Sorry, your browser does not support JavaScript!
UpasanaYoga.org
ऋग्-वेद
Main Menu
with Hymns of Savya (1.51–57);
Hymns of Nodhas, Descendant of Gotama (1.58–64);
Hymns of Parasa, Son of Sakti (1.65–73);
and Hymns of Gotama, the Son of Rahugana (1.74–93)

1st Maṇḍala only

Format by A.K. Aruna, 2020 ver.2.0: UpasanaYoga. If downloaded, this Veda, with its special accent markers, requires installed Devanāgarī Siddhanta.ttf (=siddhanta-vyakarana.ttf, a version special for this Veda text) font, downloadable from UpasanaYoga. Chanting by Swami Nirdosha, Sūkta 1–121 only.

I am giving these Rig Veda mantras here to bring contextual background understanding for the following Vedanta texts on this website.

From pre-historic times, the mantras were maintained by many different individual families and communities, where they may have had various regional meanings and applications. They were collected and edited into the Vedas, traditionally under the auspices of Veda Vyasa over 3,000 years ago.

This Rig Veda, as well as the other three Vedas, were followed by an ancient etymology commentary called Nirukta by Yaska. To each Veda mantra section (Samhita) was appended Brahmanas (ritualist texts) that commented on these mantras as they pertain to employment in rituals and assemblies, along with pertinent stories and concepts. To those were also appended the Aranyakas (“forest texts” including the Upanishads “up close teachings”) as they pertain to ascetic life, learning, teaching, contemplation, and liberation from this captivating universe.

In this way, these Veda mantras took on a more holistic (throughout Bharata, India) and an interconnected set of meanings and applications as inspiring poetry, spiritual and mundane, and in ritual and societal application.

Recently, Rishi Dayananda (1824-83) composed a Hindi commentary for the populous. It was to explain the meaning of these mantras to the people who have heard them chanted throughout their lives, but had not tried to grasp their implicit contextual meaning.

Rishi Dayananda’s commentary and Pandit Makaranda‘s English translation employ this later holistic understanding to render these Mantras, and are thus matching with thousands of years of tradition.

He faithfully took at their word that these Vedas were eternal, timeless. Therefore their meanings needed to be applicable from the very beginnings of time to the very ends of time. Because of this, Rishi Dayananda took what other commentators thought of as historical names and titles to instead be adjectives to address spiritual, communal, and personal topics relevant to the lives of peoples in every age and location in this universe.

Rishi Dayananda took these mantras to be essentially applicable to the goals of all living beings, namely, survival (Artha), enjoyment (Kama), justice (Dharma) in the universe, and (for the mature-minded) liberation (Moksha) from this captivating universe. These mantras came from God and were given to His/Her/Its creation to help address these natural goals.

Inspired by Rishi Dayananda, in 1974 the pandit scholar Markanda offered his translations of these mantras. He adhered to Rishi Dayananda’s understandings for his translations. In this way Markanda’s translations are very practically composed for us who likewise know and give faith to those elaborations of the Vedas within the contexts of our current lives and our goal of liberation as has been unfolded since these Vedas were collected together.

Added below each mantra and translation is the classical medieval commentary in Sanskrit by Sayana-acharya (-1387); and a more limited, literal rendering of the words of each mantra into English with their grammar by late 19th and early 20th century Western scholars, again with updated English expressions.

Both Rishi Dayananda and Markanda composed their renderings of these mantras in response to those Western scholars whom they saw as being in non-conformance with thousands of years of native Indian tradition.

In these mantras, the elements of nature are viewed as manifestation of God to be adopted to the prosperity of the people.

The element Air is any gaseous element, is that which manifests as free movement in any direction, and which predominates in the atmosphere.

The element Fire is any heat and light anywhere in the universe that allows life to survive and flourish.

The element Water is any liquid, manifesting fluidity, and the waters of which surround our lands as well as rain down from the atmosphere.

The element Earth is any solid which supports and nourishes our lives, and includes the plants and creatures thereupon.

The people, wherever they are in the universe at any time, who can honor and harness these elements properly will best survive and prosper, happily and righteously. This is the prayer of these Veda mantras, universal to all creatures including ourselves.

The most honored virtues are the power to survive and the knowledge to prosper. This is why the people honored this teaching as universal and timeless, and cannot be improved upon – only further studied, elaborated, explained, and taught to future generations.

The over-riding theme of the first Mandala of this Rig Veda is the praise of knowledge. First there is the praise of the intelligence inherent in the universe as a manifestation of God, then encouragement of the leaders, scholars and the people to imbibe, study and propagate the knowledge available in this world for the protection and prosperity of the people. One of the most philosophical of the Hymns in the first Mandala of the Rig Veda is Hymn 164.

This is why the Vedas are well named as the books of ‘knowledge’. They present the most universal view of the universe and promote the efforts of the leaders and the people to learn about them for the benefit of all. This noble intension is remarkable considering their difficult and dangerous prehistoric period in which they were composed, and remains the reason for Veda’s maintenance even to this day.

In Pundit Martanda’s translation below I have endeavored to make it a little more readable by converting the King’s English, such as ‘Thou’ to ‘You’ and ‘makest’ to ‘make’, so it doesn’t have to sound like the King James Bible. Additionally, I have changed the word ‘liberal’ to ‘generous’ to match its intended meaning with current usage.

I have also chosen to use ‘air-craft’ in place of ‘airplane’. Martanda might have been thinking of our current airplanes in the 1970’s being discussed in a ‘time-less Veda’, but they wouldn’t have existed in pre-historic times, unless one chooses to accept possible past alien visitors, like the Sumerians seemed to. UFOs even back then anyone?

Whatever can maneuver in the sky can be considered to be or to have an air-craft, and that could have been either an aspirational hope or an eventual expectation in pre-historic times. The gods in Purana literature were said to have their ‘vehicle’, like an eagle etc., to move about. Man can move on land and on water, and for very short times in the air and under water. Why not for extended times to our advantage? This imagery can be found world-wide in pre-historic and historic times in art, myth and sci-fi, and is now factual and common-place.

Other unusual terms used by Pundit Martanda for interpreting this pre-historical text are similarly found. As for the term ‘steam-engine’, Hero of Alexandria (c. 10 AD – c. 70 AD) a Greek in his native city of Alexandria, Roman Egypt, published a description of a steam-powered device called an aeolipile.

As for the term ‘electricity’, we should understand that these pre-historic statements were not claiming something they could not have known. Even a child experiences static electricity. In the south of India I have experienced the jolt of energy from lightning striking the ground hundreds of feet away outside. I didn’t need to know modern science to connect that energy with the lightning strike, so please be a little open to Pundit Martanda’s translations.

• The siddhanta-vyakarana.ttf font (called "siddhanta" when installed in Windows) is required to properly show the independent svarita syllable found in Rig Veda. The explanation of this syllable from Wikipedia is: If an independent svarita syllable is right before an udātta syllable, instead of putting the anudātta mark and the svarita mark on the same syllable, a numeral 1 (१) (if the svarita vowel is short) or a numeral 3 (३) (if the svarita vowel is long) is written between the syllables in question, and the numeral bears both the svarita mark and the anudātta mark: अ॒प्सु (apsú) + अ॒न्तः (antáḥ) → अ॒प्स्व१॒॑न्तः (apsvà(1)ntáḥ), or क्व॑ (kvà) + इ॒दानीं॑ (idā́nīṃ) → क्वे३॒॑दानीं॑ (kvè(3)dā́nīṃ).

• The Devanagari (Eichler), Transliteration (Lubotsky, Zurich), Translation (Griffith or MacDonell, as noted for each Hymn), and Morphology (University of Zurich) combined source texts are from the online site: Vedaweb.uni-koeln.de.
• The English translations’ Old English (Biblical) expressions, such as, ‘thee’ with ‘your’, etcetera has been reduced. I have also replaced ‘god(s)’ with the more appropriate ‘deity’, ‘sacrifice’ with ‘ritual’, etcetera.

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Go to Top (Home key on many Windows browsers)

Jump to Sū.001…050 Jump to Sū.051…093 (a) Jump to Sū.094…139 (b) Jump to Sū.140…191 (c)

Last Selected:
⇦ Return Clicking ✅ below updates Last Selected.
(If Browser retains data between sessions)

Hymns of Madhu-cchandas (in RigV)

Sū.001 Sū.002 Sū.003 Sū.004 Sū.005 Sū.006 Sū.007 Sū.008 Sū.009 Sū.010 Sū.011

Hymns of Medhatithi (in RigV)

Sū.012 Sū.013 Sū.014 Sū.015 Sū.016 Sū.017 Sū.018 Sū.019 Sū.020 Sū.021 Sū.022 Sū.023 Sū.024 Sū.025 Sū.026 Sū.027 Sū.028 Sū.029 Sū.030 Sū.031 Sū.032 Sū.033 Sū.034 Sū.035

Hymns of Kanva (in RigV)

Sū.036 Sū.037 Sū.038 Sū.039 Sū.040 Sū.041 Sū.042 Sū.043

Hymns of Praskanva (in RigV)

Sū.044 Sū.045 Sū.046 Sū.047 Sū.048 Sū.049 Sū.050

Hymns of Savya

Sū.051 Sū.052 Sū.053 Sū.054 Sū.055 Sū.056 Sū.057

Hymns of Nodhas, Descendant of Gotama

Sū.058 Sū.059 Sū.060 Sū.061 Sū.062 Sū.063 Sū.064

Hymns of Parasa, Son of Sakti

Sū.065 Sū.066 Sū.067 Sū.068 Sū.069 Sū.070 Sū.071 Sū.072 Sū.073

Hymns of Gotama, the Son of Rahugana

Sū.074 Sū.075 Sū.076 Sū.077 Sū.078 Sū.079 Sū.080 Sū.081 Sū.082 Sū.083 Sū.084 Sū.085 Sū.086 Sū.087 Sū.088 Sū.089 Sū.090 Sū.091 Sū.092 Sū.093

Hymns of Kutsa, the Angiras (in RigV-b)

Sū.094 Sū.095 Sū.096 Sū.097 Sū.098 Sū.099 Sū.100 Sū.101 Sū.102 Sū.103 Sū.104 Sū.105 Sū.106 Sū.107 Sū.108 Sū.109 Sū.110 Sū.111 Sū.112 Sū.113 Sū.114 Sū.115

Hymns of Katsa, the Son of Dirghatamas and Usij (in RigV-b)

Sū.116 Sū.117 Sū.118 Sū.119 Sū.120 Sū.121 Sū.122 Sū.123 Sū.124 Sū.125 Sū.126

Hymns of Parucchepa, Son of Divodasa (in RigV-b)

Sū.127 Sū.128 Sū.129 Sū.130 Sū.131 Sū.132 Sū.133 Sū.134 Sū.135 Sū.136 Sū.137 Sū.138 Sū.139

Hymns of Dirghatamas, Son of Ucathya and Mamata (in RigV-c)

Sū.140 Sū.141 Sū.142 Sū.143 Sū.144 Sū.145 Sū.146 Sū.147 Sū.148 Sū.149 Sū.150 Sū.151 Sū.152 Sū.153 Sū.154 Sū.155 Sū.156 Sū.157 Sū.158 Sū.159 Sū.160 Sū.161 Sū.162 Sū.163 Sū.164

Hymns of Agastya (in RigV-c)

Sū.165 Sū.166 Sū.167 Sū.168 Sū.169 Sū.170 Sū.171 Sū.172 Sū.173 Sū.174 Sū.175 Sū.176 Sū.177 Sū.178 Sū.179 Sū.180 Sū.181 Sū.182 Sū.183 Sū.184 Sū.185 Sū.186 Sū.187 Sū.188 Sū.189 Sū.190 Sū.191

(<== Prev Sūkta Next ==>)
 
abhí tyám meṣám puruhūtám ṛgmíyam, índraṁ gīrbhír madatā vásvo arṇavám
yásya dyā́vo ná vicáranti mā́nuṣā, bhujé máṁhiṣṭham abhí vípram arcata

O men, gladden with your praises that king, who is ocean of wealth, who is showerer of happiness like the rain, who is invoked by many, who is gratified by hymns, whose good deeds spread abroad for the benefit of mankind, like the rays of the sun, honor that mighty and highly intelligent king who is giver of wealth and is destroyer of his enemies, being like the sun in his splendor and power.
(Griffith:) Make glad with songs that Ram whom many men invoke, worthy of songs of praise, Indra, the sea of wealth;
Whose gracious deeds for men spread like the heavens abroad: sing praise to him the Sage, most liberal for our good.


abhí, abhí; tyám, syá- ~ tyá-.Acc.Sg.M; meṣám, meṣá-.Acc.Sg.M; puruhūtám, puruhūtá-.Acc.Sg.M; ṛgmíyam, ṛgmíya-.Acc.Sg.M; índram, índra-.Acc.Sg.M; gīrbhíḥ, gír- ~ gīr-.Ins.Pl.F; madata, √mad.2.Pl.Prs.Imp.Act; vásvaḥ, vásu-.Gen.Sg.N; arṇavám, arṇavá-.Acc.Sg.M; yásya, yá-.Gen.Sg.M/n; dyā́vaḥ, dyú- ~ div-.Nom.Pl.M; , ná; vicáranti, √car.3.Pl.Prs.Ind.Act; mā́nuṣā, mā́nuṣa-.Nom.Pl.N; bhujé, bhúj-.Dat.Sg.F; máṁhiṣṭham, máṁhiṣṭha-.Nom/acc.Sg.M/n; abhí, abhí; vípram, vípra-.Acc.Sg.M; arcata, √ṛc.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
दशमेऽनुवाके सप्त सूक्तानि। तत्र अभि त्यम् इति पञ्चदशर्चं प्रथमं सूक्तम्। अत्रेतिहासमाचक्षते – अङ्गिरा इन्द्रसदृशं पुत्रमात्मनः कामयमानो देवता उपासांचक्रे। तस्य सव्याख्येन पुत्ररूपेणेन्द्र एव स्वयं जज्ञे जगति मत्तुल्यः कश्चिन्मा भूदिति। स सव्य आङ्गिरसोऽस्य सूक्तस्य ऋषिः। चतुर्दशीपञ्चदश्यौ त्रिष्टुभौ। त्रिष्टुबन्तस्य सूक्तस्य शिष्टा जगत्यः इति परिभाषयावशिष्टास्त्रयोदशर्चो जगत्यः। इन्द्रो देवता। तदेत्सर्वम् अनुक्रमण्यामुक्तम् – अभि त्यं पञ्चोना सव्यो द्वित्रिष्टुबन्तमङ्गिरा इन्द्रतुल्यं पुत्रमिच्छन्नभ्यध्यायत्सव्य इतीन्द्र एवास्य पुत्रोऽजायत इति। अतिरात्रे प्रथमे रात्रिपर्याये होतुः शस्त्रे इदं सूक्तं शंसनीयम्। अतिरात्रे पर्यायाणाम् इति खण्डे सूत्रितम् – अभि त्यं मेषमध्वर्यवो भरतेन्द्राय सोममिति याज्या (आश्व.श्रौ.६.४) इति। गवामयनस्य मध्यभूते विषुवत्संज्ञकेऽहन्यपि निष्केवल्ये इदं सूक्तं शंसनीयम्। तथा च सूत्रितं – यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं शस्त्वा (आश्व.श्रौ.८.६) इति॥
त्यं तं प्रसिद्धं मेषं शत्रुभिः स्पर्धमानम्। यद्वा। कण्वपुत्रं मेधातिथिं यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं पपौ। स ऋषिस्तं मेष इत्यवोचत्। अत इदानीमपि मेष इति इन्द्रः अभिधीयते। मेधातिथेर्मेष इति सुब्रह्मण्यमन्त्रैकदेशस्य व्याख्यानरूपं ब्राह्मणमेवमाम्नायते – मेघातिथिं हि कण्वायनिं मेषो भूत्वाजहार इति। आगत्य सोममपहृतवानित्यर्थः। पुरुहूतं पुरुभिर्यजमानैराहूतं ऋग्मियम् ऋग्भिर्विक्रियमाणं स्तूयमानमित्यर्थः। स्तुत्या हि देवता विक्रियते। यद्वा। ऋग्भिर्मीयते शब्द्यते इति ऋग्मीः। तम्। वस्वो अर्णवं धनानामावासभूमिं एवंगुणविशिष्टम् इन्द्रं हे स्तोतारः ”गीर्भिः स्तुतिभिः अभि मदत आभिमुख्येन हर्षं प्रापयत। यस्य इन्द्रस्य कर्माणि मानुषा मनुष्याणां हितानि विचरन्ति विशेषेण वर्तन्ते। तत्र दृष्टान्तः। द्यावो न। यथा सूर्यरश्मयः सर्वेषां हितकराः। भुजे भोगाय मंहिष्ठम् अतिशयेन प्रवृद्धं विप्रं मेधाविनं तथाविधम् इन्द्रम् अभि अर्चत अभिपूजयत॥ मेषम्। मिष स्पर्धायाम्। इगुपधलक्षणे के प्राप्ते देवसेनमेषादयः पचादिषु द्रष्टव्यः इति वचनात् अच्प्रत्ययः। ऋग्मियम्। तस्य विकारः इत्यर्थे एकाचो नित्यं मयटमिच्छन्ति (का.४.३.१४४) इति मयट्प्रत्ययः। अकारस्य इकारश्छान्दसः। प्रत्ययस्वरः। यद्वा। माङ् माने शब्दे च। ऋग्भिर्मीयते इति ऋग्मीः। क्विपि वलि लोपात् पूर्वमेव परत्वात् घुमास्था इति ईत्वम्। अचि श्नुधातु° इत्यादिना इयङादेशः। कृदुत्तरपदप्रकृतिस्वरत्वम्। मदत। मदी हर्षे। हेतुमति णिच्। मदी हर्षग्लेपनयोः इति घटादिषु पाठात् हर्षार्थे वर्तमानस्य घटादयो मितः इति मित्त्वे सति मितां ह्रस्वः (पा.सू.६.४.९२) इति ह्रस्वत्वम्। लोण्मध्यमपुरुषबहुवचने शपि छन्दस्युभयथा इति आर्धधातुकत्वात् णेरनिटि इति णिलोपः। तशब्दस्य सार्वधातुकमपित् इति ङित्त्वे ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् इति दीर्घः। वस्वः। ङस्य आगमानुशासनस्यानित्यत्वात् नुमभावः। जसादिषु च्छन्दसि वावचनम् (पा.सू.७.३.१०९.१) इति वचनात् घेर्ङिति (पा.सू.७.३.१११) इति गुणाभावे यणादेशः। अर्णवम्। अर्ण उदकमस्मिन्नस्तीति अर्णवः समुद्रः। अर्णसो लोपश्च (का.५.२.१०९.२) इति मत्वर्थीयो वप्रत्ययः सलोपश्च। तेन शब्देन जलाश्रयवाचिना आश्रयमात्रं लक्ष्यते। प्रत्ययस्वरः। विचरन्ति। चर गत्यर्थः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। तिङि चोदात्तवति इति गतिरनुदात्ता। यद्वृत्तयोगादनिघातः। मानुषा। शेश्छन्दसि बहुलम् इति शेर्लोपः। भुजे। भुज पालनाभ्यवहारयोः। संपदादिलक्षणो भावे क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्। मंहिष्ठम्। महि वहि वृद्धौ। अतिशयेन मंहिता मंहिष्ठः। तुश्छन्दसि इति इष्ठन्प्रत्ययः। तुरिष्ठेमेयःसु इति तृलोपः। नित्त्वादाद्युदात्तत्वम्। अर्चत। अर्च पूजायाम्। भौवादिकः॥
abhī́m avanvan svabhiṣṭím ūtáyo, -antarikṣaprā́ṁ táviṣībhir ā́vṛtam
índraṁ dákṣāsa ṛbhávo madacyútaṁ, śatákratuṁ jávanī sūnṛ́tā́ruhat

O Commander of the army, we should also constantly protect you whose protective powers preserve and safeguard the subjects, whom wise men great in wisdom and strength and prompt in action, protect, who fulfills all our noble desires who radiates the firmament by his splendor, imbued with vigor who gives delight to all righteous persons, the humiliator of the enemies, surrounded by strong and powerful armies, conferrer of happiness, endowed with much wisdom and power of action, whose policy is productive of much corn and other food materials.
(Griffith:) As aids the skilful Rbhus yearned to Indra strong to save, who fills mid-air, encompassed round with might,
Rushing in rapture; and over Satakratu came the gladdening shout that urged him on to victory.


abhí, abhí; īm, īm; avanvan, √van.3.Pl.Iprf.Ind.Act; svabhiṣṭím, svabhiṣṭí-.Acc.Sg.M; ūtáyaḥ, ūtí-.Nom.Pl.F; antarikṣaprā́m, antarikṣaprā́-.Acc.Sg.M; táviṣībhiḥ, táviṣī-.Ins.Pl.F; ā́vṛtam, √vṛ.Acc.Sg.M; índram, índra-.Acc.Sg.M; dákṣāsaḥ, dákṣa-.Nom.Pl.M; ṛbhávaḥ, ṛbhú-.Nom.Pl.M; madacyútam, madacyút-.Acc.Sg.M; śatákratum, śatákratu-.Acc.Sg.M; jávanī, jávana-.Nom.Sg.F; sūnṛ́tā, sūnṛ́ta-.Nom.Sg.F; ā́, ā́; aruhat, √ruh.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
ऊतयः अवितारो रक्षितारः दक्षासः दक्षयितारः प्रवर्धयितारः ऋभवः। उरु भान्ति इति नैरुक्तव्युत्पत्त्या ऋभवोऽत्र मरुत उच्यन्ते। एवंभूता मरुतः इन्द्रम् अभीमवन्वन् आभिमुख्येन खलु अभजन्त। वृत्रेण सह युध्यमानमिन्द्रं सर्वे देवाः पर्यत्यजन्। मरुतस्तु तथा न पर्यत्याक्षुः। तथा चाम्नास्यते – विश्वे देवा अजहुर्ये सखायः। मरुद्भिरिन्द्र सख्यं ते अस्तु (ऋ.सं.८.९६.७) इति। ब्राह्मणेऽप्याम्नातं – मरुतो हैनं नाजहुः (ऐ.ब्रा.३.२०) इति। कीदृशमिन्द्रम्। स्वभिष्टिं शोभनाभ्येषणवन्तं शोभनाभिगमनमित्यर्थः। अन्तरिक्षप्राम्। अन्तरिक्षं द्युलोकं स्वतेजसा प्राति पूरयतीति अन्तरिक्षप्राः। द्वादशस्वादित्येषु इन्द्रस्य विद्यमानत्वात्। शाखान्तरेऽपि श्रूयते – तस्या इन्द्रश्च विवस्वाँश्चाजायेताम् (तै.ब्रा.१.१.९.३) इति, इन्द्रश्च विवस्वांश्चेत्येते (तै.आ.१.१३.३) इति च। तविषीभिरावृतम्। तविषीति बलनाम। तविषी शुष्मम् (नि.२.९.१०) इति तन्नामसु पाठात्। बलैरावृतम्। अतिबलिनमित्यर्थः। अत एव मदच्युतं शत्रूणां मदस्य गर्वस्य च्यावयितारम्। किंच शतक्रतुं शतसंख्यानां ऋतूनामाहर्तारं बहुविधकर्माणं वा। पूर्वोक्तं तमिन्द्रं जवनी वृत्रवधं प्रति प्रेरयित्री सूनृता तैर्मरुद्भिः प्रयुक्ता प्रहर भगवो जहि वीरयस्व (ऐ.ब्रा.३.२०) इति ब्राह्मणोक्तरूपा प्रियसत्यात्मिका वागपि आरुहत् आरूढवती। वृत्रवधं प्रति सापि वाक् इन्द्रस्योत्साहकारिण्यभूदित्यर्थः॥ अवन्वन्। वन षण संभक्तौ। लङि शपि प्राप्ते व्यत्ययेन उप्रत्ययः। स्वभिष्टिम्। इष गतौ। भावे क्तिन्प्रत्ययः। तितुत्र इत्यादिना इट्प्रतिषेधः। एमन्नादित्वात् पररूपत्वम् (पा.सू.६.१.९४.६)। शोभना अभिष्टयो यस्येति बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। ऊतयः। अवतेः कृत्यल्युटो बहुलम् इति कर्तरि क्तिन्प्रत्ययः। यद्वा। क्तिच्क्तौ च संज्ञायाम् इति क्तिच्। ज्वरत्वर इत्यादिना ऊठ्। चितः इत्यन्तोदात्तत्वम्। अन्तरिक्षप्राम्। प्रा पूरणे। अन्तरिक्षं प्राति पूरयतीति अन्तरिक्षप्राः। आतो मनिन् इत्यत्र चशब्दात् विच्। आवृतम्। वृञ् वरणे। आव्रियते इति आवृतः। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। दक्षासः। दक्ष वृद्धौ। दक्षन्ते एभिरिति दक्षाः। करणे घञ्। ञित्वादाद्युदात्तत्वम्। आजसेरसुक्। मदच्युतम्। च्युङ् गतौ। अन्तर्भावितण्यर्थात् क्विप् च इति क्विप्। ह्रस्वस्य पिति कृति इति तुक्। शतक्रतुम्। शतं क्रतवो यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। जवनी। जु इति सौत्रो धातुः। करणे ल्युट्। टिड्ढाणञ्° इत्यादिना ङीप्। लित्स्वरेण जकारात् परस्योदात्तत्वम्। अरुहत्। रुहेर्लुङि कृमृदृरुहिभ्यश्छन्दसि इति च्लेः अङादेशः॥
tváṁ gotrám áṅgirobhyo vṛṇor ápa-, -utā́traye śatádureṣu gātuvít
saséna cid vimadā́yāvaho vásu-, ājā́v ádriṁ vāvasānásya nartáyan

O King with your army, as the sun dispels the cloud with the aid of the winds, you demolish the strength of the enemy in the battle for the sake of perfect happiness (where there is absence of all kinds of misery or suffering). You make dance or subdue the army of the enemy which veils happiness of the people, bringing forth wealth for causing delight. Knowing the science of Geology, you preserve and guard your army covered by thick clouds in the form of hundreds of difficulties and obstacles. Therefore, we honor you whole-heartedly.
(Griffith:) You have disclosed the cows’s stall for the Angirases, and made a way for Atri by a hundred doors.
On Vimada you have bestowed both food and wealth, making your bolt dance in the sacrificer’s fight.


tvám, tvám.Nom.Sg; gotrám, gotrá-.Nom/acc.Sg.N; áṅgirobhyaḥ, áṅgiras-.Dat/abl.Pl.M; avṛṇoḥ, √vṛ.2.Sg.Iprf.Ind.Act; ápa, ápa; utá, utá; átraye, átri-.Dat.Sg.M; śatádureṣu, śatádura-.Loc.Pl.M/n; gātuvít, gātuvíd-.Nom/acc.Sg.M/f/n; saséna, sasá-.Ins.Sg.M; cit, cit; vimadā́ya, vimadá-.Dat.Sg.M; avahaḥ, √vah.2.Sg.Iprf.Ind.Act; vásu, vásu-.Acc.Sg.N; ājaú, ājí-.Loc.Sg.M/f; ádrim, ádri-.Acc.Sg.M; vāvasānásya, √vas.Gen.Sg.M/n.Prf.Med; nartáyan, √nṛt.Nom.Sg.M.Prs.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं गोत्रम् अव्यक्तशब्दवन्तं वृष्ट्युदकस्यावरकं मेघम् अङ्गिरोभ्यः अङ्गिरसामृषीणामर्थाय अप अवृणोः अपवरणं कृतवानसि। वृष्टेरावरकं मेघं वज्रेणोद्घाट्य वर्षणं कृतवानसीत्यर्थः। यद्वा। गोत्रं गोसमूहं पणिभिरपहृतं गुहासु निहितम् अङ्गिरोभ्यः ऋषिभ्यः अप अवृणोः गुहाद्वारोद्घाटनेन प्रकाशयः। उत अपि च अत्रये महर्षये। कीदृशाय। शतदुरेषु शतद्वारेषु यन्त्रेष्वसुरैः पीडार्थं प्रक्षिप्ताय गातुवित् मार्गस्य लम्भयिताभूः। तथा विमदाय चित् विमदनाम्ने महर्षयेऽपि ससेन अन्नेन युक्तं वसु धनम् अवहः प्रापितवान्। तथा आजौ संग्रामे जयार्थं ववसानस्य निवसतो वर्तमानस्यान्यस्यापि स्तोतुः अद्रिं वज्रं नर्तयन् रक्षणं कृतवानसीति शेषः। अतस्तव महिमा केन वर्णयितुं शक्यते इति भावः॥ गोत्रम्। गुङ् अव्यक्ते शब्दे। औणादिकः त्रप्रत्ययः। यद्वा। खलगोरथात् इत्यनुवृत्तौ इनित्रकट्यचश्च (पा.सू.४.२.५१) इति समूहार्थे त्रप्रत्ययः। शतदुरेषु। शतं दुरा द्वाराण्येषाम्। द्वृ इत्येके। द्वर्यन्ते संव्रियन्ते इति दुराः। घञर्थे कविधानम् इति कप्रत्ययः। छान्दसं संप्रसारणं परपूर्वत्वम्। तच्च यो ह्युभयोः स्थाने भवति स लभतेऽन्यतरेणापि व्यपदेशम् इति – उरण् रपरः (पा.सू.१.१.५१) इति रपरं भवति। यद्वा। द्वारशब्दस्यैव छान्दसं संप्रसारणं द्रष्टव्यम्। गातुवित्। गाङ् गतौ। अस्मात् कमिमनिजनिभागापायाहिभ्यश्च (उ.सू.१.७२) इति तुप्रत्ययः। तं वेदयति लम्भयतीति गातुवित्। विद्लृ लाभे। अन्तर्भावितण्यर्थात् क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्। ससेन। ससम् इति अन्ननाम। ससं नमः आयुः (नि.२.७.२१) इति तन्नामसु पाठात्। आजिः इति संग्रामनाम। आहवे आजौ (नि.२.१७.८) इति तत्र पाठात्। अद्रिम्। अत्ति भक्षयति वैरिणम् इति अद्रिर्वज्रः। अदिशदिभूशुभिभ्यः क्रिन् इति क्रिन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। यास्कस्त्वेवम् अद्रिशब्दं व्याचख्यौ – अद्रिरादृणात्यनेनापि वात्तेः स्यात् (निरु.४.४) इति। ववसानस्य। वस निवासे। कर्तरि ताच्छीलिकः चानश्। बहुलं छन्दसि इति शपः श्लुः। द्विर्भावहलादिशेषौ। चित्वादन्तोदात्तत्वम्॥
tvám apā́m apidhā́nāvṛṇor ápa-, -ádhārayaḥ párvate dā́numad vásu
vṛtráṁ yád indra śávasā́vadhīr áhim, ā́d ít sū́ryaṁ divy ā́rohayo dṛśé

O Indra (President of the Assembly) as you remove the shackles of the enemies as the sun takes off all covering of the water, like the sun bearing the life-giving water in the cloud or the mountain, you give wealth to a man who is firm like the hills. As the lightning strikes the cloud, you strike down the enemy with your might. As the rays exhibit the sun in the sky, so that people may see him, in the same manner, you manifest justice for all to see. Therefore you are fit to rule.
(Griffith:) You have unclosed the prisons of the waters; you have in the mountain seized the treasure rich in gifts.
When you had slain with might the dragon Vrtra, you, Indra, did raise the Sun in heaven for all to see.


tvám, tvám.Nom.Sg; apā́m, áp-.Gen.Pl.F; apidhā́nā, apidhā́na-.Acc.Pl.N; avṛṇoḥ, √vṛ.2.Sg.Iprf.Ind.Act; ápa, ápa; ádhārayaḥ, √dhṛ.2.Sg.Iprf.Ind.Act; párvate, párvata-.Loc.Sg.M; dā́numat, dā́numant-.Acc.Sg.N; vásu, vásu-.Acc.Sg.N; vṛtrám, vṛtrá-.Acc.Sg.M; yát, yá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; śávasā, śávas-.Ins.Sg.N; ávadhīḥ, √vadh.2.Sg.Aor.Ind.Act; áhim, áhi-.Acc.Sg.M; ā́t, ā́t; ít, ít; sū́ryam, sū́rya-.Acc.Sg.M; diví, dyú- ~ div-.Loc.Sg.M; ā́, ā́; arohayaḥ, √ruh.2.Sg.Iprf.Ind.Act; dṛśé, √dṛś.Dat.Sg.

(सायणभाष्यम्)
हे इन्द्र त्वम् अपाम् उदकानाम् अपिधाना अपिधानानि आच्छादकान् मेघान् अप अवृणोः अपावरीष्ठाः। तथा पर्वते पर्ववति पूरयितव्यप्रदेशयुक्ते स्वकीय निवासस्थाने दानुमत् दानुमतो हिंसायुक्तस्य। यद्वा। दनुः असुरमाता सैव दानुः। तद्वतः। तादृशस्य वृत्रादेः वसु धनम् अधारयः। शत्रून् जित्वा तदीयं धनमपहृत्य स्वगृहे न्यचिक्षिपः इत्यर्थः। यद्वा। दानुमत् इति वसुविशेषणम्। शोभनदानयुक्तमित्यर्थः। हे इन्द्र त्वं यत् यदा शवसा बलेन वृत्रं त्रयाणां लोकानामावरीतारम्। तथा च शाखान्तरे समाम्नातं – यदिमान् लोकानवृणोत्तद्वृत्रस्य वृत्रत्वम् (तै.सं.२.४.१२.२) इति। अहिं आ समन्तात् हन्तारम्। तथा च वाजसनेयिनः समामनन्ति – सोऽग्नीषोमावभिसंबभूव सर्वां विद्यां सर्वं यशः सर्वमन्नाद्यं सर्वां श्रियं स यत्सर्वमेतत्समभवत्तस्मादहिः इति। एवंभूतमसुरम् अवधीः वधं प्रापयः। आदित् अनन्तरमेव दिवि द्युलोके दृशे द्रष्टुं सूर्यम् आरोहयः। वृत्रेणावृतं सूर्यं तस्माद्वृत्रात् अमूमुचः इत्यर्थः। अपाम्। उडिदम् इत्यादिना विभक्तेरुदात्तत्वम्। अपिधाना। अपिधीयते आच्छाद्यते एभिरिति अपिधानानि। करणे ल्युट्। लिति इति प्रत्ययात् पूर्वस्य धात्वाकारस्योदात्तत्वम्। तत एकादेशस्वरः। कृदुत्तरपदप्रकृतिस्वरत्वम्। सुपां सुलुक्° इति विभक्तेः पूर्वसवर्णदीर्घत्वम्। अधारयः। पादादित्वात् निघाताभावः। पर्वते। पर्ववान् पर्वतः। पर्व पुनः पृणातेः प्रीणतेर्वा (निरु.१.२०) इति यास्कः। दानुमत्। दो अवखण्डने इत्यस्मात् वा दाण् दाने इत्यस्मात् वा दाभाभ्यां नुः इति औणादिको नुप्रत्ययः। असुरविशेषणत्वे सुपां सुलुक् इति षष्ठ्या लुक्॥
tvám māyā́bhir ápa māyíno dhamaḥ, svadhā́bhir yé ádhi śúptāv ájuhvata
tvám pípror nṛmaṇaḥ prā́rujaḥ púraḥ, prá ṛjíśvānaṁ dasyuhátyeṣv āvitha

O wise Indra (Commander of the Army or the President of the Assembly) You preserve with food, water and other necessary articIes, the person who is just and bears in himself knowledge, straightforwardness and other virtues. By your devices full of intelligence of a high order, you should put down the deceivers, thieves and robbers who take away others’ property when they are asleep. In battles where thieves, robbers and other wicked people are slain, you should destroy the malignant completely.
(Griffith:) With wondrous might you blew enchanter fiends away, with powers celestial those who called on you in jest.
You, hero-hearted, have broken down Pipru’s forts, and helped Rjisvan when the Dasyus were struck dead.


tvám, tvám.Nom.Sg; māyā́bhiḥ, māyā́-.Ins.Pl.F; ápa, ápa; māyínaḥ, māyín-.Acc.Pl; adhamaḥ, √dham.2.Sg.Iprf.Ind.Act; svadhā́bhiḥ, svadhā́-.Ins.Pl.F; , yá-.Nom.Pl.M; ádhi, ádhi; śúptau, śúpti-.Loc.Sg.F; ájuhvata, √hu.3.Pl.Iprf.Ind.Med; tvám, tvám.Nom.Sg; píproḥ, pípru-.Gen.Sg.M; nṛmaṇaḥ, nṛmáṇas-.Voc.Sg.M; prá, prá; arujaḥ, √ruj.2.Sg.Iprf.Ind.Act; púraḥ, púr-.Acc.Pl.F; prá, prá; ṛjíśvānam, ṛjíśvan-.Acc.Sg.M; dasyuhátyeṣu, dasyuhátya-.Loc.Pl.N; āvitha, √av.2.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं मायाभिः जयोपायज्ञानैः। मायेति ज्ञाननाम, शची माया (नि.३.९.९) इति तन्नामसु पाठात्। यद्वा। मायाभिः लोकप्रसिद्धैः कपटैः। मायिनः उक्तलक्षणमायोपेतान् वृत्रादीनसुरान् अप अधमः अपाजीगमः। धमतिर्गतिकर्मा (निरु.६.२) इति यास्कः। ये असुराः स्वधाभिः हविर्लक्षणैरन्नैः शुप्तौ अधि शोभमाने स्वकीये मुखे एव अजुह्वत अहौषुः नाग्नौ तानसुरानिति पूर्वेण संबन्धः। तथा च कौषीतकिभिराम्नायते – असुरा वा आत्मन्नजुहवुरुद्वातेऽग्नौ ते पराभवन् इति। वाजसनेयिभिरप्याम्नातं – देवाश्च ह वा असुराश्चास्पर्धन्त ततो हासुरा अभिमानेन कस्मै च न जुहुम इति स्वेष्वेवास्येषु जुह्वतश्चेरुस्ते पराबभूवुः इति। तथा हे नृमणः नृषु यजमानेषु रक्षितव्येषु अनुग्रहबुद्धियुक्त त्वं पिप्रोः पूरयितुरेतन्नाम्नोऽसुरस्य पुरः पुराणि निवासस्थानानि प्र अरुजः प्राभाङ्षीः े। एवं कृत्वा तेनासुरेणोपद्रुतम् ऋजिश्वानम् ऋजुगमनमेतत्संज्ञकं स्तोतारं दस्युहत्येषु दस्यूनामुपक्षपयितॄणां हननेन युक्तेषु संग्रामेषु। यद्वा। दस्यूनां हनने निमित्तभूतेषु प्र आविथ प्रकर्षेण ररक्षिथ॥ मायिनः। मायाशब्दस्य व्रीह्यादिषु पाठात् व्रीह्यादिभ्यश्च इति मत्वर्थीय इनिः। शुप्तौ। शुभ दीप्तौ। कर्मणि क्तिन्। तितुत्र इत्यादिना इट्प्रतिषेधः। झषस्तथोः इति धत्वाभावश्छान्दसः। खरि च (पा.सू.८.४.५५) इति चर्त्वम्। अजुह्वत। जुहोतेर्लङि व्यत्ययेन आत्मनेपदम्। अदभ्यस्तात् (पा.सू.७.१.४) इति झस्य अदादेशः। हुश्नुवोः सार्वधातुके इति यणादेशः। पिप्रोः। पॄ पालनपूरणयोः। पॄभिदिव्यधि (उ.सू.१.२३) इत्यादिना कुप्रत्ययः। उदोष्ठ्यपूर्वस्य इत्यत्र बहुलं छन्दसि इत्युक्तत्वात् उत्वाभावः। छान्दसं द्विर्वचनम्। अभ्यासस्य उरदत्वहलादिशेषाः। अर्तिपिपर्त्योश्च, बहुलं छन्दसि इति अभ्यासस्य इत्वम्। यणादेशः। नृमणः। नृषु मनो यस्य। छन्दस्यृदवग्रहात् (पा.सू.८.४.२६) इति णत्वम्। अरुजः। रुजो भङ्गे। शस्य ङित्त्वात् गुणाभावः। ऋजिश्वानम्। ऋजु अश्नुते प्राप्नोतीति ऋजिश्वा। पृषोदरादिः। दस्युहत्येषु। हन हिंसागत्योः। हनस्त च (पा.सू.३.१.१०८) इति भावे क्यप्प्रत्ययः तकारश्चान्तादेशः। दस्यूनां हत्या येषु संग्रामेषु। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। तत्पुरुषपक्षे तु कृदुत्तरपदप्रकृतिस्वरत्वम्। आविथ। अव रक्षणे॥
tváṁ kútsaṁ śuṣṇahátyeṣv āvitha-, -árandhayo tithigvā́ya śámbaram
mahā́ntaṁ cid arbudáṁ ní kramīḥ padā́, sanā́d evá dasyuhátyāya jajñiṣe

O learned and brave person, in the battles whether tyrants are slain or trodden down, you should wield powerful weapons and protect your subjects. You should slay your enemies. For attending upon the guests and thus treading upon the path of righteousness, you should bear great might full of innumerable virtues. You are born to tread with your foot upon the thieves, robbers and other wicked people or for the destruction of the oppressors. It is for this reason that you are worthy of respect.
(Griffith:) You saved Kutsa when Susna was smitten down; to Atithigva gave Sambara for a prey.
Even mighty Arbuda you trodd under foot: you from of old were born to strike the Dasyus dead.


tvám, tvám.Nom.Sg; kútsam, kútsa-.Acc.Sg.M; śuṣṇahátyeṣu, śuṣṇahátya-.Loc.Pl.N; āvitha, √av.2.Sg.Prf.Ind.Act; árandhayaḥ, √randh.2.Sg.Iprf.Ind.Act; atithigvā́ya, atithigvá-.Dat.Sg.M; śámbaram, śámbara-.Acc.Sg.M; mahā́ntam, mahā́nt-.Acc.Sg.M; cit, cit; arbudám, arbudá-.Acc.Sg.M; , ní; kramīḥ, √kram.2.Sg.Aor.Inj.Act; padā́, pád-.Ins.Sg.M; sanā́t, sanā́t; evá, evá; dasyuhátyāya, dasyuhátya-.Dat.Sg.N; jajñiṣe, √jan.2.Sg.Prf.Ind.Med.

(सायणभाष्यम्)
हे इन्द्र त्वं कुत्सं कुत्ससंज्ञकमृषिं शुष्णहत्येषु। शुष्णः शोषयिता। एतन्नाम्नोऽसुरस्य हननयुक्तेषु संग्रामेषु आविथ ररक्षिथ। तथा अतिथिग्वाय अतिथिभिर्गन्तव्याय दिवोदासाय शम्बरम् एतन्नामानमसुरम् अरन्धयः हिंसां प्रापयः। तथा महान्तं चित् अतिप्रवृद्धमपि अर्बुदम् एतत्संज्ञकमसुरं पदा पादेन नि क्रमीः नितरामाक्रमिताभूः। यस्मादेवं तस्मात् सनादेव चिरकालादेवारभ्य दस्युहत्याय उपक्षपयितॄणां हननाय जज्ञिषे। सर्वदा त्वं दस्युहननशीलो भवसीत्यर्थः॥ अरन्धयः। रध हिंसासंराद्ध्योः। रधिजभोरचि (पा.सू.७.१.६१) इति धातोः नुम्। अतिथिग्वाय। गमेः औणादिको ड्वप्रत्ययः। क्रमीः। क्रमु पादविक्षेपे। हम्यन्तक्षण (पा.सू.७.२.५) इति वृद्धिप्रतिषेधः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। पदा। सावेकाचः° इति वा उडिदंपदादि° इति वा विभक्तेरुदात्तत्वम्। जज्ञिषे। जनी प्रादुर्भावे। लिटि – गमहन इत्यादिना उपधालोपः॥
tvé víśvā táviṣī sadhryàg ghitā́, táva rā́dhaḥ somapīthā́ya harṣate
táva vájraś cikite bāhvór hitó, vṛścā́ śátror áva víśvāni vṛ́ṣṇyā

O learned Indra (President of Assembly or commander of the Army). In you is all powerful army or vigor fully concentrated. Your wealth is for the enjoyment of the articles that give happiness to all. The hand of powerful weapons in your hands causes happiness to us as it is meant to destroy the wicked. Cut off all powers from the foes.
(Griffith:) All power and might is closely gathered up in you; your bounteous spirit joys in drinking Soma juice.
Known is the thunderbolt that lies within yours arms: rend off therewith all virile prowess of our foe.


tvé, tvám.Loc.Sg; víśvā, víśva-.Nom.Sg.F; táviṣī, táviṣī-.Nom.Sg.F; sadhryàk, sadhryàñc-.Acc.Sg.N; hitā́, √dhā.Nom.Sg.F; táva, tvám.Gen.Sg; rā́dhaḥ, rā́dhas-.Nom/acc.Sg.N; somapīthā́ya, somapīthá-.Dat.Sg.M; harṣate, √hṛṣ.3.Sg.Prs.Ind.Med; táva, tvám.Gen.Sg; vájraḥ, vájra-.Nom.Sg.M; cikite, √cit.3.Sg.Prf.Ind.Med; bāhvóḥ, bāhú-.Loc.Du.M; hitáḥ, √dhā.Nom.Sg.M; vṛścá, √vṛśc.2.Sg.Prs.Imp.Act; śátroḥ, śátru-.Gen.Sg.M; áva, áva; víśvāni, víśva-.Nom/acc.Pl.N; vṛ́ṣṇyā, vṛ́ṣṇya-.Acc.Pl.N.

(सायणभाष्यम्)
हे इन्द्र त्वे त्वयि विश्वा तविषी सर्वं बलं सध्र्यक् सध्रीचीनं अपराङ्मुखं यथा भवति तथा हिता निहितम्। तथा तव राधः मनः सोमपीथाय सोमपानाय हर्षते हृष्यति। किंच तव बाह्रोः हस्तयोः हितः अवस्थितः वज्रः चिकिते अस्माभिर्ज्ञायते। अतः शत्रोः शातयितुर्वैरिणः विश्वानि सर्वाणि वृष्ण्या वृष्ण्यानि वीर्याणि अव वृश्च छेदनं कुरु॥ सहाञ्चतीति सध्र्यक्। अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। समासे सहस्य सध्रिः इति सहशब्दस्य सध्र्यादेशः। चोः कुः इति कुत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् (पा.सू.६.३.९५.१) इति वचनात् सध्र्यादेशः अन्तोदात्तः। तस्य यणादेशे उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितत्वम्। राधः। राप्नोति समृद्धो भवत्यनेन। राधोऽत्र मन उच्यते। असुनो नित्त्वादाद्युदात्तत्वम्। सोमपीथाय। पा पाने। पातॄतुदिवचि° इत्यादिना थक्प्रत्ययः। घुमास्था इति ईत्वम्। हर्षते। हृष तुष्टौ। श्यनि प्राप्ते व्यत्ययेन शप् आत्मनेपदं च। चिकिते। कित ज्ञाने। छन्दसि लुङ्लङ्लिटः इति वर्तमाने कर्मणि लिट्। बाह्वोः। उदात्तयणः इति विभक्तेरुदात्तत्वम्। वृश्च। ओव्रश्चू छेदने। तौदादिकः। ग्रहिज्यादिना संप्रसारणम्। विकरणस्वरः। संहितायां द्व्यचोऽतस्तिङः इति दीर्घत्वम्। वृष्ण्या। वृष सेचने। औणादिको नक्प्रत्ययः। तत्र भवानि वृष्ण्यानि। भवे छन्दसि इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। शेश्छन्दसि इति शेर्लोपः॥
ví jānīhy ā́ryān yé ca dásyavo, barhíṣmate randhayā śā́sad avratā́n
śā́kī bhava yájamānasya coditā́, víśvét tā́ te sadhamā́deṣu cākana

O man, you should discriminate between the Aryas and the Dasyus. The Aryas are righteous learned, benevolent absolutely truthful persons who are engaged in dealings full or noble virtues like knowledge etc. Knowing and restraining those who are devoid of the vows of truthfu1ness etc., compel them to submit to the Aryas or noble persons. Be you powerful and encourager of the performer of Yajnas or noble philanthropic deeds, because by your teachings and association, I also desire to perform all these noble acts dwelling in pleasant places. Dasyus are those that cause suffering to others, and are foolish, unrighteous wicked persons. They should either be brought under the control of the righteous noble persons or annihilated if incorrigible.
(Griffith:) Discern you well Aryas and Dasyus; punishing the lawless give them up to him whose grass is strewn.
Be you the sacrificer’s strong encourager all these your deeds are my delight at festivals.


, ví; jānīhi, √jñā.2.Sg.Prs.Imp.Act; ā́ryān, ā́rya-.Acc.Pl.M; , yá-.Nom.Pl.M; ca, ca; dásyavaḥ, dásyu-.Nom.Pl.M; barhíṣmate, barhíṣmant-.Dat.Sg.M/n; randhaya, √randh.2.Sg.Prs.Imp.Act; śā́sat, √śās.Nom.Sg.M.Prs.Act; avratā́n, avratá-.Acc.Pl.M; śā́kī, śā́kin-.Nom.Sg.M; bhava, √bhū.2.Sg.Prs.Imp.Act; yájamānasya, √yaj.Gen.Sg.M/n.Prs.Med; coditā́, coditár-.Nom.Sg.M; víśvā, víśva-.Acc.Pl.N; ít, ít; tā́, sá- ~ tá-.Acc.Pl.N; te, tvám.Dat/gen.Sg; sadhamā́deṣu, sadhamā́da-.Loc.Pl.M; cākana, √kan.1.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं आर्यान् विदुषः अनुष्ठातॄन् वि जानीहि विशेषेण बुध्यस्व। ये च दस्यवः तेषामनुष्ठातॄणामुपक्षपयितारः शत्रवः तानपि वि जानीहीति शेषः। ज्ञात्वा च बर्हिष्मते बर्हिषा यज्ञेन युक्ताय यजमानाय अव्रतान्। व्रतमिति कर्मनाम। कर्मविरोधिनस्तान् दस्यून् रन्धय हिंसां प्रापय। यद्वा यजमानस्य वशं गमय। रध्यतिर्वंशगमने (निरु.६.३२) इति यास्कः। किं कुर्वन्। शासत् दुष्टानामनुशासनं निग्रहं कुर्वन्। अतः शाकी शक्तियुक्तस्त्वं यजमानस्य चोदिता प्रेरको भव। यज्ञविघातकानसुरांस्तिरस्कृत्य यज्ञान् यजमानैः सम्यगनुष्ठापय इति भावः। अहमपि स्तोता ते तव ता तानि पूर्वोक्तानि कर्माणि विश्वेत् सर्वाण्येव सधमादेषु सहमदनयुक्तेषु यज्ञेषु स्तोतुं चाकन कामये॥ जानीहि। ज्ञा अवबोधने। क्रैयादिकः। ज्ञाजनोर्जा इति जादेशः। अत्र प्ली गतौ वृत् इति वृत्करणं ल्वादिपरिसमाप्त्यर्थमेव न प्वादिपरिसमाप्त्यर्थमिति येषां दर्शनं तेषां प्वादीनां ह्रस्वः इति ह्रस्वत्वेन भवितव्यम्। मैवम्। ज्ञाजनोर्जा इति दीर्घोच्चारणसामर्थ्यात्। जनी प्रादुर्भावे इत्यस्य तु दीर्घोच्चारणमन्तरेणापि अतो दीर्घो यञि (पा.सू.७, ३.१०१) इत्यनेनैव दीर्घः सिध्यति। तस्माद्दीर्घोच्चारणवैयर्थ्यप्रसंगादत्र ह्रस्वो न भवतीति सिद्धम्। बर्हिष्मते। तसौ मत्वर्थे इति भत्वात् रुत्वजश्त्वयोरभावः। रन्धय। रध हिंसासंराद्धयोः। शासत्। शासु अनुशिष्टौ। शतरि अदादित्वात् शपो लुक्। जक्षित्यादयः षट् (पा.सू.६.१.६) इत्यभ्यस्तसंज्ञायां : नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। शाकी। शक्लृ शक्तौ। भावे घञ्। ततो मत्वर्थीय इनिः। व्यत्ययेनाद्युदात्तत्वम्। यद्वा। वृषादिर्र्पष्टव्यः। विश्वा ता। उभयत्र शेश्छन्दसि इति शेर्लोपः। सधमादेषु। सह माद्यन्त्येष्विति सधमादा यज्ञाः। अधिकरणे घञ्प्रत्ययः। ननु मदोऽनुपसर्गे इति अप्प्रत्ययेन भवितव्यम्। मैवम्। व्यधजपोरनुपसर्गे (पा.सू.३.३.६१) इत्यत्रैव मद इति वक्तव्ये यत् मदोऽनुपसर्गे इति पृथगुपादानं तत् घञपि पक्षे यथा स्यादिति न्यासकारेण प्रत्यपादीत्यस्माभिर्धातुवृत्तावुक्तम्। सध मादस्थयोश्छन्दसि इति सहशब्दस्य सधादेशः। चाकन। कन दीप्तिकान्तिगतिषु। अत्र कान्त्यर्थः। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लिट्। णलुत्तमो वा (पा.सू.७.१.९१) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः। तुजादित्वात् अभ्यासस्य दीर्घत्वम्॥
ánuvratāya randháyann ápavratān, ābhū́bhir índraḥ śnatháyann ánābhuvaḥ
vṛddhásya cid várdhato dyā́m ínakṣataḥ-, stávāno vamró ví jaghāna saṁdíhaḥ

Men should appoint such a person for administering the State who is full of abundant wealth of all kinds (spiritual as well as material) who with his brave soldiers and army humbles those persons who are devoid of vows of truthfulness and the like, in favor of those who observe them, who punishes those who are unrighteous, who praises the aged virtuous persons and gives up all unrighteous acts, who convinces those who are skeptics, who like the sun that dispels darkness, spreads the light of knowledge everywhere and slays well the wicked. Such a person is the ornament of his family and by appointing him as the administrator of the State, men should discharge their national duties.
(Griffith:) Indra gives up the lawless to the pious man, destroying by the Strong Ones those who have no strength.
Vamra when glorified destroyed the gathered piles of the still waxing great one who would reach the heaven.


ánuvratāya, ánuvrata-.Dat.Sg.M/n; randháyan, √randh.Nom.Sg.M.Prs.Act; ápavratān, ápavrata-.Acc.Pl.M; ābhū́bhiḥ, ābhū́-.Ins.Pl.M; índraḥ, índra-.Nom.Sg.M; śnatháyan, √śnath.Nom.Sg.M.Prs.Act; ánābhuvaḥ, ánābhū-.Acc.Pl.M; vṛddhásya, √vṛdh.Gen.Sg.M/n; cit, cit; várdhataḥ, √vṛdh.Gen.Sg.M/n.Prs.Act; dyā́m, dyú- ~ div-.Acc.Sg.M; ínakṣataḥ, √naś.Acc/gen.Sg/pl.M/n.Prs.Des.Act; stávānaḥ, √stu.Nom.Sg.M.Prs.Med; vamráḥ, vamrá-.Nom.Sg.M; , ví; jaghāna, √han.3.Sg.Prf.Ind.Act; saṁdíhaḥ, saṁdíh-.Acc.Pl.F.

(सायणभाष्यम्)
यः इन्द्रः अनुव्रताय अनुकूलकर्मणे यजमानाय अपव्रतान् अपगतकर्मणः अयजमानान् रन्धयन् हिंसयन् वशीकुर्वन् वा तथा आभूभिः। आभिमुख्येन भवन्तीति आभुवः स्तोतारः। तैः अनाभुवः तद्विपरीतान् श्नथयन् हिंसयन् वर्तते। वृद्धस्य चित् वर्धतः पूर्वं वृद्धस्यापि पुनर्वर्धमानस्य द्यामिनक्षतः स्वर्गं व्याप्नुवतः तस्येन्द्रस्य स्तवानः स्तुतिं कुर्वाणः वम्रः स्तुत्युद्गिरणशील एतत्संज्ञक ऋषिः संदिहः सम्यगुपचिता वल्मीकवपाः वि जघान। इन्द्रेण परिहृतान्तरायः सन् पृथिव्याः सारभूतं वल्मीकवपालक्षणं यज्ञसंभारमाहार्षीदित्यर्थः। तथा च शाखान्तरे समाम्नातं – यद्वल्मीकवपासंभारो भवति ऊर्जमेव रसं पृथिव्या अवरुन्धे (तै.ब्रा.१.१.३.४) इति॥ अनुव्रताय। अनुकूलं व्रतं यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। श्नथयन्। श्नथ हिंसायाम्। णिचि घटादित्वात् मित्त्वे मितां ह्रस्वः इति ह्रस्वत्वम्। वर्धतः। व्यत्ययेन परस्मैपदम्। इनक्षतः। नक्ष गतौ। इकारोपजनश्छान्दसः। यद्वा। इनक्षतिर्गत्यर्थः प्रकृत्यन्तरमन्वेष्टव्यम्। स्तवानः। सम्यानच् स्तुवः (उ.सू.२.२४६) इति स्तौतेर्बहुलवचनात् निरुपपदादपि आनच्प्रत्ययः। व्यत्ययेनाद्युदात्तत्वम्। जघान। अभ्यासाच्च इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य कुत्वम्। संदिहः। दिह उपचये। कृत्यल्युटो बहुलम् इति बहुलवचनात् कर्मणि क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
tákṣad yát ta uśánā sáhasā sáho, ví ródasī majmánā bādhate śávaḥ
ā́ tvā vā́tasya nṛmaṇo manoyújaḥ-, ā́ pū́ryamāṇam avahann abhí śrávaḥ

O friend or well-wisher of men, desiring the welfare of all, you should diminish and destroy the power of your enemies with your pure might like the sun that dispels all darkness. Your servants that are devoted to you – who are mighty like the wind, and full of virtues should approach you from all sides and get knowledge and food from you.
(Griffith:) The might which Usana has formed for you with might rends in its greatness and with strength both worlds apart.
O Hero-souled, the steeds of Vata, yoked by thought, have carried you to fame while you are filled with power.


tákṣat, √takṣ.3.Sg.Aor.Inj.Act; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; uśánā, uśánā-.Nom.Sg.M; sáhasā, sáhas-.Ins.Sg.N; sáhaḥ, sáhas-.Nom/acc.Sg.N; , ví; ródasī, ródasī-.Nom/acc.Du.F; majmánā, majmán-.Ins.Sg.M; bādhate, √bādh.3.Sg.Prs.Ind.Med; śávaḥ, śávas-.Nom/acc.Sg.N; ā́, ā́; tvā, tvám.Acc.Sg; vā́tasya, vā́ta-.Gen.Sg.M; nṛmaṇaḥ, nṛmáṇas-.Voc.Sg.M; manoyújaḥ, manoyúj-.Nom.Pl; ā́, ā́; pū́ryamāṇam, √pṝ.Acc.Sg.M.Prs.Med; avahan, √vah.3.Pl.Iprf.Ind.Act; abhí, abhí; śrávaḥ, śrávas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र यत् यदा उशना काव्यः सहसा आत्मीयेन बलेन ते सहः त्वदीयं बलं तक्षत् तनूकृतवान्। सम्यक् तीक्ष्णमकार्षीदित्यर्थः। तदा शवः त्वदीयं बलं मज्मना सर्वस्य शोधकेन स्वतैक्ष्ण्येन रोदसी द्यावापृथिव्यौ वि बाधते। ते बिभीतः इत्यर्थः। तथा चान्यत्राम्नातं – यस्य शुष्माद्रोदसी अभ्यसेताम् (ऋ.सं.२.१२.१) इति। यद्वा। रोदसी यस्माद्वृत्रादेः बिभीतः तं बाधते इत्यर्थः। हे नृमणः नृषु रक्षितव्येषु यजमानेष्वनुग्रहबुद्धियुक्तेन्द्र आ पूर्यमाणं पूर्वोक्तेन बलेन आ समन्तात् पूर्यमाणं त्वा त्वां मनोयुजः मनोव्यापारमात्रेण युक्ताः वातस्य वायोः संबन्धिनः। तद्वद्वेगेन गच्छन्त इत्यर्थः। एवंभूता अश्वाः श्रवः अभि हविर्लक्षणमन्नमभिलक्ष्य आ अवहन् आभिमुख्येन प्रापयन्तु॥ तक्षत्। तक्षू त्वक्षू तनूकरणे। लङि बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। उशना। वश कान्तौ॥ वशेः कनसिः (उ.सू.४.६७८) इति कनस्। ग्रहिज्या° इत्यादिना संप्रसारणम् ऋदुशनस्पुरुदंसोऽनेहसां च (पा.सू.७.१.९४) इति अनङादेशः। सर्वनामस्थाने च°। (पा.सू.६.४.८) इति उपधादीर्घत्वम्। हल्ङ्यादिनलोपौ। मज्मना। टुमस्जो शुद्धौ। औणादिको मनिप्रत्ययः। नृमणः। छन्दस्यृदवग्रहात् इति णत्वम्। अवहन्। छन्दसि लुङ्लङ्लिटः इति प्रार्थनायां लङ्॥
mándiṣṭa yád uśáne kāvyé sácām̐, índro vaṅkū́ vaṅkutárā́dhi tiṣṭhati
ugró yayíṁ nír apáḥ srótasāsṛjad, ví śúṣṇasya dṛṁhitā́ airayat púraḥ

O most delighter of all, you the President of the Assembly, should be like the sun who should rule over all crooked and fierce persons, both that are inimical and neutral to you. You should be fierce for the wicked and be under the guidance of the poet-philosophers, endowed with the band of virtues that help acquiring true knowledge. As the sun dispels the cloud, in the same manner, you should overwhelm the extensive cities or the mighty wicked persons by increasing your power.
(Griffith:) When Indra has rejoiced with Kavya Usana, he mounts his steeds who swerve wider and wider yet.
The Strong has loosed his bolt with the swift rush of rain, and he has rent in pieces Susna’s firm-built forts.


mándiṣṭa, √mand.3.Sg.Aor.Inj.Med; yát, yá-.Nom/acc.Sg.N; uśáne, uśánā-.Loc.Sg.M; kāvyé, kāvyá-.Loc.Sg.M; sácā, sácā; índraḥ, índra-.Nom.Sg.M; vaṅkū́, vaṅkú-.Acc.Du.M; vaṅkutárā, vaṅkutára-.Acc.Du.M; ádhi, ádhi; tiṣṭhati, √sthā.3.Sg.Prs.Ind.Act; ugráḥ, ugrá-.Nom.Sg.M; yayím, yayí-.Acc.Sg.M; nís, nís; apáḥ, áp-.Acc.Pl.F; srótasā, srótas-.Ins.Sg.N; asṛjat, √sṛj.3.Sg.Iprf.Ind.Act; , ví; śúṣṇasya, śúṣṇa-.Gen.Sg.M; dṛṁhitā́ḥ, √dṛh.Acc.Pl.F; airayat, √īr.3.Sg.Iprf.Ind.Act; púraḥ, púr-.Acc.Pl.F.

(सायणभाष्यम्)
यत् यदा इन्द्रः उशने कामयमाने काव्ये सचा सह मन्दिष्ट स्तुतोऽभूत् तदानीं वङ्कू वङ्कुतरा अतिशयेन कुटिलं गच्छन्तावश्वौ अधि तिष्ठति। रथे संयोज्य तमारोहतीत्यर्थः। यद्वा। वङ्कुतरा अतिशयेन वक्रं गच्छति रथे वङ्कू वक्रगमनशीलावश्वौ संयोज्येति योजनीयम्। उग्रः उद्गूर्णस्तादृशः इन्द्रः ययिं गमनयुक्तात् मेघात् स्रोतसा प्रवाहरूपेण अपः निः असृजत् जलानि निरगमयत्। तथा शुष्णस्य सर्वस्य शोषयितुरसुरस्य दृंहिताः प्रवृद्धाः पुरः नगराणि निवासस्थानानि वि ऐरयत् विविधं प्रेरितवान्॥ मन्दिष्ट। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु। लुङि बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। उशने। वशेः औणादिकः क्युप्रत्ययः। ग्रहिज्यादिना संप्रसारणम्। योरनादेशः। सचा। षच समवाये। संपदादिलक्षणो भावे क्विप्। आङयाजयारां चोपसंख्यानम् (पा.म.७.१.३९.१) इति विभक्तेः आङादेशः। संहितायां आङोऽनुनासिकश्छन्दसि (पा.सू.६.१.१२६) इति तस्य सानुनासिकत्वम्। वङ्कू। वञ्चु गतौ। औणादिक उप्रत्ययः। बहुलवचनात् कुत्वम्। वङ्कुतरा। अतिशयेन वङ्कू वङ्कुतरा। सुपां सुलुक् इति विभक्तेः आकारः। अत्र गतिसामान्यवाचिना गतिविशेषो लक्ष्यते। ययिम्। या प्रापणे। आदृगमहनजनः° इति किप्रत्ययः। लिड्वद्भावात् द्विर्वचनह्रस्वत्वे। आतो लोप इटि च इति आकारलोपः। प्रत्ययस्वरः। सुपां सुपो भवन्ति इति पञ्चम्या अमादेशः। दृंहिताः। दृहि वृद्धौ। इदित्त्वात् नुम्। ऐरयत्। ईर प्रेरणे। चौरादिकः। लङि आडागमः। आटश्च (पा.सू.६.१.९०) इति वृद्धिः॥
ā́ smā ráthaṁ vṛṣapā́ṇeṣu tiṣṭhasi, śāryātásya prábhṛtā yéṣu mándase
índra yáthā sutásomeṣu cākáno, -anarvā́ṇaṁ ślókam ā́ rohase diví

O most delighter of all, you the President of the Assembly, should be like the sun who should rule over all crooked and fierce persons, both that are inimical and neutral to you. You should be fierce for the wicked and be under the guidance of the poet-philosophers, endowed with the band of virtues that help acquiring true knowledge. As the sun dispels the cloud, in the same manner, you should overwhelm the extensive cities or the mighty wicked persons by increasing your power.
(Griffith:) You mount on your chariot amid strong Soma draughts: Saryata brought you those in which you have delight.
Indra, when you are pleased with men whose Soma flows you rise to unchallenged glory in the sky.


ā́, ā́; sma, sma; rátham, rátha-.Acc.Sg.M; vṛṣapā́ṇeṣu, vṛṣapā́ṇa-.Loc.Pl.M/n; tiṣṭhasi, √sthā.2.Sg.Prs.Ind.Act; śāryātásya, śāryātá-.Gen.Sg.M; prábhṛtāḥ, √bhṛ.Nom.Pl.M; yéṣu, yá-.Loc.Pl.M/n; mándase, √mand.2.Sg.Prs.Ind.Med; índra, índra-.Voc.Sg.M; yáthā, yáthā; sutásomeṣu, sutásoma-.Loc.Pl.M/n; cākánaḥ, √kan.2.Sg.Prf.Sbjv.Act; anarvā́ṇam, anarván-.Acc.Sg.M; ślókam, ślóka-.Acc.Sg.M; ā́, ā́; rohase, √ruh.2.Sg.Prs.Ind.Med; diví, dyú- ~ div-.Loc.Sg.M.

(सायणभाष्यम्)
अत्र कौषीतकिन इतिहासमाचक्षते – शार्यातनाम्नो राजर्षेर्यज्ञे भृगुगोत्रोत्पन्नश्च्यवनो महर्षिराश्विनं ग्रहमगृह्णात्। इन्द्रस्तं दृष्ट्वा क्रुद्धोऽभूत्। तमिन्द्रमनुनीय पुनः सोमं तस्मै प्रादादिति। अयमर्थोऽस्यां प्रतिपाद्यते। हे इन्द्र त्वं वृषपाणेषु। वृष्णः सेचनसमर्थस्य सोमस्य पानानि वृषपाणानि। तेषु निमित्तभूतेषु रथम् आ तिष्ठसि स्म स्वयमेव रथमारुह्य गच्छसि। न त्वन्यः कश्चित् प्रवर्तयितेति भावः। एवं च सति येषु सोमेषु त्वं मन्दसे हर्षं प्राप्नोषि तादृशाः सोमाः शार्यातस्य एतन्नाम्नो राजर्षेः संबन्धिनः प्रभृताः प्रकर्षेण संपादिताः। अभिषवादिसंस्कारैः संस्कृता इत्यर्थः। अतः सुतसोमेषु अभिषुतसोमयुक्तेष्वन्यदीयेषु यज्ञेषु यथा चाकनः यथा कामयसे एवमस्यापि शार्यातस्य सोमान् कामयस्व। तथा सति दिवि द्युलोके अनर्वाणं गमनरहितं स्थिरं श्लोकं स्तोत्रलक्षणं वचो यशो वा आ रोहसे प्राप्नोषि। यद्वा। इमं यजमानं दिवि द्युलोके उक्तलक्षणं यशः प्रापयसि॥ स्म। निपातस्य च इति दीर्घत्वम्। वृषपाणेषु। पा पाने। भावे ल्युट्। वा भावकरणयोः। (पा.सू.८.४.१०) इति पूर्वपदस्थान्निमित्तादुत्तरस्य पानशब्दनकारस्य णत्वम्। प्रभृताः। भृञ् भरणे। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। मन्दसे। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु। अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। चाकनः। कन दीप्तिकान्तिगतिषु। अत्र कान्त्यर्थः। कान्तिश्चाभिलाषः। लेटि सिपि अडागमः। बहुलं छन्दसि इति शपः श्लुः। तुजादित्वात् अभ्यासस्य दीर्घत्वम्। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति अभ्यस्तस्य आद्युदात्तत्वाभावे धातोः इति धात्वन्तस्योदात्तत्वम्। अनर्वाणम्। अर्तेः अन्येभ्योऽपि दृश्यन्ते इति दृशिग्रहणाद्भावे वनिप्। नञा बहुव्रीहौ अमि अर्वणस्रसावनञः इति पर्युदासात, तृआदेशाभावे सर्वनामस्थाने च° इति उपधादीर्घत्वम्। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। श्लोकम्। श्लोकृ संघाते। श्लोक्यते इति श्लोकः। कर्मणि घञ्। ञित्त्वादाद्युदात्तत्वम्। रोहसे। रुहेः व्यत्ययेन आत्मनेपदम्॥
ádadā árbhām mahaté vacasyáve, kakṣī́vate vṛcayā́m indra sunvaté
ménābhavo vṛṣaṇaśvásya sukrato, víśvét tā́ te sávaneṣu pravā́cyā

O noble actioned expert in technical sciences, even the brief instruction that you have given to an earnest virtuous student who is industrious and whose fingers and hands are engaged in accomplishing various technical and industrial works, the instruction about the analysis and incision of things given by you who possesses swift horses or electrical instruments is admirable and worth-saying in all Yajnas or philanthropic acts. You should be able to do all these wonderful works of art and industry.
(Griffith:) To old Kaksivan, Soma-presser, skilled in song, O Indra, you did give the youthful Vrcaya.
You, very wise, were Mena, Vrsanaiva’s child: those deeds of yours must all be told at Soma feasts.


ádadāḥ, √dā.2.Sg.Iprf.Ind.Act; árbhām, árbha-.Acc.Sg.F; mahaté, mahā́nt-.Dat.Sg.M; vacasyáve, vacasyú-.Dat.Sg.M; kakṣī́vate, kakṣī́vant-.Dat.Sg.M; vṛcayā́m, vṛcayā́-.Acc.Sg.F; indra, índra-.Voc.Sg.M; sunvaté, √su.Dat.Sg.M.Prs.Act; ménā, ménā-.Nom.Sg.F; abhavaḥ, √bhū.2.Sg.Iprf.Ind.Act; vṛṣaṇaśvásya, vṛṣaṇaśvá-.Gen.Sg.M; sukrato, sukrátu-.Voc.Sg.M; víśvā, víśva-.Nom.Pl.N; ít, ít; tā́, sá- ~ tá-.Nom.Pl.N; te, tvám.Dat/gen.Sg; sávaneṣu, sávana-.Loc.Pl.N; pravā́cyā, pravā́cya-.Nom.Pl.N.

(सायणभाष्यम्)
अत्रेयमाख्यायिका। अङ्गराजः कस्मिंश्चिद्दिवसे स्वकीयाभियोंषिद्भिः सह गङ्गायां जलक्रीडां चक्रे। तस्मिन् समये दीर्घतमा नाम ऋषिः स्वभार्यया पुत्रभृत्यादिभिश्च दुर्बलत्वात् किमपि कर्तुं न शक्नोतीति द्वेषेण गङ्गामध्ये प्रचिक्षिपे। स च ऋषिः केनचित् प्लवेन अङ्गराजस्य क्रीडादेशं प्रति समाजगाम। स च राजा सर्वज्ञं तमृषिमवगत्य प्वादवतार्यैवमवोचत्। हे भगवन् मम पुत्रो नास्ति एषा महिषी अस्यां कंचित् पुत्रमुत्पादयेति। स च तथेत्यब्रवीत्। सा महिषी तु राजानं प्रति तथेत्युक्वा अयं वृद्धतरो जुगुप्सितो मम योग्यो न भवतीति बुद्ध्या स्वकीयाम् उशिक्संज्ञां दासीं प्राहैषीत्॥ तेन च सर्वज्ञेन ऋषिणा मन्त्रपूतेन वारिणाभ्युक्षिता सती सैव ऋषिपत्नी बभूव। तस्यामुत्पन्नः कक्षीवान्नाम ऋषिः। स एव राज्ञः पुत्रोऽभूत्। स च बहुविधेन राजसूयादिनेजे। तस्मै राज्ञे तत्कृतैर्यंज्ञैः परितुष्ट इन्द्रो वृचयाख्यां तरुणीं योषितं प्रादात्। अयमर्थः पूर्वार्धे प्रतिपाद्यते॥ हे इन्द्र त्वं महते प्रवृद्धाय वचस्यवे त्वदीयस्तोत्रलक्षणं वच आत्मन इच्छते सुन्वते त्वद्देवताकेषु यज्ञेषु सोमाभिषवं कुर्वते कक्षीवते एतन्नाम्ने राज्ञे वृचयां वृचयाख्याम् अर्भाम् अल्पाम्। युवतिमित्यर्थः। एवंभूतां स्त्रियम् अददाः। तथा सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इन्द्र त्वं वृषणश्वस्य एतदाख्यस्य राज्ञः मेनाभवः मेना नाम कन्यकाभूः। तथा च शाट्यायनिभिः सुब्रह्मण्यामन्त्रैकदेशव्याख्यानरूपं ब्राह्मणमेवमाम्नायते – वृषणश्वस्य मेन इति वृषणश्वस्य मेना भूत्वा मघवा कुल उवास इति। तां च प्राप्तयौवनां स्वयमेवेन्द्रश्चकमे। तथा च ताण्डिभिराम्नातं – वृषणश्वस्य मेना नाम दुहितास। तामिन्द्रश्चकमे इति। अत उक्तरूपाणि यानि कर्माणि त्वया कृतानि ते ता त्वदीयानि तानि विश्वेत् सर्वाण्येव सवनेषु यज्ञेषु प्रवाच्या प्रकर्षेण वक्तव्यानि। स्तुतिभिः स्तोतव्यानीत्यर्थः॥ महते। बृहन्महतोरुपसंख्यानम् इति विभक्तेरुदात्तत्वम्। वचस्यवे। सुप आत्मनः क्यच्। क्याच्छन्दसि इति उप्रत्ययः। कक्षीवते। अश्वबन्धनहेतवो रज्जवः कक्ष्याः। कक्षीवान् कक्ष्यावान् (निरु.६.१०) इति यास्कः। आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत् (पा.सू.८.२.१२) इति संप्रसारणं मतुपो वत्वं च संज्ञायां निपात्यते। मेनेति स्त्रीनाम। मेना ग्नाः (निरु.३.२१) इति पाठात्। मन ज्ञाने। मन्यते गृहकृत्यं जानातीति मेना। पचाद्यच्। नशिमन्योरलिट्येत्वं वक्तव्यम् (पा.सू.६.४.१२०.५) इति एत्वम्। वृषादिर्द्रष्टव्यः। मेना मानयन्त्येनाः (निरु.३.२१) इति यास्कः। सवनेषु। सवनमिति यज्ञनाम। सूयतेऽभिषूयते एष्विति अधिकरणे ल्युट्। प्रवाच्या। वच परिभाषणे। ण्यति यजयाचरुच प्रवचर्चश्च (पा.सू.७.३.६६) इति कुत्वाभावः। तित्स्वरिते प्राप्ते व्यत्ययेनाद्युदात्तत्वम्। यद्वा। वाचयतेः अचो यत् इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
índro aśrāyi sudhyò nireké, pajréṣu stómo dúryo ná yū́paḥ
aśvayúr gavyū́ rathayúr vasūyúr, índra íd rāyáḥ kṣayati prayantā́

A learned king who is endowed with wisdom and all kinds or wealth, who is possessed of horses, cattle land and good senses, chariots and riches and who desires to give them to deserving persons has been approached by wise men that he may assist the righteous in their distress and on the occasions of industrial undertaking without doubt or with certainty. He is certainly the_giver and stable support like a pillar or doorway. He should be praised by all. He is the good man’s refuge in his need.
(Griffith:) The good man’s refuge in his need is Indra, firm as a doorpost, praised among the Pajras.
Indra alone is Lord of wealth, the Giver, lover of riches, chariots, cows, and horses.


índraḥ, índra-.Nom.Sg.M; aśrāyi, √śri.3.Sg.Aor.Ind.Pass; sudhyàḥ, sudhī́-.Gen.Sg.M; nireké, nireká-.Loc.Sg.M; pajréṣu, pajrá-.Loc.Pl.M; stómaḥ, stóma-.Nom.Sg.M; dúryaḥ, dúrya-.Nom.Sg.M; , ná; yū́paḥ, yū́pa-.Nom.Sg.M; aśvayúḥ, aśvayú-.Nom.Sg.M; gavyúḥ, gavyú-.Nom.Sg.M; rathayúḥ, rathayú-.Nom.Sg.M; vasūyúḥ, vasūyú-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; ít, ít; rāyáḥ, rayí- ~ rāy-.M; kṣayati, √kṣā.3.Sg.Prs.Ind.Act; prayantā́, prayantár-.Nom.Sg.M.

(सायणभाष्यम्)
इन्द्रः देवः सुध्यः शोभनकर्मणो यजमानान् शोभनप्रज्ञान् वा निरेके नैर्धन्ये निमित्तभूते सति तान् रक्षतुम् अश्रायि असेविष्ट। पज्रेषु। पज्रा इत्यङ्गिरसामाख्या। तथा च शाट्यायनिभिराम्नातं – पज्रा वा अङ्गिरसः पशुकामास्तपोऽतप्यन्त इति। येषु यजमानेष्वङ्गिरःसु स्तोमः स्तोत्रं निश्चलं तिष्ठति दुर्यो न यूपः द्वारि निखाता स्थूणेव। तान् सुध्यः इति पूर्वेणान्वयः। तस्मादिदानीमपि रायः प्रयन्ता धनस्य प्रदाता इन्द्र इत् इन्द्र एव यजमानानां दातुम् अश्वयुः अश्वानिच्छन्। तथा गव्युः गा इच्छन् रथयुः रथानिच्छन् वसूयुः एवमन्यदपि यद्धनमस्ति तदपीच्छन् क्षयति वर्तते॥ अश्रायि। श्रिञ् सेवायाम्। कर्तरि लुङि व्यत्ययेन च्लेः चिणादेशः। सुध्यः। धीरिति कर्मनाम। शोभना धीर्येषाम्। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। शसि छन्दस्युभयथा इति यणादेशः। उदात्तस्वरितयोर्यणः इति स्वरितत्वम्। निरेके। नितरां रेचनं निरेकः। रिचिर् विरेचने। भावे घञ्। थाथादिना उत्तरपदान्तोदात्तत्वम्। दुर्यः। दुरे भवो दुर्यः। भवे छन्दसि इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। यूपः। यु मिश्रणे। यूयते युज्यतेऽस्मिन्निति यूपः। कुयुभ्यां च (उ.सू.३.३०७) इति पप्रत्ययः। दीर्घः इत्यनुवृत्तेः दीर्घत्वम्। अश्वयुः। यजमानेभ्योऽश्वानिच्छन्। छन्दसि परेच्छायाम् (का.३.१.८.२) इति क्यच्। न च्छन्दस्यपुत्रस्य इति ईत्वदीर्घयोर्निषेधः। अश्वाघस्यात् इति आत्वं तु छान्दसत्वात् न भवति। क्याच्छन्दसि इति उप्रत्ययः। एवमुत्तरत्रापि। एतावांस्तु विशेषः। गव्युरित्यत्र वान्तो यि प्रत्यये इति अवादेशः। यास्कस्त्वेवं व्याचष्टे – इदंयुरिदं कामयमानोऽथापि तद्वदर्थे भाष्यते। वसूयुरिन्द्रो वसुमानित्यर्थः। अश्वयुर्गव्यू रथयुर्वसूयुरित्यपि निगमो भवति (निरु.६.३१) इति। क्षयति। क्षि क्षये। भौवादिकः। प्रयन्ता। यम उपरमे। तृचि एकाचः इति इट्प्रतिषेधः। चितः इत्यन्तोदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
idáṁ námo vṛṣabhā́ya svarā́je, satyáśuṣmāya taváse vāci
asmínn indra vṛjáne sárvavīrāḥ, smát sūríbhis táva śárman syāma

O President of the Assembly, as wise men utter the praise of God who is the showerer of happiness, Self resplendent, Lord of all, whose might is always true, i.e. who is Almighty, in the same way others should also glorify that God. Thus adoring the Lord, all may remain under your mighty shelter that destroys all miseries, with all wise and brave men.
(Griffith:) To him the Mighty One, the self-resplendent, verily strong and great, this praise is uttered.
May we and all the heroes, with the princes, be, in this fray, O Indra, in your keeping.


idám, ayám.Nom/acc.Sg.N; námaḥ, námas-.Nom/acc.Sg.N; vṛṣabhā́ya, vṛṣabhá-.Dat.Sg.M; svarā́je, svarā́j-.Dat.Sg.M; satyáśuṣmāya, satyáśuṣma-.Dat.Sg.M; taváse, tavás-.Dat.Sg.M/f/n; avāci, √vac.3.Sg.Aor.Ind.Pass; asmín, ayám.Loc.Sg.M/n; indra, índra-.Voc.Sg.M; vṛjáne, vṛjána-.Loc.Sg.N; sárvavīrāḥ, sárvavīra-.Nom.Pl.M; smát, smát; sūríbhiḥ, sūrí-.Ins.Pl.M; táva, tvám.Gen.Sg; śárman, śárman-.Loc.Sg.N; syāma, √as.1.Pl.Prs.Opt.Act.

(सायणभाष्यम्)
इदं पुरोवर्ति नमः स्तुतिलक्षणं वचो हे इन्द्र तुभ्यम् अवाचि अस्माभिः प्रायोजि। कीदृशाय। वृषभाय वर्षणशीलाय स्वराजे स्वकीयेन तेजसा राजमानाय सत्यशुष्माय। शुष्ममिति बलनाम शत्रूणां शोषकत्वात्। अवितथबलयुक्ताय। तवसे अत्यन्तं प्रवृद्धाय। यस्मादेवं तस्मात् अस्मिन् वृजने वर्जनवति संग्रामे सर्ववीराः। विशेषेण ईरयन्त्यमित्रानति वीरा भटाः। तादृशैः सर्वैर्भटैरुपेता वयम्। स्मत् इति निपातः सुशब्दार्थः। तव स्मत् शर्मन् त्वया दत्ते शोभने गृहे सूरिभिः विद्वद्भिः पुत्रादिभिः सह स्याम भवेम निवसेमेत्यर्थः। यद्वा। त्वत्संबन्धिनि शोभने यज्ञगृहे सूरिभिः विद्वद्भिर्ऋत्विग्भिः सह स्याम। शर्मेति गृहनाम, शर्म वर्म (नि.३.४.२१) इति पठितत्वात्॥ स्वराजे। राजृ दीप्तौ। सत्सूद्विष इति क्विप्। सत्यशुष्माय। सत्यं शुष्मं बलं यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। तवसे। तवतिः सौत्रो धातुः। अस्मात् औणादिकः असिप्रत्ययः। वृजने। वृजी वर्जने। कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः (उ.सू.२.२३९) इति क्युः प्रत्ययः। शर्मन्। सुपां सुलुक् इति सप्तम्या लुक्। न ङिसंबुद्ध्योः (पा.सू.८.२.८) इति नलोपप्रतिषेधः। स्याम। नश्च (पा.सू.८.३.३०) इति संहितायां सकारस्य धुडागमः। खरि च इति चर्त्वम्। चयो द्वितीयाः शरि पौष्करसादेः (पा.सू.८.४.४८.३) इति तकारस्य थकारः॥

(<== Prev Sūkta Next ==>)
 
tyáṁ sú meṣám mahayā svarvídaṁ, śatáṁ yásya subhvàḥ sākám ī́rate
átyaṁ ná vā́jaṁ havanasyádaṁ rátham, éndraṁ vavṛtyām ávase suvṛktíbhiḥ

O learned person, honor well that Indra (President of the Assembly or the Commander of the Army) showerer of happiness, under whose order or guidance, hundreds of men cause happiness with the means that eliminate all misery, manufacture cars like the air-craft which hasten like a fleet courser to the destination, which take to the firmament and are full of much wealth for our protection, so that we may also travel comfortably and enjoy happiness.
(Griffith:) I glorify that Ram who finds the light of heaven, whose hundred nobly-natured ones go forth with him.
With hymns may I turn here Indra to mine aid, the Chariot which like a strong steed hastens to the call.


tyám, syá- ~ tyá-.Acc.Sg.M; , sú; meṣám, meṣá-.Acc.Sg.M; mahaya, √mahay.2.Sg.Prs.Imp.Act; svarvídam, svarvíd-.Acc.Sg.M; śatám, śatá-.Nom.Sg.N; yásya, yá-.Gen.Sg.M/n; subhvàḥ, subhū́-.Nom.Pl.M; sākám, sākám; ī́rate, √ṛ.3.Pl.Prs.Ind.Med; átyam, átya-.Acc.Sg.M; , ná; vā́jam, vā́ja-.Acc.Sg.M; havanasyádam, havanasyád-.Acc.Sg.M; rátham, rátha-.Acc.Sg.M; ā́, ā́; índram, índra-.Acc.Sg.M; vavṛtyām, √vṛt.1.Sg.Prf.Opt.Act; ávase, ávas-.Dat.Sg.N; suvṛktíbhiḥ, suvṛktí-.Ins.Pl.F.

(सायणभाष्यम्)
त्यं सु मेषम् इति पञ्चदशर्चं द्वितीयं सूक्तं सव्यस्यार्षमैन्द्रम्। त्रयोदशी पञ्चदशी त्रिष्टुभौ शिष्टा जगत्यः। तथा चानुक्रान्तं – त्यं सु त्रयोदश्यन्त्ये त्रिष्टुभौ इति। गवामयनस्य मध्यमेऽहनि विषुवत्संज्ञके मरुत्वतीयशस्त्रे इदं सूक्तम्। विषुवान्दिवाकीर्त्यः इति खण्डे सूत्रितं – त्यं सु मेषं कया शुभेति च मरुत्वतीयम् (आश्व.श्रौ.८.६) इति॥
त्यं तं प्रसिद्धं मेषं शत्रुभिः सह स्पर्धमानं स्वर्विदम्। स्वरादित्यो द्यौर्वा। तस्य वेदितारं लब्धारं वा। यद्वा। स्वः सुष्ठ्वरणीयं धनं तस्य लम्भयितारम्। एवंगुणविशिष्टमिन्द्रं हे अध्वयों सु महय सम्यक् पूजय। यस्य इन्द्रस्य शतं शतसंख्याकाः सुभ्वः स्तोतारः साकं सहैव युगपदेव ईरते स्तुतौ प्रवर्तन्ते। यद्वा। यस्येन्द्रस्य रथं शतं सुभ्वः शतसंख्याका अश्वाः साकं सह ईरते गमयन्ति। तम् इन्द्रम् अवसे अस्मद्रक्षणाय सुवृक्तिभिः सुष्ठ्वावर्जकैः स्तोत्रैः रथम् आ ववृत्यां रथं प्रत्यावर्तयामि। कीदृशं रथम्। हवनस्यदं हवनमाह्वानं यागं वा प्रति वेगेन गच्छन्तम्। वेगगमने दृष्टान्तः। अत्यं न वाजं गमनसाधनमश्वमिव॥ महय। मह पूजायाम्। चुरादिरदन्तः। संहितायाम् अन्येषामपि दृश्यते इति दीर्घत्वम्। सुभ्वः। सुष्ठु भवन्तीति सुभ्वः स्तोतारः। क्विप् च इति क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्। जसि ओः सुपि इति यणादेशस्य न भूसुधियोः इति प्रतिषेधे प्राप्ते छन्दस्युभयथा इति उभयथाभावात् यणादेशः। उदात्तस्वरितयोर्यणः इति परस्य जसोऽनुदात्तस्य स्वरितत्वम्। ईरते। ईर गतौ कम्पने च। अदादित्वात् शपो लुक्। झस्य अदादेशः। टेः एत्वम्। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते। यद्वृत्तयोगादनिघातः। तत्र हि पञ्चमीनिर्देशेऽपि व्यवहितेऽपि कार्यमिष्यते (का.८.१.६६) इत्युक्तम्। अत्यम्। अत्य इत्यश्वनाम, अत्यः हयः (नि.१.१४.१) इति पाठात्। वाजम्। वाज्यते गम्यतेऽनेनेति वाजः। वज व्रज गतौ। करणे घञ्। अजिव्रज्योश्च (पा.सू.७, ३.६०) इत्यत्र चशब्दस्य अनुक्तसमुच्चयार्थत्वात् वाजः वाज्यम् इत्यत्रापि कुत्वाभावः इत्युक्तम्। हवनस्यदम्। स्यन्दू प्रस्रवणे। स्यदो जवे (पा.सू.६.४.२८) इति वेगे गम्यमाने घञन्तो निपातितः। अंत एव नलोपो वृद्ध्यभावश्च। न च न धातुलोप आर्धधातुके (पा.सू.१.१.४) इति वृद्धेः प्रतिषेधः इग्लक्षणा हि वृद्धिस्तत्र प्रतिषिध्यते। न चेयमिग्लक्षणा। घञो ञित्त्वात् उत्तरपदस्याद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते। ववृत्याम्। वृतु वर्तने। लिङि व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपः श्लुः। द्विर्वचनादि। यासुटो ङित्त्वात् लघूपधगुणाभावः। तिङ्ङतिङः इति निघातः॥
sá párvato ná dharúṇeṣv ácyutaḥ, sahásramūtis táviṣīṣu vāvṛdhe
índro yád vṛtrám ávadhīn nadīvṛ́tam, ubjánn árṇāṁsi járhṛṣāṇo ándhasā

O men, officers and subjects of the State, as Indra (sun) slays vritra (cloud) that surrounds the sky and causes rivers to flow by raining, he stands like the mountain firm in the winds which uphold the world and makes waters fall down on ear!h and waxes mighty, in the same way, you should slay the enemies and endowed with a thousand means of protection, delighting all, grow with nourishing food.
(Griffith:) Like as a mountain on firm basis, unremoved, he, thousandfold protector, waxed in mighty strength,
When Indra, joying in the draughts of Soma juice, forced the clouds, slaying Vrtra stayer of their flow.


, sá- ~ tá-.Nom.Sg.M; párvataḥ, párvata-.Nom.Sg.M; , ná; dharúṇeṣu, dharúṇa-.Loc.Pl.N; ácyutaḥ, ácyuta-.Nom.Sg.M; sahásramūtiḥ, sahásramūti-.Nom.Sg.M; táviṣīṣu, táviṣī-.Loc.Pl.F; vāvṛdhe, √vṛdh.3.Sg.Prf.Ind.Med; índraḥ, índra-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; vṛtrám, vṛtrá-.Acc.Sg.M; ávadhīt, √vadh.3.Sg.Aor.Ind.Act; nadīvṛ́tam, nadīvṛ́t-.Acc.Sg.M; ubján, √ubj.Nom.Sg.M.Prs.Act; árṇāṁsi, árṇas-.Nom/acc.Pl.N; járhṛṣāṇaḥ, √hṛṣ.Nom.Sg.M.Prs.Med; ándhasā, ándhas-.Ins.Sg.N.

(सायणभाष्यम्)
अन्धसा सोमलक्षणेनान्नेन जर्हषाणः अत्यर्थं हृष्यन् इन्द्रो यत् यदा वृत्रं त्रयाणां लोकानामावरीतारमसुरम् अवधीत् हतवान्। कीदृशं वृत्रम्। नदीवृतम्। नदनात् नद्य आपः। तासामावरीतारम्। किं कुर्वन्निन्द्रः। अर्णाँसि जलानि उब्जन् अधःपातयन्। तदानीं सः इन्द्रः पर्वतो न पर्ववान् शिलोच्चय इव धरुणेषु सर्वस्य धारकेषूदकेषु मध्ये अच्युतः चलनराहित्येन स्थितः सहस्रमूतिः बहुविधरक्षणवान् तविषीषु बलेषु वावृधे प्रवृद्धो बभूव॥ धरुणेषु। धारयतेर्णिलुक् च इति उनप्रत्ययः। प्रत्ययस्वरः। सहस्रमूतिः। सहस्रम् ऊतयो यस्यासौ। लुगभावश्छान्दसः। ववृधे। संहितायामभ्यासस्य अन्येषामपि दृश्यते इति दीर्घत्वम्। नदीवृतम्। नदीं वृणोतीति नदीवृत्॥ क्विप्। तुगागमः। उब्जन्। उब्ज आर्जवे। विकरणस्वरः। अर्णांसि। उदके नुट् च (उ.सू.४.६३६) इति अर्तेः असुन्प्रत्ययः, तत्संनियोगेन नुडागमश्च। नित्त्वादाद्युदात्तत्वम्। जर्हृषाणः। हृष तुष्टौ। यङ्लुगन्तात् व्यत्ययेन शानच्। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। यद्वा। यङन्तादेव शानचि – बहुलं छन्दसि इति शपो लुक्। छन्दस्युभयथा इति शानचः आर्धधातुकत्वात् अतोलोपयलोपौ। सार्वधातुकत्वाच्च अभ्यस्तस्याद्युदात्तत्वम्। अन्धसा। अद्यते इत्यन्धः। अदेर्नुम् धश्च (उ.सू.४.६४५) इति असुन्, धातोः नुमागमो धकारान्तादेशश्च। नित्त्वादाद्युदात्तत्वम्॥
sá hí dvaró dvaríṣu vavrá ū́dhani, candrábudhno mádavṛddho manīṣíbhiḥ
índraṁ tám ahve svapasyáyā dhiyā́, máṁhiṣṭharātiṁ sá hí páprir ándhasaḥ

I invoke Indra (The President of lhe Assembly) the most bountiful, along with learned and intelligent persons, with intelligence coupled with actions, for he is the giver of abundant food and other necessary articles. He is the victor of his enemies, is like the sun who slays the clouds that cover the sky and has the moon in the firmament, is serene and serious in keeping secrets, is like the well of cold water, is like (he cloud at dawn giving delight to all by raining, and is the root of happiness possessing gold and silver etc. in his treasures.
(Griffith:) For he stays even the stayers, spread over laden cloud, rooted in light, strengthened in rapture by the wise.
Indra with thought, with skilled activity, I call, most liberal giver, for he sates him with the juice.


, sá- ~ tá-.Nom.Sg.M; , hí; dvaráḥ, dvará-.Nom.Sg.M; dvaríṣu, dvarí(n)-.Loc.Pl.M/f/n; vavráḥ, vavrá-.Nom.Sg.M; ū́dhani, ū́dhar-.Loc.Sg.N; candrábudhnaḥ, candrábudhna-.Nom.Sg.M; mádavṛddhaḥ, mádavṛddha-.Nom.Sg.M; manīṣíbhiḥ, manīṣín-.Ins.Pl.M/n; índram, índra-.Acc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; ahve, √hū.1.Sg.Aor.Ind.Med; svapasyáyā, svapasyā́-.Ins.Sg.F; dhiyā́, dhī́-.Ins.Sg.F; máṁhiṣṭharātim, máṁhiṣṭharāti-.Acc.Sg.M; , sá- ~ tá-.Nom.Sg.M; , hí; pápriḥ, pápri-.Nom.Sg.M/f; ándhasaḥ, ándhas-.Gen.Sg.N.

(सायणभाष्यम्)
सः पूर्वोक्तगुणविशिष्टः इन्द्रः द्वरिषु आवरीतृषु शत्रुषु द्वरः हि अतिशयेनावरीता खलु। शत्रुजयशील इत्यर्थः। यस्मात् ऊधनि उद्धृतजलवति अन्तरिक्षे वव्रः संभक्तो व्याप्य वर्तते। अत एव चन्द्रबुध्नः सर्वासां प्रजानामाह्लादकमूलः अन्तरिक्षस्य सर्वाह्लादकत्वात्। मदवृद्धः। माद्यन्ति एभिरिति मदाः सोमाः तैर्वर्धितः। एवंभूतो य इन्द्रः मंहिष्ठरातिं प्रवृद्धधनं प्रवृद्धदानं वा तम् इन्द्रं मनीषिभिः मनस ईषितृभिः प्राज्ञैर्ऋत्विग्भिः सह स्वपस्यया धिया शोभनकर्मयोग्यया बुद्ध्या अह्वे आह्वयामि। हि यस्मात् सः इन्द्रः अन्धसः अन्नस्य अस्मदपेक्षितस्य पप्रिः पूरयिता॥ द्वरः। द्वृ इत्येके। द्वरति आवृणोतीति द्वरः। पचाद्यच्। चित्स्वरेणान्तोदात्तत्वम्। द्वरिषु। अच इः इति कर्तरि इप्रत्ययः। वव्रः। वृङ् संभक्तौ। व्रियते संभज्यते इति वव्रः। घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (पा.सू.३.३.५८.४) इति परिगणनस्य उपलक्षणार्थत्वात् कर्मणि कप्रत्ययः। द्विर्भावश्छान्दसः। ऊधनि। उत् ऊर्ध्वं ध्रियतेऽस्मिन् जलमिति ऊधः। सप्तम्येकवचने अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः, छन्दस्यपि दृश्यते (पा.सू.७.१.७५ – ७६) इति इशिग्रहणात् ऊधस्शब्दस्यापि अनङादेशः। यद्वा। ऊधसोऽनङ् (पा.सू.५.४.१३१) इति समासे विधीयमानः अनङादेशः छान्दसत्वात् केवलादपि भवति। चन्द्रबुध्नः। चदि आह्लादने दीप्तौ च। इदित्त्वात् नुम्। स्फायितञ्चि° इत्यादिना रक्। प्रत्ययस्वरेणान्तोदात्तत्वम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते। मदवृद्धः। मदी हर्षे। मदोऽनुपसर्गे इति करणे अप्। तस्य पित्त्वादुनुदात्तत्वे धातुस्वरः। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। अह्वे। ह्वेञ् स्पर्धायां शब्दे च। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लुङि आत्मनेपदेष्वन्यतरस्याम् (पा.सू.३.१.५४) इति च्लेः अङादेशः। आतो लोप इटि च इति आकारलोपः। गुणः। स्वपस्यया। अप इति कर्मनाम। शोभनमपः स्वपः। तदर्हतीति स्वपस्यः। छन्दसि च इति यप्रत्ययः। मंहिष्ठरातिम्। महि वृद्धौ। अतिशयेन मंहित्री मंहिष्ठा। तुश्छन्दसि इति इष्ठन्प्रत्ययः। तुरिष्ठेमेयःसु इति तृलोपः। नित्त्वादाद्युदात्तत्वम्। मंहिष्ठा रातिर्यस्य। स्त्रियाः पुंवत् (पा.सू.६.३.३४) इति पुंवद्भावात् ह्रस्वत्वम्। बहुव्रीहौ प्रकृत्या इति पूर्वपदप्रकृतिस्वरत्वम्। पप्रिः। पॄ पालनपूरणयोः। आदृगमहनजनः इति किन्प्रत्ययः। उदोष्य्चपूर्वस्य इति उत्वस्य बहुलं छन्दसि इति वचनादभावे यणादेशः। लिङ्वद्भावात् द्विर्वचनेऽचि इति स्थानिवद्भावे सति द्विर्भावोरदत्वहलादिशेषाः। नित्त्वादाद्युदात्तत्वम्॥
ā́ yám pṛṇánti diví sádmabarhiṣaḥ, samudráṁ ná subhvàḥ svā́ abhíṣṭayaḥ
táṁ vṛtrahátye ánu tasthur ūtáyaḥ, śúṣmā índram avātā́ áhrutapsavaḥ

That man alone deserves to rule over a vast Government whom the subjects whose noble desires are fulfilled support in the light of justice and fill up with their tributes as the kindred rivers hasten up to fill the ocean, who has also the support of the officers, occupying high positions in the State. Mighty persons who are protectors, not overcome by their enemies and not crooked, should follow the President of the Assembly or the Commander of the Army to destroy the wicked foes.
(Griffith:) Whom those that flow in heaven on sacred grass, his own assistants, nobly-natured, fill full like the sea,
Beside that Indra when he smote down Vrtra stood his helpers, straight in form, mighty, invincible.


ā́, ā́; yám, yá-.Acc.Sg.M; pṛṇánti, √pṝ.3.Pl.Prs.Ind.Act; diví, dyú- ~ div-.Loc.Sg.M; sádmabarhiṣaḥ, sádmabarhis-; samudrám, samudrá-.Acc.Sg.M; , ná; subhvàḥ, subhū́-.Nom.Pl.F; svā́ḥ, svá-.Nom.Pl.F; abhíṣṭayaḥ, abhíṣṭi-.Nom.Pl.F; tám, sá- ~ tá-.Acc.Sg.M; vṛtrahátye, vṛtrahátya-.Loc.Sg.N; ánu, ánu; tasthuḥ, √sthā.3.Pl.Prf.Ind.Act; ūtáyaḥ, ūtí-.Nom.Pl.F; śúṣmāḥ, śúṣma-.Nom.Pl.M; índram, índra-.Acc.Sg.M; avātā́ḥ, avātá-.Nom.Pl.M; áhrutapsavaḥ, áhrutapsu-.Nom.Pl.M.

(सायणभाष्यम्)
सद्म सदनं स्थानं बर्हिःशब्दोपलक्षितो यज्ञो येषां सोमानां ते सोमाः दिवि स्वर्गलोकेऽवस्थितं यम् इन्द्रम् आ पृणन्ति आ समन्तात् पूरयन्ति। तत्र दृष्टान्तः। सुष्ठु भवन्तीति सुभ्वः नद्यः समुद्रं न। यथा नद्यः समुद्रं पूरयन्ति तद्वदित्यर्थः। कीदृश्यो नद्यः। स्वाः समुद्रस्य स्वभूताः। तथा चाम्नायते – समुदाय वयुनाय सिन्धूनां पतये नमः (तै.सं.४.६.२.६) इति। अभिष्टयः आभिमुख्येन गमनवत्यः ऊतयः अवितारो मरुतः वृत्रहत्ये वृत्रहनने निमित्तभूते सति तम् इन्द्रम् अनु तस्थुः अनुलक्ष्य स्थिता बभूवुः। कीदृशा मरुतः। शुष्माः शत्रूणां शोषयितारः अवाताः। वान्ति प्रतिकूल्येन गच्छन्तीति वाताः शत्रवः तद्रहिताः। अह्रुतप्सवः अकुटिलरूपाः शोभनावयवा इत्यर्थः॥ पृणन्ति। पॄ पालनपूरणयोः। क्रैयादिकः। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। श्नाभ्यस्तयोरातः इति आकारलोपः। प्रत्ययस्वरः। यद्वृत्तयोगादनिघातः। सद्मबर्हिषः। षद्लृ विशरणगत्यवसादनेषु। सीदन्त्यस्मिन्निति सद्म। औणादिकोऽधिकरणे मनिन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते। सुभ्वः। भवतेः क्विप् च इति क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्। जसि ओः सुपि इति यणादेशस्य न भूसुधियोः इति प्रतिषेधे प्राप्ते छन्दस्युभयथा इति यणादेशः। उदात्तस्वरितयोर्यणः इति अनुदात्तस्य जसः स्वरितत्वम्। अभिष्टयः। इष्टय एषणानि। उपसर्गाश्चाभिवर्जम् इति वचनात् अभिः अन्तोदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते। एमन्नादित्वात् पररूपत्वम्। वृत्रहत्ये। हनस्त च इति हन्तेः भावे क्यप् तकारान्तादेशश्च। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। अह्रुतप्सवः। ह्वृ कौटिल्ये। अस्मात् निष्टायां ह्रु ह्वरेश्छन्दसि (पा.सू.७.२.३१) इति ह्रुआदेशः। प्सा भक्षणे इत्यस्मात् औणादिको डुप्रत्ययः। न ह्रुतप्सवः अह्रुतप्सवः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
abhí svávṛṣṭim máde asya yúdhyato, raghvī́r iva pravaṇé sasrur ūtáyaḥ
índro yád vajrī́ dhṛṣámāṇo ándhasā, bhinád valásya paridhī́m̐r iva tritáḥ

Indra (President of the Assembly or the Commander of the Army) wielder of powerful weapons raining down arms like the sun expert in overcoming and slaying the intoxicated fighting mighty enemies breaks through their defenses from three lines as the sun destroys the cloud. As the rivers flow towards a low place, so the President of the Assembly also should be humble though most powerful, nourishing all with food.
(Griffith:) To him, as in wild joy he fought with him who stayed the rain, his helpers sped like swift streams down a slope,
When Indra, thunder-armed, made bold by Soma draughts, as Trta cleaves Vala’s fences, cleft him through.


abhí, abhí; svávṛṣṭim, svávṛṣṭi-.Acc.Sg.M; máde, máda-.Loc.Sg.M; asya, ayám.Gen.Sg.M/n; yúdhyataḥ, √yudh.Gen.Sg.M/n.Prs.Act; raghvī́ḥ, raghú-.Nom.Pl.F; iva, iva; pravaṇé, pravaṇá-.Loc.Sg.N; sasruḥ, √sṛ.3.Pl.Prf.Ind.Act; ūtáyaḥ, ūtí-.Nom.Pl.F; índraḥ, índra-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; vajrī́, vajrín-.Nom.Sg.M; dhṛṣámāṇaḥ, √dhṛṣ.Nom.Sg.M.Prs.Med; ándhasā, ándhas-.Ins.Sg.N; bhinát, √bhid.3.Sg.Prs.Inj.Act; valásya, valá-.Gen.Sg.M; paridhī́n, paridhí-.Acc.Pl.M; iva, iva; tritáḥ, tritá-.Nom.Sg.M.

(सायणभाष्यम्)
ऊतयः मरुतः मदे सोमपानेन हर्षे सति अस्य इन्द्रस्य युध्यतः वृत्रेण सह युध्यमानस्य पुरतः स्ववृष्टिं स्वभूतवृष्टिमन्तं वृत्रम् अभि आभिमुख्येन सस्रुः जग्मुः। रघ्वीरिव प्रवणे। यथा गमनस्वभावा आप निम्नदेशे गच्छन्ति। यत् यदा अन्धसा सोमलक्षणेनान्नेन पीतेन धृषमाणः प्रगल्भः सन् वज्री वज्रवान् इन्द्रः वलस्य संवृण्वतः एतत्संज्ञकमसुरं भिनत् व्यदारयत् अवधीदित्यर्थः। तत्र दृष्टान्तः। त्रितः परिधीनिव। देवानां हविर्लेपनिघर्षणाय अग्नेः सकाशात् अप्सु एकतो द्वितस्त्रित इति त्रयः पुरुषा जज्ञिरे। तथा च तैत्तिरीयैः समाम्नातं – सोऽङ्गारेणापः। अभ्यपातयत्। तत एकतोऽजायत। स द्वितीयमभ्यपातयत्। ततो द्वितोऽजायत। स तृतीयमभ्यपातयत्। ततस्त्रितोऽजायत (तै.ब्रा.३.२.८.१० – ११) इति। तत्रोदकपानार्थं प्रवृत्तस्य कूपे पतितस्य प्रतिरोधाय असुरैः परिधयः परिधायकाः कूपस्याच्छादकाः स्थापिताः। तान्यथा स अभिनत् तद्वत्॥ स्ववृष्टिम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। युध्यतः। युध संप्रहारे। दैवादिकः। व्यत्ययेन शतृ। अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम्। रघ्वीः। रघि गत्यर्थः। रङ्घिबंह्योर्नलोपश्च (उ.सू.१.२९) इति उप्रत्ययः। वोतो गुणवचनात् इति ङीष्। जसि वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। ङीष्स्वरः शिष्यते। धृषमाणः। ञिधृषा प्रागल्भ्ये। श्नुप्रत्यये प्राप्ते व्यत्ययेन शः आत्मनेपदं च। अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते। भिनत्। लङि बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। विकरणस्वरः। यद्वृत्तयोगादनिघातः। वलस्य। वल संवरणे। वलति संवृणोति सर्वमिति वलः। पचाद्यच्। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। परिधीन्। परिधीयन्ते इति परिधयः। उपसर्गे घोः किः (पा, सू.३.३.९२) इति दधातेः कर्मणि किप्रत्ययः। आतो लोप इटि च इति आकारलोपः। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
párīṁ ghṛṇā́ carati titviṣé śávo, -apó vṛtvī́ rájaso budhnám ā́śayat
vṛtrásya yát pravaṇé durgṛ́bhiśvano, nijaghántha hánvor indra tanyatúm

As Indra (the sun) smites down the wide extended cloud that having obstructed the waters, reposes in the region above the firmament and thus its fame as mighty, spreads far, in the same manner, the mighty Indra (President of the Assembly or the Commander of the Army splendid and vigorous like the sun) should smite down a wicked foe lying hidden anywhere on the checks with electric powerful weapons. By so doing, his fame spreads afar and his prowess is renowned.
(Griffith:) Splendour encompassed you, forth shone your warrior might: the rain-obstructer lay in mid-air’s lowest deep,
What time, O Indra, you did cast your thunder down upon the jaws of Vritra hard to be restrained.


pári, pári; īm, īm; ghṛṇā́, ghṛṇá-.Nom.Pl.N; carati, √car.3.Sg.Prs.Ind.Act; titviṣé, √tvíṣ.3.Sg.Prf.Ind.Med; śávaḥ, śávas-.Nom/acc.Sg.N; apáḥ, áp-.Acc.Pl.F; vṛtvī́, √vṛ; rájasaḥ, rájas-.Gen.Sg.N; budhnám, budhná-.Acc.Sg.M; ā́, ā́; aśayat, √śī.3.Sg.Iprf.Ind.Med; vṛtrásya, vṛtrá-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; pravaṇé, pravaṇá-.Loc.Sg.N; durgṛ́bhiśvanaḥ, durgṛ́bhiśvan-.Gen.Sg.M; nijaghántha, √han.2.Sg.Prf.Ind.Act; hánvoḥ, hánu-.Loc.Du.F; indra, índra-.Voc.Sg.M; tanyatúm, tanyatú-.Acc.Sg.M.

(सायणभाष्यम्)
यो वृत्रः अपो वृत्वी उदकान्यावृत्य रजसः बुध्नम् अन्तरिक्षस्योपरिप्रदेशम् आशयत् आश्रित्याशेत तस्य वृत्रस्य प्रवणे प्रकर्षेण वननीयेऽन्तरिक्षे वर्तमानस्य दुर्गृभिश्वनः दुर्ग्रहव्यापनस्य। तस्य हि व्यापनं न केनापि ग्रहीतुं शक्यते। स इमान् लोकानावृणोत् इति श्रुतेः। एवंभूतस्य वृत्रस्य हन्वोः मुखपार्श्वयोः हे इन्द्र यत् यदा तन्यतुं प्रहारं विस्तारयन्तं यद्वा शब्दकारिणं वज्रम्। तृतीयार्थे द्वितीया। तन्यतुना वज्रेण निजघन्थ नितरां प्रजहर्थं तदानीम् ईम् एनं त्वाम् इन्द्रं घृणा शत्रुजयलक्षणा दीप्तिः परि चरति परितो व्याप्नोति। त्वदीयं शवः बलं च तित्विषे प्रदिदीपे॥ तित्विषे। त्विष दीप्तौ। लिटि प्रत्ययस्वरः। तिङ्परत्वात् निघाताभावः। वृत्वी। वृञ् वरणे। स्नात्व्यादयश्च (पा.सू.७.१.४९) इति आदिग्रहणात् क्त्वाप्रत्ययस्य ईकारः। रजसः। रञ्ज रागे। रजन्त्यस्मिन् गन्धर्वादयः इति रजोऽन्तरिक्षम्। असुनि – रजकरजनरजःसूपसंख्यानम् (का.६.४.२४.४) इति नलोपः। नित्त्वादाद्युदात्तत्वम्। अशयत्। शीङो व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपो लुगभावः। दुर्गृभिश्वनः। ग्रह उपादाने , अशू व्याप्तौ इत्यनयोः दुःशब्दे उपपदे पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः। निजघन्थ। हन हिंसागत्योः। लिटि थलि क्रादिनियमात्प्राप्तस्य इटः उपदेशेऽत्वतः (पा.सू.७.२, ६२) इति निषेधः। अभ्यासाच्च इति अभ्यासादुत्तरस्य हकारस्य घत्वम्। लिति इति प्रत्ययात् पूर्वस्योदात्तत्वम्। तिङि चोदात्तवति इति गतेः निघातः। यद्वृत्तयोगात् निघाताभावः। तन्यतुम्। तनु विस्तारे। अस्मात् ऋतन्यञ्जि° (उ.सू.४.४४२) इत्यादिना यतुच्। यद्वा। स्तन शब्दे इत्यस्मात् बहुलवचनात् यतुच्प्रत्यये सकारलोपः॥
hradáṁ ná hí tvā nyṛṣánty ūrmáyo, bráhmāṇīndra táva yā́ni várdhanā
tváṣṭā cit te yújyaṁ vāvṛdhe śávas, tatákṣa vájram abhíbhūtyojasam

As rivulets flow into a lake and increase the volume of its water, in the same way all food materials and wealth glorify you and increase your happiness. O President of the Assembly, that are like electricity or the lightning. As the sun increases the strength of a man by the association of his rays, and enables a powerful weapon to be made that can destroy a mighty enemy, you should be like that.
(Griffith:) The hymns which magnify you, Indra, reach to you even as water-brooks flow down and fill the lake.
Tvastar gave yet more force to yours appropriate strength, and forged your thunderbolt of overpowering might.


hradám, hradá-.Acc.Sg.M; , ná; , hí; tvā, tvám.Acc.Sg; nyṛṣánti, √ṛṣ.3.Pl.Prs.Ind.Act; ūrmáyaḥ, ūrmí-.Nom.Pl.M; bráhmāṇi, bráhman-.Nom.Pl.N; indra, índra-.Voc.Sg.M; táva, tvám.Gen.Sg; yā́ni, yá-.Nom/acc.Pl.N; várdhanā, várdhana-.Nom.Pl.N; tváṣṭā, tváṣṭar-.Nom.Sg.M; cit, cit; te, tvám.Dat/gen.Sg; yújyam, yújya-.Nom/acc.Sg.N; vāvṛdhe, √vṛdh.3.Sg.Prf.Ind.Med; śávaḥ, śávas-.Nom/acc.Sg.N; tatákṣa, √takṣ.3.Sg.Prf.Ind.Act; vájram, vájra-.Acc.Sg.M; abhíbhūtyojasam, abhíbhūtyojas-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र यानि ब्रह्माणि स्तोत्रशस्त्ररूपाणि मन्त्रजातानि तव वर्धना वर्धयितॄणि तानि त्वा त्वां न्यृषन्ति हि नितरां प्राप्नुवन्त्येव। तत्र दृष्टान्तः। ऊर्मयः जलप्रवाहाः ह्रदं न। यथा जलाशयं प्राप्नुवन्ति तद्वत्। त्वष्टा चित् स त्वष्टा च देवः ते तव युज्यं योग्यं शवः बलं ववृधे प्रावर्धयत्। अपि च अभिभूत्योजसं शत्रूणामभिभवितृणा ओजसा बलेन युक्तं वज्रं ततक्ष तीक्ष्णीचकार। न्यृषन्ति। ऋषी गतौ। तौदादिकः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः। हि च इति निघातप्रतिषेधः। ऊर्मयः। ऋ गतौ। ऋच्छन्ति गच्छन्तीति ऊर्मयः। अर्तेरू च (उ.सू.४.६३४) इति मिप्रत्ययः। गुणे सति अकारस्य ऊकारादेशश्च। प्रत्यय स्वरः। वर्धना। वृषु वृद्धौ। वर्धते एभिरिति वर्धना। करणे ल्युट्। शेश्छन्दसि इति शेर्लोपः। ततक्ष। तक्षू त्वक्षू तनूकरणे। लिटि णलि लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम्। पादादित्वात् निघाताभावः। अभिभूत्योजसम्। अभिभूयतेऽनेनेति अभिभूति। करणे क्तिन्। तादौ च निति। इति गतेः प्रकृतिस्वरत्वम्। अभिभूति ओजो यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
jaghanvā́m̐ u háribhiḥ sambhṛtakratav, índra vṛtrám mánuṣe gātuyánn apáḥ
áyachathā bāhvór vájram āyasám, ádhārayo divy ā́ sū́ryaṁ dṛśé

O Indra (Intelligent President of the Assembly) performer of holy acts, as the sun slays the cloud with his rays and sustains the subjects by sending rainy water for mankind, in the same manner, you should take in your hands the thunderbolt or powerful weapon of iron for the protection of your subjects and for bringing about the welfare of the public, you should manifest the sun of justice like the material sun for all people to see.
(Griffith:) When, Indra, you whose power is linked with your Bay Steeds had smitten Vrtra, causing floods to flow for man,
You held in yours arms the metal thunderbolt, and set in the heaven the Sun for all to see.


jaghanvā́n, √han.Nom.Sg.M.Prf.Act; u, u; háribhiḥ, hári-.Ins.Pl.M; sambhṛtakrato, sambhṛtakratu-.Voc.Sg.M; índra, índra-.Voc.Sg.M; vṛtrám, vṛtrá-.Acc.Sg.M; mánuṣe, mánus-.Dat.Sg.M; gātuyán, √gātuy.Nom.Sg.M.Prs.Act; apáḥ, áp-.Acc.Pl.F; áyachathāḥ, √yam.2.Sg.Iprf.Ind.Med; bāhvóḥ, bāhú-.Loc.Du.M; vájram, vájra-.Acc.Sg.M; āyasám, āyasá-.Acc.Sg.M; ádhārayaḥ, √dhṛ.2.Sg.Iprf.Ind.Act; diví, dyú- ~ div-.Loc.Sg.M; ā́, ā́; sū́ryam, sū́rya-.Acc.Sg.M; dṛśé, √dṛś.Dat.Sg.

(सायणभाष्यम्)
हे संभृतक्रतो संपादितकर्मन् संपादितप्रज्ञ वा इन्द्र मनुषे जनाय गातुयन् गातुं मार्गमिच्छन् वृत्रं लोकानामावरकमसुरं हरिभिः अश्वैर्युक्तस्त्वं जघन्वान् उ हतवान् खलु। तदनन्तरम् अपः वृष्ट्युदकानि प्रावर्तय इत्यध्याहारः। बाह्वोः त्वदीययोर्हस्तयोः आयसम् अयोमयं वज्रम् अयच्छथाः अग्रहीः। आकारः समुच्चयार्थः। सूर्यं च दिवि द्युलोके दृशे द्रष्टुं सर्वेषामस्माकं दर्शनाय अधारयः स्थापयांचकृषे॥ जघन्वान्। हन्तेर्लिटः क्वसुः। विभाषा गमहनविदविशाम् (पा.सू.७.२.६८) इति इडागमस्य विकल्पोक्तेरभावः। गातुयन् गातुमिच्छसि। छन्दसि परेच्छायामपि (का.३.१.८.२) इति क्यच्। न च्छन्दस्यपुत्रस्य इति दीर्घप्रतिषेधः। क्यजन्तात् शतरि अदुपदेशात् लसार्वधातुकानुदात्तत्वे क्यच एव स्वरः शिष्यते। बाह्वोः। उदात्तयणो हल्पूर्वात् इति विभक्तेरुदात्तत्वम्॥
bṛhát sváścandram ámavad yád ukthyàm, ákṛṇvata bhiyásā róhaṇaṁ diváḥ
yán mā́nuṣapradhanā índram ūtáyaḥ, svàr nṛṣā́co marútó madann ánu

Those brave persons enjoy happiness, who utilize their wealth for the welfare of mankind, who create unity among men, who are protectors or guardians of men, who fearing trouble from the foes, appoint a person who is great, giver of delight to his followers and full of gladdening splendor, admirable and learned as President of the Assembly and Ruler, shining like the sun in the sky. They follow him and get gradually bliss of emancipation.
(Griffith:) In fear they raised the lofty self-resplendent hymn, praise giving and effectual, leading up to heaven,
When Indra’s helpers fighting for the good of men, the Maruts, faithful to mankind, joyed in the light.


bṛhát, bṛhánt-.Nom/acc.Sg.N; sváścandram, sváścandra-.Nom/acc.Sg.N; ámavat, ámavant-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ukthyàm, ukthyà-.Nom/acc.Sg.N; ákṛṇvata, √kṛ.3.Pl.Iprf.Ind.Med; bhiyásā, bhiyás-.Ins.Sg.F; róhaṇam, róhaṇa-.Nom/acc.Sg.N; diváḥ, dyú- ~ div-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; mā́nuṣapradhanāḥ, mā́nuṣapradhana-.Nom.Pl.F; índram, índra-.Acc.Sg.M; ūtáyaḥ, ūtí-.Nom.Pl.F; svàr, svàr-.Loc.Sg.N; nṛṣā́caḥ, nṛṣác-.Nom.Pl.M; marútaḥ, marút-.Nom.Pl.M; ámadan, √mad.3.Pl.Iprf.Ind.Act; ánu, ánu.

(सायणभाष्यम्)
बृहत् बृहत्साम स्तोतारो यजमानाः भियसा वृत्रभयेन यत् यदा उक्थ्यम् उक्थार्हं स्तोत्रयोग्यम् अकृण्वत अकुर्वन्। कीदृशं बृहत्साम। स्वश्चन्द्रं स्वकीयेन चन्द्रेणाह्लादकेन तेजसा युक्तं अमवत्। अमति शत्रुन् रुजत्यनेनेति अमो बलम्। तद्युक्तम्। दिवः स्वर्गस्य रोहणम् आरोहणहेतुभूतम्। एवंविधेन स्तोत्रेण वृत्राद्भीता इन्द्रमस्तोषतेत्यर्थः। यत् यदा मानुषप्रधनाः। प्रकीर्णान्यस्मिन्धनानि भवन्ति (निरु.९.२३) इति नैरुक्तव्युत्पत्त्या प्रधनमिति संग्रामनाम। मनुष्यहितसंग्रामाः ऊतयः स्वः द्युलोकस्य रक्षितारः मरुतः नृषाचः प्राणरूपेण नॄन् सेवमाना भूत्वा इन्द्रम् अपि तेनैव रूपेण अनु अमदन् आनुपूर्व्येण हर्षं प्रापयन्। तदानीं स इन्द्रो वृत्रवधं प्रति उद्युक्तो बभूवेति शेषः॥ स्वश्चन्द्रम्। स्वकीयं चन्द्रं यस्य। ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे (पा.सू.६.१.१५१) इति सुट्। श्रुत्वेन शकारः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। भियसा। भीशब्दस्य तृतीयैकवचने छान्दसः असुगागमः तस्य उदात्तत्वं च। नृषाचः। षच समवाये। अयं सेवनार्थ इति यास्कः। वहश्च (पा.सू.३.२.६४) इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वादस्मादपि ण्विप्रत्ययः। अमदन्। मदी हर्षे। णिचि मदी हर्षग्लेपनयोः इति घटादिषु पाठात् मित्त्वे सति मितां ह्रस्वः इति ह्रस्वत्वम्। लङि छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः॥
dyaúś cid asyā́mavām̐ áheḥ svanā́d, áyoyavīd bhiyásā vájra indra te
vṛtrásya yád badbadhānásya ródasī, máde sutásya śávasā́bhinac chíraḥ

O Commander of the Army, as the mighty light of the sun cuts into pieces the water of the cloud and makes it rain down on the earth, and by the sound of the lightning, the cJoud trembles so to speak, in the same manner, as you strike off the head of a mighty foe waxing in his intoxication who is the obstructer of heaven and earth, with your powerful weapon and with your sound, all enemies run away, be you our protector.
(Griffith:) Then Heaven himself, the mighty, at that Dragon’s roar reeled back in terror when, Indra, your thunderbolt
In the wild joy of Soma had struck off with might the head of Vrtra, tyrant of the earth and heaven.


dyaúḥ, dyú- ~ div-.Nom.Sg.M; cit, cit; asya, ayám.Gen.Sg.M/n; ámavān, ámavant-.Nom.Sg.M; áheḥ, áhi-.Gen.Sg.M; svanā́t, svaná-.Abl.Sg.M; áyoyavīt, √yu.3.Sg.Iprf.Ind.Act; bhiyásā, bhiyás-.Ins.Sg.F; vájraḥ, vájra-.Nom.Sg.M; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; vṛtrásya, vṛtrá-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; badbadhānásya, √bādh.Gen.Sg.M/n.Prs.Med; ródasī *, ródasī-.Acc.Du.F; máde, máda-.Loc.Sg.M; sutásya, √su.Gen.Sg.M/n; śávasā, śávas-.Ins.Sg.N; ábhinat, √bhid.2.Sg.Iprf.Ind.Act; śíraḥ, śíras- ~ śīrṣán-.Acc.Sg.N.

(सायणभाष्यम्)
अमवान् बलवान् द्यौश्चित् द्युलोकोऽपि अस्य अहेः वृत्रस्य स्वनात् शब्दात् भियसा भयेन अयोयवीत् अत्यर्थं पृथग्भूत आसीत्। अकम्पतेत्यर्थः। हे इन्द्र ते तव सुतस्य अभिषवादिभिः संस्कृतस्य सोमस्य पानेन मदे हर्षे जाते सति त्वदीयः वज्रः रोदसी द्यावापृथिव्यौ बद्बधानस्य बाधनशीलस्य वृत्रस्य शिरः यत् यदा शवसा बलेन अभिनत् अच्छिनत्। तदानीं द्युलोको भयराहित्येन निश्चलो बभूवेति शेषः॥ अयोयवीत्। यु मिश्रणामिश्रणयोः। अस्मात् यङ्लुगन्तात् लङि यङो वा (पा.सू.७.३.९४) इति अपृक्तप्रत्ययस्य ईडागमः। अडागम उदात्तः। बद्बधानस्य। बाधृ विलोडने। ताच्छीलिके चानशि बहुलं छन्दसि इति शपः श्लुः। हलादिशेषाभावो धातोर्ह्रस्वत्वं च छान्दसत्वात्। चितः इत्यन्तोदात्तत्वम्॥
yád ín nv ìndra pṛthivī́ dáśabhujir, áhāni víśvā tatánanta kṛṣṭáyaḥ
átrā́ha te maghavan víśrutaṁ sáho, dyā́m ánu śávasā barháṇā bhuvat

O Indra (President of the Assembly or the Commander of the Army), the earth that is enjoyed or protected by you with ten senses (5 senses of perception, 5 senses of action). O possessor of the great wealth of knowleledge, your conquering might which causes happiness your light of protection and humility and your fame have waxed vast as heaven in majesty and power. Endeavour day and night, so that all people in your kingdom may enjoy extensive happiness.
(Griffith:) O Indra, were this earth extended forth tenfold, and men who dwell therein multiplied day by day,
Still here your conquering might, Maghavan, would be famed: it has waxed vast as heaven in majesty and power.


yát, yá-.Nom/acc.Sg.N; ít, ít; , nú; indra, índra-.Voc.Sg.M; pṛthivī́, pṛthivī́-.Nom.Sg.F; dáśabhujiḥ, dáśabhuji-.Nom.Sg.F; áhāni, áhar ~ áhan-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; tatánanta, √tan.3.Pl.Prf.Sbjv.Med; kṛṣṭáyaḥ, kṛṣṭí-.Nom.Pl.F; átra, átra; áha, áha; te, tvám.Dat/gen.Sg; maghavan, maghávan-.Voc.Sg.M; víśrutam, √śru.Nom/acc.Sg.M/n; sáhaḥ, sáhas-.Nom/acc.Sg.N; dyā́m, dyú- ~ div-.Acc.Sg.M; ánu, ánu; śávasā, śávas-.Ins.Sg.N; barháṇā, barháṇā-.Ins.Sg.F; bhuvat, √bhū.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
यदिन्नु यदा खलु पृथिवी दशभुजिः दशगुणिता भवेत् यदि वा कृष्टयः सर्वे मनुष्याः विश्वा सर्वाणि अहानि ततनन्त विस्तारयेयुः। हे मघवन् धनवन् इन्द्र अत्राह अत्रैव पूर्वोक्तेष्वेव देशकालकर्तृकेषु ते त्वदीयं सहः वृत्रवधादिकारणं बलं विश्रुतं विख्यातं प्रसिद्धम्। शवसा त्वदीयेन बलेन कृता बर्हणा वृत्रादेर्वधरूपा क्रिया द्यामनु भुवत् अनुभवति। यथा द्यौर्महती तथा त्वत्कृतं वृत्रादेर्हिंसनमपि महदिति भावः॥ ततनन्त। तनु विस्तारे। स्वरितेत्त्वात् आत्मनेपदम्। लिङर्थे लङि उप्रत्यये प्राप्ते व्यत्ययेन शप्। छान्दसो द्विर्भावः। यद्वा। बहुलं छन्दसि इति उप्रत्ययस्य श्लौ सति पुनरपि व्यत्ययेन शप्। शपः पित्त्वादनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। यद्वृत्तयोगादनिघातः। विश्रुतम्। श्रु श्रवणे। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। बर्हणा। वर्ह वल्ह परिभाषणहिंसाच्छादनेषु। अस्मात् औणादिकः क्युप्रत्ययः। बवयोरभेद इति वकारस्य बत्वम्। प्रत्ययस्वरः। निबर्हयति (नि.२.१९.३०) इति वधकर्मसु पठितं च। भुवत्। भू सत्तायाम्। लेटि अडागमः। इतश्च लोपः इति इकारलोपः। बहुलं छन्दसि इति शपो लुक्। भूसुवोस्तिङि इति गुणप्रतिषेधे उवङादेशः॥
tvám asyá pāré rájaso vyòmanaḥ, svábhūtyojā ávase dhṛṣanmanaḥ
cakṛṣé bhū́mim pratimā́nam ójaso, -apáḥ svàḥ paribhū́r eṣy ā́ dívam

O Lord God, over whelming our mental faculties by Your mighty deeds, mighty by the very nature of Your Being, You are present in and beyond this vast congeries of planets in the expanse of space and away from all misery of the world for the protection and sustenance of all creatures. Surrounding the solar region and the mighty sun as well as the vital forces pervading all regions, You make these creations of Yours, as measure of your might fnr us to infer Your unfathomable power.
(Griffith:) You, bold of heart, in yours own native might, for help, upon the limit of this mid-air and of heaven,
Have made the earth to be the pattern of your strength: embracing flood and light you reach to the sky.


tvám, tvám.Nom.Sg; asyá, ayám.Gen.Sg.M/n; pāré, pārá-.Loc.Sg.N; rájasaḥ, rájas-.Gen.Sg.N; vyòmanaḥ, vyòman-.Gen.Sg.N; svábhūtyojāḥ, svábhūtyojas-.Nom.Sg.M; ávase, ávas-.Dat.Sg.N; dhṛṣanmanaḥ, dhṛṣanmanas-.Voc.Sg.M; cakṛṣé, √kṛ.2.Sg.Prf.Ind.Med; bhū́mim, bhū́mi-.Acc.Sg.F; pratimā́nam, pratimā́na-.Nom/acc.Sg.N; ójasaḥ, ójas-.Gen.Sg.N; apáḥ, áp-.Acc.Pl.F; svàr, svàr-.Acc.Sg.N; paribhū́ḥ, paribhū́-.Nom.Sg.M; eṣi, √i.2.Sg.Prs.Ind.Act; ā́, ā́; dívam, dyú- ~ div-.Acc.Sg.M.

(सायणभाष्यम्)
हे धृषन्मनः शत्रूणां धर्षकमनोयुक्तेन्द्र अस्य अस्माभिः परिदृश्यमानस्य व्योमनः व्याप्तस्य अन्तरिक्षस्य रजसः लोकस्य पारे उपरिप्रदेशे वर्तमानः स्वभूत्योजाः स्वभूतबलः त्वम् अवसे अस्मद्रक्षणार्थं भूमिं भूलोकं चकृषे कृतवानसि। किंच ओजसः बलवतां बलस्य प्रतिमानं प्रतिनिधिरभूः। तथा स्वः सुष्ठु अरणीयं गन्तव्यम्। आपः इति अन्तरिक्षनाम। अपः अन्तरिक्षलोकं आ दिवं द्युलोकं च परिभूः परिग्रहीता। परिपूर्वो भवतिः परिग्रहणार्थः। एषि प्राप्नोषि॥ अस्य। ऊडिदम् इति विभक्तेरुदात्तत्वम्। व्योमनः। अवतिर्गत्यर्थः, अव रक्षणगतिकान्ति इत्यभिधानात्। विशेषेण गच्छति व्याप्नोतीति व्योम। यद्वा। वृष्टिप्रदानेन विशेषेण प्राणिनोऽवति रक्षतीति व्योम। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। ज्वरत्वर इत्यादिना उपधाया वकारस्य च ऊठ्। गुणः। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। यद्वा। भावे मनिन्। विविधम् ओम रक्षणं यस्मिन्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। यणादेशे उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितस्वम्। स्वः। सुपूर्वात् अर्तेः अन्येभ्योऽपि दृश्यन्ते इति विच्। अव्ययादाप्सुपः (पा.सू.२.४.८२) इति सुपो लुक्। न्यङ्स्वरौ स्वरितौ (फि.सू.७४) इति स्वरितत्वम्॥
tvám bhuvaḥ pratimā́nam pṛthivyā́ḥ-, ṛṣvávīrasya bṛhatáḥ pátir bhūḥ
víśvam ā́ prā antárikṣam mahitvā́, satyám addhā́ nákir anyás tvā́vān

You are the measurer of the extended earth, the vast firmament, the master or Lord of lofty heaven and the mighty heroes of this world. You have perfectly filled all the atmosphere and the sky as well as Truth contained in the Vedas by Your greatness and glory. Truly therefore there is none other like You.
(Griffith:) You are the counterpart of earth, the Master of lofty heaven with all its mighty Heroes:
You have filled all the region with your greatness: indeed, of a truth there is none other like you.


tvám, tvám.Nom.Sg; bhuvaḥ, √bhū.2.Sg.Aor.Inj.Act; pratimā́nam, pratimā́na-.Nom/acc.Sg.N; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; ṛṣvávīrasya, ṛṣvávīra-.Gen.Sg.N; bṛhatáḥ, bṛhánt-.Gen.Sg.N; pátiḥ, páti-.Nom.Sg.M; bhūḥ, √bhū.2.Sg.Aor.Inj.Act; víśvam, víśva-.Nom/acc.Sg.N; ā́, ā́; prāḥ, √prā.2.Sg.Aor.Inj.Act; antárikṣam, antárikṣa-.Nom/acc.Sg.N; mahitvā́, mahitvá-.Ins.Sg.N; satyám, satyá-.Nom/acc.Sg.N; addhā́, addhā́; nákiḥ, nákiḥ; anyáḥ, anyá-.Nom.Sg.M; tvā́vān, tvā́vant-.Nom.Sg.M.

(सायणभाष्यम्)
भूनाम्न्येकाहे मरुत्वतीयशस्त्रे निविद्धानीयात् सूक्तात् पुरा – त्वं भुवः प्रतिमानम् इत्येषा शंसनीया। तथैवासूत्रयत् – शस्यमुक्तं बृहस्पतिसवेन त्वं भुवः प्रतिमानं पृथिव्याः (आश्व.श्रौ.९.५) इति॥
हे इन्द्र त्वं पृथिव्याः प्रथिताया विस्तीर्णाया भूमेः। प्रतिमानं भुवः प्रतिनिधिर्भवसि। यथा भूर्लोको महानचिन्त्यशक्तिः एवं त्वमपीत्यर्थः। तथा ऋष्ववीरस्य। वरयन्ति विक्रान्ता भवन्तीति वीरा देवाः। ऋष्वा दर्शनीया वीरा यस्य स तथोक्तः। तस्य बृहतः बृंहितस्य प्रवृद्धस्य स्वर्गलोकस्य पतिर्भूः पालयितासि। तथा अन्तरिक्षम् अन्तरा क्षान्तं द्यावापृथिव्योर्मध्ये वर्तमानमाकाशं विश्वं सर्वमपि महित्वा महत्त्वेन सत्यम् आप्राः निश्चयेन आ समन्तादपूरयः। अतः त्वावान् त्वत्सदृशः अन्यः कश्चित् नकिः अस्ति नास्तीति यदेतत् तत् अद्धा सत्यमेव॥ भुवः। भवतेलेंटि सिपि अडागमः। उवङादेशः। पृथिव्याः। उदात्तयणो हल्पूर्वात् इति विभक्तिरुदात्ता। बृहतः। बृहन्महतोरुपसंख्यानम् इति विभक्तेरुदात्तत्वम्। भूः। छान्दसे वर्तमाने लुङि बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। अप्राः। प्रा पूरणे। अदादिकः। लङि अडागमः। महित्वा। सुपां सुलुक् इति तृतीयाया डादेशः। त्वावान्। वतुप्प्रकरणे युष्मदस्मद्यांक छन्दसि सादृश्य उपसंख्यानम् (पा.सू.५.२.३९.१) इति सादृश्यार्थे वतुप्। प्रत्ययोत्तरपदयोश्च इति मपर्यन्तस्य त्वादेशः। आ सर्वनाम्नः इति आत्वम्। प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वर एव शिष्यते॥
ná yásya dyā́vāpṛthivī́ ánu vyáco, ná síndhavo rájaso ántam ānaśúḥ
nótá svávṛṣṭim máde asya yúdhyataḥ-, éko anyác cakṛṣe víśvam ānuṣák

O God,Possessing Supreme Might, You are the Master of all lower and high self. No one can measure the pervasiveness of Your Being. The sun and other planets, the highest heavens the earth and even the smallest heavenly bodies among them intervening, cannot reach the extremity of Your Being, for You are immanent in and between all things with the completeness of Your Being. The waters accumulated in the atmospheric region by solar evaporation from where they fall down on the earth as rain and the whole world below, cannot reach the end of Your Being. Not even the clouds attacking each other like warriors meeting in combat on the field of battle, their thundering and lightning, can reach the end of Your pervasive Being. You solely, without any helper distinct from You, only by Your might, make the whole universe, being all along pervasive in it. Yet You are distinct from the Universe, never assuming its form. Therefore You are worthy of Adoration by us.
(Griffith:) Whose amplitude the heaven and earth have not attained, whose bounds the waters of mid-air have never reached,
Not, when in joy he fights the stayer of the rain: you, and none else, have made all things in order due.


, ná; yásya, yá-.Gen.Sg.M/n; dyā́vāpṛthivī́, dyā́vāpṛthivī́-.Nom/acc.Du.F; ánu, ánu; vyácaḥ, vyácas-.Nom/acc.Sg.N; , ná; síndhavaḥ, síndhu-.Nom.Pl.M; rájasaḥ, rájas-.Gen.Sg.N; ántam, ánta-.Acc.Sg.M; ānaśúḥ, √naś.3.Pl.Prf.Ind.Act; , ná; utá, utá; svávṛṣṭim, svávṛṣṭi-.Acc.Sg.M; máde, máda-.Loc.Sg.M; asya, ayám.Gen.Sg.M/n; yúdhyataḥ, √yudh.Acc/gen.Sg/pl.M/n.Prs.Act; ékaḥ, éka-.Nom.Sg.M; anyát, anyá-.Nom/acc.Sg.N; cakṛṣe, √kṛ.2.Sg.Prf.Ind.Med; víśvam, víśva-.Nom/acc.Sg.N; ānuṣák, ānuṣák.

(सायणभाष्यम्)
यस्य इन्द्रस्य व्यचः व्यापनं द्यावापृथिवी द्यावापृथिव्यौ न अनु आनशाते प्राप्तुमसमर्थे बभूवतुः। तथा रजसः अन्तरिक्षलोकस्योपरि सिन्धवः स्यन्दनशीला आपो यस्य इन्द्रस्य तेजसः अन्तम् अवसानं न आनशुः न प्रापुः। उत अपि च सोमपानेन मदे हर्षे सति स्ववृष्टिं स्वीकृतवृष्टिं वृत्रादिं युध्यतः युध्यमानस्य अस्य इन्द्रस्य बलस्य अन्तं वृत्रादयः न प्रापुः। अतो हे इन्द्र एकः त्वम् अन्यत् स्वव्यतिरिक्तं विश्वं सर्वं भूतजातम् आनुषक् आनुषक्तं चकृषे। सकलमपि भूतजातं त्वदधीनमभूदिति भावः॥ द्यावापृथिवी। द्यौश्च पृथिवी च। दिवो द्यावा। (पा.सू.६.३.२९) इति द्यावादेश आद्युदात्तो निपातितः। पृथिवीशब्दः षिद्गौरादिभ्यश्च इति ङीषन्तोऽन्तोदात्तः। देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्। ०अपृथिवीरुद्रपूषमन्थिषु इति पर्युदासात् नोत्तरपदेऽनुदात्तादौ इति निषेधाभावः। व्यचः। व्यचेः कुटादित्वमनसि (का.१.२.१.१) इति वचनात् ङित्त्वाभावे संप्रसारणाभावः। आनशुः। अश्नोतेर्व्यत्ययेन परस्मैपदम्। अत आदेः इति अभ्यासस्य आत्वम्। अश्नोतेश्च इति नुडागमः॥
ā́rcann átra marútaḥ sásminn ājaú, víśve devā́so amadann ánu tvā
vṛtrásya yád bhṛṣṭimátā vadhéna, ní tvám indra práty ānáṁ jaghántha

O Indra (The President of the Assembly or Commander of the Army) when you strike off or destroy the life of your foe like a cloud with powerful weapon in all battles following a glorious right policy, all learned priests and others honor you, for all your subjects are highly delighted on your victory over your wicked adversaries.
(Griffith:) The Maruts sang your praise in this encounter, and in you all the Deities delighted,
What time you, Indra, with your spiky weapon, your deadly bolt, smote the face of Vrtra.


ā́rcan, √ṛc.3.Pl.Iprf.Ind.Act; átra, átra; marútaḥ, marút-.Nom.Pl.M; sásmin, sá- ~ tá-.Loc.Sg.M/n; ājaú, ājí-.Loc.Sg.M/f; víśve, víśva-; devā́saḥ, devá-.Nom.Pl.M; amadan, √mad.3.Pl.Iprf.Ind.Act; ánu, ánu; tvā, tvám.Acc.Sg; vṛtrásya, vṛtrá-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; bhṛṣṭimátā, bhṛṣṭimánt-.Ins.Sg.M; vadhéna, vadhá-.Ins.Sg.M; , ní; tvám, tvám.Nom.Sg; indra, índra-.Voc.Sg.M; práti, práti; ānám, āná-.Acc.Sg.M; jaghántha, √han.2.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र त्वां मरुतः अत्र अस्मिन् संग्रामे आर्चन्। प्रहर भगवो जहि वीरयस्व (ऐ.ब्रा.३.२०) इत्यनेन वचनेन अपूजयन्। सस्मिन् तस्मिन् यद्वा सर्वस्मिन् आजौ संग्रामे विश्वे देवासः ते सर्वे दानादिगुणयुक्ता मरुतः त्वा त्वाम् अनु अमदन् अनुक्रमेण हर्षं प्रापयन्। यद्वा। त्वदीयमदानन्तरं तेऽपि मदं प्राप्ताः। हे इन्द्र त्वं यत् यदा भृष्टिमता। भ्रंशयति शत्रूनिति भृष्टिः अश्रिः। तद्वता वधेन हननसाधनेन वज्रेण। अश्रिमत्त्वं च वज्रस्य ब्राह्मणे समाम्नातं – वज्रो वा एष यद्यूपः सोऽष्टाश्रिः कर्तव्योऽष्टाश्रिर्वै वज्रः (ऐ.ब्रा.२.१) इति। तेन वज्रेण वृत्रस्य आनं प्रति आननं मुखं प्रति यद्वा श्वासहेतु घ्राणं प्रति नि जघन्थ नितरां प्राहार्षीः॥ आर्चन्। – अर्च पूजायाम्। भौवादिकः। आडागम उदात्तः। सस्मिन्। तदोः सः सौ (पा.सू.७.२.१०६) इति विधीयमानं सत्वं व्यत्ययेन सप्तम्यामपि द्रष्टव्यम्। यद्वा। सर्वस्मिन्नित्यत्र वर्णलोपो द्रष्टव्यः। देवासः। आज्जसेत्सुक्। आनम् आननम्। वर्णलोपश्छान्दसः। यद्वा। अन प्राणने। अन्यते अनेनेति आनं घ्राणंम्। करणे घञ्। कर्षात्वतः इत्यन्तोदात्तत्वम्। जघन्थ। हन हिंसागत्योः। थलि उपदेशेऽत्वतः इति इट्प्रतिषेधः। अभ्यासाच्च इति अभ्यासादुत्तरस्य हकारस्य घत्वम्। लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम्॥

(<== Prev Sūkta Next ==>)
 
ny ū̀ ṣú vā́cam prá mahé bharāmahe, gíra índrāya sádane vivásvataḥ
nū́ cid dhí rátnaṁ sasatā́m ivā́vidat-, ná duṣṭutír draviṇodéṣu śasyate

O men, as we offer fitting praise or utter noble words sitting in the great place (like the sacrificial hall – Yajna Shala) which causes great delight, for the Almighty God or for the attainment of great wealth of wisdom, peace and bliss, so you should also do. As God does not like to give wealth to those who seem to sleep or are lazy, let us acquire wealth with labor in the light of the sun and sing songs in praise of God, which are pure like the jewels or gold. Praise ill-expressed or flattery is not valued among the munificent who give gold or knowledge.
(Griffith:) I we will present fair praise unto the Mighty One, our hymns to Indra in Vivasvan’s dwelling-place;
For he has never found wealth in those who seem to sleep: those who give wealth to men accept no paltry praise.


, ní; u, u; , sú; vā́cam, vā́c-.Acc.Sg.F; prá, prá; mahé, máh-.Dat.Sg.M; bharāmahe, √bhṛ.1.Pl.Prs.Ind.Med; gíraḥ, gír- ~ gīr-.Acc.Pl.F; índrāya, índra-.Dat.Sg.M; sádane, sádana-.Loc.Sg.N; vivásvataḥ, vivásvant-.Gen.Sg.M; , nú; cit, cit; , hí; rátnam, rátna-.Nom/acc.Sg.N; sasatā́m, √sas.Gen.Pl.M/n.Prs.Act; iva, iva; ávidat, √vid.3.Sg.Aor.Ind.Act; , ná; duṣṭutíḥ, duṣṭutí-.Nom.Sg.F; draviṇodéṣu, draviṇodá-.Loc.Pl.M/n; śasyate, √śaṁs.3.Sg.Prs.Ind.Pass.

(सायणभाष्यम्)
न्यू षु इति एकादशर्चं तृतीयं सूक्तम्। दशम्येकादश्यौ त्रिष्टुभौ। शिष्टा नव जगत्यः। सव्य ऋषिः। इन्द्रो देवता। तथा चानुक्रान्तं– न्यू ष्वेकादशान्त्ये त्रिष्टुभौ इति। अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिनः शस्त्रे एतत्सूक्तम्। तथा चासूत्रयदाचार्यः – न्यू षु वाचमप्सु धूतस्य हरिवः। पिबेहेति याज्या (आश्व.श्रौ.६.४) इति॥
महे महते इन्द्राय सु वाचं शोभनां स्तुतिं नि प्र भरामहे नितरां प्रयुञ्ज्महे। उ इति पादपूरणः। यतः विवस्वतः परिचरतो यजमानस्य सदने यज्ञगृहे इन्द्राय गिरः स्तुतयः क्रियन्ते। हि यस्मात् स इन्द्रः नू चित् क्षिप्रमेव रत्नं रमणीयमसुराणां धनम् अविदत् विन्दति। तत्र दृष्टान्तः। ससतामिव। यथा स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत्। अतोऽस्मभ्यं धनं दातुं शक्त इति भावः। द्रविणोदेषु धनस्य दातृषु पुरुषेषु दुष्टुतिः असमीचीना स्तुतिः न शस्यते नाभिधीयते। अतः सुवाचं प्र भरामहे इति पूर्वेण संबन्धः॥ न्यू षु इत्यस्य उदात्तस्वरितयोर्यणः। इति स्वरितत्वम्। तत्र उदात्तपरत्वात् संहितायां कम्प्यते। इकः सुञि (पा.सू.६.३.१३४) इति दीर्घत्वम्। सुञः इति षत्वम्। महे। मह पूजायाम् इत्यस्मात् क्विप् च इति क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्। यद्वा। महच्छब्दस्य अच्छब्दलोपश्छान्दसः। नू चित्। ऋचि तुनुघ इत्यादिना दीर्घः। ससतामिव। षस स्वप्ने। अस्मात् शत्रन्तदन्तोदात्तात्परस्या विभक्तेः शतुरनुमः इत्युदात्तत्वम्। इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च (पा.सू.२.१.४.२) इति समासः। अविदत्। विद्लृ लाभे। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लुङि – पुषादिद्युतादिः इति च्लेः अङादेशः। अडागम उदात्तः। हि च इति निघातप्रतिषेधः। द्रविणोदेषु। द्रविणानि धनानि ददातीति द्रविणोदः। द्रु गतौ इत्यस्मात् द्रुदक्षिभ्यामिनन् (उ.सू.२.२०८) इति इनन्प्रत्ययान्तो द्रविणशब्दः। तस्मिन् कर्मण्युपपदे आतोऽनुपसर्गे कः इति कः। पूर्वपदस्य सुगागमश्छान्दसः। कृदुत्तरपदप्रकृतिस्वरत्वम्। शस्यते। शंसु स्तुतौ। यकि अनिदिताम् इति नलोपः॥
duró áśvasya durá indra gór asi, duró yávasya vásuna inás pátiḥ
śikṣānaráḥ pradívo ákāmakarśanaḥ, sákhā sákhibhyas tám idáṁ gṛṇīmasi

O Indra (learned king possessor of the great wealth of wisdom), You who are the fulfiller of the noble desires of good men and discourager of the indolent, educator of the people, you are best among friends, master and protector of wealth, giver of horses, the cows or refined speech, barley and other corns, the admirable light of justice, the foremost in generosity, therefore we praise you.
(Griffith:) Giver of horses, Indra, giver, you, of cows, giver of barley, you are Lord and guard of wealth:
Man’s helper from of old, not disappointing hope, Friend of our friends, to you as such we sing this praise.


duráḥ, durá-.Nom.Sg.M; áśvasya, áśva-.Gen.Sg.M; duráḥ, durá-.Nom.Sg.M; indra, índra-.Voc.Sg.M; góḥ, gáv- ~ gó-.Gen.Sg.M; asi, √as.2.Sg.Prs.Ind.Act; duráḥ, durá-.Nom.Sg.M; yávasya, yáva-.Gen.Sg.M; vásunaḥ, vásu-.Gen.Sg.N; ináḥ, iná-.Nom.Sg.M; pátiḥ, páti-.Nom.Sg.M; śikṣānaráḥ, śikṣānará-.Nom.Sg.M.Des; pradívaḥ, pradív-.Abl.Sg.M/f/n; ákāmakarśanaḥ, ákāmakarśana-.Nom.Sg.M; sákhā, sákhi-.Nom.Sg.M; sákhibhyaḥ, sákhi-.Dat.Pl.M; tám, sá- ~ tá-.Acc.Sg.M; idám, ayám.Nom/acc.Sg.N; gṛṇīmasi, √gṝ.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र त्वम् अश्वस्य दुरः दाता असि। तथा गोः पश्वादेः दुरः दातासि। तथा यवस्य यवादेर्धान्यजातस्य दुरः दाता असि। वसुनः निवासहेतोः धनस्य इनः स्वामी पतिः सर्वेषां पालयिता शिक्षानरः। शिक्षतिर्दानकर्मा (नि.३.१०.८)। शिक्षाया दानस्य नेतासि। प्रदिवः पुराणः। प्रगता दिवो दिवसा यस्मिन् स तथोक्तः। अकामकर्शनः। कामान् कर्शयति नाशयतीति कामकर्शनः। न कामकर्शनोऽकामकर्शनः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। हविदत्तवतां यजमानानां कामानभिमतफलप्रदानेन पूरयतीत्यर्थः। सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यन्तं प्रियः एवंभूतो य इन्द्रः तं प्रति इदं स्तोत्रलक्षणं वचः गृणीमसि ब्रूमहे॥ दुरः। डुदाञ् दाने। मन्दिवाशिमतिचसिचङ्ग्यङ्किभ्य उरच् (उ.सू.१.३८) इति विधीयमान उरच्प्रत्ययो बहुलवचनादस्मादपि भवति। अत एव आकारलोपः। शिक्षानरः। शिक्ष विद्योपादाने। गुरोश्च हलः (पा.सू.३.३.१०३) इति अकारप्रत्ययः। ततः टाप्। षष्ठीसमासः। समासस्य इत्यन्तोदात्तत्वम्। गृणीमसि। गॄ शब्दे। क्रैयादिकः। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। इदन्तो मसि इति मसेः इकारः॥
śácīva indra purukṛd dyumattama, távéd idám abhítaś cekite vásu
átaḥ saṁgṛ́bhyābhibhūta ā́ bhara, mā́ tvāyató jaritúḥ kā́mam ūnayīḥ

In the case of God:
O God, most splendid, Almighty, Rich in mighty deeds and knowledge, this treasure spread around is known to be Your own. Gather, therefore, O conqueror of all and bring to us, fail not the hope of that righteous devotee who loves and sings to You.
It is also applicable to Indra:
The President of the Assembly – who is most splendid and rich in mighty deeds and knowledge. He should always try to fulfill the noble desires of righteous and iearned people.

(Griffith:) Indra, most splendid, powerful, rich in mighty deeds, this treasure spread around is known to be your own.
Gather therefrom, O Conqueror, and bring to us: fail not the hope of him who loves and sings to you.


śácīvaḥ, śácīvant-.Voc.Sg.M; indra, índra-.Voc.Sg.M; purukṛt, purukṛ́t-.Voc.Sg.M; dyumattama, dyumáttama-.Voc.Sg.M; táva, tvám.Gen.Sg; ít, ít; idám, ayám.Nom/acc.Sg.N; abhítas, abhítas; cekite, √cit.3.Sg.Prs.Ind.Med; vásu, vásu-.Nom.Sg.N; átas, átas; saṁgṛ́bhya, √gṛbhⁱ; abhibhūte, abhíbhūti-.Voc.Sg.M; ā́, ā́; bhara, √bhṛ.2.Sg.Prs.Imp.Act; mā́, mā́; tvāyatáḥ, √tvāy.Acc/gen.Sg/pl.M/n.Prs.Act; jaritúḥ, jaritár-.Gen.Sg.M; kā́mam, kā́ma-.Acc.Sg.M; ūnayīḥ, √ūnay.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
शचीवः। शची इति प्रज्ञानाम। हे इन्द्र शचीवः प्रज्ञावान् पुरुकृत् प्रभूतस्य वृत्रवधादेः कर्तः द्युमत्तम अतिशयेन दीप्तिमन् अभितः सर्वत्र वर्तमानं वसु धनं यदस्ति तत् इदं तवेत् तवैव स्वभूतमिति चेकिते भृशमस्माभिर्ज्ञायते। अतः कारणात् धनं संगृभ्य सम्यक् गृहीत्वा अभिभूते शत्रूणामभिभवितः आ भर अस्मभ्यमाहर देहीत्यर्थः। त्वायतः त्वामात्मन इच्छतः जरितुः स्तोतुः कामम् अभिलाषं मा ऊनयीः परिहीनं मा कार्षीः। पूरयेत्यर्थः॥ शचीवः। मतुवसो रुः० इति रुत्वम्। षाष्ठिकमामन्त्रिताद्युदात्तत्वम्। इतरेषु आष्टमिकं सर्वानुदात्तत्वम्। न च आमन्त्रितं पूर्वमविद्यमानवत् इति अविद्यमानवत्वम्, नामन्त्रिते समानाधिकरणे इति निषेधात्। चेकिते। कित ज्ञाने। अस्मात् यङन्ताद्वर्तमाने लिटि °अमन्त्रे (पा.सू.३.१.३५) इति निषेधात् आम्प्रत्ययाभावे सति लिट आर्धधातुकत्वात् अतोलोपयलोपौ। संगृभ्य आभर इति उभयत्र हृग्रहोर्भश्छन्दसि इति भत्वम्। त्वायतः। त्वामात्मन इच्छति। सुप आत्मनः क्यच्। प्रत्ययोत्तरपदयोश्च इति मपर्यन्तस्य त्वादेशः। छान्दसम् आत्वम्। क्यजन्तात् लटः शतृ। तस्य अदुपदेशात् लसार्वधातुकस्वरेण अनुदात्तस्य एकादेशस्वरेणोदात्तत्वम्। एकादेशस्वरोऽन्तरङ्गः सिद्धो भवतीति वक्तव्यम् (पा.सू.८.२.६.१) इति वचनात् तस्य सिद्धत्वे सति शतुरनुमः इति अजादिविभक्तेरुदात्तत्वम्। कामम्। कमु कान्तौ इत्यस्मात् भावे घञ्। कर्षात्वतः इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम्। ऊनयीः। ऊन परिहाणे। चुरादिः। लुङि – णिश्रिद्रुस्रुभ्यः। (पा.सू.३.१.४८) इति च्लेः चङादेशस्य नोनयतिध्वनयति (पा.सू.३.१.५१) इत्यादिना प्रतिषेधः। हम्यन्तक्षण (पा.सू.७.२.५) इति सिचि वृद्धिप्रतिषेधः॥
ebhír dyúbhiḥ sumánā ebhír índubhir, nirundhānó ámatiṁ góbhir aśvínā
índreṇa dásyuṁ daráyanta índubhir, yutádveṣasaḥ sám iṣā́ rabhemahi

Tearing off the thieves and robbers that take away others articles, with the help of Indra (The President of the Assembly) who is highly learned and wise and who dispels all ignorance and poverty, taking assistance from shining qualities and objects, delighting virtues and substances, admirable speech, cattle and land, fire and water, sun and moon, electricity and electrical Joyous and nourishing weapons, with drinking like Soma or essence of various herbs and food, let us commence fight with the wicked enemies with strong will to overcome them, being free from malice in our hearts.
(Griffith:) Well pleased with these bright flames and with these Soma drops, take you away our poverty with seeds and cows.
With Indra scattering the Dasyu through these drops, freed from their hate may we obtain abundant food.


ebhíḥ, ayám.Ins.Pl.M/n; dyúbhiḥ, dyú- ~ div-.Ins.Pl.M; sumánāḥ, sumánas-.Nom.Sg.M; ebhíḥ, ayám.Ins.Pl.M/n; índubhiḥ, índu-.Ins.Pl.M; nirundhānáḥ, √rudh.Nom.Sg.M.Prs.Med; ámatim, ámati-.Acc.Sg.F; góbhiḥ, gáv- ~ gó-.Ins.Pl.M; aśvínā, aśvín-.Ins.Sg.N; índreṇa, índra-.Ins.Sg.M; dásyum, dásyu-.Acc.Sg.M; daráyantaḥ, √dṛ- ~ dṝ.Nom.Pl.M.Prs.Act; índubhiḥ, índu-.Ins.Pl.M; yutádveṣasaḥ, yutádveṣas-.Nom.Pl.M; sám, sám; iṣā́, íṣ-.Ins.Sg.F; rabhemahi, √rabh.1.Pl.Prs.Opt.Med.

(सायणभाष्यम्)
हे इन्द्र एभिः अस्माभिर्दत्तैः द्युभिः दीप्तैश्चरुपुरोडाशादिभिः एभिरिन्दुभिः पुरोवर्तिभिः तुभ्यं दत्तैः सोमैश्च प्रीतस्त्वम् अस्माकम् अमतिं दारिद्र्यं गोभिः त्वया दत्तैः पशुभिः अश्विना अश्वयुक्तेन धनेन च निरुन्धानः निवर्तयन् सुमनाः शोभनमना भव। वयम् इन्दुभिः अस्माभिर्दत्तैः सोमैः प्रीतेन इन्द्रेण दस्युम् उपक्षपयितारं शत्रुं दरयन्तः हिंसन्तः अत एव युतद्वेषसः पृथग्भूतशत्रुका भूत्वा इषा इन्द्रदत्तेन अन्नेन सं रभेमहि संरब्धा भवेम। संगच्छेमहीत्यर्थः॥ सुमनाः। शोभनं मनो यस्य। सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्। निरुल्धानः। रुधिर् आवरणे। स्वरितेत्त्वात् आत्मनेपदम्। श्नसोरल्लोपः इति अकारलोपः। चितः इत्यन्तोदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्। अमतिम्। मन्तव्या मतिः ऐश्वर्यम्। न मतिः अमतिः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। न लोकाव्यय इति षष्ठीप्रतिषेधः। अश्विना। अश्वोऽस्यातीति अश्वि धनम्। मत्वर्थीय इनिः॥
sám indra rāyā́ sám iṣā́ rabhemahi, sáṁ vā́jebhiḥ puruścandraír abhídyubhiḥ
sáṁ devyā́ prámatyā vīráśuṣmayā, góagrayā́śvāvatyā rabhemahi

O Indra (God or President of the Assembly), let us obtain wealth, noble desire and planteus (? plant or plenty) food, with much delightful gold silver and other metals, shining all around on account of being utilized for the spread of knowledge, with the virtues like wisdom and education or with the divine and learned army full of wisdom, strength, effective speech, land and cattle, endowed with speedy and powerful horses. Let us fight with the wicked and accomplish secular and spiritual dealings. You should also help us in the accomplishment of this object.
(Griffith:) Let us obtain, O Indra, plenteous wealth and food, with strength exceeding glorious, shining to the sky:
May we obtain the Goddess Providence, the strength of heroes, special source of cattle, rich in steeds.


sám, sám; indra, índra-.Voc.Sg.M; rāyā́, rayí- ~ rāy-.Ins.Sg.M; sám, sám; iṣā́, íṣ-.Ins.Sg.F; rabhemahi, √rabh.1.Pl.Prs.Opt.Med; sám, sám; vā́jebhiḥ, vā́ja-.Ins.Pl.M; puruścandraíḥ, puruścandrá-.Ins.Pl.M; abhídyubhiḥ, abhídyu-.Ins.Pl.M; sám, sám; devyā́, devī́-.Ins.Sg.F; prámatyā, prámati-.Ins.Sg.F; vīráśuṣmayā, vīráśuṣma-.Ins.Sg.F; góagrayā, góagra-.Ins.Sg.F; áśvāvatyā, áśvāvant-.Ins.Sg.F; rabhemahi, √rabh.1.Pl.Prs.Opt.Med.

(सायणभाष्यम्)
हे इन्द्र राया धनेन वयं सं रभेमहि संगच्छेमहि। तथा इषा अन्नेन सं रभेमहि। तथा वाजेभिः बलैः सं रभेमहि। कीदृशैः वाजैः। पुरुश्चन्दैः पुरूणां बहूनामाह्लादकैः अभिद्युभिः अभितो दीप्यमानैः। किंच देव्या द्योतमानया प्रमत्या त्वदीयया प्रकृष्टबुद्ध्या सं रभेमहि। कीडश्या। वीरशुष्मया। वीरं विशेषेण शत्रूणां क्षेपणसमर्थं शुष्मं बलं यस्याः सा तथोक्ता। गोअग्रया। स्तोतृभ्यो दानार्थमग्रे प्रमुखत एव गावो यस्याः सा तथोक्ता। अश्वावत्या अश्वैरुपेतया॥ राया। ऊड़िदम् इत्यादिना विभक्तेरुदात्तत्वम्। पुरुश्चन्द्रैः। ह्रस्वाञ्चन्द्रोत्तरपदे मन्त्रे इति सुट्। श्चुत्वेन शकारः। समासस्वरः। अभिद्युभिः। अभिगता द्यौर्दीप्तिर्येषाम्। अत्र दिव्शब्दो दीप्तिं लक्षयति। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। देव्या। उदात्तयणः० इति विभक्तेरुदात्तत्वम्। प्रमत्या। तादौ च निति इति गतेः प्रकृतिस्वरत्वम्। उत्तरयोर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। सर्वत्र विभाषा गोः (पा.सू.६.१.१२२) इति गोअग्रया इत्यत्र प्रकृतिभावः। अश्वावत्या। मन्त्रे सोमाश्वेन्द्रिय इति मतुपि दीर्घत्वम्॥
té tvā mádā amadan tā́ni vṛ́ṣṇyā, té sómāso vṛtrahátyeṣu satpate
yát kāráve dáśa vṛtrā́ṇy apratí, barhíṣmate ní sahásrāṇi barháyaḥ

O Protector of the righteous persons, O Commander of the Army, when unimpeded by foes, you did destroy the ten thousand (numberless) obstacles to the pious and industrious and learned performer of the Yajnas, having taken shelter in you those brave happy and righteous persons who prepared many nourishing substances for you and the mighty heroic deeds done by you, yielded you delight in the battle, with the wicked enemies. They were also delighted doing noble deeds creating happiness for all people.
(Griffith:) These our libations strength-inspiring, Soma draughts, gladdened you in the fight with Vrtra, Hero Lord,
What time you slew for the singer with trimmed grass ten thousand Vrtras, you resistless in your might.


, sá- ~ tá-.Nom.Pl.M; tvā, tvám.Acc.Sg; mádāḥ, máda-.Nom.Pl.M; amadan, √mad.3.Pl.Iprf.Ind.Act; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; vṛ́ṣṇyā, vṛ́ṣṇya-.Nom.Pl.N; , sá- ~ tá-.Nom.Pl.M; sómāsaḥ, sóma-.Nom.Pl.M; vṛtrahátyeṣu, vṛtrahátya-.Loc.Pl.N; satpate, sátpati-.Voc.Sg.M; yát, yá-.Nom/acc.Sg.N; kāráve, kārú-.Dat.Sg.M; dáśa, dáśa-.Nom/acc.Pl.N; vṛtrā́ṇi, vṛtrá-.Nom/acc.Pl.N; apratí, apratí-.Acc.Pl.N; barhíṣmate, barhíṣmant-.Dat.Sg.M; , ní; sahásrāṇi, sahásra-.Nom/acc.Pl.N; barháyaḥ, √bṛh.2.Sg.Prs.Inj.Act.

(सायणभाष्यम्)
हे सत्पते सतां पालयितरिन्द्र वृत्रहत्येषु वृत्रहननेषु निमित्तभूतेषु सत्सु ते पूर्वोक्ताः मदाः मादका मरुतः त्वा त्वाम् अमदन् अमदयन् हर्षं प्रापयन्। तानि पूर्वोक्तानि वृष्ण्या वृष्णः सेचनसमर्थस्य तव संबन्धीनि चरुपुरोडाशादीनि हवींषि त्वाम् अमदन्। ते सोमासः प्रसिद्धाः सोमाश्च त्वाम् अमदन्। यत् यदा कारवे स्तुतिकर्त्रे बर्हिष्मते यज्ञवते यजमानाय दश सहस्राणि अपरिमितानि वृत्राणि आवरकाण्युपद्रवजातानि अप्रति शत्रुभिरप्रतिगतस्त्वं नि बर्हयः न्यवधीः। तदानीमिति पूर्वेण संबन्धः॥ वृष्ण्या। शेश्छन्दसि बहुलम् इति शेर्लोपः। बर्हयः। बर्हयतिर्हिंसाकर्मा (नि.२.१९.३०)। लङि बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते। यद्वृत्तयोगादनिघातः॥
yudhā́ yúdham úpa ghéd eṣi dhṛṣṇuyā́, purā́ púraṁ sám idáṁ haṁsy ójasā
námyā yád indra sákhyā parāváti, nibarháyo námuciṁ nā́ma māyínam

O Indra (Commander of the army or the President of the Assembly), O humiliater of adversaries. You goes on from fight to fight boldly and fearlessly, destroying cty after city of the enemies, here with strength. You Indra, with your friend who makes the foe bow down, cast into far off prison the guileful, obstinate, notorious and wicked person, who is full of darkness (of ignorance) like the night. Therefore we accept and formally install you as the Commander of the Army or the President of the Assembly.
(Griffith:) यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म्.


yudhā́, yúdh-.Ins.Sg.F; yúdham, yúdh-.Acc.Sg.F; úpa, úpa; gha, gha; ít, ít; eṣi, √i.2.Sg.Prs.Ind.Act; dhṛṣṇuyā́, dhṛṣṇuyā́; purā́, púr-.Ins.Sg.F; púram, púr-.Acc.Sg.F; sám, sám; idám, ayám.Nom/acc.Sg.N; haṁsi, √han.2.Sg.Prs.Ind.Act; ójasā, ójas-.Ins.Sg.N; námyā, námī-.Ins.Sg.M; yát, yá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; sákhyā, sákhi-.Ins.Sg.M; parāváti, parāvát-.Loc.Sg.F; nibarháyaḥ, √bṛh.2.Sg.Prs.Inj.Act; námucim, námuci-.Acc.Sg.M; nā́ma, nā́man-.Acc.Sg.N; māyínam, māyín-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र धृष्णुया शत्रूणां धर्षकस्त्वं युधा युद्धेन संबद्धं युधं युद्धम् उप घेदेषि उपैव गच्छसि। सर्वदा युद्धशीलो भवसीत्यर्थः। घ इति पादपूरणः। शत्रूणामसुराणां पुरा पुरेण नगरेण सह इदं पुरोवर्ति पुरं शत्रुनगरम् ओजसा बलेन सं हंसि सम्यग्विनाशयसि। शत्रूणां पुराण्यभैत्सीरित्यर्थः। हे इन्द्र त्वं नम्या शत्रुषु नमनशीलेन सख्या सहायभूतेन वज्रेण परावति दूरदेशे नमुचिं नाम अनया संज्ञया प्रसिद्धं मायिनं मायाविनमसुरं यत् यस्मात् निबर्हयः नितरामहिंसीः। अतस्त्वमेवं स्तूयसे इत्यर्थः। युधा। युध संप्रहारे। संपदादिलक्षणो भावे क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्। ऐषि। इण् गतौ। अदादित्वात् शपो लुक्। धृष्णुया। ञिधृषा प्रागल्भ्ये। त्रसिगृधिषिक्षिपेः क्नुः इति क्नुप्रत्ययः। कित्त्वाद्गुणाभावः। सुपां सुलुक् इति सोः याजादेशः। चितः इत्यन्तोदात्तत्वम्। पुरा। पॄ पालनपूरणयोः। पूरयति राज्ञामभिमतानीति। क्विप् च इति क्विप्। उदोष्ठ्यपूर्वस्य इति उत्वम्। सावेकाचः° इति विभक्तिरुदात्ता। हंसि। हन्तेर्लटि सिपि अदादित्वात् शपो लुकि नश्चापदान्तस्य झलि (पा.सू.८.३.२४) इति अनुस्वारः। नम्या। णमु प्रह्वत्वे। औणादिक इन्प्रत्ययः। सुपां सुलुक् इति तृतीयाया ड्यादेशः। टिलोपः। सख्या। शेषो घ्यसखि (पा.सू.१.४.७) इति घिसंज्ञाप्रतिषेधात् नाभावाभावे यणादेशः। नमुचिम्। इन्द्रेण सह युद्धं न मुञ्चतीति नमुचिः। औणादिकः किप्रत्ययः। नभ्राण्नपात् इत्यादिना नञः प्रकृतिभावः। नञ् न गतिर्न च कारकमिति कृदुत्तरपदप्रकृतिस्वरत्वाभावे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। मायिनम्। मायाशब्दस्य व्रीह्यादिषु पाठात् मत्वर्थीय इनिः॥
tváṁ kárañjam utá parṇáyaṁ vadhīs, téjiṣṭhayātithigvásya vartanī́
tváṁ śatā́ váṅgṛdasyābhinat púro, -anānudáḥ páriṣūtā ṛjíśvanā

O Indra (President of the Assembly or King) You slay in battles with your vigorous army an unrighteous person who attacks the righteous. You slay a thief who takes away other’s articles. Protecting the movements and honor shown by a righteous person to his guests, you demolish the cities or forts of a wicked fellow who uses poison and teaches others to do so in order to kill good persons and who being utterly selfish does not feed his followers. You protect and preserve the articles which have been made, like one who has trained dogs. Therefore we are certain that you are fit to be the President of the Assembly or King.
(Griffith:) You have struck down in death Karañja, Parṇaya, in Atithigva’s very glorious going forth.
Unyielding, when Rjisvan compassed them with siege, you have destroyed the hundred forts of Vangrida.


tvám, tvám.Nom.Sg; kárañjam, kárañja-.Acc.Sg.M; utá, utá; parṇáyam, parṇáya-.Acc.Sg.M; vadhīḥ, √vadh.2.Sg.Aor.Inj.Act; téjiṣṭhayā, téjiṣṭha-.Ins.Sg.F; atithigvásya, atithigvá-.Gen.Sg.M; vartanī́, vartaní-.Ins.Sg.F; tvám, tvám.Nom.Sg; śatā́, śatá-.Acc.Pl.N; váṅgṛdasya, váṅgṛda-.Gen.Sg.M; abhinat, √bhid.2.Sg.Iprf.Ind.Act; púraḥ, púr-.Acc.Pl.F; anānudáḥ, anānudá-.Nom.Sg.M; páriṣūtāḥ, √sū.Nom.Pl.F; ṛjíśvanā, ṛjíśvan-.Ins.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वं करञ्जं एतत्संज्ञकमसुरम् उत अपि च पर्णयम् एतन्नामानमसुरं च अतिथिग्वस्य एतत्संज्ञस्य राज्ञः प्रयोजनाय तेजिष्ठया अतिशयेन तेजस्विन्या वर्तनी वर्तन्या शत्रुप्रेरणकुशलया शक्त्या वधीः हतवानसि। तथा अननुदः। अनु पश्चात् द्यति खण्डयतीति अनुदः अनुचरः। तादृशोऽनुचररहित एक एव त्वम् ऋजिश्वना एतत्संज्ञकेन राज्ञा परिषूताः परितोऽवष्टब्धाः शता शतानि शतसंख्याकाः वङ्गृदस्य एतत्संज्ञकस्यासुरस्य पुरः पुराणि नगराणि अभिनत् बिभिदिषे॥ वधीः। हन्तेर्लुङि सिपि लुङि च इति वधादेशः। तस्य अदन्तत्वात् वृद्ध्यभावः (पा.सू.७.३.३५)। अत एव अनेकाच्त्वात् इट्प्रतिषेधाभावः (पा.सू.७.२.१०)। इट ईटि इति सिचो लोपः। तेजिष्ठया। तेजस्शब्दात् अस्मायामेधा इति मत्वर्थीयो विनिः। तस्मात् आतिशायनिके इष्ठनि विन्मतोर्लुक् इति विनो लुक्। टेः इति टिलोपः। नित्त्वादाद्युदात्तत्वम्। वर्तनी। वृत्यते प्रेर्यतेऽनयेति वर्तनी। करणे ल्युट्। टित्त्वात् ङीप् (पा.सू.४.१.१५)। सुपां सुलुक् इति विभक्तेः पूर्वसवर्णदीर्घत्वम्। व्यत्ययेनान्तोदात्तत्वम्। अभिनत्। भिदिर् विदारणे। लङि सिपि रुधादित्वात् श्नम्। इतश्च इति इकारलोपः। हल्ङ्याब्भ्यः। इति सकारलोपः। अननुदः। दो अवखण्डने। आदेचः इति आत्वम्। आतश्चोपसर्गे इति कप्रत्ययः। नास्ति अनुदः अस्येति बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। संहितायां दीर्घश्छान्दसः। परिषूताः। षू प्रेरणे। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्॥
tvám etā́ñ janarā́jño dvír dáśa-, -abandhúnā suśrávasopajagmúṣaḥ
ṣaṣṭíṁ sahásrā navatíṁ náva śrutó, ní cakréṇa ráthyā duṣpádāvṛṇak

O Indra (President of the Assembly or the Commander of the army) You who are renowned overthrow by your strong chariot wheel or a circular army of troops the twenty kings of men (mostly undivine or unrighteous) who come to a learned and generous person that is unaided with their multitude of followers numbering even 60099 or so. You alleviate the sufferings of good men and remove wicked persons. You should also keep yourself away from all ignoble conduct.
(Griffith:) With all-outstripping chariot-wheel, O Indra, you far-famed, have overthrown the twice ten Kings of men,
With sixty thousand nine-and-ninety followers, who came in arms to fight with friendless Susravas.


tvám, tvám.Nom.Sg; etā́n, eṣá.Acc.Pl.M; janarā́jñaḥ, janarā́jan-.Acc.Pl.M; dvís, dvís; dáśa, dáśa-.Acc.Pl.M; abandhúnā, abandhú-.Ins.Sg.M; suśrávasā, suśrávas-.Ins.Sg.M; upajagmúṣaḥ, √gam.Acc/abl/gen.Sg/pl.M/n.Prf.Act; ṣaṣṭím, ṣaṣṭí-.Acc.Sg.F; sahásrā, sahásra-.Acc.Pl.N; navatím, navatí-.Acc.Sg.F; náva, náva-.Nom/acc.Pl.M/f/n; śrutáḥ, √śru.Nom.Sg.M; , ní; cakréṇa, cakrá-.Ins.Sg.N; ráthyā, ráthya-.Ins.Sg.N; duṣpádā, duṣpád-.Ins.Sg.M; avṛṇak, √vṛj.2.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र श्रुतः विश्रुतः प्रख्यातः त्वं द्विर्दश विंशतिसंख्याकान् अबन्धुना बन्धुरहितेन सहायरहितेन सुश्रवसा एतत्संज्ञकेन राज्ञा युद्धार्थम् उपजग्मुषः उपगतवतः एतान् एवंविधान् जनराज्ञः जनपदानामधिपतीन्। षष्टिमित्यादिना तेषां राज्ञामनुचरसंख्योच्यते। षष्टिं सहस्रा सहस्राणां षष्टिं नवतिं नव नवसंख्योत्तरां नवतिम्। तान् राज्ञ ईदृसंख्याकाननुचरांश्च रथ्या रथसंबन्धिना दुष्पदा दुष्प्रपदनेन। शत्रुभिः प्राप्तुमशक्येनेत्यर्थः। ईदृशेन चक्रेण नि अवृणक् न्यवर्जयः। त्वां स्तुवतः सुश्रवसो जयार्थं त्वमागत्य तदीयान् शत्रूनजैषीरित्यर्थः॥ जनराज्ञः। समासान्तविधेरनित्यत्वात् (परिभा.८४) टच्प्रत्ययाभावः (पा.सू.५.४.९१)। राजञ्शब्दो राजृ दीप्तौ इत्यस्मात् कनिन्प्रत्ययान्त आद्युदात्तः। कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते। अबन्धुना। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। सुश्रवसा। शोभनं श्रवोऽन्नं यस्य। आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्। उपजग्मुषः। गमेर्लिटः क्वसुः। शसि भसंज्ञायां – वसोः संप्रसारणम् इति संप्रसारणम्। परपूर्वत्वम्। गमहन° इत्यादिना उपधालोपः। शासिवसिघसीनां च इति षत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन क्वसोरेव स्वरः शिष्यते। रथ्या। रथस्येदं रथ्यम्। रथाद्यत् (पा.सू.४.३.१२१) इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। सुपा सुलुक्° इति विभक्तेः आकारः। दुष्पदा। पद गतौ। ईषद्दुःसुषु इति खल्। लिति इति प्रत्ययात् पूर्वस्योदात्तत्वम्। पूर्ववत् विभक्तेः आकारः। अवृणक्। वृजी वर्जने। रौधादिकः। लङि मध्यमैकवचने हल्ङ्याब्भ्यः इति सिपो लोपः। चोः कुः इति कुत्वम्॥
tvám āvitha suśrávasaṁ távotíbhis, táva trā́mabhir indra tū́rvayāṇam
tvám asmai kútsam atithigvám āyúm, mahé rā́jñe yū́ne arandhanāyaḥ

O Indra (The President of the Assembly or the Commander of the army) You preserve highly learned man possessing Divine knowledge and generous, with your protective power. You preserve with Your aids the man who has under him in chariots many great heroes, destroyers of the strength of the enemies. To the mighty but youthful king shining on account of knowledge, justice and humility, you give thunderbolt or powerful weapon, for the protection of such persons who are hospitable to their guests. Such persons protected by you never suffer.
(Griffith:) You have protected Susravas with relief, and Turvayana with yours aid, O Indra.
You made Kutsa, Atithigva, Ayu, subject unto this King, the young, the mighty.


tvám, tvám.Nom.Sg; āvitha, √av.2.Sg.Prf.Ind.Act; suśrávasam, suśrávas-.Acc.Sg.M; táva, tvám.Gen.Sg; ūtíbhiḥ, ūtí-.Ins.Pl.F; táva, tvám.Gen.Sg; trā́mabhiḥ, trā́man-.Ins.Pl.N; indra, índra-.Voc.Sg.M; tū́rvayāṇam, tū́rvayāṇa-.Acc.Sg.M; tvám, tvám.Nom.Sg; asmai, ayám.Dat.Sg.M/n; kútsam, kútsa-.Acc.Sg.M; atithigvám, atithigvá-.Acc.Sg.M; āyúm, āyú-.Acc.Sg.M; mahé, máh-.Dat.Sg.M; rā́jñe, rā́jan-.Dat.Sg.M; yū́ne, yúvan-.Dat.Sg.M; arandhanāyaḥ, √randhanāy.2.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं तवोतिभिः त्वदीयैः पालनैः सुश्रवसं पूर्वोक्तं राजानम् आविथ ररक्षिथ। तथा तूर्वयाणम् एतन्नामानं राजानं तव त्रामभिः त्वदीयैस्त्रायकैः पालकैर्बलैः आविथेति शेषः। किंच त्वं महे महते यूने तरुणाय अस्मै सुश्रवसे राज्ञे कुत्सादीन् त्रीन् राज्ञः अरन्धनायः वशमनयः। रध्यतिर्वशगमने (निरु.६.३२) इति यास्कः॥ त्रामभिः। त्रैङ् पालने। आदेचः० इति आत्वम्। अतो मनिन् इति मनिन्। नित्त्वादाद्युदात्तत्वम्। अरन्धनायः। रन्धनं वशीकरणं करोति रन्धनयति। तत्करोति° ! (पा.सू.३.१.२६.५) इति णिच्। इष्ठवण्णौ प्रातिपदिकस्य (पा.सू.६.४.१५५.१) इति इष्ठवद्भावात् टिलोपः। लङि सिपि दीर्घश्छान्दसः॥
yá udṛ́cīndra devágopāḥ, sákhāyas te śivátamā ásāma
tvā́ṁ stoṣāma tváyā suvī́rāḥ-, drā́ghīya ā́yuḥ prataráṁ dádhānāḥ

O Indra (President of the Assembly) may we the protectors of divine virtues and actions or protected by the enlightened truthful persons be your most auspicious and prosperous friends, doing benevolent deeds and urging upon others to do the same. You do we praise through the hymns being noble and brave and enjoying long and happy life that drives away all misery.
(Griffith:) May we protected by the Deities hereafter remain your very prosperous friends, O Indra.
You we extol, enjoying through your favour life long and joyful and with store of heroes.


, yá-.Nom.Pl.M; udṛ́ci, udṛ́c-.Loc.Sg.F; indra, índra-.Voc.Sg.M; devágopāḥ, devágopā-.Nom.Pl.M; sákhāyaḥ, sákhi-.Nom.Pl.M; te, tvám.Dat/gen.Sg; śivátamāḥ, śivátama-.Nom.Pl.M; ásāma, √as.1.Pl.Prs.Sbjv.Act; tvā́m, tvám.Acc.Sg; stoṣāma, √stu.1.Pl.Aor.Sbjv.Act; tváyā, tvám.Ins.Sg.M; suvī́rāḥ, suvī́ra-.Nom.Pl.M; drā́ghīyaḥ, drā́ghīyaṁs-.Nom/acc.Sg.N; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; pratarám, pratarám; dádhānāḥ, √dhā.Nom.Pl.M.Prs.Med.

(सायणभाष्यम्)
हे इन्द्र ये वयम् उदृचि उदर्के यज्ञसमाप्तौ वर्तमानाः देवगोपाः देवैः पालिताः ते तव सखायः सखिवदत्यन्तं प्रिया अत एव शिवतमा असाम अतिशयेन कल्याणा अभूम, ते वयं यज्ञसमाप्त्युत्तरकालमपि त्वां स्तोषाम स्तवाम। अस्माभिः स्तुतेन त्वया सुवीराः शोभनपुत्रवन्तः सन्तः द्राघीयः अतिशयेन दीर्घम् आयुः जीवनं प्रतरं प्रकृष्टतरं यथा भवति तथा दधानाः धारयन्तो भूयास्म॥ देवगोपाः। देवा गोपा येषाम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। असाम। अस भुवि। लुङ्र्थे लोटि आडुत्तमस्य पिञ्च इति पिद्वद्भावात् पिञ्च ङिन्न इति ङित्त्वाभावे श्नसोरल्लोपः इति अकारलोपाभावः। पित्त्वादेव तिङोऽनुदात्तत्वे धातुस्वरः शिष्यते। स्तोषाम। स्तौतेर्लोटि सिब्बहुलं लेटि इति बहुलग्रहणात् लोट्यपि सिप्। तस्य पित्त्वात् गुणः। सुवीराः। वीरवीर्यौ च इति उत्तरपदाद्युदात्तत्वम्। द्राघीयः। दीर्घशब्दात् ईयसुनि – प्रियस्थिर (पा.सू.६.४.१५७) इत्यादिना द्राघादेशः। नित्त्वादाद्युदात्तत्वम्। प्रतरम्। प्रशब्दात् तरपि अमु च च्छन्दसि (पा.सू.५, ४.१२) इति अद्रव्यप्रकर्षे अमुप्रत्ययः। प्रत्ययस्वरेणान्तोदात्तत्वम्। दधानाः। दधातेः शानचि अभ्यस्तानामादिः इत्याद्युदात्तत्वम्॥

(<== Prev Sūkta Next ==>)
 
mā́ no asmín maghavan pṛtsv áṁhasi, nahí te ántaḥ śávasaḥ parīṇáśe
ákrandayo nadyò róruvad vánā, kathā́ ná kṣoṇī́r bhiyásā sám ārata

O Lord, urge us not to commit this sin which destroys us and to the battles as a result of that sin of jealousy, selfishness etc. None can ever comprehend the limit of Your strength. Please do not make us wander in the woods like the rivers and make us weep with fear as a result of our sins and ignorance. You who can create and sustain many worlds why should not men attain You with terror? Or how is it possible that the earth should not be filled with terror before Your Almightiness?
(Griffith:) Urge us not, Maghavan, to this distressful fight, for none may comprehend the limit of your strength.
You with fierce shout have made the woods and rivers roar: did not men run in crowds together in their fear?


mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; asmín, ayám.Loc.Sg.M/n; maghavan, maghávan-.Voc.Sg.M; pṛtsú, pṛ́t-.Loc.Pl.F; áṁhasi, áṁhas-.Loc.Sg.N; nahí, nahí; te, tvám.Dat/gen.Sg; ántaḥ, ánta-.Nom.Sg.M; śávasaḥ, śávas-.Gen.Sg.N; parīṇáśe, √naś.Dat.Sg; ákrandayaḥ, √krand.2.Sg.Iprf.Ind.Act; nadyàḥ, nadī́-.Acc.Pl.F; róruvat, √rū.Nom.Sg.M.Prs.Act; vánā, vána-.Acc.Pl.N; kathā́, kathā́; , ná; kṣoṇī́ḥ, kṣoṇí- ~ kṣoṇī́-.Nom.Pl.F; bhiyásā, bhiyás-.Ins.Sg.F.

(सायणभाष्यम्)
मा नः इति एकादशर्चं चतुर्थं सूक्तम्। षष्ठ्यष्टमीनवम्येकादश्यस्त्रिष्टुभः। शिष्टाः सप्त जगत्यः। सव्य ऋषिः। इन्द्रो देवता। तथा चानुक्रान्तम् – मा नोऽन्त्या त्रिष्टुप् षष्ठ्यष्टमी नवमी च इति। अतिरात्रे प्रथमे पर्याये अच्छावाकशस्त्रे इदं सूक्तम्। तथा च सूत्रितम् – मा नो अस्मिन्मघवन्निन्द्र पिब तुभ्यं सुतो मदायेति याज्या (आश्व.श्रौ.६.४) इति॥
हे मघवन् धनवन्निन्द्र अस्मिन् परिदृश्यमाने अंहसि पापे पृत्सु पृतनासु पापफलभूतेषु संग्रामेषु च नः अस्मान् मा प्रक्षैप्सीरिति शेषः। यस्मात् ते तव शवसः बलस्य अन्तः अवसानं परीणशे परितो व्याप्तुं नहि शक्यते। सर्वोऽपि जनस्त्वदीयं बलमतिक्रमितुं न शक्नोतीत्यर्थः। तस्मात् त्वमन्तरिक्षे वर्तमानः रोरुवत् अत्यर्थं शब्दं कुर्वन् नद्यः नदीः वना तत्संबन्धीन्युदकानि च अक्रन्दयः शब्दयसि। क्षोणीः क्षोण्यः। क्षोणीति पृथिवीनाम। तदुपलक्षितास्त्रयो लोकाः भियसा त्वद्भयेन कथा कथं न समारत न संगच्छन्ते। त्वदीयं बलमवलोक्य त्रयोऽपि लोका बिभ्यतीति भावः॥ पृत्सु। पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् (पा.सू.६.१.६३.१) इति पृतनाशब्दस्य पृद्भावः। परीणशे। नशतिर्व्याप्तिकर्मा। कृत्यार्थे तवैकेन् इति केन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। निपातस्य च इति पूर्वपदस्य दीर्घत्वम्। नद्यः। द्वितीयार्थे प्रथमा। रोरुवत्। रु शब्दे। यङ्लुगन्तात् लटः शतृ। अदादिवच्च इति वचनात् शपो लुक्। शतुर्ङित्त्वात् गुणाभावे उवङादेशः। नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। कथा। था हेतौ च च्छन्दसि इति किंशब्दात् प्रकारवचने थाप्रत्ययः। तस्य विभक्तिसंज्ञायां – किमः कः (पा.सू.७.२.१०३) इति कादेशः। आरत। ऋ गतौ। समो गम्युच्छि० इत्यात्मनेपदम्। छान्दसे वर्तमाने लङि अदादित्वात् शपो लुक्। झस्य अदादेशः। आडागमो वृद्धिश्च॥
árcā śakrā́ya śākíne śácīvate, śṛṇvántam índram maháyann abhí ṣṭuhi
yó dhṛṣṇúnā śávasā ródasī ubhé, vṛ́ṣā vṛṣatvā́ vṛṣabhó nyṛñjáte

Praise respectfully the mighty, wise and powerful justly listening Indra (The President of the Assembly etc.) who like the Sun that is showerer of waters and illuminator of all objects, most powerful, making the earth and heaven shine with his irresistible might, can govern well. Glorify him O man.
(Griffith:) Sing hymns of praise to Sakra, Lord of power and might; laud you and magnify Indra who hears you,
Who with his daring might, a Bull exceeding strong in strength, makes him master of the heaven and earth.


árca, √ṛc.2.Sg.Prs.Imp.Act; śakrā́ya, śakrá-.Dat.Sg.M; śākíne, śākín-.Dat.Sg.M; śácīvate, śácīvant-.Dat.Sg.M; śṛṇvántam, √śru.Acc.Sg.M.Prs.Act; índram, índra-.Acc.Sg.M; maháyan, √mahay.Nom.Sg.M.Prs.Act; abhí, abhí; stuhi, √stu.2.Sg.Prs.Imp.Act; yáḥ, yá-.Nom.Sg.M; dhṛṣṇúnā, dhṛṣṇú-.Ins.Sg.N; śávasā, śávas-.Ins.Sg.N; ródasī, ródasī-.Nom/acc.Du.F; ubhé, ubhá-.Nom/acc.Du.F; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; vṛṣatvā́, vṛṣatvá-.Ins.Sg.N; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; nyṛñjáte, √ṛj.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
हे अध्वर्यो शाकिने शक्तियुक्ताय शचीवते प्रज्ञावते शक्राय इन्द्राय अर्च एवंविधमिन्द्रं पूजय। किंच स्तुतीः शृण्वन्तं समीचीनेयं स्तुतिरिति जानन्तं तम् इन्द्रं महयन् पूजयन् अभि ष्टुहि आभिमुख्येन तस्य स्तोत्रं कुरु। यः इन्द्रः धृष्णुना शत्रूणां धर्षकेण शवसा बलेन उभे रोदसी द्यावापृथिव्यौ न्यृञ्जते नितरां प्रसाधयति। ऋञ्जतिः प्रसाधनकर्मा (निरु.६.२१) इति यास्कः। स इन्द्रः वृषा सेचनसमर्थः वृषत्वा वृषत्वेनानेनैव सेचनसामर्थ्येन वृषभः वर्षिता कामानां यद्वा वृष्ट्युदकानाम्॥ अर्च। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। द्व्यचोऽतस्तिङः इति दीर्घत्वम्। शाकिने। शक्तिः शाकः। शक्लृ शक्तौ। भावे घञ्। मत्वर्थीय इनिः। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थी। अभि ष्टुहि। स्तौतेः अदादित्वात् शपो लुक्। उपसर्गात्सुनोति इति षत्वम्। ष्टुना ष्टुः इति ष्टुत्वम्। वृषत्वा। सुपां सुलुक् इति विभक्तेः आकारः। न्यृञ्जते। ऋजि भृजी भर्जने। इदित्त्वात् नुम्। शपि प्राप्ते व्यत्ययेन शः॥
árcā divé bṛhaté śūṣyàṁ vácaḥ, svákṣatraṁ yásya dhṛṣató dhṛṣán mánaḥ
bṛhácchravā ásuro barháṇā kṛtáḥ, puró háribhyāṁ vṛṣabhó rátho hí ṣáḥ

O learned person, offer exhilarating that praise to great and illustrious like the sun Indra (President of the Assembly etc.) who is undaunted and who subdues all unrighteous wicked persons and whose knowledge accomplishing all acts is firm. He is giver of good advice, renowned and repeller of enemies, who is obeyed by his trained steeds (who controls and directs them properly) and who is showerer of happiness and peace by his greatness and glory. Under his leadership develop your State in all directions. He is most charming or delightful.
(Griffith:) Sing forth to lofty Dyaus a strength-bestowing song, the Bold, whose resolute mind has independent sway.
High glory has the Asura, compact of strength, drawn on by two Bay Steeds: a Bull, a Chariot is he.


árca, √ṛc.2.Sg.Prs.Imp.Act; divé, dyú- ~ div-.Dat.Sg.M; bṛhaté, bṛhánt-.Dat.Sg.M; śūṣyàm, śūṣyà-.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; svákṣatram, svákṣatra-.Nom/acc.Sg.N; yásya, yá-.Gen.Sg.M/n; dhṛṣatáḥ, √dhṛṣ.Acc/gen.Sg/pl.M/n.Prs.Act; dhṛṣát, √dhṛṣ.Nom/acc.Sg.N.Prs.Act; mánaḥ, mánas-.Nom/acc.Sg.N; bṛhácchravāḥ, bṛhácchravas-.Nom.Sg.M; ásuraḥ, ásura-.Nom.Sg.M; barháṇā, barháṇā-.Ins.Sg.F; kṛtáḥ, √kṛ.Nom.Sg.M; purás, purás; háribhyām, hári-.Ins/dat/abl.Du.M; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; , hí; sáḥ, sá- ~ tá-.Nom.Sg.M.

(सायणभाष्यम्)
हे स्तोतः दिवे दीप्ताय बृहते महते इन्द्राय शूष्यम्। शूषम् इति सुखनाम। तत्र साधु शूष्यम्। तादृशं स्तुतिलक्षणं वचः अर्च उच्चारय। यस्य इन्द्रस्य धृषतः शत्रून् धर्षयतः स्वक्षत्रं स्वभूत बलवत् मनः धृषत् धृष्टं भवति। हि षः स हि स खल्विन्द्रः बृहच्छ्रवाः प्रभूतयशाः असुरः शत्रूणां निरसिता। यद्वा। असुः प्राणो बलं वा। तद्वान्। रो मत्वर्थीयः। अथवा। असवः प्राणाः तेन च आपो लक्ष्यन्ते, प्राणा वा आपः (तै.ब्रा.३.२.५.२) इति श्रुतेः। तान् राति ददातीति असुरः। बर्हणा शत्रूणां निबर्हयिता हरिभ्याम् अश्वाभ्यां पुरः कृतः पूजितः वृषभः कामानां वर्षिता रथः रंहणशीलः॥ शूष्यम्। तत्र साधुः इति यत्। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति यतोऽनावः इत्याद्युदात्तस्वाभावे तित्स्वरितम् इति स्वरितत्वम्। धृषतः। ञिधृषा प्रागल्भ्ये। व्यत्ययेन शः। शतुरनुमः० इति विभक्तेरुदात्तत्वम्। बृहच्छ्रवाः। बृहत् श्रवो यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। असुरः। असु क्षेपणे। असेरुरन् (उ.सू.१.४२) इति उरन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। बर्हणा। सुपां सुलुक् इति विभक्तेः आकारः। पुरः। पूर्वाधर इत्यादिना असिप्रत्ययान्तः अन्तोदात्तः॥
tváṁ divó bṛhatáḥ sā́nu kopayaḥ-, -áva tmánā dhṛṣatā́ śámbaram bhinat
yán māyíno vrandíno mandínā dhṛṣác, -śitā́ṁ gábhastim aśánim pṛtanyási

O Indra (President of the Assembly) You shake like the sun (or literally make angry) all deceitful band of enemies that veils happiness of the people like the cloud with your resolute Power. You hurl with exulting and determined mind the sharp and bright-rayed thunderbolt or other powerful weapons against assembled wicked enemies as the Sun scatters all clouds with his powerful and bright rays. You use your army for the annihilation of your enemies as the sun scatters all clouds with his powerful and bright rays. You use your army for the annihilation of your enemies, therefore you deserve rulership.
(Griffith:) The ridges of the lofty heaven you made shake; you, daring, of thyself smote through Sambara,
When bold with gladdening juice, you warred with your bolt, sharp and two-edged, against the banded sorcerers.


tvám, tvám.Nom.Sg; diváḥ, dyú- ~ div-.Gen.Sg.M; bṛhatáḥ, bṛhánt-.Gen.Sg.M; sā́nu, sā́nu- ~ snú-.Acc.Sg.N; kopayaḥ, √kup.2.Sg.Prs.Inj.Act; áva, áva; tmánā, tmán-.Ins.Sg.M; dhṛṣatā́, √dhṛṣ.Ins.Sg.M/n.Prs.Act; śámbaram, śámbara-.Acc.Sg.M; bhinat, √bhid.2.Sg.Prs.Inj.Act; yát, yá-.Nom/acc.Sg.N; māyínaḥ, māyín-.Acc.Pl; vrandínaḥ, vrandín-.Acc.Pl; mandínā, mandín-.Ins.Sg.M; dhṛṣát, √dhṛṣ.Nom/acc.Sg.N.Prs.Act; śitā́m, √śā- ~ śī.Acc.Sg.F; gábhastim, gábhasti-.Acc.Sg.M; aśánim, aśáni-.Acc.Sg.F; pṛtanyási, √pṛtany.2.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं बृहतः महतः दिवः द्युलोकस्य सानु समुच्छ्रितमुपरिप्रदेशं कोपयः अकम्पयः। धृषता शत्रूणां धर्षयित्रा त्मना आत्मना स्वयमेव शम्बरम् एतत्संज्ञमसुरम् अवाभिनत् अवधीः। यत् यदा व्रन्दिनः शत्रून् जेतुं मृदुभावं प्राप्तान्। यद्वा। वृन्दं समूहः असुरसमूहवतः। मायिनः मायाविनोऽसुरान् मन्दिना हृष्टेन धृषत् धृषता प्रागल्भ्यं प्राप्नुवता मनसा युक्तस्त्वं शितां तीक्ष्णीकृतां गभस्तिं हस्तेन गृहीताम्। यद्वा। गभस्तिः इति रश्मिनाम्। तद्वतीम् अशनिं वज्रं पृतन्यसि तानसुरान् जेतुं पृतनारूपेणेच्छसि। तान्प्रति प्रेरयसीत्यर्थः। तदानीं बृहतो दिवः सानु कोपयः इति पूर्वेणान्वयः॥ कोपयः। कुप कोपे। ण्यन्तात् लङि बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। त्मना। मन्त्रेष्वाङ्यादेरात्मनः इति आकारलोपः। धृषत्। सुपां सुलुक् इति तृतीयाया लुक्। शिताम्। शो तनूकरणे। निष्ठायां शाच्छोरन्यतरस्याम् (पा.सू.७.४.४१) इति इकारादेशः। पृतन्यसि। पृतनाशब्दात् सुप आत्मनः क्यच्। कव्यध्वरपृतनस्य इति अन्तलोपः। प्रत्ययस्वरः॥
ní yád vṛṇákṣi śvasanásya mūrdháni, śúṣṇasya cid vrandíno róruvad vánā
prācī́nena mánasā barháṇāvatā, yád adyā́ cit kṛṇávaḥ kás tvā pári

O learned person as you like the sun who dissipates all clouds, make weep (repentant) all leaders of the band of wicked people by your eternal and ever growing knowledge being on the head on the Prana (vital energy, controlling it through the practice of Pranayama) and the head of strength (strong) and then leave them separately (so that they may not corrupt or disturb the peace of the society) who can ever defeat or kill you?
(Griffith:) When with a roar that fills the woods, you force down on wind’s head the stores which Susna kept confined,
Who shall have power to stay you firm and eager-souled from doing still this day what you of old have done?


, ní; yát, yá-.Nom/acc.Sg.N; vṛṇákṣi, √vṛj.2.Sg.Prs.Ind.Act; śvasanásya, śvasaná-.Gen.Sg.M; mūrdháni, mūrdhán-.Loc.Sg.M; śúṣṇasya, śúṣṇa-.Gen.Sg.M; cit, cit; vrandínaḥ, vrandín-.Gen.Sg.M; róruvat, √rū.Nom.Sg.M.Prs.Act; vánā, vána-.Acc.Pl.N; prācī́nena, prācī́na-.Ins.Sg.N; mánasā, mánas-.Ins.Sg.N; barháṇāvatā, barháṇāvant-.Ins.Sg.N; yát, yá-.Nom/acc.Sg.N; adyá, adyá; cit, cit; kṛṇávaḥ, √kṛ.2.Sg.Prs.Sbjv.Act; káḥ, ká-.Nom.Sg.M; tvā, tvám.Acc.Sg; pári, pári.

(सायणभाष्यम्)
हे इन्द्र त्वं रोरुवत् मेघैरत्यर्थं शब्दयन् श्वसनस्य अन्तरिक्षे श्वसितीति श्वसनो वायुः। तस्य व्रन्दिनः स्वकिरणैराम्रफलादीन् मृदुभावं प्रापयतः शुष्णस्य चित् रसानां शोषयितुरादित्यस्यापि मूर्धनि उपरिप्रदेशे वना वनान्युदकानि यत् यस्मात् नि वृणक्षि आवर्जयसि। प्रापयसीत्यर्थः। वायुना सूर्यकिरणैश्च वृष्टा आपः सूर्यस्योपरि पुनरवस्थाप्यन्ते। तदेवावस्थापनमिन्द्रः करोतीत्युपचर्यते। प्राचीनेन प्रकर्षेण गन्त्रा। अपराङ्मुखेनेत्यर्थः। बर्हणावता। निबर्हयतीति वधकर्मसु पाठात् बर्हणा शत्रूणां हिंसा तद्वता। एवंभूतेन मनसा युक्तस्त्वं यत् यस्मात् अद्या चित् अद्यापि कृणवः घर्मकाले सूर्यस्योपरि भौमान् रसानवस्थापयसि वर्षासु च वर्षयसीति। यस्मादेतत् कुरुषे तस्मात् कारणात् त्वा त्वां परि उपरि कः वर्तते न कोऽपीत्यर्थः। अतस्त्वमेव सर्वाधिक इति भावः॥ वृणक्षि। वृजी वर्जने। रौधादिकः। सिपः पित्त्वादनुदात्तत्वे विकरणस्वरः। यद्वृत्तयोगादनिघातः। प्राचीनेन। प्रपूर्वात् अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। विभाषाञ्चे रदिक्स्त्रियाम् इति स्वार्थे खः। खस्य ईनादेशः। अचः इति अकारलोपे चौ इति दीर्घत्वम्। खप्रत्ययस्य सतिशिष्टत्वात् तदादेशस्य उपदेशिवद्भावेन ईकार उदात्तः। अद्या चित्। निपातस्य च इति दीर्घत्वम्। कृणवः। कृवि हिंसाकरणयोश्च। इदित्त्वात् नुम्। लेटि सिपि अडागमः। धिन्विकृण्व्योर च इति उप्रत्ययः, वकारस्य अकारादेशश्च। तस्य अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः। गुणावादेशौ। आगमानुदात्तत्वे विकरणस्वरः। अत्र निरुक्तं – व्रन्दी व्रन्दतेर्मृदूभावकर्मणः। निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्दकारिणः शुष्णस्यादित्यस्य च शोषयितू रोरूयमाणो वनानीति वा धनानीति वा (निरु.५.१५ – १६) इति। धनानीति पक्षे मेघस्य धनानीति व्याख्येयम्॥
tvám āvitha náryaṁ turváśaṁ yáduṁ, tváṁ turvī́tiṁ vayyàṁ śatakrato
tváṁ rátham étaśaṁ kṛ́tvye dháne, tvám púro navatíṁ dambhayo náva

O most wise and active learned person, you protect a person who is benevolent to men, a noble man, an industrious person; you protect a man who slays wicked men and evils, a man who is highly learned. You protect a chariot with speedy horses yoked for earning vast wealth of the State or Knowledge. O slayer of the wicked, you demolish ninety-nine or many cities or castles of the unrighteous foes. Therefore you are to be resorted to or requested by us for administering the State.
(Griffith:) You help Narya, Turvasa, and Yadu, and Vayya’s son Turviti, Satakratu!
You help horse and chariot in final battle you break down the nine-and-ninety fortresses.


tvám, tvám.Nom.Sg; āvitha, √av.2.Sg.Prf.Ind.Act; náryam, nárya-.Acc.Sg.M; turváśam, turváśa-.Acc.Sg.M; yádum, yádu-.Acc.Sg.M; tvám, tvám.Nom.Sg; turvī́tim, turvī́ti-.Acc.Sg.M; vayyàm, vayyà-.Acc.Sg.M; śatakrato, śatákratu-.Voc.Sg.M; tvám, tvám.Nom.Sg; rátham, rátha-.Acc.Sg.M; étaśam, étaśa-.Acc.Sg.M; kṛ́tvye, kṛ́tvya-.Loc.Sg.N; dháne, dhána-.Loc.Sg.N; tvám, tvám.Nom.Sg; púraḥ, púr-.Nom/voc/acc.Pl.F; navatím, navatí-.Acc.Sg.F; dambhayaḥ, √dambh.2.Sg.Prs.Inj.Act; náva, náva-.Nom/acc.Pl.M/f/n.

(सायणभाष्यम्)
हे इन्द्र त्वं नर्यादीन् त्रीन् राज्ञः आविथ ररक्षिथ। तथा हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा त्वं वय्यं वय्यकुलजं तुर्वीतिनामानं राजानम् आविथ इत्येव। अपि च त्वं रथं रंहणस्वभावम् एतत्संज्ञमृषिम् एतशम् एतत्संज्ञकं धने धननिमित्ते संग्रामे कृत्व्ये कर्तव्ये सति आविथेति शेषः। यद्वा पूर्वोक्तानां राज्ञां रथम्। एतशः इति अश्वनाम। एतशम् अश्वं च ररक्षिथेति योज्यम्। तथा त्वं शम्बरस्य नवतिं नव नवोत्तरनवतिसंख्याकाः पुरः पुराणि दम्भयः व्यनीनशः॥ एतशम्। एति गच्छतीति एतशः। इण् गतौ। इणस्तशन्तशसुनौ (उ.सू.३.४२९) इति तशन्प्रत्ययः। गुणः। कृत्व्ये। कर्तव्ये इत्यस्य शब्दस्य वर्णविकारः पृषोदरादित्वात्॥
sá ghā rā́jā sátpatiḥ śūśuvaj jáno, rātáhavyaḥ práti yáḥ śā́sam ínvati
ukthā́ vā yó abhigṛṇā́ti rā́dhasā, dā́nur asmā úparā pinvate diváḥ

That eminent person (President of the council of Ministers) is able to administer a State who gives desirable articles to the needy, is the protector of the righteous people, who shines on account of justice, knowledge and other virtues, and who acts justly towards the subjects and pervades them (so to speak) knowing them thoroughly. He spreads knowledge and develops the State – makes it grow from strength to strength. Being generous with his wealth, he gives the teachings of the Vedic Mantras and other noble utterances, to the people. As the cloud born from the sky rains down, in the same manner, rains such happiness on the people. Only such a person can rule over the State well.
(Griffith:) A hero-lord is he, King of a mighty folk, who offers free oblations and promotes the Law,
Who with a bounteous guerdon welcomes hymns of praise: for him flows down the abundant stream below the sky.


, sá- ~ tá-.Nom.Sg.M; gha, gha; rā́jā, rā́jan-.Nom.Sg.M; sátpatiḥ, sátpati-.Nom.Sg.M; śūśuvat, √śū.3.Sg.Prf.Sbjv.Act; jánaḥ, jána-.Nom.Sg.M; rātáhavyaḥ, rātáhavya-.Nom.Sg.M; práti, práti; yáḥ, yá-.Nom.Sg.M; śā́sam, śā́sa-.Acc.Sg.M; ínvati, √i.3.Sg.Prs.Ind.Act; ukthā́, ukthá-.Acc.Pl.N; , vā; yáḥ, yá-.Nom.Sg.M; abhigṛṇā́ti, √gṝ.3.Sg.Prs.Ind.Act; rā́dhasā, rā́dhas-.Ins.Sg.N; dā́nuḥ, dā́nu-.Nom.Sg.F; asmai, ayám.Dat.Sg.M/n; úparā, úpara-.Nom.Sg.F; pinvate, √pinv.3.Sg.Prs.Ind.Med; diváḥ, dyú- ~ div-.Gen.Sg.M.

(सायणभाष्यम्)
स घ स खलु जनः जातः राजा राजमानः सत्पतिः सतां पालयिता यजमानः शूशुवत् आत्मानं वर्धयति। यः इन्द्रं प्रति रातहव्यः दत्तहविष्कः सन् शासम् इन्द्रकर्तृकमनुशासनं यद्वा तस्य स्तुतिम् इन्वति व्याप्नोति। उक्था वा उक्थानि शस्त्राणि वा यः स्तोता राधसा हविर्लक्षणेनान्नेन सह अभिगृणाति तस्याभिमुखीकरणाय शंसति अस्मै स्तोत्रे दानुः अभिमतफलप्रदातेन्द्रः उपरा उपरान् मेघान्। उपरः इति मेघनाम। स च यास्केनैवं निरुक्तः – उपर उपलो मेघो भवत्युपरमन्तेऽस्मिन्नभ्राण्युपरता आप इति वा (निरु.२.२१) इति। तान् मेघान् दिवः सकाशात् पिन्वते सेचयति दोग्धीति यावत्॥ घ। ऋचि तुनुघ इत्यादिना दीर्घः। सत्पतिः। सतां पतिः सत्पतिः। पत्यावैश्वर्ये इति पूर्वपदप्रकृतिस्वरत्वम्। शूशुवत्। टुओश्वि गतिवृद्धयोः। ण्यन्तात् वर्तमाने लुङि च्लेः चङादेशे संप्रसारणं संप्रसारणाश्रयं च बलीयः (पा.म.६.१.१७.२) इति अन्तरङ्गमपि वृद्ध्यादिकं बाधित्वा णौ च संश्चङोः (पा.सू.६.१.३१) इति संप्रसारणम्। संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावे द्विर्वचनादि। उवङादेशः। रातहव्यः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। शासम्। शासु अनुशिष्टौ इत्यस्मात् भावे घञि कर्षात्वतः। इत्यन्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम्। वृषादिर्वा द्रष्टव्यः। स ह्याकृतिगण इत्युक्तम्। यद्वा। शंसु स्तुतौ इत्यस्मात् घञि व्यत्ययेन नलोपः। इन्वति। इवि व्याप्तौ। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। यद्वृत्तयोगादनिघातः। अभिगृणाति। गॄ शब्दे। क्रैयादिकः। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः। पूर्ववत् निघाताभावः। उपरा। सुपां सुलुक् इति शसः पूर्वसवर्णदीर्घत्वम्। पिन्वते। पिवि मिवि णिवि सेचने। व्यत्ययेन आत्मनेपदम्॥
ásamaṁ kṣatrám ásamā manīṣā́, prá somapā́ ápasā santu néme
yé ta indra dadúṣo vardháyanti, máhi kṣatráṁ stháviraṁ vṛ́ṣṇyaṁ ca

O Indra (The President of the Council of Ministers) if your State becomes matchless, if your wisdom is matchless or unequaled, of you who are a generous donor, then all those righteGus and brave persons who drink Soma (the nourishing essence of various herbs) and who by their acts augment the strength of your advanced and strong State, may become the members of your Assembly and servants of the State.
(Griffith:) His power is matchless, matchless is his wisdom; chief, through their work, be some who drink the Soma,
Those, Indra, who increase the lordly power, the firm heroic strength of you the Giver.


ásamam, ásama-.Nom/acc.Sg.N; kṣatrám, kṣatrá-.Nom/acc.Sg.N; ásamā, ásama-.Nom.Sg.F; manīṣā́, manīṣā́-.Nom.Sg.F; prá, prá; somapā́ḥ, somapā́-.Nom.Pl.M; ápasā, ápas-.Ins.Sg.N; santu, √as.3.Pl.Prs.Imp.Act; néme, néma-.Nom.Pl.M; , yá-.Nom.Pl.M; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; dadúṣaḥ, √dā.Acc/abl/gen.Sg/pl.M/n.Prf.Act; vardháyanti, √vṛdh.3.Pl.Prs.Ind.Act; máhi, máh-.Nom/acc.Sg.N; kṣatrám, kṣatrá-.Nom/acc.Sg.N; stháviram, sthávira-.Nom/acc.Sg.N; vṛ́ṣṇyam, vṛ́ṣṇya-.Nom/acc.Sg.N; ca, ca.

(सायणभाष्यम्)
इन्द्रस्य क्षत्रं बलम् असमं न केनचित् समम्। सर्वाधिकमित्यर्थः। तथा मनीषा बुद्धिश्च असमा न कस्यापि बुद्ध्या समाना। सर्वं वस्तु विषयीकरोतीत्यर्थः। नेमे इति सर्वनामशब्दः एतच्छब्दसमानार्थः। नेमे एते सोमपाः सोमस्य पातारो यजमानाः अपसा कर्मणा प्र सन्तु प्रवृद्धा भवन्तु। हे इन्द्र ते तव ददुषः हविर्दत्तवन्तः ये त्वदीयं महि महत् क्षत्रं बलं स्थविरं स्थूलं प्रवृद्धं वृष्ण्यं वृषत्वं पुंस्त्वं च वर्धयन्ति प्रवृद्धं कुर्वन्ति। यद्वा। ददुषो यजमानेभ्यो यागफलं दत्तवतः तवेति योजनीयम्॥ नेमे। सर्वनामत्वात् जसः शीभावे (पा.सू.७.१.१७) गुणः। त्वसमसिमनेमेत्यनुच्चानि (फि.सू.७८) इति सर्वानुदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम्। ददुषः। ददातेर्लिटः क्वसुः। जसो व्यत्ययेन शसादेशः। संप्रसारणं संप्रसारणाश्रयं च बलीयः इति इडागमात् पूर्वमेव संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। प्रत्ययस्वरः। महि। महेरौणादिकः इन्प्रत्ययः। स्थविरम्। अजिरशिशिर (उ.सू.१.५३) इत्यादिना तिष्ठतेः किरच्प्रत्ययान्तो निपातितः॥
túbhyéd eté bahulā́ ádridugdhāś, camūṣádaś camasā́ indrapā́nāḥ
vy àśnuhi tarpáyā kā́mam eṣām, áthā máno vasudéyāya kṛṣva

O Indra (President of the Council of Ministers), as these joy-giving clouds fulfill many desires by raining waters, in the same manner, these brave soldiers of the Army who are fed by the mountain-like (firm) officers gratify or please you. You should also make up your mind to give the wealth to them and fulfill all their legitimate desires and thus enjoy happiness.
(Griffith:) Therefore for you are these abundant beakers Indra’s drink, stone-pressed juices held in ladles.
Quaff them and satisfy therewith your longing; then fix your mind upon bestowing treasure.


túbhya, tvám.Dat.Sg; ít, ít; eté, eṣá.Nom.Pl.M; bahulā́ḥ, bahulá-.Nom.Pl.M; ádridugdhāḥ, ádridugdha-.Nom.Pl.M; camūṣádaḥ, camūṣád-.Nom.Pl.M; camasā́ḥ, camasá-.Nom.Pl.M; indrapā́nāḥ, indrapā́na-.Nom.Pl.M; , ví; aśnuhi, √naś.2.Sg.Prs.Imp.Act; tarpáya, √tṛp.2.Sg.Prs.Imp.Act; kā́mam, kā́ma-.Acc.Sg.M; eṣām, ayám.Gen.Pl.M/n; átha, átha; mánaḥ, mánas-.Nom/acc.Sg.N; vasudéyāya, vasudéya-.Dat.Sg.N; kṛṣva, √kṛ.2.Sg.Aor.Imp.Med.

(सायणभाष्यम्)
हे इन्द्र तुभ्येत् तुभ्यमेव चमसाः। चम्यन्ते भक्ष्यन्ते इति चमसाः सोमः। एते सोमाः त्वदर्थं संपादिताः। कीदृशा इत्याह। बहुलाः प्रभूताः अद्रिदुग्धाः अद्रिभिर्ग्रावभिरभिषुताः चमूषदः चमूषु चमसेष्ववस्थिताः इन्द्रपानाः इन्द्रस्य पानेन सुखकराः। अतस्वं तान् व्यश्नुहि व्याप्नुहि। व्याप्य च एषां त्वदीयानामिन्द्रियाणां कामम् अभिलाषं तैः तर्पय पूरयेति यावत्। अथ अनन्तरं वसुदेयाय अस्मभ्यमभिमतधनप्रदानाय त्वदीयं मनः कृष्व कुरुष्व॥ तुभ्य। छान्दसो मलोपः। अद्रिदुग्धाः। दुहेः कर्मणि निष्ठा। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। चमूषदः। चमु अदने। चमन्त्यनेनेति चमूः। कृषिचमितनि° (उ.सू.१.८१) इत्यादिना औणादिकः उप्रत्ययः। चमूषु सीदन्तीति चमूषदः। सत्सूद्विष° इत्यादिना क्विप्। पूर्वपदात् (पा.सू.८.३.१०६) इति षत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्। इन्द्रपानाः। कर्मणि च येन संस्पर्शात्। (पा.सू.३.३.११६) इति पिबतेः कर्मणि ल्युट्। अश्नुहि। व्यत्ययेन परस्मैपदम्। वसुदेयाय। डुदाञ् दाने। अस्मात् अचो यत् इति भावे यत्। ईद्यति (पा.सू.६.४.६५) इति ईकारादेशः। गुणः। यतोऽनावः इत्याद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्। कृष्व। डुकृञ करणे। बहुलं छन्दसि इति विकरणस्य लुक्॥
apā́m atiṣṭhad dharúṇahvaraṁ támo, -antár vṛtrásya jaṭháreṣu párvataḥ
abhī́m índro nadyò vavríṇā hitā́ḥ-, víśvā anuṣṭhā́ḥ pravaṇéṣu jighnate

O Indra (President of the Council of Ministers) you should be like the sun who dispels all darkness that stands within the belly of the watery c1duds and having dispelled it makes fall down the beautiful cloud, so that streams begin to flow downwards benefiting the earth.
(Griffith:) There darkness stood, the vault that stayed the waters’ flow: in Vrtra’s hollow side the rain-cloud lay concealed.
But Indra smote the rivers which the obstructer stayed, flood following after flood, down steep declivities.


apā́m, áp-.Gen.Pl.F; atiṣṭhat, √sthā.3.Sg.Iprf.Ind.Act; dharúṇahvaram, dharúṇahvara-.Nom/acc.Sg.N; támaḥ, támas-.Nom/acc.Sg.N; antár, antár; vṛtrásya, vṛtrá-.Gen.Sg.M; jaṭháreṣu, jaṭhára-.Loc.Pl.N; párvataḥ, párvata-.Nom.Sg.M; abhí, abhí; īm, īm; índraḥ, índra-.Nom.Sg.M; nadyàḥ, nadī́-.Gen.Sg.F; vavríṇā, vavrí-.Ins.Sg.M; hitā́ḥ, √dhā.Acc.Pl.F; víśvāḥ, víśva-.Acc.Pl.F; anuṣṭhā́ḥ, anuṣṭhā́-.Acc.Pl.F; pravaṇéṣu, pravaṇá-.Loc.Pl.N; jighnate, √han.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
अपां वृष्ट्युदकानां धरुणह्वरम्। धरुणशब्दो धारावचनः। धारानिरोधकं तमः अन्धकारम् अतिष्ठत्। अयमेवार्थः स्पष्टीक्रियते। वृत्रस्य लोकत्रयावरितुरसुरस्य जठरेषु उदरप्रदेशेषु अन्तः मध्ये पर्वतः पर्ववान् मेघोऽभूत्। अतस्तमोरूपेण वृत्रेण मेघस्यावृतत्वात् वृष्ट्युदकमप्यावृतमित्युच्यते। ईम् इमाः पूर्वोक्ताः नद्यः नदीः अपः। नदनात् नद्यः इति व्युत्पत्त्या नदीशब्देन आप उच्यन्ते। वव्रिणा आवरकेण वृत्रेण हिताः पिहिताः विश्वाः व्यापिनीः अनुष्ठाः अनुक्रमेण तिष्ठन्तीः एवंविधा अपः इन्द्रः प्रवणेषु निम्नेषु भूप्रदेशेषु अभि जिघ्नते अभिगमयति॥ वव्रिणा। वृञ् वरणे इत्यस्मात् आदृगमहनजनः इति किप्रत्ययः। लिड्वद्भावात् द्विर्भावादि। यणादेशः। प्रत्ययस्वरः। अनुष्ठाः। आतश्चोपसर्गे इति तिष्ठतेः कप्रत्ययः। उपसर्गात्सुनोति इति षत्वम्। जिघ्नते। हन्तेर्गत्यर्थात् व्यत्ययेनात्मनेपदम्। बहुलं छन्दसि इति शपः श्लुः। अर्तिपिपर्त्योश्च, बहुलं छन्दसि (पा.सू.७.४.७७–७८) इति अभ्यासस्य इत्वम्॥
sá śévṛdham ádhi dhā dyumnám asmé, máhi kṣatráṁ janāṣā́ḷ indra távyam
rákṣā ca no maghónaḥ pāhí sūrī́n, rāyé ca naḥ svapatyā́ iṣé dhāḥ

O Indra (President of the Assembly or the Commander of the Army) you who are subduer of all people by your greatness and glory or endurer of all difficulties, give us bliss-increasing glory and wealth, give us great sway and strength that conquers people. Preserve us in affluence, cherish or preserve those who are wise and supply us with wealth from which proceed excellent progeny and food.
(Griffith:) So give us, Indra, bliss-increasing glory give us great sway and strength that conquers people.
Preserve our wealthy patrons, save our princes; Grant us wealth and food with noble offspring.


, sá- ~ tá-.Nom.Sg.M; śévṛdham, śévṛdha-.Nom/acc.Sg.N; ádhi, ádhi; dhāḥ, √dhā.2.Sg.Aor.Inj.Act; dyumnám, dyumná-.Nom/acc.Sg.N; asmé, ahám.Dat/loc.Pl; máhi, máh-.Nom/acc.Sg.N; kṣatrám, kṣatrá-.Nom/acc.Sg.N; janāṣā́ṭ, janāṣáh-.Nom.Sg.M; indra, índra-.Voc.Sg.M; távyam, távya-.Acc.Sg.N; rákṣa, √rakṣ.2.Sg.Prs.Imp.Act; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; maghónaḥ, maghávan-.Acc.Pl.M; pāhí, √pā.2.Sg.Prs.Imp.Act; sūrī́n, sūrí-.Acc.Pl.M; rāyé, rayí- ~ rāy-.Dat.Sg.M; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; svapatyaí, svapatyá-.Dat.Sg.F; iṣé, íṣ-.Dat.Sg.F; dhāḥ, √dhā.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे इन्द्र सः त्वम् अस्मे अस्मासु द्युम्नं यशः अधि धाः अधिनिधेहि। कीदृशमित्याह। शेवृधम्। शं शमनम्। रोगाणां शमने सति यत् वर्धते तादृशम्। तथा महि महत् जनाषाट् शत्रुजनानामभिभवितृ तव्यं प्रवृद्धं क्षत्रं बलं च अधि धा इति शेषः। किंच हे इन्द्र नः अस्मान् मघोनः धनवतः कृत्वा रक्ष पालय। सूरीन विदुषोऽन्यानपि पाहि पालय। तथा राये धनाय च स्वपत्यै शोभनपुत्रयुक्ताय इषे अन्नाय च नः अस्मान् धाः धेहि स्थापय॥ धाः॥ छन्दसि लुङ्लङ्लिटः इति प्रार्थनायां लुङि – गातिस्था° इति सिचो लुक्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। अस्मे। सुपां सुलुक् इति अस्मच्छब्दात् सप्तम्याः शेआदेशः। जनाषाट्। जनान् सहते इति जनाषाट्। छन्दसि सहः (पा.सू.३.२.६३) इति ण्विः। अत उपधायाः इति वृद्धिः। सहेः साडः सः (पा.सू.८.३.५६) इति षत्वम्। अन्येषामपि दृश्यते इति पूर्वपददीर्घः। तव्यम्। तवतिर्वृद्ध्यर्थः सौत्रो धातुः। अचो यत् इति यत्। गुणे धातोस्तन्निमित्तस्यैव (पा.सू.६.१.८०) इति अवादेशः। यतोऽनावः इत्याद्युदात्तत्वम्। रक्ष। रक्ष पालने। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। द्व्यचोऽतस्तिङः इति दीर्घत्वम्। मघोनः। श्वयुवमघोनामतद्धिते इति शसि संप्रसारणम्। पाहि। अदादित्वात् शपो लुक्। हेः अपित्त्वात् तस्यैव स्वरः शिष्यते। मघोनः इत्यस्य वाक्यान्तरगतत्वात् निघाताभावः। स्वपत्यै। शोभनान्यपत्यानि यस्याः सा तथोक्ता। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। जसादिषु च्छन्दसि वावचनम् इति याडापः (पा.सू.७.३.११३) इति याडागमाभावे वृद्धिरेचि (पा.सू.६.१, ८८) इति वृद्धिः॥

(<== Prev Sūkta Next ==>)
 
diváś cid asya varimā́ ví paprathe-, índraṁ ná mahnā́ pṛthivī́ caná práti
bhīmás túviṣmāñ carṣaṇíbhya ātapáḥ, śíśīte vájraṁ téjase ná váṁsagaḥ

Though even this heaven’s wide space and earth have spread them neither heaven nor earth may be in greatness or amplitude Indra’s (God’s) match. As the solar world has spread out and earth can never be compared with it in bulk, as the mighty bull is among the herd of cows and the sun is towards the earth by his rays, so the man who is fierce to the wicked but dear to the righteous persons on account of humility and who protects the subjects, he alone should be respected by all and none else.
(Griffith:) Though even this heaven’s wide space and earth have spread them out, nor heaven nor earth may be in greatness Indra’s match.
Awful and very mighty, causing woe to men, he whets his thunderbolt for sharpness, as a bull.


diváḥ, dyú- ~ div-.Abl.Sg.M; cit, cit; asya, ayám.Gen.Sg.M/n; varimā́, varimán-.Nom.Sg.M; , ví; paprathe, √prath.3.Sg.Prf.Ind.Med; índram, índra-.Acc.Sg.M; , ná; mahnā́, mahimán-.Ins.Sg.M; pṛthivī́, pṛthivī́-.Nom.Sg.F; caná, caná; práti, práti; bhīmáḥ, bhīmá-.Nom.Sg.M; túviṣmān, túviṣmant-.Nom.Sg.M; carṣaṇíbhyaḥ, carṣaṇí-.Dat.Pl.F; ātapáḥ, ātapá-.Nom.Sg.M; śíśīte, √śā- ~ śī.3.Sg.Prs.Ind.Med; vájram, vájra-.Acc.Sg.M; téjase, téjas-.Dat.Sg.N; , ná; váṁsagaḥ, váṁsaga-.Nom.Sg.M.

(सायणभाष्यम्)
दिवश्चिदस्य इति अष्टर्चं पञ्चमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम्। तथा चानुक्रान्तम् – दिवश्चिदष्टौ जागतं हि इति। हि इत्यभिधानात् तुह्यादिपरिभाषया उत्तरे द्वे च सूक्ते जागते। अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्रे इदं सूक्तम्। सूत्रितं च – दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति च (आश्व.श्रौ.६.४) इति। विषुवति निष्केवल्येऽप्येतत्सूक्तम्। सूत्रितं च – शंसेदेवोत्तराणि षड्दिवश्चिदस्य (आश्व.श्रौ.८.६) इति। समूळ्हस्य दशरात्रस्य द्वितीये छन्दोमेऽपि निष्केवल्ये एतत्सूत्रितम् – त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यम् (आश्व.श्रौ.८.७) इति॥
अस्य इन्द्रस्य वरिमा उरुत्वं प्राभवं दिवश्चित् द्युलोकादपि वि पप्रथे विस्तीर्णं बभूव। पृथिवी चन पृथिव्यपि च मह्ना महिम्ना महत्त्वेन इन्द्रं न प्रति भवति। भूमिरपीन्द्रस्य प्रतिनिधिर्न भवति। ततोऽपि स गरीयानित्यर्थः। भीमः शत्रूणां भयंकरः तुविष्मान् प्रज्ञावान् बलवान् वा चर्षणिभ्यः मनुष्येभ्यः स्तोतृभ्यस्तेषामर्थाय शत्रूणाम् आतपः॥ समन्तात् तापकारी। एवंविधः स इन्द्रः वज्रं वर्जनशीलमायुधं तेजसे तैक्ष्ण्याय शिशीते तनूकरोति तीक्ष्णीकरोति। तत्र दृष्टान्तः। वंसगः न। वननीयगतिमान् वृषभो यथा स्वशृङ्गे युद्धार्थं तीक्ष्णीकरोति तद्वत्॥ दिवः। ऊडिदम् इति विभक्तेरुदात्तत्वम्। वरिमा। उरुशब्दात् पृथ्वादिलक्षणः इमनिच्। प्रियस्थिर। इत्यादिना उरुशब्दस्य वरादेशः। पप्रथे। प्रथ प्रख्याने। मह्ना महिम्ना। वर्णलोपश्छान्दसः। यद्वा। महेरौणादिकः कनिप्रत्ययः। प्रत्ययस्वरेणान्तोदात्तः। तृतीयैकवचने अल्लोपोऽनः इति अकारलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। प्रति। प्रतिः प्रतिनिधिप्रतिदानयोः इति प्रतिनिधौ कर्मप्रवचनीयत्वम्। कर्मप्रवचनीययुक्ते (पा.सू.२.३.८) इति इन्द्रशब्दात् द्वितीया। प्रतिनिधिप्रतिदाने च यस्मात् (पा.सू.२.३.११) इति पञ्चमी तु छान्दसत्वात् न भवति। भीमः। ञिभी भये इत्यस्मात् भियः षुग्वा (उ.सू.१.१४५) इति मक्प्रत्ययः। भीमो बिभ्यत्यस्मात् (निरु.१.२०) इति यास्कः। आतपः। तपतीति तपः। पचाद्यच्। थाथादिना उत्तरपदान्तोदातत्वम्। शिशीते। शो तनूकरणे। व्यत्ययेनात्मनेपदम्। बहुलं छन्दसि इति विकरणस्य श्लुः। बहुलं छन्दसि इति अभ्यासस्य इत्वम्। ई हल्यघोः इति ईत्वम्। अनजादावपि लसार्वधातुके व्यत्ययेन अभ्यस्ताद्युदात्तत्वम् (पा.सू.६.१.१८९)। वंसगः। वन षण संभक्तौ इत्यस्मात् कर्मणि औणादिकः सप्रत्ययः। वंसं वननीयं गच्छतीति वंसगः। डोऽन्यत्रापि दृश्यते (पा.म.३.२.४८) इति गमेः डप्रत्ययः। दिवोदासादित्वात् पूर्वपदाद्युदात्तत्वम्॥
só arṇavó ná nadyàḥ samudríyaḥ, práti gṛbhṇāti víśritā várīmabhiḥ
índraḥ sómasya pītáye vṛṣāyate, sanā́t sá yudhmá ójasā panasyate

That man is to be accepted by all men for honor and kingship, who is mighty like the sun, who is like the watery ocean that receives the rivers spread out in all sides. Like the ocean receiving the rivers from all sides, the king receives his subjects of various kinds from all sides. He acts like the mighty bull, to drink the Soma Juice prepared from various nourishing herbs by good physicians. Being a powerful warrior, he is for ever praised for his might.
(Griffith:) Like as the watery ocean, so doth he receive the rivers spread on all sides in their ample width.
He bears him like a bull to drink of Soma juice, and will, as Warrior from of old, be praised for might.


sáḥ, sá- ~ tá-.Nom.Sg.M; arṇaváḥ, arṇavá-.Nom.Sg.M; , ná; nadyàḥ, nadī́-.Acc.Pl.F; samudríyaḥ, samudríya-.Nom.Sg.M; práti, práti; gṛbhṇāti, √gṛbh.3.Sg.Prs.Ind.Act; víśritāḥ, √śri.Acc.Pl.F; várīmabhiḥ, várīman-.Ins.Pl.N; índraḥ, índra-.Nom.Sg.M; sómasya, sóma-.Gen.Sg.M; pītáye, pītí-.Dat.Sg.F; vṛṣāyate, √vṛṣāy.3.Sg.Prs.Ind.Med; sanā́t, sanā́t; , sá- ~ tá-.Nom.Sg.M; yudhmáḥ, yudhmá-.Nom.Sg.M; ójasā, ójas-.Ins.Sg.N; panasyate, √panasy.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
सः इन्द्रः समुद्रियः। समुद्रवन्त्यस्मादापः इति समुद्रमन्तरिक्षम्। तत्र भवः समुद्रियः। एवंभूतः सन् वरीमभिः स्वकीयैः संवरणैः यद्वा उरुत्वैः विश्रिताः व्याप्ताः नद्यः नदीः शब्दकारिणीः वृत्रेणावृता आपः अर्णवो न समुद्र इव प्रति गृभ्णाति। स्वीकृत्य ववर्षेति भावः। स च इन्द्रः सोमस्य पीतये पानाय वृषायते वृष इवाचरति। हर्षयुक्तो वर्तते इत्यर्थः। तथा सः इन्द्रः युध्मः योद्धा सनात् चिरादेव यद्वा सनातनः ओजसा बलकृतेन वृत्रवधादिरूपेण कर्मणा पनस्यते पनः स्तोत्रमिच्छति॥ अर्णवः। अर्णसो लोपश्च (का.५.२.१०९.२) इति मत्वर्थीयो वप्रत्ययः सलोपश्च। प्रत्ययस्वरः। नद्यः। नद अव्यक्ते शब्दे इत्यस्मात् कर्तरि पचाद्यच्। चितः इत्यन्तोदात्तत्वम्।नदट् (पा.सू.३.१.१३४ ग.) इति टित्त्वेन पाठात् टिड्ढाणञ् इति ङीप्। यस्य इति लोपे उदात्तनिवृतिस्वरेण तस्य उदात्तत्वम्। जसि यणादेशे उदात्तस्वरितयोर्यणः° इति स्वरितत्वम्। द्वितीयार्थे प्रथमा। अनया व्युत्पत्त्या नद्य इत्याप उच्यन्ते। तथा च श्रूयते – अहावनदता हते। तस्मादा नद्यो नाम स्थ तो वो नामानि सिन्धवः। (तै.सं.५, ६.१.२) इति। समुद्रियः। समुद्राभ्राद्धः (पा.सू.४.४.११८) इति भवार्थे घप्रत्ययः। घस्य इयादेशः। तस्योपदेशिवद्वचनात् उदात्तत्वम्। गृभ्णाति। हृग्रहोर्भः०। इति भत्वम्। विश्रिताः। श्रिञ् सेवायाम्। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। वरीमभिः। वृञ् वरणे इत्यस्मात् औणादिक ईमनिन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। यद्वा उरुशब्दात् इमनिचि दीर्घ आद्युदात्तत्वं च छान्दसत्वात्। वृषायते। कर्तुः क्यङ सलोपश्च (पा.सू.३.१.११) इति आचारार्थे क्यङ्। ङित्त्वात् आत्मनेपदम्। अकृत्सार्वधातुकयोः इति दीर्घः। युध्मः। युध संप्रहारे इत्यस्मात् इषियुधीन्धिदसिश्याधूसूभ्यो मक् इति मक्। पनस्यते। पन स्तुतौ। पननं पनः तदिच्छति पनस्यति। व्यत्ययेनात्मनेपदम्॥
tváṁ tám indra párvataṁ ná bhójase, mahó nṛmṇásya dhármaṇām irajyasi
prá vīryèṇa devátā́ti cekite, víśvasmā ugráḥ kármaṇe puróhitaḥ

O Indra (President of the Assembly) You who shine on account of the virtuous, are benevolent like the Purohita (Priest), rule over those who are possessors of great wealth; as the sun or the lightning strikes the cloud: in the same manner, you strikes down the enemy by your might for the protection of your subjects, you are known by us to surpass all others in strength in discharging your duties, therefore we want you to be our ruler.
(Griffith:) You sway, Indra, all kinds of great virile power, so as to bend, as it were, even that famed mountain down.
Foremost among the Deities is he through hero might, set in the van, the Strong One, for each arduous deed.


tvám, tvám.Nom.Sg; tám, sá- ~ tá-.Acc.Sg.M; indra, índra-.Voc.Sg.M; párvatam, párvata-.Nom/acc.Sg.M/n; , ná; bhójase, √bhuj.Dat.Sg; maháḥ, máh-.Gen.Sg.N; nṛmṇásya, nṛmṇá-.Gen.Sg.N; dhármaṇām, dhárman-.Gen.Pl.N; irajyasi, √irajy.2.Sg.Prs.Ind.Act; prá, prá; vīryèṇa, vīryà-.Ins.Sg.N; devátā, devátā; áti, áti; cekite, √cit.3.Sg.Prs.Ind.Med; víśvasmai, víśva-.Dat.Sg.N; ugráḥ, ugrá-.Nom.Sg.M; kármaṇe, kárman-.Dat.Sg.N; puróhitaḥ, puróhita-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वं भोजसे भोजनाय पर्वतं पर्ववन्तं मेघं न अकार्षीः। न हि हतो भुङ्क्ते। इन्द्रो हि वर्षणार्थं मेघं वज्रेण हन्ति। तथा महः महतः नृम्णस्य धनस्य धर्मणां धारयितॄणां कुबेरादीनाम् इरज्यसि ईशिषे। इरज्यतिरैश्वर्यकर्मा। स इन्द्रः देवता वीर्येण अति अतिशयित इति प्र चेकिते प्रकर्षेणास्माभिर्ज्ञातो बभूव। स च उग्रः उद्गूर्ण इन्द्रः विश्वस्मै सर्वस्मै वृत्रवधादिरूपाय कर्मणे देवैः पुरोहितः पुरस्तादवस्थापितः॥ धर्मणाम्। धृञ् धारणे। अन्येभ्योऽपि दृश्यन्ते इति कर्तरि मनिन्। नित्त्वादाद्युदात्तत्वम्। इरज्यसि। इरज् ईर्ष्यायाम्। ऐश्वर्ये इत्येके। कण्ड्वादित्वात् यक्। वीर्येण। शूर वीर विक्रान्तौ। चुरादिः। अचो यत् इति यत्। णिलोपः। बहुव्रीहौ वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वविधानसामर्थ्यात् यतोऽनावः इत्याद्युदात्तत्वाभावे तित्स्वरितम् इति स्वरितत्वम्। तस्मिन् हि सति आद्युदात्तं द्व्यच्छन्दसि इत्यनेनैव सिद्धत्वात् पुनर्वीर्यग्रहणमनर्थकं स्यादित्युक्तम्। देवता। देव एव देवता। देवात्तल् (पा.सू.५.४.२७) इति स्वार्थे तल्प्रत्ययः। लिति इति प्रत्ययात् पूर्वस्योदात्तत्वम्। चेकिते। कित ज्ञाने। अस्मात् यङन्तात् चेकित्यतेः कर्मणि लिटि अतोलोपयलोपौ। पुरोहितः। पुरस्शब्दस्य असिप्रत्ययान्तस्य तद्धितश्चासर्वविभक्तिः इति अव्ययत्वेन पुरोऽव्ययम् इति गतिसंज्ञायां गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरत्वम्॥
sá íd váne namasyúbhir vacasyate, cā́ru jáneṣu prabruvāṇá indriyám
vṛ́ṣā chándur bhavati haryató vṛ́ṣā, kṣémeṇa dhénām maghávā yád ínvati

That teacher or preacher only is glorified or praised by his humble pupils or hearers who in forest (solitary place) desiring that all should get good knowledge proclaims his beautiful vigor amongst men giving them good mind full of knowledge and wisdom. He endowed with the admirable wea1th of wisdom, showerer of true precept, powerful and free, utters words that are full of wisdom and education. He is the granter of their noble desires.
(Griffith:) He only in the wood is praised by worshippers, when he shows forth to men his own fair Indra-power.
friendly Bull is he, a Bull to be desired when Maghavan auspiciously sends forth his voice.


sáḥ, sá- ~ tá-.Nom.Sg.M; ít, ít; váne, vána-.Loc.Sg.N; namasyúbhiḥ, namasyú-.Ins.Pl.M; vacasyate, √vacasy.3.Sg.Prs.Ind.Med; cā́ru, cā́ru-.Acc.Sg.N; jáneṣu, jána-.Loc.Pl.M; prabruvāṇáḥ, √brū.Nom.Sg.M.Prs.Med; indriyám, indriyá-.Nom/acc.Sg.N; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; chánduḥ, chándu-.Nom.Sg.M; bhavati, √bhū.3.Sg.Prs.Ind.Act; haryatáḥ, haryatá-.Nom.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; kṣémeṇa, kṣéma-.Ins.Sg.M; dhénām, dhénā-.Acc.Sg.F; maghávā, maghávan-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; ínvati, √i.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
स इत् स एवेन्द्रः वने अरण्ये नमस्युभिः नमसा स्तोत्रेण पूजयितृभिर्ऋषिभिः वचस्यते वच इच्छन् क्रियते स्तूयते इत्यर्थः। यद्वा वचः स्तोत्रमात्मन इच्छति। स चेन्द्र आत्मीयेषु जनेषु इन्द्रियं स्ववीर्यं प्रब्रुवाणः प्रकटयन् चारु वर्तते। किंच सः वृषा कामानां वर्षकः हर्यतः प्रेप्सावतो यियक्षतः छन्दुः उपच्छन्दयिता भवति। यियक्षतां पुरुषाणां यागे रुचिमुत्पादयतीति भावः। वृषा हविषां वर्षयिता। हविष्प्रदातेत्यर्थः। मघवा धनवान्। एवंभूतो यजमानः क्षेमेण इन्द्रकृतेन रक्षणेन युक्तः सन् यत् यदा धेनां स्तुतिलक्षणां वाचम् इन्वति प्रेरयति। तदानीं छन्दुर्भवतीति पूर्वेणान्वयः। यद्वा। मघवा वृषा इन्द्रः क्षेमेण क्षेमकरेण मनसा धेनां यजमानैः कृतां स्तुतिं यद्यस्मात् इन्वति व्याप्नोति। तस्मादिति योज्यम्॥ नमस्युभिः। नमोवरिवः इति पूजार्थे क्यच्। क्याच्छन्दसि इति उप्रत्ययः। वचस्यते। वच इच्छति वचस्यति। तं वचस्यन्तं कुर्वन्ति मुनयो वचस्ययन्ति। वचस्ययतेः कर्मणि यकि अतोलोपयलोपौ। यद्वा। वचस्यतेर्व्यत्ययेनात्मनेपदम्। प्रब्रुवाणः। ब्रूञ् व्यक्तायां वाचि। लटः शानच्। अदादित्वात् शपो लुक्। शानचो ङित्त्वात् गुणाभावे उवङ्। चित्स्वरेणान्तोदात्तः। इन्द्रियम्। इन्द्रस्य लिङ्गमिन्द्रियम्। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा (पा.सू.५.२.९३) इति लिङ्गादिश्वर्थेषु इन्द्रशब्दात् घच्प्रत्ययो निपात्यते। अतः अन्तोदात्तत्वम्। इन्वति। इवि व्याप्तौ। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। यद्वृत्तयोगादनिघातः॥
sá ín mahā́ni samithā́ni majmánā, kṛṇóti yudhmá ójasā jánebhyaḥ
ádhā caná śrád dadhati tvíṣīmate-, índrāya vájraṁ nighánighnate vadhám

People have faith in and reverence for the divinely resplendent Indra (True teacher or preacher full of the great wealth of wisdom and knowledge) when he as a warrior of Truth engages himself in many great conflicts with ignorance and injustice being over-thrower of the family of ignorance or nescience by his over whelming soul force and the power of knowledge. He uses his sermon as a powerful weapon to cut into pieces ignorance of various kinds.
(Griffith:) Yet verily the Warrior in his vigorous strength stirs up with his might great battles for mankind;
And men have faith in Indra, the resplendent One, what time he hurls down his bolt, his dart of death.


sáḥ, sá- ~ tá-.Nom.Sg.M; ít, ít; mahā́ni, mahá-.Nom/acc.Pl.N; samithā́ni, samithá-.Nom/acc.Pl.N; majmánā, majmán-.Ins.Sg.M; kṛṇóti, √kṛ.3.Sg.Prs.Ind.Act; yudhmáḥ, yudhmá-.Nom.Sg.M; ójasā, ójas-.Ins.Sg.N; jánebhyaḥ, jána-.Dat.Pl.M; ádha, ádha; caná, caná; śrát, śrád (√dhā-, √kṛ-); dadhati, √dhā.3.Pl.Prs.Ind.Act; tvíṣīmate, tvíṣīmant-.Dat.Sg.M; índrāya, índra-.Dat.Sg.M; vájram, vájra-.Acc.Sg.M; nighánighnate, √han.Dat.Sg.M/n.Act; vadhám, vadhá-.Acc.Sg.M.

(सायणभाष्यम्)
स इत् स एवेन्द्रः युध्मः योद्धा महानि समिथानि महतः संग्रामान् मज्मना सर्वस्य शोधकेन ओजसा बलेन कृणोति करोति। किमर्थम्। जनेभ्यः स्तोतृजनार्थम्। यदा इन्द्रः वधं हननसाधनं वज्रम् आयुधं मेघेषु निघनिघ्नते निहन्ति अधा चन अनन्तरमेव त्विषीमते दीप्तिमते इन्द्राय सर्वे जनाः श्रद्दधति। श्रत् इति सत्यनाम। इन्द्रो बलवानिति यदुच्यते तत्सत्यमेवेति सर्वे प्रतिपद्यन्ते॥ महानि। महान्तीत्यस्य तकारलोपश्छान्दसः। यद्वा। मह्यन्ते पूज्यन्ते इति महानि प्रवृद्धानि। घञर्थे कविधानम्° इति कः। प्रत्ययस्वरः। समिथानि। इण् गतौ। संयन्ति संगच्छन्तेऽस्मिन्वीरा इति समिथानि संग्रामाः। समीणः (उ.सू.४.५३२) इति थक्प्रत्ययः। कित्त्वाद्गुणाभावः। थाथादिना उत्तरपदान्तोदात्तत्वम्। मज्मना। टुमस्जो शुद्धौ। मनिप्रत्ययः। : झलां जश् झशि (पा.सू.८.४.५३) इति सकारस्य जश्त्वं दकारः। ततश्चुत्वं जकारः। प्रत्ययस्वरः। अध। छान्दसं धत्वम्। निपातस्य च इति सांहितिको दीर्घः। त्विषीमते। त्विष दीप्तौ। इन्सर्वधातुभ्यः इति इन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। मतुपः पित्त्वादनुदात्तत्वे तदेव शिष्यते। अन्येषामपि दृश्यते इति सांहितिको दीर्घः। निघनिघ्नते। हन्तेर्व्यत्ययेनात्मनेपदं बहुवचनं च। बहुलं छन्दसि इति शपः श्लुः। गमहन इत्यादिना उपधालोपः। अभ्यासस्य घत्वं निगागमश्च। आगनीगन्तीति च (पा.सू.७.४.६५) इति इतिचशब्दः प्रकारार्थं इत्युक्तत्वात् दाधर्त्यादौ एतद्द्रष्टव्यम्॥
sá hí śravasyúḥ sádanāni kṛtrímā, kṣmayā́ vṛdhāná ójasā vināśáyan
jyótīṁṣi kṛṇvánn avṛkā́ṇi yájyave-, -áva sukrátuḥ sártavā́ apáḥ sṛjat

He alone should be regarded by all as mother, father, friend and guardian who being the performer of good deeds and endowed with good knowledge, growing on earth with strength, building good dwelling places free from the fear of thieves, dispelling all darkness of ignorance like the sun and creating light of knowledge and good virtues for the performance of Yajnas (non-violent philanthropic acts) acts justly, making the streams of knowledge and truth flow.
(Griffith:) Though, fain for glory, and with strength increased on earth, he with great might destroys the dwellings made with are,
He makes the lights of heaven shine forth secure, he bids, exceeding wise, the floods flow for his worshipper.


, sá- ~ tá-.Nom.Sg.M; , hí; śravasyúḥ, śravasyú-.Nom.Sg.M; sádanāni, sádana-.Nom/acc.Pl.N; kṛtrímā, kṛtríma-.Acc.Pl.N; kṣmayā́, kṣám-.Ins.Sg.F; vṛdhānáḥ, √vṛdh.Nom.Sg.M.Aor.Med; ójasā, ójas-.Ins.Sg.N; vināśáyan, √naś.Nom.Sg.M.Prs.Act; jyótīṁṣi, jyótis-.Nom/acc.Pl.N; kṛṇván, √kṛ.Nom.Sg.M.Prs.Act; avṛkā́ṇi, avṛká-.Nom/acc.Pl.N; yájyave, yájyu-.Dat.Sg.M; áva, áva; sukrátuḥ, sukrátu-.Nom.Sg.M; sártavaí, √sṛ.Dat.Sg; apáḥ, áp-.Acc.Pl.F; sṛjat, √sṛj.3.Sg.Prs.Inj.Act.

(सायणभाष्यम्)
श्रवस्युः अन्नं यशो वात्मन इच्छन् कृत्रिमा कृत्रिमाणि क्रियया निर्वृत्तानि सदनानि असुरपुराणि ओजसा बलेन विनाशयन् क्ष्मया भूम्या समानं वृधानः वर्धनशीलः। यद्वा। क्ष्मया इति ओजोविशेषणम्। शत्रूणामभिभवित्रा बलेनेत्यर्थः। ज्योतींषि सूर्यादीनि वृत्रेणावृतानि अवृकाणि वृकेणावरकेण तेन रहितानि कृण्वन् कुर्वन् सुक्रतुः शोभनकर्मसहितः एवंविधः सः खलु इन्द्रः यज्यवे यष्ट्रे यजमानाय तदर्थं सर्तवै सरणाय अपः वृष्टिलक्षणान्युदकानि अव सृजत्। वृष्टिं कृतवानित्यर्थः॥ कृत्रिमा। डुकृञ् करणे। ड्वितः क्त्रिः (पा.सू.३.३.८८) इति भावे क्त्रिप्रत्ययः। त्रेर्मम्नित्यम् (पा.सू.४.४.२०) इति निर्वृत्तार्थ मप्। तस्य पित्त्वादनुदात्तत्वे क्त्रिप्रत्ययस्वर एव शिष्यते। शेश्छन्दसि बहुलम्। इति शेर्लोपः। क्ष्मया। क्षमूष् सहने। क्षमते प्राणिजातकृतमुपद्रवमिति क्षमा। षिद्भिदादिभ्योऽङ् (पा.सू.३.३.१०४) इति अङ्प्रत्ययः। ततः टाप्। व्यत्ययेन धातोः उपधालोपः। छान्दसं विभक्त्युदात्तत्वम्। यद्वा। अयं धातुरभिभवार्थः, षह अभिभवे इति सहनस्याभिभवार्थत्वात्। अस्मात् औणादिको मनिन्। व्यत्ययेन स्त्रीलिङ्गता। मनः (पा.सू.४.१.११) इति डीपो निषेधे डाबुभाभ्यामन्यतरस्याम् (पा.सू.४.१.१३) इति डाप्। टिलोपः। वृधानः। ताच्छीलिकः चानश्। बहुलं छन्दसि इति शपो लुक्। चितः इत्यन्तोदात्तत्वम्। अवृकाणि। वृञ् वरणे। सृवृभूशुषिमुषिभ्यः कित् (उ.सू.३.३२१) इति कन्प्रत्ययः। बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। यज्यवे। यजिमनिशुन्धिदसिजनिभ्यो युः इति युप्रत्ययः। वृषादेराकृतिगणत्वादाद्युदात्तत्वम्। सुक्रतुः। बहुव्रीहौ क्रत्वादयश्च इत्युत्तरपदाद्युदात्तत्वम्। सर्तवै। सृ गतौ। कृत्यार्थे तवैकेन्° इति भावे तवैप्रत्ययः। गुणः। अन्तश्च तवै युगपत् (पा.सू.६.१.२००) इति आद्यन्तयोः युगपत् उदात्तत्वम्। अपः। ऊडिदम् इति शस उदात्तत्वम्। सृजत्। लङि बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः॥
dānā́ya mánaḥ somapāvann astu te, -arvā́ñcā hárī vandanaśrud ā́ kṛdhi
yámiṣṭhāsaḥ sā́rathayo yá indra te, ná tvā kétā ā́ dabhnuvanti bhū́rṇayaḥ

O drinker of the Soma juice (the juice of the nourishing herbs) O hearer of our praises, let your mind be always inclined to give your knowledge to deserving persons. Let your steeds be under your control. As your charioteers are skillful in restraining horses, in the same way, restrain all from going astray from the path of righteousness, give good knowledge or instructions to all. Let not crafty enemies bearing arms prevail against you. Let them be under your control.
(Griffith:) Drinker of Soma, let your heart incline to give; bring your Bays here, O you who hear praise.
Those charioteers of yours, best skilled to draw the rein, the rapid sunbeams, Indra, lead you not astray.


dānā́ya, dāná-.Dat.Sg.M; mánaḥ, mánas-.Nom/acc.Sg.N; somapāvan, somapā́van-.Voc.Sg.M; astu, √as.3.Sg.Prs.Imp.Act; te, tvám.Dat/gen.Sg; arvā́ñcā, arvā́ñc-.Acc.Du.M; hárī, hári-.Nom/voc/acc.Du.M; vandanaśrut, vandanaśrut-.Voc.Sg.M; ā́, ā́; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act; yámiṣṭhāsaḥ, yámiṣṭha-.Nom.Pl.M; sā́rathayaḥ, sā́rathi-.Nom.Pl.M; , yá-.Nom.Pl.M; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; , ná; tvā, tvám.Acc.Sg; kétāḥ, kéta-.Nom.Pl.M; ā́, ā́; dabhnuvanti, √dabh.3.Pl.Prs.Ind.Act; bhū́rṇayaḥ, bhū́rṇi-.Nom.Pl.M.

(सायणभाष्यम्)
हे सोमपावन् सोमस्य पातरिन्द्र ते त्वदीयं मनः दानाय अस्मदभिमतफलप्रदानाय अस्तु भवतु। हे वन्दनश्रुत् वन्दनानां स्तुतीनां श्रोतः हरी त्वदीयावश्वौ अर्वाञ्चा अस्मद्यज्ञाभिमुखौ आ कृधि आभिमुख्येन कुरु। हे इन्द्र ते तव स्वभूताः ये सारथयः सन्ति ते यमिष्ठासः अतिशयेन यन्तारः अश्वनियमनकुशला इत्यर्थः। यस्मादेवं तस्मात् केताः प्रातिकूल्यज्ञातारः ”भूर्णयः स्वकीयायुधादीनां भर्तारः। यद्वा। भीतास्तीक्ष्णाः शत्रवः त्वा त्वां न आ दभ्नुवन्ति न हिंसन्ति। सोमपावन्। आतो मनिन् इति वनिप्। असंबुद्धौ इति पर्युदासात् दीर्घाभावः। अर्वाञ्चा। सुपां सुलुक् इति विभक्तेः आकारः। वन्दनश्रुत्। वदि अभिवादनस्तुत्योः। इदित्त्वात् नुम्। भावे ल्युट्। तेषां श्रोता। श्रु श्रवणे। क्विपि तुगागमः। यमिष्ठासः। यन्तृशब्दात् तुश्छन्दसि इति इष्ठन्प्रत्ययः। तुरिष्ठेमेयःसु इति तृलोपः। नित्त्वादाद्युदात्तत्वम्। आज्जसेरसुक् इति असुक्। केताः। कित ज्ञाने। चिकेतति प्रतिकूलं जामन्तीति केताः। पचाद्यच्। वृषादेराकृतिगणत्वादाद्युदात्तत्वम्। यद्वा। प्रतिकूलतया ज्ञायन्ते इति केताः। कर्मणि घञ्। ञित्त्वादाद्युदात्तत्वम्। दभ्नुवन्ति। दम्भु दम्भे। स्वादित्वात् श्नुः। तस्य ङित्त्वात् अनिदिताम् इति नलोपः। संयोगपूर्वत्वेन हुश्नुवोः इति यणादेशाभावे अचि श्नुधातु इत्यादिना उवङादेशः। भूर्णयः। भृञ् भरणे। घृणिः पृश्निः इत्यादौ अस्मात् निप्रत्ययान्तो निपात्यते। ऋत उत्वं दीर्घश्च। यद्वा। भॄ भये इत्यस्मात् कृत्यल्युटो बहुलम् इति कर्तरि क्तिनि उदोष्ठ्यपूर्वस्य इति उत्वम्। हलि च इति दीर्घः। ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति (पा.सू.८.२.४४.१) इति निष्ठावद्भावात् नत्वम्। नित्त्वादाद्युदात्तत्वम्॥
áprakṣitaṁ vásu bibharṣi hástayor, áṣāḷhaṁ sáhas tanvì śrutó dadhe
ā́vṛtāso vatā́so ná kartṛ́bhis, tanū́ṣu te krátava indra bhū́rayaḥ

O Indra (teacher or preacher) you who are renowned hold unexhausted wealth of knowledge, and irresistible strength in your body like Amalaka or Ambolic Myrablan fruit in ones’ hand. I also bear in me your much intelligence as industrious persons covered with happiness and protected by you from all sides do.
(Griffith:) You bear in both hands treasure that never fails; the famed One in his body holds unvanquished might.
O Indra, in your members many powers abide, like wells surrounded by the ministering priests.


áprakṣitam, áprakṣita-.Nom.Sg.N; vásu, vásu-.Nom.Sg.N; bibharṣi, √bhṛ.2.Sg.Prs.Ind.Act; hástayoḥ, hásta-.Loc.Du.M; áṣāḷham, áṣāḷha-.Nom/acc.Sg.N; sáhaḥ, sáhas-.Nom/acc.Sg.N; tanvì, tanū́-.Loc.Sg.F; śrutáḥ, √śru.Nom.Sg.M; dadhe, √dhā.3.Sg.Prs/prf.Ind.Med; ā́vṛtāsaḥ, √vṛ.Nom.Pl.M; avatā́saḥ, avatá-.Nom.Pl.M; , ná; kartṛ́bhiḥ, kartár-.Ins.Pl.M; tanū́ṣu, tanū́-.Loc.Pl.F; te, tvám.Dat/gen.Sg; krátavaḥ, krátu-.Nom.Pl.M; indra, índra-.Voc.Sg.M; bhū́rayaḥ, bhū́ri-.Nom.Pl.M.

(सायणभाष्यम्)
हे इन्द्र त्वम् अप्रक्षितम् प्रक्षयरहितं वसु धनं हस्तयोः बिभर्षि स्तोतृभ्यो दातुं धारयसि। तथा श्रुतः प्रख्यातो भवान् तन्वि आत्मीये शरीरे अषाळ्हं शत्रुभिरनभिभूतं सहः बलं दधे धारयति। त्वदीयास्तनवः कर्तृभिः वृत्रादेरसुरस्य वधं कुर्वद्भिर्बलकृतैः कर्मभिः आवृतासः आवृताः। बलकृतानि सर्वाणि कर्माणि एतस्य शरीरमावृत्यावतिष्ठन्ते। तत्र दृष्टान्तः। अवतासो न। अवतः इति कूपनाम। यथा कूपा जलोद्धरणाय प्रवृत्तैः प्राणिभिराव्रियन्ते तद्वत्। यस्मादेवं तस्मात् हे इन्द्र ते तव शरीरेषु क्रतवः कर्माणि भूरयः बहूनि विद्यन्ते॥ अप्रक्षितम्। क्षि क्षये इत्यस्मात् भावे निष्ठा। अण्यदर्थे (पा.सू.६.४.६०) इति पर्युदासात् दीर्घाभावः। अत एव क्षियो दीर्घात् इति निष्ठानत्वाभावः। प्रकृष्टं क्षितं यस्य तत् प्रक्षितम्। न प्रक्षितम् अप्रक्षितम्। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। बिभर्षि। डुभृञ् धारणपोषणयोः। लटि सिपि शपः श्लुः। भृञामित् इति अभ्यासस्य इत्वम्। अषाळ्हम्। षह अभिभवे इत्यस्मात् निष्ठायां तकारादौ प्रत्यये तीषसह° (पा.सू.७.२.४८) इति इटः विकल्पितत्वात् यस्य विभाषा इति इट्प्रतिषेधः। ढत्वधत्वष्टुत्वढलोपेषु सहिवहोरोदवर्णस्य इति ओत्वे प्राप्ते साढ्यै साढ़्वा साढेति निगमे (पा.सू.६.३.११३) इति निपातनात् आत्वम्। यदुक्तं साढेति तृजन्तमेतदिति तदुपलक्षणार्थं द्रष्टव्यम्। तन्वि। जसादिषु च्छन्दसि वावचनम्। इति – अञ्च घेः (पा.सू.७.३.११९) इति अत्वौत्वयोरभावे यणादेशः। उदात्तस्वरितयोर्यणः। इति विभक्तेः स्वरितत्वम्। उदात्तयणो हल्पूर्वात् इति उदात्तत्वं तु छान्दसत्वात् न प्रवर्तते॥

(<== Prev Sūkta Next ==>)
 
eṣá prá pūrvī́r áva tásya camríṣaḥ-, -átyo ná yóṣām úd ayaṁsta bhurváṇiḥ
dákṣam mahé pāyayate hiraṇyáyaṁ, rátham āvṛ́tyā háriyogam ṛ́bhvasam

He (teacher or preacher) becomes respectable everywhere who marries a learned lady being virile like a horse and sustainer of all, who fills the ears of all with his true sermons and enables them to bet golden and splendid chariots drawn by horses and carrying men makes them mighty to protect the subjects.
(Griffith:) For this man’s full libations held in ladles, he has roused him, eager, as a horse to meet the mare.
He stays his golden chariot, yoked with Bay Horses, swift, and drinks the Soma juice which strengthens for great deeds.


eṣá, eṣá.Nom.Sg.M; prá, prá; pūrvī́ḥ, purú-.Acc.Pl.F; áva, áva; tásya, sá- ~ tá-.Gen.Sg.M/n; camríṣaḥ, camríṣ-.Acc.Pl.F; átyaḥ, átya-.Nom.Sg.M; , ná; yóṣām, yóṣā-.Acc.Sg.F; út, út; ayaṁsta, √yam.3.Sg.Aor.Ind.Med; bhurváṇiḥ, bhurváṇi-.Nom.Sg.M; dákṣam, dákṣa-.Acc.Sg.M; mahé, máh-.Dat.Sg.M; pāyayate, √pā.3.Sg.Prs.Ind.Med; hiraṇyáyam, hiraṇyáya-.Acc.Sg.M; rátham, rátha-.Acc.Sg.M; āvṛ́tya, √vṛt; háriyogam, háriyoga-.Acc.Sg.M; ṛ́bhvasam, ṛ́bhvas-.Acc.Sg.M.

(सायणभाष्यम्)
एष प्र पूर्वीः इति षडृचं षष्ठं सूक्तं सव्यस्यार्षमैन्द्रं जागतमित्युक्तम्। अनुक्रान्त च – एष प्र षट् इति। विषुवति निष्केवल्ये एतत् सूक्तं शंसनीयम्। विषुवान्दिवाकीर्त्यः इति खण्डे सूत्रितम् – एष प्र पूर्वीर्वृषामदः प्र मंहिष्ठाय (आश्व.श्रौ.८.६) इति॥
भुर्वणिः अत्ता एषः इन्द्रः तस्य यजमानस्य पूर्वीः प्रभूताः चम्रिषः चमूषु चमसेष्ववस्थिताः सोमलक्षणा इषः प्र अव उदयंस्त प्रकर्षेण पानार्थमुद्धरति। तत्र दृष्टान्तः। अत्यो न योषाम्। यथाश्वो वडवां क्रीडार्थमुपयच्छति। स चेन्द्रः हिरण्ययं सुवर्णमयं हरियोगं हरिभ्यां युक्तम् ऋभ्वसम् उरु भासमानं रथम् आवृत्य अवस्थाप्य महे महते वृत्रवधादिरूपाय कर्मणे दक्षं प्रवृद्धमात्मानं सोमं पाययते पानं कारयति॥ पूर्वीः। पॄ पालनपूरणयोः। पॄभिदिव्यधि° (उ.सू.१.२३) इत्यादिना कुप्रत्ययः। उदोष्य्मपूर्वस्य इति उत्वम्। पुरूशब्दात् वोतो गुणवचनात् इति ङीष्। यणादेशः। हलि च इति दीर्घत्वम्। प्रत्ययस्वरः। चम्रिषः। चमु अदने इत्यस्मात् कृषिचमितनिधनि (उ.सू.१.८१) इत्यादिना ऊप्रत्ययान्तश्चमूशब्दः। तस्यां वर्तमाना इषः चम्विषः। वकारस्य रेफश्छान्दसः। कृदुत्तरपदप्रकृतिस्वरत्वम्। अयंस्त। छान्दसे वर्तमाने लुङि व्यत्ययेनात्मनेपदम्। एकाचः इति इट्प्रतिषेधः। भुर्वणिः। भुर्वतिरत्तिकर्मा (निरु.९, २३) इति यास्कः। धातुपाठे तु भर्व हिंसायाम् इति पठ्यते। अस्मात् औणादिकः अनिप्रत्ययः। अकारस्य उकारश्छान्दसः। पाययते। पा पाने। शाच्छासाह्वाव्यावेपां युक् (पा.सू.७.३.३७) इति हेतुमति णिचि युगागमः। णिचश्च (पा.सू.१.३.७४) इत्यात्मनेपदम्। हिरण्ययम्। ऋत्व्यवास्त्व्य इत्यादिना हिरण्यशब्दात उत्तरस्य मयटो मशब्दलोपो निपात्यते। हरियोगम्। हर्योर्योगो योजनं यस्मिन्। हरिशब्द इन्प्रत्ययान्त आद्युदात्तः। स एव बहुव्रीहिस्वरेण शिष्यते। ऋभ्वसम्। उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः॥
táṁ gūrtáyo nemanníṣaḥ párīṇasaḥ, samudráṁ ná saṁcáraṇe saniṣyávaḥ
pátiṁ dákṣasya vidáthasya nū́ sáho, giríṁ ná venā́ ádhi roha téjasā

O girl, as rivers go to the sea and as intelligent industrious Brahma-charis giving happiness and highly intelligent Brahma-charis after Sama-vartana (completion of education in the Guru-kula) marry one another, you should marry a husband who has received education from a highly learned and expert experienced person and acquire also strength with splendor.
(Griffith:) To him the guidance-following songs of praise flow full, as those who seek gain go in company to the flood.
To him the Lord of power, the holy synod’s might, as to a hill, with speed, ascend the loving ones.


tám, sá- ~ tá-.Acc.Sg.M; gūrtáyaḥ, gūrtí-.Nom.Pl.F; nemanníṣaḥ, nemanníṣ-.Nom.Pl.F; párīṇasaḥ, párīṇas-.Abl.Sg.M; samudrám, samudrá-.Acc.Sg.M; , ná; saṁcáraṇe, saṁcáraṇa-.Loc.Sg.N; saniṣyávaḥ, saniṣyú-.Nom.Pl.F; pátim, páti-.Acc.Sg.M; dákṣasya, dákṣa-.Gen.Sg.M; vidáthasya, vidátha-.Gen.Sg.N; , nú; sáhaḥ, sáhas-.Nom/acc.Sg.N; girím, girí-.Acc.Sg.M; , ná; venā́ḥ, vená-.Nom.Pl.M; ádhi, ádhi; roha, √ruh.2.Sg.Prs.Imp.Act; téjasā, téjas-.Ins.Sg.N.

(सायणभाष्यम्)
गूर्तयः स्तोतारः नेमन्निषः नमस्कारपूर्वं गच्छन्तः। यद्वा नीतहविष्काः परीणसः परितो व्याप्नुवन्तः एवंगुणविशिष्टा यजमानाः तम् इन्द्रं स्तुतिभिः अधिरोहन्ति स्तुवते इत्यर्थः। तत्र दृष्टान्तः। सनिष्यवः सनिं धनमात्मन इच्छन्तो वणिजो धनार्थं संचरणे संचारे निमित्तभूते सति समुदं न। यथा नावा समुद्रमधिरोहन्ति एवं स्तोतारोऽपि स्वाभिमतधनलाभायेन्द्रं स्तुवन्तीति भावः। हे स्तोतस्त्वं च दक्षस्य प्रवृद्धस्य विदथस्य यज्ञस्य पतिं पालयितारं सहः सहस्वन्तं बलवन्तमिन्द्रं तेजसा देवताप्रकाशकेन स्तोत्रेण नु क्षिप्रम् अधि रोह स्तुहीति यावत्। तत्र दृष्टान्तः। वेनाः कान्ताः स्त्रियः गिरिं न। यथा पर्वतं स्वाभिमतपुष्पोपचयार्थमधिरोहन्ति॥ गूर्तयः। गॄ शब्दे। गृणन्ति स्तुवन्तीति गूर्तयः। क्तिच्क्तौ च° इति कर्तरि क्तिप्। बहुलं छन्दसि इति उत्वम्। हलि च इति दीर्घः। चितः इत्यन्तोदात्तत्वम्। नेमन्निषः। णमु प्रह्वत्वे इत्यस्मात् शतरि व्यत्ययेन एत्वम् , तकारस्य नकारादेशश्च। नमन्तः इष्यन्तीन्द्रं प्राप्नुवन्तीति नेमन्निषः। इषु गतौ इत्यस्मात् क्विप् च इति क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्। यद्वा। णीञ् प्रापणे इत्यस्मात् अर्तिस्तुसु° इत्यादिना मन्प्रत्ययः। बहुलवचनात् नकारस्य इत्संज्ञाभावः। नीताः प्रत्ता इषो येषाम्। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। परीणसः। णस कौटिल्ये इत्ययं धातुर्गत्यर्थो धातूनामनेकार्थत्वात्। परितो नसन्ति गच्छन्तीति परीणसः। क्विप् च इति क्विप्। निपातस्य च इति पूर्वपदस्य दीर्घत्वम्। उपसर्गादसमासेऽपि इति णत्वम्। व्यत्ययेनाद्युदात्तत्वम्। यद्वा। नशतिर्गतिकर्मा। अस्मात् पूर्ववत् क्विपि शकारस्य सकारः। सनिष्यवः। षणु दाने इत्यस्मात् इन्सर्वधातुभ्यः इति कर्मणि इन्प्रत्ययः। सनिमात्मन इच्छन्तीति क्यचि सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः सुगागमोऽपि वक्तव्यः (का.७.१.५१.३) इति सुक्। क्याच्छन्दसि इति उप्रत्ययः। नु। ऋचि तुनुघ इति सांहितिको दीर्घः। सहः। अस्मादुत्तरस्य मतुपः छान्दसो लुक्॥
sá turváṇir mahā́m̐ areṇú paúṁsye, girér bhṛṣṭír ná bhrājate tujā́ śávaḥ
yéna śúṣṇam māyínam āyasó máde, dudhrá ābhū́ṣu rāmáyan ní dā́mani

O girl desiring a suitable husband, you should marry far pleasant household life in youth a person who is quick in action and mighty, whose faultless and destructive power shines in manly conflicts like the peak of a mountain, who is endowed with strength along with knowledge and who possessing power that casts aside all misery, gladdens and adorns all. Let such a virtuous person bind you in marriage tie.
(Griffith:) Victorious, great is he; in virile battle shines, unstained with dust, his might, as shines a mountain peak;
Wherewith the iron one, fierce even against the strong, in rapture, fettered wily Sushna fast in bonds.


, sá- ~ tá-.Nom.Sg.M; turváṇiḥ, turváṇi-.Nom.Sg.M; mahā́n, mahā́nt-.Nom.Sg.M; areṇú, areṇú-.Acc.Sg.N; paúṁsye, paúṁsya-.Loc.Sg.N; giréḥ, girí-.Abl/gen.Sg.M; bhṛṣṭíḥ, bhṛṣṭí-.Nom.Sg.F; , ná; bhrājate, √bhrāj.3.Sg.Prs.Ind.Med; tujā́, túj-.Ins.Sg.F; śávaḥ, śávas-.Nom/acc.Sg.N; yéna, yá-.Ins.Sg.M/n; śúṣṇam, śúṣṇa-.Acc.Sg.M; māyínam, māyín-.Acc.Sg.M; āyasáḥ, āyasá-.Nom.Sg.M; máde, máda-.Loc.Sg.M; dudhráḥ, dudhrá-.Nom.Sg.M; ābhū́ṣu, ābhū́-.Loc.Pl.M; rāmáyat, √ram.3.Sg.Prs.Inj.Act; , ní; dā́mani, dā́man-.Loc.Sg.N.

(सायणभाष्यम्)
सः इन्द्रः तुर्वणिः शत्रूणां हिंसिता क्षिप्रकारी वा। – तुर्वणिस्तूर्णवनिः (निरु.६.१४) इति यास्कः। तूर्णसंभजन इति तस्यार्थः। महान् प्रवृद्धश्च भवति। तस्येन्द्रस्य शवः बलं पौंस्ये वीरैः पुरुषैः कर्तव्ये संग्रामे अरेणु अनवद्यं तुजा शत्रूणां हिंसकं सत् भ्राजते दीप्यते। तत्र दृष्टान्तः। गिरेः पर्वतस्य भृष्टिर्न ऋङ्गमिव। तद्यथोन्नतं सद्दीप्यते तद्वत्। आयसः अयोमयकवचयुक्तदेहः दुध्रः दुष्टानां शत्रूणां धर्तावस्थापयिता एवंभूत इन्द्रः मदे सोमपानेन हर्षे सति येन बलेन शुष्णं सर्वस्य शोषकमसुरं मायिनं मायाविनम् आभूषु कारागृहेषु दामनि बन्धके निगडे नि रमयत् न्यवासयत्। तद्वलमिति पूर्वेणान्वयः॥ तुर्वणिः। तुर्वी हिंसार्थः। अस्मात् औणादिकः अनिप्रत्ययः। अरेणु। रेणुवदाच्छादकत्वात् रेणुशब्देनावद्यमुच्यते। बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। तुजा। तुज हिंसायाम्। इगुपधलक्षणः कः। सुपां सुलुक् इति विभक्तेः आकारः। दुध्रः। दुष्टान् ध्रियतेऽवस्थापयतीति दुध्रः। धृञ् अवस्थाने इत्यस्मात् अन्तर्भावितण्यर्थात् मूलविभुजादित्वात् कप्रत्ययः (पा.सू.३.२.५.२)। यणादेशः। रेफलोपश्छान्दसः। रमयत्। अमन्तत्वात् मित्त्वे मितां ह्रस्वः इति ह्रस्वत्वम्। छान्दसः संहितायां दीर्घः॥
devī́ yádi táviṣī tvā́vṛdhotáye-, índraṁ síṣakty uṣásaṁ ná sū́ryaḥ
yó dhṛṣṇúnā śávasā bā́dhate támaḥ-, íyarti reṇúm bṛhád arhariṣváṇiḥ

O women, when a person who can distinguish between the noble and ignoble with resolute vigor dispels all misery like the sun attending the Dawn dispelling all gloom with his power and when O man, a lady endowed with divine virtues and strength and who augments your faculties approaches you who possesses knowledge and other attributes and are giver of great delight, for protection, you should always deal with each other for mutual happiness.
(Griffith:) When Strength the Goddess, made more strong for help by you, waits upon Indra as the Sun attends the Dawn,
Then. he who with his might unflinching kills the gloom stirs up the dust aloft, with joy and triumphing.


devī́, devī́-.Nom.Sg.F; yádi, yádi; táviṣī, táviṣī-.Nom.Sg.F; tvā́vṛdhā, tvā́vṛdha-.Nom.Sg.F; ūtáye, ūtí-.Dat.Sg.F; índram, índra-.Acc.Sg.M; síṣakti, √sac.3.Sg.Prs.Ind.Act; uṣásam, uṣás-.Acc.Sg.F; , ná; sū́ryaḥ, sū́rya-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; dhṛṣṇúnā, dhṛṣṇú-.Ins.Sg.N; śávasā, śávas-.Ins.Sg.N; bā́dhate, √bādh.3.Sg.Prs.Ind.Med; támaḥ, támas-.Nom/acc.Sg.N; íyarti, √ṛ.3.Sg.Prs.Ind.Act; reṇúm, reṇú-.Acc.Sg.M; bṛhát, bṛhánt-.Nom/acc.Sg.N; arhariṣváṇiḥ, arhariṣváṇi-.Nom.Sg.M.

(सायणभाष्यम्)
यः इन्द्रः धृष्णुना धर्षकेन शवसा बलेन तमः तमोरूपं वृत्रादिमसुरं बाधते हिनस्ति ऊतये रक्षणाय त्वावृधा त्वया स्तोत्रा वर्धितं तम् इन्द्रं देवी तविषी द्योतमानं बलं यदि यदा सिषक्ति समवैति। सेवते इति यास्कः (निरु.३.२१)। सूर्यः उषसं न यथोषोदेवतां सेवते नित्यं तत्संबद्धो भवतीत्यर्थः। तदानीम् अर्हरिष्वणिः। गच्छन्तो हरन्तीति अर्हरयः शत्रवः। तेषां व्यथोत्पादनेन स्वनयिता शब्दयिता इन्द्रः रेणुं रेषणं हिंसनं बृहत् प्रभूतम् इयर्ति शत्रून् गमयति॥ त्वावृधा। त्वया वर्धते इति त्वावृत्। क्विप् च इति क्विप्। प्रत्ययोत्तरपदयोश्च इति मपर्यन्तस्य त्वादेशः। छान्दसं दकारस्य आत्वम्। सुपां सुलुक् इति द्वितीयाया आकारः। सिषक्ति। षच समवाये। बहुलं छन्दसि इति शपः श्लुः। बहुलं छन्दसि इति अभ्यासस्य इत्वम्। इयर्ति। ऋ सृ गतौ। जौहोत्यादिकः। अस्मात् अन्तर्भावितण्यर्थात् लट्। शप्श्लुद्विर्भावोरदत्वहलादिशेषाः। अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। अभ्यासस्यासवर्णे (पा.सू.६.४.७८) इति इयङादेशः। अनुदात्ते च इति अभ्यासस्याद्युदात्तत्वम्। पूर्वपदस्य वाक्यान्तरगतत्वेन पदादपरत्वात् निघाताभावः। रेणुम्। री गतिरेषणयोः। अस्मात् औणादिको नुप्रत्ययः। अर्हरिष्वणिः। अर्तेः अन्येभ्योऽपि दृश्यन्ते इति विच्। अरो गच्छन्तश्चेमे हरयश्चेत्यर्हरयः। तेषां स्वनयिता। स्यमु स्वन ध्वन शब्दे। अस्मात् ण्यन्तात् औणादिक इन्प्रत्ययः। णेरनिटि इति णिलोपः। घटादित्वात् मित्त्वे मितां ह्रस्वः इति ह्रस्वत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
ví yát tiró dharúṇam ácyutaṁ rájaḥ-, -átiṣṭhipo divá ā́tāsu barháṇā
svàrmīḷhe yán máda indra hárṣyā-, -áhan vṛtráṁ nír apā́m aubjo arṇavám

As the solar world controls by its life-sustaining undecaying and upholding power, light or attraction in all directions the earth and other worlds, establishes them in the space and strikes down the cloud in the firmament and thus gives delight to all by raining down waters, in the same manner, O Indra (President of the Assembly or the commander of the Army) you should also uphold Sva-rajya (self-Government) and justice and staying your enemies, enjoy happiness and bliss with your wife.
(Griffith:) When you with might, upon the framework of the heaven, did fix, across, air’s region firmly, unremoved,
In the light-winning war, Indra, in rapturous joy, you smote Vrtra dead and brought floods of rain.


, ví; yát, yá-.Nom/acc.Sg.N; tirás, tirás; dharúṇam, dharúṇa-.Nom/acc.Sg.N; ácyutam, ácyuta-.Nom/acc.Sg.N; rájaḥ, rájas-.Nom/acc.Sg.N; átiṣṭhipaḥ, √sthā.2.Sg.Aor.Ind.Act; diváḥ, dyú- ~ div-.Gen.Sg.M; ā́tāsu, ā́tā-.Loc.Pl.F; barháṇā, barháṇā-.Ins.Sg.F; svàrmīḷhe, svàrmīḷha-.Loc.Sg.N; yát, yá-.Nom/acc.Sg.N; máde, máda-.Loc.Sg.M; indra, índra-.Voc.Sg.M; hárṣyā, hárṣi-.Ins.Sg.F; áhan, √han.2.Sg.Iprf.Ind.Act; vṛtrám, vṛtrá-.Acc.Sg.M; nís, nís; apā́m, áp-.Gen.Pl.F; aubjaḥ, √ubj.2.Sg.Iprf.Ind.Act; arṇavám, arṇavá-.Acc.Sg.M.

(सायणभाष्यम्)
यत् यदा तिरः वृत्रेण तिरोहितं धरुणं सर्वस्य प्राणिजातस्य धारकम् अच्युतं विनाशरहितं रजः उदकं दिवः द्युलोकात् आतासु। आता इति दिङ्नाम। आतासु विस्तृतासु दिक्षु हे इन्द्र बर्हणा हन्ता त्वं वि अतिष्ठिपः विविधं स्थापयांचकृषे। तथा यत् यदा स्वर्मीळहे। मीळ्हम् इति धननाम। स्वः सुष्ठु गन्तव्यं मीळ्हं धनं यस्मिन् तस्मिन् संग्रामे मदे तव सोमपानेन हर्षे सति हर्ष्या हृष्टया शक्त्या वृत्रम् आवकमसुरम् अहन् त्वमवधीः। तदानीम् अपां पूर्णम् अर्णवं मेघं निः औब्जः वर्षणाभिमुखमधोमुखमकार्षीः। वृष्टेरावरकं वृत्रं हत्वा वृष्टिजलेन भूमिं न्यसैक्षीरिति तात्पर्यार्थः॥ अतिष्ठिपः। तिष्ठतेः ण्यन्तात् लुङि च्लेः चङादेशः। णिलोपः। तिष्ठतेरित् (पा.सू.७.४.५) इति उपधाया इत्वम्। चङि (पा.सू.६.१.११) इति द्विर्वचने शर्पूर्वाः खयः इति थकारः शिष्यते। चर्त्वेन तकारः। अडागम उदात्तः। यद्वृत्तयोगादनिघातः। बर्हणा। सुपां सुलुक् इति सोः आकारः। स्वर्मीळ्हे। मिह सेचने। निष्ठा। हो ढः (पा.सू.८.२.३१) इति ढत्वम्। झषस्तथोर्धोऽधः इति तकारस्य धत्वम्। तस्य ष्टुत्वे ढो ढे लोपः (पा.सू.८.३.१३) इति ढलोपः। ढ्रलोपे पूर्वस्य (पा.सू.६.३.१११) इति दीर्घत्वम्। स्वरित्येतत् न्यङ्स्वरौ स्वरितौ इति स्वर्यते। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते। अहन्। हन्तेर्लङि मध्यमैकवचने हल्ङ्याब्भ्यः इति सेर्लोपः। यद्वृत्तयोगादनिघातः। औब्जः। उब्ज आर्जवे। लङि आडागमो वृद्धिश्च॥
tváṁ divó dharúṇaṁ dhiṣa ójasā, pṛthivyā́ indra sádaneṣu mā́hinaḥ
tváṁ sutásya máde ariṇā apó, ví vṛtrásya samáyā pāṣyā̀rujaḥ

O Indra (President of the Assembly – the Source of great prosperity of the State) as the sun sustains all earth and heaven by his power, you being venerable should also sustain all your subjects like that. As the lightning causes the cloud to rain down waters on earth by striking it, in the same way, growing in power and delIght by the use of the Soma the juice of nourishing substances and herbs etc. should crush all your enemies at proper time and thus should cause happiness to all.
(Griffith:) You with your might did grasp, the holder-up of heaven, you who are mighty also in the seats of earth.
You, gladdened by the juice, have set the waters free, and broken Vrtra’s stony fences through and through.


tvám, tvám.Nom.Sg; diváḥ, dyú- ~ div-.Gen.Sg.M; dharúṇam, dharúṇa-.Nom/acc.Sg.N; dhiṣe, √dhā.2.Sg.Prf.Ind.Med; ójasā, ójas-.Ins.Sg.N; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; indra, índra-.Voc.Sg.M; sádaneṣu, sádana-.Loc.Pl.N; mā́hinaḥ, mā́hina-.Nom.Sg.M; tvám, tvám.Nom.Sg; sutásya, √su.Gen.Sg.M/n; máde, máda-.Loc.Sg.M; ariṇāḥ, √rī.2.Sg.Iprf.Ind.Act; apáḥ, áp-.Acc.Pl.F; , ví; vṛtrásya, vṛtrá-.Gen.Sg.M; samáyā, samá-.Ins.Sg.F; pāṣyā̀, pāṣyà-.Acc.Du.N; arujaḥ, √ruj.2.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र माहिनः प्रवृद्धः त्वं दिवः द्युलोकात् पृथिव्याः सदनेषु प्रदेशेषु ओजसा बलेन धरुणं सर्वस्य जगतो धारकं वृष्टिजलं धिषे दधिषे स्थापयसि। यस्मात् त्वं सुतस्य सोमस्य पानेन मदे हर्षे सति अपः जलानि अरिणाः मेघात् निरगमयः। वृत्रस्य आवरकं वृत्रं च समया धृष्टया पाष्या शिलया यद्वा शक्त्या वि अरुजः विशेषेणाभाङ्क्षीः॥ धिषे। दधातेश्छान्दसो वर्तमाने लिट्। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् (का.६.१.८.१) इति वचनात् द्विर्वचनाभावः। क्राद्रिनियमात् इडागमे आतो लोप इटि च इति आकारलोपः। माहिनः। महेरिनण् च (उ.सू.२.२१४) इति मह पूजायाम् इत्यस्मात् औणादिक इनण्प्रत्ययः। अत उपधायाः इति वृद्धिः। अरिणाः। री गतिरेषणयोः। क्रैयादिकः। लङि सिपि – प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। समया। षम ष्टम अवैक्लव्ये। समतीति समा। पचाद्यच्। चितः इत्यन्तोदात्तत्वम्। पाष्या। पिष्लृ संचूर्णने इत्यस्मात् औणादिक इन्प्रत्ययः। बहुलवचनात् उपधाया आकारः। कृदिकारादक्तिनः (पा.सू.४.१.४५ ग.) इति ङीष्। प्रत्ययस्वरेणान्तोदात्तः। तृतीयैकवचने यणादेशे सति उदात्तस्वरितयोर्यणः इति स्वरितत्वम्। अरुजः। रुजो भङ्गे। तौदादिकः। शस्य ङित्त्वात् गुणाभावः॥

(<== Prev Sūkta Next ==>)
 
prá máṁhiṣṭhāya bṛhaté bṛhádraye, satyáśuṣmāya taváse matím bhare
apā́m iva pravaṇé yásya durdháraṁ, rā́dho viśvā́yu śávase ápāvṛtam

O Indra (President of the Assembly – the Source of great prosperity of the State) as the sun sustains all earth and heaven by his power, you being venerable should also sustain all your subjects like that. As the lightning causes the cloud to rain down waters on earth by striking it, in the same way, growing in power and delIght by the use of the Soma the juice of nourishing substances and herbs etc. should crush all your enemies at proper time and thus should cause happiness to all.
(Griffith:) To him most liberal, lofty Lord of lofty wealth, verily powerful and strong, I bring my hymn,
Whose checkless bounty, as of waters down a slope, is spread abroad for all that live, to give them strength.


prá, prá; máṁhiṣṭhāya, máṁhiṣṭha-.Dat.Sg.M; bṛhaté, bṛhánt-.Dat.Sg.M; bṛhádraye, bṛhádri-.Dat.Sg.M; satyáśuṣmāya, satyáśuṣma-.Dat.Sg.M; taváse, tavás-.Dat.Sg.M; matím, matí-.Acc.Sg.F; bhare, √bhṛ.1.Sg.Prs.Ind.Med; apā́m, áp-.Gen.Pl.F; iva, iva; pravaṇé, pravaṇá-.Loc.Sg.N; yásya, yá-.Gen.Sg.M/n; durdháram, durdhára-.Nom/acc.Sg.N; rā́dhaḥ, rā́dhas-.Nom/acc.Sg.N; viśvā́yu, viśvā́yu-.Nom.Sg.N; śávase, śávas-.Dat.Sg.N; ápāvṛtam, √vṛ.Nom/acc.Sg.M/n.

(सायणभाष्यम्)
प्र मंहिष्ठाय इति षड़ृचं सप्तमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम्। तथा चानुक्रान्तं – प्र मंहिष्ठाय इति। विषुवति निष्केवल्ये इदं सूक्तं शंसनीयम्। सूत्रितं च – प्र मंहिष्ठाय त्यमू ष्वितीह तार्क्ष्यमन्ततः (आश्व.श्रौ.८.६) इति। उक्थ्यसंस्थे क्रतौ तृतीयसवने ब्राह्मणाच्छंसिशस्त्रेऽपि एतत्सूक्तम्। सूत्रितं – सर्वाः ककुभः प्र मंहिष्ठायोदप्रुतः (आश्व.श्रौ.६.१) इति॥
मंहिष्ठाय। मंहतिर्दानकर्मेति यास्कः (निरु.१.७)। दातृतमाय बृहते गुणैर्महते बृहद्रये महाधनाय सत्यशुष्माय अवितथबलाय तवसे आकारतः प्रवृद्धाय एवंगुणविशिष्टायेन्द्राय मतिं मननीयां स्तुतिं प्र भरे प्रकर्षेण संपादयामि। यस्य इन्द्रस्य बलं दुर्धरम् अन्यैर्धर्तुमशक्यम्। तत्र दृष्टान्तः। प्रवणे निम्नप्रदेशे अपामिव। यथा जलानां वेगः केनाप्यवस्थापयितुं न शक्यते तद्वत्। तथा राधः धनं विश्वायु सर्वेषु व्याप्तं शवसे स्तोतॄणां बलाय येनेन्द्रेण अपावृतं अपगतावरणं क्रियते, तस्येन्द्रस्येति पूर्वेण संबन्धः॥ मंहिष्ठाय। अतिशयेन मंहिता मंहिष्ठः। तुश्छन्दसि इति इष्ठन्प्रत्ययः। तुरिष्ठेमेयःसु इति तृलोपः। बृहते। बृहन्महतोरुपसंख्यानम् इति विभक्तेरुदात्तत्वम्। उत्तरयोर्बहुव्रीहिस्वरः। मतिम्। मन्त्रे वृष° इत्यादिना क्तिन् उदात्तत्वम्। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। दुर्धरम्। धृञ् धारणे। ईषद्दुःसुषु इति कर्मणि खल्। विश्वायु। विश्वस्मिन् सर्वस्मिन् आयु गमनं यस्य तत् विश्वायु। एतेः छन्दसीणः (उ.सू.१.२) इति उण्प्रत्ययः। बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदात्तत्वम्। अपावृतम्। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्॥
ádha te víśvam ánu hāsad iṣṭáye-, ā́po nimnéva sávanā havíṣmataḥ
yát párvate ná samáśīta haryatáḥ-, índrasya vájraḥ śnáthitā hiraṇyáyaḥ

We should take shelter in such an Indra (President of the Assembly or the Council of Ministers) whose resplendent fatal thunderbolt smites down even a powerful enemy. As the waters flow to a depth, so all persons bow down before such a mighty leader who possesses all desirable virtues and objects, for the fulfillment of their noble desires. As the resplendent thunderbolt of the sun in the form of his rays slays all the clouds, so the powerful weapon of the President of the Assembly or the Commander of the Army may smash even mighty foes.
(Griffith:) Now all this world, for worship, shall come after you – the offerer’s libations like floods to the depth,
When the well-loved one seems to rest upon the hill, the thunderbolt of Indra, shatterer wrought of gold.


ádha, ádha; te, tvám.Dat/gen.Sg; víśvam, víśva-.Nom/acc.Sg.N; ánu, ánu; ha, ha; asat, √as.3.Sg.Prs.Sbjv.Act; iṣṭáye, iṣṭí-.Dat.Sg.F; ā́paḥ, áp-.Nom.Pl.F; nimnā́, nimná-.Nom.Pl.N; iva, iva; sávanā, sávana-.Nom.Pl.N; havíṣmataḥ, havíṣmant-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; párvate, párvata-.Loc.Sg.M; , ná; samáśīta, √śā- ~ śī.3.Sg.Aor.Ind.Med; haryatáḥ, haryatá-.Nom.Sg.M; índrasya, índra-.Gen.Sg.M; vájraḥ, vájra-.Nom.Sg.M; śnáthitā, śnáthitar-.Nom.Sg.M; hiraṇyáyaḥ, hiraṇyáya-.Nom.Sg.M.

(सायणभाष्यम्)
अध ह अनन्तरमेव हे इन्द्र विश्वं सर्वमिदं जगत् ते तव संबन्धिने इष्टये यागाय अनु असत् अन्वभवत्। यद्वा। इष्टये हविरादिभिस्तव प्राप्तये इति योज्यम्। हविष्मतः यजमानस्य सवना सवनानि यज्ञजातानि निम्नेव निम्नानि भूस्थलानि आपः इव त्वां संभजन्ते इति शेषः। हर्यतः शत्रुवधं प्रेप्सतः इन्द्रस्य। हर्यतिः प्रेप्साकर्मा (निरु.७.१७) इति यास्कः। यद्वा। हर्यतः शोभनः। हिरण्ययः हिरण्मयः श्नथिता शत्रूणां हिंसनशीलः वज्रः पर्वते पर्ववति शिलोच्चये वृत्रे वा यत् यदा न समशीत संसुप्तो नाभवत्। किंतु जागरितः सन्नवधीदित्यर्थः। यदेन्द्रेण प्रेरितो वज्रः अप्रतिहतः सन् वृत्रमवधीत्तदाप्रभृत्येव तं यष्टुं सर्वे यजमानाः प्रावर्तिषतेति भावः॥ अध। छान्दसं धस्वम्। असत्। अस्तेर्लङि बहुलं छन्दसि इति शपो लुगभावः। इष्टये। यजतेर्भावे क्तिनि व्रचिस्वपि इत्यादिना संप्रसारणम्। व्रश्चादिना षत्वम्। व्यत्ययेनान्तोदात्तत्वम्। यद्वा। इष गतौ इत्यस्मात् भावे क्तिनि मन्त्रे वृषेष इति तस्योदात्तत्वम्। निम्नेव सवना। शेश्छन्दसि। इति शेर्लोपः। समशीत। शीङ् स्वप्ने। लङि संज्ञापूर्वकस्य विधेरनित्यत्वात् शीङः सार्वधातुके° (पा.सू.७, ४, २१) इति गुणाभावः। हर्यतः। हर्य गतिकान्त्योः। भृमृदृशि° इत्यादिना अतच्प्रत्ययः। श्नथिता। श्नथ क्नथ क्रथ हिंसार्थाः। ताच्छीलिकः तृन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
asmaí bhīmā́ya námasā sám adhvaré-, úṣo ná śubhra ā́ bharā pánīyase
yásya dhā́ma śrávase nā́mendriyáṁ, jyótir ákāri haríto nā́yase

O man, come with due respect to the formidable. praise-deserving Indra (Commander of the Army) who is terrible for the wicked and whose splendor giving the happiness of knowledge is for renown and acquisition of food and who like the Dawn dispels all darkness of ignorance and injustice and awakens light which illuminates justice and humility for gaining knowledge in all directions in nonviolent Dharma (righteous acts) and Yajna.
(Griffith:) To him the terrible, most meet for lofty praise, like bright Dawn, now bring gifts with reverence in this rite,
Whose being, for renown, indeed, Indra-power and light, have been created, like bay steeds, to move with speed.


asmaí, ayám.Dat.Sg.M/n; bhīmā́ya, bhīmá-.Dat.Sg.M; námasā, námas-.Ins.Sg.N; sám, sám; adhvaré, adhvará-.Loc.Sg.M; úṣaḥ, uṣás-.Voc.Sg.F; , ná; śubhre, śubhrá-.Voc.Sg.F; ā́, ā́; bhara, √bhṛ.2.Sg.Prs.Imp.Act; pánīyase, pánīyaṁs-.Dat.Sg.M; yásya, yá-.Gen.Sg.M/n; dhā́ma, dhā́man-.Acc.Sg.N; śrávase, śrávas-.Dat.Sg.N; nā́ma, nā́man-.Nom.Sg.N; indriyám, indriyá-.Nom.Sg.N; jyótiḥ, jyótis-.Nom/acc.Sg.N; ákāri, √kṛ.3.Sg.Aor.Ind.Pass; harítaḥ, harít-.Nom.Pl.F; , ná; áyase, √i.Dat.Sg.

(सायणभाष्यम्)
हे उषः उषोदेवते शुभ्रे शोभने त्वं भीमाय शत्रूणां भयंकराय पनीयसे अतिशयेन स्तोतव्याय अस्मै इन्द्राय अध्वरे हिंसारहितेऽस्मिन्यागे। न इति संप्रत्यर्थे। तथा च यास्कः – अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोग इहेव निधेहि (निरु.७.३१) इति। संप्रतीदानीं नमसा नमो हविर्लक्षणमन्नं सम् आ भर सम्यक् संपादय। धाम सर्वस्य धारकं नाम स्तोतृषु नमनशीलं प्रसिद्धं वा इन्द्रियम् इन्द्रत्वस्य परमैश्वर्यस्य लिङ्गं यस्य इन्द्रस्य एवंविधं ज्योतिः श्रवसे अन्नाय हविर्लक्षणान्नलाभार्थम् अयसे इतस्ततो गमनाय अकारि क्रियते। हरितो न। यथाश्वान्सादिनः स्वाभिलषितदेशं गमयन्ति तद्वदिन्द्रोऽपि स्वाभिमतहविर्लाभाय स्वकीयं तेजो गमयतीति भावः॥ उषः। पादादित्वात् निघाताभावः। शुभ्रे। शुभ दीप्तौ। स्फायितञ्चि° इत्यादिना रक्। भर। हृग्रहोर्भः इति भत्वम्। द्व्यचोऽतस्तिङः इति दीर्घः। पनीयसे। पनतेः स्तुत्यर्थात् बहुलवचनात् कर्मणि असुन्। तस्मात् आतिशायनिके ईयसुनि टे: इति टिलोपः। अकारि। छन्दसि लुङ्लङ्लिटः इति वर्तमाने कर्मणि लुङ्। यद्वृत्तयोगादनिघातः। अडागम उदात्तः। अयसे। अय गतौ इत्यस्मात् भावे असुन्॥
imé ta indra té vayám puruṣṭuta, yé tvārábhya cárāmasi prabhūvaso
nahí tvád anyó girvaṇo gíraḥ sághat, kṣoṇī́r iva práti no harya tád vácaḥ

We Your devotees, are always Yours in Your name, we start all work. O Lord, glorified by all, our duties we never shirk. There is none who hearkens to our earnest call but You God, accede to our requests. We pin our faith in You. As the earth draws all objects to herself, may You O Lord, draw our words to Yourself.
(Griffith:) Yours, Indra, praised by many, excellently rich! are we who trusting in your help draw near to you.
Lover of praise, none else but you receives our laud: as earth loves all her creatures, love you this our hymn.


imé, ayám.Nom.Pl.M; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; , sá- ~ tá-.Nom.Pl.M; vayám, ahám.Nom.Pl; puruṣṭuta, puruṣṭutá-.Voc.Sg.M; , yá-.Nom.Pl.M; tvā, tvám.Acc.Sg; ārábhya, √rabh; cárāmasi, √car.1.Pl.Prs.Ind.Act; prabhūvaso, prabhū́vasu-.Voc.Sg.M; nahí, nahí; tvát, tvám.Abl.Sg; anyáḥ, anyá-.Nom.Sg.M; girvaṇaḥ, gírvaṇas-.Voc.Sg.M; gíraḥ, gír- ~ gīr-.Acc.Pl.F; sághat, √sagh.3.Sg.Aor.Sbjv.Act; kṣoṇī́ḥ, kṣoṇí- ~ kṣoṇī́-.Acc.Pl.F; iva, iva; práti, práti; naḥ, ahám.Acc/dat/gen.Pl; harya, √hṛ.2.Sg.Prs.Imp.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र प्रभूवसो प्रभूतधन अत एव पुरुष्टुत पुरुभिर्बहुभिर्यजमानैः स्तुत ये च वयं त्वा त्वाम् आरभ्य आश्रयतयावलम्ब्य चरामसि चरामो यागे वर्तामहे ते इमे वयं ते तव स्वभूताः। हे गिर्वणः गीर्भिर्वननीयेन्द्र त्वदन्यः त्वत्तोऽन्यः कश्चिदपि गिरः स्तुतीः नहि सघत् न हि प्राप्नोति। अतस्त्वं नः अस्माकं तत् स्तुतिलक्षणं वचः प्रति हर्य कामयस्व। क्षोणीरिव। यथा क्षोणी पृथिवी स्वकीयानि भूतजातानि कामयते॥ चरामसि। इदन्तो मसिः। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। यद्वृत्तयोगादनिघातः। सघत्। षघ हिंसायाम्। अत्र प्राप्त्यर्थो धातूनामनेकार्थत्वात्। लेटि अडागमः। बहुलं छन्दसि इति विकरणस्य लुक्। पादादित्वात् निघाताभावः। क्षोणीरिव। हल्ङ्याब्भ्यः इति सुलोपाभावश्छान्दसः॥
bhū́ri ta indra vīryàṁ táva smasi-, asyá stotúr maghavan kā́mam ā́ pṛṇa
ánu te dyaúr bṛhatī́ vīryàm mame-, iyáṁ ca te pṛthivī́ nema ójase

Great is Your Power O God. We are Yours. Fulfill O most Adorable Lord, the noble desire of Your devotee who glorifies You. The vast heaven and the earth manifest Your Omnipotence and bow down before You.
(Griffith:) Great is your power, O Indra, we are yours. Fulfil, O Maghavan, the wish of this your worshipper.
After you lofty heaven has measured out its strength: to you and to your power this earth has bowed itself.


bhū́ri, bhū́ri-.Nom.Sg.N; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; vīryàm, vīryà-.Nom/acc.Sg.N; táva, tvám.Gen.Sg; smasi, √as.1.Pl.Prs.Ind.Act; asyá, ayám.Gen.Sg.M/n; stotúḥ, stotár-.Gen.Sg.M; maghavan, maghávan-.Voc.Sg.M; kā́mam, kā́ma-.Acc.Sg.M; ā́, ā́; pṛṇa, √pṝ.2.Sg.Prs.Imp.Act; ánu, ánu; te, tvám.Dat/gen.Sg; dyaúḥ, dyú- ~ div-.Nom.Sg.F; bṛhatī́, bṛhánt-.Nom.Sg.F; vīryàm, vīryà-.Nom/acc.Sg.N; mame, √mā.3.Sg.Prf.Ind.Med; iyám, ayám.Nom.Sg.F; ca, ca; te, tvám.Dat/gen.Sg; pṛthivī́, pṛthivī́-.Nom.Sg.F; neme, √nam.3.Sg.Prf.Ind.Med; ójase, ójas-.Dat.Sg.N.

(सायणभाष्यम्)
हे इन्द्र ते तव वीर्यं सामर्थ्यं भूरि बहु। न केनाप्यवच्छेत्तुं शक्यते। तादृशस्य तव वयं स्मसि स्वभूता भवामः। हे मघवन् अस्य स्तोतुः त्वां स्तुवतो यजमानस्य कामम् अभिलाषम् आ पृण आपूरय। बृहती द्यौः महान् द्युलोकोऽपि ते तव वीर्यम् अनु ममे अन्वमंस्त। इन्द्रेण सहावस्थानात् इयं च इयमपि पृथिवी ते तव ओजसे बलाय नेमे प्रह्वीबभूव। त्वद्बलाद्भीता सती अध एव वर्तते इति भावः॥ स्मसि। अस भुवि। लटि असोरल्लोपः इति अकारलोपः। इदन्तो मसिः। पृण। पृण प्रीणने। अत्र प्रीतिहेतुतया पूरणं लक्ष्यते। तुदादित्वात् शप्रत्ययः। तस्य ङित्त्वाद्गुणाभावः। ममे। माङ् माने शब्दे च। ङित्त्वात् आत्मनेपदम्। लिटि आतो लोप इटि च इति आकारलोपः। नेमे। णमु प्रह्वत्वे। लिटि अत एकहल्मध्ये इति एत्वाभ्यासलोपौ। तिङ्ङतिङः इति निघातः॥
tváṁ tám indra párvatam mahā́m urúṁ, vájreṇa vajrin parvaśáś cakartitha
ávāsṛjo nívṛtāḥ sártavā́ apáḥ, satrā́ víśvaṁ dadhiṣe kévalaṁ sáhaḥ

O Indra (Commander of the Army) holder of powerful weapons like the thunderbolt, as the sun shatters into pieces the broad massive cloud wIth his thunderbolt in the form of rays, and sets down the waters that were confined in it or obstructed to flow, so you cut into pieces the host of your wicked enemies. You have your own victorious might and uphold the world thereby.
(Griffith:) You, who have thunder for your weapon, with your bolt have shattered into pieces this broad massive cloud.
You have sent down the obstructed floods that they may flow: you have, yours own for ever, all victorious might.


tvám, tvám.Nom.Sg; tám, sá- ~ tá-.Acc.Sg.M; indra, índra-.Voc.Sg.M; párvatam, párvata-.Acc.Sg.M/n; mahā́m, máh-.Acc.Sg.M/f; urúm, urú-.Acc.Sg.M/f; vájreṇa, vájra-.Ins.Sg.M; vajrin, vajrín-.Voc.Sg.M; parvaśás, parvaśás; cakartitha, √kṛt.2.Sg.Prf.Ind.Act; áva, áva; asṛjaḥ, √sṛj.2.Sg.Iprf.Ind.Act; nívṛtāḥ, √vṛ.Acc.Pl.F; sártavaí, √sṛ.Dat.Sg; apáḥ, áp-.Acc.Pl.F; satrā́, satrā́; víśvam, víśva-.Nom/acc.Sg.N; dadhiṣe, √dhā.2.Sg.Prf.Ind.Med; kévalam, kévala-.Nom/acc.Sg.N; sáhaḥ, sáhas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे वज्रिन् वज्रवन् इन्द्र त्वं तं प्रसिद्धं महाम् आयामतो महान्तम् उरुं विस्तीर्णं पर्वत पर्ववन्तं मेघं वृत्रासुरं वा वज्रेण आयुधेन पर्वशः पर्वणि पर्वणि चकर्तिथ शकलीचकृषे। तेन मेघेन निवृताः आवृताः अपः सर्तवै सरणाय गमनाय अवासृजः अवाङ्मुखमस्राक्षीः। अतस्त्वमेव केवलं विश्वं व्याप्तं सहः बलं दधिषे धारयसि नान्यः कश्चिदिति यदेतत् तत् सत्रा सत्यमेव। सत्रा इति सत्यनाम, सत्रा इत्था (नि.३.१०.३) इति तन्नामसु पाठात्॥ महां महान्तम्। नकारतकारयोर्लोपन्छान्दसः। चकर्तिथ। कृती छेदने। लिटि थलि अभ्यासस्य उरदत्वहलादिशेषचुत्वानि। सर्तवै। कृत्यार्थे तवैकेन्” इति भावे तवैप्रत्ययः। कृन्मेजन्तः (पा.सू.१.१.३९) इति अव्ययत्वे अव्ययादाप्सुपः इति सुपो लुक्। अन्तश्च तवै युगपत् इति आद्यन्तयोर्युगपत् उदात्तत्वम्। दधिषे। लिटि क्रादिनियमात् इट्॥

(<== Prev Sūkta Next ==>)
 
nū́ cit sahojā́ amṛ́to ní tundate, hótā yád dūtó ábhavad vivásvataḥ
ví sā́dhiṣṭhebhiḥ pathíbhī rájo mame-, ā́ devátātā havíṣā vivāsati

O men, you should know that the soul is immortal, like electricity well-known on account of her strength, the enjoyer of the fruit of actions and sufferer on account of evil deeds, taking us to distant places. as conscious entity. She moves in the worlds by various paths with the body being possessed of divine attributes and being established in God, who is Creator of the world.
(Griffith:) Never waxes faint the Immortal, Son of Strength, since he, the Herald, has become Vivasvan’s messenger.
On paths most excellent he measured out mid-air: he with oblation calls to service of the Deities.


, nú; cit, cit; sahojā́ḥ, sahojā́-.Nom.Sg.M; amṛ́taḥ, amṛ́ta-.Nom.Sg.M; , ní; tundate, √tud.3.Sg.Prs.Ind.Med; hótā, hótar-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; dūtáḥ, dūtá-.Nom.Sg.M; ábhavat, √bhū.3.Sg.Iprf.Ind.Act; vivásvataḥ, vivásvant-.Gen.Sg.M; , ví; sā́dhiṣṭhebhiḥ, sā́dhiṣṭha-.Ins.Pl.M; pathíbhiḥ, pánthā- ~ path-.Ins.Pl.M; rájaḥ, rájas-.Nom/acc.Sg.N; mame, √mā.3.Sg.Prf.Ind.Med; ā́, ā́; devátātā, devátāti-.Loc.Sg.F; havíṣā, havís-.Ins.Sg.N; vivāsati, √van.3.Sg.Prs.Ind/des.Act.

(सायणभाष्यम्)
एकादशानुवाके सप्त सूक्तानि। तत्र नू चित् इति नवर्चं प्रथमं सूक्तं गौतमस्य नोधस आर्षमाग्नेयम्। आद्याः पञ्च जगत्यः। शिष्टाश्चतस्रस्त्रिष्टुभः। तथा चानुक्रान्तम् – नू चिन्नव नोधा गौतम आग्नेयं हि चतुस्त्रिष्टुबन्तम् इति। हि इति वचनात उत्तरे च द्वे सूक्ते अग्निदेवताके। अभिप्लवषडहस्य पञ्चमेऽहनि आग्निमारुते इदं जातवेदस्यं निविद्धानम्। तृतीयस्य इति खण्डे सूत्रितं – पृक्षस्य वृष्णो वृष्णो शर्धाय नू चित्सहोजा इत्याग्निमारुतम् (आश्व.श्रौ.७.७) इति। प्रातनुवाकस्याग्नेये क्रतावाश्विनशस्त्रे च जागते छन्दस्यादितः पञ्चर्चः। सूत्रितं च – त्वमग्ने प्रथमो अङ्गिरा नू चित्सहोजा अमृतो नि तुन्दत इति पञ्च (आश्व.श्रौ.४.१३) इति॥
सहोजाः सहसा बलेन जातः। अग्निर्हि बलेन मथ्यमानोऽरण्योः सकाशात् जायते। अमृतः मरणरहितः। एवंभूतोऽग्निः नू चित् क्षिप्रमेव नि तुन्दते नितरां व्यथयति। उत्पन्नमात्रस्याग्नेः स्प्रष्टुमशक्यत्वात्। यद्वा निर्गच्छति। तुन्दतिर्गत्यर्थः सौत्रो धातुः। यत् यदा होता देवानामाह्वाता होमनिष्पादको वायमग्निः विवस्वतः परिचरतो यजमानस्य देवान्प्रति हविर्वहनाय दूतः अभवत् हविर्वहने नियुक्तो भवति तदानीं साधिष्ठेभिः समीचीनैः पथिभिः मागैर्गन्छन् रजः अन्तरिक्षलोकं वि ममे निर्ममे। पूर्वं विद्यमानमप्यन्तरिक्षम् असत्कल्पमभूत्। इदानीं तस्य तेजसा प्रकाशमानं सत् उत्पन्नमिव दृश्यते। किंच। देवताता इति यज्ञनाम। देवताता देवतातौ यज्ञे हविषा चरुपुरोडाशादिलक्षणेन देवान् आ विवासति परिचरति॥ अमृतः। मृतं मरणमस्य नास्तीति बहुव्रीहौ नञो जरमरमित्रमृताः इत्युत्तरपदाद्युदात्तत्वम्। तुन्दते। तुद व्यथने। स्वरितेत्त्वात् आत्मनेपदम्। नकारोपजनश्छान्दसः। साधिष्ठेभिः। बाढशब्दात् आतिशायनिके इष्टनि अन्तिकबाढयोर्नेदसाधौ। (पा.सू.५.३.६३) इति साधादेशः। बहुलं छन्दसि इति भिसः ऐसभावः। नित्त्वादाद्युदात्तत्वम्। देवताता। सर्वदेवात्तातिल् (पा.सू.४.४.१४२) इति स्वार्थिकः तातिल्प्रत्ययः। तेन च तत्संबन्धी यज्ञो लक्ष्यते। यद्वा। देवान्हविषा आ विवासति इति योज्यम्। सुपां सुलक्° इति विभक्तेः डादेशः। लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम्॥
ā́ svám ádma yuvámāno ajáras, tṛṣv àviṣyánn ataséṣu tiṣṭhati
átyo ná pṛṣṭhám pruṣitásya rocate, divó ná sā́nu stanáyann acikradat

O men, you should know that to be the soul that by her real nature is free from old age and death etc. dwells on the basis of the sky, the air and other substances protecting the body, being established in Perfect God. As a horse carries some load on its back, so the soul carries or supports the body. Like the cloud in the sky, the soul singing the glory of the Refulgent God makes internal sound in a Yogic State. On account of Inner light, she shines brightly. She soon enjoys the fruits of her actions.
(Griffith:) Never decaying, seizing his appropriate food, rapidly, eagerly through the dry wood he spreads.
His back, as he is sprinkled, glistens like a horse: loud has he roared and shouted like the heights of heaven?


ā́, ā́; svám, svá-.Acc.Sg.N; ádma, ádman-.Acc.Sg.N; yuvámānaḥ, √yu.Nom.Sg.M.Prs.Med; ajáraḥ, ajára-.Nom.Sg.M; tṛṣú, tṛṣú-.Acc.Sg.N; aviṣyán, √aviṣy.Nom.Sg.M.Prs.Act; ataséṣu, atasá-.Loc.Pl.N; tiṣṭhati, √sthā.3.Sg.Prs.Ind.Act; átyaḥ, átya-.Nom.Sg.M; , ná; pṛṣṭhám, pṛṣṭhá-.Nom/acc.Sg.N; pruṣitásya, √pruṣ.Gen.Sg.M/n; rocate, √ruc.3.Sg.Prs.Ind.Med; diváḥ, dyú- ~ div-.Gen.Sg.M; , ná; sā́nu, sā́nu- ~ snú-.Nom.Sg.N; stanáyan, √stan.Nom.Sg.M.Prs.Act; acikradat, √krand.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
अजरः जरारहितोऽयमग्निः स्वं स्वकीयम् अद्म अदनीयं तृणगुल्मादिकं युवमानः स्वकीयज्वालया संमिश्रयन् तदनन्तरं च अविष्यन् भक्षयंश्च। अविष्यन् इत्येतत् अत्तिकर्मसु पठितम् (नि.२.८.६)। एवंभूतोऽग्निः तृषु क्षिप्रमेव अतसेषु प्रभूतेषु काष्ठेषु आ तिष्ठति आरोहति। अत्र अतसशब्दः काष्ठवाची, अतसं न शुष्कम् (ऋ.सं.४.४.४) इति दर्शनात्। प्रुषितस्य दग्धुमितस्ततः प्रवृत्तस्याग्नेः पृष्ठम् उपर्यवस्थितं ज्वालाजालम् अत्यो न रोचते। यथा सततगमनशीलः अश्वः इतस्ततो गच्छन् शोभते एवमग्नेर्ज्वालापि सर्वत्र गच्छन्ती शोभते इति भावः। तदानीं दिवः द्युलोकस्य संबन्धि सानु समुच्छ्रितमभ्रं स्तनयन् न शब्दयन्निव अचिक्रदत् गम्भीरं शब्दम् आत्मानमचीकरत्॥ युवमानः। यु मिश्रणे। व्यत्ययेन आत्मनेपदम्। शपि प्राप्ते व्यत्ययेन शः। तस्य बहुलं छन्दसि इति लुगभावः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वर एव शिष्यते। अजरः। बहुव्रीहौ नञो जरमरमित्रमृताः इत्युत्तरपदाद्युदात्तत्वम्। अचिक्रदत्। कदि क्रदि क्लदि आह्वाने रोदने च। अस्मात् ण्यन्तात् लुङि चङि आगमानुशासनस्यानित्यत्वात् नुमभावः। द्विर्भावहलादिशेषसन्वद्भावेत्वानि॥
krāṇā́ rudrébhir vásubhiḥ puróhito, hótā níṣatto rayiṣā́ḷ ámartyaḥ
rátho ná vikṣv ṛ̀ñjasāná āyúṣu, vy ā̀nuṣág vā́ryā devá ṛṇvati

O men, You should know that the shining soul is that which is with the Pranas or vital breaths, is with the earth and other worlds, is eater of the fruit of its actions, is the conqueror of wealth on account of its consciousness and knowledge, is immortal, is the doer of various deeds, is the accomplisher of various acts, perceives the objects before hand, is charming among the people, persists in various stages of life, the childhood, youth, old age etc. which shining on account of its attributes suitably acquires acceptable articles.
(Griffith:) Set high in place over all that Vasus, Rudras do, immortal, Lord of riches, seated as High Priest;
Hastening like a chariot to men, to those who live, the Deity without delay gives boons to be desired.


krāṇā́, √kṛ.Nom.Sg.M.Aor.Med; rudrébhiḥ, rudrá-.Ins.Pl.M; vásubhiḥ, vásu-.Ins.Pl.M; puróhitaḥ, puróhita-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; níṣattaḥ, √sad.Nom.Sg.M; rayiṣā́ṭ, rayiṣáh-.Nom.Sg.M; ámartyaḥ, ámartya-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; , ná; vikṣú, víś-.Loc.Pl.F; ṛñjasānáḥ, ṛñjasāná-.Nom.Sg.M; āyúṣu, āyú-.Loc.Pl.F; , ví; ānuṣák, ānuṣák; vā́ryā, vā́rya-.Acc.Pl.N; deváḥ, devá-.Nom.Sg.M; ṛṇvati, √ṛ.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
क्राणा हविर्वहनं कुर्वाणः रुद्रेभिः रुद्रैः वसुभिः च पुरोहितः पुरस्कृतः होता देवानामाह्वाता निषत्तः हविःस्वीकरणीय देवयजने निषण्णः रयिषाट् रयीणां शत्रुधनानामभिभविता अमर्त्यः मरणरहितः। एवंभूतः देवः द्योतमानोऽग्निः विक्षु प्रजासु लौकिकजनेषु रथो न रथ इव आयुषु यजमानलक्षणेषु मनुष्येषु ऋञ्जसानः स्तूयमानः वार्या वार्याणि संभजनीयानि धनानि आनुषक् आनुषक्तं यथा भवति तथा वि ऋण्वति विशेषेण प्रापयति। यद्वा। वार्याणि वरणीयानि हवींषि स्वयं प्राप्नोति॥ क्राणा। करोतेः शानचि बहुलं छन्दसि इति विकरणस्य लुक्। शानचो ङित्त्वात् गुणाभावे यणादेशः। चितः इत्यन्तोदात्तत्वम्। सुपां सुलक्° इति सोः पूर्वसवर्णदीर्घत्वम्। निषत्तः। षद्लृ विशरणगत्यवसादनेषु। अस्मात् कर्मणि निष्ठा। नसत्तनिषत्त (पा.सू.८.२.६१) इत्यादिना निष्ठानत्वाभावो निपातितः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। रयिषाट्। षह अभिभवे। छन्दसि सहः (पा.सू.३.२.६३) इति ण्विः। सहेः साडः सः (पा.सू.८.३.५६) इति षत्वम्। ऋञ्जसानः। ऋञ्जतिः स्तुतिकर्मा। असानच् इत्यनुवृत्तौ ऋञ्जिवृधिमन्दिसहिभ्यः कित् (उ.सू.२.२४४) इति कर्मणि असानच्प्रत्ययः। चितः इत्यन्तोदात्तत्वम्। आयुषु। आयवः इति मनुष्यनाम (नि.२.३.१७)। इण् गतौ। इत्यस्मात् छन्दसीणः इति उण्प्रत्ययः। वृद्ध्यायादेशौ। वार्या। वृङ् संभक्तौ। – ऋहलोर्ण्यत्। तित्स्वरिते प्राप्ते ईडवन्दवृशंसदुहां ण्यतः इत्याद्युदात्तत्वम्। शेश्छन्दसि° इति शेर्लोपः। ऋण्वति। रिवि गतौ। व्यत्ययेन संप्रसारणम्। इदित्त्वात् नुम्। कर्तरि शप्॥
ví vā́tajūto ataséṣu tiṣṭhate, vṛ́thā juhū́bhiḥ sṛ́ṇyā tuviṣváṇiḥ
tṛṣú yád agne vaníno vṛṣāyáse, kṛṣṇáṁ ta éma rúśadūrme ajara

O soul free from old age etc. by your nature, shining on account of your attributes, you dwell in the grass, wood, earth and waters etc. (according to your actions) moved by Prana with your various movements which uphold desirable objects and annihilate undesirable articles; you enjoy the fruits of the trees taking many nourishing substances like a mighty bull. You are powerful like electricity. Let us know your charming nature. Give thous up all vanity and know your real nature.
(Griffith:) Urged by the wind be spreads through dry wood as he lists, armed with his tongues for sickles, with a mighty roar.
Black is your path, Agni, changeless, with glittering waves! when like a bull you rush eager to the trees.


, ví; vā́tajūtaḥ, vā́tajūta-.Nom.Sg.M; ataséṣu, atasá-.Loc.Pl.N; tiṣṭhate, √sthā.3.Sg.Prs.Ind.Med; vṛ́thā, vṛ́thā; juhū́bhiḥ, juhū́-.Ins.Pl.F; sṛ́ṇyā, sṛ́ṇī-.Ins.Sg.F; tuviṣváṇiḥ, tuviṣváṇi-.Nom.Sg.M; tṛṣú, tṛṣú-.Acc.Sg.N; yát, yá-.Nom/acc.Sg.N; agne, agní-.Voc.Sg.M; vanínaḥ, vanín-.Acc.Pl.M; vṛṣāyáse, √vṛṣāy.2.Sg.Prs.Ind.Med; kṛṣṇám, kṛṣṇá-.Nom.Sg.N; te, tvám.Dat/gen.Sg; éma, éman-.Nom.Sg.N; rúśadūrme, ruśadūrmi-.Voc.Sg.M; ajara, ajára-.Voc.Sg.M.

(सायणभाष्यम्)
वातजूतः वायुना प्रेरितः तुविष्वणिः महास्वनः एवंभूतोऽग्निः जुहूभिः स्वकीयाभिः जिह्वाभिः सृण्या सरणशीलेन तेजःसमूहेन च युक्तः सन्। वृथा इति अनायासवचनः। वृथा अनायासेनैव अतसेषु उन्नतेषु वृक्षेषु वि तिष्ठते विशेषेण तिष्ठति। हे अग्ने यत् यदा वनिनः वनसंबन्धान वृक्षान् दग्धुं वृषायसे वृषवदाचरसि दहसीत्यर्थः। हे रुशदूर्मे दीप्तज्वाल अजर जरारहिताग्ने ते तव एम गमनमार्गः कृष्णं कृष्णवर्णो भवति॥ वातजूतः। जू इति सौत्रो धातुः। वातेन जूतो वातजूतः। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। वि तिष्ठते। समवप्रविभ्यः स्थः इत्यात्मनेपदम्। जुहूभिः। हु दानादनयोः। हूयते आस्विति जुह्वः। हुवः श्लुवच्च (उ.सू.२.२१८) इति क्विप्, चकारात् दीर्घः। श्लुवद्भावात् द्विर्भावादि। धातोः इत्यन्तोदात्तत्वम्। सृण्या। सृ गतौ। सरतीति सृणिः। सृवृषिभ्यां कित् (उ.सू.४.४८९) इति निप्रत्ययः॥ एम। एत्यनेनेति एम मार्गः। इण् गतौ इत्यस्मात् करणे औणादिको मनिन्। नित्त्वादाद्युदात्तत्वम्॥
tápurjambho vána ā́ vā́tacodito, yūthé ná sāhvā́m̐ áva vāti váṁsagaḥ
abhivrájann ákṣitam pā́jasā rájaḥ-, sthātúś carátham bhayate patatríṇaḥ

The soul is like the fire with devouring flames, moved or excited by the breeze, assailing the unexhaled moisture of the trees, with all its strength. It is like the bull that rushes triumphant against all things in the forest and all, whether stationary or movable are afraid of it, like the birds sitting on a tree. The soul is like wise mighty person moved or excited by the Prana. Going everywhere fearlessly like a recluse or Sannyasi, it upholds the worlds with its power of knowledge and all wicked or unrighteous persons are afraid of him. You should know this to be the nature of your soul.
(Griffith:) With teeth of flame, wind-driven, through the wood he speeds, triumphant like a bull among the herd of cows,
With bright strength roaming to the everlasting air: things fixed, things moving quake before him as he flies.


tápurjambhaḥ, tápurjambha-.Nom.Sg.M; váne, vána-.Loc.Sg.N; ā́, ā́; vā́tacoditaḥ, vā́tacodita-.Nom.Sg.M; yūthé, yūthá-.Loc.Sg.N; , ná; sāhvā́n, √sah.Nom.Sg.M.Prf.Act; áva, áva; vāti, √vā.3.Sg.Prs.Ind.Act; váṁsagaḥ, váṁsaga-.Nom.Sg.M; abhivrájan, √vraj.Nom.Sg.M.Prs.Act; ákṣitam, ákṣita-.Nom/acc.Sg.N; pā́jasā, pā́jas-.Ins.Sg.N; rájaḥ, rájas-.Nom/acc.Sg.N; sthātúḥ, sthātár-.Nom.Sg.N; carátham, carátha-.Nom/acc.Sg.N; bhayate, √bhī.3.Sg.Prs.Ind.Med; patatríṇaḥ, patatrín-.Abl.Sg.M.

(सायणभाष्यम्)
तपुर्जम्भः। तपूंषि ज्वाला एव जम्भा आयुधानि मुखानि वा यस्य स तथोक्तः। वातचोदितः वायुना प्रेरितः। एवंभूतोऽग्निः यूथे ज्वालासमूहे सति अक्षितम् अक्षीणं रजः आर्द्रवृक्षान्तर्गतमुदकं पाजसा तेजोवलेन अभिव्रजन् आभिमुख्येन गच्छन् वने अरण्ये साह्वान् सर्वमभिभवन् आ आभिमुख्येन अव वाति व्याप्नोति। तत्र दृष्टान्तः। वंसगः न। यथा वननीयगतिः वृषः गोयूथे सर्वमभिभवन् वर्तते तद्वत्। यस्मादेवं तस्मात् पतत्रिणः पतनवतोऽग्नेः सकाशात् स्थातुः स्थावरं चरथं च जङ्गमं च भयते बिभेति॥ साह्वान्। दाश्वान्साह्वान् इति क्वसुप्रत्ययान्तो निपातितः। दीर्घादटि समानपादे इति संहितायां नकारस्य रुत्वम्। आतोऽटि नित्यम् इति सानुनासिक आकारः। यत्वलोपौ। ह्रस्वत्वं छान्दसम्। स्थातुः। कमिमनिजनि° (उ, सू.१.७२) इत्यादिना विहितः तुप्रत्ययो बहुलवचनात् तिष्ठतेरपि भवति। यद्वा। स्थातुरनन्तरं चरथं भयते। प्रथमं स्थातृ स्थावरं बिभेति पश्चाच्चरथमित्यर्थः। चरथम्। चर गत्यर्थः। अस्मात् औणादिकः अथ प्रत्ययः। भयते। ञिभी भये। व्यत्ययेनात्मनेपदम्। बहुलं छन्दसि इति श्लोरभावः। गुणावादेशौ॥
dadhúṣ ṭvā bhṛ́gavo mā́nuṣeṣv~ā́, rayíṁ ná cā́ruṁ suhávaṁ jánebhyaḥ
hótāram agne átithiṁ váreṇyam, mitráṁ ná śévaṁ divyā́ya jánmane

O self-effulgent conscious soul, shining like the fire, men of nature wisdom and knowledge regard you like a precious treasure for the attainment of divine birth, like a charming wealth, to be accepted with pleasure and happiness, giver of delight, a welcome guest who are to be valued like an affectionate friend. They do so for the benefit of all people among mankind. Know this to be your real nature.
(Griffith:) The Bhrgus established you among mankind for men, like as a treasure, beauteous, easy to invoke;
You, Agni, as a herald and choice-worthy guest, as an auspicious Friend to the Celestial Race.


dadhúḥ, √dhā.3.Pl.Prf.Ind.Act; tvā, tvám.Acc.Sg; bhṛ́gavaḥ, bhṛ́gu-.Nom.Pl.M; mā́nuṣeṣu, mā́nuṣa-.Loc.Pl.M; ā́, ā́; rayím, rayí- ~ rāy-.Acc.Sg.M; , ná; cā́rum, cā́ru-.Acc.Sg.M; suhávam, suháva-.Acc.Sg.M; jánebhyaḥ, jána-.Dat/abl.Pl.M; hótāram, hótar-.Acc.Sg.M; agne, agní-.Voc.Sg.M; átithim, átithi-.Acc.Sg.M; váreṇyam, váreṇya-.Acc.Sg.M; mitrám, mitrá-.Acc.Sg.M; , ná; śévam, śéva-.Acc.Sg.M; divyā́ya, divyá-.Dat.Sg.N; jánmane, jánman-.Dat.Sg.N.

(सायणभाष्यम्)
हे अग्ने त्वा त्वां मानुषेषु मनुष्येषु मध्ये भृगवः एतत्संज्ञा महर्षयः दिव्याय जन्मने देवत्वप्राप्तये चारुं रयिं न शोभनं धनमिव आ दधुः आधानसंभारेषु मन्त्रैः स्थापनेन समस्कुर्वन्। कीदृशं त्वाम्। जनेभ्यः सुहवं यजमानार्थमाह्वातुं सुशकं होतारं देवानामाह्वातारं अतिथिम् अतिथिवत्पूज्यम्। यद्वा। देवयजनदेशेषु सततं गन्तारम्। वरेण्यं वरणीयं मित्रं न शेवम्। यथा सखा सुखकरो भवति तद्वत् सुखकरमित्यर्थः॥ दधुः। लिटि उसि आतो लोप इटि च इति आकारलोपः। युष्मत्तत्ततक्षुःष्वन्तःपादम् इति विसर्जनीयस्य षत्वम्। सुहवम्। ह्वयतेः ईषद्दुसुषु इति खल्। बहुलं छन्दसि इति संप्रसारणम्। परपूर्वत्वम्। गुणावादेशौ। लिति इति प्रत्ययात् पूर्वस्योदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
hótāraṁ saptá juhvò yájiṣṭhaṁ, yáṁ vāgháto vṛṇáte adhvaréṣu
agníṁ víśveṣām aratíṁ vásūnāṁ, saparyā́mi práyasā yā́mi rátnam

O men, I attain with endeavour the knowledge of and serve the soul which has seven means (five senses of perception, mind and intellect) like the seven colored flames of the fire, which is purifier of all, which is conveyor of all objects and happiness and which is charming. All wise men speak about it in the Yajnas or non-violent sacrifice, as it unites all. I also worship God who is most Adorable, the Giver of all happiness and Lord of all substances. He is adored by all wise men.
(Griffith:) Agni, the seven tongues’ deftest Sacrificer, him whom the priests elect at solemn worship,
The Herald, messenger of all the Vasus, I serve with dainty food, I ask for riches.


hótāram, hótar-.Acc.Sg.M; saptá, saptá-.Nom.Pl.F; juhvàḥ, juhū́-.Nom.Pl.F; yájiṣṭham, yájiṣṭha-.Acc.Sg.M; yám, yá-.Acc.Sg.M; vāghátaḥ, vāghát-.Nom.Pl.M; vṛṇáte, √vṛ- ~ vṝ.3.Pl.Prs.Ind.Med; adhvaréṣu, adhvará-.Loc.Pl.M; agním, agní-.Acc.Sg.M; víśveṣām, víśva-.Gen.Pl.M; aratím, aratí-.Acc.Sg.M; vásūnām, vásu-.Gen.Pl.M; saparyā́mi, √sapary.1.Sg.Prs.Ind.Act; práyasā, práyas-.Ins.Sg.N; yā́mi, √yā.1.Sg.Prs.Ind.Act; rátnam, rátna-.Nom/acc.Sg.N.

(सायणभाष्यम्)
सप्त सप्तसंख्याकाः जुह्वः होतारः वाघतः ऋत्विजः अध्वरेषु यागेषु यजिष्ठं यष्टृतमं होतारं देवानामाह्वातारं यम् अग्निं वृणते संभजन्ते विश्वेषां सर्वेषां वसूनाम् अरतिं प्रापयितारं तम् अग्निं प्रयसा हविर्लक्षणेनान्नेन सपर्यामि परिचरामि। रत्नं रमणीयं कर्मफलं च यामि याचामि। वृणते। वृङ् संभक्तौ। क्रैयादिकः। प्रत्ययस्वरः। अरतिम्। ऋ गतिप्रापणयोः। अस्मात् औणादिकः वहिवस्यर्तिभ्यश्चित् (उ.सू.४.५००) इति अतिप्रत्ययः। चित्त्वादन्तोदात्तत्वम्। सपर्यामि। सपर्यतिः परिचरणकर्मा। सपर पूजायाम् इति धातुः कण्ड्वादिः। अतो यक एव स्वरः शिष्यते। पादादित्वात् निघाताभावः। यामि। याचामीत्यस्य वर्णलोपश्छान्दसः॥
áchidrā sūno sahaso no adyá, stotṛ́bhyo mitramahaḥ śárma yacha
ágne gṛṇántam áṁhasa uruṣya-, -ū́rjo napāt pūrbhír ā́yasībhiḥ

O son of a person possessing knowledge, humility and strength, O respecter of your friends, shining like fire, protect us from sins today (for ever) by giving us the real knowledge of the soul and God. Grant to your admirers uninterrupted felicity or happiness and knowledge of various sciences. Preserve him from all misery who praises you by strong means like the iron cities or invincible forts. Never fall down or depart from power.
(Griffith:) Grant, Son of Strength, you rich in friends, a refuge without a flaw this day to us your praisers.
O Agni, Son of Strength, with forts of iron preserve you from distress the man who lauds you.


áchidrā, áchidra-.Acc.Pl.N; sūno, sūnú-.Voc.Sg.M; sahasaḥ, sáhas-.Gen.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; adyá, adyá; stotṛ́bhyaḥ, stotár-.Dat/abl.Pl.M; mitramahaḥ, mitrámahas-.Voc.Sg.M; śárma, śárman-.Acc.Pl.N; yacha, √yam.2.Sg.Prs.Imp.Act; ágne, agní-.Voc.Sg.M; gṛṇántam, √gṝ.Acc.Sg.M.Prs.Act; áṁhasaḥ, áṁhas-.Abl.Sg.N; uruṣya, √uruṣy.2.Sg.Prs.Imp.Act; ū́rjaḥ, ū́rj-.Gen.Sg.F; napāt, nápat-.Voc.Sg.M; pūrbhíḥ, púr-.Ins.Pl.F; ā́yasībhiḥ, āyasá-.Ins.Pl.F.

(सायणभाष्यम्)
हे सहसः सूनो बलस्य पुत्र। बलेन हि मथ्यमानोऽग्निर्जायते। मित्रमहः अनुकूलदीप्तिमन्नग्ने नः अस्मभ्यं स्तोतृभ्यः अद्य अस्मिन् कर्मणि अच्छिद्रा अच्छेद्यानि शर्म शर्माणि सुखानि यच्छ देहि। किंच हे ऊर्जो नपात् अन्नस्य पुत्र। भुक्तेनान्नेन जठराग्नेः प्रवर्धनादग्नेरन्नपुत्रत्वम्। एवंविध अग्ने गृणन्तं त्वां स्तुवन्तम् आयसीभिः व्याप्तैः। यद्वा अयोवत् दृढतरैः। पूर्भिः पालनैः अंहसः पापात् उरुष्य रक्ष। उरुष्यती रक्षाकर्मा (निरु.५, २३) इति यास्कः॥ अच्छिद्रा। शेश्छन्दसि° इति शेर्लोपः। सूनो सहसः। परमपिच्छन्दसि इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावे सति पदद्वयसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम्। शर्म। सुपां सुलुक् इति विभक्तेः लुक्। ऊर्जो नपात्। न पातयतीति नपात्। नभ्राण्नपात् इति नञः प्रकृतिभावः। सुबामन्त्रिते॰ इति षष्ठ्यन्तस्य पराङ्गवद्भावे सति पादादित्वात् आष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम्। पूर्भिः। पॄ पालनपूरणयोः इत्यस्मात् संपदादिलक्षणो भावे क्विप्। उत्वदीर्घौ। सावेकाचः इति विभक्तेरुदात्तस्वम्॥
bhávā várūthaṁ gṛṇaté vibhāvo, bhávā maghavan maghávadbhyaḥ śárma
uruṣyā́gne áṁhaso gṛṇántam, prātár makṣū́ dhiyā́vasur jagamyāt

O learned President of the Assembly possessing much wealth of knowledge, give shelter to those who admire virtues. Be giver of happiness to them who are possessors of the wealth of knowledge and wisdom and soon save them from sins. You should also keep yourself away from all sin. The man who possesses good knowledge, intelligence and the power of action and protects all people in the morning (every day) enjoys much happiness.
(Griffith:) Be you a refuge, Bright One, to the singer, a shelter, Bounteous Lord, to those who worship.
Preserve the singer from distress, O Agni. May he, enriched with prayer, come soon and early.


bháva, √bhū.2.Sg.Prs.Imp.Act; várūtham, várūtha-.Nom/acc.Sg.N; gṛṇaté, √gṝ.Dat.Sg.M/n.Prs.Act; vibhāvaḥ, vibhā́van-.Voc.Sg.M; bháva, √bhū.2.Sg.Prs.Imp.Act; maghavan, maghávan-.Voc.Sg.M; maghávadbhyaḥ, maghávan-.Dat.Pl.M; śárma, śárman-.Nom.Sg.N; uruṣyá, √uruṣy.2.Sg.Prs.Imp.Act; agne, agní-.Voc.Sg.M; áṁhasaḥ, áṁhas-.Abl.Sg.N; gṛṇántam, √gṝ.Acc.Sg.M.Prs.Act; prātár, prātár; makṣú, makṣú-.Acc.Sg.N; dhiyā́vasuḥ, dhiyā́vasu-.Nom.Sg.M; jagamyāt, √gam.3.Sg.Prf.Opt.Act.

(सायणभाष्यम्)
हे विभावः विशिष्टप्रकाशाग्ने गृणते त्वां स्तुवते यजमानाय। वरूथम् इति गृहनाम। वरूथम् अनिष्टनिवारकं गृहं भव। हे मघवन् धनवन्नग्ने मघवद्भ्यः हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यः शर्म सुखं यथा भवति तथा भव। हे अग्ने गृणन्तं स्तुवन्तम् अंहसः पापकारिणः शत्रोः उरुष्य रक्ष। धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनोऽग्निः प्रातः इदानीमिव परेद्युरपि मक्षु शीघ्रं जगम्यात् आगच्छतु॥ वरूथम्। वृञ् वरणे। जॄवृञ्भ्यामूथन् (उ, सू.२.१६३) इति ऊथन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। गृणते। शतुरनुमः इति विभक्तेरुदात्तत्वम्। विभावः। विशिष्टा भा विभाः। अतो मनिन् इति विच्। तदस्यास्ति इति मतुप्। मादुपधायाः० इति मतुपो वत्वम्। मतुवसो रुः० इति नकारस्य रुत्वम्। मघवद्भ्यः। मघवा बहुलम्। (पा.सू.६.४.१२८) इति मघवञ्शब्दस्य तृआदेशः। स च नानुबन्धकृतमनेकाल्त्वम् (परिभा.६) इति वचनात् अलोऽन्त्यस्य (पा.सू.१.१.५२) इति अन्त्यस्य भवति। मक्षु। ऋचि तुनुघमक्षु इति दीर्घः। धियावसुः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। पूर्वपदस्य सावेकाचः इति विभक्तिरुदत्ता। लुगभावभ्छान्दसः। जगम्यात्। गम्लृ सृप्लृ गतौ। लिङि – बहुलं छन्दसि इति शपः श्लुः॥

(<== Prev Sūkta Next ==>)
 
vayā́ íd agne agnáyas te anyé, tvé víśve amṛ́tā mādayante
vaíśvānara nā́bhir asi kṣitīnā́ṁ, sthū́ṇeva jánām̐ upamíd yayantha

O God, the source of all energies, the support of all, all souls that are the illuminaters of knowledge like the Sun or the fire and are like Your branches are different. All immortal or liberated souls delight in You. O leader of the entire universe, You are the centre of all the living beings and You support all the creatures giving them proper sustenance.
(Griffith:) The other fires are, verily, your branches; the Immortals all rejoice in you, O Agni.
Centre are you, Vaisvanara, of the people, sustaining men like a deep-founded pillar.


vayā́ḥ, vayā́-.Nom/acc.Pl.F; ít, ít; agne, agní-.Voc.Sg.M; agnáyaḥ, agní-.Nom.Pl.M; te, tvám.Dat/gen.Sg; anyé, anyá-.Nom.Pl.M; tvé, tvám.Loc.Sg; víśve, víśva-.Nom.Pl.M; amṛ́tāḥ, amṛ́ta-.Nom.Pl.M; mādayante, √mad.3.Pl.Prs.Ind.Med; vaíśvānara, vaiśvānará-.Voc.Sg.M; nā́bhiḥ, nā́bhi-.Nom.Sg.F; asi, √as.2.Sg.Prs.Ind.Act; kṣitīnā́m, kṣití-.Gen.Pl.F; sthū́ṇā, sthū́ṇā-.Nom.Sg.F; iva, iva; jánān, jána-.Acc.Pl.M; upamít, upamít-.Nom.Sg.F; yayantha, √yam.2.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
वया इत् इति सप्तर्चं द्वितीयं सूक्तं नोधस आर्षं त्रैष्टुभम्। वैश्वानरगुणकोऽग्निर्देवता। तथा चानुक्रान्तम् – वया इत्सप्त वैश्वानरीयम् इति। सूक्तविनियोगो लिङ्गादवगन्तव्यः॥
वयाः शाखा वेतेर्वातायना भवन्ति (नि १.४) इति यास्कः। हे अग्ने ये अन्ये अग्नयः सन्ति सर्वेऽपि ते तव वया इत् शाखा एव। ततस्त्वत्तोऽन्ये न सन्तीति भावः। किंच त्वे त्वयि सति विश्वे सर्वे अमृताः अमरणधर्माणो देवाः मादयन्ते हृष्यन्ति। न हि त्वद्व्यतिरेकेण तैर्जीवितुं शक्यते। हे वैश्वानर विश्वेषां नराणां जाठररूपेण संबन्धिन्नग्ने क्षितीनां मनुष्याणां नाभिः संनद्धा असि अवस्थापको भवसि। अतस्त्वम् उपमित् उपस्थापयिता सन्। यद्वा। उपमित् इत्येतत् दृष्टान्तविशेषणम्। जनान् ययन्थ अधारयः। तत्र दृष्टान्तः। उपमित् उपनिखाता स्थूणेव। वंशधारणार्थं निखातः स्तम्भः यथा गृहोपरिस्थं वंशं धारयति तद्वत्॥ वैश्वानर। विश्वे चेमे नरा विश्वानराः। नरे संज्ञायाम् (पा.सू ६.३.१२९) इति पूर्वपदस्य दीर्घः। तत्संबन्धी वैश्वानरः। तस्येदम् इति अण्। नाभिः। नहो भश्च (उ.सू ४.५६५) इति इञ्प्रत्ययो भकारश्चान्तादेशः। ञित्त्वादाद्युदात्तत्वम्। असि। तासस्त्योलौपः इति सलोपः। क्षितीनाम्। क्षि निवासगत्योः। अस्मात् क्तिच्क्तौ च संज्ञायाम् इति क्तिच्। अन्तोदात्तात्क्षितिशब्दादुत्तरस्य नामः नामन्यतरस्याम् इत्युदात्तत्वम्। उपमित्। डुमिञ् प्रक्षेपणे। अस्मात् उपपूर्वात् बहुलवचनात् कर्मणि क्विप्। तुगागमः। ययन्थ। यम उपरमे। लिटि थलि क्रादिनियमात् इटि प्राप्ते उपदेशेऽत्वतः (पा.सू ७.२.६२) इति प्रतिषेधः॥
mūrdhā́ divó nā́bhir agníḥ pṛthivyā́ḥ-, áthābhavad aratī́ ródasyoḥ
táṁ tvā devā́so ()janayanta deváṁ, vaíśvānara jyótir íd ā́ryāya

O Illuminator of all, You are Superior to the earth and the heaven like the fire or electricity. You are the centre. You are the Upholder of the heaven and the earth by Your pervasion and thier Lord. You are the Giver of Light of Knowledge (in the form of the Vedas) to all righteous persons. Wise learned men manifest You. May we also always adore You.
(Griffith:) The forehead of the sky, earth’s centre, Agni became the messenger of earth and heaven.
Vaisvanara, the Deities produced you, a Deity, to be a light unto the Arya.


mūrdhā́, mūrdhán-.Nom.Sg.M; diváḥ, dyú- ~ div-.Gen.Sg.M; nā́bhiḥ, nā́bhi-.Nom.Sg.F; agníḥ, agní-.Nom.Sg.M; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; átha, átha; abhavat, √bhū.3.Sg.Iprf.Ind.Act; aratíḥ, aratí-.Nom.Sg.M; ródasyoḥ, ródasī-.Gen.Du.F; tám, sá- ~ tá-.Acc.Sg.M; tvā, tvám.Acc.Sg; devā́saḥ, devá-.Nom.Pl.M; janayanta, √jan.3.Pl.Prs.Inj.Med; devám, devá-.Acc.Sg.M; vaíśvānara, vaiśvānará-.Voc.Sg.M; jyótiḥ, jyótis-.Nom/acc.Sg.N; ít, ít; ā́ryāya, ā́rya-.Dat.Sg.M.

(सायणभाष्यम्)
अयम् अग्निः दिवः द्युलोकस्य मूर्धा शिरोवत्प्रधानभूतो भवति। पृथिव्याः भूमेश्च नाभिः संनाहकः रक्षक इत्यर्थः। अथ अनन्तरं रोदस्योः द्यावापृथिव्योः अयम् अरतिः अधिपतिः अभवत्। हे वैश्वानर तं तादृशं देवं दानादिगुणयुक्तं त्वा त्वां देवासः सर्वे देवाः आर्याय विदुषे मनवे यजमानाय वा ज्योतिरित् ज्योतीरूपमेव अजनयन्त उदपादयन्॥ मूर्तमस्मिन्धीयते इति मूर्धा (निरु.७.२७)। श्वनुक्षन् इत्यादौ निपातनात् रूपसिद्धिः। पृथिव्याः। पृथिवीशब्दः षिद्गौरादिभ्यश्च इति ङीष्प्रत्ययान्तः अन्तोदात्तः। अजनयन्त। जनीजॄष्कसुरञ्जोऽमन्ताश्च इति मित्त्वात् मितां ह्रस्वः इति ह्रस्त्वम्॥
ā́ sū́rye ná raśmáyo dhruvā́so, vaiśvānaré dadhire gnā́ vásūni
yā́ párvateṣv óṣadhīṣv apsú, yā́ mā́nuṣeṣv ási tásya rā́jā

O God, You are the Sovereign of all this Universe. You are the Lord of all objects that exist in the mountains, in the herbs, in the waters or treasures amongst men. All these objects are established in You like the permanent rays of light in the sun. All enlightened persons relying upon You, uphold the subjects.
(Griffith:) आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑.


ā́, ā́; sū́rye, sū́rya-.Loc.Sg.M; , ná; raśmáyaḥ, raśmí-.Nom.Pl.M; dhruvā́saḥ, dhruvá-.Nom.Pl.M; vaiśvānaré, vaiśvānará-.Loc.Sg.M; dadhire, √dhā.3.Pl.Prf.Ind.Med; agnā́, agní-.Loc.Sg.M; vásūni, vásu-.Nom/acc.Pl.N; yā́, yá-.Nom.Pl.N; párvateṣu, párvata-.Loc.Pl.M/n; óṣadhīṣu, óṣadhī-.Loc.Pl.F; apsú, áp-.Loc.Pl.F; yā́, yá-.Nom.Pl.N; mā́nuṣeṣu, mā́nuṣa-.Loc.Pl.M/n; ási, √as.2.Sg.Prs.Ind.Act; tásya, sá- ~ tá-.Gen.Sg.M/n; rā́jā, rā́jan-.Nom.Sg.M.

(सायणभाष्यम्)
अग्ना वैश्वानरे अग्नौ वसूनि धनानि आ दधिरे आहितानि स्थापितानि बभूवुः। तत्र दृष्टान्तः। ध्रुवासः निश्चलाः रश्मयः किरणाः सूर्ये न यथा सूर्ये आधीयन्ते तद्वत्। अतस्त्वं पर्वतादिषु यानि धनानि विद्यन्ते तस्य धनजातस्य राजा असि अधिपतिर्भवसि॥ अग्ना। सुपां सुलुक्० इति विभक्तेः डादेशः। या। शेश्छन्दसि बहुलम् इति शेर्लोपः। ओषधीषु। उष दाहे। ओषः पाकः। भावे घञ्। ञित्त्वादाद्युदात्तत्वम्। ओष आसु धीयते इति ओषधयः। कर्मण्यधिकरणे च इति किप्रत्ययः। दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम्। सप्तमीबहुवचने ओषधेश्च विभक्तावप्रथमायाम् (पा.सू.६.३.१३२) इति दीर्घः। अप्सु। उडिदम् इति विभक्तेरुदात्तत्वम्॥
bṛhatī́ iva sūnáve ródasī, gíro hótā manuṣyò ná dákṣaḥ
svàrvate satyáśuṣmāya pūrvī́r, vaiśvānarā́ya nṛ́tamāya yahvī́ḥ

As a virtuous respectable mother loves her child, as a dexterous father loving his son makes proper use of the heaven and the earth and a man or charitable and devout disposition loves God or the worthy President of the Assembly and as learned persons lay the grand and eternal Vedic teachings before a true worshiper of God who is the best among the leaders of men and who possesses genuine strength (or whose power is truth), in the same manner, you should also properly deal with him.
(Griffith:) As the great World-halves, so are their Son’s praises; skilled, as a man, to act, is he the Herald.
Vaisvanara, celestial, truly mighty, most virile One, has many a youthful consort.


bṛhatī́, bṛhánt-.Nom.Du.F; iva, iva; sūnáve, sūnú-.Dat.Sg.M; ródasī, ródasī-.Nom.Du.F; gíraḥ, gír- ~ gīr-.Acc.Pl.F; hótā, hótar-.Nom.Sg.M; manuṣyàḥ, manuṣyà-.Nom.Sg.M; , ná; dákṣaḥ, dákṣa-.Nom.Sg.M; svàrvate, svàrvant-.Dat.Sg.M; satyáśuṣmāya, satyáśuṣma-.Dat.Sg.M; pūrvī́ḥ, purú-.Nom.Pl.F; vaiśvānarā́ya, vaiśvānará-.Dat.Sg.M; nṛ́tamāya, nṛ́tama-.Dat.Sg.M; yahvī́ḥ, yahvī́-.Nom.Pl.F.

(सायणभाष्यम्)
रोदसी द्यावापृथिव्यौ सूनवे स्वपुत्राय वैश्वानराय बृहतीइव प्रभूते इवाभूताम्। वैश्वानरस्य द्यावापृथिव्योः पुत्रत्वं मन्त्रान्तरे स्पष्टमवगम्यते – उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा (ऋ.सं.३.३.११) इति। महतो वैश्वानरस्य अवस्थानाय द्यावापृथिव्यौ विस्तृते जाते इत्यर्थः। किंचायं होता दक्षः समर्थः पूर्वीः बहुविधाः यह्वीः महतीः गिरः स्तुतीः वैश्वानराय अग्नये प्रायुङ्क्तेति शेषः। कीदृशाय। स्वर्वते शोभनगमनयुक्ताय सत्यशुष्माय अवितथबलाय नृतमाय अतिशयेन सर्वेषां नेत्रे। तत्र दृष्टान्तः। मनुष्यो न। यथा मनुष्यो लौकिको वन्दी दातारं प्रभुं बहुविधया स्तुत्या स्तौति तद्वत्॥ मनुष्यः। मनोर्जातावञ्यतौ षुक्च इति जातौ गम्यमानायां मनुशब्दात् यत् षुगागमश्च। तित्व्तरितम् इति स्वरितत्वम्। यतोऽनावः इत्याद्युदात्तत्वं न भवति। तत्र हि द्व्यच् इति अनुवर्तते। स्वर्वते। सुपूर्वात् अर्तेः भावे विच्। ततो मतुप्। मादुपधायाः इति वत्वम्॥
diváś cit te bṛható jātavedo, vaíśvānara prá ririce mahitvám
rā́jā kṛṣṭīnā́m asi mā́nuṣīṇāṁ, yudhā́ devébhyo várivaś cakartha

O Omnipresent and Omniscient God the source of the Vedic knowledge and our Supreme Lord, Your Glory is greater than the great light of the sun and other luminaries, You are the Sovereign of all mankind. You enable enlightened persons to serve others through battle (with evil properties and the wicked). Be our dispenser of Justice O Lord.
(Griffith:) Even the lofty heaven, O Jatavedas Vaisvanara, has not attained your greatness.
You are the King of lands where men are settled, you have brought comfort to the Deities in battle.


diváḥ, dyú- ~ div-.Abl.Sg.M; cit, cit; te, tvám.Dat/gen.Sg; bṛhatáḥ, bṛhánt-.Abl.Sg.M; jātavedaḥ, jātávedas-.Voc.Sg.M; vaíśvānara, vaiśvānará-.Voc.Sg.M; prá, prá; ririce, √ric.3.Sg.Prf.Ind.Med; mahitvám, mahitvá-.Nom/acc.Sg.N; rā́jā, rā́jan-.Nom.Sg.M; kṛṣṭīnā́m, kṛṣṭí-.Gen.Pl.F; asi, √as.2.Sg.Prs.Ind.Act; mā́nuṣīṇām, mā́nuṣa-.Gen.Pl.F; yudhā́, yúdh-.Ins.Sg.F; devébhyaḥ, devá-.Dat/abl.Pl.M; várivaḥ, várivas-.Nom/acc.Sg.N; cakartha, √kṛ.2.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
हे जातवेदः जातानां वेदितः वैश्वानर अग्ने ते तव महित्वं माहात्म्यं बृहतः महतः दिवश्चित् द्युलोकादपि प्र रिरिचे प्रववृधे। किंच त्वं मानुषीणां मनोर्जातानां कृष्टीनां प्रजानां राजा असि अधिपतिर्भवसि। तथा वरिवः असुरैरपहृतं धनं युधा युद्धेन देवेभ्यः चकर्थ देवाधीनमकार्षीः॥ वैश्वानर। पादादित्वात् आष्टमिकनिघाताभावः। रिरिचे। रिचिर् विरेचने। अत्रोपसर्गवशात् तद्विपरीते आधिक्ये वर्तते। कृष्टीनाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्। मानुषीणाम्। मानुषशब्दः मनोर्जातौ इति अञ्प्रत्ययान्तः। जातिलक्षणे ङीषि प्राप्ते तदपवादतया शार्ङ्गरवाद्यञः। इति ङीन्। नित्त्वादाद्युदात्तत्वम्। ङ्याश्छन्दसि बहुलम् (पा.सू.६.१.१७८) इति बहुलवचनात् नाम उदात्तस्याभावः। युधा। युध संप्रहारे इत्यस्मात् संपदादिलक्षणो भावे क्विप्। वरिवः इति धननाम। नब्विषयस्य इत्याद्युदात्तत्वम्॥
rá nū́ mahitváṁ vṛṣabhásya vocaṁ, yám pūrávo vṛtraháṇaṁ sácante
vaiśvānaró dásyum agnír jaghanvā́m̐, ádhūnot kā́ṣṭhā áva śámbaram bhet

In the case of God I extol the greatness of that showerer of peace and happiness, the Best of all whom all good men worship and unite themselves with. He the controller or all, the Self-effulgent, destroys wicked persons as the sun smites down the cloud. He makes tremble all people in all directions as the controller of the whole universe.
(Griffith:) Now will I tell the greatness of the Hero whom Puru’s sons follow as Vrtra’s slayer:
Agni Vaisvanara struck down the Dasyu, cleave Sambara through and shattered down his fences.


prá, prá; , nú; mahitvám, mahitvá-.Nom/acc.Sg.N; vṛṣabhásya, vṛṣabhá-.Gen.Sg.M; vocam, √vac.1.Sg.Aor.Inj.Act; yám, yá-.Acc.Sg.M; pūrávaḥ, pūrú-.Nom.Pl.M; vṛtraháṇam, vṛtrahán-.Acc.Sg.M; sácante, √sac.3.Pl.Prs.Ind.Med; vaiśvānaráḥ, vaiśvānará-.Nom.Sg.M; dásyum, dásyu-.Acc.Sg.M; agníḥ, agní-.Nom.Sg.M; jaghanvā́n, √han.Nom.Sg.M.Prf.Act; ádhūnot, √dhū.3.Sg.Iprf.Ind.Act; kā́ṣṭhāḥ, kā́ṣṭhā-.Acc.Pl.F; áva, áva; śámbaram, śámbara-.Acc.Sg.M; bhet, √bhid.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
अत्र वैश्वानरशब्देन मध्यमस्थानस्थो वैद्युतोऽग्निरभिधीयते। पूरवः इति मनुष्यनाम। पूरवः मनुष्याः वृत्रहणम् आवरकस्य मेघस्य हन्तारं यं वैश्वानरं सचन्ते वर्षार्थिन सेवन्ते तस्य वृषभस्य अपां वर्षितुर्वैश्वानरस्य महित्वं माहात्म्यं नु क्षिप्रं प्र वोचं प्रब्रवीमि। किं तदित्यत आह। अयं वैश्वानरः अग्निः दस्युं रसानां कर्मणां वा उपक्षयितारं राक्षसादिकं जघन्वान् हतवान्। तथा काष्ठाः अपो वृष्ट्युदकानि अधूनोत् अधोमुखान्यपातयत्। शम्बरं तन्निरोधकारिणं मेघम् अव भेत् अवाभिनत्॥ वोचम्। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लुङि अस्यतिवक्ति इत्यादिना च्लेः अङादेशः। वच उम् इति उमागमः। गुणः। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। जघन्वान्। हन्तेर्लिटः क्वसुः। अभ्यासाच्च इति अभ्यासादुत्तरस्य हकारस्य घत्वम्। विभाषा गमहन इति विकल्पनात् इडभावः। भेत्। भिदिर् विदारणे। लङि बहुलं छन्दसि इति विकरणस्य लुक्। हल्ङ्याब्भ्यः इति तकारस्य लोपः। पूर्ववत् अडभावः। अत्र निरुक्तं – प्र ब्रवीमि तन्महित्वं महाभाग्यं वृषभस्य वर्षितुरपां यं पूरवः पूरयितव्या मनुष्या वृत्रहणं मेघहनं सचन्ते सेवन्ते वर्षकामा दस्युर्दस्यतेः क्षयार्थादुपदस्यन्त्यस्मिन्रसा उपदासयति कर्माणि तमग्निर्वैश्वानरो घ्नन्नवाधूनोदपः काष्ठा अभिनच्छम्बरं मेघम् (निरु.७.२३) इति॥ अत्रेदं चिन्तनीयम्। कोऽसौ वैश्वानर इति। तत्र केचिदाहुः। मध्यमस्थानस्थो वायुरिन्द्रो वा वैश्वानरः। तस्य हि वर्षकर्मणा संस्तव उपपद्यते; न त्वग्नेः पृथिवीस्थानत्वादिति। अन्ये त्वेवं मन्यन्ते। द्युस्थानः सूर्यो वैश्वानर इति। युक्तिं चाहुः। प्रातःसवनादीनि त्रीणि सवनानि लोकत्रयात्मकानि। तत्र तृतीयसवनं प्राप्तो यजमानः स्वर्गं प्राप्त इति पृथिव्याः प्रच्युतो भवेत्। तत्प्रच्युतिपरिहाराय आग्निमारुतेऽन्तिमे शस्त्रे होता स्वर्गात् भूमिं प्रत्यवरोहति। कथमिति तदुच्यते। इतरशस्त्रवत् स्तोत्रियतृचेन प्रारम्भमुक्त्वा द्युस्थानसंबन्धिना वैश्वानरीयेण सूक्तेन शस्त्रं प्रारभते। ततो मध्यमस्थानसंबन्धिनं रुद्रं मरुतश्च प्रति तद्देवत्यसूक्तपाठेनावरोहति। तत्र पृथिवीस्थानमग्निम्। यद्यत्र वैश्वानरः सूर्यो न स्यात् तदानीमवरोहो नोपपद्यते। तदेतन्मतद्वयमप्यनुपपन्नम्। अयमेवाग्निर्वैश्वानरः। कुतः। वैश्वानरशब्दनिर्वचनानुरोधात्। विश्वेषां नराणां लोकान्तरं प्रति नेतृतया संबन्धी वैश्वानरः। तथा चाम्नातं – वैश्वानर पुत्रः पित्रे लोककृज्जातवेदो वहेमं सुकृतां यत्र लोकाः इति। यद्वा। विश्व सर्वे नरा एनमग्निं यज्ञादौ प्रीणयन्तीति तत्संबन्धाद्वैश्वानरः। यद्वा। विश्वान् सर्वान् प्राणिनः प्रत्यृतो गच्छतः इति विश्वानरौ मध्यमोत्तमौ। ऋ गतौ इत्यस्मात् पचाद्यच्। लुगभावश्छान्दसः। ताभ्यामुत्पन्नत्वादयमग्निर्वैश्वानरः। वैद्युतोऽग्निर्हि मध्यमसकाशात् जायते। अशनिपतनानन्तरमयमेव पार्थिवोऽग्निः संपद्यते। आदित्यसकाशादपि घर्मकाले सूर्यकान्तादिमणिष्वग्नेरुत्पत्तिः प्रसिद्धा। तस्मान्नामनिर्वचनानुरोधेनायमेवाग्निर्वैश्वानर इत्येतदुपपन्नम्। अस्यापि वर्षकर्मणा स्तुतिः संभवति। अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः (मनु.३.७६) इति स्मरणात्। प्रत्यवरोहोऽपि न कर्तव्यः। तृतीयसवनस्य भाक्तस्वर्गत्वात्। एतत्सर्वं यास्केन वैश्वानरः कस्मात् (निरु.७.२१) इत्यादिना बहुधा प्रपञ्चितम्। अत्र यदनुक्तं तत्सर्वं तत्रैवानुसंधेयम्॥
vaiśvānaró mahimnā́ viśvákṛṣṭir, bharádvājeṣu yajató vibhā́vā
śātavaneyé śatínībhir agníḥ, puruṇīthé jarate sūnṛ́tāvān

He who worships or glorifies God – Creator of all men, most Adorable Unifier and Leader of all, Illuminator of all by His Greatness, who is present in earth and other worlds which uphold all beings and are to be known, consisting of innumerable objects and along with numberless admirable processes. He is the Lord of good corns and other articles, in whom all take their shelter.
(Griffith:) Vaisvanara, dwelling by his might with all men, far-shining, holy mid the Bharadvajas,
Is lauded, excellent, with hundred praises by Purunitha, son of Satavani.


vaiśvānaráḥ, vaiśvānará-.Nom.Sg.M; mahimnā́, mahimán-.Ins.Sg.M; viśvákṛṣṭiḥ, viśvákṛṣṭi-.Nom.Sg.M; bharádvājeṣu, bharádvāja-.Loc.Pl.M; yajatáḥ, yajatá-.Nom.Sg.M; vibhā́vā, vibhā́van-.Nom.Sg.M; śātavaneyé, śātavaneyá-.Loc.Sg.M; śatínībhiḥ, śatín-.Ins.Pl.F; agníḥ, agní-.Nom.Sg.M; puruṇīthé, puruṇīthá-.Loc.Sg.N; jarate, √gṝ.3.Sg.Prs.Ind.Med; sūnṛ́tāvān, sūnṛ́tāvant-.Nom.Sg.M.

(सायणभाष्यम्)
वैश्वानरः अग्निः महिम्ना महत्त्वेन विश्वकृष्टिः। कृष्टिः इति मनुष्यनाम। विश्वे सर्वे मनुष्या यस्य स्वभूताः स तथोक्तः। भरद्वाजेषु पुष्टिकरहविर्लक्षणान्नवत्सु यागेषु यद्वा एतत्संज्ञेषु ऋषिषु यजतः यष्टव्यः विभावा विशेषेण प्रकाशयिता सूनृतावान्। सूनृता प्रिया सत्या वाक् तद्युक्तः। एवंभूतः अग्निः शातवनेये। शतसंख्याकान् क्रतून वनति संभजते इति शतवनिः तस्य पुत्रः शातवनेयः। तस्मिन् पुरुणीथे बहूनां नेतरि एतत्संज्ञके राजनि च शतिनीभिः बहुभिः स्तुतिभिः जरते स्तूयते॥ भरद्वाजेषु। भरन्ति पोषयन्ति भोक्तॄनिति भरन्तः। तादृशा वाजा येषु। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्। यजतः। भृमृदृशियजिपर्वपच्यमितमिनमिहर्येभ्योऽतच् (उ.सू.३.३९०) इति यजतेः अतच्प्रत्ययः। विभावा। भा दीप्तौ। आतो मनिन् इति वनिप्। तस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। शतवनेये। इन्सर्वधातुभ्यः इति इन्प्रत्ययः शतवनिशब्दः। इतश्चानिञः (पा.सू.४.१.१२२) इति ढक्। कितः (पा.सू.६.१.१६५) इत्यन्तोदात्तत्वम्। शतिनीभिः। शतशब्दात् मत्वर्थीय इनिः। ऋन्नेभ्यः इति ङीप्। पुरुणीथे। पूर्वपदात्संज्ञायामगः (पा.सू.८.४.३) इति णत्वम्। जरते। व्यत्ययेन कर्मणि कर्तृप्रत्ययः॥

(<== Prev Sūkta Next ==>)
 
váhniṁ yaśásaṁ vidáthasya ketúṁ, suprāvyàṁ dūtáṁ sadyóartham
dvijánmānaṁ rayím iva praśastáṁ, rātím bharad bhṛ́gave mātaríśvā

All-pervading God nourishes the soul that carries various articles, renowned, well-protected acquirer of knowledge being like a flag in the world that is to be known, going from place to place like a messenger, soon accomplisher, manifested through the parents and preceptors, sublime like a treasurer, giver of happiness. He supports the soul acquiring mature knowledge.
(Griffith:) As it were Some goodly treasure Matarisvan brought, as a gift, the glorious Priest to Bhrgu,
Banner of ritual, the good Protector, child of two births, the swiftly moving envoy.


váhnim, váhni-.Acc.Sg.M; yaśásam, yaśás-.Acc.Sg.M; vidáthasya, vidátha-.Gen.Sg.N; ketúm, ketú-.Acc.Sg.M; suprāvyàm, suprāvī́-.Acc.Sg.M; dūtám, dūtá-.Acc.Sg.M; sadyóartham, sadyóartha-.Acc.Sg.M; dvijánmānam, dvijánman-.Acc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; iva, iva; praśastám, √śaṁs.Nom/acc.Sg.M/n; rātím, rātí-.Acc.Sg.F; bharat, √bhṛ.3.Sg.Prs.Inj.Act; bhṛ́gave, bhṛ́gu-.Dat.Sg.M; mātaríśvā, mātaríśvan-.Nom.Sg.M.

(सायणभाष्यम्)
वह्निम् इति पञ्चर्चं तृतीयं सूक्तं नोधस आर्षं त्रैष्टुभमाग्नेयम्। अनुक्रान्तं च – वह्निं पञ्च इति। प्रातरनुवाकस्याग्नये क्रतौ त्रैष्टुभे छन्दसीदं सूक्तमाश्विने शस्त्रे च। तथा च सूत्रितं – वह्निं यशसमुप प्र जिन्वन्निति त्रीणि (आश्व.श्रौ.४.१३) इति॥
वह्निं हविषां वोढारं यशसं यशस्विनं विदथस्य केतुं यज्ञस्य प्रकाशयितारं सुप्राव्यं सुष्ठु प्रकर्षेण रक्षितारं दूतं देवैर्हविर्वहनलक्षणे दूत्ये नियुक्तं सद्योअर्थं यदा हवींषि जुह्वति सद्यस्तदानीमेव हविर्भिः सह देवान् गन्तारम्। यद्वा। सद्यः अर्थम् अरणं गमनं यस्य तम्। द्विजन्मानं द्वयोर्द्यावापृथिव्योररण्योर्वा जायमानं रयिमिव धनमिव प्रशस्तं प्रख्यातम् एवंभूतमग्निं मातरिश्वा वायुः भृगवे एतत्संज्ञकाय महर्षये रातिं भरत् मित्रमहरत्। अकरोदित्यर्थः। रातिना संभाष्य (आप.गृ.१२.१४) इत्यत्र रातिर्मित्रमिति कपर्दिनोक्तम्। रातिः पुत्र इत्येके। एतदर्थप्रतिपादकं मन्त्रान्तरं च भवति – रातिं भृगूणामुशिजं कविक्रतुम् (ऋ.सं.३.२.४) इति। वह्निम्। वहिश्रियुश्रुग्लाहात्वरिभ्यो नित् इति वहतेर्निप्रत्ययः। निद्वद्भावादाद्युदात्तत्वम्। यशसम्। यशस्शब्दात् उत्तरस्य विनो लुक्। व्यत्ययेनान्तोदात्तत्वम्। यद्वा। अर्शआदित्वात् अच्। स्वरः पूर्ववत्। सुप्राव्यम्। सुष्ठु प्रकर्षेणावति रक्षतीति सुप्रावीः। उपसर्गद्वयोपसृष्टात् अवतेः अवितॄस्तृतन्त्रिभ्य ईः (उ.सू.३.४३८) इति ईकारप्रत्ययः। वा छन्दसि इति अमि पूर्वः इत्यस्य विकल्पे सति यणादेशः। उदात्तस्वरितयोर्यणः इति स्वरितत्वम्। सद्योअर्थम्। उषिकुषिगार्तिभ्यस्थन् इति अर्तेः कर्तरि थन्प्रत्ययः। सद्य एवार्थों गन्ता सद्योअर्थः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। यदि तु अव्यये नञ्कुनिपातानामिति वक्तव्यम् (पा.सू.६.२.२.३) इति अव्ययग्रहणेन त्रितयं गृह्येत तर्हि बहुव्रीहिस्वरो भविष्यति। मातरिश्वा। सर्वनिर्माणहेतुत्वात् माता अन्तरिक्षम्। श्वसितिरत्र गतिकर्मा। मातरि अन्तरिक्षे श्वसिति गच्छतीति मातरिश्वा। श्वन्नुक्षन् इत्यादौ निपातनात् रूपसिद्धिः। यद्वा। मातरि अन्तरिक्षे शु आशु असति गच्छतीति मातरिश्वा। अस गतिदीप्त्यादानेषु इत्यस्मात् औणादिको ड्वन्प्रत्ययः। एतच्च यास्केनोक्तम् (निरु.७.२६)॥
asyá śā́sur ubháyāsaḥ sacante, havíṣmanta uśíjo yé ca mártāḥ
diváś cit pū́rvo ny àsādi hótā-, -āpṛ́chyo viśpátir vikṣú vedhā́ḥ

The man who is a giver of happiness and acceptor of virtues, who is worthy of being consulted on all important matters, who is highly intelligent as the result of the study of the Shastras, who is protector of the subjects, born out of the light of knowledge, like the sun is placed in charge of the administration of the State by righteous people. He as ruler is liked or approached both by highly learned persons possessing all important articles and desiring Dharma and knowledge as well as ordinary mortals both the officers of the State and the workers.
(Griffith:) Both Deities and men obey this Rulers order, Deities who are worshipped, men who yearn and worship.
As Priest he takes his seat ere break of morning, House-Lord, adorable with men, Ordainer.


asyá, ayám.Gen.Sg.M/n; śā́suḥ, śā́sus-.Acc.Sg.N; ubháyāsaḥ, ubháya-.Nom.Pl.M; sacante, √sac.3.Du.Prs.Ind.Med; havíṣmantaḥ, havíṣmant-.Nom.Pl.M; uśíjaḥ, uśíj-.Nom.Pl.M; , yá-.Nom.Pl.M; ca, ca; mártāḥ, márta-.Nom.Pl.M; diváḥ, dyú- ~ div-.Abl.Sg.M; cit, cit; pū́rvaḥ, pū́rva-.Nom.Sg.M; , ní; asādi, √sad.3.Sg.Aor.Ind.Pass; hótā, hótar-.Nom.Sg.M; āpṛ́chyaḥ, āpṛ́chya-.Nom.Sg.M; viśpátiḥ, viśpáti-.Nom.Sg.M; vikṣú, víś-.Loc.Pl.F; vedhā́ḥ, vedhás-.Nom.Sg.M.

(सायणभाष्यम्)
शासुः शासितुः अस्य अग्नेः उभयासः उभयेऽपि देवा मनुष्याश्च। यद्वा। स्तुतिभिः स्तोतारो यज्ञैर्यजमानाश्च इममग्निं शासितारं सचन्ते सेवन्ते। उशिजः कामयमाना देवाः हविष्मन्तः हविषा युक्ताः ये च मर्ताः मरणधर्माणो यजमानाः। यद्वा। उशिजः इति मेधाविनाम। उशिजः मेधाविनः स्तोतारो हविष्मन्तः हविर्युक्ताः मर्ताः यजमानाः। किंच अयं होता होमनिष्पादकोऽग्निः दिवश्चित् आदित्यादपि पूर्वः उषःसु वर्तमानो भूत्वा अग्निहोत्रहोमार्थं विक्षु यजमानेषु न्यसादि अध्वर्युणा अग्न्यायतने न्यधायि स्थाप्यते। कीदृशो होता। आपृच्छ्यः आप्रष्टव्यः पूज्य इत्यर्थः। विश्पतिः विशां प्रजानां पालयिता वेधाः विधाताभिमतफलस्य कर्ता॥ शासुः। शासु अनुशिष्टौ। तृन्तृचौ शंसिशसिशासिक्षदादिभ्यः संज्ञायां चानिटौ (उ.सू.२.२५०) इति तृन् इडागमाभावश्च। षष्ठ्येकवचने तकारलोपश्छान्दसः। नित्त्वादाद्युदात्तत्वम्। उशिजः। वशः कित् (उ.सू.२.२२९) इति वष्टेः इजिप्रत्ययः। ग्रहिज्यादिना संप्रसारणम्। मर्ताः। मृङ् प्राणत्यागे। असिहसिमृग्रिण्वामि। इत्यादिना तन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। अपृच्छ्यः। प्रच्छ ज्ञीप्सायाम्। आङ्पूर्वात् अस्मात् छन्दसि निष्टर्क्य° (पा.सू.३.१.१२३) इत्यादौ क्यप्प्रत्ययो निपातितः। ग्रहिज्यादिना संप्रसारणम्। क्यपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। विश्पतिः। पत्यावैश्वर्ये इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते – परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्॥
táṁ návyasī hṛdá ā́ jā́yamānam, asmát sukīrtír mádhujihvam aśyāḥ
yám ṛtvíjo vṛjáne mā́nuṣāsaḥ, práyasvanta āyávo jī́jananta

O men, to that sweet-tongued leader whom noble enlightened persons performing Yajnas (non-violent sacrifices) thoughtful and discreet, beget or manifest with good education received from us and with good or loving heart, in the path of righteousness, may good reputation attend. All admirable people serve him lovingly.
(Griffith:) May our fair praise, heart-born, most recent, reach him whose tongue, even at his birth, is sweet as honey;
Whom mortal priests, men, with their strong endeavour, supplied with dainty viands, have created.


tám, sá- ~ tá-.Acc.Sg.M; návyasī, návyas-.Nom.Sg.F; hṛdáḥ, hā́rdi ~ hṛd-.Abl/gen.Sg.N; ā́, ā́; jā́yamānam, √jan.Nom/acc.Sg.M/n.Prs.Med; asmát, ahám.Abl.Pl; sukīrtíḥ, sukīrtí-.Nom.Sg.F; mádhujihvam, mádhujihva-.Acc.Sg.M; aśyāḥ, √naś.3.Sg.Aor.Opt/prec.Act; yám, yá-.Acc.Sg.M; ṛtvíjaḥ, ṛtvíj-.Nom.Pl.M; vṛjáne, vṛjána-.Loc.Sg.N; mā́nuṣāsaḥ, mā́nuṣa-.Nom.Pl.M; práyasvantaḥ, práyasvant-.Nom.Pl.M; āyávaḥ, āyú-.Nom.Pl.M; jī́jananta, √jan.3.Pl.Aor.Inj.Med.

(सायणभाष्यम्)
नव्यसी नवतरा सुकीर्तिः सुष्ठु कीर्तयित्री अस्मत् अस्माकं स्तुतिः हृदः हृद्यवस्थितात प्राणात् जायमानम् उत्पद्यमानम्। अग्निर्हि वायोरुत्पद्यते वायुश्च प्राण एव। यः प्राणः स वायुः इत्याम्नानात्। मधुजिह्वं मादयितृज्वालम्। एवंभूतं तम् अग्निम् आ अश्याः आभिमुख्येन व्याप्नोतु। वृजने संग्रामे प्राप्ते सति आयवः मनुष्याः यम् अग्निं जीजनन्त यज्ञार्थमुदपादयन्। कीदृशा मनुष्याः। ऋत्विजः ऋतौ काले यष्टारः मानुषासः मनोः पुत्राः प्रयस्वन्तः हविर्लक्षणान्नोपेताः॥ नव्यसी। नवीयसीत्यत्र ईकारलोपभ्छन्दसः। हृदः। अत्र हृदयशब्देन तत्स्थः प्राणो लक्ष्यते। पद्दन् इत्यादिना हृदयशब्दस्य हृदादेशः। जायमानम्। जनी प्रादुर्भावे। श्यनि ज्ञाजनोर्जा इति जादेशः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम्। अस्मत्। सुपां सुलुक् इति विभक्तेर्लुक्। अश्याः। अशू व्याप्तौ। लिङि बहुलं छन्दसि इति विकरणस्य लुक्। व्यत्ययेन परस्मैपदमध्यमौ। जीजनन्त। जनी प्रादुर्भावे। ण्यन्तात् लुङि च्लेः चङादेशः॥ द्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः। अदुपदेशात् लसार्वधातुकानुदात्तवे चङ एव स्वरे प्राप्त व्यत्ययेन अभ्यस्ताद्युदात्तत्वम्॥
uśík pāvakó vásur mā́nuṣeṣu, váreṇyo hótādhāyi vikṣú
dámūnā gṛhápatir dáma ā́m̐, agnír bhuvad rayipátī rayīṇā́m

Men should appoint among the subjects only such a person in charge of the administration of the State who is splendid like the fire, who desires truth, who is pure and purifying, the most desirable among discreet men, giver of happiness, self-controlled protector of the house and the State, the guardian of all kinds of wealth, the giver of dwellings or habitation.
(Griffith:) Good to mankind, the yearning Purifier has among men been placed as Priest choice-worthy.
May Agni be our Friend, Lord of the Household, protector of the riches in the dwelling.


uśík, uśíj-.Nom.Sg.M; pāvakáḥ, pāvaká-.Nom.Sg.M; vásuḥ, vásu-.Nom.Sg.M; mā́nuṣeṣu, mā́nuṣa-.Loc.Pl.M; váreṇyaḥ, váreṇya-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; adhāyi, √dhā.3.Sg.Aor.Ind.Pass; vikṣú, víś-.Loc.Pl.F; dámūnāḥ, dámūnas-.Nom.Sg.M; gṛhápatiḥ, gṛhápati-.Nom.Sg.M; dáme, dáma-.Loc.Sg.M; ā́, ā́; agníḥ, agní-.Nom.Sg.M; bhuvat, √bhū.3.Sg.Aor.Inj.Act; rayipátiḥ, rayipáti-.Nom.Sg.M; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.M.

(सायणभाष्यम्)
उशिक् कामयमानः पावकः शोधकः वसुः निवासयिता वरेण्यः वरणशीलः एवंभूतः होता अग्निः विश्रु यज्ञगृहं प्रविष्टेषु मानुषेषु यजमानेषु अधायि स्थाप्यते। स च अग्निः दमूनाः रक्षसां दमनकरेण मनसा युक्तः गृहपतिः गृहाणां पालयिता च सन् दमे यज्ञगृहे रयिपतिः धनाधिपतिः आ भुवत् आ समन्ताद्भवति। न केवलमेकस्य रयेरपि तु सर्वेषामित्याह रयीणाम् इति। यद्वा। रयीणां मध्ये उत्कृष्टं यद्धनं तस्य पतिरित्यर्थः॥ अधायि। छन्दसि लुङ्लङ्लिटः इति वर्तमाने कर्मणि लुङि च्लेः चिणादेशे आतो युक् चिण्कृतोः इति युगागमः। दमयति राक्षसादिकमिति दमूनाः।दम उपशमे। दमेरूनसिः (उ.सू.४.६७४) इति औणादिक ऊनसिप्रत्ययः। यास्कस्त्वाह – दमूना दममना वा दानमना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यात् (निरु.४.४) इति। दम आँ अग्निः। आङोऽनुनासिकश्छन्दसि इति आकारस्य सानुनासिकत्वं प्रकृतिभावश्च। भुवत्। लेटि अडागमः। इतश्च लोपः इति इकारलोपः। रयिपतिः। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। रयीणाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्॥
táṁ tvā vayám pátim agne rayīṇā́m, prá śaṁsāmo matíbhir gótamāsaḥ
āśúṁ ná vājambharám marjáyantaḥ, prātár makṣū́ dhiyā́vasur jagamyāt

O leader shining like the fire or electricity, we the great admirers of the Vedic teachings praise you along with other wise men, as you are lord of riches of vast and good Government, purifying you who are sustainer of strength more and more as the rider purifies or cleans his speedy horse. May you who are giver of good intelligence come to us quickly in the morning and gives us great knowledge again and again.
(Griffith:) As such we Gotamas with hymns extol you, O Agni, as the guardian Lord of riches,
Decking you like a horse, the swift prizewinner. May he, enriched with prayer, come soon and early.


tám, sá- ~ tá-.Acc.Sg.M; tvā, tvám.Acc.Sg; vayám, ahám.Nom.Pl; pátim, páti-.Acc.Sg.M; agne, agní-.Voc.Sg.M; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.M; prá, prá; śaṁsāmaḥ, √śaṁs.1.Pl.Prs.Ind.Act; matíbhiḥ, matí-.Ins.Pl.F; gótamāsaḥ, gótama-.Nom.Pl.M; āśúm, āśú-.Acc.Sg.M; , ná; vājambharám, vājambhará-.Acc.Sg.M; marjáyantaḥ, √mṛj.Nom.Pl.M.Prs.Act; prātár, prātár; makṣú, makṣú-.Acc.Sg.N; dhiyā́vasuḥ, dhiyā́vasu-.Nom.Sg.M; jagamyāt, √gam.3.Sg.Prf.Opt.Act.

(सायणभाष्यम्)
गोतमासः गोतमगोत्रोत्पन्नाः वयम्। नोधसः स्तोतुरेकत्वेऽप्यात्मनि पूजार्थं बहुवचनम्। हे अग्ने रयीणां धनानां पतिं रक्षितारं तादृशं त्वा त्वां मतिभिः मननीयैः स्तोत्रैः प्र शंसामः प्रकर्षेण स्तुमः। किं कुर्वन्तः। वाजंभरं वाजस्य हविर्लक्षणान्नस्य भर्तारं त्वां मर्जयन्तः मार्जयन्तः। तत्र दृष्टान्तः। आशुं न अश्वमिव। यथाश्वमारोहन्तः पुरुषास्तस्य वहनप्रदेशं हस्तैर्निमृजन्ति तद्वत् वयमपि अग्नेर्हविर्वहनप्रदेशं निमृजन्तः इत्यर्थः। तथा च अग्निसंमार्जनप्रकरणे वाजसनेयिभिराम्नातम् – अथ मध्ये तूष्णीमेव त्रिः संमार्ष्टि यथा युक्त्वा प्रेहि वहेति व्रजेदेवमेतदग्निं युक्त्त्वोपक्षिपति प्रेहि देवेभ्यो हव्यं वह इति। धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनः सोऽग्निः प्रातः श्वोभूतस्य अह्नः प्रातःकाले मक्षु शीघ्रं जगम्यात् आगच्छतु॥ मतिभिः। मन ज्ञाने इत्यस्मात् कर्मणि क्तिन्। मन्त्रे वृषेष इत्यादिना तस्योदात्तत्वम्। वाजंभरम्। अग्नेरेषा वैदिकी संज्ञा। संज्ञायां भृतॄवृजि° (पा.सू.३.२.४६) इति वाजशब्दे कर्मण्युपपदे खच्प्रत्ययः। अरुर्द्विषदजन्तस्य मुम् (पा.सू.६.३.६७) इति मुमागमः। चितः इत्यन्तोदात्तत्वम्। मर्जयन्तः। संज्ञापूर्वकस्य विधेरनित्यत्वात् मृजेर्वृद्धिः (पा.सू.७.२.११४) इति वृद्ध्यभावः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते। जगम्यात्। लिङि बहुलं छन्दसि इति शपः श्लुः॥

(<== Prev Sūkta Next ==>)
 
asmā́ íd u prá taváse turā́ya, práyo ná harmi stómam mā́hināya
ṛ́cīṣamāyā́dhrigava óham, índrāya bráhmāṇi rātátamā

As I praise the great President of the Assembly who is powerful, rapid and destroyer of his enemies, the admirer and devotee of the sublime Vedas, subduer of even brave foes, like the nourishing good food which I offer to him along with these eulogies, you should also do likewise.
(Griffith:) Even to him, swift, strong and high. exalted, I bring my song of praise as dainty viands,
My thought to him resistless, praise-deserving, prayers offered most especially to Indra.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; prá, prá; taváse, tavás-.Dat.Sg.M; turā́ya, turá-.Dat.Sg.M; práyaḥ, práyas-.Nom/acc.Sg.N; , ná; harmi, √hṛ.1.Sg.Prs.Ind.Act; stómam, stóma-.Acc.Sg.M; mā́hināya, mā́hina-.Dat.Sg.M; ṛ́cīṣamāya, ṛ́cīṣama-.Dat.Sg.M; ádhrigave, ádhrigu-.Dat.Sg.M; óham, óha-.Acc.Sg.M; índrāya, índra-.Dat.Sg.M; bráhmāṇi, bráhman-.Acc.Pl.N; rātátamā, rātátama-.Acc.Pl.N.

(सायणभाष्यम्)
अस्मा इदु प्र तवसे इति षोडशर्चं चतुर्थं सूक्तं नोधस आर्षमैन्द्रं त्रैष्टुभम्। अनुक्रान्तं च – अस्मा इदु षोळश इति। अस्य सूक्तस्य नोधा द्रष्टा इत्येतद्ब्राह्मणे समाम्नायते – अस्मा इदु प्र तवसे तुरायेति नोधास्त एते प्रातःसवने (ऐ.ब्रा.६.१८) इति। षळहस्तोत्रियावापवत्सु चतुर्विंशमहाव्रतादिष्वहःसु माध्यंदिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा ते ब्रह्मयुजा इत्यस्या आरम्भणीयाया ऊर्ध्वमहीनसूक्तसंज्ञमेतच्छंसनीयम्। तथा च सूत्रितम् – अस्मा इदु प्र तवसे शासद्वह्निरितीतरावहीनसूक्ते (आश्व.श्रौ.७.४) इति। ब्राह्मणं च भवति – त एते प्रातःसवने षळहस्तोत्रियाञ्छस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति इति॥
इत् उ इति निपातद्वयं पादपूरणे। अथापि पादपूरणाः कमीमिद्विति इति यास्कः। यद्वा अवधारणार्थम्। तवसे प्रवृद्धाय तुराय त्वरमाणाय। यद्वा। तुर्वित्रे शत्रूणां हिंसित्रे। माहिनाय गुणैर्महते ऋचीषमाय ऋचा समाय। यादृशी स्तुतिः क्रियते तत्समायेत्यर्थः। अध्रिगवे अधृतगमनाय। अप्रतिहतगमनायेत्यर्थः। तथा च यास्कः – अधृतगमनकर्मवन्निन्द्रोऽप्यध्रिगुरुच्यते (निरु.५.११) इति। एवंभूताय अस्मै इन्द्राय स्तोमं स्तोत्रं प्र हर्मि प्रहरामि करोमीत्यर्थः। तत्र दृष्टान्तः। प्रयो न। प्रयः इति अन्ननाम। यथा बुभुक्षिताय पुरुषाय कश्चिदन्नं प्रहरति। कीदृशं स्तोमम्। ओहं वहनीयं प्रापणीयं वा। अत्यन्तोत्कृष्टमित्यर्थः। न केवलं स्तोमं किं तर्हि ब्रह्माणि हविर्लक्षणान्यन्नानि। कीदृशानि। राततमा पूर्वैर्यजमानैरतिशयेन दत्तानि। इन्द्र स्तुत्या हविषा च परिचरेमेति भावः॥ तुराय। तुर त्वरणे। इगुपधलक्षणः कः। यद्वा। तुर्वी हिंसार्थः। तुर्वतीति तुरः। पचाद्यचि छान्दसो वलोपः। हर्मि। हृञ् हरणे। बहुलं छन्दसि इति शपो लुक्। माहिनाय। मह पूजायाम् इत्यस्मात् महेरिनण् च (उ.सू.२.२१४) इति इनण्प्रत्ययः उपधावृद्धिश्च। ऋचीषमाय। ऋचीषम ऋचा समः (निरु.६.२३) इति यास्कः। तृतीया तत्कृत ! (पा.सू.२.१.३०) इति समासः। तृतीयापूर्वपदप्रकृतिस्वरत्वम्। पृषोदरादित्वात् ईकारोपजनः। सुषामादित्वात् षत्वम्। केचिदाहुः। ऋच स्तुतौ इत्यस्मात् इगुपधात्कित् इति इप्रत्ययः। कृदिकारादक्तिनः इति ङीष्। ऋची स्तुतिः। तया समः। पूर्ववत् षत्वम्। अस्मिन् पक्षे तृतीयापूर्वपदप्रकृतिस्वरत्वे सति ङीष उदात्तत्वेन भवितव्यम्। तथा च न दृश्यते। तस्मात् स्वरश्चिन्तनीयः। यद्वा। दिवोदासादिर्द्रष्टव्यः। अध्रिगवे। अधृतोऽन्येन अनिवारितो गौर्गमनं यस्य स तथोक्तः। गोस्त्रियोरुपसर्जनस्य (पा.सू.१.२.४८) इति ह्रस्वत्वम्। पृषोदरादित्वात् अधृतशब्दस्य अध्रिभावः। ओहम्। वहतेः कर्मणि घञि छान्दसं संप्रसारणम्। यद्वा। तुहिर् दुहिर् उहिर् अर्दने इत्यस्मात् ओहतेः पूर्ववत् घञ्। राततमा। रा दाने इत्यस्मात् निष्ठान्तादातिशायनिकस्तमप्। शेश्छन्दसि इति शेर्लोपः॥
asmā́ íd u práya iva prá yaṁsi, bhárāmy āṅgūṣám bā́dhe suvṛktí
índrāya hṛdā́ mánasā manīṣā́, pratnā́ya pátye dhíyo marjayanta

O learned person, as you offer nourishing food and wealth to this Indra (President of the Assembly) who is old (experienced) lord of his subjects, in the same way I also bring good vehicle for him and vanquish my enemies, who come forward for fight. All people purify their intellects and acts and honor him in heart, in mind and in understanding, because he is embodiment of purity and nobility.
(Griffith:) Praise, like oblation, I present, and utter aloud my song, my fair hymn to the Victor.
For Indra, who is Lord of old, the singers have decked their lauds with heart and mind and spirit.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; práyaḥ, práyas-.Nom/acc.Sg.N; iva, iva; prá, prá; yaṁsi, √yam.1.Sg.Aor.Inj.Med; bhárāmi, √bhṛ.1.Sg.Prs.Ind.Act; āṅgūṣám, āṅgūṣá-.Acc.Sg.M; bā́dhe, bā́dh-.Dat.Sg.M/f/n; suvṛktí, suvṛktí-.Ins.Sg.F; índrāya, índra-.Dat.Sg.M; hṛdā́, hā́rdi ~ hṛd-.Ins.Sg.N; mánasā, mánas-.Ins.Sg.N; manīṣā́, manīṣā́-.Ins.Sg.F; pratnā́ya, pratná-.Dat.Sg.M; pátye, páti-.Dat.Sg.M; dhíyaḥ, dhī́-.Nom.Pl.F; marjayanta, √mṛj.3.Pl.Prs.Inj.Med.

(सायणभाष्यम्)
अस्मा इदु अस्मै एव इन्द्राय। प्रयः इति अन्ननाम। प्रयइव अन्नमिव प्र यंसि प्रयच्छामि। तदेव स्पष्टीक्रियते। बाधे शत्रूणां बाधनाय समर्थं सुवृक्ति सुष्ट्वा वर्जकम् आङ्गूषं स्तोत्ररूपमाघोषं भरामि संपादयामि। अन्येऽपि स्तोतारः प्रत्नाय पुराणाय पत्ये स्वामिने इन्द्राय हृदा हृदयेन मनसा तदन्तर्वर्तिनान्तःकरणेन मनीषा मनीषया तज्जन्येन ज्ञानेन च धियः स्तुतीः कर्माणि वा मर्जयन्त मार्जयन्ति संस्कुर्वन्ति॥ प्र यंसि। यम उपरमे इत्यस्मात् लटि पुरुषव्यत्ययः। बहुलं छन्दसि इति शपो लुक्। आङ्गूषम्। आङ्गूषः स्तोम आघोषः (निरु.५.११) इति यास्कः। आङ्पूर्वात् घुषेः घञि पृषोदरादित्वात् घो इत्यस्य गूआदेशः आङो ङकारस्य लोपाभावश्च। थाथादिना उत्तरपदान्तोदात्तत्वम्। बाधे। बाधृ विलोडने इत्यस्मात् कृत्यार्थे तवैकेन् इति भावे केन्प्रत्ययः। एजन्तत्वात् अव्ययत्वेन सुपो लुक्। मनीषा। सुपां सुलुक् इति तृतीयाया डादेशः। पत्ये। पतिः समास एव (पा.सू.१.४.८) इति घिसंज्ञायाः समासविषयत्वात् घेर्ङिति इति गुणाभावे यणादेशः॥
asmā́ íd u tyám upamáṁ svarṣā́m, bhárāmy āṅgūṣám āsyèna
máṁhiṣṭham áchoktibhir matīnā́ṁ, suvṛktíbhiḥ sūríṁ vāvṛdhádhyai

As I offer with my mouth a loud exclamation, with powerful and pure words of praise, to exalt him who is the ideal of all, the giver of good things, the great, the wise knower of the Shastras, (Indra) President of the Assembly, in the same way you should also do.
(Griffith:) To him then with my lips mine adoration, winning heaven’s light, most excellent, I offer,
To magnify with songs of invocation and with fair hymns the Lord, most bounteous Giver.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; tyám, syá- ~ tyá-.Acc.Sg.M; upamám, upamá-.Acc.Sg.M; svarṣā́m, svarṣā́-.Acc.Sg.M; bhárāmi, √bhṛ.1.Sg.Prs.Ind.Act; āṅgūṣám, āṅgūṣá-.Acc.Sg.M; āsyèna, āsyà-.Ins.Sg.N; máṁhiṣṭham, máṁhiṣṭha-.Acc.Sg.M; áchoktibhiḥ, áchokti-.Ins.Pl.F; matīnā́m, matí-.Gen.Pl.F; suvṛktíbhiḥ, suvṛktí-.Ins.Pl.F; sūrím, sūrí-.Acc.Sg.M; vāvṛdhádhyai, √vṛdh.Dat.Sg.

(सायणभाष्यम्)
अस्मा इदु अस्मै एव इन्द्राय त्यं तं प्रसिद्धम् उपमम् उपमानहेतुभूतं स्वर्षां सुष्ठ्वरणीयस्य धनस्य दातारं सूरिं विपश्चितमिन्द्रं ववृधध्यै वर्धयितुं सुवृक्तिभिः सुष्ठ्वावर्जकैः। समर्थैरित्यर्थः। मतीनां स्तुतीनां संबन्धिभिः अच्छोक्तिभिः स्वच्छैर्वचोभिः मंहिष्ठम् अतिशयेन प्रवृद्धमेवंलक्षणम् आङ्गूषम् आघोषम् आस्येन मुखेन भरामि करोमीत्यर्थः॥ उपमम्। उपमीयतेऽनेनेति उपमः। घञर्थे कविधानम्° इति करणे कप्रत्ययः। आतो लोप इटि च इति आकारलोपः। स्वर्षाम्। सुपूर्वात् अर्तेः विजन्तः स्वर्शब्दः। षणु दाने। जनसनखनक्रमगमो विट्। विड्वनोरनुनासिकस्यात् इति आत्वम्। सनोतेरनः (पा.सू.८.३.१०८) इति षत्वम्। भरामि। पादादित्वात् निघाताभावः। अच्छोक्तिभिः। अच्छा उक्तयो येषाम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥ मतीनाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्। ववृधध्यै। वृधु वृद्धौ इत्यस्मात् अन्तर्भावितण्यर्थात् तुमर्थे सेसेन्” इति कध्यैप्रत्ययः। कित्त्वात् गुणाभावः। द्विर्भावश्छान्दसः। यद्वा यङ्लुगन्तादस्मिन्प्रत्यये आगमानुशासनस्यानित्यत्वात् रीगाद्यभावः। अन्येषामपि दृश्यते इति सांहितिकम् अभ्यासस्य दीर्घत्वम्। प्रत्ययाद्युदात्तत्वम्॥
asmā́ íd u stómaṁ sáṁ hinomi, ráthaṁ ná táṣṭeva tátsināya
gíraś ca gírvāhase suvṛktí-, -índrāya viśvaminvám médhirāya

O men! as I prepare praises for him who is wise, conveyor of a speech that gives knowledge, showerer of wisdom or like a carpenter constructing a chariot for proper use. These praises are well deserved for Indra (endowed with the great wealth of wisdom and knowledge) well-versed in all sciences who is entitled to commendation and excellent, prompting all to give up all evils.
(Griffith:) Even for him I frame a laud, as fashions the wright a chariot for the man who needs it,
Praises to him who gladly hears our praises, a hymn well-formed, all-moving, to wise Indra.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; stómam, stóma-.Acc.Sg.M; sám, sám; hinomi, √hi.1.Sg.Prs.Ind.Act; rátham, rátha-.Acc.Sg.M; , ná; táṣṭā, táṣṭar-.Nom.Sg.M; iva, iva; tátsināya, tátsina-.Dat.Sg.M; gíraḥ, gír- ~ gīr-.Acc.Pl.F; ca, ca; gírvāhase, gírvāhas-.Dat.Sg.M; suvṛktí, suvṛktí-.Ins.Sg.F; índrāya, índra-.Dat.Sg.M; viśvaminvám, viśvaminvá-.Acc.Sg.M; médhirāya, médhira-.Dat.Sg.M.

(सायणभाष्यम्)
अस्मै एव इन्द्राय स्तोमं शस्त्ररूपं स्तोत्रं सं हिनोमि प्रेरयामि। तत्र दृष्टान्तः। तत्सिनाय। सिनम् इति अन्ननाम। सिनमन्नं भवति सिनाति भूतानि (निरु.५.५) इति यास्कः। तेन रथेन सिनमन्नं यस्य स तथोक्तः। तस्मै रथस्वामिने तष्टेव तष्टा तक्षको रथनिर्माता रथं न यथा रथं प्रेरयति तद्वत्। इव इत्येतत् पादपूरणम्। तथा गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानाय इन्द्राय गिरश्च शस्त्रसंबन्धिनीः केवला ऋचश्च सुवृक्ति शोभनमावर्जनं यथा भवति तथा प्रेरयामि। तथा मेधिराय मेधाविने इन्द्राय विश्वमिन्वं विश्वव्यापकं विश्वैर्व्याप्तं सर्वोत्कृष्टं हविश्व सं हिनोमीत्यनुषङ्गः॥ हिनोमि। हि गतौ वृद्धौ च। स्वादित्वात् श्नुः। तष्टेव। तक्षू त्वक्षू तनूकरणे। ताच्छीलिकस्तृन्। ऊदित्त्वात् पक्षे इडभावः। स्कोः संयोगाद्योरन्ते च इति ककारलोपः। नित्त्वादाद्युदात्तत्वम्। तत्सिनाय। सिनशब्दः षिञ् बन्धने इत्यस्मात् इण्षिञ्जिदीङुष्यविभ्यो नक् (उ.सू.३.२८२) इति नक्प्रत्ययान्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। गिर्वाहसे। वहिहाधाञ्भ्यश्छन्दसि इति वहतेः केवलाद्विहितः असुन्प्रत्ययः गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति वचनात् कारकपूर्वस्यापि भवति पूर्वपदप्रकृतिस्वरत्वं च। णित् इत्यनुवृत्तेः उपधावृद्धिः। हलि च इति दीर्घाभावश्छान्दसः। विश्वमिन्वम्। इवि व्याप्तौ। विश्वमिन्वति व्याप्नोतीति विश्वमिन्वम्। पचाद्यच्। लुगभावश्छान्दसः। यद्वा। खच्प्रत्ययो बहुलवचनादस्मादपि धातोर्द्रष्टव्यः। मेधिराय। मेधा अस्यास्तीति मेधिरः। मेधारथाभ्यामिरन्निरचौ वक्तव्यौ (पा.सू.५.२.१०९.३) इति मत्वर्थीय इरन्। नित्त्वादाद्युदात्तत्वम्॥
asmā́ íd u sáptim iva śravasyā́-, -índrāyārkáṁ juhvā̀ sám añje
vīráṁ dānaúkasaṁ vandádhyai, purā́ṁ gūrtáśravasaṁ darmā́ṇam

O men, as I desiring good reputation with charity and other acts, combine praise with truthful utterance, as a man harnesses a horse to a car, in order to celebrate or glorify Indra (the President of the Assembly) etc. who is heroic, munificent or generous donor, highly learned in Shastras and destroyer of the cities of the wicked, in the same manner, you should also desire him.
(Griffith:) So with my tongue I deck, to please that Indra, my hymn, as it were a horse, through love of glory,
To reverence the Hero, bounteous Giver, famed far and wide, destroyer of the fortresses.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; sáptim, sápti-.Acc.Sg.M; iva, iva; śravasyā́, śravasyā́-.Ins.Sg.F; índrāya, índra-.Dat.Sg.M; arkám, arká-.Acc.Sg.M; juhvā̀, juhū́-.Ins.Sg.F; sám, sám; añje, √añj.1.Sg.Prs.Ind.Med; vīrám, vīrá-.Acc.Sg.M; dānaúkasam, dānaúkas-.Acc.Sg.M; vandádhyai, √vand.Dat.Sg.Prs; purā́m, púr-.Gen.Pl.F; gūrtáśravasam, gūrtáśravas-.Acc.Sg.M; darmā́ṇam, darmán-.Acc.Sg.M.

(सायणभाष्यम्)
अस्मै एव इन्द्राय अर्कं स्तुतिरूपं मन्त्रं श्रवस्या श्रवस्यया अन्नेच्छया। अन्नलाभायेत्यर्थः। जुह्वा आह्वानसाधनेन वागिन्द्रियेण समञ्जे समक्तं करोमि। एकीकरोमीत्यर्थः। तत्र दृष्टान्तः। सप्तिमिव। यथा अन्नलाभाय गन्तुकामः पुमानश्वं रथेनैकीकरोति तद्वत्। एकीकृत्य च वीरं शत्रुक्षेपणकुशलं दानौकसं दानानामेकनिलयं गूर्तश्रवसं प्रशस्यान्नं पुराम् असुरपुराणां दर्माणं विदारयितारं एवंगुणविशिष्टमिन्द्रं वन्दध्यै वन्दितुं स्तोतुं प्रवृत्तोऽस्मीति शेषः॥ सप्तिमिव। षप समवाये। समवैति रथेनैकीभवतीति सप्तिरश्वः। वसस्तिप् (उ.सू.४.६१९) इति विधीयमानः तिप्प्रत्ययः बहुलवचनादस्मादपि धातोर्भवति। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः। इवेन समास उक्तः। श्रवस्या। श्रवस्शब्दात् सुप आत्मनः क्यच्। क्यजन्तात् धातोः भावे अ प्रत्ययात् (पा.सू.३.३.१०२) इति अकारप्रत्ययः। ततः टाप्। सुपां सुलुक् इति तृतीयाया डादेशः। उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम्। अर्कम्। ऋच स्तुतौ। ऋच्यते स्तूयतेऽनेनेति अर्को मन्त्रः। पुंसि संज्ञायां घः प्रायेण इति करणे घप्रत्ययः। चजोः कु घिण्ण्यतोः इति कुत्वम्। लघूपधगुणः। प्रत्ययस्वरः। जुह्वा। बहुलं छन्दसि इति कृतसंप्रसारणस्य ह्वेञः हुवः श्लुवच्च (उ.सू.२.२१८) इति क्विप् धातोर्दीर्घश्च। धातुस्वरेणान्तोदात्तत्वम्। तृतीयैकवचने उदात्तस्वरितयोर्यणः° इति स्वरितत्वम्। उदात्तयणो हल्पूर्वात् इत्यस्य विभक्त्युदात्तत्वस्य नोङ्धात्वोः (पा.सू.६.१.१७५) इति प्रतिषेधः। अञ्जे। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। व्यत्ययेन आत्मनेपदम्। वन्दध्यै। वदि अभिवादनस्तुत्योः। तुमर्थे सेसेन् इति कध्यैप्रत्ययः। गूर्तश्रवसम्। गॄ शब्दे। निष्ठायां श्र्युकः किति इति इट्प्रतिषेधः। बहुलं छन्दसि इति उत्वम्। हलि च इति दीर्घः। नसत्तनिषत्त (पा.सू.८.२.६१) इत्यादौ निपातनात् निष्ठानत्वाभावः। गूर्तं श्रवो यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। दर्माणम्। दॄ विदारणे। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। नेड्वशि कृति इति इट्प्रतिषेधः। व्यत्ययेन प्रत्ययाद्युदात्तत्वम्। यद्वा। औणादिको मनिप्रत्ययो द्रष्टव्यः॥
asmā́ íd u tváṣṭā takṣad vájraṁ, svápastamaṁ svaryàṁ ráṇāya
vṛtrásya cid vidád yéna márma, tujánn ī́śānas tujatā́ kiyedhā́ḥ

That man alone deserves to be the President of the Assembly or commander of the army who being giver of light (of knowledge) master of himself, sustainer of many, uses the sharpened, well-acting, sure-aimed thunderbolt or other strong weapons killing instantaneously the foe, as the sun dissipates all clouds with his rays. Such a conqueror of his enemies should be given that high post.
(Griffith:) Even for him has Tvastar forged the thunder, most deftly wrought, celestial, for the battle,
Wherewith he reached the vital parts of Vrtra, striking-the vast, the mighty with the striker.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; tváṣṭā, tváṣṭar-.Nom.Sg.M; takṣat, √takṣ.3.Sg.Aor.Inj.Act; vájram, vájra-.Acc.Sg.M; svápastamam, svápastama-.Acc.Sg.M; svaryàm, svaryà-.Acc.Sg.M; ráṇāya, ráṇa-.Dat.Sg.M; vṛtrásya, vṛtrá-.Gen.Sg.M; cit, cit; vidát, √vid.3.Sg.Aor.Inj.Act; yéna, yá-.Ins.Sg.M/n; márma, márman-.Acc.Sg.N; tuján, √tuj.Nom.Sg.M.Prs.Act; ī́śānaḥ, √īś.Nom.Sg.M.Med; tujatā́, √tuj.Ins.Sg.M/n.Prs.Act; kiyedhā́ḥ, kiyedhā́-.Nom.Sg.M.

(सायणभाष्यम्)
त्वष्टा विश्वकर्मा अस्मा इदु अस्मै एवेन्द्राय वज्रं वर्जकमायुधं रणाय युद्धार्थं तक्षत् तीक्ष्णमकरोत्। कीदृशं वज्रम्। स्वपस्तमम् अतिशयेन शोभनकर्माणं स्वर्यं सुष्ठु शत्रुषु प्रेर्यं यद्वा स्तुत्यम्। तुजन् शत्रून् हिंसन् ईशानः ऐश्वर्यवान् कियेधाः बलवान् एवंगुणविशिष्ट इन्द्रः वृत्रस्य चित् आवरकस्यासुरस्य मर्म मर्मस्थानं तुजता हिंसता येन वज्रेण विदत् प्राहार्षीदित्यर्थः॥ स्वपस्तमम्। शोभनमपः कर्म यस्यासौ। अतिशयेन स्वपाः स्वपस्तमः। तमपः पित्त्वादनुदात्तत्वम्। सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्। स्वर्यम्। स्वर्यं ततक्ष (ऋ.सं.१.३२.२) इत्यत्रोक्तम्। विदत्। विद्लृ लाभे। लृदित्वात् च्लेः अङादेशः। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। यद्वृत्तयोगदनिघातः। तुजन्। तुज हिंसायाम्। शपि प्राप्ते व्यत्ययेन शः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः। ईशानः। ईश ऐश्वर्य। शानचि अदादित्वात् शपो लुक्। अनुदातेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। तुजता। शतुरनुमः ! इति विभक्तेरुदात्तत्वम्। कियेधाः। अत्र निरुक्तं – कियेधाः कियद्धा इति वा क्रममाणधा इति वा (निरु.६.२०) इति। अस्यायमभिप्रायः। कियत् किंपरिमाणमित्यस्य बलस्य तादृशं बलं दधाति धारयतीति कियद्धाः। यः कोऽप्यस्य बलस्येयत्तां न जानातीत्यर्थः। यद्वा। क्रममाणमाक्रममाणं परेषां बलं धारयति निवारयतीति क्रममाणधाः। उभयत्रापि पृषोदरादित्वात् पूर्वपदस्य कियेभावः। दधातेर्विच्॥
asyéd u mātúḥ sávaneṣu sadyó, maháḥ pitúm papivā́ñ cā́rv ánnā
muṣāyád víṣṇuḥ pacatáṁ sáhīyān, vídhyad varāháṁ tiró ádrim ástā

He alone deserves to be the commander of an army who appoints deserving persons on all posts and pervading in or being well-versed in all sciences and possessing wealth, quickly quaffs the soma and well-cooked good food, who destroys his enemies as the sun pierces the vast cloud mountain-like with his rays, making it to fall down, being endowed with the power of endurance and hurling the thunderbolt or powerful weapons.
(Griffith:) As soon as, at libations of his mother, great Visnu had drunk up the draught, he plundered.
The dainty cates, the cooked mess; but One stronger transfixed the wild boar, shooting through the mountain.


asyá, ayám.Gen.Sg.M/n; ít, ít; u, u; mātúḥ, mātár-.Gen.Sg.F; sávaneṣu, sávana-.Loc.Pl.N; sadyás, sadyás; maháḥ, mahá-.Nom.Sg.M; pitúm, pitú-.Acc.Sg.M; papivā́n, √pā.Nom.Sg.M.Prf.Act; cā́ru, cā́ru-.Acc.Pl.N; ánnā, ánna-.Acc.Pl.N; muṣāyát, √muṣ.3.Sg.Prs.Inj.Act; víṣṇuḥ, víṣṇu-.Nom.Sg.M; pacatám, pacatá-.Nom/acc.Sg.N; sáhīyān, sáhīyaṁs-.Nom.Sg.M; vídhyat, √vyadh.3.Sg.Prs.Inj.Act; varāhám, varāhá-.Acc.Sg.M; tirás, tirás; ádrim, ádri-.Acc.Sg.M; ástā, ástar-.Nom.Sg.M.

(सायणभाष्यम्)
इत् उ इत्येतत् निपातद्वयं पादपूरणम्। यद्वा अवधारणार्थम्। मातुः वृष्टिद्वारेण सकलस्य जगतो निर्मातुः महः महतः अस्य यज्ञस्य सवनेषु अवयवभूतेषु प्रातःसवनादिषु त्रिषु सवनेषु पितुं सोमलक्षणमन्नं सद्यः पपिवान्। यदाग्नौ हूयते तदानीमेव पानं कृतवानित्यर्थः। तथा चार्वन्ना चारूणि शोभनानि धानाकरम्भादिहविर्लक्षणान्यन्नानि भक्षितवानिति शेषः। किंच विष्णुः सर्वस्य जगतो व्यापकः पचतं परिपक्वमसुराणां धनं यदस्ति तत् मुषायत् अपहरन् सहीयान् अतिशयेन शत्रूणामभिभविता अद्रिमस्ता अद्रेर्वज्रस्य क्षेपकः। एवंभूत इन्द्रः तिरः सत इति प्राप्तस्य (निरु.३.२०) इति यास्कः। तिरः प्राप्तः सन् वराहं मेघं विध्यत् अताडयत्। यद्वा। विष्णुः सुत्यादिवसात्मकः यज्ञः। यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा (तै.सं.६.२.४.२) इत्याम्नानात्। स विष्णुः पचतं परिपक्वमसुरधनं यत्तत् मुषायत् अचूचुरत्। तदनन्तरं दीक्षोपसदात्मनां दुर्गरूपाणां सप्तानामह्नां परस्तादासीत्। अद्रिमस्ता सहीयानिन्द्रो दुर्गाण्यतीत्य तिरः प्राप्तः सन् वराहमुत्कृष्टदिवसरूपं तं यज्ञं विध्यत्। तथा च तैत्तिरीयकं – वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति इति, स दर्भपुञ्जीलमुद्वृह्य सप्त गिरीन्भित्त्वा तमहन् (तै.सं.६.२.४.२ – ३) इति च॥ महः महतः। अच्छब्दलोपश्छान्दसः। यद्वा। मह इत्येतत् पितुविशेषणम्। महः प्रशस्तं पितुमित्यर्थः। पपिवान्। पिबतेर्लिटः क्वसुः। वस्वेकाजाद्धसाम् इति इडागमः। आतो लोप इटि च इति आकारलोपः। प्रत्ययस्वरः। चारु। सुपां सुलुक् इति विभक्तेर्लुक्। मुषायत्। मुष स्तेये। घञर्थे कविधानम् इति भावे कप्रत्ययः। मुषमात्मन इच्छति। सुप आत्मनः क्यच्। न च्छन्दस्यपुत्रस्य इति ईत्ववत् दीर्घस्यापि प्रतिषेधे व्यत्ययेन दीर्घः। अस्मात् क्यजन्तात् लटः शतृ। आगमानुशासनस्यानित्यत्वात् नुमभावः। द्वितीयपक्षे तु क्यजन्तात् लङि बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। अत्र स्तेयेच्छया तदुत्तरभाविनी क्रिया लक्ष्यते। पचतम्। भृमृदृशि° इत्यादिना पचतेः अतच्प्रत्ययः। चित्त्वादन्तोदात्तत्वम्। विध्यत्। व्यध ताडने। लङि दिवादित्वात् श्यन्। तस्य ङित्त्वात् ग्रहिज्यादिना संप्रसारणम्। श्यनो नित्त्वादाद्युदात्तत्वम्। पादादित्वात् निघाताभावः। वराहम्। वरमुदकमाहारो यस्य। यद्वा। वरमाहरतीति वराहारः सन् पृषोदरादित्वात् वराह इत्युच्यते। अत्र निरुक्तं – वराहो मेघो भवति वराहारः। वरमाहारमाहार्षीरिति च ब्राह्मणम् (निरु.५.४) इति। यज्ञपक्षे तु वरं च तदहो वराहः। राजाहःसखिभ्यः (पा.सू.५.४.९१) इति समासान्तः टच्प्रत्ययः। चित्त्वादन्तोदात्तत्वम्। अस्ता। असु क्षेपणे इत्यस्मात् साधुकारिणि तृन् (पा.सू.३.२.१३५)। इडभावश्छान्दसः। न लोकाव्यय इति षष्ठीप्रतिषेधः॥
asmā́ íd u gnā́ś cid devápatnīr, índrāyārkám ahihátya ūvuḥ
pári dyā́vāpṛthivī́ jabhra urvī́, nā́sya té mahimā́nam pári ṣṭaḥ

O President of the Assembly, he alone is fit to rule, who is like the sun that upholds and controls the extensive heaven and earth, whose vastness cannot be surpassed by them and who pierces the cloud. The noble speeches protected by the enlightened persons glorify such praiseworthy brave person who is endowed with divine virtues and causes to obtain great wealth of all kinds.
(Griffith:) To him, to Indra, when he slew the Dragon, the Dames, too, Consorts of the Deities, wove praises.
The mighty heaven and earth has he encompassed: your greatness heaven and earth, combined, exceed not.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; gnā́ḥ, gnā́-.Nom.Pl.F; cit, cit; devápatnīḥ, devápatnī-.Nom.Pl.F; índrāya, índra-.Dat.Sg.M; arkám, arká-.Acc.Sg.M; ahihátye, ahihátya-.Loc.Sg.N; ūvuḥ, √u.3.Pl.Prf.Ind.Act; pári, pári; dyā́vāpṛthivī́, dyā́vāpṛthivī́-.Acc.Du.F; jabhre, √bhṛ.3.Sg.Prf.Ind.Med; urvī́, urú-.Acc.Du.F; , ná; asya, ayám.Gen.Sg.M/n; , sá- ~ tá-.Nom.Du.F; mahimā́nam, mahimán-.Acc.Sg.M; pári, pári; staḥ, √as.3.Du.Prs.Ind.Act.

(सायणभाष्यम्)
अस्मै एव इन्द्राय अहिहत्ये अहेर्वृत्रस्य हनने निमित्तभूते सति ग्नाश्चित् गमनस्वभावा अपि स्थिताः देवपत्नीः देवानां पालयित्र्यो गायत्र्याद्या देवताः अर्कम् अर्चनसाधनं स्तोत्रम् ऊवुः समतन्वत चक्रुरित्यर्थः। स च इन्द्रः उर्वी विस्तृते द्यावापृथिवी द्यावापृथिव्यौ परि जभ्रे स्वतेजसा परिजहार अतिचक्रामेत्यर्थः। ते द्यावापृथिव्यौ अस्य इन्द्रस्य महिमानं न परि ष्टः न परिभवतः॥ ऊवुः। वेञ् तन्तुसंताने। लिटि वेञो वयिः (पा.सू.२.४.४१)। लिटः कित्त्वात् यजादित्वेन संप्रसारणे क्रियमाणे यकारस्य लिटि वयो यः (पा.सू.६.१.३८) इति प्रतिषेधात् वकारस्य संप्रसारण परपूर्वत्वं द्विर्वचनादि। वश्चास्यान्यतरस्यां किति (पा.सू.६.१.३९) इति यकारस्य वकारादेशः। जभ्रे। हृञ् हरणे। लिटि ञित्वात् कर्त्रभिप्राये आत्मनेपदम्। हृग्रहोर्भः इति भत्वम्। उर्वी। उरुशब्दात् वोतो गुणवचनात् इति ङीष्। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। स्तः। अस्तेर्लटि रूपम्। उपसर्गप्रादुर्भ्यामिति षत्वं सांहितिकम्॥
asyéd evá prá ririce mahitváṁ, divás pṛthivyā́ḥ páry antárikṣāt
svarā́ḷ índro dáma ā́ viśvágūrtaḥ, svarír ámatro vavakṣe ráṇāya

He alone is fit to have control of all the Assembly and authority for proper use of all powers, who takes only eatable nourishing substances and is the lord of wealth, who is engaged with no unworthy foe, self-radiating in his dwelling like the bright sun in the world whose magnitude verily exceeds that of The heaven and earth and firmament, who is skilled in every conflict and battle and who is endowed with knowledge.
(Griffith:) Indeed, of a truth, his magnitude surpasses the magnitude of earth, mid-air, and heaven.
Indra, approved by all men, self-resplendent, waxed in his home, loud-voiced and strong for battle.


asyá, ayám.Gen.Sg.M/n; ít, ít; evá, evá; prá, prá; ririce, √ric.3.Sg.Prf.Ind.Med; mahitvám, mahitvá-.Nom/acc.Sg.N; diváḥ, dyú- ~ div-.Abl.Sg.M; pṛthivyā́ḥ, pṛthivī́-.Abl.Sg.F; pári, pári; antárikṣāt, antárikṣa-.Abl.Sg.N; svarā́ṭ, svarā́j-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; dáme, dáma-.Loc.Sg.M; ā́, ā́; viśvágūrtaḥ, viśvágūrta-.Nom.Sg.M; svaríḥ, svarí-.Nom.Sg.M; ámatraḥ, ámatra- adj..Nom.Sg.M; vavakṣe, √vakṣ.3.Sg.Prf.Ind.Med; ráṇāya, ráṇa-.Dat.Sg.M.

(सायणभाष्यम्)
अस्येदेव। इत् इति पादपूरणः। अस्यैवेन्द्रस्य महित्वं माहात्म्यं प्र रिरिचे अतिरिच्यते। अधिकं भवतीत्यर्थः। अत्रोपसर्गो धात्वर्थस्य निवृत्तिमाचष्टे। यथा प्रस्मरणं प्रस्थानमिति। कुतः सकाशात् प्ररिरिचे इत्यत आह। दिवः द्युलोकात् पृथिव्याः भूलोकात् अन्तरिक्षात् द्यावापृथिव्योर्मध्ये वर्तमानादन्तरिक्षलोकाच्च। परि उपर्यर्थः। त्रीन् लोकानतीत्योपरि प्ररिरिचे इत्यर्थः। दमे दमयितव्ये विषये स्वराट् स्वेनैव तेजसा राजमानः विश्वगूर्तः विश्वस्मिन् सर्वस्मिन् कार्ये उद्गूर्णः समर्थः। यद्वा विश्वं सर्वमायुधं गूर्तम् उद्यतं यस्य स तथोक्तः। स्वरिः शोभनशत्रुकः। शोभने शत्रौ हन्तव्ये सति हन्ता वीर्यवत्तम इति गम्यते। यथा अकवारिं दिव्यं शासमिन्द्रम् (ऋ.सं.३.४७.५) इति। अकुत्सितारिमिति हि तस्यार्थः। अमत्रः युद्धादिषु गमनकुशलः। मात्रया इयत्तया रहितो वा। अमत्रोऽमात्रो महान्भवत्यभ्यमितो वा (निरु.६.२३) इति यास्कः। एवंभूतः इन्द्रः रणाय रणं युद्धम् आ ववक्षे आवहति मेघान् प्रापयति। मेघैः परस्परयुद्धं कारयित्वा वृष्टिं चकारेति भावः। यद्वा। युद्धाय स्वकीयान् भटान् गमयति॥ अस्य। ऊडिदम् इति विभक्तेरुदात्तत्वम्। रिरिचे। रिचिर विरेचने। छन्दसि लुङलङ्लिटः इति वर्तमाने कर्मणि लिट्। पृथिव्याः। उदात्तयण:० इति विभक्तेरुदात्तत्वम्। स्वराट्। राजृ दीप्तौ इत्यस्मात् सत्सूद्विष° इति क्विप्। व्रश्चादिना षत्वे जश्त्वम्। दमे। दम उपशमे इत्यस्मात् कर्मणि घञि नोदात्तोपदेशस्य मान्तस्यानाचमेः (पा.सू.७.३.३४) इति वृद्धिप्रतिषेधः। घञो ञित्वादाद्युदात्तत्वम्। विश्वगूर्तः। गॄ निगरणे। अस्मात् निष्ठायां श्र्युकः किति इति इट्प्रतिषेधः। बहुलं छन्दसि इति उत्वम्। हलि च इति दीर्घः। यद्वा। गूरी उद्यमे। अस्मात् निष्ठा। नसत्तनिषत्त इत्यादौ निपातनात् निष्ठानत्वाभावः। तत्पुरुषपक्षे मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्। बहुव्रीहिपक्षे तु बहुव्रीहौ विश्वं संज्ञायाम् इति असंज्ञायामपि पूर्वपदान्तोदात्तत्वम्। अमत्रः। अम गत्यादिषु। अमिनक्षियजिबन्धि इत्यादिना औणादिकः अत्रन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। ववक्षे। वहेर्लेटि सिब्बहुलं लेटि इति सिप्। बहुलं छन्दसि इति शपः श्लुः। ढत्वकत्वषत्वानि। लोपस्त आत्मनेपदेषु इति तलोपः। रणाय। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वाच्चतुर्थी। यद्वा। गत्यर्थकर्मणि (पा.सू.२.३.१२) इति चतुर्थी॥
asyéd evá śávasā śuṣántaṁ, ví vṛścad vájreṇa vṛtrám índraḥ
gā́ ná vrāṇā́ avánīr amuñcad, abhí śrávo dāváne sácetāḥ

(Missing Martanda’s translation in my pdf)
(Griffith:) Through his own strength Indra with bolt of thunder cut piece-meal Vrtra, drier up of waters.
He let the floods go free, like cows imprisoned, for glory, with a heart inclined to bounty.


asyá, ayám.Gen.Sg.M/n; ít, ít; evá, evá; śávasā, śávas-.Ins.Sg.N; śuṣántam, √śvasⁱ; , ví; vṛścat, √vṛśc.3.Sg.Prs.Inj.Act; vájreṇa, vájra-.Ins.Sg.M; vṛtrám, vṛtrá-.Acc.Sg.M; índraḥ, índra-.Nom.Sg.M; gā́ḥ, gáv- ~ gó-.Acc.Pl.F; , ná; vrāṇā́ḥ, √vṛ.Acc.Pl.F.Aor.Pass; avánīḥ, aváni-.Acc.Pl.F; amuñcat, √muc.3.Sg.Iprf.Ind.Act; abhí, abhí; śrávaḥ, śrávas-.Nom/acc.Sg.N; dāváne, √dā.Dat.Sg.N; sácetāḥ, sácetas-.Nom.Sg.M.

(सायणभाष्यम्)
अस्यैवेन्द्रस्य शवसा बलेन शुषन्तं शुष्यन्तं वृत्रम् इन्द्रः वज्रेण वि वृश्चत् व्यच्छिनत्। तथा गा न चौरैरपहृताः गाव इव व्राणाः वृत्रेणावृतः अवनीः रक्षणहेतुभूता अपः अमुञ्चत् अवर्षीत्। तथा दावने हविर्दात्रे यजमानाय सचेताः तेन यजमानेन समानचित्तः सन् श्रवः कर्मफलभूतमन्नम् अभि आभिमुख्येन ददातीति शेषः॥ शुषन्तम्। शुष शोषणे। श्यनि प्राप्ते व्यत्ययेन शः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वर एवं शिष्यते। व्राणाः। वृञ् वरणे। कर्मणि लटः शानचि बहुलं छन्दसि इति यको लुक्। शानचो ङित्त्वाद्गुणाभावे यणादेशः। अवनीः। अवतेः करणे अर्तिसृधृधमि° (उ.सू.२.३५९) इत्यादिना अनिप्रत्ययः। प्रत्ययाद्युदात्तत्वम्। दावने। आतो मनिन् इति वनिप्। चतुर्थ्येकवचने अल्लोपाभावश्छन्दसः॥
asyéd u tveṣásā ranta síndhavaḥ, pári yád vájreṇa sīm áyachat
īśānakṛ́d dāśúṣe daśasyán, turvī́taye gādháṁ turváṇiḥ kaḥ

(Missing Martanda’s translation in my pdf)
(Griffith:) The rivers played, through his impetuous splendour, since with his bolt he compassed them on all sides.
Using his might and favouring him who worshipped, he made a ford, victorious, for Turviti.


asyá, ayám.Gen.Sg.M/n; ít, ít; u, u; tveṣásā, tveṣás-.Ins.Sg.N; ranta, √rā.3.Pl.Aor.Inj.Med; síndhavaḥ, síndhu-.Nom.Pl.M; pári, pári; yát, yá-.Nom/acc.Sg.N; vájreṇa, vájra-.Ins.Sg.M; sīm, sīm; áyachat, √yam.3.Sg.Iprf.Ind.Act; īśānakṛ́t, īśānakṛ́t-.Nom.Sg.M; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; daśasyán, √daśasy.Nom.Sg.M.Prs.Act; turvī́taye, turvī́ti-.Dat.Sg.M; gādhám, gādhá-.Nom/acc.Sg.N; turváṇiḥ, turváṇi-.Nom.Sg.M; kar, √kṛ.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
अस्यैवेन्द्रस्य त्वेषसा दीप्तेन बलेन सिन्धवः समुद्राः। यद्वा। गङ्गाद्याः सप्त नद्यः रन्त स्वे स्वे स्थाने रमन्ते। यत् यस्मात् अयमिन्द्रः वज्रेण सीम् एनान् सिन्धून् वज्रेण परि अयच्छत् परितो नियमितवान्। अपि च ईशानकृत् वृत्रादिशत्रुवधेनात्मानमैश्वर्यवन्तं कुर्वन् इन्द्रः दाशुषे हविर्दत्तवते यजमानाय फलं दशस्यन् प्रयच्छन् तुर्वणिः तूर्णसंभजनः। तुर्वणिस्तूर्णवनिः (निरु.६.१४) इति यास्कः। यद्वा। तुर्विता शत्रूणां हिंसिता। एवंभूत इन्द्रः तुर्वीतये एतत्संज्ञाय उदके निमग्नाय ऋषये गाधम् अवस्थानयोग्यं धिष्ण्यप्रदेश कः अकार्षीत्॥ रन्त। रमु क्रीडायाम्। छान्दसे लङि बहुवचने बहुलं छन्दसि इति शपो लुक्। धातोरन्त्यलोपश्छान्दसः। अयच्छत्। यम उपरमे। इषुगमियमां छः इति छत्वम्। कः। करोतेर्लुङि मन्त्रे घसह्वरणश° (पा.सू.२.४.८०) इत्यादिना च्लेर्लुक्। गुणः। हल्ङ्यादिना तलोपः। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः॥
asmā́ íd u prá bharā tū́tujāno, vṛtrā́ya vájram ī́śānaḥ kiyedhā́ḥ
gór ná párva ví radā tiraścā́-, -íṣyann árṇāṁsy apā́ṁ carádhyai

(Missing Martanda’s translation in my pdf)
(Griffith:) Vast, with yours ample power, with eager movement, against this Vrtra cast your bolt of thunder.
Rend you his joints, as of an ox, dissevered, with bolt oblique, that floods of rain may follow.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; prá, prá; bhara, √bhṛ.2.Sg.Prs.Imp.Act; tū́tujānaḥ, √tuj.Nom.Sg.M.Prf.Med; vṛtrā́ya, vṛtrá-.Dat.Sg.M; vájram, vájra-.Acc.Sg.M; ī́śānaḥ, √īś.Nom.Sg.M.Med; kiyedhā́ḥ, kiyedhā́-.Nom.Sg.M; góḥ, gáv- ~ gó-.Gen.Sg.M; , ná; párva, párvan-.Acc.Sg.N; , ví; rada, √rad.2.Sg.Prs.Imp.Act; tiraścā́, tiraścā́; íṣyan, √iṣ.Nom.Sg.M.Prs.Act; árṇāṁsi, árṇas-.Nom/acc.Pl.N; apā́m, áp-.Gen.Pl.F; carádhyai, √car.Dat.Sg.Prs.

(सायणभाष्यम्)
तूतुजानः इति क्षिप्रनाम। तूतुजानः त्वरमाणः। यद्वा। शत्रून् हिंसन्। ईशानः ईश्वरः सर्वेषां कियेधाः कियतोऽनवधृतपरिमाणस्य बलस्य धाता। यद्वा। क्रममाणं शत्रुबलं दधात्यवस्थापयतीति कियेधाः। हे इन्द्र एवंभूतस्त्वम् अस्मै वृत्राय वज्रं प्र भर। इमं वृत्रं वज्रेण प्रहरेत्यर्थः। प्रहृत्य च अर्णांसि वृष्टिजलानि इष्यन् तस्मात् वृत्राद्गमयंस्त्वम् अपां चरध्यै तासामपां चरणाय भूप्रदेशं प्रति गमनाय तस्य वृत्रस्य मेघरूपस्य पर्व पर्वाण्यवयवसंधीन् तिरश्चा तिर्यगवस्थितेन वज्रेण वि रद विलिख। छिन्द्धीत्यर्थः। तत्र दृष्टान्तः। गोर्न। यथा मांसस्य विकर्तारो लौकिकाः पुरुषाः पशोरवयवानितस्ततो विभजन्ति तद्वत्। अत्र निरुक्तम् – अस्मै प्रहर तूर्णं त्वरमाणो वृत्राय वज्रमीशानः कियेधाः कियद्धा इति वा क्रममाणधा इति वा गोरिव पर्वाणि विरद मेघस्येष्यन्नर्णाँस्यपां चरणाय (निरु.६.२०) इति॥ भर। हृग्रहोर्भः इति भत्वम्। द्व्यचोऽतस्तिङः इति सांहितिको दीर्घः। तूतुजानः। तुज हिंसायाम्। कानचि तुजादीनां दीर्घोऽभ्यासस्य इति अभ्यासस्य दीर्घत्वम्। छन्दस्युभयथा इति कानचः सार्वधातुकत्वे सति अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। कियेधाः। तुजता कियेधाः (ऋ.सं.१.६१.६) इत्यत्रोक्तम्। रद। रद विलेखने। तिङ्ङतिङः इति निघातः। तिरश्चा। तिरोऽञ्चतीति तिर्यङ्। ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। तृतीयैकवचने भसंज्ञायाम् अचः इति अकारलोपः। श्रुत्वेन सकारस्य शकारः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। इष्यन्। इष गतौ इत्यस्मात् अन्तर्भावितण्यर्थात् शतरि दिवादिभ्यः श्यन्। तस्य नित्त्वादाद्युदात्तत्वम्। चरध्यै। तुमर्थे सेसेन् इति चरतेः अध्यैप्रत्ययः॥
asyéd u prá brūhi pūrvyā́ṇi, turásya kármāṇi návya ukthaíḥ
yudhé yád iṣṇāná ā́yudhāni-, ṛghāyámāṇo niriṇā́ti śátrūn

(Missing Martanda’s translation in my pdf)
(Griffith:) Sing with new lauds his exploits wrought aforetime, the deeds of him, indeed, him who moves swiftly,
When, hurling forth his weapons in the battle, he with impetuous wrath lays low the foemen.


asyá, ayám.Gen.Sg.M/n; ít, ít; u, u; prá, prá; brūhi, √brū.2.Sg.Prs.Imp.Act; pūrvyā́ṇi, pūrvyá-.Nom/acc.Pl.N; turásya, turá-.Gen.Sg.M; kármāṇi, kárman-.Acc.Pl.N; návyaḥ, návyas-.Nom/acc.Sg.N; ukthaíḥ, ukthá-.Ins.Pl.N; yudhé, yúdh-.Dat.Sg.F; yát, yá-.Nom/acc.Sg.N; iṣṇānáḥ, √iṣ.Nom.Sg.M.Prs.Med; ā́yudhāni, ā́yudha-.Nom/acc.Pl.N; ṛghāyámāṇaḥ, √ṛghāy.Nom.Sg.M.Prs.Med; niriṇā́ti, √rī.3.Sg.Prs.Ind.Act; śátrūn, śátru-.Acc.Pl.M.

(सायणभाष्यम्)
तूतुजानः इति क्षिप्रनाम। तूतुजानः त्वरमाणः। यद्वा। शत्रून् हिंसन्। ईशानः ईश्वरः सर्वेषां कियेधाः कियतोऽनवधृतपरिमाणस्य बलस्य धाता। यद्वा। क्रममाणं शत्रुबलं दधात्यवस्थापयतीति कियेधाः। हे इन्द्र एवंभूतस्त्वम् अस्मै वृत्राय वज्रं प्र भर। इमं वृत्रं वज्रेण प्रहरेत्यर्थः। प्रहृत्य च अर्णांसि वृष्टिजलानि इष्यन् तस्मात् वृत्राद्गमयंस्त्वम् अपां चरध्यै तासामपां चरणाय भूप्रदेशं प्रति गमनाय तस्य वृत्रस्य मेघरूपस्य पर्व पर्वाण्यवयवसंधीन् तिरश्चा तिर्यगवस्थितेन वज्रेण वि रद विलिख। छिन्द्धीत्यर्थः। तत्र दृष्टान्तः। गोर्न। यथा मांसस्य विकर्तारो लौकिकाः पुरुषाः पशोरवयवानितस्ततो विभजन्ति तद्वत्। अत्र निरुक्तम् – अस्मै प्रहर तूर्णं त्वरमाणो वृत्राय वज्रमीशानः कियेधाः कियद्धा इति वा क्रममाणधा इति वा गोरिव पर्वाणि विरद मेघस्येष्यन्नर्णाँस्यपां चरणाय (निरु.६.२०) इति॥ भर। हृग्रहोर्भः इति भत्वम्। द्व्यचोऽतस्तिङः इति सांहितिको दीर्घः। तूतुजानः। तुज हिंसायाम्। कानचि तुजादीनां दीर्घोऽभ्यासस्य इति अभ्यासस्य दीर्घत्वम्। छन्दस्युभयथा इति कानचः सार्वधातुकत्वे सति अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। कियेधाः। तुजता कियेधाः (ऋ.सं.१.६१.६) इत्यत्रोक्तम्। रद। रद विलेखने। तिङ्ङतिङः इति निघातः। तिरश्चा। तिरोऽञ्चतीति तिर्यङ्। ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। तृतीयैकवचने भसंज्ञायाम् अचः इति अकारलोपः। श्रुत्वेन सकारस्य शकारः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। इष्यन्। इष गतौ इत्यस्मात् अन्तर्भावितण्यर्थात् शतरि दिवादिभ्यः श्यन्। तस्य नित्त्वादाद्युदात्तत्वम्। चरध्यै। तुमर्थे सेसेन् इति चरतेः अध्यैप्रत्ययः॥
asyéd u bhiyā́ giráyaś ca dṛḷhā́ḥ-, dyā́vā ca bhū́mā janúṣas tujete
úpo venásya jóguvāna oṇíṁ, sadyó bhuvad vīryā̀ya nodhā́ḥ

(Missing Martanda’s translation in my pdf)
(Griffith:) When he, indeed, he, comes forth the firm. Set mountains and the whole heaven and earth, tremble for terror.
May Nodhas, ever praising the protection of that dear Friend, gain quickly strength heroic.


asyá, ayám.Gen.Sg.M/n; ít, ít; u, u; bhiyā́, bhī́-.Ins.Sg.F; giráyaḥ, girí-.Nom.Pl.M; ca, ca; dṛḷhā́ḥ, √dṛh.Nom.Pl.M; dyā́vā, dyú- ~ div-.Nom.Du.M; ca, ca; bhū́ma, bhū́man-.Nom.Sg.N; janúṣaḥ, janúṣ-.Abl.Sg; tujete, √tuj.3.Du.Prs.Ind.Med; úpa, úpa; u, u; venásya, vená-.Gen.Sg.M; jóguvānaḥ, √gu.Nom.Sg.M.Prs.Med; oṇím, oṇí-.Acc.Sg.M/f; sadyás, sadyás; bhuvat, √bhū.3.Sg.Aor.Inj.Act; vīryā̀ya, vīryà-.Dat.Sg.N; nodhā́ḥ, nodhás-.Nom.Sg.M.

(सायणभाष्यम्)
अस्यैवेन्द्रस्य भिया पक्षच्छेदभयेन गिरयः पर्वता अपि दृळ्हाः निश्चलाः स्वस्वदेशेऽवतिष्ठन्ते। जनुषः प्रादुर्भूतादस्मादेवेन्द्रात् भीत्या द्यावा भूमा च द्यावापृथिव्यावपि तुजेते। तुजिर्हिँसार्थोsप्यत्र कम्पने द्रष्टव्यः। कम्पेते इत्यर्थः। किंच वेनस्य कान्तस्यास्य ओणिं दुःखस्यापनायकं रक्षणम् उपो जोगुवानः अनेकैः सूक्तैः पुनःपुनरुपशब्दयन् उपश्लोकयन्नित्यर्थः। एवंभूतः नोधाः ऋषिः सद्यः तदानीमेव वीर्याय भुवत् वीर्यवानभवत्॥ द्यावा च भूमा। द्यावा भूमेत्यनयोर्मध्ये चशब्दस्य पाठश्छान्दसः। दिवो द्यावा इति दिव् शब्दस्य द्यावादेशः।सुपां सुलुक् इति विभक्तेः डादेशः।देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्। पदद्वयप्रसिद्धिरपि सांप्रदायिकी। जनुषः। जनी प्रादुर्भावे। जनेरुसिः(उ.सु.२.२७२) इति औणादिक उसिप्रत्ययः। जोगुवानः। गुङ् अव्यक्ते शब्दे। अस्मात् यङ्लुगन्तात् व्यत्ययेन शानच्। अदादिवच्च इति वचनात् शपो लुक्। उवङादेशः। अभ्यस्तानामादिः इस्याद्युदात्तत्वम्। ओणिम्। ओणृ अपनयने। अस्मात् औणादिक इप्रत्ययः। भुवत्। भवतेर्लेटि अडागमः। बहुलं छन्दसि इति शपो लुक्। भूसुवोस्तिङि इति गुणप्रतिषेधः। नोधाः। नोधा ऋषिर्भवति नवनं दधाति (निरु.४.१६) इति यास्कः। तस्मात् धाञः असुन् नवशब्दस्य नोभावश्च॥
asmā́ íd u tyád ánu dāyy eṣām, éko yád vavné bhū́rer ī́śānaḥ
praítaśaṁ sū́rye paspṛdhānáṁ, saúvaśvye súṣvim āvad índraḥ

(Missing Martanda’s translation in my pdf)
(Griffith:) Now unto him of these things has been given what he who rules alone over much, elects.
Indra has helped Etasa, Soma-presser, contending in the race of steeds with Surya.


asmaí, ayám.Dat.Sg.M/n; ít, ít; u, u; tyát, syá- ~ tyá-.Nom/acc.Sg.N; ánu, ánu; dāyi, √dā.3.Sg.Aor.Ind.Pass; eṣām, ayám.Gen.Pl.M/n; ékaḥ, éka-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; vavné, √van.3.Sg.Prf.Ind.Med; bhū́reḥ, bhū́ri-.Gen.Sg.M/f/n; ī́śānaḥ, √īś.Nom.Sg.M.Med; prá, prá; étaśam, étaśa-.Acc.Sg.M; sū́rye, sū́rya-.Loc.Sg.M; paspṛdhānám, √spṛdh.Nom/acc.Sg.M/n.Prf.Med; saúvaśvye, saúvaśvya-.Loc.Sg.N; súṣvim, súṣvi-.Acc.Sg.M; āvat, √av.3.Sg.Iprf.Ind.Act; índraḥ, índra-.Nom.Sg.M.

(सायणभाष्यम्)
एकः एक एव शत्रून् जेतुं समर्थः भूरेः बहुविधस्य धनस्य ईशानः स्वामी यत् स्तोत्रं वव्ने ययाचे एषां स्तोतॄणां संबन्धि। यद्वा। विभक्तिव्यत्ययः। एतैः त्यत् तत्प्रसिद्धं स्तोत्रम् अस्मै इन्द्राय अनु दायि अकारीत्यर्थः। उत्तरार्धस्येयमाख्यायिका। स्वश्वो नाम कश्चित् राजा। स च पुत्रकामः सूर्यमुपासांचक्रे। तस्य च सूर्य एव पुत्रो बभूव। तेन सह एतशनाम्नो महर्षेर्युद्धं जातमिति तदेतदिहोच्यते। अयम् इन्द्रः सौवश्व्ये स्वश्वपुत्रे सूर्ये पस्पृधानं स्पर्धमानं सुष्विं सोमानामभिषोतारम् एतशम् एतत्संज्ञकमृषिं प्र आवत् प्रारक्षत्॥ दायि। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। वव्ने। वनु याचने। लिटि व्यत्ययेन उपधालोपः। पस्पृधानम्। स्पर्ध संघर्षे। अस्मात् लिटः कानच्। द्विर्वचने शर्पूर्वाः खयः इति पकारः शिष्यते। धात्वकारस्य लोपो रेफस्य संप्रसारणं च पृषोदरादित्वात्। चित्त्वादन्तोदात्तत्वम्। सौवश्व्ये। स्वश्वः इति जनपदशब्दः क्षत्रिये संज्ञात्वेन वर्तते। वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (पा.सू.१.१.७३.५) इति वृद्धसंज्ञायां वृद्धेत्कोसलाजादाञ्ञ्यङ् (पा.सू.४.१.१७१) इति अपत्यार्थे ञ्यङ्प्रत्ययः। न य्वाभ्यां पदान्ताभ्याम्। (पा.सू.७.३.३) इति वृद्धेः प्रतिषेधः ऐजागमश्च। ञित्त्वादादाद्युदात्तत्वम्। सुष्विम्। षुञ् अभिषवे। उत्सर्गश्छन्दसि (पा.सू.३.२.१७१.२) इति अस्मात् किन्प्रत्ययः। लिङ्वद्भावात् द्विर्भावः। यणादेशः। उवङादेशाभावश्छान्दसः॥
evā́ te hāriyojanā suvṛktí-, -índra bráhmāṇi gótamāso akran
aíṣu viśvápeśasaṁ dhíyaṁ dhāḥ, prātár makṣū́ dhiyā́vasur jagamyāt

(Missing Martanda’s translation in my pdf)
(Griffith:) Thus to you, Indra, yoker of Bay Coursers, the Gotamas have brought their prayers to please you.
Bestow upon them thought, decked with all beauty. May he, enriched with prayer, come soon and early.

evá, evá; te, tvám.Dat/gen.Sg; hāriyojana, hāriyojaná-.Voc.Sg.M; suvṛktí, suvṛktí-.Ins.Sg.F; índra, índra-.Voc.Sg.M; bráhmāṇi, bráhman-.Acc.Pl.N; gótamāsaḥ, gótama-.Nom.Pl.M; akran, √kṛ.3.Pl.Aor.Ind.Act; ā́, ā́; eṣu, ayám.Loc.Pl.M/n; viśvápeśasam, viśvápeśas-.Acc.Sg.F; dhíyam, dhī́-.Acc.Sg.F; dhāḥ, √dhā.2.Sg.Aor.Inj.Act; prātár, prātár; makṣú, makṣú-.Acc.Sg.N; dhiyā́vasuḥ, dhiyā́vasu-.Nom.Sg.M; jagamyāt, √gam.3.Sg.Prf.Opt.Act.

(सायणभाष्यम्)
हर्योरश्वयोर्योजनं यस्मिन् रथे स तथोक्तः। तस्य स्वामित्वेन संबन्धी हारियोजनः। हे हारियोजन इन्द्र गोतमासः गोतमगोत्रोत्पन्ना ऋषयः सुवृक्ति सुष्ठु आवर्जकान्यभिमुखीकरणकुशलानि ब्रह्माणि स्तुतिरूपाणि मन्त्रजातानि ते तव एव अक्रन् अकृषत। एषु स्तोतृषु विश्वपेशसं बहुविधरूपयुक्तं धियं धाः। धिया लभ्यत्वात् धीः धनमुच्यते। यद्वा। धीशब्दः कर्मवचनः। पश्वादिबहुविधरूपं धनम् अग्निष्टोमादिकं बहुविधरूपं कर्म वा आ धाः। धेहि स्थापय। प्रातः इदानीमिव परेद्युरपि प्रातःकाले धियावसुः बुद्ध्या कर्मणा वा प्राप्तधन इन्द्रः मक्षु शीघ्रं जगम्यात् अस्मद्रक्षणार्थमागच्छतु॥ एव। निपातस्य च इति संहितायां दीर्घः। सुवृक्ति। सुपां सुलुक् इति शसो लुक्। अक्रन्। करोतेर्लुङि मन्त्रे घसह्वर इत्यादिना च्लेर्लुक्। अन्तादेशः। तस्य ङित्त्वात् गुणाभावे यणादेशः। इतश्च इति इकारलोपे संयोगान्तलोपे च अडागमः। धाः। छन्दसि लुङ्लङ्लिटः इति लोडर्थे लुङि गातिस्था इति सिचो लुक्। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीर बुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके चतुर्थोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
prá manmahe śavasānā́ya śūṣám, āṅgūṣáṁ gírvaṇase aṅgirasvát
suvṛktíbhi stuvatá ṛgmiyā́ya-, -árcāmārkáṁ náre víśrutāya

O leaned persons, as we adore with flawless words India (the President of the Assembly) who is powerful, learned and praise-worthy, who is glorified by all, who is a celebrated leader. and we pray for his strength, knowledge and wisdom belonging to great scholars like the force of the Pranas (vial breaths) that is admirable, so you should also do.
(Griffith:) Like Angiras a gladdening laud we ponder to him who loves song, exceeding mighty.
Let us sing glory to the far-famed Hero who must be praised with fair hymns by the singer.


prá, prá; manmahe, √man.1.Pl.Prs.Ind.Med; śavasānā́ya, śavasāná-.Dat.Sg.M; śūṣám, śūṣá-.Nom/acc.Sg.M/n; āṅgūṣám, āṅgūṣá-.Acc.Sg.M; gírvaṇase, gírvaṇas-.Dat.Sg.M; aṅgirasvát, aṅgirasvát; suvṛktíbhiḥ, suvṛktí-.Ins.Pl.F; stuvaté, √stu.Dat.Sg.M/n.Prs.Act; ṛgmiyā́ya, ṛgmíya-.Dat.Sg.M; árcāma, √ṛc.1.Pl.Prs.Inj.Act; arkám, arká-.Acc.Sg.M; náre, nár-.Dat.Sg.M; víśrutāya, √śru.Dat.Sg.M/n.

(सायणभाष्यम्)
॥ श्रीगणेशाय नमः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
अथ पञ्चमाध्याय आरभ्यते। प्रथमे मण्डले एकादशेऽनुवाके चत्वारि सूक्तानि गतानि। प्र मन्महे इत्येतत् त्रयोदशर्चं पञ्चमं सूक्तम्। अत्रानुक्रम्यते – प्र सप्तोनेति। अनिरुक्ता संख्या विंशतिः। (अनु.१२.४) इत्युक्तत्वात् प्र सप्तोनेत्युक्ते त्रयोदशेत्युक्तं भवति। ऋषिश्चान्यस्मात् इति परिभाषया नोधा ऋषिः। अनादेशपरिभाषया त्रिष्टुप् छन्दः। इन्द्रो देवता। गतः सामान्य विनियोगः। विशेषविनियोगस्तु लिङ्गादवगन्तव्यः॥
शवसानाय। शव इति बलनाम। तदिवाचरते। यथा बलं शत्रून् हन्ति तथा शत्रूणां हन्तेत्यर्थः। गिर्वणसे। गीर्भिः स्तुतिलक्षणैर्वचोभिः संभजनीयाय। गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति (निरु.६.१४) इति यास्कः। एवंभूतायेन्द्राय। शूषमिति सुखनाम। शूषं सुखहेतुभूतम्। आङ्गूषः स्तोम आघोषः (निरु.५.११) इति यास्कः। आङ्गूषं स्तोत्रम् अङ्गिरस्वत् अङ्गिरस इव प्र मन्महे वयं स्तोतारः प्रकर्षेणावगच्छामः। अवगत्य च सुवृक्तिभिः सुष्ठ्वावर्जकैः स्तुत्याभिमुखीकरणसमर्थैः स्तोत्रैः स्तुवते स्तोत्रं कुर्वते ऋषये य इन्द्र ऋग्मियोऽर्चनीयो भवति। यद्वा। कर्मणि कर्तृप्रत्ययः। ऋषिणा स्तूयमानायेत्यर्थः। नरे सर्वेषां नेत्रे। यद्वा। नरे यजमाने। विश्रुताय यष्टव्यतया विशेषेण प्रख्याताय। एवंभूताय तस्मै अर्कं मन्त्ररूपं स्तोत्रम्। अर्को मन्त्रो भवति यदेनेनार्चन्ति (निरु.५.४) इति यास्कः। अर्चाम पूजयाम। उच्चारयामेत्यर्थः॥ मन्महे। मनु अवबोधने। तनादित्वात् उप्रत्ययः। लोपश्चास्यान्यतरस्यां म्वोः (पा.सू.६.४.१०७) इति मकारादौ प्रत्यये उकारलोपः। शवसानाय। शव इवाचरति शवस्यते। अस्मात् लटः शानच्। बहुलं छन्दसि इति शपो लुक्। शानचः छन्दस्युभयथा इति आर्धधातुकत्वात् अतोलोपयलोपौ। चितः इत्यन्तोदात्तत्वम्। ननु क्यङो ङित्त्वात् तास्यनुदात्तेत् इति शान्चोऽनुदात्तेन भवितव्यम्। एवं तर्हि ताच्छीलिकः चानश्। तस्य सार्वधातुकरवेऽपि सार्वधातुकत्वाभावात् चितः स्वर एव शिष्यते। शूषम्। शूष प्रसवे। पचाद्यच्। आङ्गूषम्। आङ्पूर्वात् घुषेः पचाद्यचि घो इत्यस्य गूआदेशः पृषोदरादित्वात्। आङो ङकारस्य इत्संज्ञाभावश्छान्दसः। चित्स्वरेणोत्तरपदस्यान्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम्। घञि वा थाथादिना उत्तरपदान्तोदात्तत्वम्। गिर्वणसे। गॄ शब्दे। संपदादिलक्षणो भावे क्विप्। ऋत इद्धातोः इति इत्वम्। गीर्भिर्वन्यते संभज्यते इति गिर्वणः। औणादिकः कर्मणि असुन्। संज्ञापूर्वकस्य विधेरनित्यत्वात् हलि च इति दीर्घाभावः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति वचनात् पूर्वपदप्रकृतिस्वरत्वम्। अङ्गिरस्वत्। तेन तुल्यम् इति वतिः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् (पा.सू.१.४.१८.३) इति भसंज्ञायां रुत्वाद्यभावः। प्रत्ययस्वरः। सुवृक्तिभिः। वृजी वर्जने। भावे क्तिन्। तितुत्र इति इट्प्रतिषेधः। शोभनमावर्जनं येषाम्। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। ननु क्तिनन्तस्योत्तरपदस्याद्युदात्तत्वात् आद्युदात्तं द्व्यच्छन्दसि इति वचनादुत्तरपदाद्युदात्तत्वं प्राप्नोति। एवं तर्हि तत्पुरुषोऽस्तु। शोभनमावर्जितो भवत्येभिरिति सुवृक्तयः स्तोत्राणि। करणे क्तिन्। तादौ च निति” इति गतेः प्रकृतिस्वरत्वे प्राप्ते मन्क्तिन्” इत्यादिना कारकादुत्तरस्य क्तिनो विहितमुत्तरपदान्तोदात्तत्वमकारकादपि व्यत्ययेन भवति। स्तुवते। शतुरनुमः इति विभक्तेरुदात्तत्वम्। ऋग्मियाय। एकाचो नित्यं मयटमिच्छन्ति (का.४.३.१४४) इति ऋक्शब्दात् विकारार्थे मयट्। स्वादिष्वसर्वनामस्थाने (पा.सू.१.४.१७) इति पदसंज्ञायां कुत्वजश्त्वे। व्यत्ययेन इत्वम्। यद्वा। ऋच स्तुतौ इत्यस्मात् भावे मक्। बहुलवचनात् कुत्वं जश्त्वं च। ऋग्मं स्तुतिमर्हतीति ऋग्मियः। अर्हार्थे घच्। चितः इत्यन्तोदात्तत्वम्। अर्चाम। अर्च पूजायाम्। भौवादिकः। शपः पित्त्वादनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। अर्कम्। अर्च्यतेऽनेनेत्यर्कः। पुंसि संज्ञायां घः प्रायेण इति घप्रत्ययः। चजोः कु घिण्ण्यतोः इति कुत्वम्। नरे। नृशब्दात् चतुर्थ्येकवचने गुणश्छान्दसः। विश्रुताय। श्रु श्रवणे। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्॥
prá vo mahé máhi námo bharadhvam, āṅgūṣyàṁ śavasānā́ya sā́ma
yénā naḥ pū́rve pitáraḥ padajñā́ḥ-, árcanto áṅgiraso gā́ ávindan

O you men, offer to the great and powerful Indra (God and President of the Assembly) earnest veneration or Chant be sung aloud dispelling all misery and giving knowledge. As our and your ancestors who protected all like fathers by giving knowledge and wisdom, knowers of Dharma (duty) Artha (wealth) Kama (noble desires) and Moksha (Emancipation) well-versed in the science of Prana and fire etc. used speech full of the light of knowledge, so you should also do (As the Vedas are meant for all times and not only at the beginning of human creation, such expressions are found there to instruct that people should have regard for their learned forefathers).
(Griffith:) Unto the great bring you great adoration, a chant with praise to him exceeding mighty,
Through whom our sires, Angirases, singing praises and knowing well the places, found the cattle.


prá, prá; vaḥ, tvám.Acc/dat/gen.Pl; mahé, máh-.Dat.Sg.M/n; máhi, máh-.Nom/acc.Sg.N; námaḥ, námas-.Nom/acc.Sg.N; bharadhvam, √bhṛ.2.Pl.Prs.Imp.Med; āṅgūṣyàm, āṅgūṣyà-.Acc.Sg.N; śavasānā́ya, śavasāná-.Dat.Sg.M; sā́ma, sā́man-.Acc.Sg.N; yéna, yá-.Ins.Sg.M/n; naḥ, ahám.Acc/dat/gen.Pl; pū́rve, pū́rva-.Nom.Pl.M; pitáraḥ, pitár-.Nom.Pl.M; padajñā́ḥ, padajñā́-.Nom.Pl.M; árcantaḥ, √ṛc.Nom.Pl.M.Prs.Act; áṅgirasaḥ, áṅgiras-.Nom.Pl.M; gā́ḥ, gáv- ~ gó-.Acc.Pl.F; ávindan, √vid.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
हे ऋत्विजः वः यूयं महे महते शवसानाय बलमिवाचरते। अतिबलायेत्यर्थः। उत्तरवाक्ये यच्छब्दश्रुतेः तच्छब्दाध्याहारः। एवंभूताय तस्मै इन्द्राय महि महत् प्रौढं नमः स्तोत्रं प्र भरध्वं प्रकर्षेण संपादयत। किं तत् स्तोत्रमित्याह। आङ्गूष्यं साम आघोषयोग्यं रथन्तरादिसाम। तन्निपाद्यतामित्यर्थः। अभि त्वा शूर (ऋ.सं.७.३२.२२) इत्यादिषु ऋक्षु यद्गानं तस्य सामेत्याख्या। तथा चोक्तं – गीतिषु सामाख्या (जै.सू.२.१.३६) इति। येन इन्द्रेण नः अस्माकं पितरः पितृविशेषाः पूर्वे पूर्वपुरुषाः अङ्गिरसः पणिनाम्नासुरेणापहृतानां गवां पदज्ञाः मार्गज्ञाः सन्तोऽत एव अर्चन्तः तं पूजयन्तः गा अविन्दन् अलभन्त॥ वः। प्रथमार्थे द्वितीया। पदज्ञाः। पदानि जानन्तीति। अतोऽनुपसर्गे कः इति कः। आतो लोप इटि च इति आकारकोपः॥ अविन्दन्। विद्लृ लाभे। शे मुचादीनाम् इति नुमागमः॥
índrasyā́ṅgirasāṁ ceṣṭaú, vidát sarámā tánayāya dhāsím
bṛ́haspátir bhinád ádriṁ vidád gā́ḥ, sám usríyābhir vāvaśanta náraḥ

O men, as virtuous mother who gives knowledge of duty to her child, gives him proper nourishing food, as the sun dispels clouds with his rays, in the same way, an army guided in policy by the Commander and vigorous persons brilliant like the sun, destroys all wicked mighty persons who may be like the mountains and acquires lands forcibly occupied by them. You should also manifest and spread knowledge so that other vices may disappear from the whole world.
(Griffith:) When Indra and the Angirases desired it, Sarama found provision for her offspring.
Brhaspati cleft the mountain, found the cattle: the heroes shouted with the cows in triumph.


índrasya, índra-.Gen.Sg.M; áṅgirasām, áṅgiras-.Gen.Pl.M; ca, ca; iṣṭaú, iṣṭí-.Loc.Sg.F; vidát, √vid.3.Sg.Aor.Inj.Act; sarámā, sarámā-.Nom.Sg.F; tánayāya, tánaya-.Dat.Sg.N; dhāsím, dhāsí-.Acc.Sg.M; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; bhinát, √bhid.3.Sg.Prs.Inj.Act; ádrim, ádri-.Acc.Sg.M; vidát, √vid.3.Sg.Aor.Inj.Act; gā́ḥ, gáv- ~ gó-.Acc.Pl.F; sám, sám; usríyābhiḥ, usríya-.Ins.Pl.F; vāvaśanta, √vāś.3.Pl.Prf.Inj.Med; náraḥ, nár-.Nom.Pl.M.

(सायणभाष्यम्)
अत्रेदमाख्यानम्। सरमा नाम देवशुनी। पणिभिर्गोष्वपहृतासु तद्गवेषणाय तां सरमामिन्द्रः प्रहैषीत्। यथा लोके व्याधो वनान्तर्गतमृगान्वेषणाय श्वानं विसृजति तद्वत्। सा च सरमा एवमवोचत्। हे इन्द्र अस्मदीयाय शिशवे तद्गोसंबन्धि क्षीराद्यन्नं यदि प्रयच्छसि तर्हि गमिष्यामीति। स तथेत्यब्रवीत्। तथा च शाट्यायनकम् – अन्नादिनीं ते सरमे प्रजां करोमि या नो गा अन्वविन्दः इति ततो गत्वा गवां स्थानमज्ञासीत्। ज्ञात्वा चास्मै न्यवेदयत्। तथा निवेदितासु गोषु तमसुरं हत्वा ता गाः स इन्द्रोऽलभतेति। अयमर्थोऽस्यां प्रतिपाद्यते॥ इन्द्रस्य अङ्गिरसाम् ऋषीणां च इष्टौ प्रेषणे सति सरमा देवशुनी तनयाय स्वपुत्राय धासिम् अन्नं विदत् अविन्दत्। धासिः इत्यन्ननाम, धासिः इरा (नि.२.७.११) इति तन्नामसु पाठात्। तथा गोषु निवेदितासु बृहस्पतिः बृहतां देवानामधिपतिरिन्द्रः अद्रिम् अत्तारमसुरं भिनत् अवधीत्। तेनापहृताः गाः विदत् अलभत। ततः नरः नेतारो देवाः उस्रियाभिः गोभिः सह। उस्रिया इति गोनाम। सं वावशन्त भृशं हर्षशब्दमकुर्वन्। यद्वा। गोभिः साधनभूताभिस्तदीयं क्षीरादिकमकामयन्त समगच्छन्तेत्यर्थः॥ इष्टौ। इष गतौ। इत्यस्मात् भावे क्तिनि मन्त्रे वृष° इत्यादिना क्तिन उदात्तत्वम्। विदत्। विद्लृ लाभे। लुङि लृदित्त्वात् अङ्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। अङ एव स्वरः शिष्यते। पादादित्वात् निघाताभावः। सरमा। सरमा सरणात् (निरु.११.२४) इति यास्कः। सर्तेः औणादिकः अमप्रत्ययः। धासिम्। धेट् पाने। धीयते पीयते इति धासिः। औणादिकः सिप्रत्ययः। यद्वा। दधातेः पोषणार्थात् सिप्रत्ययः। बृहस्पतिः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (पा.सू.६.१.१५७.ग.) इति सुडागमस्तलोपश्च। बृहच्छब्दः अन्तोदात्तः। तस्य केचिदाद्युदात्तत्वं वर्णयन्तीत्युक्तम्। पतिशब्दो डतिप्रत्ययान्त आद्युदात्तः। अतः उभे वनस्पत्यादिषु। इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्। उस्रियाभिः। निवसत्यस्यां क्षीरादिकमिति उस्रा गौः। वस निवासे इत्यस्मात् स्फायितञ्चि° इत्यादिना अधिकरणे रक्। वचिस्वपि इत्यादिना संप्रसारणम्। उस्राशब्दात् स्वार्थे पृषोदरादित्वेन घप्रत्ययः इति निघण्टुभाष्यम्। घस्य इयादेशः। प्रत्ययस्वरः। वावशन्त। वाशृ शब्दे। अस्मात् यङन्तात् लङि झस्य अन्तादेशे सति तस्य छन्दस्युभयथा इति आर्धधातुकत्वात् अतोलोपयलोपौ। व्यत्ययेन धातोर्ह्रस्वत्वम्। यद्वा। वश कान्तौ इत्यस्मात् यङि न वशः (पा.सू.६.१.२०) इति संप्रसारणे प्रतिषिद्धे पूर्ववत् प्रक्रिया॥
sá suṣṭúbhā sá stubhā́ saptá vípraiḥ, svaréṇā́driṁ svaryò návagvaiḥ
saraṇyúbhiḥ phaligám indra śakra, valáṁ ráveṇa darayo dáśagvaiḥ

O Indra (President of the Assembly or the Commander of the Army) as the sun shatters into pieces the mountain-like cloud in various stages with his seven colored rays, in the same way, you should dispel all darkness (of ignorance) with the stable arrangements in which all substances, attributes and functions are established, should diffuse knowledge in the State with the help of wise men who are well-versed in all Shastras, who go in all directions, who are of butter-like (mild) nature and with their effective sermons dispel all ignorance. Thus only you can be admired by all.
(Griffith:) Mid shout, loud shout, and roar, with the Navagvas, seven singers, have you, heavenly, rent the mountain;
You have, with speeders, with Dasagvas, Indra, Sakra, with thunder rent obstructive Vala.


, sá- ~ tá-.Nom.Sg.M; suṣṭúbhā, suṣṭúbh-.Ins.Sg.F; , sá- ~ tá-.Nom.Sg.M; stubhā́, stúbh-.Ins.Sg.F; saptá, saptá-.Nom/acc.Pl.M/f/n; vípraiḥ, vípra-.Ins.Pl.M/n; svaréṇa, svará-.Ins.Sg.M; ádrim, ádri-.Acc.Sg.M; svaryàḥ, svaryà-.Nom.Sg.M; návagvaiḥ, návagva-.Ins.Pl.M; saraṇyúbhiḥ, saraṇyú-.Ins.Pl.M; phaligám, phaligá-.Acc.Sg.M; indra, índra-.Voc.Sg.M; śakra, śakrá-.Voc.Sg.M; valám, valá-.Acc.Sg.M; ráveṇa, ráva-.Ins.Sg.M; darayaḥ, √dṛ- ~ dṝ.2.Sg.Prs.Inj.Act; dáśagvaiḥ, dáśagva-.Ins.Pl.M.

(सायणभाष्यम्)
अङ्गिरसो द्विविधाः। सत्रयागमनुतिष्ठन्तो ये नवभिर्मासैः समाप्य गतास्ते नवग्वाः। नवग्वा नवनीतगतयः (निरु.११.१९) इति यास्को व्याचख्यौ। ये तु दशभिर्मासैः समाप्य जग्मुस्ते दशग्वाः। तादृशैरुभयविधैः विप्रैः मेधाविभिः सरण्युभिः सरणं शोभनां गतिमिच्छद्भिः सप्त सप्तसंख्याकैः। सप्त ह्यत्र मेधातिथिप्रभृतयोऽङ्गिरसो दृश्यन्ते। एवंभूतैरङ्गिरोभिः सुष्टुभा शोभनस्तोभयुक्तेन स्वरेण उदात्तादिश्रव्यस्वरोपेतेन। यद्वा। मन्द्रमध्यमादिस्वरेण स्तुभा स्तोत्रेण स्वर्यः सुष्ठु प्राप्यः। यद्वा। शब्दनीयः स्तुत्य इत्यर्थः। हे शक्र शक्तिमन् इन्द्र एवंभूतः सः त्वम् अद्रिम् आदरणीयं वज्रेण छेत्तव्यमित्यर्थः। फलिगम्। प्रतिफलं प्रतिबिम्बम्। तदस्मिन्नस्तीति फलि स्वच्छमुदकम्। तद्गच्छति आधारत्वेनेति फलिगः। यद्वा। व्रीह्यादि फलम्। तदस्मिन् सति भवतीति फलि वृष्टिजलम्। तद्गच्छतीति फलिगः। एवंभूतं वलं मेघं रवेण आत्मीयेन शब्देन दरयः अभाययः। त्वदीयशब्दश्रवणमात्रेण मेघो बिभेतीत्यर्थः। यद्वा। अद्रिः पर्वतः। अद्यतेऽस्मिन् पटलादिकमिति। फलिगो मेघः। फलिगः उपलः (नि.१.१०.१७) इति तन्नामसु पाठात्। वलोऽसुरः। देवा वै वले गाः पर्यपश्यन् (ऐ.ब्रा.६.२४) इत्यादौ असुरे प्रयुक्तत्वात्। एते त्रयोऽपि त्वदीयशब्दश्रवणमात्रेणाबिभयुरित्यर्थः॥ सः इत्येकः पादपूरणः। सुष्टुभा। स्तोभतिः स्तुतिकर्मा। संपदादिलक्षणो भावे क्विप्। शोभनः स्तुप् स्तोभो यस्य। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। उपसर्गात्सुनोति इति षत्वम्। स्तुभा। करणभूतस्यापि स्तोत्रस्य स्वव्यापारे कर्तृत्वात् स्तोभति स्तौतीति क्विप् च इति कर्तरि क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्। सप्त। सुपां सुलुक् इति भिसो लुक्। स्वर्यः। स्वृ शब्दोपतापयोः। ऋहलोर्ण्यत् इति ण्यत्। वृद्ध्यभावश्छान्दसः। तित्स्वरितम् इति स्वरितत्वम्। नवग्वैः। नवशब्दे उपपदे गमेर्भावे क्विपि गमः क्वौ (पा.सू.६.४.४०) इत्यनुनासिकलोपे ऊ च गमादीनामिति वक्तव्यम् (पा.सू.६.४.४०.२) इति ऊकारान्तादेशः। नवभिः गूः गमनं येषां ते नवग्वाः। अकारोपजनश्छान्दसः। यद्वा। गमेर्भावे ड्वप्रत्ययः। पूर्ववत् बहुव्रीहिः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। सरण्युभिः। सरणमात्मन इच्छन्तः सरण्यवः। क्यचि अन्त्यलोपश्छान्दसः। क्याच्छन्दसि इति उः। फलिगम्। फलि उदकं गच्छतीति फलिगः। डोऽन्यत्रापि दृश्यते (पा.म.३.२.४८) इति गमेर्डः। वलम्। वृणोतीति वलः। पचाद्यच्। कपिलकादित्वात् लत्वम् (पा.म.८.२.१८)। दरयः। दॄ विदारणे। वृद्धौ कृतायां दॄ भये इति घटादिषु पाठात् मित्त्वे – मितां ह्रस्वः इति ह्रस्वत्वम्॥
gṛṇānó áṅgirobhir dasma ví var, uṣásā sū́ryeṇa góbhir ándhaḥ
ví bhū́myā aprathaya indra sā́nu, divó rája úparam astabhāyaḥ

O Indra (Destroyer of the enemies or wicked people) President of the Assembly or the commander of the Army, by your sermons you should dispel all darkness of ignorance with the help of the scholars splendid like the sun. As the sun dispels all external darkness with his rays with the dawn and with the forces of the Pranas, in the same manner, you should also do. As The lightning creates the cloud or the sun supports all worlds and the cloud also, in the same manner, you should establish the army of Dharma (righteousness) and Kingdom and destroy all your foes. Therefore you deserve our praise.
(Griffith:) Praised by Angirases, you, foe-destroyer, have, with the Dawn, Sun, rays, dispelled the darkness.
You Indra, have spread out the earth’s high ridges, and firmly fixed the region under heaven.


gṛṇānáḥ, √gṝ.Nom.Sg.M.Prs.Med; áṅgirobhiḥ, áṅgiras-.Ins.Pl.M; dasma, dasmá-.Voc.Sg.M; , ví; var, √vṛ.3.Sg.Aor.Inj.Act; uṣásā, uṣás-.Ins.Sg.F; sū́ryeṇa, sū́rya-.Ins.Sg.M; góbhiḥ, gáv- ~ gó-.Ins.Pl.M; ándhaḥ, ándhas-.Nom/acc.Sg.N; , ví; bhū́myāḥ, bhū́mi-.Gen.Sg.F; aprathayaḥ, √prath.2.Sg.Iprf.Ind.Act; indra, índra-.Voc.Sg.M; sā́nu, sā́nu- ~ snú-.Acc.Sg.N; diváḥ, dyú- ~ div-.Gen.Sg.M; rájaḥ, rájas-.Nom/acc.Sg.N; úparam, úpara-.Nom/acc.Sg.N; astabhāyaḥ, √stambh.2.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
हे दस्म दर्शनीय शत्रूणामुपक्षयितर्वा इन्द्र त्वम् अङ्गिरोभिः ऋषिभिः गृणानः स्तूयमानः सन् उषसा सूर्येण च सह गोभिः किरणैः अन्धः अन्धकारं वि वः व्यवृणोः व्यनाशय इत्यर्थः। तथा हे इन्द्र त्वं भूम्याः पृथिव्याः सानु समुच्छ्रितप्रदेशं वि अप्रथयः विशेषेण विस्तीर्णमकरोः। विषमामिमां समीकृतवानित्यर्थः। तथा दिवः अन्तरिक्षस्य रजः रजसो लोकस्य उपरम् उप्तं मूलप्रदेशम् अस्तभायः अस्तभ्नाः। यथान्तरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः॥ गृणानः। कर्मणि लटः शानचि यकि प्राप्ते व्यत्ययेन श्ना। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। चित्स्वरेणान्तोदात्तत्वम्। दस्म। दसु उपक्षये। इषियुधीन्धिदसि° (उ.सू.१.१४२) इत्यादिना मक्। वः। वृञ् वरणे। लुङि सिपि मन्त्रे घस इत्यादिना च्लेर्लुक्। गुणे हल्ङ्याब्भ्यः इति सलोपः। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। अन्धः। तमोऽप्यन्ध उच्यते नास्मिन् ध्यानं भवति (निरु.५.१) इति यास्कः। रजः। लोका रजांस्युच्यन्ते (निरु.४.१९) इत्युक्तत्वात् रजःशब्दो लोकवचनः। सुपां सुलुक्° इति षष्ठ्या लुक्। अस्तभायः। लङि स्तम्भुस्तुम्भु° (पा.सू.३.१.८२) इत्यादिना श्नाप्रत्ययः। छन्दसि शायजपि (पा.सू.३.१.८४) इति अहावपि व्यत्ययेन श्नाप्रत्ययस्य शायजादेशः। अनिदिताम्। इति नलोपः। अडागमः॥
tád u práyakṣatamam asya kárma, dasmásya cā́rutamam asti dáṁsaḥ
upahvaré yád úparā ápinvat-, mádhvarṇaso nadyàś cátasraḥ

O men, the deeds of that Indra (President of the Assembly or the Commander of the Army) who is destroyer of all misery are indeed very admirable and charming that under his leadership, the people of all directions on the earth become prosperous like the rivers full of sweet water when the cloud rains, struck by lightning. Other persons should also know and follow him.
(Griffith:) This is the deed most worthy of all honour, the fairest marvel of the Wonder-Worker,
That, near where heaven bends down, he made four rivers flow full with waves that carry down sweet water.


tát, sá- ~ tá-.Nom/acc.Sg.N; u, u; práyakṣatamam, práyakṣatama-.Nom.Sg.N; asya, ayám.Gen.Sg.M/n; kárma, kárman-.Nom.Sg.N; dasmásya, dasmá-.Gen.Sg.M; cā́rutamam, cā́rutama-.Nom/acc.Sg.N; asti, √as.3.Sg.Prs.Ind.Act; dáṁsaḥ, dáṁsas-.Nom/acc.Sg.N; upahvaré, upahvará-.Loc.Sg.M; yát, yá-.Nom/acc.Sg.N; úparāḥ, úpara-.Acc.Pl.F; ápinvat, √pinv.3.Sg.Iprf.Ind.Act; mádhvarṇasaḥ, mádhvarṇas-.Acc.Pl.F; nadyàḥ, nadī́-.Acc.Pl.F; cátasraḥ, catúr-.Acc.Pl.F.

(सायणभाष्यम्)
दस्मस्य दर्शनीयस्य अस्य इन्द्रस्य तदु तदेव कर्म प्रयक्षतमम् अतिशयेन पूज्यम्। दंसः इति कर्मनाम। दंसः तदेव कर्म चारुतमम् अतिशयेन शोभनम्। किं तदित्यत आह। अयमिन्द्रः उपह्वरे उपह्वर्तव्ये गन्तव्ये पृथिव्याः संबन्धिनि समीपदेशे उपराः उप्ताः स्थापिताः मध्वर्णसः मधुरोदकाः चतस्रः नद्यः प्रधानभूता गङ्गादिनदीः अपिन्वत् असिञ्चदिति यत् एतत् कर्म तदन्येन कर्तुमशक्यत्वात् पूज्यमित्यर्थः॥ प्रयक्षतमम्। यक्ष पूजायाम्। यक्ष्यते इति यक्षः। अतिशयेन यक्षो यक्षतमः। पुनः प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। दंसः। दसि दंसनदर्शनयोः। चुरादिरात्मनेपदी। दंस्यते कर्तव्यतया दृश्यते इति दंसः कर्म। औणादिकः कर्मणि असुन्। उपह्वरे। ह्वृ कौटिल्यै। कौटिल्यलक्षणगतिवाचिनात्र गतिमात्रं लक्ष्यते। उपह्वरन्ति गच्छन्त्यस्मिन् नद्य इत्युपह्वरो भूप्रदेशः। पुंसि संज्ञायां घः प्रायेण (पा.सू.३.३.११८) इत्यधिकरणे घप्रत्ययः। गुणः। कृदुत्तरपदप्रकृतिस्वरत्वम्। अपिन्वत्। पिवि सेचने। भौवादिकः। चतस्रः। शस्। त्रिचतुरोः स्त्रियां तिसृचतसृ (पा.सू.७.२.९९) इति चतुर्शब्दस्य चतस्रादेश आद्युदात्तो निपातितः। पूर्वसवर्णदीर्घे प्राप्ते अचि र ऋतः (पा.सू.७.२.१००) इति रेफादेशः। चतुर्शब्दस्य आद्युदात्तत्वात् स्थानिवद्भावेन चतस्रादेशस्य आद्युदात्तत्वे सिद्धेऽपि पुनराद्युदात्तनिपातनसामर्थ्यात् यणादेशस्य वा पूर्वविधौ स्थानिवद्भावात् चतुरः शसि इत्यन्तोदात्तत्वस्याभावः। न च न पदान्त° इति स्थानिवद्भावप्रतिषेधः, स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् अन्यत्तु स्थानिवदेव (पा.सू.१.१.५८.१) इति नियमात्॥
dvitā́ ví vavre sanájā sánīḷe, ayā́sya stávamānebhir arkaíḥ
bhágo ná méne paramé vyòmann, ádhārayad ródasī sudáṁsāḥ

As the sun upholds in the sky with his rays, the heaven and the earth, which are born of the eternal matter, in the same manner, the President of the Assembly or the Commander of the Army who can accomplish work, without much fatigue, upholds both officers of the state and general public with the help of the venerable learned persons who are splendid like the sun and preachers of Truth, being himself a man of good deeds occupying the highest royal seat.
(Griffith:) Unwearied, won with lauding hymns, he parted of old the ancient Pair, united ever.
In highest sky like Bhaga, he the doer of marvels set both Dames and earth and heaven.


dvitā́, dvitā́; , ví; vavre, √vṛ.3.Sg.Prf.Ind.Med; sanájā, sanáj-.Acc.Du.F; sánīḷe, sánīḷa-.Acc.Du.F; ayā́syaḥ, ayā́sya-.Nom.Sg.M; stávamānebhiḥ, √stu.Ins.Pl.M/n.Prs.Med; arkaíḥ, arká-.Ins.Pl.M; bhágaḥ, bhága-.Nom.Sg.M; , ná; méne, ménā-.Acc.Du.F; paramé, paramá-.Loc.Sg.N; vyòman, vyòman-.Loc.Sg.N; ádhārayat, √dhṛ.3.Sg.Iprf.Ind.Act; ródasī, ródasī-.Acc.Du.F; sudáṁsāḥ, sudáṁsas-.Nom.Sg.M.

(सायणभाष्यम्)
अयास्यः। यासः प्रयत्नः। तत्साध्यो यास्यः। न यास्योऽयास्यः। युद्धरूपैः प्रयत्नैः साधयितुमशक्य इत्यर्थः। कथं साध्यते इत्यत आह। स्तवमानेभिः स्तोत्रं कुर्वद्भिः पुरुषैः अर्कैः स्तुतिरूपैर्मन्त्रैः स्तूयमानः सन्निन्द्रः सुसाध्यः भवति। यद्वा। अयास्यः पञ्चवृत्तिर्मुख्यप्राणः। स हि आस्यात् मुखात् अयते गच्छति निष्क्रामति। तदुपासकोऽप्यङ्गिरा उपचारात् अयास्य उच्यते। तथा च छन्दोगैराम्नातं – तं हायास्य उद्गीथमुपासांचक्रे एतमु एवायास्यं मन्यन्त आस्याद्यदयते तेन। (छा.उ.१.२.१२) इति। अथवा। अयमास्ये मुखे वर्तते इत्ययास्यः। तथा च वाजसनेयकं – ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति (बृ.उ.१.३.८) इति। पूर्ववदुपासकोऽप्ययास्यः। तेन ऋषिणा स्तवमानेभिः गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वद्भिः अर्कैः मन्त्रैः करणभूतैः स्तूयमानः सन् सनजा। सना इति निपातो नित्यार्थः। नित्यजाते सर्वदा विद्यमानस्वभावे इत्यर्थः। प्रथमभावविकारवाचिना जनिना द्वितीयो भावविकारः सत्ता लक्ष्यते। यथा औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः इति। औत्पत्तिकमिति नित्यं ब्रूमः (शा.भा.१.१.५) इति हि तद्भाष्यम्। सनीळे समानं नीळम् ओको निवासस्थानं ययोस्ते। संलग्ने इत्यर्थः। एवंविधे द्यावापृथिव्यौ द्विता द्विधा वि वव्रे विवृते अकरोत् भेदेनास्थापयदित्यर्थः। मेने मननीये परमे उत्कृष्टे व्योमन् विविधरक्षणे नभसि वर्तमानः भगो न सूर्य इव सुदंसाः शोभनकर्मेन्द्रः रोदसी द्यावापृथिव्यौ अधारयत् अपोषयत्। यद्वा। मेना इति स्त्रीनाम। तथा च यास्कः – मेनाग्ना इति स्त्रीणां मेना मानयन्त्येनाः (निरु.३.२१) इति। स्त्रीरूपमापन्ने रोदसी इन्द्रोऽपुष्यदित्यर्थः४॥ द्विता। द्विधा इत्यस्य धकारस्य तकारश्छान्दसः। सनजा। जनी प्रादुर्भावे। अस्मात् भावे अन्येष्वपि दृश्यते इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि जनेर्डप्रत्ययः। सना नित्यं जो जननं ययोस्ते सनजे। पूर्वपदस्य ह्रस्वश्छान्दसः। एवमादित्वादन्तोदात्तत्वम्। तदेव बहुव्रीहिस्वरेण शिष्यते। सुपां सुलुक् इति विभक्तेः आकारः। अयास्यः। यसु प्रयत्ने। यासः प्रयत्नः। तत्र भवो यास्यः। भवे छन्दसि इति यत्। न यास्योऽयास्यः। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। श्रुत्युक्तनिर्वचने तु पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः। मेने। सप्तम्येकवचनस्य सुपां सुलुक् इति शेआदेशः। शे (पा.सू.१.१.१३) इति प्रगृह्यत्वम्। यद्वा। मन्यते इति मेना। पचाद्यच्। नशिमन्योरलिढ्येत्वं वक्तव्यम् (पा.सू.६.४.१२०.५) इति एत्वम्। ततः टाप्। द्विवचने ईदूदेद्द्विवचनम् (पा.सू.१.१.११) इति प्रगृह्यत्वम्। सुदंसाः। दंस इति कर्मवाची। असुन्प्रत्ययान्तः आद्युदात्तः। बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्॥
sanā́d dívam pári bhū́mā vírūpe, punarbhúvā yuvatī́ svébhir évaiḥ
kṛṣṇébhir aktóṣā́ rúśadbhir, vápurbhir ā́ carato anyā́nyā

O men and women, as night and dawn of various complexion, repeatedly born, but ever youthful, traverse in their revolutions alternately, from a remote period, earth and heaven, night with her dark, dawn with her luminous limbs, so you should marry each other according to your deliberate choice made of your own accord and enjoy happiness, loving mutually with legitimate attractions.
(Griffith:) Still born afresh, young Dames, each in her manner, unlike in hue, the Pair in alternation
Round heaven and earth from ancient time have travelled, Night with her dark limbs, Dawn with limbs of splendour.


sanā́t, sanā́t; dívam, dyú- ~ div-.Acc.Sg.M; pári, pári; bhū́ma, bhū́man-.Acc.Sg.N; vírūpe, vírūpa-.Nom.Du.F; punarbhúvā, punarbhū́-.Nom.Du.F; yuvatī́, yuvatí-.Nom.Du.F; svébhiḥ, svá-.Ins.Pl.M; évaiḥ, éva-.Ins.Pl.M; kṛṣṇébhiḥ, kṛṣṇá-.Ins.Pl.N; aktā́, aktā́-.Nom.Sg.F; uṣā́ḥ, uṣás-.Nom.Sg.F; rúśadbhiḥ, rúśant-.Ins.Pl.N; vápurbhiḥ, vápus-.Ins.Pl.N; ā́, ā́; carataḥ, √car.3.Du.Prs.Ind.Act; anyā́nyā, anyá-.Nom.Sg.F.

(सायणभाष्यम्)
विरूपे शुक्लकृष्णतया विषमरूपे पुनर्भुवा पुनःपुनः प्रतिदिवसं जायमाने युवती तरुण्यौ रात्र्युषसोः सर्वदैकरूप्यात्। एवंभूते रात्र्युषसौ दिवं द्युलोकं भूम भूमिं च सनात् चिरकालादारभ्य स्वेभिरेवैः स्वकीयैर्गमनैः परि चरतः पर्यावर्तते। अयमेवार्थः स्पष्टीक्रियते। अक्ता रात्रिः कृष्णेभिः अन्धकाररूपैर्वर्णैरुपलक्षिता उषाः च रुशद्भिः दीप्यमानैः वपुर्भिः स्वशरीरभूतैस्तेजोभिरुपलक्षिता अन्यान्या परस्परव्यतिहारेण आ चरतः आवर्तते। हे इन्द्र एतत्सर्वं त्वयैव कार्यते त्वदधीनत्वात् सर्वासां देवतानामित्यर्थः॥ भूम। सुपां सुलुक् इति द्वितीयाया डादेशः। छान्दसो ह्रस्वः। एवैः। इण् गतौ। इण्शीङ्भ्यां वन् (उ.सू.१.१५०) इति भावे वन्प्रत्ययः। नित्त्वदाद्युदात्तत्वम्। अक्ता। नक्ता इति रात्रिनाम। नलोपश्छान्दसः। वपुर्भिः। अर्तिपॄवपि। (उ.सू.२.२७४) इत्यादिना उस्। नित्त्वादाद्युदात्तः। अन्यान्या। कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् (पा.म.८.१.१२.११) इति द्विर्भावे तस्य परमाम्रेडितम् (पा.सू.८.१.२) इति आम्रेड़ितसंज्ञायाम् अनुदात्तं च (पा.सू..१.३) इति आम्रेडितस्यानुदात्तत्वम्॥
sánemi sakhyáṁ svapasyámānaḥ, sūnúr dādhāra śávasā sudáṁsāḥ
āmā́su cid dadhiṣe pakvám antáḥ, páyaḥ kṛṣṇā́su rúśad róhiṇīṣu

As the impelling sun doing noble beneficial deeds upholds the heaven and earth with his power or as the sun doing noble deeds, maintains or supports his parents, in the same manner, a king should uphold both the officers of the state and general public with his power, giving proper orders and performing good acts. As the sun keeps friendship with all from eternity by doing beneficial acts like heat, rain and light, in the same manner, a king should be friendly to all beings, always engaged in doing good actions. As the sun gives sap to the unripe herbs, beautiful form to the growing herbs and plants, so should a king arrange to create vitality in all his subjects by urging upon them the observance of Brahma-charya and other rules.
(Griffith:) Rich in good actions, skilled in operation, the Son with might maintains his perfect friendship.
You in the raw cows, black of hue or ruddy, store the ripe milk glossy white in colour.


sánemi, sánemi-.Acc.Sg.N; sakhyám, sakhyá-.Nom/acc.Sg.N; svapasyámānaḥ, √svapasy.Nom.Sg.M.Prs.Med; sūnúḥ, sūnú-.Nom.Sg.M; dādhāra, √dhṛ.3.Sg.Prf.Ind.Act; śávasā, śávas-.Ins.Sg.N; sudáṁsāḥ, sudáṁsas-.Nom.Sg.M; āmā́su, āmá-.Loc.Pl.F; cit, cit; dadhiṣe, √dhā.2.Sg.Prf.Ind.Med; pakvám, pakvá-.Nom/acc.Sg.N; antár, antár; páyaḥ, páyas-.Nom/acc.Sg.N; kṛṣṇā́su, kṛṣṇá-.Loc.Pl.F; rúśat, rúśant-.Nom/acc.Sg.N; róhiṇīṣu, róhiṇī-.Loc.Pl.F.

(सायणभाष्यम्)
स्वपस्यमानः। स्वपः शोभनं कर्म। तदिवाचरन् शवसा शवसो बलस्य सूनुः पुत्रः। अतिबलवानित्यर्थः। सुदंसाः शोभनयागादिकर्मयुक्तः। एवंभूत इन्द्रः सख्यं यजमानानां सखित्वं सनेमि पुराणं दाधार धारयति पोषयतीत्यर्थः। सनेमीति पुराणनाम। प्रवयाः सनेमि (नि.३.२७.४) इति पाठात्। किंच आमासु चित् आर्द्रासु अपरिपक्कासु गोषु च अन्तः मध्ये पक्वं परिपक्वं पयः दधिषे धारयसि। तथा कृष्णासु कृष्णवर्णासु रोहिणीषु लोहितवर्णासु च गोषु तद्विपरीतं रुशत् दीप्यमानं श्वेतवर्णं पयः दधिषे॥ सख्यम्। सख्युर्भावः सख्यम्। सख्युर्यः इति यः। प्रत्ययस्वरः। दाधार। धृञ् धारणे। तुजादित्वात् अभ्यासस्य दीर्घत्वम्। पक्वम्। पचो वः (पा.सू.८.२.५२) इति निष्ठातकारस्य वत्वम्। रोहिणीषु। रुह बीजजन्मनि प्रादुर्भावे। रुहे रश्च लो वा (उ.सू.३.३७४) इति इतन्प्रत्ययान्तो रोहितशब्द आद्युदात्तो वर्णवाची। वर्णानुदात्तात्तोपधातो नः (पा.सू.४.१.३९) इति डीप् ; तत्संनियोगेन तकारस्य नकारादेशश्च। ङीपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वर एव शिष्यते॥
sanā́t sánīḷā avánīr avātā́ḥ-, vratā́ rakṣante amṛ́tāḥ sáhobhiḥ
purū́ sahásrā jánayo ná pátnīr, duvasyánti svásāro áhrayāṇam

The people of the earth living together and not disturbed by the wind of opposition of the enemies, possessing strength do not suffer as they observe vows or discharge their duties. As virile husbands protect thousands of lands with their power, as sisters serve their brothers, the subjects should serve the king. Those who serve knowledge and Dharma (righteousness) attain emancipation.
(Griffith:) Their paths, of old connected, rest uninjured; they with great might preserve the immortal statutes.
For many thousand holy works the Sisters wait on the haughty Lord like wives and matrons.


sanā́t, sanā́t; sánīḷāḥ, sánīḷa-.Nom.Pl.F; avánīḥ, aváni-.Nom.Pl.F; avātā́ḥ, avātá-.Nom.Pl.F; vratā́, vratá-.Acc.Pl.N; rakṣante, √rakṣ.3.Du.Prs.Ind.Med; amṛ́tāḥ, amṛ́ta-.Nom.Pl.F; sáhobhiḥ, sáhas-.Ins.Pl.N; purú, purú-.Nom.Pl.N; sahásrā, sahásra-.Nom.Pl.N; jánayaḥ, jáni-.Nom.Pl.F; , ná; pátnīḥ, pátnī-.Nom.Pl.F; duvasyánti, √duvasy.3.Pl.Prs.Ind.Act; svásāraḥ, svásar-.Nom.Pl.F; áhrayāṇam, áhrayāṇa-.Acc.Sg.M.

(सायणभाष्यम्)
सनात् चिरकालादारभ्य सनीळाः समाननिवासस्थानाः अवाताः। वातं गमनं तद्रहिताः एकपाण्यवस्थानात्। अवनयः इति अङ्गुलिनाम। एवंभूताः अवनीः अङ्गुलयः पुरु पुरूणि बहूनि सहस्रा असंख्यातानि व्रता व्रतानि इन्द्रसंबन्धीनि कर्माणि अमृताः पुनःपुनःकरणेऽप्यालस्यरहिताः सत्यः सहोभिः अस्मीयैर्बलैः रक्षन्ते पालयन्ति। अपि च स्वसारः स्वयमेव सरन्त्योऽङ्गुलयः पत्नीः पालयित्र्यः अह्रयाणं लज्जारहितं प्रगल्भमित्यर्थः। यद्वा। अह्रीतयानं प्रशस्तगमनमिन्द्रं जनयो न। जनयः इति देवानां पत्न्य उच्यन्ते – देवानां वै पत्नीर्जनयः। इति श्रुतेः। ता इव दुवस्यन्ति परिचरन्ति। अञ्जलिबन्धनेन इन्द्रं प्रीणयन्तीत्यर्थः॥ अवनीः। अवनयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि (निरु.३.९) इति यास्कः। सुपां सुलुक् इति जसः पूर्वसवर्णदीर्घत्वम्। अवाताः। वा गतिगन्धनयोः। असिहसि° इत्यादिना भावे तन्प्रत्ययः। बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। व्रता। शेश्छन्दसि बहुलम्। इति शेर्लोपः। दुवस्यन्ति। दुवस्यतिः परिचरणकर्मा। कण्ड्वादिः। अतो यक एव स्वरः शिष्यते। पादादित्वात् निघाताभावः। अह्रयाणम्। ह्री लज्जायाम्। बहुलं छन्दसि इति श्लोरभावः। व्यत्ययेन शानच्। मुगभावश्छान्दसः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। यद्वा। बहुलं छन्दसि इति शपो लुकि छन्दस्युभयथा इति शानच आर्धधातुकत्वेन ङित्त्वाभावे गुणायादेशौ। पूर्ववत् समासस्वरौ। यास्कस्तु एवं व्याख्यत् – अह्रयाणोऽह्रीतयानः (निरु.५.१५) इति॥
sanāyúvo námasā návyo arkaír, vasūyávo matáyo dasma dadruḥ
pátiṁ ná pátnīr uśatī́r uśántaṁ, spṛśánti tvā śavasāvan manīṣā́ḥ

O mighty Indra (President of the Assembly) you are dispeller of the darkness of ignorance, as affectionate admirable young wives, adhere to their loving husbands, so let all wise men who act according to the teaching of the eternal Vedas and who desire to acquire wealth of knowledge and other kinds, approach you that desires and loves them and are their protector. Let them cling to you with praiseworthy thoughts and serve you with reverence.
(Griffith:) Thoughts ancient, seeking wealth, with adoration, with newest lauds have sped to you, O Mighty.
As yearning wives cleave to their yearning husband, so cleave our hymns to you, O Lord most potent.


sanāyúvaḥ, sanāyú-.Nom.Pl.F; námasā, námas-.Ins.Sg.N; návyaḥ, návyas-.Nom/acc.Sg.N; arkaíḥ, arká-.Ins.Pl.M; vasūyávaḥ, vasūyú-.Nom.Pl.F; matáyaḥ, matí-.Nom.Pl.F; dasma, dasmá-.Voc.Sg.M; dadruḥ, √drā.3.Pl.Prf.Ind.Act; pátim, páti-.Acc.Sg.M; , ná; pátnīḥ, pátnī-.Nom.Pl.F; uśatī́ḥ, √vaś.Nom/acc.Pl.F.Prs.Act; uśántam, √vaś.Acc.Sg.M.Prs.Act; spṛśánti, √spṛś.3.Pl.Prs.Ind.Act; tvā, tvám.Acc.Sg; śavasāvan, śavasāvan-.Voc.Sg.M; manīṣā́ḥ, manīṣā́-.Nom.Pl.F.

(सायणभाष्यम्)
हे दस्म दर्शनीयेन्द्र अर्कैः शस्त्ररूपैर्मन्त्रैः नमसा नमस्कारेण यस्त्वं नव्यः स्तुत्यो भवसि। सनायुवः सनातनमग्निहोत्रादि नित्यं कर्म आत्मन इच्छन्तः वसूयवः वसु धनमात्मन इच्छन्तो धनकामा वा मतयः मेधाविनस्त्वां दद्रुः बहुना प्रयासेन जग्मुः। हे शवसावन् बलवन्निन्द्र तैः प्रयुक्ताः मनीषाः स्तुतयः त्वा त्वां स्पृशन्ति प्राप्नुवन्ति। तत्र दृष्टान्तः। उशतीः उशत्यः कामयमानाः पत्नीः पत्न्यः उशन्तं कामयमानं पतिं न। यथा पतिं संभजन्ते तद्वत्॥ सनायुवः। सना इत्येतदव्ययं नित्यत्वमाचष्टे। तेन च तद्वान् लक्ष्यते। सना सनातनं कर्म आत्मन इच्छन्तीति सनायुवः। क्याच्छन्दसि इति उप्रत्ययः। जसि वर्णव्यत्ययेन उत्वम्। मतयः। मन ज्ञाने। मन्यन्ते इति मतयः स्तोतारः। क्तिच्क्तौ च संज्ञायाम् इति क्तिच्। न क्तिचि दीर्घश्च इति निषेधे प्राप्ते बाहुलकात् अनुदात्तोपदेश° इत्यादिना अनुनासिकलोपः। चित्त्वादन्तोदात्तत्वम्। दद्रुः। द्रा कुत्सायां गतौ। लिटि उसि अतो लोप इटि च इति आकारलोपः। उशतीः। वश कान्तौ। लटः शतृ। अदादित्वात् शपो लुक्। शतुर्ङित्त्वात् ग्रहिज्यादिना संप्रसारणम्। उगितश्च इति ङीप्। शतुरनुमः इति नद्या उदात्तत्वम्। वा छन्दसि इति पूर्वसवर्णदीर्घः। शवसावन्। मतुपि अकारोपजनश्छान्दसः। यद्वा। मत्वर्थीय आवनिप्॥
sanā́d evá táva rā́yo gábhastau, ná kṣī́yante nópa dasyanti dasma
dyumā́m̐ asi krátumām̐ indra dhī́raḥ, śíkṣā śacīvas táva naḥ śácībhiḥ

O Indra (President of the Assembly etc.) O destroyer of enemies, O possessor of noble intellect, speech and actions, you are the illuminator of knowledge and other virtues, are illustrious, wise, engaged in doing noble deeds given to meditation and resolute. Therefore the riches that have been held in your hands as a result of the eternal Vedic wisdom have suffered neither loss nor diminution in the light of your good policy. Therefore teach us well your acts by your example, as you are diligent in action.
(Griffith:) Strong Deity, the riches which your hands have holden from days of old have perished not nor wasted.
Splendid are you, O Indra, wise, unbending: strengthen us with might, O Lord of Power.


sanā́t, sanā́t; evá, evá; táva, tvám.Gen.Sg; rā́yaḥ, rayí- ~ rāy-.Nom.Pl.M; gábhastau, gábhasti-.Loc.Sg.M; , ná; kṣī́yante, √kṣī.3.Pl.Prs.Ind.Med; , ná; úpa, úpa; dasyanti, √das.3.Pl.Prs.Ind.Act; dasma, dasmá-.Voc.Sg.M; dyumā́n, dyumánt-.Nom.Sg.M; asi, √as.2.Sg.Prs.Ind.Act; krátumān, krátumant-.Nom.Sg.M; indra, índra-.Voc.Sg.M; dhī́raḥ, dhī́ra-.Nom.Sg.M; śíkṣa, √śak.2.Sg.Prs.Imp/des.Act; śacīvaḥ, śácīvant-.Voc.Sg.M; táva, tvám.Gen.Sg; naḥ, ahám.Acc/dat/gen.Pl; śácībhiḥ, śácī-.Ins.Pl.F.

(सायणभाष्यम्)
हे दस्म दर्शनीयेन्द्र। गभस्तिरिति बाहुनाम। तव गभस्तौ हस्ते सनादेव चिरकालादारभ्य स्थितानि रायः धनानि न क्षीयन्ते न विनश्यन्ति। नोप दस्यन्ति च स्तोतृभ्यो दत्तेऽपि त्वद्धस्तगतं धनमुपक्षयं न प्राप्नोति। अपि तु वर्धते। हे इन्द्र धीरः बुद्धिमान् धृष्टो वा त्वं द्युमान् दीप्तिमान् असि। तथा क्रतुमान् लोकरक्षणहेतुभूतकर्मयुक्तोऽसि। हे शचीवः कर्मवन्निन्द्र तव शचीभिः त्वदीयैः कर्मभिः नः अस्मभ्यं धनं शिक्ष देहि। शिक्षतिर्दानकर्मा॥ क्षीयन्ते। क्षीञ् हिंसायाम्। अस्मात् कर्मकर्तरि कर्मवद्भावात् यगात्मनेपदे। वत्करणं स्वाश्रयमपि यथा स्यात् (का.३.१ ८७) इति कर्मवद्भावात् अचः कर्तृयकि (पा.सू.६.१.१९५) इत्याद्युदात्तत्वम्। चादिलोपे विभाषा इति निघातप्रतिषेधः। शचीवः। शची अस्यास्तीति शचीवान्। छन्दसीरः इति मतुपो वत्वम्। संबुद्धौ मतुवसो रुः इति नकारस्य रुत्वम्॥
sanāyaté gótama indra návyam, átakṣad bráhma hariyójanāya
sunīthā́ya naḥ śavasāna nodhā́ḥ, prātár makṣū́ dhiyā́vasur jagamyāt

O mighty possessor of much wealth, President of the Assembly etc. You who are endowed with intelligence and the power of action; dwelling there in (so to speak) who are the greatest admirer of good devotee, bestow ever new wealth and food for the welfare of all people. To bring about our welfare and guide us rightly, you come to us early in the morning and behave as ordained in the eternal Vedas.
(Griffith:) O mighty Indra, Gotama’s son Nodhas has fashioned this new prayer to you Eternal,
Sure leader, yoker of the Tawny Coursers. May he, enriched with prayer, come soon and early.


sanāyaté, √sanāy.Dat.Sg.M/n.Prs.Act; gótamaḥ, gótama-.Nom.Sg.M; indra, índra-.Voc.Sg.M; návyam, návya-.Acc.Sg.N; átakṣat, √takṣ.3.Sg.Aor.Ind.Act; bráhma, bráhman-.Acc.Sg.N; hariyójanāya, hariyójana-.Dat.Sg.N; sunīthā́ya, sunīthá-.Dat.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; śavasāna, śavasāná-.Voc.Sg.M; nodhā́ḥ, nodhás-.Nom.Sg.M; prātár, prātár; makṣú, makṣú-.Acc.Sg.N; dhiyā́vasuḥ, dhiyā́vasu-.Nom.Sg.M; jagamyāt, √gam.3.Sg.Prf.Opt.Act.

(सायणभाष्यम्)
स इन्द्रः सनायते नित्य इवाचरति सर्वेषामाद्यो भवति। हे शवसान बलवन् इन्द्र हरियोजनाय। हरी अश्वौ रथे योजयतीति हरियोजनः। सुनीथाय सुष्ठु नेत्रे। एवंभूताय तस्मै तुभ्यं गोतमः गोतमस्य ऋषेः पुत्रः नोधाः ऋषिः नव्यं नूतनं ब्रह्म एतत्सूक्तरूपं स्तोत्रं नः अस्मदर्थम् अतक्षत् अकरोत्। अतोऽस्माभिरनेन स्तोत्रेण स्तुतः सन् धिया बुद्ध्या कर्मणा वा प्राप्तवसुरिन्द्रः प्रातःकाले मक्षु शीघ्रं जगम्यात् आगच्छतु॥ सनायते। सना इति निपातो नित्यशब्दसमानार्थः। तस्मादाचारार्थे क्यङ्प्रत्ययः। सुनीथाय। णीञ् प्रापणे इत्यस्मात् औणादिकः थक्प्रत्ययः। थाथादिस्वरः॥

(<== Prev Sūkta Next ==>)
 
tvám mahā́m̐ indra yó ha śúṣmair, dyā́vā jajñānáḥ pṛthivī́ áme dhāḥ
yád dha te víśvā giráyaś cid ábhvā, bhiyā́ dṛḷhā́saḥ kiráṇā naíjan

O Indra (God) You are the mightiest Supreme Being who sustains in Your home (so to speak) by Your energies heaven and earth produced by eternal cause (Matter). Then, through fear of You, all creatures and the mountains or clouds, and all other vast and solid things tremble like the tremulous rays of the sun.
(Griffith:) You are the Mighty One; when born, O Indra, with power you terrified earth and heaven;
When, in their fear of you, all firm-set mountains and monstrous creatures shook like dust before you.


tvám, tvám.Nom.Sg; mahā́n, mahā́nt-.Nom.Sg.M; indra, índra-.Voc.Sg.M; yáḥ, yá-.Nom.Sg.M; ha, ha; śúṣmaiḥ, śúṣma-.Ins.Pl.M; dyā́vā, dyú- ~ div-.Acc.Du.M; jajñānáḥ, √jan.Nom.Sg.M.Prf.Med; pṛthivī́, pṛthivī́-.Acc.Du.F; áme, áma-.Loc.Sg.M; dhāḥ, √dhā.2.Sg.Aor.Inj.Act; yát, yá-.Nom/acc.Sg.N; ha, ha; te, tvám.Dat/gen.Sg; víśvā, víśva-.Nom.Pl.N; giráyaḥ, girí-.Nom.Pl.M; cit, cit; ábhvā, ábhva-.Nom.Pl.N; bhiyā́, bhī́-.Ins.Sg.F; dṛḷhā́saḥ, √dṛh.Nom.Pl.M; kiráṇāḥ, kiráṇa-.Nom.Pl.M; , ná; éjan, √ej.3.Pl.Prs.Inj.Act.

(सायणभाष्यम्)
त्वं महान् इति नवर्चं षष्ठं सूक्तं नोधस आर्षं त्रैष्टुभमैन्द्रम्। अनुक्रम्यते च – त्वं नव इति। समूळ्हे दशरात्रे द्वितीये छन्दोमे मरुत्वतीयशस्त्रे एतत्सूक्तम्। विश्वजितोऽग्निं नरः इति खण्डे सूत्रितं – तां सु ते कीर्तिं त्वं महाँ इन्द्र यो ह (आश्व.श्रौ.८.७) इति॥
हे इन्द्र त्वं महान् गुणैः सर्वाधिको भवसि। यो ह यः खलु त्वम् अमे असुरकृते भये सति जज्ञानः तदानीमेव प्रादुर्भूतः सन् शुष्मैः शत्रूणां शोषकैरात्मीयैर्बलैः द्यावा पृथिवी द्यावापृथिव्यौ धाः अधारयः। तादृशाद्भयात् अमूमुचः इत्यर्थः। किंच। यद्ध ते यस्य खलु तव संबन्धिन्या भिया भीत्या विश्वा विश्वानि व्याप्तानि यानि भूतजातानि गिरयश्चित् ये च शिलोच्चयाः। अभ्वा। महन्नामैतत्। अन्यान्यपि महान्ति यानि सन्ति। तेऽपि सर्वे दृळ्हासः दृढा अपि ऐजन् अकम्पिषत। तत्र दृष्टान्तः। किरणा न। यथा सूर्यरश्मय इतस्ततो नभसि कम्पन्ते तद्वत्॥ जज्ञानः। जनी प्रादुर्भावे। लिटः कानच्। गमहन° इत्यादिना उपधालोपः। स्थानिवद्भावात् द्विर्भावादि। चितः इत्यन्तोदात्तत्वम्। द्यावापृथिवी इत्यस्य समस्तपदस्य मध्ये जज्ञान इत्यस्य पाठश्छान्दसः। यत्। सुपां सुलुक्° इति षष्ठ्या लुक्। अभ्वा। आ समन्ताद्भ वन्ति सद्भावं प्राप्नुवन्तीति अभ्वा महान्तः। आङ्पूर्वात् भवतेः औणादिको ड्वन्प्रत्ययः। उपसर्गस्य ह्रस्वत्वं च। यद्वा। नञ्पूर्वात् भवतेः प्राप्त्यर्थात् नञि भुवो डित् इति क्वन्प्रत्ययः। महान्तो हि प्राप्तुं न शक्यन्ते। शेश्छन्दसि बहुलम् इति शेर्लोपः। किरणाः। कीर्यन्ते विक्षिप्यन्ते इति किरणाः। कॄ विक्षेपे। कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः (उ.सू.२.८२) इति क्युप्रत्ययः। योरनादेशे प्रत्ययाद्युदात्तत्वम्। ऋत इद्धातोः इति इत्वम्। ऐजन्। एजृ कम्पने। लङि आडागमः। स चोदात्तः। वृद्धिश्च॥
ā́ yád dhárī indra vívratā vér, ā́ te vájraṁ jaritā́ bāhvór dhāt
yénāviharyatakrato amítrān, púra iṣṇā́si puruhūta pūrvī́ḥ

O Indra (President of the Assembly or the Commander of the Army etc.), O man of agreeable intellect and acts, glorified and invoked by many, you know and preserve well the army and the light of justice which remove all evil conduct and protect various vows. You assail your enemies and destroy their numerous cities for gaining victory over them by defeating them. Therefore your admirer also bears thunderbolt or strong weapons in his arms by taking shelter in you or urged by you.
(Griffith:) When your two wandering Bays you draw here, your praiser laid within yours arms the thunder,
Wherewith, O Much-invoked, in will resistless, you smite foemen down and many a fortress.


ā́, ā́; yát, yá-.Nom/acc.Sg.N; hárī, hári-.Nom/voc/acc.Du.M; indra, índra-.Voc.Sg.M; vívratā, vívrata-.Acc.Du.M; véḥ, √vī.2.Sg.Prs.Inj.Act; ā́, ā́; te, tvám.Dat/gen.Sg; vájram, vájra-.Acc.Sg.M; jaritā́, jaritár-.Nom.Sg.M; bāhvóḥ, bāhú-.Loc.Du.M; dhāt, √dhā.3.Sg.Aor.Inj.Act; yéna, yá-.Ins.Sg.M/n; aviharyatakrato, aviharyatakratu-.Voc.Sg.M; amítrān, amítra-.Acc.Pl.M; púraḥ, púr-.Acc.Pl.F; iṣṇā́si, √iṣ.2.Sg.Prs.Ind.Act; puruhūta, puruhūtá-.Voc.Sg.M; pūrvī́ḥ, purú-.Acc.Pl.F.

(सायणभाष्यम्)
हे इन्द्र त्वं यत् यदा विव्रता विविधकर्माणौ हरी त्वदीयावश्वौ आ वेः रथे आगमयसि रथे योजयसीत्यर्थः। तदानीं ते तव बाह्वोः हस्तयोः जरिता स्तोता वज्रम् आ धात् स्तोत्रेण स्थापयति। स्तोत्रा स्तुते प्रयत्नमन्तरेण वज्रं त्वद्धस्ते दृश्यते इत्यर्थः। हे अविहर्यतक्रतो प्रेप्सितकर्मन्निन्द्र अमित्रान् शत्रून् येन वज्रेण इष्णासि अभिगच्छसि। हे पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत त्वं पूर्वीः बह्वीः पुरः असुरपुराणि भेत्तुमभिगच्छसीत्यर्थः। विव्रता। व्रतमिति कर्मनाम। विविधं व्रतं ययोस्तौ। सुपां सुलुक् इति पूर्वसवर्णदीर्घत्वम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वेः। वी गतिप्रजनकान्त्यशनखादनेषु। अन्तर्भावितण्यर्थात् छान्दसे लङि सिपि अदादित्वात् शपो लुक्। बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः। धात्। दधातेः छान्दसे लुङि गातिस्था° इति सिचो लुक्। पूर्ववत् अडभावः। अविहर्यतक्रतो। हर्यतिः प्रेप्साकर्मा (निरु.७.१७) इति यास्कः। हर्य गतिकान्त्योः। कान्तिरभिलाषः। विहर्यतोऽनभिलषितः। अविहर्यतोऽभिलषित इत्यर्थः। तादृशः क्रतुः कर्म यस्य स तथोक्तः। अमित्रान्। न सन्ति मित्राण्येष्विति बहुव्रीहौ नञो जरमरमित्रमृताः इत्युत्तरपदाद्युदात्तत्वम्। इष्णासि। इष आभीक्ष्ण्ये। अत्र गत्यर्थः। क्र्यादिभ्यः श्ना। सिपः पित्त्वादनुदात्तत्वे तस्यैव स्वरः शिष्यते। यद्वृत्तयोगादनिघातः॥
tváṁ satyá indra dhṛṣṇúr etā́n, tvám ṛbhukṣā́ náryas tváṁ ṣā́ṭ
tváṁ śúṣṇaṁ vṛjáne pṛkṣá āṇaú, yū́ne kútsāya dyumáte sácā han

O Indra (Conveyor of prosperity) as you are best of all beings, are assailer and humiliator of your foes, are great, are the friend and benefactor of men, therefore you aid the illustrious educated young person possessing the power of body and soul and bearing strong arms by giving him more and more of the physical and spiritual strength, in the deadly and the close-fought fight. You destroy your enemies and protect the righteous persons, therefore you are worthy of respect and honor.
(Griffith:) Faithful are you, these you defy, Indra; you are the Rbhus’ Lord, heroic, victor.
You, by his side, for young and glorious Kutsa, with steed and chariot in battle slew Susna,


tvám, tvám.Nom.Sg; satyáḥ, satyá-.Nom.Sg.M; indra, índra-.Voc.Sg.M; dhṛṣṇúḥ, dhṛṣṇú-.Nom.Sg.M; etā́n, eṣá.Acc.Pl.M; tvám, tvám.Nom.Sg; ṛbhukṣā́ḥ, ṛbhukṣā́-.Nom.Sg.M; náryaḥ, nárya-.Nom.Sg.M; tvám, tvám.Nom.Sg; ṣā́ṭ, sáh-.Nom.Sg.F; tvám, tvám.Nom.Sg; śúṣṇam, śúṣṇa-.Acc.Sg.M; vṛjáne, vṛjána-.Loc.Sg.N; pṛkṣé, pṛkṣá-.Loc.Sg.M; āṇaú, āṇí-.Loc.Sg.M; yū́ne, yúvan-.Dat.Sg.M; kútsāya, kútsa-.Dat.Sg.M; dyumáte, dyumánt-.Dat.Sg.M; sácā, sácā; han, √han.2.Sg.Prs.Inj.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं सत्यः सत्सु भवः सर्वोत्कृष्ट इत्यर्थः। एतान् शत्रूनभिगतः सन् धृष्णुः तेषां धर्षयिता तिरस्कर्ता। किंच त्वम् ऋभुक्षाः ऋभूणामधिपतिः। तेषु कृतनिवासो वा। यद्वा। महन्नामैतत्। महान् प्रवृद्धोऽसि। नर्यः नृभ्यो हितः। तथा त्वं षाट् शत्रूणामभिभविता हन्तेत्यर्थः। किंच। वृजने इत्यादीनि त्रीणि संग्रामनामानि। अत्र पूर्वे विशेषणे। वृजने वर्जनयुके। संग्रामे हि वीराः पुरुषा वर्ज्यन्ते हिंस्यन्ते। पृक्षे संपर्चनीये वीरैः योद्धुं प्राप्तव्ये। एवंविधे आणौ संग्रामे द्युमते दीप्तिमते यूने तरुणाय कुत्साय सचा त्वं सहायो भूत्वा शुष्णं शोषयितारमेतस्संज्ञमसुरम् अहन् अवधीः॥ ऋभुक्षाः। ऋभुरिति मेधाविनाम। उरु विस्तीर्णं भाति। यद्वा। ऋतेन यज्ञेन भाति भवतीति वा ऋभुः। उरुशब्दे ऋतशब्दे वोपपदे भातेर्भवतेर्वा मृगय्वादयश्च (उ.सू.१.३८) इति कुप्रत्ययः पूर्वपदस्य ऋभावश्च निपात्यते। क्षयतिरैश्वर्यकर्मा। तेषामीष्टे इति ऋभुक्षाः। यद्वा। क्षि निवासगत्योः। तेषु निवसतीति – पतेस्थ (उ.सू.४.४५२) इति विधीयमान इनिप्रत्ययो बहुलवचनादस्मादपि भवति। टिलोपश्च। सौ पथिमथ्यृभुक्षामात् (पा.सू.७.१.८५) इति आत्वम्। प्रत्ययस्वरः। षाट्। सह अभिभवे। छन्दसि सहः (पा.सू.३.२.६३) इति केवलादपि ण्विः। षत्वं छान्दसम्। द्युमते। द्यौर्दीप्तिरस्मिन्नस्तीति द्युमान्। स्वादिष्वसर्वनामस्थाने इति पदसंज्ञायां दिव उत् इति उत्वम्। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्॥
tváṁ ha tyád indra codīḥ sákhā, vṛtráṁ yád vajrin vṛṣakarmann ubhnā́ḥ
yád dha śūra vṛṣamaṇaḥ parācaír, ví dásyūm̐r yónāv ákṛto vṛthāṣā́ṭ

O Indra (President of the Assembly or the Commander-in- Chief of the Army etc.), O wielder of the thunderbolt or strong weapons, as you throw away an enemy who is like the cloud the coverer of happiness, therefore you are able to protect the righteous. O doer of noble deeds, because you are a true friend, you protect or safe-guard your friends. O fearless hero, because you cut down all thieves and robbers, therefore you are able to protect your subjects. O lover of heroic persons and their knower, as you fill all with happiness, therefore you are worthy of respect and honor. As you endure all without much difficulty, therefore you fill all at home with great delight.
(Griffith:) That, as a friend, you furthered, O Indra, when, Thunderer, strong in act, you crushed Vrtra;
When, Hero, you, great-souled, with easy conquest did rend the Dasyus in their…


tvám, tvám.Nom.Sg; ha, ha; tyát, syá- ~ tyá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; codīḥ, √cud.2.Sg.Aor.Ind.Act; sákhā, sákhi-.Nom.Sg.M; vṛtrám, vṛtrá-.Acc.Sg.M; yát, yá-.Nom/acc.Sg.N; vajrin, vajrín-.Voc.Sg.M; vṛṣakarman, vṛṣakarman-.Voc.Sg.M; ubhnā́ḥ, √ubh.3.Sg.Prs.Inj.Act; yát, yá-.Nom/acc.Sg.N; ha, ha; śūra, śū́ra-.Voc.Sg.M; vṛṣamaṇaḥ, vṛ́ṣamaṇas-.Voc.Sg.M; parācaís, parācaís; , ví; dásyūn, dásyu-.Acc.Pl.M; yónau, yóni-.Loc.Sg.M; ákṛtaḥ, √kṛt.2.Sg.Aor.Ind.Act; vṛthāṣā́ṭ, vṛthāṣáh-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वं ह त्वं खलु सखा कुत्सस्य सहायः सन् त्यत् तत् प्रसिद्धं धनं जयलक्षणं यशो वा चोदीः प्रेरितवान् अकार्षीरित्यर्थः। हे वृषकर्मन् वृष्ट्युदकसेचनरूपकर्मोपेत वज्रिन् वज्रवन्निन्द्र वृत्रं सर्वस्य धनस्यावरीतारं कुत्सस्य शत्रुं यत् यदा उभ्नाः अतुभ्नाः अहिंसीः। अपि च हे शूर शत्रूणां प्रेरक वृषमणः कामाभिवर्षकमनस्केन्द्र वृथाषाट् अनायासेन शत्रूणामभिभविता त्वं यद्ध यदा खलु योनौ वीरैर्मिश्रणीये संग्रामे दस्यून् कुत्सस्योपक्षयितॄन् अन्यान् शत्रून् पराचैः परागमनैः वि अकृतः पराङ्मुखा यथा भवन्ति तथा व्यच्छिनः। तदानीं कुत्सः सर्वं यशः प्राप्नोदित्यर्थः॥ चोदीः। चुद प्रेरणे। लुङि नेटि (पा.सू.७.२.४) इति सिचि वृद्धिप्रतिषेधः। उभ्नाः। णभ तुभ हिंसायाम्। क्रैयादिकः। लङि सिमि तल्लोपश्छान्दसः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। पराचैः इत्येतदव्ययं नीचैरुच्चैरितिवत् इति भट्टभास्करमिश्रः। पराचैः पराञ्चनैः (निरु.११.२५) इति निरुक्तम्। दस्यून्। दीर्घादटि समानपादे इति नकारस्य रुत्वम्। अत्रानुनासिकः पूर्वस्य तु वा इति ऊकारस्य सानुनासिकता। अकृतः। कृती छेदने। लङि सिपि तुदादित्वात् शप्रत्ययः। आगमानुशासनस्यानित्यत्वात् शे मुचादीनाम् इति नुमागमस्याभावः। शस्य ङित्त्वात् गुणाभावः॥
tváṁ ha tyád indrā́riṣaṇyan, dṛḷhásya cin mártānām ájuṣṭau
vy àsmád ā́ kā́ṣṭhā árvate var, ghanéva vajriñ chnathihy amítrān

Do you O Indra (President of the Assembly or the Commander of an army) who are unwilling to hurt any righteous person and wielder of the thunderbolt or strong weapons, protect our army consisting of the horses and elephants etc. When we are exposed to the aversion of our enemies, you demolish all unrighteous persons in all directions as with a club.
(Griffith:) …distant dwelling.
This do you, and are not harmed, O Indra, even in the anger of the strongest mortal.


tvám, tvám.Nom.Sg; ha, ha; tyát, syá- ~ tyá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; áriṣaṇyan, áriṣaṇyant-.Nom.Sg.M; dṛḷhásya, √dṛh.Gen.Sg.M/n; cit, cit; mártānām, márta-.Gen.Pl.M; ájuṣṭau, ájuṣṭi-.Loc.Sg.F; , ví; asmát, ahám.Abl.Pl; ā́, ā́; kā́ṣṭhāḥ, kā́ṣṭhā-.Acc.Pl.F; árvate, árvant-.Dat.Sg.M; var, √vṛ.3.Sg.Aor.Inj.Act; ghanā́, ghaná-.Ins.Sg.M; iva, iva; vajrin, vajrín-.Voc.Sg.M; śnathihi, √śnath.2.Sg.Aor.Imp.Act; amítrān, amítra-.Acc.Pl.M.

(सायणभाष्यम्)
हे इन्द्र त्वं ह त्वं खलु त्यत् तस्य दृळ्हस्य चित् दृढस्य कस्यचिदपि अरिषण्यन् रेषणमनिच्छन् एवंस्वभावो भवसि। देवतात्वेनानुग्रहीतृत्वात्। तथापि मर्तानां स्तोतॄणामस्माकं शत्रुभिः अजुष्टौ अप्रीतौ सत्याम् अस्मत् अर्वते अस्मदीयाश्वाय गन्तुं काष्ठाः दिशः आ समन्तात् वि वः विवृताः कुरु। यथा सर्वासु दिक्षु अस्मदीया अश्वाः प्रतिरोधमन्तरेण गच्छन्ति तथा कुरु इत्यर्थः। किंच तत्रत्यान् अमित्रान् हे वज्रिन वज्रवन्निन्द्र घनेव घनेन कठिनेन पर्वतेनेव वज्रेण श्नथिहि श्नथय जहीत्यर्थः। यद्वा। मर्तानां मनुष्याणां मध्ये यस्मिन् कस्मिंश्चित्तव अप्रीतो सत्यां तस्य शत्रोर्दृढस्यापि अरिषण्यन रेषणं हिंसनमनिच्छन् वर्तसे। यस्मिंस्तु कुत्सादौ प्रीतिरस्ति तस्य शत्रुवधं चकृषे। अतस्तव प्रियाणामस्माकमर्वते इत्यादि पूर्ववत्॥ त्यत्। सुपां सुलुक् इति षष्ठ्या लुक्। अरिषष्यन्। रिष्टशब्दात् क्यचि दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति (पा.सू.७.४.३६) इति रिषण्भावो निपात्यते। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। अस्मत्। पूर्ववत् षष्ठ्या लुक्। अर्वते। अर्वणस्रसावनञः इति नकारस्य तकारादेशः। वनिप्सुपौ पित्त्वादनुदात्तौ। परिशेषात् धातुस्वरः। घनेव। मूर्तौ घनः (पा.सू.३.३.७७) इति काठिन्ये गम्यमाने हन्तेः अप्प्रत्ययान्तो निपात्यते। श्नथिहि। श्नथ हिंसार्थः। ण्यन्तात् लोटि बहुलं छन्दसि इति शपो लुक्॥
tvā́ṁ ha tyád indrā́rṇasātau, svàrmīḷhe nára ājā́ havante
táva svadhāva iyám ā́ samaryé-, ūtír vā́jeṣv atasā́yyā bhūt

O God the Lord of all food and wealth or the President of the Assembly etc. men invoke You in all thick thronged and happiness-bestowing battles for the victory. May your protection which gives us happiness constantly be got by us in all battles and in the acquisition of knowledge, food and army etc.
(Griffith:) Lay you the race-course open for our horses: as with a club, slay, Thunder-armed! our foemen.
Hence men invoke you, Indra, in the tumult of battle, in the light-bestowing conflict.


tvā́m, tvám.Acc.Sg; ha, ha; tyát, syá- ~ tyá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; árṇasātau, árṇasāti-.Loc.Sg.F; svàrmīḷhe, svàrmīḷha-.Loc.Sg.M/n; náraḥ, nár-.Nom.Pl.M; ājā́, ājí-.Loc.Sg.M/f; havante, √hū.3.Pl.Prs.Ind.Med; táva, tvám.Gen.Sg; svadhāvaḥ, svadhā́vant-.Voc.Sg.M; iyám, ayám.Nom.Sg.F; ā́, ā́; samaryé, samaryá-.Loc.Sg.N; ūtíḥ, ūtí-.Nom.Sg.F; vā́jeṣu, vā́ja-.Loc.Pl.M; atasā́yyā, atasā́yya-.Nom.Sg.F; bhūt, √bhū.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे इन्द्र अर्णसातौ अर्णानां गन्तॄणां युद्धे प्रवृत्तानां पुरुषाणां सातिर्लाभो यस्मिन् स्वमींळ्हे। मीळ्हमिति धननाम। सुष्ठु अरणीयं धनं यस्मिन्। एवंभूते आजा आजौ संग्रामे त्यत् तं प्रसिद्धं त्वामेव नरः योद्धकामाः पुरुषाः सहायार्थं हवन्ते आह्वयन्ति। यद्वा। अर्णस उदकस्य सातिर्लाभो यस्मिन् वृत्रादियुद्धे तस्मिन्नित्यर्थः। वृष्टिनिरोधकेन वृत्रेण सह वर्षणार्थं तव यद्युद्धं तत्र स्तोतारस्त्वां प्रोत्साहयन्तीति भावः। यस्मादेवं तस्मात् हे स्वधावः हे अन्नवन् बलवन् वा इन्द्र समर्ये संग्रामे तव संबन्धिनी इयम् ऊतिः त्वदीयमिदं रक्षणम् आ अस्मदाभिमुख्येन भूत् भवतु। वाजेषु संग्रामेषु या एषा ऊतिः अतसाय्या योद्धृभिः प्राप्तव्या भवति॥ त्यत्। सुपां सुलुक्” इति द्वितीयाया लुक्। अर्णसातौ। ऋ गतौ। बहुलवचनात् औणादिको नप्रत्ययः। षणु दाने इत्यस्मात् भावे क्तिनि जनसनखनाम् इत्यनुनासिकस्य आत्वम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। यद्वा। उदके नुट् च (उ.सू.४.६३६) इति अर्तेः असुनूप्रत्ययो नुडागमश्च। पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः (पा.म.६.३.१०९.६) इति सलोपः। नित्त्वादाद्युदात्तत्वम्। पूर्ववत् बहुव्रीहिस्वरः। स्वर्मीळ्हे। स्वर्शब्दः न्यङ्स्वरौ स्वरितौ (फि.सू.७४) इति स्वरितः। बहुव्रीहिस्वरेण स एव शिष्यते। आजा। सुपां सुलुक् इति सप्तम्या डादेशः। स्वधावः। मतुवसो रुः इति मतुपो रुत्वम्। अतसाय्या। अत सातत्यगमने। औणादिकः साय्यप्रत्ययः तस्य अडागमश्च। आगमानुदात्तत्वे प्रत्ययाद्युदात्तत्वम्। भूत्। छन्दसि लुङ्लङ्लिटः इति प्रार्थनायां लुङि – बहुलं छन्दस्यमायोगेऽपि इति अडभावः॥
tváṁ ha tyád indra saptá yúdhyan, púro vajrin purukútsāya dardaḥ
barhír ná yát sudā́se vṛ́thā várg, aṁhó rājan várivaḥ pūráve kaḥ

O Indra (President of the Assembly), O wielder of powerful weapons! being present with seven (Assembly, members of the Assembly, the President of the Assembly, army, the Chief Commander of the Army, and servant and subjects) you over turn the cities of unrighteous persons, because you give the kingdom that is got, to a charitable person, who possesses mighty weapons like the thunderbolt and serves him for the attainment of perfect happiness, leaving off worthless persons; therefore you are worthy of being respected by us.
(Griffith:) This aid of yours, O Godlike One, was ever to be implored in deeds of might in combat.
Warring for Purukutsa you, O Indra, Thunder-armed! break down the seven fortresses;


tvám, tvám.Nom.Sg; ha, ha; tyát, syá- ~ tyá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; saptá, saptá-.Acc.Pl.F; yúdhyan, √yudh.Nom.Sg.M.Prs.Act; púraḥ, púr-.Acc.Pl.F; vajrin, vajrín-.Voc.Sg.M; purukútsāya, purukútsa-.Dat.Sg.M; dardar, √dṛ- ~ dṝ.2.Sg.Prs.Inj.Act; barhíḥ, barhís-.Nom/acc.Sg.N; , ná; yát, yá-.Nom/acc.Sg.N; sudā́se, sudā́s-.Dat.Sg.M; vṛ́thā, vṛ́thā; várk, √vṛj.2.Sg.Aor.Ind.Act; aṁhóḥ, aṁhú-.Abl.Sg.M/n/f; rājan, rā́jan-.Voc.Sg.M; várivaḥ, várivas-.Nom/acc.Sg.N; pūráve, pūrú-.Dat.Sg.M; kar, √kṛ.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
तदीयानि सप्तसंख्यानि नगराणि दर्दः व्यदारयः अभैत्सीरित्यर्थः। अपि च सुदासे एतत्संज्ञाय राज्ञे अंहोः एतत्संज्ञस्यासुरस्य संबन्धि यत् धनमस्ति तत् वृथा अनायासेन बर्हिर्न बर्हिरिव वर्क् अवृणक् अच्छिनः इत्यर्थः। तदनन्तरं पूरवे त्वां हविषा पूरयते तस्मै सुदासे हे राजन् स्वामिन् इन्द्र वरिवः धनं कः अकार्षीः॥ त्यत्। सुपां सुलुक् इति विभक्तेर्लुक्। दर्दः। दॄ विदारणे। अस्मात् यङ्लुगन्तात् लङि सिपि अदादिवच्च इति वचनात् शपो लुक्। हल्ङ्याब्भ्यः° इति सलोपः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। सुदासे। शोभनं ददातीति सुदाः। असुन्। सुदाः कल्याणदानः (निरु.२.२४) इति यास्कः। वर्क्। वृजी वर्जने। लङि सिपि बहुलं छन्दसि इति विकरणस्य लुक्। लघूपधगुणे पूर्ववत् सलोपः। अडभावश्च। चोः कुः इति कुत्वम्। कः। डुकृञ् करणे। लुङि सिपि मन्त्रे घस” इति च्लेर्लुक्। पूर्ववत् सलोपाडभावौ॥
tváṁ tyā́ṁ na indra deva citrā́m, íṣam ā́po ná pīpayaḥ párijman
yáyā śūra práty asmábhyaṁ yáṁsi, tmánam ū́rjaṁ ná viśvádha kṣáradhyai

O President of the Assembly like electricity, destroying the wicked, O illuminator of knowledge and education, O brave, as you supply us with abundant food and fulfill our noble desires which manifest wonderful happiness for our movement every where like the water which satisfies a man, we also please you.
(Griffith:) Easily, for Sudas, like grass did rend them, and out of need, King, brought gain to Puru.
O Indra, Deity who moves round about us, feed us with varied food plenteous as water -


tvám, tvám.Nom.Sg; tyā́m, syá- ~ tyá-.Acc.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; deva, devá-.Voc.Sg.M; citrā́m, citrá-.Acc.Sg.F; íṣam, íṣ-.Acc.Sg.F; ā́paḥ, áp-.Acc.Pl.F; , ná; pīpayaḥ, √pī.2.Sg.Prf.Sbjv.Act; párijman, párijman-.Loc.Sg.M; yáyā, yá-.Ins.Sg.F; śūra, śū́ra-.Voc.Sg.M; práti, práti; asmábhyam, ahám.Dat.Pl; yáṁsi, √yam.2.Sg.Imp.Act; tmánam, tmán-.Acc.Sg.M; ū́rjam, ū́rj-.Acc.Sg.F; , ná; viśvádha, viśvádha; kṣáradhyai, √kṣar.Dat.Sg.Prs.

(सायणभाष्यम्)
हे देव द्योतमान इन्द्र त्वं नः अस्माकं चित्रां चायनीयां त्यां ताम् इषम् अन्नं परिज्मन् परितो व्याप्तायां भूमौ पीपयः प्रावर्धयः। यथा सर्वा भूमिरन्नेन परिपूर्णा भवति तथा कुर्वित्यर्थः। तत्र दृष्टान्तः। आपो न। यथा अपो वृष्ट्युदकानि भूम्यां वर्षणेन प्रवर्धयसि तद्वत्। यद्वा। भूमौ वर्तमानानस्मान् यथा अपः पाययसि तद्वत् चित्रामिषमपि पाययेति भावः। हे शूर इन्द्र यया इषा त्मनम् आत्मानं जीवम् अस्मभ्यं प्रति यंसि प्रयच्छसि। तत्र दृष्टान्तः। विश्वध विश्वतः सर्वतः क्षरध्यै क्षरितुम् ऊर्जं न उदकमिव। यथास्मभ्यं बहुलमुदकं प्रयच्छसि तद्वत्प्राणधारणरूपं जीवनमपि प्रयच्छसीति भावः॥ आपः। शसि प्राप्त व्यत्ययेन जस्। अप्तृन्” इत्यादिना दीर्घः। पीपयः। स्फायी ओप्यायी वृद्धौ। ण्यन्तात् छान्दसे लुङि प्यायः पी (पा.सू.६.१.२८) इति व्यत्ययेन पीभावः। णिश्रिद्रुस्रुभ्यः। इति च्लेः चङादेशः। णिलोपादीनि। यद्वा। पीङ् पाने इत्यस्मात् लुङि चङि पूर्ववत्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। परिज्मन्। जमतिर्गतिकर्मा। अज गतिक्षेपणयोः। आभ्यां परिपूर्वाभ्यां श्वन्नुक्षन् इत्यादौ कनिन्प्रत्ययान्तो निपातितः। सुपां सुलुक् इति सप्तम्या लुक्। यंसि। यम उपरमे। बहुलं छन्दसि इति शपो लुक्। त्मनम्। आङोऽन्यत्रापि च्छन्दसि दृश्यते (का.६.४.१४१.१) इत्यात्मनः आकारलोपः। संज्ञापूर्वकस्य विधेरनित्यत्वात् उपधादीर्घाभावः। विश्वध। विश्वशब्दात्तसिलः सकारलोपो धत्वं च पृषोदरादित्वात्। क्षरध्यै। क्षर संचलने। तुमर्थे सेसेन् इति अध्यैन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
ákāri ta indra gótamebhir, bráhmāṇy óktā námasā háribhyām
supéśasaṁ vā́jam ā́ bharā naḥ, prātár makṣū́ dhiyā́vasur jagamyāt

O Indra (President of the Assembly) praises have been offered to you by highly educated persons. They have been uttered to you with great reverence and with force and strength which remove all misery. Grant us various kinds of food and knowledge. The person who causes us to remain in happiness with action and gives us knowledge that makes us beautiful may come to us in the morning again and again.
(Griffith:) Food wherewithal, O Hero, you bestow vigour itself to flow to us for ever.
Prayers have been made by Gotamas, O Indra, addressed to you, with laud for your Bay Horses.


ákāri, √kṛ.3.Sg.Aor.Ind.Pass; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; gótamebhiḥ, gótama-.Ins.Pl.M; bráhmāṇi, bráhman-.Nom.Pl.N; óktā, √vac.Nom.Pl.N; námasā, námas-.Ins.Sg.N; háribhyām, hári-.Dat.Du.M; supéśasam, supéśas-.Acc.Sg.M; vā́jam, vā́ja-.Acc.Sg.M; ā́, ā́; bhara, √bhṛ.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; prātár, prātár; makṣú, makṣú-.Acc.Sg.N; dhiyā́vasuḥ, dhiyā́vasu-.Nom.Sg.M; jagamyāt, √gam.3.Sg.Prf.Opt.Act.

(सायणभाष्यम्)
हे इन्द्र ते तव गोतमेभिः गन्तृतमैरेतत्संज्ञैर्ऋषिभिः अकारि स्तोत्रं कृतमित्यर्थः। एतदेव स्पष्टीकरोति। ब्रह्माणि मन्त्रजातानि नमसा हविर्लक्षणेनान्नेन सह हरिभ्याम् अश्वाभ्यां युक्ताय तुभ्यम् ओक्ता आभिमुख्येन उक्तानि। यद्वा। मर्यादायाम् आकारः। यथाशास्त्रं प्रयुक्तानि। स त्वं सुपेशसम्। पेश इति रूपनाम। बहुविधरूपयुक्तं वाजम् अन्नं नः अस्मभ्यम् आ भर आहर देहीति यावत्। धिया बुद्ध्या कर्मणा वा प्राप्तधन इन्द्रः प्रातःकाले अस्मद्रक्षणार्थं जगम्यात् आगच्छतु॥ ओक्ता। शेश्छन्दसि बहुलम् इति शेर्लोपः। सुपेशसम्। पिश अवयवे। असुन्। बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्। भर। हृग्रहोर्भः इति भत्वम्। द्व्यचोऽतस्तिङः इति संहितायां दीर्घः॥

(<== Prev Sūkta Next ==>)
 
vṛ́ṣṇe śárdhāya súmakhāya vedháse, nódhaḥ suvṛktím prá bharā marúdbhyaḥ
apó ná dhī́ro mánasā suhástyo, gíraḥ sám añje vidátheṣv ābhúvaḥ

O praiser of true knowledge, rightly praise the attributes of the winds which cause rain, strength-upholding of various objects and noble Yajna. As a patient man utters words after full deliberation and as an artist, gives expression to various acts, in the same manner, I being well-versed in various industries and martial activities express myself in the Yajnas of various kinds including the battles. You should also do like that.
(Griffith:) Bring for the virile host, wise and majestical, O Nodhas, for the Maruts bring you a pure gift.
I deck my songs as one deft-handed, wise in mind prepares the water that has power in solemn rites.


vṛ́ṣṇe, vṛ́ṣan-.Dat.Sg.M; śárdhāya, śárdha-.Dat.Sg.M; súmakhāya, súmakha-.Dat.Sg.M; vedháse, vedhás-.Dat.Sg.M; nódhaḥ, nodhás-.Voc.Sg.M; suvṛktím, suvṛktí-.Acc.Sg.F; prá, prá; bhara, √bhṛ.2.Sg.Prs.Imp.Act; marúdbhyaḥ, marút-.Dat/abl.Pl.M; apáḥ, áp-.Acc.Pl.F; , ná; dhī́raḥ, dhī́ra-.Nom.Sg.M; mánasā, mánas-.Ins.Sg.N; suhástyaḥ, suhástya-.Nom.Sg.M; gíraḥ, gír- ~ gīr-.Acc.Pl.F; sám, sám; añje, √añj.1.Sg.Prs.Ind.Med; vidátheṣu, vidátha-.Loc.Pl.N; ābhúvaḥ, ābhū́-.Acc.Pl.F.

(सायणभाष्यम्)
वृष्ण शर्धाय इति पञ्चदशर्चं सप्तमं सूक्तम्। नोधस आर्षं मारुतम्। अन्त्या त्रिष्टुप्। शिष्टाश्चतुर्दश जगत्यः। तथा चानुक्रान्तं – वृष्णे पञ्चोना मारुतं त्रिष्टुबन्तम् इति। चातुर्विंशिकेऽहनि आग्निमारुते इदं मारुतं निविद्धानीयम्। सूत्रितं च – पृक्षस्य वृष्णो वृष्णे शर्धाय यज्ञेन वर्धतेत्याग्निमारुतम् (आश्व.श्रौ.७.४) इति। आभिप्लविके पञ्चमेऽहन्यपि एतत् आग्निमारुते मारुतनिविद्धानम्। सूत्रितं च – पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम् (आश्व.श्रौ.७.७) इति॥
अत्र पूर्वार्धेन स्तुतौ नोधाः प्रेर्यते। हे नोधः वृष्णे कामानां वर्षित्रे सुमखाय शोभनयज्ञाय वेधसे पुष्पफलादीनां कर्त्रे। वायौ सति हि पुष्पाणि फलानि चोत्पद्यन्ते। एवंविधाय मरुद्भ्यः। विभक्तिव्यत्ययः। मरुतां मितराविणां शर्धाय समूहाय सुवृक्तिं सुष्ठु आवर्जकं सुष्ठु प्रवृत्तं वा स्तोत्रं प्र भर प्रेरय स्तुहीति यावत्। स्तुतौ प्रेरितो नोधा आह। धीरः धीमान् सुहस्त्यः शोभनाङ्गुलियुक्तः। कृताञ्जलिरित्यर्थः। एवंभूतोऽहं मनसा गिरः स्तुतिलक्षणा वाचः समञ्जे सम्यग्व्यक्ताः करोमि। या गिरः विदथेषु यज्ञेषु आभुवः। आङ् मर्यादायाम्। यथाशास्त्रं प्रयुक्ता भवन्तीति आभुवः। देवताभिमुखीकरणाय समर्थाः। यज्ञयोग्यैः स्तोत्रैर्मनःपूर्वकं मरुद्गणं स्तौमीति भावः। तत्र दृष्टान्तः। अपो न। यथा पर्जन्यो युगपदेव बहुषु प्रदेशेषु बहुशो जलानि वर्षति तद्वत्॥ वृष्णे। वृषु सेचने। कनिन्युवृषितक्षि° इत्यादिना कनिन्प्रत्ययः। कित्त्वाद्गुणाभावो नित्त्वादाद्युदात्तत्वम्। चतुर्थ्येकवचने अल्लोपोऽनः इति अकालोपः। शर्धाय। शृधु प्रसहने। शर्ध्यते प्रसह्यते अनेन पर्वतादिकमिति शर्धो मरुत्संघः। करणे घञ्। ञित्त्वादाद्युदात्तत्वम्। सुमखाय। शोभनो मखो यस्य। नञ्सुभ्याम् इति प्राप्ते व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम्। नोधः। पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम्। सुहस्त्यः। हस्ते भवा हस्त्याः। भवे छन्दसि इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। ततः सुशब्देन बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्॥
té jajñire divá ṛṣvā́sa ukṣáṇo, rudrásya máryā ásurā arepásaḥ
pāvakā́saḥ śúcayaḥ sū́ryā iva, sátvāno ná drapsíno ghorávarpasaḥ

The winds which belong to the collective Prana are born from the sky. In the same manner, brave and learned persons are born from the light of knowledge given by great preceptors. They are radiant as the rays of the sun, virile, purifiers, and themselves pure. They are conquerors of their foes, pure from sin under the guidance of an Acharya, or Commander-in-chief of the Army. They are manly and vigorous. miners of knowledge like the clouds, and mighty like the elephants, dreadful in their forms for the wicked.
(Griffith:) They spring to birth, the lofty Ones, the Bulls of Heaven, divine, the youths of Rudra, free from spot and stain;
The purifiers, shining brightly even as suns, awful of form like giants, scattering rain-drops down.


, sá- ~ tá-.Nom.Pl.M; jajñire, √jan.3.Pl.Prf.Ind.Med; diváḥ, dyú- ~ div-.Gen.Sg.M; ṛṣvā́saḥ, ṛṣvá-.Nom.Pl.M; ukṣáṇaḥ, ukṣán-.Nom.Pl.M; rudrásya, rudrá-.Gen.Sg.M; máryāḥ, márya-.Nom.Pl.M; ásurāḥ, ásura-.Nom.Pl.M; arepásaḥ, arepás-.Nom.Pl.M; pāvakā́saḥ, pāvaká-.Nom.Pl.M; śúcayaḥ, śúci-.Nom.Pl.M; sū́ryāḥ, sū́rya-.Nom.Pl.M; iva, iva; sátvānaḥ, sátvan-.Nom.Pl.M; , ná; drapsínaḥ, drapsín-.Nom.Pl.M; ghorávarpasaḥ, ghorávarpas-.Nom.Pl.M.

(सायणभाष्यम्)
ते मरुतः दिवः अन्तरिक्षात् जज्ञिरे प्रादुर्बभूवुः। कीदृशाः। ऋष्वासः दर्शनीयाः उक्षणः सेक्तारः। युवान इत्यर्थः। रुद्रस्य मर्याः। मर्यशब्दो मनुष्यवाची इह मरुतां मर्यत्वासंभवात्पुत्रा इत्यस्मिन्नर्थे पर्यवस्यति। मरुतां रुद्रपुत्रत्वं च मन्त्रान्तरे स्पष्टम् – आ ते पितर्मरुतां सुम्नमेतु (ऋ.सं.२.३३.१) इति। असुराः शत्रूणां निरसितारः अरेपसः। रेप इति पापनाम। पापरहिताः पावकासः सर्वेषां शोधकाः सूर्याइव शुचयः दीप्ताः सत्वानो न यथा परमेश्वरस्य भूतगणा अतिशायितबलपराक्रमाः तत्सदृशा इत्यर्थः। सत्वान इति भूतगणा उच्यन्ते – अथो ये अस्य सत्वानः (तै.सं.४.५.१.३) इत्यादौ तथा दर्शनात्। द्रप्सिनः वृष्ट्युदकबिन्दुभिर्युक्ताः। मरुतः सृष्टां वृष्टिं नयन्ति (तै.सं.२.४.१०.२) इति श्रुतेः। घोरवर्पसः। वर्प इति रूपनाम। घोररूपाः। शत्रूणां भयंकररूपा इत्यर्थः। यद्वा। सत्वानो न घोरवर्पसः। यथा भूतगणा भयंकररूपास्तद्वदेतेऽपीत्यर्थः॥ ऋष्वासः। ऋषी गतौ। गत्यर्था बुद्ध्यर्था इति अत्र ज्ञानार्थः। सर्वनिघृष्व (उ.सू.१.१५१) इत्यादौ प्रत्ययान्तो निपातितः। आज्जसेरसुक्। उक्षणः। वा षपूर्वस्य निगमे इति उपधादीर्घाभावः। अरेपसः। बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। सत्वानः। षद्लृ विशरणगत्यवसादनेषु। प्र ईरसद्योस्तुट्च (उ.सू.४.५२६) इति विधीयमानः क्वनिप्प्रत्ययो बहुलवचनात् केवलादपि भवति। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते॥
yúvāno rudrā́ ajárā abhoggháno, vavakṣúr ádhrigāvaḥ párvatā iva
dṛḷhā́ cid víśvā bhúvanāni pā́rthivā, prá cyāvayanti divyā́ni majmánā

The Maruts (winds) are very mighty on account of mixing and separating objects, causes of weeping on account of the pain of death and fever etc. undecaying, eternal by cause which are not eaten or destroyed, of unobstructed progress and immovable as mountains. By their strength they agitate all substances, whether of heaven or of earth.
(Griffith:) Young Rudras, demon-slayers, never growing old, they have waxed, even as mountains, irresistible.
They make all beings tremble with their mighty strength, even the very strongest, both of earth and heaven.


yúvānaḥ, yúvan-.Nom.Pl.M; rudrā́ḥ, rudrá-.Nom.Pl.M; ajárāḥ, ajára-.Nom.Pl.M; abhogghánaḥ, abhogghán-.Nom.Pl.M; vavakṣúḥ, √vakṣ.3.Pl.Prf.Ind.Act; ádhrigāvaḥ, ádhrigu-.Nom.Pl.M; párvatāḥ, párvata-.Nom.Pl.M; iva, iva; dṛḷhā́, √dṛh.Acc.Pl.N; cit, cit; víśvā, víśva-.Acc.Pl.N; bhúvanāni, bhúvana-.Acc.Pl.N; pā́rthivā, pā́rthiva-.Acc.Pl.N; prá, prá; cyāvayanti, √cyu.3.Pl.Prs.Ind.Act; divyā́ni, divyá-.Acc.Pl.N; majmánā, majmán-.Ins.Sg.M.

(सायणभाष्यम्)
युवानः तरुणाः रुद्राः रुद्रपुत्राः अजराः जरारहिताः अभोग्घनः ये देवान् हविर्भिर्न भोजयन्ति तेषां हन्तारः अधिगावः अधृतगमनाः परैरनिवारितगतयः पर्वताइव दृढाङ्गाः एवंभूता मरुतः ववक्षुः स्तोतॄणामभिमतं प्रापयितुमिच्छन्ति। अपि च विश्वा सर्वाणि भुवनानि सद्भावं प्राप्तानि पार्थिवा पृथिव्यां भवानि दिव्यानि दिवि भवानि च वसूनि दृळ्हा चित् दृढान्यपि मज्मना। मज्मनेति बलनाम। मज्मना शोधकेन बलेन प्र च्यावयन्ति प्रचालयन्ति॥ अभोग्घनः। भोजयन्तीति भोजः। न भोजः अभोजः। तेषां हन्तारः। बहुलं छन्दसि इति हन्तेः क्विप्। झयो होऽन्यतरस्याम् (पा.सू.८.४, ६२) इति हकारस्य घत्वम्। इन्हन्पूषार्यम्णां शौ (पा..६.४.१२) इति नियमात् दीर्घाभावः। ववक्षुः। वह प्रापणे। अस्मात् इच्छासनि एकाचः० इति इट्प्रतिषेधः। द्विर्भावः। ढत्वकत्वषत्वानि। सन्यतः इति इत्वाभावश्छान्दसः। लिटि उसि – अमन्त्रे (पा.सू.३.१, ३५) इति निषेधात् आम्प्रत्ययाभावे। अतो लोपः। इति अकारलोपः। प्रत्ययस्वरः। पादादित्वात् निघाताभावः॥
citraír añjíbhir vápuṣe vy àñjate, vákṣassu rukmā́m̐ ádhi yetire śubhé
áṁseṣv eṣāṁ ní mimikṣur* ṛṣṭáyaḥ, sākáṁ jajñire svadháyā divó náraḥ

O men, you should know and properly use the Maruts (winds) which are moving hither and thither, which take people from place to place or carry things which are like the brave and mighty soldiers who decorate their persons with various ornaments, who place, for elegance, brilliant garlands on their breasts, lances are borne upon whose shoulders and who by taking suitable and nourishing food and by developing their strength have become leaders with the light of knowledge. It is with the help of these airs that these brave soldiers and all creatures can get power.
(Griffith:) With glittering ornaments they deck them forth for show; for beauty on their breasts they bind their chains of gold.
The lances on their shoulders pound to pieces; they were born together, of themselves, the Men of Heaven.


citraíḥ, citrá-.Ins.Pl.M/n; añjíbhiḥ, añjí-.Ins.Pl.M/f/n; vápuṣe, vápus-.Dat.Sg.N; , ví; añjate, √añj.3.Pl.Prs.Ind.Med; vákṣassu, vákṣas-.Loc.Pl.N; rukmā́n, rukmá-.Acc.Pl.M; ádhi, ádhi; yetire, √yat.3.Pl.Prf.Ind.Med; śubhé, śúbh-.Dat.Sg.F; áṁseṣu, áṁsa-.Loc.Pl.M; eṣām, ayám.Gen.Pl.M/n; , ní; mimikṣuḥ *, √myakṣ.3.Pl.Prf.Ind.Act; ṛṣṭáyaḥ, ṛṣṭí-.Nom.Pl.F; sākám, sākám; jajñire, √jan.3.Pl.Prf.Ind.Med; svadháyā, svadhā́-.Ins.Sg.F; diváḥ, dyú- ~ div-.Gen.Sg.M; náraḥ, nár-.Nom.Pl.M.

(सायणभाष्यम्)
वपुरिति रूपनाम। वपुषे रूपाय शोभार्थं मरुतः चित्रैः नानाविधैः अञ्जिभिः रूपाभिव्यञ्जनसमर्थैराभरणैः स्वशरीराणि व्यञ्जते व्यक्तं कुर्वन्ति। अलंकुर्वन्तीत्यर्थः। वक्षःसु भुजान्तरेषु रुक्मान् रोचमानान् हारान् अधि येतिरे उपरि चक्रिरे। किमर्थम्। शुभे शोभार्थम्। अपि च एषां मरुताम् अंसेषु ऋष्टयः आयुधानि नि मिमृक्षुः निमृष्टाः स्थिता बभूवुः। तैरायुधैः सहिताः नरः नेतारो मरुतः दिवः अन्तरिक्षात् स्वधया स्वकीयेन बलेन साकं सह जज्ञिरे प्रादुर्बभूवुः॥ येतिरे। यती प्रयत्ने। लिटि अत एकहल्मध्ये इति एत्वाभ्यासलोपौ। शुभे। शुभ दीप्तौ। संपदादिलक्षणो भावे क्विप्। सावेकाचः० इति चतुर्थ्या उदात्तत्वम्। मिमृक्षुः। मृजूष् शुद्धौ। सनि ऊदित्वात् इडभावः। हलन्ताच्च इति सनः कित्त्वाद्गुणाभावः। द्विर्वचनादि। सन्यतः इति इत्वम्। लिटि उसि – अतो लोपः इति अकारलोपः। जज्ञिरे। जनी प्रादुर्भावे। लिटि – गमहन° इत्यादिना उपधालोपः॥
īśānakṛ́to dhúnayo riśā́daso, vā́tān vidyútas táviṣībhir akrata
duhánty ū́dhar divyā́ni dhū́tayo, bhū́mim pinvanti páyasā párijrayaḥ

O men, you should know the winds which make men prosperous when utilized properly in machines etc. which shake trees and other things, which eat away or destroy diseases, which make people tremble, which make things within sway, which make by their force the lightnings, which make the dawn by their water or sap, which sprinkle the earth and serve it.
(Griffith:) Loud roarers, giving strength, devourers of the foe, they make the winds, they make the lightnings with their powers.
The restless shakers drain the udders of the sky, and ever wandering round fill the earth full with milk.


īśānakṛ́taḥ, īśānakṛ́t-.Nom.Pl.M; dhúnayaḥ, dhúni-.Nom.Pl.M; riśā́dasaḥ, riśā́das-.Nom.Pl.M; vā́tān, vā́ta-.Acc.Pl.M; vidyútaḥ, vidyút-.Acc.Pl.F; táviṣībhiḥ, táviṣī-.Ins.Pl.F; akrata, √kṛ.3.Pl.Aor.Ind.Med; duhánti, √duh.3.Pl.Prs.Ind.Act; ū́dhar, ū́dhar-.Acc.Pl.N; divyā́ni, divyá-.Nom/acc.Pl.N; dhū́tayaḥ, dhū́ti-.Nom.Pl.M; bhū́mim, bhū́mi-.Acc.Sg.F; pinvanti, √pinv.3.Pl.Prs.Ind.Act; páyasā, páyas-.Ins.Sg.N; párijrayaḥ, párijri-.Nom.Pl.M.

(सायणभाष्यम्)
ईशानकृतः स्तोतारमीशानं धनाधिपतिं कुर्वाणाः धुनयः मेघादीनां कम्पयितारः रिशादसः रिशानां हिंसकानामत्तारः। यद्वा। रिशतां हिंसतामसितारो निरसितारः। एवंभूता मरुतः तविषीभिः आत्मीयैर्बलैः वातान् पुरोवातादीन् विद्युतः विद्योतमानास्तडितश्च अक्रत कुर्वन्ति। कृत्वा च परिज्रयः परितो गन्तारः धूतयः कम्पयितारो मरुतः दिव्यानि दिवि भवानि ऊधः ऊधःस्थानीयान्यभ्राणि दुहन्ति रिक्तीकुर्वन्ति। जलरहितानि कुर्वन्तीत्यर्थः। तदनन्तरं भूमिं पयसा मेघान्निर्गतेनोदकेन जलेन पिन्वन्ति सिञ्चन्ति॥ रिशादसः। रिश हिंसायाम्। इगुपधलक्षणः कः। रिशन्ति हिंसन्तीति रिशाः शत्रवः। तानदन्तीति रिशादसः। असुन्। नित्त्वादाद्युदात्तत्वम्। कृदुतरपदप्रकृतिस्वरत्वम्। यद्वा। रिशच्छब्दात् शत्रन्तात् असु क्षेपणे इत्यस्मात् क्विप्। व्यत्ययेन पूर्वपदस्य उपधादीर्घः अन्तोदात्तत्वं च। अक्रत। करोतेश्छान्दसो वर्तमाने लुङ्। मन्त्रे घस इति च्लेर्लुक्। ऊधः। सुपां सुलुक् इति विभक्तेर्लुक्॥
pínvanty apó marútaḥ sudā́navaḥ, páyo ghṛtávad vidátheṣv ābhúvaḥ
átyaṁ ná mihé ví nayanti vājínam, útsaṁ duhanti stanáyantam ákṣitam

O men, you should behave like the munificent Maruts (winds) which scatter the nutritious waters, as priests at the Yajnas (non-violent sacrifices) the clarified butter, as grooms lead forth a horse, they bring forth for its rain the fleet-moving cloud and milk it, thundering and unexhausted.
(Griffith:) The bounteous Maruts with the fatness dropping milk fill full the waters which avail in solemn rites.
They lead, as it were, the Strong Horse forth, that it may rain: they milk the thundering, the never-failing spring.


pínvanti, √pinv.3.Pl.Prs.Ind.Act; apáḥ, áp-.Acc.Pl.F; marútaḥ, marút-.Nom.Pl.M; sudā́navaḥ, sudā́nu-.Nom.Pl.M; páyaḥ, páyas-.Acc.Sg.N; ghṛtávat, ghṛtávant-.Acc.Sg.N; vidátheṣu, vidátha-.Loc.Pl.N; ābhúvaḥ, ābhū́-.Nom.Pl.M; átyam, átya-.Acc.Sg.M; , ná; mihé, √mih.Dat.Sg; , ví; nayanti, √nī.3.Pl.Prs.Ind.Act; vājínam, vājín-.Acc.Sg.M; útsam, útsa-.Acc.Sg.M; duhanti, √duh.3.Pl.Prs.Ind.Act; stanáyantam, √stan.Acc.Sg.M.Prs.Act; ákṣitam, ákṣita-.Acc.Sg.M.

(सायणभाष्यम्)
मरुत्वतीयशस्त्रे पिन्वन्त्यपः इत्येषा धाय्या। सूत्रितं च – अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः (आश्व.श्रौ.५.१४) इति॥
सुदानवः शोभनदानाः मरुतः पयः क्षीरवत् सारवतीः अपः पिन्वन्ति सिञ्चन्ति। आभुवः। आभवन्तीत्याभुव ऋविजः। ते विदथेषु यज्ञेषु घृतवत्। यथा घृतं सिञ्चत्येवं मरुतोऽपि वृष्टिं कुर्वन्तीति भावः। तत्र हेतुमाह। अत्यं न यथा अश्वं सादिनो विनयन्ति युद्धार्थं शिक्षन्येवं मरुतः वाजिनं वेगवन्तं मेघं मिहे वर्षणाय वि नयन्ति स्वाधीनं कुर्वन्तीति भावः। विनीय च स्तनयन्तं गर्जन्तम् अक्षितम् अक्षीणम् उत्सम्। उत्सवन्त्यस्मादाप इत्युत्सो मेघः। तं दुहन्ति रिक्तीकुर्वन्ति॥ सुदानवः। नुप्रत्ययान्तो दानुशब्द आद्युदात्तः। बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्। मिहे। मिह सेचने। संपदादिलक्षणो भावे क्विप्। सावेकाचः० इति विभक्तिरुदात्ता। स्तनयन्तम्। स्तन शब्दे। चुरादिरदन्तः। अतो लोपस्य स्थानिवद्भावात् वृद्ध्याद्यभावः॥
mahiṣā́so māyínaś citrábhānavo, giráyo ná svátavaso raghuṣyádaḥ
mṛgā́ iva hastínaḥ khādathā vánā, yád ā́ruṇīṣu táviṣīr áyugdhvam

You should know and properly utilize these winds which are like the brave heroes who are great possessors of knowledge and wisdom, bright, shining, like mountains in stability or firmness and quick in motion like the deer, mighty like the elephants. They break down or shatter even the forests and shake the waters. Utilize them in various ways to make them speedy.
(Griffith:) Mighty, with wondrous power and marvellously bright, selfstrong like mountains, you glide swiftly on your way.
Like the wild elephants you eat the forests up when you assume your strength among the bright red flames.


mahiṣā́saḥ, mahiṣá-.Nom.Pl.M; māyínaḥ, māyín-.Nom.Pl.M; citrábhānavaḥ, citrábhānu-.Nom.Pl.M; giráyaḥ, girí-.Nom.Pl.M; , ná; svátavasaḥ, svátavas-.Nom.Pl.M; raghuṣyádaḥ, raghuṣyád-.Nom.Pl.M; mṛgā́ḥ, mṛgá-.Nom.Pl.M; iva, iva; hastínaḥ, hastín-.Nom.Pl.M; khādatha, √khād.2.Pl.Prs.Ind.Act; vánā, vána-.Acc.Pl.N; yát, yá-.Nom/acc.Sg.N; ā́ruṇīṣu, ā́ruṇī-.Loc.Pl.F; táviṣīḥ, táviṣī-.Acc.Pl.F; áyugdhvam, √yuj.2.Pl.Aor.Ind.Med.

(सायणभाष्यम्)
महिष इति महन्नाम। महिषासः महान्तः। मायेति ज्ञाननाम। मायिनः प्राज्ञाः ”चित्रभानवः शोभनदीप्तयः गिरयो न स्वतवसः पर्वता इव स्वकीयेन बलेन युक्ताः रघुष्यदः शीघ्रगमना हे मरुत एवंभूतगुणविशिष्टाः यूयं हस्तिनः हस्तवन्तः मृगाइव गजा इव वना वनानि वृक्षजातानि खादथ भक्षयथ। प्रभङ्क्थेति यावत्। यत् यस्मात् आरुणीषु अरुणवर्णासु वडवासु तविषीः बलानि अयुग्ध्वं संयोजितवन्तः। तस्माद्भवतामिव वाहनस्यापि प्रबलत्वात्तत्संयुक्ता भवन्तः सर्वं भञ्जन्तीत्यर्थः॥ रघुष्यदः। स्यन्दू प्रस्रवणे। रघु शीघ्रं स्यन्दन्ते गच्छन्तीति रघुष्यदः। क्विप् च इति क्विप्। अनिदिताम् इति नलोपः। वालमूललघ्वलम्° (पा.म.८.२.१८) इति लत्वविकल्पः। कृदुत्तरपदप्रकृतिस्वरत्वम्। खादथ। खादृ भक्षणे। अयुग्ध्वम्। युजिर् योगे। लुङि च्लेः सिच्। एकाचः० इति इट्प्रतिषेधः। धि च (पा.सू.८.२.२५) इति सकारलोपः। चोः कुः इति कुत्वम्। अडागम उदात्तः। यद्वृत्तयोगादनिघातः॥
siṁhā́ iva nānadati prácetasaḥ, piśā́ iva supíśo viśvávedasaḥ
kṣápo jínvantaḥ pṛ́ṣatībhir ṛṣṭíbhiḥ, sám ít sabā́dhaḥ śávasā́himanyavaḥ

The winds are like the brave soldiers who being most wise roar like lions, are full of might like the elephants, are destroyers of their foes, are knowers of everything important and helpers in the accomplishment of all good deeds, making people sleep at nights without much anxiety by arranging for their watch, going to help the afflicted persons. They (winds) by their speed and other attributes which help in the accomplishment of works with their might, restrain the substances and indicate or make the clouds. You must use them properly in your works.
(Griffith:) Exceeding wise they roar like lions mightily, they, all-possessing, are beauteous as antelopes;
Stirring the darkness with lances and spotted deer, combined as priests, with serpents’ fury through their might.


siṁhā́ḥ, siṁhá-.Nom.Pl.M; iva, iva; nānadati, √nad.3.Pl.Prs.Ind.Act; prácetasaḥ, prácetas-.Nom.Pl.M; piśā́ḥ, piśá-.Nom.Pl.M; iva, iva; supíśaḥ, supíś-.Nom.Pl.M; viśvávedasaḥ, viśvávedas-.Nom.Pl.M; kṣápaḥ, kṣáp-.Acc.Pl.F; jínvantaḥ, √ji- ~ jinv.Nom.Pl.M.Prs.Act; pṛ́ṣatībhiḥ, pṛ́ṣant-.Ins.Pl.F; ṛṣṭíbhiḥ, ṛṣṭí-.Ins.Pl.F; sám, sám; ít, ít; sabā́dhaḥ, sabā́dhas-.Nom/acc.Sg.N; śávasā, śávas-.Ins.Sg.N; áhimanyavaḥ, áhimanyu-.Nom.Pl.M.

(सायणभाष्यम्)
प्रचेतसः प्रकृष्टज्ञाना मरुतः सिंहाइव नानदति भृशं शब्दं कुर्वन्ति। यथा सिंहा गिरिगह्वरेषु गम्भीरं शब्दं कुर्वन्ति एवं मरुत्सु अप्यागतेषु गम्भीरः शब्द उत्पद्यते इति भावः। तथा सुपिशः शोभनावयवाः शोभनालंकारा वा। तत्र दृष्टान्तः। पिशाइव। पिश इति रुरुनाम। यथा रुरवः स्वशरीरगतैः श्वेतबिन्दुभिरलंकृतास्तद्वत्। विश्ववेदसः सर्वज्ञाः क्षपः शत्रूणां क्षपयितारः जिन्वन्तः स्तोतॄन् प्रीणयन्तः शवसा बलेन अहिमन्यवः आहननशीलमन्युयुक्ताः। यद्विषयः कोपो जायते तस्य हनने समर्था इत्यर्थः। यद्वा। मननं ज्ञानं मन्युः। अहीनज्ञानाः। उत्कृष्टबुद्धय इत्यर्थः। एवंभूता मरुतः पृषतीभिः। पृषत्य इति मरुतां वाहनस्याख्या। पृषत्यः श्वेतबिन्द्वङ्किता मृग्य इत्यैतिहासिकाः। नानावर्णा मेघमाला इति नैरुक्ताः। ताभिः ऋष्टिभिः आयुधैश्च सहिताः सन्तः सबाधः शत्रुभिर्बाधितान् यजमानान् समित् समानमेव युगपदेव रक्षितुमागच्छन्तीति शेषः॥ नानदति। नद अव्यक्ते शब्दे। अस्मात् यङ्लुगन्तात् लट्। पिशाइव। पिश अवयवै। इगुपधलक्षणः कः। सुपिशः। सुपूर्वात् पिश अवयवे इत्यस्मात् क्विप् च इति क्विप्। पृषतीभिः। पृषु सेचने। वर्तमाने पृषद्वृहन्महज्जगच्छतृवच्च (उ.सू.३, २४१) इति शतृवद्भावात् उगितश्च इति ङीप्। अत एव शतुरनुमः इति नद्या उदात्तत्वे प्राप्ते बृहन्महतोरुपसंख्यानम् इति नियमात् तस्याभावः॥
ródasī ā́ vadatā gaṇaśriyo, nṛ́ṣācaḥ śūrāḥ śávasā́himanyavaḥ
ā́ vandhúreṣv amátir ná darśatā́, vidyún ná tasthau maruto rátheṣu vaḥ

O brave heroes, knowers of industries and arts shining in the performance of good deeds and serving them, zealous by your nature, never losing courage, benevolent to men, mighty, you make heaven and earth resound (at your coming); your glory sits in the seat-furnished chariots, conspicuous as a beautiful form, or as the lovely lightning. You should tell us about the attributes of the winds that are mighty and impetuous like you and should accomplish your various works by utilizing them in your cars.
(Griffith:) Heroes who march in companies, befriending man, with serpents’ ire through strength, you greet the earth and heaven.
Upon the seats, O Maruts, of your chariots, upon the cars stands lightning visible as light.


ródasī, ródasī-.Nom/acc.Du.F; ā́, ā́; vadata, √vad.2.Pl.Prs.Imp.Act; gaṇaśriyaḥ, gaṇaśrí-.Voc.Pl.M; nṛ́ṣācaḥ, nṛṣác-.Voc.Pl.M; śūrāḥ, śū́ra-.Voc.Pl.M; śávasā, śávas-.Ins.Sg.N; áhimanyavaḥ, áhimanyu-.Nom.Pl.M; ā́, ā́; vandhúreṣu, vandhúra-.Loc.Pl.N; amátiḥ, amáti-.Nom.Sg.F; , ná; darśatā́, darśatá-.Nom.Sg.F; vidyút, vidyút-.Nom.Sg.F; , ná; tasthau, √sthā.3.Sg.Prf.Ind.Act; marutaḥ, marút-.Voc.Pl.M; rátheṣu, rátha-.Loc.Pl.M; vaḥ, tvám.Acc/dat/gen.Pl.

(सायणभाष्यम्)
हे गणश्रियः गणशः श्रयमाणाः सप्तगणरूपेणावस्थिताः नृषाचः नॄन् यजमानान् हविःस्वीकरणाय सेवमानाः शूराः शौर्योपेता एवंभूता हे मरुतः शवसा बलेन अहिमन्यवः आहननस्वभावकोपयुक्ताः सन्तः रोदसी द्यावापृथिव्यौ आ वदत आ समन्ताच्छब्दयत। युष्मदागमने सति भवदीयशब्देन द्यावापृथिव्यौ पूर्णे कुरुतेति भावः। किंच हे मरुतः वः युष्माकं तेजः वन्धुरेषु। बन्धककाष्ठनिर्मितं सारथेः स्थानं वन्धुरमित्युच्यते। तद्युक्तेषु रथेषु आ तस्थौ आतिष्ठति। अवस्थितं सत्सर्वैर्दृश्यते। तत्र दृष्टान्तद्वयमुच्यते। अमतिर्न। अमतिरिति रूपनाम। यथा निर्मलं रूपं सर्वैर्दृश्यते। दर्शता विद्युन्न। यथा वा दर्शनीया विद्युन्मेघस्था सर्वैर्दृश्यते एवं रथे स्थितानां युष्माकं ज्योतिरपि सर्वैर्दृश्यते इत्यर्थः॥ वदत। ऋचि तुनुघ० इत्यादिना दीर्घः। नृषाचः। पादादित्वादामन्त्रिताद्युदात्तत्वम्। अमतिः। अम गत्यादिषु। अमेरतिः (उ.सू.४.४९९) इति औणादिकः अतिप्रत्ययः। प्रत्ययाद्युदात्तत्वम्। दर्शता। भृमृदृशि° इत्यादिना अतच्प्रत्ययः। चित्त्वादन्तोदात्तत्वम्॥
viśvávedaso rayíbhiḥ sámokasaḥ, sámmiślāsas táviṣībhir virapśínaḥ
ástāra íṣuṁ dadhire gábhastyor, anantáśuṣmā vṛ́ṣakhādayo náraḥ

The Maruts (heroes) are knowers of all important things dwelling together with wealth of vast government, endowed with strength, great on account of their virtues, repellers of foes, of infinite powers, eaters of nourishing food, leaders of men, hold in their arms which are like the sun and fire, shafts and various weapons or noble desires in their minds. They drive away their enemies with their powerful armies.
(Griffith:) Lords of all riches, dwelling in the home of wealth, endowed with mighty vigour, singers loud of voice,
Heroes, of powers infinite, armed with strong men’s rings, the archers, they have laid the arrow on their arms.


viśvávedasaḥ, viśvávedas-.Nom.Pl.M; rayíbhiḥ, rayí- ~ rāy-.Ins.Pl.M; sámokasaḥ, sámokas-.Nom.Pl.M; sámmiślāsaḥ, sámmiśla-.Nom.Pl.M; táviṣībhiḥ, táviṣī-.Ins.Pl.F; virapśínaḥ, virapśín-.Nom.Pl.M; ástāraḥ, ástar-.Nom.Pl.M; íṣum, íṣu-.Acc.Sg.F; dadhire, √dhā.3.Pl.Prf.Ind.Med; gábhastyoḥ, gábhasti-.Loc.Du.M; anantáśuṣmāḥ, anantáśuṣma-.Nom.Pl.M; vṛ́ṣakhādayaḥ, vṛ́ṣakhādi-.Nom.Pl.M; náraḥ, nár-.Nom.Pl.M.

(सायणभाष्यम्)
विश्ववेदसः सर्वज्ञाः रयिभिः धनैः समोकसः समाननिवासाः समवेता वा। धनाधिपतय इत्यर्थः। तविषीभिः बलैः संमिश्लासः संमिश्राः। संयुक्ता इत्यर्थः। विरप्शिनः। महन्नामैतत्। महान्तः। अस्तारः शत्रूणां निरसितारः अनन्तशुष्माः अनवच्छिन्नबलाः वृषखादयः। वृषा इन्द्रः खादिः आयुधस्थानीयो येषां ते तथोक्ताः। यद्वा। वृषा सोमः खादिः खाद्यः पेयो येषां ते। नरः। नेतारः। एर्वभूता मरुतः। गभस्तिरिति बाहुनाम। गभस्त्योः बाह्वोः इषुं दधिरे। शत्रूणां निरसनाय धनुर्बाणादिकमायुधं धारयन्ति॥ समोकसः। उच समवाये। असुनि बहुलवचनात् कुत्वमिति ओक उचः के इत्यत्रोक्तम् (का.७.३.६४)। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। संमिश्लासः। कपिलकादित्वात् लत्वम्। विरप्शिनः। रप लप व्यक्तायां वाचि। विपूर्वादस्मात् बहुलवचनात् शक्प्रत्ययः। विविधं शब्दं रपन्तीति विरप्शाः स्तोतारः। ते एषां सन्तीति विरप्शिनः। यद्वा। विविधं रपणं विरप्शम्। तदेषामस्तीति। मरुतो हि विविधं शब्दं कुर्वते। इनिप्रत्ययस्वरः। अस्तारः। ताच्छीलिकः तृन्। इडभावश्छान्दसः। नित्त्वादाद्युदात्तत्वम्। अनन्तशुष्माः। नास्त्यन्तोऽस्येति अनन्तः। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। अनन्तः शुष्मो बलं येषाम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वृषखादयः। खादृ भक्षणे। औणादिक इन्प्रत्ययः। वृषशब्दः कनिन्प्रत्ययान्त आद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
hiraṇyáyebhiḥ pavíbhiḥ payovṛ́dhaḥ-, új jighnanta āpathyò ná párvatān
makhā́ ayā́saḥ svasṛ́to dhruvacyúto, dudhrakṛ́to marúto bhrā́jadṛṣṭayaḥ

O learned persons, you should utilize winds which are mighty, which with their movements increase waters (bring floods etc.) and which are like the heroes who become strong by taking milk, who perform Yajnas, who go forward, who are free in their movements, who shake even the most firm foes, who cannot be overcome by others, who possessing bright weapons shake or throw away even the mountains if they come in their way with their golden thunderbolts as a traveller throws away any insignificant thing.
(Griffith:) They who with golden fellies make the rain increase drive forward the big clouds like wanderers on the way.
Self-moving, brisk, unwearied, they overthrow the firm; the Maruts with bright lances make all things to reel.


hiraṇyáyebhiḥ, hiraṇyáya-.Ins.Pl.M; pavíbhiḥ, paví-.Ins.Pl.M; payovṛ́dhaḥ, payovṛ́dh-.Nom.Pl.M; út, út; jighnante, √han.3.Sg.Prs.Ind.Med; āpathyàḥ, āpathī́-.Nom.Pl.M; , ná; párvatān, párvata-.Acc.Pl.M; makhā́ḥ, makhá-.Nom.Pl.M; ayā́saḥ, ayā́s-.Nom.Pl.M; svasṛ́taḥ, svasṛ́t-.Nom.Pl.M; dhruvacyútaḥ, dhruvacyút-.Nom.Pl.M; dudhrakṛ́taḥ, dudhrakṛ́t-.Nom.Pl.M; marútaḥ, marút-.Nom.Pl.M; bhrā́jadṛṣṭayaḥ, bhrā́jadṛṣṭi-.Nom.Pl.M.

(सायणभाष्यम्)
मरुतः हिरण्ययेभिः सुवर्णमयैः। यद्वा। हितरमणीयैः पविभिः स्थानां चक्रैः पर्वतान् पर्ववतो मेघान् यद्वा शिलोच्चयान् उज्जिघ्नन्ते ऊर्ध्वं गमयन्ति। स्थानात् प्रच्यावयन्तीत्यर्थः। तत्र दृष्टान्तः। पथ्यः न। यथा पथि गच्छन् रथो मार्गे आस्थितं तृणवृक्षादिकं चूर्णीकृत्योर्ध्वं नयति गमयति। यद्वा। यथा संयुक्ता गजा मार्गस्थितं वृक्षादिकं भग्नं कुर्वन्ति। कीदृशा मरुतः। पयोवृधः पयसो वृष्ट्युदकस्य वर्धयितारः। यद्वा पृश्नेः पयसा वर्धमानाः। पृश्नियै वै पयसो मरुतो जाताः (तै.सं.२.२.११.४)। इति श्रूयते। मखाः। मख इति यज्ञनाम। तद्वन्तः। अयासः देवयजनदेशं प्रति गन्तारः स्वसृतः शत्रून्प्रति स्वयमेव सरन्तो गच्छन्तः ध्रुवच्युतः धुवाणां निश्चलानां पर्वतादीनामपि च्यावयितारः दुध्रकृतः दुध्रं दुष्टानां धारयितारमात्मानं कुर्वाणाः। यद्वा। दुर्धरमन्यैर्धर्तुमशक्यमात्मानं कुर्वाणाः। भ्राजदृष्टयः दीप्यमानायुधाः॥ उज्जिघ्नन्ते। हन्तेर्व्यत्ययेनात्मनेपदम्। बहुलं छन्दसि इति शपः श्लुः। बहुलं छन्दसि इति अभ्यासस्य इत्वम्। गमहन° इत्यादिना उपधालोपः। हो हन्तेः० इति घत्वम्। व्यत्ययेन अन्तादेशः। पथ्यः। पथि भवः। भवे छन्दसि इति यत्। नस्तद्धिते (पा.सू.६.४.१४४) इति टिलोपः। व्यत्ययेनान्तस्वरितत्वम्। यद्वा। छन्दसीवनिपौ° इति मत्वर्थीय ईकारः। उदात्तस्वरितयोर्यणः० इति विभक्तेः स्वरितत्वम्। अयासः। अय पय गतौ। अयन्ते इत्ययाः। पचाद्यच्। आज्जसेरसुक्। दुध्रकृतः। अत्र दुःशब्देन दुष्टा लक्ष्यन्ते। धृञ् धारणे। दुष्टान् धारयतीति दुध्रः। मूलविभुजादित्वात् (पा.सू.३.२.५.२) कप्रत्ययः। यद्वा। ईषद्दुःसुषु° इति दुःशब्दे उपपदे कमणि खल्। गुणाभावश्छान्दसः। तं कुर्वन्तीति दुध्रकृतः। करोतेः क्विप् च इति क्विप्। रेफलोपश्छान्दसः॥
ghṛ́ṣum pāvakáṁ vanínaṁ vícarṣaṇiṁ, rudrásya sūnúṁ havásā gṛṇīmasi
rajastúraṁ tavásam mā́rutaṁ gaṇám, ṛjīṣíṇaṁ vṛ́ṣaṇaṁ saścata śriyé

As we praise for the education and prosperity the band of the mighty winds which cause rain, which are the sons of God, which are impetuous, overcoming all, purifiers, Powerful, quickly moving in the worlds, endowed with causes of taking, leading eating and other activities like the great heroes who are experts in battles, attentive in their works, sons of the commander of the arm), drinkers of Soma and other nourishing drinks and purifiers of all.
(Griffith:) The progeny of Rudra we invoke with prayer, the brisk, the bright, the worshipful, the active Ones
To the strong band of Maruts cleave for happiness, the chasers of the sky, impetuous, vigorous.


ghṛ́ṣum, ghṛ́ṣu-.Acc.Sg.M; pāvakám, pāvaká-.Acc.Sg.M; vanínam, vanín-.Acc.Sg.M; vícarṣaṇim, vícarṣaṇi-.Acc.Sg.M; rudrásya, rudrá-.Gen.Sg.M; sūnúm, sūnú-.Acc.Sg.M; havásā, havás-.Ins.Sg.N; gṛṇīmasi, √gṝ.1.Pl.Prs.Ind.Act; rajastúram, rajastúr-.Acc.Sg.M; tavásam, tavás-.Acc.Sg.M; mā́rutam, mā́ruta-.Acc.Sg.M; gaṇám, gaṇá-.Acc.Sg.M; ṛjīṣíṇam, ṛjīṣín-.Acc.Sg.M; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; saścata, √sac.2.Pl.Prs.Inj.Act; śriyé, śrī́-.Dat.Sg.F.

(सायणभाष्यम्)
घृषुं शत्रूणां बलस्य घर्षकं विनाशयितारं पावकं सर्वेषां शोधकं वनिनम्। वनमित्युदकनाम। उदकवन्तम्। वृष्टिप्रदमित्यर्थः। विचर्षणिं विशेषेण सर्वस्य द्रष्टारं रुद्रस्य महादेवस्य सूनुं पुत्रभूतम्। एवंविधं मरुतां समूहं हवसा आह्वानसाधनेन स्तोत्रेण गृणीमसि शब्दयामः। स्तुम इत्यर्थः। हे ऋत्विग्यजमानाः यूयमपि श्रिये ऐश्वर्याय धनार्थं मारुतं गणं मरुतां संघं सश्चत प्राप्नुत। कीदृशम्। रजस्तुरं पार्थिवस्य पांसोस्त्वरयितारं प्रेरकमित्यर्थः। तवसं प्रवृद्धं ऋजीषिणम्। तृतीयसवने हि मरुतः स्तूयन्ते तत्र च ऋजीषमभिषुण्वन्तीति ऋजीषसंबन्धः श्रुतः। अतस्तद्वन्तं वृषणं कामानां वर्षितारम्॥ हवसा। ह्वेञः असिप्रत्यये बहुलं छन्दसि इति संप्रसारणम्। गृणीमसि। गॄ शब्दे। इदन्तो मसिः। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। रजस्तुरम्। रजांसि तुतोर्तीति रजस्तूः। तुर स्वरणे। क्विप् च इति क्विप्। वृषणम्। वा पपूर्वस्य निगमे इति दीर्घाभावः। सश्चत॥ ग्लच्च षस्ज गतौ इत्यत्र सश्चिमप्येके इति धातुवृत्तावुक्तम्। गतिकर्मसु च सश्चतीति पठितम्। श्रिये। सावेकाचः इति विभक्तेरुदात्तत्वम्।
prá nū́ sá mártaḥ śávasā jánām̐ áti, tasthaú va ūtī́ maruto yám ā́vata
árvadbhir vā́jam bharate dhánā nṛ́bhir, āpṛ́chyaṁ krátum ā́ kṣeti púṣyati

O Maruts (Pranas and heroes), the man whom you defend with your protection, quickly surpasses all men in strength; with his horses he acquires food and with good men, riches; he performs the admirable Yajna, acquires knowledge and does noble deeds and develops his body and soul well. He thus becomes very strong and dwells in happiness and joy.
(Griffith:) Maruts, the man whom you have guarded with your help, he verily in strength surpasses all mankind.
Spoil with his steeds he gains, treasure with his men; he wins honourable strength and prospers.


prá, prá; , nú; , sá- ~ tá-.Nom.Sg.M; mártaḥ, márta-.Nom.Sg.M; śávasā, śávas-.Ins.Sg.N; jánān, jána-.Acc.Pl.M; áti, áti; tasthaú, √sthā.3.Sg.Prf.Ind.Act; vaḥ, tvám.Acc/dat/gen.Pl; ūtī́, ūtí-.Ins.Sg.F; marutaḥ, marút-.Voc.Pl.M; yám, yá-.Acc.Sg.M; ā́vata, √av.2.Pl.Iprf.Ind.Act; árvadbhiḥ, árvant-.Ins.Pl.M; vā́jam, vā́ja-.Acc.Sg.M; bharate, √bhṛ.3.Sg.Prs.Ind.Med; dhánā, dhána-.Acc.Pl.N; nṛ́bhiḥ, nár-.Ins.Pl.M; āpṛ́chyam, āpṛ́chya-.Acc.Sg.M; krátum, krátu-.Acc.Sg.M; ā́, ā́; kṣeti, √kṣi.3.Sg.Prs.Ind.Act; púṣyati, √puṣ.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
स मर्तः मनुष्यः शवसा बलेन जनान् जातान् अन्यान् पुरुषान् अति अतीत्य नु क्षिप्रं तस्थौ प्रतिष्ठितो भवति। हे मरुतः वः युष्माकम् ऊती ऊत्या रक्षणेन यं पुरुषम् आवत अरक्षत। अपि च स पुरुषः अर्वद्भिः अश्वैः साधनभूतैः वाजम् अन्नं नृभिः स्वकीयैर्मनुष्यैः धना धनानि च भरते संपादयति। तथा आपृच्छ्यम् आप्रष्टव्यं शोभनं क्रतुम् अग्निष्टोमादिकर्म आ क्षेति आप्नोति। पुष्यति प्रजया पशुभिः पुष्टो भवति च॥ ऊती। तृतीयायाः पूर्वसवर्णदीर्घत्वम्। नृभिः। नृ चान्यतरस्याम् इति विभक्त्युदात्तत्वप्रतिषेधः। आपृच्छ्यम्। छन्दसि निष्टर्क्य इत्यादौ आङ्पूर्वात् पृच्छतेः क्यच्प्रत्ययान्तो निपात्यते। ग्रहिज्यादिना संप्रसारणम्। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। कृदुत्तरपदप्रकृतिस्वरत्वम्। क्षेति। क्षि निवासगत्योः। बहुलं छन्दसि इति विकरणस्य लुक्। पुष्यति। पुष पुष्टौ। दिवादित्वात् श्यन्। नित्त्वादाद्युदात्तत्वम्। तिङः परत्वात् निघाताभावः॥
carkṛ́tyam marutaḥ pṛtsú duṣṭáraṁ, dyumántaṁ śúṣmam maghávatsu dhattana
dhanaspṛ́tam ukthyàṁ viśvácarṣaṇiṁ, tokám puṣyema tánayaṁ śatáṁ hímāḥ

O men, may we among the wealthy kings obtain strength which enables us to discharge our duties, which is invincible in battles with wicked persons and illustrious. May we have also sons and grandsons who are annihilators of their adversaries the seizers of wealth from the hands of the wicked, the deservers of praise and all deserving. May we cherish such sons and grandsons for a hundred winters and be always full of bliss.
(Griffith:) O Maruts, to the worshippers give glorious strength invincible in battle, brilliant, bringing wealth,
Praiseworthy, known to all men. May we foster well, during a hundred winters, son and progeny.


carkṛ́tyam, carkṛ́tya-.Acc.Sg.M; marutaḥ, marút-.Voc.Pl.M; pṛtsú, pṛ́t-.Loc.Pl.F; duṣṭáram, duṣṭára-.Acc.Sg.M; dyumántam, dyumánt-.Acc.Sg.M; śúṣmam, śúṣma-.Acc.Sg.M; maghávatsu, maghávan-.Loc.Pl.M; dhattana, √dhā.2.Pl.Prs.Imp.Act; dhanaspṛ́tam, dhanaspṛ́t-.Acc.Sg.M; ukthyàm, ukthyà-.Acc.Sg.M; viśvácarṣaṇim, viśvácarṣaṇi-.Acc.Sg.N; tokám, toká-.Acc.Sg.N; puṣyema, √puṣ.1.Pl.Prs.Opt.Act; tánayam, tánaya-.Acc.Sg.N; śatám, śatá-.Acc.Sg.N; hímāḥ, hímā-.Acc.Pl.F.

(सायणभाष्यम्)
हे मरुतः मघवत्सु हविर्लक्षणधनयुक्तेषु यजमानेषु पुत्रं धत्तन स्थापयत। दत्तेति यावत्। कीदृशं पुत्रम्। चर्कृत्यं कार्येषु पुनःपुनः पुरस्कर्तव्यम्। सर्वकर्मकुशलमित्यर्थः। पृत्सु संग्रामेषु दुष्टरं दुःखेन तरितव्यम्। अजेयमित्यर्थः। द्युमन्तं दीप्तिमन्तं शुष्मं शत्रूणां शोषकं बलवन्तं धनस्पृतं धनानां स्प्रष्टारं धनैः प्रीतं वा उक्थ्यम्। उक्थं स्तोत्रम्। तदर्हम्। प्रशस्यमित्यर्थः। विश्वचर्षणिं विशेषेण द्रष्टारं सर्वज्ञम्। एवंविधं तोकं पुत्रं तनयं पौत्रं च शतं हिमाः हेमन्तर्तूपलक्षितान् शतं संवत्सरान् जीवन्तः सन्तः पुष्येम पोषयेम। अत्र हिमशब्देन तद्युक्ता हेमन्तर्तवोऽभिधीयन्ते। तथा च ब्राह्मणमेवमाम्नायते – शतं हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावैतदाह (तै.सं.१.५.८.५) इति॥ चर्कृत्यम्। प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् (परिभा.९३.९) इति न्यायेन करोतेर्यङ्लुगन्तात् विभाषा कृवृषोः (पा.सू.३.१.१२०) इति क्यप्। तुगागमः। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। पृत्सु। पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् (पा.सू.६.१.६३.१) इति पृतनाशब्दस्य पृदादेशः। दुष्टरम्। तॄ प्लवनतरणयोः। ईषद्दुःसुषु। इति खल्। सुषामादेराकृतिगणत्वात् षत्वम्। लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम्। धत्तन। तप्तनप्तनथनाश्च इति तस्य तनादेशः॥
nū́ ṣṭhirám maruto vīrávantam, ṛtīṣā́haṁ rayím asmā́su dhatta
sahasríṇaṁ śatínaṁ śūśuvā́ṁsam, prātár makṣū́ dhiyā́vasur jagamyāt

Grant us Maruts, riches attended by off-spring and mortifying to our enemies, riches givers of hundreds and thousands of joys and ever growing. May they who have acquired wealth by various acts, come hither quickly in the morning.
(Griffith:) Will you then, O you Maruts, grant us riches, durable, rich in men, defying onslaught.
hundred, thousandfold, ever increasing? May he, enriched with prayer, come soon and early.


, nú; sthirám, sthirá-.Acc.Sg.M; marutaḥ, marút-.Voc.Pl.M; vīrávantam, vīrávant-.Acc.Sg.M; ṛtīṣā́ham, ṛtīṣáh-.Acc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; asmā́su, ahám.Loc.Pl; dhatta, √dhā.2.Pl.Prs.Imp.Act; sahasríṇam, sahasrín-.Acc.Sg.M; śatínam, śatín-.Acc.Sg.M; śūśuvā́ṁsam, √śū.Acc.Sg.M.Prf.Act; prātár, prātár; makṣú, makṣú-.Acc.Sg.N; dhiyā́vasuḥ, dhiyā́vasu-.Nom.Sg.M; jagamyāt, √gam.3.Sg.Prf.Opt.Act.

(सायणभाष्यम्)
ऐकादशिनस्य मारुतस्य पशोर्वपायागस्य – नू ष्ठिरम् इत्येषा याज्या। सूत्रितं च – शुची वो हव्या मरुतः शुचीनां नू ष्ठिरं मरुतो वीरवन्तम् (आश्व.श्रौ.३.७) इति॥
हे मरुतः स्थिरं स्थास्नुं वीरवन्तं वीरैः पुत्रैस्तद्वन्तम्। यद्वा। वीर्योपेतम्। ऋतीषाहं गन्तॄणां शत्रूणामभिभवितारं एवंविधं रयिं पुत्रलक्षणं धनम् अस्मासु धत्त स्थापयत। सहस्रिणं शतिनम् एतत्संख्याकधनवन्तं अत एव शूशुवांसं प्रवृद्धम्। अपि चास्माकं रक्षणाय धिया बुद्ध्या कर्मणा वा प्राप्तधनो मरुद्गणः प्रातःकाले जगम्यात् आगच्छतु॥ नू ष्ठिरम्। ऋचि तुनुध° इति दीर्घः। पूर्वपदात् इति षत्वम्। ऋतीषाहम्। ऋ गतौ। कर्तरि क्तिच्। षह अभिभवे। छन्दसि सहः इति ण्विप्रत्ययः। अन्येषामपि दृश्यते इति पूर्वपदस्य दीर्घत्वम्। सुषामादित्वात् षत्वम्। शूशुवांसम्। टुओश्वि गतिवृद्धयोः। लिटः क्वसुः। विभाषा श्वेः (पा.सू.६.१.३०) इति संप्रसारणम्। द्विर्वचने तुजादित्वात् अभ्यासस्य दीर्घत्वम्। वस्वेकाजाद्धसाम् इति नियमात् इडभावः। प्रत्ययस्वरः॥॥

(<== Prev Sūkta Next ==>)
 
paśvā́ ná tāyúṁ gúhā cátantaṁ, námo yujānáṁ námo váhantam.
sajóṣā dhī́rāḥ padaír ánu gmann, úpa tvā sīdan víśve yájatrāḥ

O Omniscient Lord of the world (taken as an Assembly) all adorable, firm and highly intelligent learned persons follow You who are in the cave of our hearts, providing food to all creatures and being adored by them. They follow You like a thief of an animal who is caught by the footmarks by the experts. All enlightened persons contemplate upon You and sit down close to You (so to speak) with the perception of Your attributes and Laws.
(Griffith:) One-minded, wise, they tracked you like a thief lurking in dark cave with a stolen cow:
You claiming worship, bearing it to Deities: there near to you appease all the Holy Ones.


paśvā́, paśú-.Ins.Sg.M; , ná; tāyúm, tāyú-.Acc.Sg.M; gúhā, gúhā; cátantam, √cat.Acc.Sg.M.Prs.Act; námaḥ, námas-.Nom/acc.Sg.N; yujānám, √yuj.Nom/acc.Sg.M/n.Aor.Med; námaḥ, námas-.Nom/acc.Sg.N; váhantam, √vah.Acc.Sg.M.Prs.Act.
sajóṣāḥ, sajóṣa-.Nom.Pl.M; dhī́rāḥ, dhī́ra-.Nom.Pl.M; padaíḥ, padá-.Ins.Pl.N; ánu, ánu; gman, √gam.3.Pl.Aor.Inj.Act; úpa, úpa; tvā, tvám.Acc.Sg; sīdan, √sad.3.Pl.Prs.Inj.Act; víśve, víśva-.Nom.Pl.M; yájatrāḥ, yájatra-.Nom.Pl.M.

(सायणभाष्यम्)
द्वादशेऽनुवाके नव सूक्तानि। तत्र पश्वा इत्यादीनि षट् सूक्तानि द्वैपदानि। तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते। अयुक्सख्यासु तु या अन्त्या अतिरिच्यते सा तथैवाम्नायते। प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव। प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः। सूत्र्यते हि – पश्वा न तायुमिति द्वैपदम् (आश्व.श्रौ.८.१२) इति। तत्र पश्वा इति दशर्चं प्रथमं सूक्तम्। अत्रानुक्रम्यते – पश्वा दश पराशरः शाक्त्यो द्वैपदं तत् इति। शक्तिपुत्रः पराशर ऋषिः। तत्पुत्रत्वं च स्मर्यते – वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः इति। द्विपदा विराट् छन्दः। विंशतिका द्विपदा विराजः (अनु.१२.८) इति हि तल्लक्षणम्। अग्निर्देवता। परमाग्नेयमैन्द्रात् इति परिभाषितम्। पश्वा न तायुम् इत्यारभ्य इत्था हि इत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः। द्वैपदं तत् इत्युक्तत्वादिदमादीनि षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि। दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात् पूर्वमेतत् द्वैपदं सूक्तं शंसनीयम्। सूत्रमुदाहृतम्॥
धीराः मेधाविनो देवाः सजोषाः समानप्रीतयः सन्तो हे अग्ने त्वां पदैः मार्गे पादकृतैर्लाञ्छनैः अनु ग्मन् अन्वगमन्। कीदृशम्। पश्वा अपहृतेन पशुना सह वर्तमानं तायुं न। तायुरिति स्तेननाम। यथा स्तेनः परकीयं पश्वादिधनमपहृत्य दुष्प्रवेशे गिरिगह्वरे वर्तते तद्वत्। गुहा चतन्तं अब्रूपायां गुहायां गच्छन्तं वर्तमानम्। चततिर्गतिकर्मा। तथा च तैत्तिरीयैरग्नेरप्सु प्रवेशः समाम्नायते – स निलायत सोऽपः प्राविशत् (तै.सं.२.६.६.१) इति। यद्वा। अश्वत्थगुहायां वर्तमानम्। श्रूयते च – अग्निर्देवेभ्यो निलायत। अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत् (तै.ब्रा.१.१.३.९) इति। तथा नमो युजानं हविर्लक्षणमन्नमात्मना संयुजानं नमो वहन्तं देवेभ्यः प्रत्तं हविर्वहन्तम्। यजत्राः यजनीयाः विश्वे सर्वे देवा हे अग्ने त्वा त्वाम् उप सीदन् समीपं प्राप्नुवन् ददृशुरित्यर्थः। पश्वा। तृतीयैकवचनस्य जसादिषु च्छन्दसि वावचनम् इति नाभावाभावः। उदात्तयण: इति विभक्तेरुदात्तत्वम्। गुहा। भिदादिषु पाठात् अङ्गप्रत्ययान्तः। वृषादिषु पाठादाद्युदात्तत्वम्। सुपा सुलुक् इति सप्तम्या लुक्। युजानम्। शानचि बहुलं छन्दसि इति विकरणस्य लुक्। सजोषाः। जुषी प्रीतिसेवनयोः। समानं जुषन्त इति सजोषसः। समानस्य च्छन्दसि° इति सभावः। कृदुत्तरपदप्रकृतिस्वरत्वम्। सुपां सुलुक् इति जसः सुः। ग्मन्। गमेर्लुङि मन्त्रे घस इति च्लेर्लुक्। गमहन° इत्यादिना उपधालोपः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। यजत्राः। अमिनक्षि इत्यादिना अत्रन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
ṛtásya devā́ ánu vratā́ gur, bhúvat páriṣṭir dyaúr ná bhū́ma.
várdhantīm ā́paḥ panvā́ súśiśvim, ṛtásya yónā gárbhe sújātam

O men, learned persons follow or observe the vows of the truthfulness ordained by God who is Embodiment of Truth, vast sky or like the light of the Sun. As the pervasive powers manifest God who is the Greatest and the illustrious Source of Truth present in the Matter giving strength to all for growth, earth, water, electricity etc. all manifest God’s glory, so you should also manifest Him with your noble deeds. A virtuous president of the assembly should also be adored and followed.
(Griffith:) The Deities approached the ways of holy Law; there was a gathering vast as heaven itself.
The waters feed with praise the growing Babe, born nobly in the womb, the seat of Law.


ṛtásya, ṛtá-.Gen.Sg.M; devā́ḥ, devá-.Nom.Pl.M; ánu, ánu; vratā́, vratá-.Acc.Pl.N; guḥ, √gā.3.Pl.Aor.Inj.Act; bhúvat, √bhū.3.Sg.Aor.Inj.Act; páriṣṭiḥ, páriṣṭi-.Nom.Sg.F; dyaúḥ, dyú- ~ div-.Nom.Sg.M; , ná; bhū́ma, bhū́man-.Acc.Sg.N.
várdhanti, √vṛdh.3.Pl.Prs.Ind.Act; īm, īm; ā́paḥ, áp-.Nom.Pl.F; panvā́, panú-.Ins.Sg.F; súśiśvim, súśiśvi-.Acc.Sg.M; ṛtásya, ṛtá-.Gen.Sg.M/n; yónā, yóni-.Loc.Sg.M; gárbhe, gárbha-.Loc.Sg.M; sújātam, sújāta-.Acc.Sg.M.

(सायणभाष्यम्)
उक्त एवार्थः स्पष्टीक्रियते। देवाः ऋतस्य गतस्य पलायितस्याग्नेः व्रता व्रतानि कर्माणि गमनावस्थानशयनादिरूपाणि अनु गुः अन्वेष्टुमगमन्। तदनन्तरं परिष्टिः परितः सर्वतोऽन्वेषणं भुवत् अभवत्। भूम भूमिरप्यग्नेरन्वेष्टृभिर्देवैः द्यौर्न स्वर्ग इवाभूत्। इन्द्रादयः सर्वे देवा अग्नेर्गवेषणाय भूलोकं प्राप्ताः इत्यर्थः। आपः अब्देवताः ईम् एनमुदके प्रविष्टमग्निं वर्धन्ति प्रवर्धयन्ति। यथा देवा न पश्यन्ति तथारक्षन्नित्यर्थः। कीदृशम्। पन्वा स्तोत्रेण सुशिश्विं सुष्ठु प्रवर्धितम्। ऋतस्य योना। योनिरित्युदकनाम। ऋतस्य यज्ञस्यान्नस्य वा कारणभूते जले गर्भे गर्भस्थाने मध्ये सुजातं सुष्ठु प्रादुर्भूतम्। एवमप्सु वर्तमानमग्निं देवेभ्यो मत्स्यः प्रावोचत्। तदनन्तरं देवास्तमज्ञासिषुरिति भावः। तथा च तैत्तिरीयकं – –स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन् तं मत्स्यः प्राब्रवीत् (तै.सं.२.६.६.१) इति॥ व्रता। शेश्छन्दसि बहुलम् इति शेर्लोपः। गुः। इण् गतौ। इणो गा लुङि इति गादेशः। गातिस्था इति सिचो लुक्। आतः इति झेर्जुस्। उस्यपदान्तात् इति पररूपत्वम्। परिष्टिः। इषु इच्छायाम्। क्तिनि तितुत्र इति इट्प्रतिषेधः। शकन्ध्वादित्वात्पररूपत्वम् (पा.सू.६.१.९४.४)। तादौ च निति इति गतेः प्रकृतिस्वरत्वम्। भूम। सुपां सुलुक् इति सोः डादेशः। ह्रस्वश्छान्दसः। वर्धन्ति। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। शपः पित्त्वादनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। पन्वा। पन स्तुतौ। औणादिको भावे उप्रत्ययः। सुशिश्विम्। टुओश्वि गतिवृद्ध्योः। आदृगमहनजनः० इत्यत्र उत्सर्गश्छन्दसि (पा.सू.३.२.१७१.२) इति वचनात् किप्रत्ययः। वचिस्वपि इत्यादिना संप्रसारणम्। लिङ्वद्भावात् द्विर्भावे बहुलं छन्दसि इति उकारस्य इत्वम्। छान्दसो यणादेशः। सुः पूजायाम् (पा.सू.१.४.९४) इति सोः कर्मप्रवचनीयत्वम्। स्वती पूजायाम् (पा.म.२.२.१८.४) इति प्रादिसमासः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
puṣṭír ná raṇvā́ kṣitír ná pṛthvī́, girír ná bhújma kṣódo ná śambhú.
átyo nā́jman sárgaprataktaḥ, síndhur ná kṣódaḥ ká īṁ varāte

This Agni (God or electricity) is graceful as nourishment, augmenter of the happiness of body, senses and soul, vast as the earth on which people dwell, Giver of happiness like the cloud which is productive of vegetable food by raining down water, delightful as water. He is like a horse urged to a charge in battle and like flowing waters of the ocean. Who deliberately chooses or accepts God as the Best Object in the world to be known and attained.
(Griffith:) Like grateful food, like some wide dwelling place, like a fruit-bearing hill, a wholesome stream.
Like a steed urged to run in swift career, rushing like Sindhu, who may check his course?


puṣṭíḥ, puṣṭí-.Nom.Sg.F; , ná; raṇvā́, raṇvá-.Nom.Sg.F; kṣitíḥ, kṣití-.Nom.Sg.F; , ná; pṛthvī́, pṛthú-.Nom.Sg.F; giríḥ, girí-.Nom.Sg.M; , ná; bhújma, bhújman-.Nom.Sg.N; kṣódaḥ, kṣódas-.Nom/acc.Sg.N; , ná; śambhú, śambhú-.Nom.Sg.N.
átyaḥ, átya-.Nom.Sg.M; , ná; ájman, ájman-.Loc.Sg.N; sárgaprataktaḥ, sárgapratakta-.Nom.Sg.M; síndhuḥ, síndhu-.Nom.Sg.M; , ná; kṣódaḥ, kṣódas-.Nom/acc.Sg.N; káḥ, ká-.Nom.Sg.M; īm, īm; varāte, √vṛ.3.Sg.Aor.Sbjv.Med.

(सायणभाष्यम्)
रण्वा रमणीया सर्वेषां हृद्या पुष्टिर्न अभिमतफलानामभिवृद्धिरिव अग्निः सर्वेषां रमणीयः। ऐहिकामुष्मिकसकलव्यवहारस्य अग्न्यधीनत्वात्। यद्वा। पुष्टिरिव रण्वा गन्तव्यः शब्दनीयः स्तुत्यो वा। यथा पुष्टिः प्राप्यते तद्वदग्निर्यज्ञे हविर्भिः प्राप्यते इति भावः। पृथ्वी विस्तीर्णा क्षितिर्न भूमिरिव अग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात्। गिरिर्न पर्वत इव भुज्म सर्वेषां भोजयिता। यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुञ्जते तद्वदग्नावपि पचन्तः सर्वे भुञ्जते। यद्वा। अग्नावाहुतिं हुत्वा यजमानाः स्वर्गफलं भुञ्जते। अथवा गिरिर्यथा दुर्भिक्षे सर्वान् प्राणिनो भुनक्ति स्वकीयफलमूलादिदानेन पालयति तद्वदयमपि पापादनुष्ठातॄन् प्रमुञ्चति। तथा चाम्नायते – अग्निर्मा तस्मादेनसः प्र मुञ्चतु (तै.सं.१.८.५.३) इति। शंभु सुखकरं क्षोदो न उदकमिव। यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः। अज्मन्। संग्रामनामैतत्। अज्मनि संग्रामे अत्यो न सततगमनशीलो जात्यश्व इव सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः। यथा सादिना प्रेषितो जात्यश्वो हन्तव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून् हन्तुं शीघ्रं गच्छतीति भावः। अपि च सिन्धुर्न क्षोदः। स्यन्दनशीलमुदकमिव अयमपि शीघ्रगामी। यथा निम्नप्रदेशाभिमुखो जलप्रवाहो दुर्निर्वारः तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः। अतो यस्मादेवं तस्मात् ईम् एनमग्निं कः वराते को वारयेत्। कोऽपि वारयितुं न शक्नोतीत्यर्थः॥ रण्वा। रविर्गत्यर्थः। रण्व्यते प्राप्यते इति रण्वः। कृत्यल्युटो बहुलम् इति बहुलवचनात् कर्मणि पचाद्यच्। भुज्म। भुज पालनाभ्यवहारयोः। इषियुधीन्धि° इति विधीयमानो मक् बहुलवचनादस्मादपि भवति। सुपां सुलुक् इति सोर्लुक्। अज्मन्। अज गतिक्षेपणयोः। मनिनि वलादावार्धधातुके विकल्प इष्यते (का.२.४.५६.२) इति वचनात् वीभावाभावः। सुपां सुलुक् इति सप्तम्या लुक्। सर्गप्रतक्तः। सृज विसर्गे इत्यस्मात् घञन्तः सर्गशब्द आद्युदात्तः। तञ्चु गतौ। अस्मादन्तर्भावितण्यर्थात् निष्ठायां यस्य विभाषा इति इट्प्रतिषेधः। अनिदिताम् इति नलोपः। सर्गेण प्रतक्तः। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। वराते। वृञ् वरणे। अन्तर्भावितण्यर्थात् लेटि लेटोऽडाटौ ति आडागमः। व्यत्ययेन शप्। वैतोऽन्यत्र (पा.सू.३.४.९६) इति ऐत्वस्य विकल्पितत्वादभावः॥
jāmíḥ síndhūnām bhrā́teva svásrām, íbhyān ná rā́jā vánāny atti.
yád vā́tajūto vánā vy ásthād, agnír ha dāti rómā pṛthivyā́ḥ

When excited by the Wind, again (fire) consumes the forest and shears the hairs of the earth i.e. herbs and plants etc. Agni is the kind kinsman of the flowing waters, as brother is to his sisters. As a king punishes his wicked Mahauts or destroys his enemies, agni traverses the woods and eats them up.
(Griffith:) Kin as a brother to his sister floods, he eats the woods as a King eats the rich.
When through the forest, urged by wind, he spreads, verily Agni shears the hair of earth.


jāmíḥ, jāmí-.Nom.Sg.M; síndhūnām, síndhu-.Gen.Pl.F; bhrā́tā, bhrā́tar-.Nom.Sg.M; iva, iva; svásrām, svásar-.Gen.Pl.F; íbhyān, íbhya-.Acc.Pl.M; , ná; rā́jā, rā́jan-.Nom.Sg.M; vánāni, vána-.Nom/acc.Pl.N; atti, √ad.3.Sg.Prs.Ind.Act.
yát, yá-.Nom/acc.Sg.N; vā́tajūtaḥ, vā́tajūta-.Nom.Sg.M; vánā, vána-.Acc.Pl.N; , ví; ásthāt, √sthā.3.Sg.Aor.Ind.Act; agníḥ, agní-.Nom.Sg.M; ha, ha; dāti, √dā.3.Sg.Prs.Ind.Act; róma, róman-.Acc.Sg.N; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F.

(सायणभाष्यम्)
सिन्धूनां स्यन्दनशीलानामपामयमग्निः जामिः बन्धुः। तासामुत्पादकत्वात्। तथा चाम्नातम् अग्नेरापः (तै.आ.८.१) इति। यद्वा। देवेभ्यः पलायितोऽप्सु वर्तमानः सन् तासामपां बन्धुर्बभूवेत्यर्थः। तत्र दृष्टान्तः। स्वस्रां स्वसॄणां भ्रातेव। यथा भ्रातातिशयेन हितकरो भवति तद्वत्। तादृशोऽग्निः वनानि महान्त्यरण्यानि अत्ति भक्षयति। दहतीत्यर्थः। तत्र निदर्शनम्। राजा इभ्यान्न भियं यन्तीति नैरुक्तव्युत्पत्त्या इभ्याः शत्रवः। तान् यथा समूलं हिनस्ति तद्वत्। यद्वा। इभ्या धनिनः। तान् यथा धनमपहरन् राजा हिनस्ति तद्वदित्यर्थः। अपि च यत् यदा वातजूतः वातेन प्रेरितः सन् वना वनान्यरण्यानि व्यस्थात् उक्तप्रकारेण विविधमातिष्ठति दग्धुं प्रवर्तते तदानीम् अग्निर्ह असावग्निरेव पृथिव्याः भूमेः संबन्धीनि रोम औषधिरूपाणि रोमाणि दाति छिनत्ति। भूम्यामोषधिवनस्पतिजातं यदस्ति तत्सर्वं दहतीति भावः॥ स्वस्राम्। आमो नुडभावश्छान्दसः। अस्थात्। लुङि गातिस्था इति सिचो लुक्। दाति। दाप् लवने। अदादित्वात् शपो लुक्॥
śvásity apsú haṁsó ná sī́dan, krátvā cétiṣṭho viśā́m uṣarbhút.
sómo ná vedhā́ ṛtáprajātaḥ, paśúr ná śíśvā vibhúr dūrébhāḥ

Agni (in the form of fire, heat, electricity etc.) dwells within the waters like a sitting swan, awakened or kindled in the dawn, he restores by his operations consciousness to me. Like the Soma and other creepers and herbs Agni, born of the Matter, is excited by the winds and nourishes all by heat. Born from the waters, where he was hidden like an animal (cow etc.), with her calf, he becomes enlarged and his light spreads far. You must use that Agni in the form of electricity in various forms.
(Griffith:) Like a swan sitting in the floods he pants wisest in mind mid men he wakes at morn.
Sage like Soma, sprung from Law, he grew like some young creature, mighty, shining far.


śvásiti, √śvas.3.Sg.Prs.Ind.Act; apsú, áp-.Loc.Pl.F; haṁsáḥ, haṁsá-.Nom.Sg.M; , ná; sī́dan, √sad.Nom.Sg.M.Prs.Act; krátvā, krátu-.Ins.Sg.M; cétiṣṭhaḥ, cétiṣṭha-.Nom.Sg.M; viśā́m, víś-.Gen.Pl.F; uṣarbhút, uṣarbúdh-.Nom.Sg.M.
sómaḥ, sóma-.Nom.Sg.M; , ná; vedhā́ḥ, vedhás-.Nom.Sg.M; ṛtáprajātaḥ, ṛtáprajāta-.Nom.Sg.M; paśúḥ, paśú-.Nom.Sg.M; , ná; śíśvā, śíśu-.Ins.Sg.M; vibhúḥ, vibhú-.Nom.Sg.M; dūrébhāḥ, dūrébhās-.Nom.Sg.M.

(सायणभाष्यम्)
अयमग्निर्देवेभ्यः पलायितः सन् अप्सु उदकेषु श्वसिति प्राणिति। निगूढो वर्तते इत्यर्थः। तत्र दृष्टान्तः। हंसो न सीदन्। उदकमध्ये उपविशन् हंस इव। कीदृशोऽग्निः। क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन विशां प्रजानां चेतिष्ठः अतिशयेन चेतयिता ज्ञापयिता। रात्रौ हि सर्वे जना अन्धकारावृतं सर्वमग्नेः प्रकाशाज्जानन्ति। उषर्भुत् उषस्युषःकालेऽग्निहोत्रादौ प्रबुद्धः सोमो न वेधाः सोम इव विधाता स्रष्टा। सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति। सोमो वा ओषधीनां राजा (तै.सं.६.१.९.१; तै.ब्रा.३.९.१७.१) इति श्रुतेः। तथा सकलं भोक्तृजातं सृजति। अग्नेरेव भोक्तृरूपेणावस्थानात्। तथा च तैत्तिरीयकम् – अग्निरन्नादोऽन्नपतिः (तै.ब्रा.२.५.७.३) इति। वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातम् एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः इति। ऋतप्रजातः। ऋतमित्युदकनाम। ऋतादुदकात् प्रादुर्भूतः पशुर्न शिश्वा। उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत्। ततः प्रादुर्भूतः सन् विभुः प्रभूतः संपन्न:। यद्वा शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभूतावयवो जात इत्यर्थः। दूरेभाः। दूरे विप्रकृष्टदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः। एवंभूतोऽग्निरप्सु श्वसतीति पूर्वेण संबन्धः। श्वसिति। श्वस प्राणने। अदादित्वात शपो लुक्। रुदादिभ्यः सार्वधातुके (पा.सू.७.२.७६) इति इडागमः। तिपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। क्रत्वा। जसादिषु च्छन्दसि वावचनम् इति नाभावाभावः। उषसि बुध्यते इत्युषर्भुत्। बुध अवगमने। क्विप् च इति क्विप्। एकाचो बशः° इति भष्भावः। अहरादीनां पत्यादिषूपसंख्यानम् (पा, म.८.२.७०) इति सकारस्य रेफादेशः। शिश्वा। शो तनूकरणे। आदेचः इति आत्वम्। शः कित्सन्वच्च (उ.सू.१.२०) इति उप्रत्ययः। सन्वद्भावात् द्विर्भावेत्वे। अत एव नित्त्वादाद्युदात्तत्वम्। किद्वद्भावात् आतो लोप इटि च इति आकारलोपः। प्रथमपक्षे सुपां सुलुक् इति सोः आकारः। द्वितीये तु पूर्ववत् नाभावाभावः। दूरेभाः। तत्पुरुषे कृति बहुलम् इति बहुव्रीहावपि बहुलवचनात् अलुक्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥

(<== Prev Sūkta Next ==>)
 
rayír ná citrā́ sū́ro ná saṁdṛ́g, ā́yur ná prāṇó nítyo ná sūnúḥ.
tákvā ná bhū́rṇir vánā siṣakti, páyo ná dhenúḥ śúcir vibhā́vā

O men, you should know well the Agni (fire) and utilize it properly in various works which is like wonderful wealth, like the sun which shows us all objects, like vital breath, dear like a well-conducted own son, hidden in all things, like a thief, speedy, like a milk-yielding cow, which is pure and radiant, consumes the forests.
(Griffith:) Like the Sun’s glance, like wealth of varied sort, like breath which is the life, like one’s own son,
Like a swift bird, a cow who yields her milk, pure and refulgent to the wood he speeds.


rayíḥ, rayí- ~ rāy-.Nom.Sg.F; , ná; citrā́, citrá-.Nom.Sg.F; sū́raḥ, sū́ra-.Nom.Sg.M; , ná; saṁdṛ́k, saṁdṛ́ś-.Nom.Sg.F; ā́yuḥ, ā́yu-.Nom.Sg.N; , ná; prāṇáḥ, prāṇá-.Nom.Sg.M; nítyaḥ, nítya-.Nom.Sg.M; , ná; sūnúḥ, sūnú-.Nom.Sg.M.
tákvā, tákvan-.Nom.Sg.M; , ná; bhū́rṇiḥ, bhū́rṇi-.Nom.Sg.M/f; vánā, vána-.Acc.Pl.N; siṣakti, √sac.3.Sg.Prs.Ind.Act; páyaḥ, páyas-.Nom/acc.Sg.N; , ná; dhenúḥ, dhenú-.Nom.Sg.F; śúciḥ, śúci-.Nom.Sg.M; vibhā́vā, vibhā́van-.Nom.Sg.M.

(सायणभाष्यम्)
रयिः इति दशर्चं द्वैपदमध्ययनतः पञ्चर्चं द्वितीयं सूक्तं पराशरस्यार्षमाग्नेयम्। अनुक्रान्तं च रयिः इति। विनियोगो लैङ्गिकः॥
अयमग्निः रयिर्न धनमिव चित्रा चायनीयो विचित्ररूपो वा सूरो न सूर्य इव संदृक् संद्रष्टा सर्वेषां वस्तूनां दर्शयिता आयुर्न प्राणः आयुर्मुखे संचरन् प्राणः प्रश्वसन्वायुरिव प्रियतमः। यद्वा। यथा प्राणवायुः आयुः जीवनमवस्थापयति। तथा चाम्नायते – यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः (कौ.उ.३.२) इति। एवमग्निरपि जाठररूपेणायुषोऽवस्थापयिता। नित्यः न सूनुः नित्यो ध्रुवः पुत्र इव प्रियकारी। यथौरसः पुत्रः पितुर्हितमेवाचरति तद्वदयमपि हितस्य स्वर्गस्य प्रापयिता। तथा चाम्नायते – पुत्रः पित्रे लोककृज्जातवेदः (तै.ब्रा.३.७.७.१०) इति। तक्वा न गतिमानश्व इव भूर्णिः भर्ता। यथाश्व उपर्यारूढं पुरुषं बिभर्ति धारयति पोषयति वा तद्वदयमपीत्यर्थः। पयो न धेनुः पय इव प्रीणयिता शुचिः दीप्तः विभावा विशिष्टप्रकाशयुक्तः। एवंगुणविशिष्टोऽग्निः वना वनान्यरण्यानि सिषक्ति दग्धुं समवैति सेवते वा॥ चित्रा। सुपां सुलुक् इति सोः पूर्वसवर्णदीर्घत्वम्। नित्यः। नेर्ध्रुवे (पा.म.४.२.१०४) इति त्यप्। प्रत्ययस्य पित्त्वादनुदात्तत्वे उपसर्गस्वर एव शिष्यते। तक्वा। तक हसने। गतिकर्मसु पठितत्वादत्र गत्यर्थः। तकति गच्छतीति तक्वा। अन्येभ्योऽपि दृश्यन्ते इति वनिप्। भूर्णिः। घृणिः पृश्निः इत्यादौ भरतेर्निप्रत्ययान्तो निपातितः॥
dādhā́ra kṣémam óko ná raṇvó, yávo ná pakvó jétā jánānām.
ṛ́ṣir ná stúbhvā vikṣú praśastó, vājī́ ná prītó váyo dadhāti

That man enjoys happiness who is like a secure and delightful mansion, who nourishes people like ripe barley, who is conqueror of all men leading them towards the path of progress, who is like a Rishi – seer of the secret of the Vedas and illuminator of true knowledge, who is eminent and best among the people, who is liked by all as a spirited horse by its rider, and thus who leads a noble life.
(Griffith:) He offers safety like a pleasant home, like ripened corn, the Conqueror of men.
Like a Seer lauding, famed among the folk; like a steed friendly he grants us power.


dādhā́ra, √dhṛ.3.Sg.Prf.Ind.Act; kṣémam, kṣéma-.Acc.Sg.M; ókaḥ, ókas-.Nom/acc.Sg.N; , ná; raṇváḥ, raṇvá-.Nom.Sg.M; yávaḥ, yáva-.Nom.Sg.M; , ná; pakváḥ, pakvá-.Nom.Sg.M; jétā, jétar-.Nom.Sg.M; jánānām, jána-.Gen.Pl.M.
ṛ́ṣiḥ, ṛ́ṣi-.Nom.Sg.M; , ná; stúbhvā, stúbhvan-.Nom.Sg.M; vikṣú, víś-.Loc.Pl.F; praśastáḥ, √śaṁs.Nom.Sg.M; vājī́, vājín-.Nom.Sg.M; , ná; prītáḥ, √prī.Nom.Sg.M; váyaḥ, váyas-.Nom/acc.Sg.N; dadhāti, √dhā.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
अयमग्निः क्षेमं लब्धस्य धनस्य रक्षणं दाधार धारयति। स्तोतृभ्यो दत्तस्य धनस्य रक्षणं कर्तुं शक्नोतीति भावः। ओको न निवासस्थानं गृहमिव रण्वः रमणीयः। यद्वा। गन्तव्यः। गृहवत् सर्वैः प्राप्यते इत्यर्थः। यवो न यव इव पक्वः। यथा पक्वो यव उपभोगयोग्यः भवति तद्वदग्निरपि पाकादिकार्यहेतुतया उपभोग्यः इत्यर्थः। जनानां जेता शत्रुजनानां मध्येऽभिभविता ऋषिर्न मन्त्रद्रष्टा ऋषिरिव स्तुभ्वा देवानां स्तोता विक्षु यजमानलक्षणेषु मनुष्येषु प्रशस्तः प्रख्यातः वाजी न अश्व इव प्रीतः हर्षयुक्तः। यथाश्वो हर्षयुक्तो युद्धाभिमुखं गच्छति तद्वदयमपि देवानां हविर्वहने हर्षयुक्तो भवतीत्यर्थः। एवंभूतोऽग्निः वयः अन्नं दधाति दधातु। अस्मभ्यं ददात्वित्यर्थः। वय इत्यन्ननाम। वयः क्षद्म इति तन्नामसु पाठात्॥ दाधार। तुजादीनाम् इति अभ्यासस्य दीर्घत्वम्। क्षेमम्। क्षियति निवसत्यनेनेति क्षेमः। अर्तिस्तुसु इत्यादिना मन्। नित्त्वादाद्युदात्तत्वम्। रण्वः। रवि धवि गत्यर्थाः। अस्मात् कर्मणि कप्रत्ययः। इदित्त्वात् नुम्। जेता। तृनन्त आद्युदात्तः। जनानाम्। यतश्च निर्धारणम् (पा.सू.२.३.४१) इति निर्धारणे षष्ठी, नेयं कर्मणि षष्ठी इति न लोकाव्ययनिष्ठा। इति षष्ठीप्रतिषेधो न भवति। स्तुभ्वा। स्तोभतिः स्तुतिकर्मा। अन्येभ्योऽपि दृश्यन्ते इति क्वनिप्॥
durókaśociḥ krátur ná nítyo, jāyéva yónāv áraṁ víśvasmai.
citró yád ábhrāṭ chvetó ná vikṣú, rátho ná rukmī́ tveṣáḥ samátsu

That man can become an emperor or governor of a vast State who shines in distant places on account of his virtues, who is steadfast and firm like the steady intellect or action, who is an ornament to all as a wife in a dwelling or at home, who is white like the sun or perfectly pure, who illuminates all objects, being wonderful by his noble character and conduct, who is like a golden Chariot among men possessing charming merits and actions and who is resplendent in battles.
(Griffith:) With flame insatiate, like eternal might; caring for each one like a dame at home;
Bright when he shines forth, whitish mid the folk, like a chariot, gold-decked, thundering to the fight.


durókaśociḥ, durókaśocis-.Nom.Sg.M; krátuḥ, krátu-.Nom.Sg.M; , ná; nítyaḥ, nítya-.Nom.Sg.M; jāyā́, jāyā́-.Nom.Sg.F; iva, iva; yónau, yóni-.Loc.Sg.M; áram, áram; víśvasmai, víśva-.Dat.Sg.M.
citráḥ, citrá-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; ábhrāṭ, √bhrāj.3.Sg.Aor.Ind.Act; śvetáḥ, śvetá-.Nom.Sg.M; , ná; vikṣú, víś-.Loc.Pl.F; ráthaḥ, rátha-.Nom.Sg.M; , ná; rukmī́, rukmín-.Nom.Sg.M; tveṣáḥ, tveṣá-.Nom.Sg.M; samátsu, samád-.Loc.Pl.F.

(सायणभाष्यम्)
दुरोकशोचिः दुष्प्रापतेजाः क्रतुर्न नित्यः। क्रतुः कर्मणां कर्ता। स इव ध्रुवः। यथा सः कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति तद्वदयमप्यग्निः कर्मसु रक्षसां दहने ध्रुवो जागर्तीत्यर्थः। योनौ गृहे वर्तमाना जायेव योषिदिव अग्निहोत्रादिगृहे वर्तमानो वह्निः विश्वस्मै सर्वस्मै यष्टृजनाय अरम् अलं भूषणं भवति। यथा जायया गृहमलंकृतं भवति तद्वदग्निना यज्ञगृहमप्यलंकृतं सत् दृश्यते इत्यर्थः। चित्रः चायनीयो विचित्रदीप्तिर्वा यत् यदायमग्निः अभ्राट् भ्राजते तदानीं श्वेतो न शुभ्रवर्ण आदित्य इव भवति। रात्रौ हि अहनि सूर्य इवाग्निः प्रकाशको भवति। विक्षु प्रजासु रथो न रथ इव रुक्मी सुवर्णवद्रोचमानदीप्तियुक्तः समत्सु संग्रामेषु त्वेषः दीप्तः। एवंभूतोऽग्निर्यदभ्राडिति पूर्वेणान्वयः॥ दुरोकशोचिः। उच समवाये। ईषद्दुःसुषु° इति कृच्छ्रार्थे खल्। बहुलवचनात् कुत्वम्। लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम्। दुरोकं शोचिस्तेजो यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अरम्। वालमूल° (पा.म.८.२.१८) इत्यादिना लकारस्य रेफादेशः। अभ्राट्। भ्राजृ दीप्तौ। लङि व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपो लुक्। व्रश्चादिषत्वे जश्त्वम्। अडागम उदात्तः। यद्वृत्तयोगादनिघातः। समत्सु। समानं माद्यन्त्येष्विति समदः संग्रामाः। औणादिकः अधिकरणे क्विप्। समानस्य च्छन्दसि इति सभावः। यद्वा। सम्यगत्ति भक्षयति वीरानिति समत्। संपूर्वादत्तेः क्विप् च इति क्विप्॥
séneva sṛṣṭā́maṁ dadhāti-, ástur ná didyút tveṣápratīkā.
yamó ha jātó yamó jánitvaṁ, jāráḥ kanī́nām pátir jánīnām

O men, you should admire that Agni (commander of the Army) who terrifies his enemies like a powerful army sent, who is like the bright pointed shaft of an archer against an army, who is controller of all that are born and will be born and free from passions. He is like the sun dispeller of the darkness of the nights and protector of all people.
(Griffith:) He strikes with terror like a dart shot forth, even like an archer’s arrow tipped with flame;
Master of present and of future life, the maidens’ lover and the matrons’ Lord.


sénā, sénā-.Nom.Sg.F; iva, iva; sṛṣṭā́, √sṛj.Nom.Sg.F; ámam, áma-.Acc.Sg.M; dadhāti, √dhā.3.Sg.Prs.Ind.Act; ástuḥ, ástar-.Gen.Sg.M; , ná; didyút, didyút-.Nom.Sg.F; tveṣápratīkā, tveṣápratīka-.Nom.Sg.F.
yamáḥ, yamá-.Nom.Sg.M; ha, ha; jātáḥ, √jan.Nom.Sg.M; yamáḥ, yamá-.Nom.Sg.M; jánitvam, jánitva-.Nom/acc.Sg.N; jāráḥ, jārá-.Nom.Sg.M; kanī́nām, kanyā̀- ~ kanī́n-.Gen.Pl.F; pátiḥ, páti-.Nom.Sg.M; jánīnām, jáni-.Gen.Pl.F.

(सायणभाष्यम्)
सृष्टा प्रेरिता सेनेव स्वामिना सह वर्तमाना भटसंहतिरिव अयमग्निः अमं शत्रूणां भयं दधाति विदधाति। करोतीत्यर्थः। यद्वा। सृष्टा सेनेव अमं बलं दधाति। स यथा बलवती तद्वदग्निरपि बलवानित्यर्थः। निदर्शनान्तरमुच्यते। दिद्युदिति वज्रनाम। तेन चात्रेषुर्लक्ष्यते। त्वेषप्रतीका दीप्तमुखा अस्तुर्न दिद्युत् क्षेप्तुः संबन्धिनी इषुरिव। सो यथा भीषयते तद्वदग्निरपि राक्षसादीन् भीषयते इत्यर्थः। अत्र निरुक्तं – सेनेव सृष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीका (निरु.१०.२१) इत्यादि। यच्छति ददाति स्तोतृभ्यः कामानिति यमोऽग्निरुच्यते। यद्वा। इन्द्राग्न्योर्युगपदुत्पन्नत्वादग्नेर्यमत्वम्। अस्मिन्नर्थे यास्केन मन्त्रब्राह्मणे दर्शिते – यमो ह जात इन्द्रेण सह संगतः। यमाविहेह मातरेत्यपि निगमो भवति (निरु.१०, २१) इति। यः जातः उत्पन्नो भूतसंघो यच्च जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि यमो ह अग्निरेव। सर्वेषां भावानामाहुतिद्वारा अग्न्यधीनत्वात्। कनीनां कन्यकानां जारः जरयिता। यतो विवाहसमये अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते। अतो जरयितेत्युच्यते। तथा जनीनां जायानां कृतविवाहानां पतिः भर्ता। तथा चाख्यायते – अनुपजातपुरुषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे। स च सोमः ईषदुपजातभोगेच्छां तां विश्वावसवे गन्धर्वाय प्रादात्। स च गन्धर्वो विवाहसमयेऽग्नये प्रददौ। अग्निश्च मनुजाय भर्त्रे धनपुत्रैः सहितामिमां प्रायच्छत् इति। इममर्थं काचिदृक् स्पष्टं ब्रूते – सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् (ऋ.सं.१०.८५.४१) इति। यास्कस्त्वाह – तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति (निरु.१०.२१) इति। यद्वा। जनीनां पालयिता यतोऽयम् अनुष्ठितैर्यागैः फलं प्रयच्छति॥ सेनेव। इनेन सह वर्तते इति सेना। वोपसर्जनस्य इति सभावः। बहुव्रीहिस्वरः। जनित्वम्। जनी प्रादुर्भावे। कृत्यार्थे तवैकेन् इति कर्मणि त्वन्प्रत्ययः। इडागमः। नित्त्वादाद्युदात्तत्वम्। जारः। जरयतीति जारः। दारजारौ कर्तरि णिलुक् च (पा.सू.३.३.२०.४) इति निपात्यते। कनीनाम्। कन्याशब्दात षष्ठ्येकवचने बहुलं छन्दसि इति बहुलग्रहणात् संप्रसारणम्। परपूर्वत्वम्। जनीनाम्। जन्यन्ते आसु इति जनयः स्त्रियः। इन्सर्वधातुभ्यः इति इन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
táṁ vaś carā́thā vayáṁ vasatyā́-, -ástaṁ ná gā́vo nákṣanta iddhám.
síndhur ná kṣódaḥ prá nī́cīr ainot-, návanta gā́vaḥ svàr dṛ́śīke

As cows hasten to their stall, so let us approach the President of the Assembly who is bright like the fire with all over movable and immovable property. As the flowing water gives movement to the water downwards, so let the commander of the Army send his sub-ordinates to different places. As the rays of the sun commingle which is visible in the sky, so let learned men approach the President of the Assembly who is charming and destroyer of enemies.
(Griffith:) To him lead all your ways: may we attain the kindled Deity as cows their home at eve.
He drives the flames below as floods their swell: the rays rise up to the fair place of heaven.


tám, sá- ~ tá-.Acc.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; carā́thā, carā́tha-.Nom.Du.M; vayám, ahám.Nom.Pl; vasatyā́, vasatí-.Ins.Sg.F; ástam, ásta-.Nom/acc.Sg.N; , ná; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M/f; nákṣante, √nakṣ.3.Pl.Prs.Ind.Med; iddhám, √idh.Nom/acc.Sg.M.
síndhuḥ, síndhu-.Nom.Sg.M; , ná; kṣódaḥ, kṣódas-.Acc.Sg.N; prá, prá; nī́cīḥ, nyàñc-.Acc.Pl.F; ainot, √i.3.Sg.Iprf.Ind.Act; návanta, √nu- ~ nū.3.Pl.Iprf.Inj.Med; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M; svàr, svàr-.Gen.Sg.N; dṛ́śīke, dṛ́śīka-.Loc.Sg.N.

(सायणभाष्यम्)
वः इति व्यत्ययेन बहुवचनम्। हे अग्ने तं त्वां चराथा। चरतीति चरथः पशुः। तत्प्रभवैर्हृदयादिभिः साध्या आहुतिरपि चरथा इत्युच्यते। उपचारात् कार्ये कारणशब्दः। चराथा चरथया पशुप्रभवहृदयादिसाधनया आहुत्या। वसत्या। वसति निवसतीति स्थावरो व्रीह्यादिर्वसतिः। पूर्ववत् तत्साध्याहुतिर्लक्ष्यते। वसत्या पुरोडाशाद्याहुत्या च वयम् इद्धं प्रदीप्तमग्निं नक्षन्ते व्याप्नुयाम। पुरुषव्यत्ययः। तत्र दृष्टान्तः। अस्तं न गावः। अस्तमिति गृहनाम। यथा गावो गृहं व्याप्नुवन्ति तद्वत्। अत्र यास्कः – तं वश्चराथा चरन्त्या पश्वाहुत्या वसत्या च निवसन्त्यौषधाहुत्यास्तं यथा गाव आप्नुवन्ति तथाप्नुयाम (निरु.१०.२१) इति। अयमग्निः सिन्धुर्न क्षोदः स्यन्दनशीलमुदकमिव नीचीः नितरामञ्चतीः इतस्ततो नितरामुद्गच्छन्तीर्ज्वालाः प्र ऐनोत् प्रेरयति। यथा जलप्रवाहो निम्नदेशे शीघ्रं गच्छति तद्वदग्नेर्ज्वालाः दग्धव्यं प्रति गच्छन्तीति भावः। स्वः नभसि वर्तमाने दृशीके दर्शनीये तस्मिन्नग्नौ गावः गमनस्वभावा रश्मयः नवन्त संगच्छन्ते। नवतिर्गतिकर्मा॥ चराथा। चरेरौणादिकः अथक्प्रत्ययः। दीर्घश्छान्दसः। सुपां सुलुक् इति विभक्तेः आकारः। वसत्या। वहिवस्यर्तिभ्यश्चित् (उ, सू.४, ५००) इति अतिप्रत्ययः। उदात्तयणः० इति विभक्तेरुदात्तत्वम्। अस्तम्। अस्यते अस्मिन् सर्वमित्यस्तं गृहम्। असिहसि इत्यादिना तन्। तितुत्र इति इट्प्रतिषेधः। नित्त्वादाद्युदात्तत्वम्। नक्षन्ते। नक्षतिर्व्र्याप्तिकर्मा। नक्ष गतौ। व्यत्ययेनात्मनेपदम्। चादिलोपे विभाषा इति निघाताभावः। नीचीः। निपूर्वात् अञ्चतेश्चोपसंख्यानम् (पा.सू.४.१.६.२) इति डीप्। अचः इति अकारलोपे चौ इति दीर्घत्वम्। न्यधी च (पा.सू.६.२.५३) इति गतेः प्रकृतिस्वरत्वम्। ऐनोत्। – इण् गतौ। अन्तर्भावितण्यर्थात् छन्दसि लुङ्लङ्लिटः इति वर्तमाने लङि व्यत्ययेन श्नुः। आडागमो वृद्धिश्च। दृशीके। दृशिर् प्रेक्षणे। अनिदृशिभ्यां च इति कीकन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥

(<== Prev Sūkta Next ==>)
 
váneṣu jāyúr márteṣu mitró, vṛṇīté śruṣṭíṁ rā́jevājuryám.
kṣémo ná sādhúḥ krátur ná bhadró, bhúvat svādhī́r hótā havyavā́ṭ

O man, you should always serve a learned leader who is like a conqueror of desirable good objects, who is like a King who chooses an efficient able young man as his adviser or helper, who is kind friend among men, who is auspicious or beneficent like a Sadhu (noble person true in mind, word and deed) is doer of good like a man of good intellect and actions, good upholder of noble things, prosperous as a performer of good works, kind giver of happiness, conveyor of various objects that are worth taking and giving and propitious.
(Griffith:) Victorious in the woods, Friend among men, ever he claims obedience as a King.
Gracious like peace, blessing like mental power, Priest was he, offering-bearer, full of thought.


váneṣu, vána-.Loc.Pl.N; jāyúḥ, jāyú-.Nom.Sg.M; márteṣu, márta-.Loc.Pl.M; mitráḥ, mitrá-.Nom.Sg.M; vṛṇīté, √vṛ- ~ vṝ.3.Sg.Prs.Ind.Med; śruṣṭím, śruṣṭí-.Acc.Sg.F; rā́jā, rā́jan-.Nom.Sg.M; iva, iva; ajuryám, ajuryá-.Acc.Sg.M.
kṣémaḥ, kṣéma-.Nom.Sg.M; , ná; sādhúḥ, sādhú-.Nom.Sg.M; krátuḥ, krátu-.Nom.Sg.M; , ná; bhadráḥ, bhadrá-.Nom.Sg.M; bhúvat, √bhū.3.Sg.Aor.Inj.Act; svādhī́ḥ, svādhī́-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; havyavā́ṭ, havyavā́h-.Nom.Sg.M.

(सायणभाष्यम्)
वनेषु इति द्वैपदं दशर्चम् अध्ययनतः पञ्चर्चं तृतीयं सूक्तं पराशरस्यार्षमाग्नेयम्। वनेषु इत्यनुक्रान्तम्। विनियोगो लैङ्गिकः॥
वनेषु जायुः अरण्येषु जायमानः मर्तेषु मनुष्येषु मित्रः सखा सोऽयमग्निः श्रुष्टिम्। शु आशु अश्नुते कर्माणि व्याप्नोतीति श्रुष्टिर्यजमानः। क्षिप्रेण कर्मणामनुष्ठातेत्यर्थः। तथा च यास्कः – श्रुष्टीति क्षिप्रनामाशु अष्टीति (निरु.६.१२)। एवंभूतं यजमानं वृणीते संभजते। अनेन प्रत्तं हविः स्वीकृत्य रक्षतीति भावः। तत्र दृष्टान्तः। राजेव अजुर्यम्। अजुर्यं जरारहितं दृढाङ्गं सर्वकार्येषु शक्तमित्यर्थः। एवंभूतं पुरुषं यथा राजा वृणीते तद्वत्। क्षेमो न रक्षक इव साधुः साधयिता क्रतुर्न। क्रतुः कर्मणां कर्ता। स इव भद्रः भजनीयः कल्याणो वा होता देवानामाह्वाता हव्यवाट् हव्यवाहनो नाम देवानामग्निः। तथा चाम्नायते – त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणाम्। (तै.सं.२.५.८.६) इति। एवंभूतोऽग्निः स्वाधीः शोभनकर्मा शोभनाध्यानः वा भुवत् भवतु॥ जायुः। जि जये। कृवापाजि° इति उण्। अजुर्यम्। जॄष् वयोहानौ। भावे ण्यत्। वृद्धौ कृतायाम् आकारस्य व्यत्ययेन उकारः। जुर्यं जरा नास्त्यस्येति बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। भुवत्। भवतेर्लेटि अडागमः। बहुलं छन्दसि इति विकरणस्य लुक्। भूसुवास्तिङि इति गुणप्रतिषेधः॥
háste dádhāno nṛmṇā́ víśvāni-, áme devā́n dhād gúhā niṣī́dan.
vidántīm átra náro dhiyaṁdhā́ḥ-, hṛdā́ yát taṣṭā́n mántrām̐ áśaṁsan

Those leaders enjoy infinite bliss who being endowed with intellect and actions know with wisdom the Vedic Mantras which sharpen or enlighten various sciences and glorify them, who act as a generous donor giving to deserving persons, all wealth that he has in hand or as God who being seated in the cave of the intellect upholds all or a learned man living in the intellect possessing all knowledge.
(Griffith:) He, bearing in his hand all virile might, crouched in the cavern, struck the Deities with fear.
Men filled with understanding find him there, when they have sting prayers formed within their heart.


háste, hásta-.Loc.Sg.M; dádhānaḥ, √dhā.Nom.Sg.M.Prs.Med; nṛmṇā́, nṛmṇá-.Acc.Pl.N; víśvāni, víśva-.Nom/acc.Pl.N; áme, áma-.Loc.Sg.M; devā́n, devá-.Acc.Pl.M; dhāt, √dhā.3.Sg.Aor.Inj.Act; gúhā, gúhā; niṣī́dan, √sad.Nom.Sg.M.Prs.Act.
vidánti, √vid.3.Pl.Act; īm, īm; átra, átra; náraḥ, nár-.Nom.Pl.M; dhiyaṁdhā́ḥ, dhiyaṁdhā́-.Nom.Pl.M; hṛdā́, hā́rdi ~ hṛd-.Ins.Sg.N; yát, yá-.Nom/acc.Sg.N; taṣṭā́n, √takṣ.Acc.Pl.M; mántrān, mántra-.Acc.Pl.M; áśaṁsan, √śaṁs.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
विश्वानि सर्वाणि नृम्णा नृम्णानि हविर्लक्षणानि धनानि हस्ते स्वकीये बाहौ दधानः धारयन्नयमग्निः गुहा गुहायामप्सु मध्येऽश्वत्थादौ वा संवृतप्रदेशे निषीदन् निगूढो वर्तमानः सन् अमे भये देवान् धात अस्थापयत्। अग्नौ हविर्भिः सह पलायिते सति सर्वे देवा अभैषुरित्यर्थः। नरः नेतारः धियंधाः कर्मणां बुद्धीनां वा धारयितारो देवाः अत्र अस्मिन् काले ईम् एनमग्निं विदन्ति जानन्ति। यत् यदा हृदा हृदयावस्थितया बुद्ध्या तष्टान् निर्मितान् अग्निस्तुतिपरान् मन्त्रान् अशंसन् अस्तुवन् अवोचन्नित्यर्थः॥ निषीदन्। सदिरप्रतेः इति षत्वम्। विदन्ति। विद ज्ञाने। अदादित्वात् शपो लुक्। प्रत्ययस्वरः। धियंधाः। अतोऽनुपसर्गे कः इति कः। तत्पुरुषे कृति बहुलम् इति बहुलवचनात् द्वितीयाया अपि अलुक्। तष्टान्। तक्षू त्वक्षू तनूकरणे। निष्ठा। यस्य विभाषा इति इट्प्रतिषेधः। स्कोः संयोगाद्योः० इति कलोपः॥
ajó ná kṣā́ṁ dādhā́ra pṛthivī́ṁ, tastámbha dyā́m mántrebhiḥ satyaíḥ.
priyā́ padā́ni paśvó ní pāhi, viśvā́yur agne guhā́ gúhaṁ gā

O learned persons, as unborn eternal God sustains the earth and the heaven with true Supreme wisdom and eternal Laws, gives all dear or desirable objects, protects us from the bondage of the animals being seated in the cave of our intellect and giving abstruse secret knowledge in the same manner, you should protect all people with righteousness and the observance of your duties all your life and be like the unborn Eternal God (in purity and benevolence etc.).
(Griffith:) He, like the Unborn, holds the broad earth up; and with effective utterance fixed the sky.
O Agni, guard the spots which cattle love: you, life of all, have gone from lair to lair.


ajáḥ, ajá-.Nom.Sg.M; , ná; kṣā́m, kṣám-.Acc.Sg.F; dādhā́ra, √dhṛ.3.Sg.Prf.Ind.Act; pṛthivī́m, pṛthivī́-.Acc.Sg.F; tastámbha, √stambh.3.Sg.Prf.Ind.Act; dyā́m, dyú- ~ div-.Acc.Sg.M; mántrebhiḥ, mántra-.Ins.Pl.M; satyaíḥ, satyá-.Ins.Pl.M.
priyā́, priyá-.Acc.Pl.N; padā́ni, padá-.Acc.Pl.N; paśváḥ, paśú-.Gen.Sg.M; , ní; pāhi, √pā.2.Sg.Prs.Imp.Act; viśvā́yuḥ, viśvā́yu-.Nom.Sg.M; agne, agní-.Voc.Sg.M; guhā́, gúh-.Ins.Sg.F; gúham, gúh-.Acc.Sg.F; gāḥ, √gā.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
अजो न। अजति गच्छतीत्यजः सूर्यः। यद्वा। न जायते इत्यजः। जन्मरहित इत्यर्थः। स इव। क्षा इति पृथिवीनाम। क्षां भूमिं दाधार अयमग्निः प्रकाशकत्वेन धारयति। पृथिवीत्यन्तरिक्षनाम। पृथिवीम् अन्तरिक्षं च धारयतीत्येव। द्यां द्युलोकं सत्यैः अवितथार्थैः मन्त्रेभिः मन्त्रैः तस्तम्भ स्तभ्नाति। यथाधो न पतति उपर्येव तिष्ठति तथा करोतीत्यर्थः। मन्त्रैर्दिवो धारणं तैत्तिरीये समाम्नातं – देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपादादबिभयुः। तं छन्दोभिरदृंहन्धृत्यै (तै.ब्रा.१.२.४.२) इति। यद्वा। सव्यैर्मन्त्रैः स्तूयमानोऽग्निर्याँ तस्तम्भेति। हे अग्ने विश्वायुः विश्वं सर्वमायुरन्नं यस्य स त्वं पश्वः पशोः प्रिया प्रियाणि पदानि शोभनतृणोदकोपेतानि स्थानानि नि पाहि नितरां पालय मा धाक्षीरित्यर्थः। तर्हि कुत्र निवसामीति चेत् तत्राह। गुहा गुहाया अपि गुहं गुहां गवां संचारायोग्यस्थानं गाः गच्छ तत्रैव निवसेत्यर्थः॥ पश्वः। जसादिषु च्छन्दसि वावचनम् इति घेर्ङिति इति गुणाभावे यणादेशः। उदात्तयणः० इति विभक्तेरुदात्तत्वम्। गुहा। सुपां सुलुक्° इति पञ्चम्या आजादेशः। चित्त्वादन्तोदात्तत्वम्। गुहम्। व्यत्ययेन ह्रस्वत्वम्। गाः। छान्दसो लुङ्। इणो गा लुङि इति गादेशः॥
yá īṁ cikéta gúhā bhávantam, ā́ yáḥ sasā́da dhā́rām ṛtásya.
ví yé cṛtánty ṛtā́ sápantaḥ-, ā́d íd vásūni prá vavācāsmai

He who knows the Omniscient God present in the intellect or knowledge, who obtains the speech of absolutely the True Vedas and all those who glorify God and acquire wealth (knowledge and golds etc.), observing truthfulness and honesty in all dealings and whom God Himself instructs (through the Vedas and Inner Voice of conscience), enjoy all happiness and delight.
(Griffith:) He, like the Unborn, holds the broad earth up; and with effective utterance fixed the sky.
O Agni, guard the spots which cattle love: you, life of all, have gone from lair to lair.


yáḥ, yá-.Nom.Sg.M; īm, īm; cikéta, √cit.3.Sg.Prf.Ind.Act; gúhā, gúhā; bhávantam, √bhū.Acc.Sg.M.Prs.Act; ā́, ā́; yáḥ, yá-.Nom.Sg.M; sasā́da, √sad.3.Sg.Prf.Ind.Act; dhā́rām, dhā́rā-.Acc.Sg.F; ṛtásya, ṛtá-.Gen.Sg.M/n.
, ví; , yá-.Nom.Pl.M; cṛtánti, √cṛt.3.Pl.Prs.Ind.Act; ṛtā́, ṛtá-.Acc.Pl.N; sápantaḥ, √sap.Nom.Pl.M.Prs.Act; ā́t, ā́t; ít, ít; vásūni, vásu-.Nom/acc.Pl.N; prá, prá; vavāca, √vac.3.Sg.Prf.Ind.Act; asmai, ayám.Dat.Sg.M/n.

(सायणभाष्यम्)
यः पुमान् ईम् एनं गुहा भवन्तं गुहायां सन्तमग्निं चिकेत जानाति। यः च ऋतस्य सत्यस्य यज्ञस्य वा धारां धारयितारमेनमग्निम् आ ससाद आसीदति उपास्ते इत्यर्थः। ये च ऋता ऋतानि सत्यानि यज्ञान् वा सपन्तः समवयन्तः स्पृशन्तो वा पुरुषा एतमग्निं वि चृतन्ति अग्निमुद्दिश्य स्तुतीर्ग्रथ्नन्ति कुर्वन्तीत्यर्थः। आदित् स्तुत्यनन्तरमेव अस्मै सर्वस्मै स्तोतृजनाय वसूनि धनानि प्र ववाच प्रकथयति॥ चिकेत। कित ज्ञाने। लिटि णलि लित्स्वरः। चृतन्ति। चृती हिंसाग्रन्थनयोः। तौदादिकः। लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते। ववाच। लिटि ब्रुवो वचिः। लिट्यभ्यासस्योभयेषाम् (पा.सू.६.१.१७) इति अभ्यासस्य संप्रसारणम्। संप्रसारणाच इति परपूर्वत्वस्य वा छन्दसि (पा.सू.६.१.१०६) इति विकल्पनात् यणादेशः॥
ví yó vīrútsu ródhan mahitvā́-, -utá prajā́ utá prasū́ṣv antáḥ.
cíttir apā́ṁ dáme viśvā́yuḥ, sádmeva dhī́rāḥ sammā́ya cakruḥ

O men, you should adore that God well whom wise men attain as their Home (Refuge) having shown Him the highest reverence, who upholds all His subjects well according to the Law of cause and effect and whose glory is manifest in the herbs, creepers and plants etc. pervading them all, He is Omniscient and Giver of life to all to be known through the practice of Pranayama or Breath Control.
(Griffith:) He who grows mightily in herbs, within each fruitful mother and each babe she bears,
Wise, life of all men, in the waters’ home, for him have sages built as it were a seat.


, ví; yáḥ, yá-.Nom.Sg.M; vīrútsu, vīrúdh-.Loc.Pl.F; ródhat, √rudh.3.Sg.Prs.Inj.Act; mahitvā́, mahitvá-.Ins.Sg.N; utá, utá; prajā́ḥ, prajā́-.Loc.Pl.F; utá, utá; prasū́ṣu, prasū́-.Loc.Pl.F; antár, antár.
cíttiḥ, cítti-.Nom.Sg.F; apā́m, áp-.Gen.Pl.F; dáme, dáma-.Loc.Sg.M; viśvā́yuḥ, viśvā́yu-.Nom.Sg.M; sádma, sádman-.Acc.Sg.N; iva, iva; dhī́rāḥ, dhī́ra-.Nom.Pl.M; sammā́ya, √mā; cakruḥ, √kṛ.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
यः अग्निः वीरुत्सु ओषधीषु महित्वा यानि महत्त्वानि सन्ति तानि वि रोधत् विरुणद्धि विशेषेणावृणोति नावशेषयति। उत अपि च प्रजाः प्रकर्षेणोत्पन्नाः पुष्पफलादिलक्षणाः प्रसूषु उत्पादयित्रीषु मातृस्थानीयास्वोषधीषु अन्तः मध्ये विरुणद्धीत्येव। द्वितीयः उतशब्दः पादपूरणः। तथा चित्तिः चेतयिता ज्ञापयिता अपां दमे जलानां मध्यभूते गृहे विश्वायुः सर्वान्नो योऽग्निर्वर्तते इति शेषः। तमग्निं धीराः मेधाविनः संमाय संमाननं पूजनं कृत्वा। स्तुतिभिः स्तुत्वेत्यर्थः। चक्रुः कर्माणि कुर्वन्ति। तत्र दृष्टान्तः। सद्मेव। यथा सदनं गृहं प्रथमतः संपूज्य पश्चात्तत्र कर्माण्याचरन्ति तद्वत्॥ वीरुत्सु। विपूर्वात् रोहतेः क्विप्। न्यङ्क्वादिषु वीरुध् (पा.सू.७.३.५३.ग.) इति पठितत्वादुपसर्गस्य दीर्घो धकारश्चान्तादेशः। उक्तं च। वीरुध ओषधयो भवन्ति (निरु.६.३)। रोधत्। रुधिर् आवरणे। लेटि अडागमः। इतश्च लोपः इति इकारलोपः। संमाय। माङ् माने शब्दे च। समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा.सू.७.१.३७)। न ल्यपि (पा.सू.६.४.६९) इति ईत्वप्रतिषेधः॥

(<== Prev Sūkta Next ==>)
 
śrīṇánn úpa sthād dívam bhuraṇyúḥ-
sthātúś carátham aktū́n vy ū̀rṇot.bhúvad devó devā́nām mahitvā́.

The person who is sustainer of all and who makes his knowledge mature by practice and experience, worships Refulgent God. He covers (protects) inanimate and animate things that are to be obtained. He thus becomes highly respectable by learned persons among the enlightened.
(Griffith:) Commingling, restless, he ascends the sky, unveiling nights and all that stands or moves,
As he the sole Deity is preeminent in greatness among all these other Deities.


śrīṇán, √śrī.Nom.Sg.M.Prs.Act; úpa, úpa; sthāt, √sthā.3.Sg.Aor.Inj.Act; dívam, dyú- ~ div-.Acc.Sg.M; bhuraṇyúḥ, bhuraṇyú-.Nom.Sg.M; sthātúḥ, sthātár-.Acc.Sg.N; carátham, carátha-.Nom/acc.Sg.N; aktū́n, aktú-.Acc.Pl.M; , ví; ūrṇot, √vṛ.3.Sg.Prs.Inj.Act.
pári, pári; yát, yá-.Nom/acc.Sg.N; eṣām, ayám.Gen.Pl.M/n; ékaḥ, éka-.Nom.Sg.M; víśveṣām, víśva-.Gen.Pl.M/n; bhúvat, √bhū.3.Sg.Aor.Inj.Act; deváḥ, devá-.Nom.Sg.M; devā́nām, devá-.Gen.Pl.M; mahitvā́, mahitvá-.Ins.Sg.N.

(सायणभाष्यम्)
श्रीणन् इति द्वैपदं दशर्चं चतुर्थं सूक्तम्। तत्राध्ययनतः पञ्चर्चम्। ऋष्याद्याः पूर्ववत्। विनियोगो लैङ्गिकः॥
भुरण्युः हविषां भर्ता धारयिता पयःप्रभृतिना श्रयणद्रव्येण सोममिव तैर्हविर्भिः श्रीणन् मिश्रयन् दिवम् उप स्थात् उपतिष्ठति प्राप्नोतीत्यर्थः। स्थातुः स्थावरं चरथं जङ्गमं तदुभयात्मकं जगत् अक्तून् सर्वा रात्रीश्च व्यूर्णोत् स्वतेजसा विशेषेणाच्छादयति। हविर्वहनं कुर्वन् सर्वमपि जगत् स्वभासा प्रकाशयति स्म इति भावः। विश्वेषां सर्वेषां देवानां दानादिगुणयुक्तानां इन्द्रादीनां मध्ये देवः द्योतमानः एकः एव अयमग्निः एषां पूर्वोक्तानां स्थावरादीनां महित्वा महत्त्वानि माहात्म्यानि यत् यस्मात् परि भुवत् परिभवति परिगृह्णाति परितो व्याप्य वर्तते। परिपूर्वो भवतिः परिग्रहार्थः। यद्वा। एषां विश्वेषां स्थावरादीनां मध्ये वर्तमानोऽयं देवोऽग्निर्देवानां महत्त्वानि यत् यदा परि भुवत् परितो व्याप्नोति। तदानीमिति पूर्वत्रान्वयः॥ ऊर्णोत्। ऊर्णुञ् आच्छादने। ऊर्णोतेर्विभाषा (पा.सू.७.२.६) इति वृद्धेर्विकल्पः॥
ā́d ít te víśve krátuṁ juṣanta, śúṣkād yád deva jīvó jániṣṭhāḥ.
bhájanta víśve devatváṁ nā́ma, ṛtáṁ sápanto amṛ́tam évaiḥ

O God, all those learned virtuous and renowned persons by the performance of the righteous austerities (which are dry like wood) and by other virtues that lead towards You, lovingly try to obtain Your Divinity and Your famous acts. They attain afterwards Truth and immortality. Every conscious soul should also try to attain this desirable state with great effort and earnestness.
(Griffith:) All men are joyful in your power, O Deity, that living from the dry wood you are born.
All truly share your Godhead while they keep, in their accustomed ways, eternal Law.


ā́t, ā́t; ít, ít; te, tvám.Dat/gen.Sg; víśve, víśva-.Nom.Pl.M; krátum, krátu-.Acc.Sg.M; juṣanta, √juṣ.3.Pl.Aor.Inj.Med; śúṣkāt, śúṣka-.Abl.Sg.M/n; yát, yá-.Nom/acc.Sg.N; deva, devá-.Voc.Sg.M; jīváḥ, jīvá-.Nom.Sg.M; jániṣṭhāḥ, √jan.2.Sg.Aor.Inj.Med.
bhájanta, √bhaj.3.Pl.Prs.Inj.Med; víśve, víśva-.Nom.Pl.M; devatvám, devatvá-.Nom/acc.Sg.N; nā́ma, nā́man-.Acc.Sg.N; ṛtám, ṛtá-.Acc.Sg.N; sápantaḥ, √sap.Nom.Pl.M.Prs.Act; amṛ́tam, amṛ́ta-.Acc.Sg.M; évaiḥ, éva-.Ins.Pl.M.

(सायणभाष्यम्)
हे देव द्योतमानाग्ने जीवः जीवन् प्रज्वलन् शुष्कात् नीरसात् अरणिरूपात काष्ठात् यत् यदा जनिष्ठाः प्रादुर्भवसि मथनेनोत्पद्यसे आदित् अनन्तरमेव विश्वे सर्वे यजमानाः ते तुभ्यं क्रतुं कर्म जुषन्त सेवन्ते अनुतिष्ठन्ति। तथा अनुष्ठाय च विश्वे ते सर्वे नाम नामकम् ऋतम् अवितथं देवत्वं देवतात्वं भजन्त भजन्ते प्राप्नुवन्ति। किं कुर्वन्तः। अमृतम् अमरणं त्वाम् एवैः त्वां गन्तृभिः स्तोत्रैः सपन्तः समवयन्तः प्राप्नुवन्तः इत्यर्थः॥ जुषन्तेत्यादीनि त्रीण्याख्यातानि छन्दसि लुङ्लङ्लिटः इति वर्तमानार्थानि। एवैः। यन्ति स्तोतव्याभिमुख्येन गच्छन्ति इति एवानि स्तोत्राणि। इण्शीङ्भ्यां वन् (उ.सू.१.१५०)॥
ṛtásya préṣā ṛtásya dhītír, viśvā́yur víśve ápāṁsi cakruḥ.
yás túbhyaṁ dā́śād yó vā te śíkṣāt, tásmai cikitvā́n rayíṁ dayasva

Those learned persons who take shelter in God who is embodiment of Truth and gives life to all, by whom all divine virtues and knowledge are attained and do noble deeds are very fortunate. O learned persons who ever gives to you who are a righteous man and devoted to God perfect knowledge and who ever being wise (Mahatma) gives you good education, give to him gold and other forms of wealth.
(Griffith:) Strong is the thought of Law, the Law’s behest; all works have they performed; he quickens all.
Whoso will bring oblation, gifts to you, to him, bethinking you, Grant you wealth.


ṛtásya, ṛtá-.Gen.Sg.M/n; préṣāḥ, préṣa-.Nom.Pl.M; ṛtásya, ṛtá-.Gen.Sg.M/n; dhītíḥ, dhītí-.Nom.Sg.F; viśvā́yuḥ, viśvā́yu-.Nom.Sg.M; víśve, víśva-.Nom.Pl.M; ápāṁsi, ápas-.Nom/acc.Pl.N; cakruḥ, √kṛ.3.Pl.Prf.Ind.Act.
yáḥ, yá-.Nom.Sg.M; túbhyam, tvám.Dat.Sg; dā́śāt, √dāś.3.Sg.Prs.Sbjv.Act; yáḥ, yá-.Nom.Sg.M; , vā; te, tvám.Dat/gen.Sg; śíkṣāt, √śak.3.Sg.Prs.Sbjv/des.Act; tásmai, sá- ~ tá-.Dat.Sg.M/n; cikitvā́n, √cit.Nom.Sg.M.Prf.Act; rayím, rayí- ~ rāy-.Acc.Sg.M; dayasva, √dā.2.Sg.Prs.Imp.Med.

(सायणभाष्यम्)
ऋतस्य गतस्य देवयजनं प्राप्तस्याग्नेः प्रेषाः प्रकर्षेणेष्यमाणाः स्तुतयः क्रियन्ते। धीतिः। धीयते सोमः पीयतेऽस्मिन्निति धीतिर्यागः। सोऽपि ऋतस्य देवयजनदेशं प्राप्तस्याग्नेरेव क्रियते। अतः सोऽग्निः विश्वायुः। विश्वं सर्वमायुरन्नं यस्य स तथाविधो भवति। अपि चास्मै विश्वे सर्वे यजमानाः अपांसि दर्शपूर्णमासादीनि कर्माणि चक्रुः कुर्वन्ति। हे अग्ने तुभ्यं यः दाशात् चरुपुरोडाशादीनि हवींषि ददाति। यो वा अन्योऽपि यो यजमानः ते शिक्षात् त्वदीयं कर्म कर्तुं शक्तो भूयासम् इति इच्छति। उभयविधाय तस्मै यजमानाय चिकित्वान् तत्कृतमनुष्ठानं जानंस्त्वं रयिं दयस्व धनं देहि॥ दाशात्। दाश्रृ दाने। लेटि आडागमः। शिक्षात्। शक्लृ शक्तौ। इच्छार्थे सन्। सनि मीमाघुरभलभशक (पा.सू.७.४.५४) इति अकारस्य इसादेशः। अत्र लोपोऽभ्यासस्य इति अभ्यासलोपः। स्कोः संयोगाद्यो: इति सकारलोपः। पूर्ववत् लेटि आडागमः। चिकित्वान्। कित ज्ञाने। लिटः क्वसुः। दयस्व। दय दानगतिरक्षणहिंसादानेषु॥
hótā níṣatto mánor ápatye, sá cin nv ā̀sām pátī rayīṇā́m.
ichánta réto mithás tanū́ṣu, sáṁ jānata svaír dákṣair ámūrāḥ

He should be the Lord of these subjects or people who is engaged in all good works and everywhere the giver of wealth of various kinds to the children of wise learned men. O learned persons, endowed with knowledge, good education, dexterity and other virtues and desiring protective vigor in your own excellent off-spring wish well of him. Learn all sciences.
(Griffith:) Seated as Priest with Manu’s progeny, of all these treasures he alone is Lord.
Men yearn for children to prolong their line, and are not disappointed in their hope.


hótā, hótar-.Nom.Sg.M; níṣattaḥ, √sad.Nom.Sg.M; mánoḥ, mánu-.Gen.Sg.M; ápatye, ápatya-.Loc.Sg.N; , sá- ~ tá-.Nom.Sg.M; cit, cit; , nú; āsām, ayám.Gen.Pl.F; pátiḥ, páti-.Nom.Sg.M; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.F.
ichánta, √iṣ.3.Pl.Prs.Inj.Med; rétaḥ, rétas-.Nom/acc.Sg.N; mithás, mithás; tanū́ṣu, tanū́-.Loc.Pl.F; sám, sám; jānata, √jñā.3.Pl.Prs.Inj.Med; svaíḥ, svá-.Ins.Pl.M; dákṣaiḥ, dákṣa-.Ins.Pl.M; ámūrāḥ, ámūra-.Nom.Pl.M.

(सायणभाष्यम्)
हे अग्ने त्वं मनोरपत्ये यजमानस्वरूपायां प्रजायां होता देवानामाह्वाता सन् निषत्तः निषण्णः। मानव्यो हि प्रजाः (तै.सं.५.१.५.६) इति हि ब्राह्मणम्। स चिन्नु स एव त्वम् आसां प्रजानां रयीणा गवादीनां धनानामपि पतिः स्वामी। अतस्ताः प्रजाः तनूषु आत्मीयेषु शरीरेषु मिथः संसृष्टमेकीभूतं पुत्ररूपेण परिणतं रेतः वीर्यम् इच्छन्त ऐच्छन्। त्वदनुग्रहेण पुत्रमलभन्तेति यावत्। लब्धपुत्राश्च ताः प्रजाः अमूराः अमूढाः सत्यः स्वैः स्वकीयैः दक्षैः समर्थैः पुत्रैः सह सं जानत सम्यगवगच्छन्ति चिरकालं जीवन्तीत्यर्थः। यद्वा। दक्षशब्दः प्राणवाची। प्राणो वै दक्षोऽपानः क्रतुः (तै.सं.२.५.२.४) इति श्रुतेः। स्वैर्दक्षैः स्वकीयैः प्राणैः अमूराः संगतास्त्वयैव सर्वं जानन्ति॥ इच्छन्त। व्यत्ययेनात्मनेपदम्। जानत। छान्दसो लङ्। झस्य अदादेशे श्नाभ्यस्तयोरातः इति आकारलोपः। अमूराः। मूरा अमूरेत्यत्र यास्क एवं व्याचख्यौ – मूढा वयं स्मोऽमूढस्त्वमसि (निरु.६.८) इति। अतोऽत्रापि अमूरशब्देन अमूढत्वमुच्यते। वर्णव्यापत्त्या ढकारस्य रेफः। यद्वा। मुर्छा मोहसमुच्छ्राययोः। अस्मात् संपदादिलक्षणो भावे क्विप्। रोल्लोपः इति छलोपः। रो मत्वर्थीयः। न मूरा अमूराः। अथवा। अम गत्यादिषु। अस्मादौणादिक ऊरन्प्रत्ययः॥
pitúr ná putrā́ḥ krátuṁ juṣanta, śróṣan yé asya śā́saṁ turā́saḥ.
ví rā́ya aurṇod dúraḥ purukṣúḥ, pipéśa nā́kaṁ stṛ́bhir dámūnāḥ

May all those persons be always happy who hasten to obey the commands of this Agni (God and a wise learned leader) like sons obedient to the orders of a father. That man is to be served and honored by all who possessing self-control and peace and having abundant food and materials accepts or acquires wealth with his desirable virtues and attains perfect joy and destroys his violent opponents.
(Griffith:) Eagerly they who hear his word fulfil his wish as sons obey their sire’s behest.
He, rich in food, unbars his wealth like doors: he, the House-Friend, has decked heaven’s vault with stars.


pitúḥ, pitár-.Gen.Sg.M; , ná; putrā́ḥ, putrá-.Nom.Pl.M; krátum, krátu-.Acc.Sg.M; juṣanta, √juṣ.3.Pl.Aor.Inj.Med; śróṣan, √śru.3.Pl.Aor.Sbjv.Act; , yá-; asya, ayám.Gen.Sg.M/n; śā́sam, śā́sa-.Acc.Sg.M; turā́saḥ, turá-.Nom.Pl.M.
, ví; rā́yaḥ, rayí- ~ rāy-.Gen.Sg.M; aurṇot, √vṛ.3.Sg.Iprf.Ind.Act; dúraḥ, dvā́r-.Acc.Pl.F; purukṣúḥ, purukṣú-.Nom.Sg.M; pipéśa, √piś.3.Sg.Prf.Ind.Act; nā́kam, nā́ka-.Acc.Sg.M; stṛ́bhiḥ, stár- ~ tár-.Ins.Pl.M; dámūnāḥ, dámūnas-.Nom.Sg.M.

(सायणभाष्यम्)
अस्य अग्नेः शासं शासनं तुरासः त्वरमाणाः सन्तः ये यजमानाः श्रोषन् शृण्वन्ति ते सर्वे तेनानुशिष्टं क्रतुं कर्म जुषन्त सेवन्ते। तत्र दृष्टान्तः। पितुर्न पुत्राः। यथा पुत्राः पुरु बहुलं त्रायकाः पुन्नाम्नो नरकाद्वा रक्षकास्तनयाः पितुराज्ञां कुर्वन्ति तद्वत्। पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायत इति वा (निरु.२.११) इति यास्कः। पुरुक्षुः। क्षु इत्यन्ननाम। बह्वन्नः सोऽग्निरेषां यजमानानां दुरः द्वाराणि यज्ञस्य द्वारभूतानि रायः धनानि वि और्णोत् विवृणोति प्रकाशयति। ददातीति यावत्। अपि च दमूनाः दमे यज्ञगृहे मनो यस्य सोऽग्निः। नास्मिन्नकं दुःखमस्तीति नाको द्युलोकः। तम्। स्तृभिरिति नक्षत्रनाम। स्तृभिः नक्षत्रैः पिपेश अवयवीचकार नक्षत्रैर्युक्तमकरोदित्यर्थः॥ श्रोषन्। श्रु श्रवणे। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। बहुलं छन्दसि इति विकरणस्य लुक्। इतश्च लोपः० इति इकारलोपः। संयोगान्तस्य लोपः। पिपेश। पिश अवयवे॥

(<== Prev Sūkta Next ==>)
 
śukráḥ śuśukvā́m̐ uṣó ná jāráḥ, paprā́ samīcī́ divó ná jyótiḥ.
pári prájātaḥ krátvā babhūtha, bhúvo devā́nām pitā́ putráḥ sán

That man should be served by all who like the luster of the sun, the Dawn’s lover or extinguisher is pure, virile, splendid, bright and illuminator of all by his knowledge. Being himself full of wisdom, he fills the earth and the heaven with the light of knowledge. He being endowed with intelligence and the power of action although the son or disciple of a highly learned truthful person becomes their teacher revered as illustrious father.
(Griffith:) Bright, splendid, like Dawn’s lover, he has filled the two joined worlds as with the light of heaven.
When born, with might you have encompassed them: Father of Deities, and yet their Son were you.


śukráḥ, śukrá-.Nom.Sg.M; śuśukvā́n, √śuc.Nom.Sg.M.Prf.Act; uṣáḥ, uṣás-.Abl/gen.Sg.F; , ná; jāráḥ, jārá-.Nom.Sg.M; paprā́, √prā.3.Sg.Prf.Ind.Act; samīcī́, samyáñc-.Acc.Du.F; diváḥ, dyú- ~ div-.Gen.Sg.M; , ná; jyótiḥ, jyótis-.Nom/acc.Sg.N.
pári, pári; prájātaḥ, √jan.Nom.Sg.M; krátvā, krátu-.Ins.Sg.M; babhūtha, √bhū.2.Sg.Prf.Ind.Act; bhúvaḥ, √bhū.2.Sg.Aor.Inj.Act; devā́nām, devá-.Gen.Pl.M; pitā́, pitár-.Nom.Sg.M; putráḥ, putrá-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act.

(सायणभाष्यम्)
शुक्रः इति द्वैपदं दशर्चम् अध्ययनतः पञ्चर्चं पञ्चमं सूक्तं पराशरस्यार्षमाग्नेयम्। शुक्रः इत्यनुक्रान्तम्। विनियोगो लैङ्गिकः॥
शुक्रः शुभ्रवर्णोऽयमग्निः उषो न जारः उषसो जरयिता सूर्य इव शुशुक्वान् शोचयिता सर्वस्य प्रकाशयिता भवति। तथा समीची संगते द्यावापृथिव्यौ दिवो न ज्योतिः योतमानस्य सूर्यस्य ज्योतिरिव पप्रा स्वतेजसा पूरयिता। हे अग्ने अतस्त्वं प्रजातः प्रादुर्भूतः सन् क्रत्वा कर्मणा यद्वा ज्ञानहेतुना प्रकाशेनोक्तप्रकारेण सर्वं जगत् परि बभूथ परितो व्याप्नोषि। दीव्यन्तीति देवा ऋत्विजः। तेषां पुत्रः सन् पुन्नाम्नो नरकात् त्रायकः सन् पिता भुवः पालयिता भवसि। यद्वा। देवानाम् इन्द्रादीनामेव पुत्रः सन् पुत्र इव दूतो भूत्वा पिता हविर्भिः पालयिता भवसि॥ शुशुक्वान्। शुच दीप्तौ। लिटः क्वसुः। व्यत्ययेन कुत्वम्। पप्रा। पॄ पालनपूरणयोः इत्यस्मात् आदृगमहनजनः इति किप्रत्ययः। सुपां सुलुक् इति सोः डादेशः। समीची। संपूर्वादञ्चतेः ऋत्विक् इत्यादिना क्विन्। समः समि (पा.सू.६.३.९३) इति सम्यादेशः। अञ्चतेश्चेति वक्तव्यम् इति ङीप्। अचः इति अकोरलोपे चौ इति दीर्घत्वम्। उदात्तनिवृत्तिस्वरेण डीप उदात्तत्वम्। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। यदि तु सम्ऽईची इति पदविभागः क्रियते तर्हि उद ईत् (पा.सू.६.४.१३९) इति विधीयमानमीत्वं सम उत्तरस्यापि द्रष्टव्यम्। बभूथ। बभूथा ततन्थ° (पा.सू.७.२.६४) इति निपातनात् इडभावः॥
vedhā́ ádṛpto agnír vijānánn, ū́dhar ná gónāṁ svā́dmā pitūnā́m.
jáne ná śéva āhū́ryaḥ sán, mádhye níṣatto raṇvó duroṇé

That man should be always served or respected by all who being wise, humble and discriminating is well-versed in all sciences, is Illuminator of all knowledge like the fire, is like the udder of the cows which gives sweetness to the milk, eater of nourishing food who diffuses happiness like a benevolent person, amongst mankind. He like a bliss-giver to be invited by men, sits gracious in the middle of the house or an assembly like Agni or leader.
(Griffith:) Agni, the Sage, the humble, who discerns like the cow’s udder, the sweet taste of food,
Like a bliss-giver to be drawn to men, sits gracious in the middle of the house.


vedhā́ḥ, vedhás-.Nom.Sg.M; ádṛptaḥ, ádṛpta-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; vijānán, √jñā.Nom.Sg.M.Prs.Act; ū́dhar, ū́dhar-.Nom.Sg.N; , ná; gónām, gáv- ~ gó-.Gen.Pl.F; svā́dma, svā́dman-.Nom.Sg.N; pitūnā́m, pitú-.Gen.Pl.M.
jáne, jána-.Loc.Sg.M; , ná; śévaḥ, śéva-.Nom.Sg.M; āhū́ryaḥ, āhū́rya-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act; mádhye, mádhya-.Loc.Sg.N; níṣattaḥ, √sad.Nom.Sg.M; raṇváḥ, raṇvá-.Nom.Sg.M; duroṇé, duroṇá-.Loc.Sg.N.

(सायणभाष्यम्)
वेधाः। मेधाविनामैतत्। मेधावी। यद्वा। विधाता सर्वस्य कर्ता। अदृप्तः दर्परहितः विजानन् कर्तव्याकर्तव्यविभागं जानन् अग्निः गोनां गवाम् ऊधर्न गोसंबन्धि पयस आश्रयभूतं स्थानमिव पितूनाम् अन्नानां स्वाद्म स्वादयिता रसयिता। यथा गोरूधः पयःप्रदानेन सर्वाण्यन्नानि स्वादूनि करोति तद्वदग्निरपि सम्यक् पाकेन सर्वाण्यन्नानि स्वादूनि करोतीत्यर्थः। अपि चैवंभूतोऽग्निः जने न शेवः जनपदे लोकसुखकरः पुरुष इव मध्ये यज्ञेषु मध्ये आहूर्यः आह्वातव्यः सन् दुरोणे यज्ञगृहे निषत्तः निषण्णः रण्वः रमयिता स्तुत्यो वा भवति॥ गोनाम्। गोः पादान्ते। (पा.सू.७.१.५७) इत्यपादान्तेऽपि नुट्। स्वाद्म। स्वाद आस्वादने। अन्तर्भावितण्यर्थात् अन्येभ्योऽपि दृश्यन्ते इति मनिन्। सुपां सुलुक्” इति सोर्लुक्। पितूनाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्। आहूर्यः। आङ्पूर्वात् ह्वयतेः अचो यत् इति यत्। बहुलं छन्दसि इति संप्रसारणम्। हलः इति दीर्घः। रेफोपजनश्छान्दसः। यतोऽनावः इत्याद्युदात्तत्वम्॥
putró ná jātó raṇvó duroṇé, vājī́ ná prītó víśo ví tārīt.
víśo yád áhve nṛ́bhiḥ sánīḷāḥ-, agnír devatvā́ víśvāny aśyāḥ

O man, you should also serve and respect a leader who diffuses happiness in a dwelling like a delightful lovely son who overcomes adversaries like a pleasing strong steed in the battlefield and takes men across all misery, who living among men makes them divine.
(Griffith:) Born in the dwelling like a lovely son, pleased, like a strong steed, he bears on the folk.
What time the men and I, with heroes, call, may Agni then gain all through Godlike power.


putráḥ, putrá-.Nom.Sg.M; , ná; jātáḥ, √jan.Nom.Sg.M; raṇváḥ, raṇvá-.Nom.Sg.M; duroṇé, duroṇá-.Loc.Sg.N; vājī́, vājín-.Nom.Sg.M; , ná; prītáḥ, √prī.Nom.Sg.M; víśaḥ, víś-.Acc.Pl.F; , ví; tārīt, √tṝ.3.Sg.Aor.Inj.Act.
víśaḥ, víś-.Acc.Pl.F; yát, yá-.Nom/acc.Sg.N; áhve, √hū.1.Sg.Aor.Ind.Med; nṛ́bhiḥ, nár-.Ins.Pl.M; sánīḷāḥ, sánīḷa-.Nom.Pl.F; agníḥ, agní-.Nom.Sg.M; devatvā́, devatvá-.Acc.Pl.N; víśvāni, víśva-.Nom/acc.Pl.N; aśyāḥ, √naś.3.Sg.Aor.Opt/prec.Act.

(सायणभाष्यम्)
पुत्रो न पुत्र इव जातः प्रादुर्भूतोऽग्निः दुरोणे गृहे रण्वः रमयिता भवति। वाजी न अश्व इव प्रीतः हर्षयुक्तः सन् विशः संग्रामे वर्तमानाः शत्रुभूताः प्रजाः वि तारीत् विशेषेण तरति अतिक्रामति। अपि च नृभिः ऋत्विग्लक्षणैर्मनुष्यैः सहितोऽहं सनीळाः समाननिवासस्थानाः विशः दैवीः प्रजाः यत् यदा अह्वे आह्वयामि तदानीमयम् अग्निः विश्वानि सर्वाणि देवत्वा देवत्वानि अश्याः अश्नुते प्राप्नोति। स्वयमेव तत्तद्देवतारूपो भवतीत्यर्थः। तथा च मन्त्रान्तरमाम्नास्यते – त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः (ऋ.सं.५.३.१) इत्यादि॥ अश्याः। अशू व्याप्तौ। लिङि व्यत्ययेन परस्मैपदमध्यमौ। बहुलं छन्दसि इति विकरणस्य लुक्॥
nákiṣ ṭa etā́ vratā́ minanti, nṛ́bhyo yád ebhyáḥ śruṣṭíṁ cakártha.
tát tú te dáṁso yád áhan samānaír, nṛ́bhir yád yuktó vivér ápāṁsi

O learned person, none can violate or break these holy vows and laws of yours when you quickly give help to men and utter good words of instruction and advice. This is your most admirable action that with the cooperation of your comrades, you smite down all wicked foes.
(Griffith:) None breaks these holy laws of yours when you have granted audience to these chieftains here.
This is your boast, you smote with your peers, and joined with heroes drove off disgrace.


nákiḥ, nákiḥ; te, tvám.Dat/gen.Sg; etā́, eṣá.Acc.Pl.N; vratā́, vratá-.Acc.Pl.N; minanti, √mī.3.Pl.Prs.Ind.Act; nṛ́bhyaḥ, nár-.Dat/abl.Pl.M; yát, yá-.Nom/acc.Sg.N; ebhyáḥ, ayám.Dat/abl.Pl.M/n; śruṣṭím, śruṣṭí-.Acc.Sg.F; cakártha, √kṛ.2.Sg.Prf.Ind.Act.
tát, sá- ~ tá-.Nom/acc.Sg.N; , tú; te, tvám.Dat/gen.Sg; dáṁsaḥ, dáṁsas-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; áhan, √han.2.Sg.Iprf.Ind.Act; samānaíḥ, samāná-.Ins.Pl.M; nṛ́bhiḥ, nár-.Ins.Pl.M; yát, yá-.Nom/acc.Sg.N; yuktáḥ, √yuj.Nom.Sg.M; vivéḥ, √viṣ.2.Sg.Prs.Inj.Act; ápāṁsi, ápas-.Nom/acc.Pl.N.

(सायणभाष्यम्)
हे अग्ने ते तव संबन्धीनि एता व्रता एतानि परिदृश्यमानानि दर्शपूर्णमासादीनि कर्माणि नकिः मिनन्ति राक्षसादयो बाधका न हिंसन्ति। यत् यस्मात् त्वम् एभ्यः कर्मसु वर्तमानेभ्यः नृभ्यः यज्ञस्य नेतृभ्यो यजमानेभ्यः श्रुष्टिम्। शु आशु अश्नुते व्याप्नोतीति श्रुष्टिर्यज्ञफलरूपं सुखम्। तत् चकर्थ कृतवानसि। सति हि तव व्रतानां बाधके एतन्नोपपद्यते। अतोऽवगम्यते तव व्रतानां हिंसका न सन्तीति। हे अग्ने ते त्वदीयं तत्तु दंसः तदेव कर्म यत् यदि राक्षसादिः अहन् हन्ति नाशयति तदानीं समानैः सप्तगणरूपेण सदृशैः नृभिः नेतृभिर्मरुद्भिः युक्तः त्वं रपांसि बाधकानि राक्षसादीनि यत् यस्मात् त्वम् विवेः गमयसि पलायनं प्रापयसि। तस्मात् तव व्रतानि न हिंसन्तीति योज्यम्॥ मिनन्ति। मी हिंसायाम्। क्रैयादिकः। प्वादीनां ह्रस्वः इति ह्रस्वस्वम्। विवेः। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लङ्। वी गत्यादिषु। सिपि अदादित्वात् शपो लुकि प्राप्ते बहुलं छन्दसि इति शपः श्लुः॥
uṣó ná jāró vibhā́vosráḥ, sáṁjñātarūpaś cíketad asmai.
tmánā váhanto dúro vy ṛ̀ṇvan, návanta víśve svàr dṛ́śīke

God is Refulgent like the sun, Omniscient and Omnipresent. All men should get His knowledge. He is the Giver of Knowledge to the soul. Learned persons enjoying happiness in their souls should drive away all evils and should glorify the Charming God.
(Griffith:) Like the Dawn’s lover, spreading light, well-known as hued like morn, may he remember me.
They, bearing of themselves, unbar the doors: they all ascend to the fair place of heaven.


uṣáḥ, uṣás-.Abl/gen.Sg.F; , ná; jāráḥ, jārá-.Nom.Sg.M; vibhā́vā, vibhā́van-.Nom.Sg.M; usráḥ, uṣár-.Gen.Sg.F; sáṁjñātarūpaḥ, sáṁjñātarūpa-.Nom.Sg.M; cíketat, √cit.3.Sg.Prf.Sbjv.Act; asmai, ayám.Dat.Sg.M/n.
tmánā, tmán-.Ins.Sg.M; váhantaḥ, √vah.Nom.Pl.M.Prs.Act; dúraḥ, dvā́r-.Acc.Pl.F; , ví; ṛṇvan, √ṛ.3.Pl.Prs.Inj.Act; návanta, √nu- ~ nū.3.Pl.Iprf.Inj.Med; víśve, víśva-; svàr, svàr-.Gen.Sg.N; dṛ́śīke, dṛ́śīka-.Loc.Sg.N.

(सायणभाष्यम्)
उषो न जारः उषसो जरयिता आदित्य इव विभावा विशिष्टप्रकाशयुक्तः उस्रः निवासयिता संज्ञातरूपः सर्वैः प्राणिभिरवगतस्वरूपः। देवतान्तरवदप्रत्यक्षो न भवतीत्यर्थः। एवंभूतोऽग्निः अस्मै यजमानाय चिकेतत् जानातु। अभिमतफलं ददात्वित्यर्थः। यद्वा। विभक्तिव्यत्ययः। अस्मै इदं सूक्तरूपं स्तोत्रं चिकेतत् जानातु। तथा अस्य रश्मयः त्मना आत्मनैव स्वयमेव वहन्तः हविर्वहनं कुर्वन्तः दुरः यज्ञगृहद्वाराणि व्यृण्वन् विशेषेण गच्छन्ति। व्याप्नुवन्तीत्यर्थः। तदनन्तरं दृशीके दर्शनीये स्वः नभसि विश्वे सर्वे ते रश्मयः नवन्त गच्छन्ति। नवतिर्गतिकर्मा। देवान् प्राप्नुवन्तीत्यर्थः॥ उस्रः। वस निवासे। स्फायितञ्चि° इत्यादिना रक्। यजादित्वात् संप्रसारणम्। चिकेतत्। कित ज्ञाने। जौहोत्यादिकः। लेटि अडागमः। बहुलं छन्दसीति वक्तव्यम् (का.७.३.८७.१) इति वचनात् नाभ्यस्तस्याचि पिति° इति लघूपधगुणप्रतिषेधाभावः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। ऋण्वन्। इवि रिवि रवि धवि गत्यर्थाः। इदित्त्वात् नुम्। छान्दसो लङ्। व्यत्ययेन रेफस्य संप्रसारणम्। यद्वा। ऋणु गतौ। तनोत्यादिः॥

(<== Prev Sūkta Next ==>)
 
vanéma pūrvī́r aryó manīṣā́, agníḥ suśóko víśvāny aśyāḥ.
ā́ daívyāni vratā́ cikitvā́n, ā́ mā́nuṣasya jánasya jánma

We meditate upon God who is Refulgent and being the Lord of the world is Omniscient. By His wisdom, He knows all the subjects whether old or new, all the divine cows and acts which regulate the birth of the human race.
(Griffith:) May we, the pious, win much food by prayer, may Agni with fair light pervade each act,
He the observer of the heavenly laws of Deities, and of the race of mortal man.


vanéma, √van.1.Pl.Aor.Opt.Act; pūrvī́ḥ, purú-.Acc.Pl.F; aryáḥ, arí-.Nom.Pl.M; manīṣā́, manīṣā́-.Acc.Pl.F; agníḥ, agní-.Nom.Sg.M; suśókaḥ, suśóka-.Nom.Sg.M; víśvāni, víśva-.Nom/acc.Pl.N; aśyāḥ, √naś.3.Sg.Aor.Opt/prec.Act.
ā́, ā́; daívyāni, daívya-.Acc.Pl.N; vratā́, vratá-.Acc.Pl.N; cikitvā́n, √cit.Nom.Sg.M.Prf.Act; ā́, ā́; mā́nuṣasya, mā́nuṣa-.Gen.Sg.M; jánasya, jána-.Gen.Sg.M; jánma, jánman-.Acc.Sg.N.

(सायणभाष्यम्)
वनेम इति द्वैपदमेकादशर्चमध्ययनतः षडृचं षष्ठं सूक्तम्। ऋष्याद्याः पूर्ववत्। अनुक्रान्तं च – वनेमैकादश इति। विनियोगो लैङ्गिकः॥
पूर्वीः प्रभूता इषोऽन्नानि वनेम संभजेमहि। अग्निस्तादृशान्यन्नानि ददात्वित्यर्थः। मनीषा मनीषया बुद्ध्या अर्यः गन्तव्यः प्राप्तव्यः। यद्वा। मनीषया अर्यः स्वामी। सुशोकः शोभनदीप्तिः। एवंभूतः अग्निः विश्वानि सर्वाणि कर्माणि अश्याः अश्नुते व्याप्नोति। किं कुर्वन्। दैव्यानि देवेषु भवानि व्रता व्रतानि कर्माणि चिकित्वान् आ समन्तात् जानन्। तथा मानुषस्य जनस्य मनुष्यजातस्य जन्म उत्पत्तिरूपं कर्म चिकित्वान् आभिमुख्येन जानन्। द्यावापृथिव्योः संबन्धीनि यानि कर्माणि तानि सर्वाण्यवगच्छन्। अवगत्य व्याप्नोतीत्यर्थः॥ वनेम। वन षण संभक्तौ। शपि प्राप्ते व्यत्ययेन शः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते। पूर्वीः। पुरुशब्दात् वोतो गुणवचनात् इति ङीष्। हलि च इति दीर्घः। मनीषा। ईषाअक्षादित्वात्प्रकृतिभावः (पा.सू.६.१.१२७.२)। सुशोकः। शुच दीप्तौ। भावे घञ्। चजोः कु घिण्ण्यतोः। इति कुत्वम्। शोभनः शोको यस्य। आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्। अश्याः। देवत्वा विश्वान्यश्याः (ऋ.सं.१.६९.६) इतिवत्। चिकित्वान्। कित ज्ञाने। लिटः क्वसुः॥
gárbho yó apā́ṁ gárbho vánānāṁ, gárbhaś ca sthātā́ṁ gárbhaś caráthām.
ádrau cid asmā antár duroṇé, viśā́ṁ ná víśvo amṛ́taḥ svādhī́ḥ

Let us worship God who is adorable and within the waters and Pranas, within forests and rays of the sun and the moon, within all movable and immovable things, within the mountains and within the mansions being Omnipresent. He is perfect, Immortal Lord of the subjects, performing always noble deeds like the creation and preservation of the world and Omniscient. He is the controller of all objects.
(Griffith:) He who is germ of waters, germ of woods, germ of all things that move not and that move,
To him even in the rock and in the house: Immortal One, he cares for all mankind.


gárbhaḥ, gárbha-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; apā́m, áp-.Gen.Pl.F; gárbhaḥ, gárbha-.Nom.Sg.M; vánānām, vána-.Gen.Pl.N; gárbhaḥ, gárbha-.Nom.Sg.M; ca, ca; sthātā́m, √sthā.Gen.Pl.M/n.Aor.Act; gárbhaḥ, gárbha-.Nom.Sg.M; caráthām, carátha-.Gen.Pl.M/n.
ádrau, ádri-.Loc.Sg.M; cit, cit; asmai, ayám.Dat.Sg.M/n; antár, antár; duroṇé, duroṇá-.Loc.Sg.N; viśā́m, víś-.Gen.Pl.F; , ná; víśvaḥ, víśva-.Nom.Sg.M; amṛ́taḥ, amṛ́ta-.Nom.Sg.M; svādhī́ḥ, svādhī́-.Nom.Sg.M.

(सायणभाष्यम्)
यः अग्निः अपां गर्भः गर्भवदन्तर्वर्ती अपांनपात्संज्ञः। यश्च वनानाम् अरण्यानां गर्भः दावाग्निरूपेण तन्मध्ये वर्तते। यः च स्थातां स्थावराणां काष्ठादीनां गर्भः अन्तरवस्थाता। चरथां चरणवतां जङ्गमानां गर्भः जाठररूपेण देहमध्येऽवतिष्ठते। एवंभूताय अस्मै अग्नये दुरोणे दुस्तर्यगृहे अद्रौ चित् पर्वतेऽपि अन्तः मध्ये हविः प्रयच्छन्तीति शेषः। सोऽयम् अमृतः अमरणधर्माग्निः स्वाधीः शोभनकर्मयुक्तः शोभनाध्यानः वा अस्माकं भवत्विति शेषः। तत्र दृष्टान्तः। विश्वः निवेशयिता सुखेनावस्थापयिता राजा विशां न। प्रजानां यथा रक्षणरूपशोभनकर्मयुक्तो भवति तद्वत्॥ स्थाताम्। तिष्ठतेः क्विपि छान्दसः तुक्। यद्वा। औणादिकः तुप्रत्ययः। आमि अन्त्यलोपश्छान्दसः। चरथाम्। शीङ्शपिरुगमि° (उ.सू.३.३९३) इति विधीयमानः अथप्रत्ययो बहुलवचनात् चरेरपि द्रष्टव्यः। आगमानुशासनस्यानित्यत्वात् आमो नुडभावे सवर्णदीर्घः। विश्वः। विश प्रवेशने। अस्मात् अन्तर्भावितण्यर्थात् अशिप्रुषि इत्यादिना क्वन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
sá hí kṣapā́vām̐ agnī́ rayīṇā́ṁ, dā́śad yó asmā áraṁ sūktaíḥ.
etā́ cikitvo bhū́mā ní pāhi, devā́nāṁ jánma mártāṁś ca vidvā́n

God, who is at the Giver of knowledge to all through these hymns is the Destroyer of the night of ignorance as fire is of the dark night. He gives much wealth to His devotees.
(Griffith:) Agni is Lord of riches for the man who serves him readily with sacred songs.
Protect these beings you with careful thought, knowing the races both of Deities and men.


, sá- ~ tá-.Nom.Sg.M; , hí; kṣapā́vān, kṣapā́vant-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.M; dā́śat, √dāś.3.Sg.Prs.Inj.Act; yáḥ, yá-.Nom.Sg.M; asmai, ayám.Dat.Sg.M/n; áram, áram; sūktaíḥ, sūktá-.Ins.Pl.N.
etā́, eṣá.Acc.Pl.N; cikitvaḥ, √cit.Voc.Sg.M.Prf.Act; bhū́ma, bhū́man-.Acc.Pl.N; , ní; pāhi, √pā.2.Sg.Prs.Imp.Act; devā́nām, devá-.Gen.Pl.M; jánma, jánman-.Acc.Pl.N; mártān, márta-.Acc.Pl.M; ca, ca; vidvā́n, √vid.Nom.Sg.M.Prf.Act.

(सायणभाष्यम्)
स हि अग्निः क्षपावान्। क्षपा इति रात्रिनाम। रात्रिमान्। आग्नेयी वै रात्रिः (तै.ब्रा.२.१.२.७) इति श्रुतेः। रात्रेरग्निसंबन्धोऽपि अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा (तै.आ.४.१०.५) इति हूयमानत्वात्। यद्वा। राक्षसादीनां क्षपणेन नाशनेन युक्तः। एवंभूतोऽग्निः स्तोत्रे यजमानाय रयीणां धनानि दाशत् दाशति प्रयच्छति। यः यजमानः अस्मै अग्नये सूक्तैः सुष्ठूक्तैर्यथाशास्त्रं प्रयुक्तैर्मन्त्रैः अरम् अलं पर्याप्तं स्तोत्रं करोति तस्मै इत्यर्थः। हे चिकित्वः। चिकित्वांश्चेतनावान (निरु.२.११) इति यास्कः। हे चेतनावन् सर्वज्ञाग्ने त्वं देवानाम् इन्द्रादीनां जन्म जन्मानि मर्तान् मनुष्यान च विद्वान् जानन् एता एतानि भूम भूम्युपलक्षितानि भूतजातानि नि पाहि नितरां पालय। यतस्त्वं देवमनुष्यादीन् सर्वान् जानासि अत एवमुच्यसे इत्यर्थः। रयीणाम्। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। दाशत्। दाशृ दाने। लेटि अडागमः। अरम्। वालमूल इत्यादिना लत्वविकल्पः। सूक्तैः। सूपमानात् क्तः (पा.सू.६.२.१४५) इत्युत्तरपदान्तोदात्तत्वम्। चिकित्वः। मतुवसो रुः° इति नकारस्य रुत्वम्। भूम। सुपां सुलुक् इति भुमिशब्दादुत्तरस्या द्वितीयाया डादेशः। पदकाले हस्वश्छान्दसः॥
várdhān yám pūrvī́ḥ kṣapó vírūpāḥ-, sthātúś carátham ṛtápravītam.
árādhi hótā svàr níṣattaḥ, kṛṇván víśvāny ápāṁsi satyā́

God who is adored by all people, whose glory and power are manifested by the dawns and nights, trees and all other objects of the beautiful world, born out of the eternal Primordial Matter, is ever established in Bliss, is the Giver of happiness. It is He who performs all True acts of creation, sustenance and dissolution.
(Griffith:) Whom many dawns and nights, unlike, make strong, whom, born in Law, all things that move and stand,
He has been won, Herald who sits in light, making effectual all our holy works.


várdhān, √vṛdh.3.Pl.Prs.Sbjv.Act; yám, yá-.Acc.Sg.M; pūrvī́ḥ, purú-.Nom.Pl.F; kṣapáḥ, kṣáp-.Nom.Pl.F; vírūpāḥ, vírūpa-.Acc.Pl.F; sthātúḥ, sthātár-.Acc.Sg.N; carátham, carátha-.Nom/acc.Sg.N; ṛtápravītam, ṛtápravīta-.Acc.Sg.M.
árādhi, √rādh.3.Sg.Aor.Ind.Pass; hótā, hótar-.Nom.Sg.M; svàr, svàr-.Loc.Sg.N; níṣattaḥ, √sad.Nom.Sg.M; kṛṇván, √kṛ.Nom.Sg.M.Prs.Act; víśvāni, víśva-.Nom/acc.Pl.N; ápāṁsi, ápas-.Nom/acc.Pl.N; satyā́, satyá-.Acc.Pl.N.

(सायणभाष्यम्)
पूर्वीः बह्व्य उषसः क्षपः निशाः च विरूपाः शुक्लकृष्णतया विविधरूपाः सत्यः यम् अग्निं वर्धान वर्धयन्ति। तथा स्थातुः स्थावरं वृक्षादिकं रथं रममाणं जङ्गमं मनुष्यादिकं च ऋतप्रवीतम् ऋतेनोदकेन सत्येन यज्ञेन वा प्रकर्षेण वेष्टितं यमग्निं वर्धयन्ति। सोऽग्निः स्वः सुष्ठु अरणीये देवयजने निषत्तः निषण्ण उपविष्टः सन् होता देवानामाह्वाता अराधि संसिद्धोऽभूत्। यद्वा। ऋत्विग्भिरराधि आराधित इत्यर्थः। किं कुर्वन्। विश्वानि सर्वाणि सत्या सत्सु यजमानेषु भवानि यद्वा सत्यफलानि अपांसि कर्माणि कृण्वन् कुर्वन्। वर्धान्। वृधेर्ण्यन्तात् लेटि आडागमः। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णिलोपः। इतश्च लोपः० इति इकारलोपे संयोगान्तलोपः। ऋतप्रवीतम्। व्येञ् संवरणे। अस्मात् कर्मणि निष्ठा। वचिस्वपि° इत्यादिना संप्रसारणम्। कृद्ग्रहणे गतिकारकपूर्वस्य ग्रहणात् तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। अराधि। राध साध संसिद्धौ। कर्तरि लुङि व्यत्ययेन च्लेः चिण्॥
góṣu práśastiṁ váneṣu dhiṣe, bháranta víśve balíṁ svàr ṇaḥ.
ví tvā náraḥ purutrā́ saparyan, pitúr ná jívrer ví védo bharanta

O God Supporter and Nourisher of the world, You who are protector and giver of all things, confer preserving power in the cattle and the earth etc. You create the sun and establish excellence in the rays. In this way, You uphold and preserve us. Therefore all leaders worship and serve You as the sons serve their father from whom they get knowledge and wealth.
(Griffith:) You set value on our cows and woods: all shall bring tribute to us to the light.
Men have served you in many and sundry spots, parting, as it were, an aged father’s wealth.


góṣu, gáv- ~ gó-.Loc.Pl.F; práśastim, práśasti-.Acc.Sg.F; váneṣu, vána-.Loc.Pl.N; dhiṣe, √dhā.2.Sg.Prf.Ind.Med; bháranta, √bhṛ.3.Pl.Prs.Inj.Med; víśve, víśva-.Nom.Pl.M; balím, balí-.Acc.Sg.M; svàr, svàr-.Acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl.
, ví; tvā, tvám.Acc.Sg; náraḥ, nár-.Nom.Pl.M; purutrā́, purutrā́; saparyan, √sapary.3.Pl.Prs.Inj.Act; pitúḥ, pitár-.Gen.Sg.M; , ná; jívreḥ, jívri-.Gen.Sg.M; , ví; védaḥ, védas-.Nom/acc.Sg.N; bharanta, √bhṛ.3.Pl.Prs.Inj.Med.

(सायणभाष्यम्)
हे अग्ने त्वं वनेषु वननीयेषु संभजनीयेषु गोषु अस्मदीयेषु पशुषु प्रशस्तिं प्रशंसां धिषे दधिषे स्थापयसि। अस्माकं प्रशस्ता गवादिपशवो भवन्त्वित्यर्थः। विश्वे सर्वे जनाः नः अस्मभ्यं स्वः सुष्ठु अरणीयं बलिम् उपायनरूपं धनं भरन्त आहरन्तु। हे अग्ने त्वा त्वां नरः मनुष्याः पुरुत्रा बहुषु देवयजनदेशेषु वि सपर्यन् विविधं पूजयन्ति। पूजयित्वा च वेदः धनं वि भरन्त त्वत्तो विशेषेण हरन्ति गृह्णन्तीत्यर्थः। तत्र दृष्टान्तः। जिव्रेः जीर्णात् वृद्धात् पितुर्न पितुरिव। यथा पुत्रा वृद्धात् पितुः सकाशाद्धनं हरन्ति तद्वत्॥ धिषे। छान्दसो वर्तमाने लिट्। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् (का.६.१.८.१) इति द्विर्वचनाभावः। भरन्त। हृञ् हरणे। केवलोऽपि सोपसर्गार्थो द्रष्टव्यः। छन्दसो लङ्। हृग्रहोर्भः इति भत्वम्। पुरुत्रा। देवमनुष्यपुरुषपुरुमर्त्य° इत्यादिना सप्तम्यर्थे त्राप्रत्ययः। जिव्रेः। जॄष् वयोहानौ। जॄशॄस्तॄजागृभ्यः क्विन् (उ.सू.४.४९४)। ऋत इद्धातोः इति इत्वम्। उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति (का.८.२.७८) इत्युक्तत्वात् हलि च इति दीर्घस्याभावः। रेफवकारयोर्विपर्ययः। उक्तं च – वर्णागमो वर्णविपर्ययश्च (का.६.३.१०९) इति। नित्त्वादाद्युदात्तत्वम्। वेद इति धननाम। विद्यते लभ्यते इति वेदः॥ विद्लृ लाभे॥ कर्मणि असुन्॥
sādhúr ná gṛdhnúr ásteva śū́ro
yā́teva bhīmás tveṣáḥ samátsu.

O men, you should ever serve and adore God who like a benevolent person always desires the progress of His subjects, who like the caster of arms is the remover of the miseries of His devotees, who like the fierce King attacking the unjust wicked persons is the victor of all ignorance and being Resplendent is to be realized on the occasions of the soul’s communion with Himself.
(Griffith:) Like a brave archer, like one skilled and bold, a fierce avenger, so he shines in fight.

sādhúḥ, sādhú-.Nom.Sg.M; , ná; gṛdhnúḥ, gṛdhnú-.Nom.Sg.M; ástā, ástar-.Nom.Sg.M; iva, iva; śū́raḥ, śū́ra-.Nom.Sg.M; yā́tā, yā́tar-.Nom.Sg.M; iva, iva; bhīmáḥ, bhīmá-.Nom.Sg.M; tveṣáḥ, tveṣá-.Nom.Sg.M; samátsu, samád-.Loc.Pl.F.

(सायणभाष्यम्)
द्विपदास्वयुक्संख्यासु या अन्त्या अतिरिच्यते सा तथैव पठितव्येत्युक्तम्। उत्तरा तादृशी द्विपदा।
अयमग्निः साधुर्न साधक इव गृध्नुः गृहीता। यथा साधकः साध्यफलमाशु गृह्णाति तद्वदग्निरपि सर्वं स्वीकरोतीत्यर्थः। तथायमग्निः अस्तेव शूरः। यथा इषूणां क्षेप्ता धानुष्कः शत्रून् प्रेरयति तद्वदग्निरपि दहन् सर्वं प्राणिजातं प्रेरयति। तथा यातेव भीमः। याता यातयिता हिंसको भीमः सर्वेषां भयंकरो भवति। तद्वदग्निरपि दृष्टमात्रेण सर्वेषां भयमुत्पादयति। अत एवंविधोऽग्निः समत्सु संग्रामेषु त्वेषः दीप्तः सन् अस्माकं सहायो भवत्वित्यर्थः॥ गृध्नुः। गृधु अभिकाङ्क्षायाम्। त्रसिगृधिधृषिक्षिपेः क्नुः। शूरः। शु गतौ। अन्तर्भावितण्यर्थात् अस्मात् शुषिचिमीनां दीर्घश्च (उ.सू.२.१८३) इति क्रन्॥

(<== Prev Sūkta Next ==>)
 
úpa prá jinvann uśatī́r uśántam, pátiṁ ná nítyaṁ jánayaḥ sánīḷāḥ
svásāraḥ śyā́vīm áruṣīm ajuṣrañ, citrám uchántīm uṣásaṁ ná gā́vaḥ

O men, you should lovingly adore God who is Eternal and wonderful on account of His Divine attributes as beloved wives love their own loving husbands. As the cows or the rays of the sun approach the dawn which is at first dark, then glimmering and finally radiant, in the same manner, all wise people worship God who is the destroyer of all sins and Resplendent.
(Griffith:) Loving the loving One, as wives their husband, the sisters of one home have urged him forward,
Bright-coloured, even, as the cows love morning, dark, breaking forth to view, and redly beaming.


úpa, úpa; prá, prá; jinvan, √ji- ~ jinv.3.Pl.Prs.Inj.Act; uśatī́ḥ, √vaś.Nom/acc.Pl.F.Prs.Act; uśántam, √vaś.Acc.Sg.M.Prs.Act; pátim, páti-.Acc.Sg.M; , ná; nítyam, nítya-.Acc.Sg.M; jánayaḥ, jáni-.Nom.Pl.F; sánīḷāḥ, sánīḷa-.Nom.Pl.F; csvásāraḥ, svásar-.Nom.Pl.F; śyā́vīm, śyā́vī-.Acc.Sg.F; áruṣīm, áruṣī-.Acc.Sg.F; ajuṣran, √juṣ.3.Pl.Aor.Ind.Med/pass; dcitrám, citrá-.Nom/acc.Sg.N; uchántīm, √vas.Acc.Sg.F.Prs.Act; uṣásam, uṣás-.Acc.Sg.F; , ná; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M.

(सायणभाष्यम्)
उप प्र इति दशर्चं सप्तमं सूक्तम्। अत्रानुक्रम्यते – उप प्र दश इति। ऋषिश्चान्यस्मात् इति परिभाषया शक्तिपुत्रः पराशर ऋषिः। अनादेशपरिभाषया त्रिष्टुप्। परमाग्नेयमैन्द्रात् इति परिभाषितत्वादग्निर्देवता। प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादीनि त्रीणि सूक्तानि। अथैतस्याः इति खण्डे तथैव सूत्रितम् – उप प्र जिन्वन्निति त्रीणि का त उपेतिरिति सूक्ते (आश्व.श्रौ.४.१३) इति। आश्विनशस्त्रेऽपि प्रातरनुवाकातिदेशादिदमादीनि त्रीणि सूक्तानि। तथैव सूत्र्यते – एतयाग्नेयं गायत्रमुपसंतनुयात् प्रातरनुवाकन्यायेन (आश्व.श्रौ.६.५) इति॥
उशतीः उशत्यः कामयमानाः सनीळाः। नीळो निवासस्थानम्। समाननिवासस्थानाः एकपाण्यवस्थानात्। स्वसारः इत्यङ्गुलिनाम। एवंभूता अङ्गुलयः उशन्तं कामयमानमग्निं जनयः जायाः नित्यम् असाधारणं पतिं न भर्तारमिव उप प्र जिन्वन्। उपेत्य हविष्प्रदानादिकर्मणा प्रीणयन्ति। प्रीणयित्वा च चित्रं चायनीयं पूजनीयं तमग्निमञ्जलिबन्धनेन अजुष्रन् असेवन्त। तत्र दृष्टान्तः।”श्यावीं श्याववर्णां रात्रिसंबन्धात् कृष्णां ततः उच्छन्तीं सूर्यकिरणसंबन्धात् तमो वर्जयन्तीं अत एव अरुषीं आरोचमानां यद्वा शुभ्ररूपयुक्ताम् उषसं न उषोदेवतां गावः रश्मयो यथा सेवन्ते तद्वत्। यथा रश्मय उषसा नित्यसंबद्धा एवं सर्वेषु यज्ञेष्वग्निपरिचरणेनाङ्गुलयो नित्यसंबद्धा इति तात्पर्यार्थः॥ जिन्वन्। जिवि प्रीणनार्थः। इदित्त्वात् नुम्। लेटि अडागमः। उशतीः। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। शुतुरनुमः° इति नद्या उदात्तत्वम्। स्वसारः। असु क्षेपणे इत्यस्मात् सुञ्यसेर्ऋन (उ.सू.२.२५३) इति ऋन्। न षट्स्वस्रादिभ्यः (पा.सू.४.१.१०) इति ङीप्प्रतिषेधः। नित्त्वादाद्युदात्तत्वम्। अरुषीम्। अरुषमिति रूपनाम। ऋ गतौ। ऋहनिभ्यामुषच् (उ.सू.४.५१३)। छन्दसीवनिपौ इति मत्वर्थीय ईकारः। व्यत्ययेनाद्युदात्तत्वम्। अजुष्रन्। जुषी प्रीतिसेवनयोः। तौदादिकः। लङि व्यत्ययेन परस्मैपदम्। रुट् इत्यनुवृत्तौ – बहुलं छन्दसि इत्यन्तादेशस्य रुडागमः॥
vīḷú cid dṛḷhā́ pitáro na ukthaír, ádriṁ rujann áṅgiraso ráveṇa
cakrúr divó bṛható gātúm asmé, áhaḥ svàr vividuḥ ketúm usrā́ḥ

We must always serve those wise experienced men who give us good knowledge and thus make us happy by their noble instruction and advice, as the rays of the sun falling on earth or the day help in getting knowledge of all objects. As the winds scatter the clouds, so they destroy our misery, therefore they should be always respected by us.
(Griffith:) Our sires with lauds burst even the firm-set fortress, indeed, the Angirases, with roar, the mountain.
They made for us a way to reach high heaven, they found us day, light, day’s sign, beams of morning.


vīḷú, vīḷú-.Acc.Pl.N; cit, cit; dṛḷhā́, √dṛh.Acc.Pl.N; pitáraḥ, pitár-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; ukthaíḥ, ukthá-.Ins.Pl.N; ádrim, ádri-.Acc.Sg.M; rujan, √ruj.3.Pl.Prs.Inj.Act; áṅgirasaḥ, áṅgiras-.Nom.Pl.M; ráveṇa, ráva-.Ins.Sg.M; ccakrúḥ, √kṛ.3.Pl.Prf.Ind.Act; diváḥ, dyú- ~ div-.Gen.Sg.M; bṛhatáḥ, bṛhánt-.Gen.Sg.M; gātúm, gātú-.Acc.Sg.M; asmé, ahám.Dat.Pl; dáhar ~ áhaḥ, áhar ~ áhan-.Acc.Sg.N; svàr, svàr-.Acc.Sg.N; vividuḥ, √vid.3.Pl.Prf.Ind.Act; ketúm, ketú-.Acc.Sg.M; usrā́ḥ, usrá-.Acc.Pl.

(सायणभाष्यम्)
नः अस्माकं पितरः अङ्गिरसः एतत्संज्ञा ऋषयः उक्थैः शस्त्रैरग्निं स्तुत्वा वीळु चिद्दृळ्हा। वीळु इति बलनाम। बलवन्तं दृढाङ्गमपि अद्रिम् अत्तारं पणिनामानमसुरं रवेण स्तुतिशब्दमात्रेणैव रुजन् अभञ्जन्। तैः स्तुतोऽग्निस्तमसुरं हतवानित्यर्थः। किंच बृहतः महतः दिवः द्युलोकस्य गातुं मार्गम् अस्मे अस्माकं चक्रुः कृतवन्तः। अवरकस्यासुरस्याग्निना हतत्वात्। मार्गं कृत्वा च स्वः सुष्ठु अरणीयमसुरराहित्येन सुखेन प्राप्यम् अहः दिवसं विविदुः अजानन् लब्धवन्तो वा। तथा केतुम् अह्नां केतयितारं ज्ञापयितारमादित्यम् उस्राः पणिनापहृता गाश्च विविदुरित्यनुषङ्गः। वीळु। सुपां सुलुक् इति विभक्तेर्लुक्। दृळ्हा। दृढः स्थूलबलयोः (पा.सू.७.२.२०) इति निपातितः। सुपां सुलुक् इति डादेशः। रुजन्। रुजो भङ्गे। तौदादिकः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। विविदुः। विद ज्ञाने , विद्लृ लाभे इति वा। लिटि उसि रूपम्॥
dádhann ṛtáṁ dhanáyann asya dhītím, ā́d íd aryó didhiṣvò víbhṛtrāḥ
átṛṣyantīr apáso yanty áchā, devā́ñ jánma práyasā vardháyantīḥ

Those girls who are particularly virtuous and are endowed with many good attributes like truthfulness, purity and humility etc. who are free from greed, get good knowledge from the wise preceptors and earn the wealth of true wisdom observing this Brahma-charya, Dharma (righteousness and growing harmoniously). Doing noble deeds and taking suitable nourishing food etc. they bear good virtues and after marriage give birth to highly learned persons. Having become well-versed in the Vedas and other Shastras, they enjoy all happiness.
(Griffith:) They stablished order, made his service fruitful; then parting them among the longing faithful,
Not thirsting after aught, they come, most active, while with sweet food the race of Deities they strengthen.


dádhan, √dhā.3.Pl.Prs.Sbjv.Act; ṛtám, ṛtá-.Nom/acc.Sg.N; dhanáyan, √dhan.3.Pl.Prs.Inj.Act; asya, ayám.Gen.Sg.M/n; dhītím, dhītí-.Acc.Sg.F; ā́t, ā́t; ít, ít; aryáḥ, arí-.Nom.Pl.F; didhiṣváḥ, didhiṣú-.Nom.Pl.F.Des; víbhṛtrāḥ, víbhṛtra-.Nom.Pl.F; átṛṣyantīḥ, átṛṣyant-.Nom.Pl.F; apásaḥ, apás-.Nom.Pl.F; yanti, √i.3.Pl.Prs.Ind.Act; ácha, ácha; devā́n, devá-.Acc.Pl.M; jánma, jánman-.Acc.Sg.N; práyasā, práyas-.Ins.Sg.N; vardháyantīḥ, √vṛdh.Nom.Pl.F.Prs.Act.

(सायणभाष्यम्)
ऋतं देवयजनदेशं प्राप्तमग्निमङ्गिरसो महर्षयः दधन् गार्हपत्यादिरूपेणाधारयन्। धारयित्वा च अस्य अग्नेः धीतिं कर्म अग्निहोत्रादिलक्षणं धनयन् धनमकुर्वन्। यथा पुरुषा धनं संपादयन्ति तद्वदग्निदेवत्यं कर्म अन्वतिष्ठन्नित्यर्थः। आदित् अङ्गिरसामनुष्ठानानन्तरमेव अर्यः अर्या धनस्य स्वामिन्यः दिधिष्वः तेन धनेन दिधिष्वोऽग्नीनां धारणं कुर्वत्यः। कृताग्न्याधाना इत्यर्थः। विभृत्राः आहितानग्नीन् अग्निहोत्रादिकर्मणि विहरन्त्यः अतृष्यन्तीः विषयान्तरतृष्णारहिताः अत एव अपसः अपसा कर्मणा युक्ताः एवंभूता यजमानलक्षणाः प्रजाः प्रयसा हविर्लक्षणेनान्नेन देवान् इन्द्रादीन् जन्म जातान् मनुष्यांश्च वर्धयन्तीः वर्धयन्त्यः सस्यः एनमग्निम् अच्छ आभिमुख्येन यन्ति प्राप्नुवन्ति परिचरन्तीति यावत्। दधन्। दध धारणे। लङि व्यत्ययेन परस्मैपदम्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। धनयन्। धनशब्दात् तत्करोति इति णिच्। इष्ठवण्णौ प्रातिपदिकस्य इति इष्ठवद्भावात् टिलोपः। लङि पूर्ववत्। अर्यः। अर्यः स्वामिवैश्ययोः (पा.सू.३.१.१०३) इति निपातितः। लिङ्गवचनव्यत्ययो। अर्यः स्वाम्याख्या चेत् (फि.सू.१७) इत्यन्तोदात्तत्वम्। दिधिष्वः। डुधाञ् धारणपोषणयोः , षो अन्तकर्मणि इत्याभ्याम् अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः। (उ.सू.१.९३) इति कूप्रत्ययान्तो निपातितः। प्रत्ययस्वरः। उदात्तस्वरितयोर्यण:० इति जसः स्वरितत्वम्। विभृत्राः। हृञ् हरणे। विपूर्वादस्मादौणादिकः क्त्रप्रत्ययः। हृग्रहोर्भः इति भत्वम्। अतृष्यन्तीः। ञितृषा पिपासायाम्। जसि वा छन्दसि इति पूर्वसवर्णदीर्घस्य विकल्पितत्वात् पूर्वसवर्णदीर्घः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। अपसः। अपस्शब्दादुत्पन्नस्य मत्वर्थीयस्य विनो बहुलं छन्दसि (पा.सू.५.२.१२२) इति बहुलवचनात् लुक्। विनन्तस्य त्रिलिङ्गत्वेन नब्विषयत्वाभावात् प्रातिपदिकस्वरेणान्तोदात्तत्वम्। जन्म। जायन्ते इति जन्मानो मनुष्याः। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। सुपां सुलुक् इति शसो लुक्॥
máthīd yád īṁ víbhṛto mātaríśvā, gṛhé-gṛhe śyetó jényo bhū́t
ā́d īṁ rā́jñe ná sáhīyase sácā sánn, ā́ dūtyàm bhṛ́gavāṇo vivāya

As when the diffusive vital air excites Agni (fire), it becomes bright and manifest in every house, performing the function of a messenger, as a prince who has become a friend sends an ambassador to his more powerful conqueror, in the same manner, maidens who have received good education like a scientist experimenting on various objects should be givers of happiness to all by their knowledge.
(Griffith:) Since Matarisvan, far-diffused, has stirred him, and he in every house grown bright and noble,
He, Bhrgu-like I has gone as his companion, as on commission to a greater Sovran.


máthīt, √math.3.Sg.Aor.Inj.Act; yát, yá-.Nom/acc.Sg.N; īm, īm; víbhṛtaḥ, √bhṛ.Nom.Sg.M; mātaríśvā, mātaríśvan-.Nom.Sg.M; gṛhé-gṛhe, gṛhá-.Loc.Sg.M; śyetáḥ, śyetá-.Nom.Sg.M; jényaḥ, jénya-.Nom.Sg.M; bhū́t, √bhū.3.Sg.Aor.Inj.Act; ā́t, ā́t; īm, īm; rā́jñe, rā́jan-.Dat.Sg.M; , ná; sáhīyase, sáhīyaṁs-.Dat.Sg.M; sácā, sácā; sán, √as.Nom.Sg.M.Prs.Act; ā́, ā́; dūtyàm, dūtyà-.Nom/acc.Sg.N; bhṛ́gavāṇaḥ, bhṛ́gavāṇa-.Nom.Sg.M; vivāya, √vī.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
मातरिश्वा व्यानवृत्तिरूपेणावस्थितो मुख्यप्राणः ईम् एनमग्निं यत् यदा मथीत् अमथ्नात्। अग्नेर्मन्थनस्य व्यानवायुसाध्यत्वम् अथ यः प्राणापानयोः संधिः स व्यानः इत्युपक्रम्य छन्दोगैराम्नातम् – अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति (छा.उ.१.३.३; ५) इति। मन्त्रान्तरं च भवति – आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः (ऋ.सं.१.९३.६) इति। कीदृशो मातरिश्वा। विभृतः प्राणिषु प्राणापानादिपञ्चवृत्तिरूपेण विहृतो विभज्य स्थितः। तदपि प्राणसंवादे तैरेवाम्नातं – तान्वरिष्ठः प्राण उवाच। मा मोहमापद्यथाहमेवैतत् पञ्चधात्मानं प्रविभज्यैतत्प्राणमवष्टभ्य विधारयामीति (प्र.उ.२.३)। मन्थनेनोत्पन्नोऽयमग्निः श्येतः शुभ्रवर्णो भूत्वा गृहेगृहे सर्वस्मिन् यज्ञगृहे यदा जेन्यः प्रादुर्भूतः भूत्। यद्वा। रक्षसां जेन्यो जेताभिभविता भूत्। तथा च तैत्तिरीयकं – देवासुराः संयत्ता आसन् ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवता इति तेऽग्निमेव वरूथं कृत्वासुरानभ्यभवन् (तै.सं.६.२.२.६ – ७) इति। ऐतरेयिणोऽप्यामनन्ति – ते देवाः प्रतिबुध्याग्निं पुरस्तात्प्रातःसवने पर्यौहंस्तेऽग्निनैव पुरस्तात्प्रातःसवनेऽसुरक्षांस्यपाघ्नत (ऐ.ब्रा.६.४) इति। आत् यज्ञगृहे प्रादुर्भावानन्तरम् ईम् एनमग्निं भृगवाणः। भृगुर्ऋषिः। स इवाचरन् यजमानः दूत्यं दूतस्य कर्म आ विवाय शास्त्रमर्यादया प्रापयामास। तत्र दृष्टान्तः। सचा सन्। सखा भवन्नन्यो राजा सहीयसे अभिभवित्रे प्रबलाय राज्ञे न। यथा राज्ञे स्वपुरुषं दूतकर्म प्रापयति तद्वत्॥ मथीत्। मथे विलोडने। लुङि ह्वयन्तक्षण इति वृद्धिप्रतिषेधः। जेन्यः। जनी प्रादुर्भावे। अस्मादौणादिक एन्यप्रत्ययः टिलोपश्च इति भट्टभास्करमिश्रः। यद्वा। जि जये इत्यस्मात् कृत्यल्युटो बहुलम् इति बहुलवचनात् कर्तरि अचो यत् इति यत्, तस्य नुडागमश्च। यतोऽनावः इत्याद्युदात्तत्वम्। दूत्यम्। दूतस्य कर्म दूत्यम्। दूतस्य भागकर्मणी इति यत्। तित्स्वरितम् इति स्वरितत्वम्। यतोऽनावः। इत्याद्युदात्तत्वं तु अनित्यमिति वीरवीर्यौ च इत्यत्र ज्ञापितम्। भृगवाणः भृगुरिवाचरन्। सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः (पा.म.३.१.११.३) इति वचनात् क्विप्। तदन्तात् लठो व्यत्ययेन शानच्। अदुपदेशात् लसार्वधातुकानुदात्तत्वे प्रत्ययान्तधातोरन्तोदात्तत्वे प्राप्ते वृषादेराकृतिगणवादाद्युदात्तत्वम्। विवाय। वी गत्यादिषु। अस्मात् अन्तर्भावितण्यर्थात लिट्॥
mahé yát pitrá īṁ rásaṁ divé kár, áva tsarat pṛśanyàś cikitvā́n
sṛjád ástā dhṛṣatā́ didyúm asmai, svā́yāṁ devó duhitári tvíṣiṁ dhāt

O men, As the sun who is giver of happiness, the cause of obtaining knowledge and toucher of all objects through his rays, thrower of darkness, sends light which protects and dispels gloom, like the archer who sends a blazing arrow from his dreadful bow upon his enemy, bestows light upon the dawn who is like his daughter, in the same manner, a learned person gives knowledge to his daughter and thus makes her happy. You should also do like that.
(Griffith:) When man poured juice to Heaven, the mighty Father, he knew and freed himself from close embracement.
The archer boldly shot at him his arrow, and the Deity threw his splendour on his Daughter.


mahé, máh-.Dat.Sg.M; yát, yá-.Nom/acc.Sg.N; pitré, pitár-.Dat.Sg.M; īm, īm; rásam, rása-.Acc.Sg.M; divé, dyú- ~ div-.Dat.Sg.M; kár, √kṛ.3.Sg.Aor.Inj.Act; áva, áva; tsarat, √tsar.3.Sg.Prs.Inj.Act; pṛśanyàḥ, pṛśanī́-.Acc.Pl.F; cikitvā́n, √cit.Nom.Sg.M.Prf.Act; sṛját, √sṛj.3.Sg.Prs.Inj.Act; ástā, ástar-.Nom.Sg.M; dhṛṣatā́, √dhṛṣ.Ins.Sg.M/n.Prs.Act; didyúm, didyú-.Acc.Sg.M; asmai, ayám.Dat.Sg.M/n; svā́yām, svá-.Loc.Sg.F; deváḥ, devá-.Nom.Sg.M; duhitári, duhitár-.Loc.Sg.F; tvíṣim, tvíṣi-.Acc.Sg.F; dhāt, √dhā.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
महे महते पित्रे पालयित्रे दिवे द्योतमानाय देवगणाय ईम इमं रसं पृथिव्याः सारभूतं हविः यत् यदा यजमानः कः करोति तदानीं पृशन्यः स्पर्शनकुशलो राक्षसादिः चिकित्वान् हवींषि वहन्तं हे अग्ने त्वां जानन् अव त्सरत् त्वद्भयात्पलायते। अस्ता इषुक्षेपणशीलोऽग्निः धृषता धर्षकेण धनुषा अस्मै पलायमानाय राक्षसादये दिद्युं दीप्यमानं बाणं सृजत् विसृजति। देवः दीप्यमान उषःकालं प्राप्तोऽग्निः स्वायां स्वकीयायां दुहितरि दुहितृवत् समनन्तरभाविन्यामुषसि त्विषिं स्वकीयां दीप्तिं धात् स्थापयति। उषःकाले हि सूर्यकिरणाः प्रादुर्भवन्ति। तैः स्वकीयं प्रकाशमेकीकरोति। तथा च तैत्तिरीयकम् – उद्यन्तं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे (तै.ब्रा.२.१.२.१०) इति। अत उषसि दीप्तिं निदधातीत्युच्यते॥ कः। करोतेर्लुङि मन्त्रे घस इत्यादिना च्लेर्लुक्। त्सरत्। त्सर छद्मगतौ। लेटि अडागमः। इतश्च इति इकारलोपः। पृशन्यः। स्पृश संस्पर्शने। कॄपॄवृजि° (उ.सू.२.२३९) इति विधीयमानः क्युप्रत्ययो बहुलवचनादस्मादपि भवति। स्पृशनं स्पर्शः। तत्र साधुः इति यत्। सलोपश्छान्दसः। तित्स्वरितम् इति स्वरितत्वम्। दिद्युम्। दिद्युदिति वज्रनाम। अन्त्यलोपश्छान्दसः। धात्। छान्दसो वर्तमाने लुङ्॥
svá ā́ yás túbhyaṁ dáma ā́ vibhā́ti, námo vā dā́śād uśató ánu dyū́n
várdho agne váyo asya dvibárhāḥ-, yā́sad rāyā́ saráthaṁ yáṁ junā́si

O Agni (Learned preceptor, giver of knowledge) you who develop your pupil by wisdom and education, as the sun does by strength and light, he who honors you in his own dwelling with giving food and other presents, getting inner light by your company, you augment his life. He whom you prompt to do noble deeds being endowed with wealth (material and spiritual in the form of wisdom) and with good virtues and vehicles, make him desirous of doing noble deeds on all days or for ever.
(Griffith:) Whoso, has flames for you within his dwelling, or brings the worship which you love daily,
Do you of double might increase his substance: may he whom you incite meet with riches.


své, svá-.Loc.Sg.M; ā́, ā́; yáḥ, yá-.Nom.Sg.M; túbhyam, tvám.Dat.Sg; dáme, dáma-.Loc.Sg.M; ā́, ā́; vibhā́ti, √bhā.3.Sg.Prs.Ind.Act; námaḥ, námas-.Nom/acc.Sg.N; , vā; dā́śāt, √dāś.3.Sg.Prs.Sbjv.Act; uśatáḥ, √vaś.Acc/gen.Sg/pl.M/n.Prs.Act; ánu, ánu; dyū́n, dyú- ~ div-.Acc.Pl.M; várdha, √vṛdh.2.Sg.Prs.Imp.Act; u, u; agne, agní-.Voc.Sg.M; váyaḥ, váyas-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; dvibárhāḥ, dvibárhas-.Nom.Sg.M; yā́sat, √yā.3.Sg.Aor.Sbjv.Act; rāyā́, rayí- ~ rāy-.Ins.Sg.M; sarátham, sarátha-.Nom/acc.Sg.N; yám, yá-.Acc.Sg.M; junā́si, √jū.2.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
हे अग्ने तुभ्यं त्वां स्वे दमे स्वकीये यज्ञगृहे यः यजमानः। एक आकारो मर्यादायाम्। यथाशास्त्रम् आ विभाति आ समन्तात् समिदादिभिः काष्ठैः प्रज्वलयति। अनु द्यून अनुदिवसम् उशतः कामयमानाय तुभ्यं नमो वा दाशात् हविर्लक्षणमन्नं वा दद्यात्। अस्य यजमानस्य हे अग्ने द्विबर्हाः द्वयोर्मध्यमोत्तमस्थानयोर्बृंहितो वर्धितस्त्वं वयः अन्नं वर्धो वर्धयैव। सरथं रथेन सहितं युयुत्सुं यं पुरुषं जुनासि युद्धे प्रेरयसि स पुरुषः राया धनेन यासत् संगच्छते॥ तुभ्यम्। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थी। दाशात्। दाशृ दाने। लेटि आडागमः। उशतः। शतुरनुमः इति विभक्तेरुदात्तत्वम्। चतुर्थ्यर्थे बहुलं छन्दसि इति षष्ठी। अनुद्यून्। द्युरियत्यहर्नाम। लक्षणेऽनोः कर्मप्रवचनीयत्वम्। कर्मप्रवचनीययुक्तेः इति द्वितीया। वर्धो। वर्ध उ। वृधेर्ण्यन्तात् लोटि छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। उञा सहैकदेशे उञः (पा.सू.१.१.१७) इति प्रगृह्यत्वम्। यासत्। या प्रापणे। सिब्बहुलं लेटि इति सिप्। लेटोऽडाटौ इति अडागमः। जुनासि। जु इति गत्यर्थः सौत्रो धातुः। शपि प्राप्ते व्यत्ययेन श्ना॥
agníṁ víśvā abhí pṛ́kṣaḥ sacante, samudráṁ ná sravátaḥ saptá yahvī́ḥ
ná jāmíbhir ví cikite váyo no, vidā́ devéṣu prámatiṁ cikitvā́n

As the flowing great rivers going to distant places attain the sea at the end, boys and girls desiring to acquire knowledge approach a learned Acharya (preceptor) who imparts education to them and increases their life (the movements of the circulation of blood and electricity go to seven Pranas).
(Griffith:) All sacrificial viands wait on Agni as the Seven mighty Rivers seek the ocean.
Not by our brethren was our food discovered: find with the Deities care for us, you who knows


agním, agní-.Acc.Sg.M; víśvāḥ, víśva-.Nom.Pl.F; abhí, abhí; pṛ́kṣaḥ, pṛ́kṣ-.Nom.Pl.F; sacante, √sac.3.Du.Prs.Ind.Med; samudrám, samudrá-.Acc.Sg.M; , ná; sravátaḥ, sravát-.Nom.Pl.F; saptá, saptá-.Nom/acc.Pl.M/f/n; yahvī́ḥ, yahvī́-.Nom.Pl.F; , ná; jāmíbhiḥ, jāmí-.Ins.Pl.M/f/n; , ví; cikite, √cit.3.Sg.Prf.Ind.Med; váyaḥ, váyas-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; vidā́ḥ, √vid.2.Sg.Aor.Sbjv.Act; devéṣu, devá-.Loc.Pl.M; prámatim, prámati-.Acc.Sg.F; cikitvā́n, √cit.Nom.Sg.M.Prf.Act.

(सायणभाष्यम्)
विश्वाः पृक्षः चरुपुरोडाशादीनि सर्वाण्यन्नानि अग्निम् अङ्गनादिगुणयुक्तमेनम् अभि सचन्ते आभिमुख्येन समवयन्ति प्राप्नुवन्ति। तत्र दृष्टान्तः। स्रवतः समुद्रं न। यथा स्रवन्त्यो नद्यः समुद्रमभिगच्छन्ति तद्वत्। कीदृश्यो नद्यः। सप्त सप्तसंख्याकाः। इमं मे गङ्गे इत्यस्यामृचि सप्त हि नद्यः प्राधान्येन श्रूयन्ते। यह्वीः। महन्नामैतत्। महत्यः। जामिभिः। जमन्त्येकस्मिन् पात्रे सह भुञ्जते इति जामयो ज्ञातयः। तैः नः अस्मदीयं वयः अन्नं न वि चिकिते न ज्ञायते। तेभ्यो दातुमस्माकमन्नं प्रभूतं नास्तीति भावः। अतो हे अग्ने त्वं देवेषु। दीव्यन्तीति देवा धनपतयः। तेषु प्रमतिं प्रकर्षेण मननीयं धनं चिकित्वान् अवगच्छन् विदाः अस्मभ्यं लम्भय। यद्वा। प्रमतिं प्रकृष्टं स्तोत्रं देवेषु विदाः वेदय ज्ञापय॥ पृक्षः। अन्ननामैतत्। पृची संपर्के इत्यस्मात् औणादिकः कर्मणि क्विप् धातोः षुगागमश्च। यद्वा। असुनि सुपां सुलुक् इति जसो लुक्। स्रवतः। स्रु गतौ। स्रवणं स्रवः। तत्कुर्वन्ति। सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः इति क्विप्। एतदन्तात् धातोः क्विप् च इति क्विप्। ह्रस्वस्य पिति° इति तुक्। क्विबन्तात् धातोः सतिशिष्टत्वात् धातुस्वरेणान्तोदात्तत्वम्। यह्वीः। पिप्पल्यादिभ्यश्च (पा.सू.४.१.४१ ग.) इति गौरादिषु पठितत्वात् तस्य च आकृतिगणत्वादत्रापि ङीष्। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। चिकिते। छान्दसो वर्तमाने कर्मणि लिट्। विदाः। विद्लृ लाभे। अन्तर्भावितण्यर्थात् लेटि आडागमः। तुदादित्वात् शः। आगमानुशासनस्यानित्यत्वात् नुमभावः। विकरणस्वरः शिष्यते। यद्वा। विदेर्ज्ञानार्थस्य लेटि व्यत्ययेन शः॥
ā́ yád iṣé nṛpátiṁ téja ā́naṭ, -śúci réto níṣiktaṁ dyaúr abhī́ke
agníḥ śárdham anavadyáṁ yúvānaṁ, svādhyàṁ janayat sūdáyac ca

O young woman, as the glorious electricity causes pure virility and vigor for the fulfillment of noble desires in the battle, so you should be endowed with that vigor and should marry a robust, irreproachable, intelligent, learned young protector of the people as your husband according to the law of Svayam-vara (Mutual choice) should beget virile children and dispel all misery.
(Griffith:) When light has filled the Lord of men for increase, straight from the heaven descends the limpid moisture.
Agni has brought to light and filled with spirit the youthful host blameless and well providing.


ā́, ā́; yát, yá-.Nom/acc.Sg.N; iṣé, íṣ-.Dat.Sg.F; nṛpátim, nṛpáti-.Acc.Sg.M; téjaḥ, téjas-.Nom/acc.Sg.N; ā́naṭ, √naś.3.Sg.Aor.Ind.Act; śúci, śúci-.Acc.Sg.N; rétaḥ, rétas-.Nom/acc.Sg.N; níṣiktam, √sic.Nom/acc.Sg.M/n; dyaúḥ, dyú- ~ div-.Nom.Sg.M; abhī́ke, abhī́ka-.Loc.Sg.N; agníḥ, agní-.Nom.Sg.M; śárdham, śárdha-.Acc.Sg.M; anavadyám, anavadyá-.Acc.Sg.M; yúvānam, yúvan-.Acc.Sg.M; svādhyàm, svādhī́-.Acc.Sg.M; janayat, √jan.3.Sg.Prs.Inj.Act; sūdáyat, √sūd.3.Sg.Prs.Inj.Act; ca, ca.

(सायणभाष्यम्)
विश्वाः पृक्षः चरुपुरोडाशादीनि सर्वाण्यन्नानि अग्निम् अङ्गनादिगुणयुक्तमेनम् अभि सचन्ते आभिमुख्येन समवयन्ति प्राप्नुवन्ति। तत्र दृष्टान्तः। स्रवतः समुद्रं न। यथा स्रवन्त्यो नद्यः समुद्रमभिगच्छन्ति तद्वत्। कीदृश्यो नद्यः। सप्त सप्तसंख्याकाः। इमं मे गङ्गे इत्यस्यामृचि सप्त हि नद्यः प्राधान्येन श्रूयन्ते। यह्वीः। महन्नामैतत्। महत्यः। जामिभिः। जमन्त्येकस्मिन् पात्रे सह भुञ्जते इति जामयो ज्ञातयः। तैः नः अस्मदीयं वयः अन्नं न वि चिकिते न ज्ञायते। तेभ्यो दातुमस्माकमन्नं प्रभूतं नास्तीति भावः। अतो हे अग्ने त्वं देवेषु। दीव्यन्तीति देवा धनपतयः। तेषु प्रमतिं प्रकर्षेण मननीयं धनं चिकित्वान् अवगच्छन् विदाः अस्मभ्यं लम्भय। यद्वा। प्रमतिं प्रकृष्टं स्तोत्रं देवेषु विदाः वेदय ज्ञापय॥ पृक्षः। अन्ननामैतत्। पृची संपर्के इत्यस्मात् औणादिकः कर्मणि क्विप् धातोः षुगागमश्च। यद्वा। असुनि सुपां सुलुक् इति जसो लुक्। स्रवतः। स्रु गतौ। स्रवणं स्रवः। तत्कुर्वन्ति। सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः इति क्विप्। एतदन्तात् धातोः क्विप् च इति क्विप्। ह्रस्वस्य पिति° इति तुक्। क्विबन्तात् धातोः सतिशिष्टत्वात् धातुस्वरेणान्तोदात्तत्वम्। यह्वीः। पिप्पल्यादिभ्यश्च (पा.सू.४.१.४१ ग.) इति गौरादिषु पठितत्वात् तस्य च आकृतिगणत्वादत्रापि ङीष्। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। चिकिते। छान्दसो वर्तमाने कर्मणि लिट्। विदाः। विद्लृ लाभे। अन्तर्भावितण्यर्थात् लेटि आडागमः। तुदादित्वात् शः। आगमानुशासनस्यानित्यत्वात् नुमभावः। विकरणस्वरः शिष्यते। यद्वा। विदेर्ज्ञानार्थस्य लेटि व्यत्ययेन शः॥
máno ná yó dhvanaḥ sadyá éti-, ékaḥ satrā́ sū́ro vásva īśe
rā́jānā mitrā́váruṇā supāṇī́, góṣu priyám amṛ́taṁ rákṣamāṇā

O man and woman, a learned scientist goes across the path leading to distant places quickly like the mind and the electricity with the help of aircrafts etc. Without depending upon others, being self-reliant, he becomes the master of true virtues, actions, good temper and wealth. You should become like the President of the Assembly and educational council on account of good dealings, protecting with the lovely nectar (ambrosia) of knowledge.
(Griffith:) He who like thought goes swiftly on his journey, the Sun, alone is ever Lord of riches.
The Kings with fair hands, Varuna and Mitra, protect the precious nectar in our cattle.


mánaḥ, mánas-.Nom/acc.Sg.N; , ná; yáḥ, yá-.Nom.Sg.M; ádhvanaḥ, ádhvan-.Acc.Pl.M; sadyás, sadyás; éti, √i.3.Sg.Prs.Ind.Act; ékaḥ, éka-.Nom.Sg.M; satrā́, satrā́; sū́raḥ, sū́ra-.Nom.Sg.M; vásvaḥ, vásu-.Gen.Sg.N; īśe, √īś.3.Sg.Prf.Ind.Med; rā́jānā, rā́jan-.Nom.Du.M; mitrā́váruṇā, mitrā́váruṇa-.Nom.Du.M; supāṇī́, supāṇí-.Nom.Du.M; góṣu, gáv- ~ gó-.Loc.Pl.F; priyám, priyá-.Nom/acc.Sg.N; amṛ́tam, amṛ́ta-.Nom/acc.Sg.N; rákṣamāṇā, √rakṣ.Nom.Du.M.Prs.Med.

(सायणभाष्यम्)
यः सूरः सूर्यः एकः एकाकी असहायः सन् अध्वनः दिव्यान् मार्गान् सद्यः एति आशु गच्छति। असहायत्वं च श्रूयते – सूर्य एकाकी चरतीत्याह। असौ वा आदित्य एकाकी चरति (तै.ब्रा.३.९.५.४) इति। शीघ्रगमनं च स्मर्यते – योजनानां सहस्रे द्वे द्वे शते द्वे च योजने। एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते इति। शीघ्रगमने दृष्टान्तः। मनो न। यथा मनः शीघ्रं गच्छति तद्वत्। स च सूरः वस्वः धनस्य सत्रा सहैव युगपदेव ईशे ईष्टे। यो हि शीघ्रं गच्छति स बहुदेशेष्ववस्थितानि धनानि प्राप्नोति। तथा राजाना राजमानौ सुपाणी शोभनबाहू मित्रावरुणा मित्रावरुणौ अस्मदीयासु गोषु प्रियं सर्वेषां प्रीतिकरम् अमृतम् अमृतवत्स्वादुभूतं पयः रक्षमाणा रक्षन्तौ वर्तेते। हे अग्ने तत्तद्रूपेण त्वमेवैवं वर्तसे इति भावः॥ वस्वः। लिङ्गव्यत्ययः। जसादिषु च्छन्दसि वावचनम् इति घेर्ङिति इति गुणाभावे यणादेशः। ईशे। ईश ऐश्वर्ये। लोपस्त आत्मनेपदेषु इति तलोपः। मित्रावरुणा। देवताद्वन्द्वे च इति पूर्वपदस्य आनङादेशः। – देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्॥
mā́ no agne sakhyā́ pítryāṇi, prá marṣiṣṭhā abhí vidúṣ kavíḥ sán
nábho ná rūpáṁ jarimā́ mināti, purā́ tásyā abhíśaster ádhīhi

O wise and fire-like purifying leader, You who are a devotee and knower of subtle substances, don’t dissolve our old friendship as the firmament conceals in itself objects of various forms at the time of dissolution. Before that time of dissolution comes, remember the evils of the destruction and who ever dissolves that friendship, keep him away.
(Griffith:) O Agni, break not our ancestral friendship, Sage as you are, endowed with deepest knowledge.
Old age, like gathering cloud, impairs the body: before that evil be come near protect me.


mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; sakhyā́, sakhyá-.Acc.Pl.N; pítryāṇi, pítrya-.Nom/acc.Pl.N; prá, prá; marṣiṣṭhāḥ, √mṛṣ.2.Sg.Aor.Inj.Med; abhí, abhí; vidúḥ, vidús-.Nom.Sg.M; kavíḥ, kaví-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act; nábhaḥ, nábhas-.Nom/acc.Sg.N; , ná; rūpám, rūpá-.Nom/acc.Sg.N; jarimā́, jarimán-.Nom.Sg.M; mināti, √mī.3.Sg.Prs.Ind.Act; purā́, purā́; tásyāḥ, sá- ~ tá-.Abl/gen.Sg.F; abhíśasteḥ, abhíśasti-.Abl.Sg.F; ádhi, ádhi; ihi, √i.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे अग्ने पित्र्याणि पितरं वसिष्ठमुपक्रम्यागतानि सख्या सखित्वानि मा प्र मर्षिष्ठाः मा विनाशय। अत्र मृष्यतेरुपसर्गवशादर्थान्तरे वृत्तिः। यतस्त्वं कविः क्रान्तदर्शी सन् अभि आभिमुख्येन विदुः सर्वं विद्वान्। नभो न रूपम्। यथान्तरिक्षं रूपवन्तः सूर्यरश्मय आच्छादयन्ति तद्वदाच्छादयति। जरिमा जरा मिनाति मां सूक्तद्रष्टारं हिनस्ति। अभिशस्तेः हिंसाहेतोः तस्याः जरायाः पुरा अधीहि मां बुध्यस्व। सा यथा न प्राप्नोति तथा कुरु। अमृतत्वं प्रयच्छेति यावत्॥ सख्या। सख्युर्भावः सख्यम्। – सख्युर्यः इति यः। पित्र्याणि। पितृभ्य आगतानि। पितुर्यच्च। (पा.सू.४.३.७९) इति यत्प्रत्ययः। रीङृतः (पा.सू.७.४.२७) इति रीङादेशः। यस्येति च इति ईकारलोपः। यतोऽनावः इत्याद्युदात्तत्वम्। मर्षिष्ठाः। मृष तितिक्षायाम्। प्रार्थनायां छान्दसो लुङ्। न माङ्योगे इति अडभावः। विदुः। विद ज्ञाने। बहुलमन्यत्रापि इति उसिप्रत्ययः। अत एव बहुलवचनाद्गुणाभावः। छन्दसि वाप्राम्रेडितयोः (पा.सू.८.३.४९) इति विसर्जनीयस्य षत्वम्। नभः। नहेर्दिवि भश्च (उ.सू.४.६५०) इति असुन्। जरिमा। जॄष् वयोहानौ। औणादिको भावे इमनिच्प्रत्ययः। मिनाति। मीञ् हिंसायाम्। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। अभिशस्तेः। अभिशस्यते हिंस्यतेऽनयेत्यभिशस्तिः। करणे क्तिन्। तादौ च° इति गतेः प्रकृतिस्वरत्वम्। अधीहि। इक् स्मरणे। लोटि अदादित्वात् शपो लुक्। हेरपित्त्वेन ङित्त्वाद्गुणाभावः॥

(<== Prev Sūkta Next ==>)
 
ní kā́vyā vedhásaḥ śáśvatas kar, háste dádhāno náryā purū́ṇi
agnír bhuvad rayipátī rayīṇā́m, satrā́ cakrāṇó amṛ́tāni víśvā

A learned person who is splendid like fire and who holds in his hands (so to speak) or realizes the import of the four Vedas, Holy-Kavyas (Divine Poetical Scriptures) revealed by the Eternal Omniscient Creator which are beneficial to all mankind, eternal and revealers of perfect Truth, Imperishable and leading towards the attainment of salvation and other objects of life, becomes the lord of wealth in the form of wisdom and good vast government etc. and spreading the Light of Knowledge and deciding the righteous conduct (Dharma) on the basis of the Holy Vedas.
(Griffith:) Though holding many gifts for men, he humbles the higher powers of each wise ordainer.
Agni is now the treasure-lord of treasures, for ever granting all immortal bounties.


, ní; kā́vyā, kā́vya-.Ins.Sg.N; vedhásaḥ, vedhás-.Acc.Pl.M; śáśvataḥ, śáśvant-.Acc.Pl.M; kar, √kṛ.3.Sg.Aor.Inj.Act; háste, hásta-.Loc.Sg.M; dádhānaḥ, √dhā.Nom.Sg.M.Prs.Med; náryā, nárya-.Acc.Pl.N; purū́ṇi, purú-.Acc.Pl.N; agníḥ, agní-.Nom.Sg.M; bhuvat, √bhū.3.Sg.Aor.Inj.Act; rayipátiḥ, rayipáti-.Nom.Sg.M; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.M; satrā́, satrā́; cakrāṇáḥ, √kṛ.Nom.Sg.M.Prf.Med; amṛ́tāni, amṛ́ta-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N.

(सायणभाष्यम्)
नि काव्या इति दशर्चमष्टमं सूक्तं त्रैष्टुभमाग्नेयं पराशरस्यार्षम्। अनुक्रान्तं च नि काव्या इति। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः॥
शश्वतः शाश्वतस्य नित्यस्य वेधसः विधातुर्ब्रह्मणः संबन्धीनि काव्या काव्यानि मन्त्ररूपाणि स्तोत्राण्ययमग्निः नि कः नियमेन स्वात्माभिमुखं करोति। किं कुर्वन्। नर्या नृभ्यो हितानि नृषु साधूनि वा पुरूणि बहूनि धनानि हस्ते दधानः हस्ते धारयन्। ईदृग्भूतमग्निमवलोक्य सर्वे जनाः स्तुवन्तीति भावः। स्तोतृभ्यो धनेषु दन्तेष्वप्यग्नेर्धनं न क्षीयते इत्याह अग्निरिति। अयम् अग्निः रयीणां रयिपतिः भुवत् धनानां मध्ये यानि धनान्युत्कृष्टानि तेषां स्वामी भवति। किं कुर्वन्। विश्वा विश्वानि सर्वाणि अमृतानि। हिरण्यनामैतत्। अमृतं हिरण्यम् (अ.सं.५.२८.११) इति श्रुतेः। सर्वाणि हिरण्यानि स्तोतृभ्यः सत्रा सहैव चक्राणः कुर्वन् युगपत्प्रयच्छन्नित्यर्थः॥ कः। करोतेश्छान्दसो लुङ्। मन्त्रे घस इति च्लेर्लुक्। हल्ङ्याब्भ्यः इति तकारलोपः। नर्या। नरशब्दात् हितार्थे गवादिलक्षणो यत्प्रत्ययो द्रष्टव्यः (पा.सू.५.१, २)। यद्वा। तत्र साधुः इति यत्। चक्राणः। करोतेर्लटः शानच्। बहुलं छन्दसि इति विकरणस्य श्लुः। नन्वेवं सति अभ्यस्तानामादिः इत्याद्युदात्तत्वं प्राप्नोति। एवम्। तर्हि लिटः कानजस्तु। तस्यार्धधातुकत्वेन अभ्यस्ताद्युदात्तत्वाभावे चित्स्वर एव शिष्यते॥
asmé vatsám pári ṣántaṁ ná vindann, ichánto víśve amṛ́tā ámūrāḥ
śramayúvaḥ padavyò dhiyaṁdhā́s, tasthúḥ padé paramé cā́rv agnéḥ

Those immortal and liberated souls who are free from ignorance, industrious, who have attained happiness and who are intelligent and active, desiring liberation acquire the knowledge of the four Vedas which was everywhere around and which enables us to dwell in true delight. They thus stayed in the charming, most exalted worth-attaining nature of God (consisting of Absolute existence, consciousness and Bliss). Those who do not know the Vedas, cannot attain that God.
(Griffith:) The Deities infallible all searching found not him, the dear Babe who still is round about us.
Worn weary, following his track, devoted, they reached the lovely highest home of Agni.


asmé, ahám.Loc.Pl; vatsám, vatsá-.Acc.Sg.M; pári, pári; sántam, √as.Acc.Sg.M.Prs.Act; , ná; vindan, √vid.3.Pl.Prs.Inj.Act; ichántaḥ, √iṣ.Nom.Pl.M.Prs.Act; víśve, víśva-.Nom.Pl.M; amṛ́tāḥ, amṛ́ta-.Nom.Pl.M; ámūrāḥ, ámūra-.Nom.Pl.M; śramayúvaḥ, śramayú-.Nom.Pl.M; padavyàḥ, padavī́-.Nom.Pl.M; dhiyaṁdhā́ḥ, dhiyaṁdhā́-.Nom.Pl.M; tasthúḥ, √sthā.3.Pl.Prf.Ind.Act; padé, padá-.Loc.Sg.N; paramé, paramá-.Loc.Sg.N; cā́ru, cā́ru-.Nom/acc.Sg.N; agnéḥ, agní-.Gen.Sg.M.

(सायणभाष्यम्)
अस्मे अस्माकं वत्सं वत्सवदत्यन्तं प्रियम्। यद्वा। वत्सः पुत्रः पश्चादुत्पन्नत्वात्। तद्वदग्निरप्यस्माकं पुत्रः। तथा चाम्नायते – ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः (तै.ब्रा.३.७.७.१०) इति। परि षन्तं परितः सर्वत्र वर्तमानम्। देवेभ्यो निर्गत्याश्वत्थवेण्वादिषु निलीनं सन्तमित्यर्थः। एवंविधमग्निम् इच्छन्तो विश्वे अमृताः सर्वेऽमरणधर्माणो देवाः अमूराः अमूढा मरुतश्च न विन्दन् तमग्निं नालभन्त। अलभमानाश्च ते श्रमयुवः हव्यवाहनस्याभावेन हविषामभावात्तज्जन्येन श्रमेण क्लेशेनैकीभूताः तस्य अग्नेः अन्वेषणाय पदव्यः पादैर्गच्छन्तः धियंधाः धियामग्नेः शयनासनस्थानादिलक्षणानां कर्मणां धारयितारः। एवंविधाः सन्तः चारु चारुणि शोभनेऽग्नेः परमे उत्तमेऽन्त्ये पदे। यत्र ह्यग्निर्निलीनो वर्तते तत्रेत्यर्थः। तस्मिन्पदे तस्थुः स्थितवन्तः। बहुविधेन प्रयासेनाग्निं ददृशुरित्यर्थः॥ परि षन्तम्। उपसर्गप्रादुर्भ्यामस्तिर्यच्परः (पा.सू.८.३.८७) इति षत्वम्। श्रमयुवः। यु मिश्रणे। श्रमेण यूयन्ते इति श्रमयुवः। क्विब्वचिप्रच्छि (उ.सू.२.२१५) इत्यादिना विधीयमानौ क्विब्दीर्घावस्मादपि धातोर्भवतः। तन्वादित्वात् उवङ्। पदव्यः। वी गत्यादिषु। पादेन वियन्ति गच्छन्तीति पदव्यः। : क्विप् च इति क्विप्। धियंधाः। आतोऽनुपसर्गे कः इति कः। तत्पुरुषे कृति बहुलम् इति बहुलवचनात् द्वितीयाया अपि अलुक्। तस्थुः। पादादित्वात् निघाताभावः। चारु। सुपां सुलुक् इति सप्तम्या लुक्॥
tisró yád agne śarádas tvā́m íc, -śúciṁ ghṛténa śúcayaḥ saparyā́n
nā́māni cid dadhire yajñíyāni-, ásūdayanta tanvàḥ sújātāḥ

O learned man, Those pure and famous persons on account of their knowledge (theoretical and practical), who serve you that are pure for three years, uphold the actions that enable them to acquire knowledge, meditate and perform noble deeds and then develop their bodies with proper use of the water and ghee (clarified butter).
(Griffith:) Because with holy oil the pure Ones, Agni, served you the very pure three autumn seasons,
Therefore they won them holy names for worship, and nobly born they dignified their bodies.


tisráḥ, trí-.Nom.Pl.F; yát, yá-.Nom/acc.Sg.N; agne, agní-.Voc.Sg.M; śarádaḥ, śarád-.Acc.Pl.F; tvā́m, tvám.Acc.Sg; ít, ít; śúcim, śúci-.Acc.Sg.M; ghṛténa, ghṛtá-.Ins.Sg.N; śúcayaḥ, śúci-.Nom.Pl.M; saparyā́n, √sapary.3.Pl.Prs.Sbjv.Act; nā́māni, nā́man-.Acc.Pl.N; cit, cit; dadhire, √dhā.3.Pl.Prf.Ind.Med; yajñíyāni, yajñíya-.Nom/acc.Pl.N; ásūdayanta, √sūd.3.Pl.Prs.Ind.Med; tanvàḥ, tanū́-.Acc.Pl.F; sújātāḥ, sújāta-.Nom.Pl.M.

(सायणभाष्यम्)
शुचयः शोधयितारो दीप्ता वा मरुतो हे अग्ने शुचिं शुद्धं दीप्यमानं वा त्वामित् देवेभ्यो निर्गतं त्वामेवोद्दिश्य तिस्रः शरदः त्रीन् संवत्सरान् घृतेन आज्येन यत् यदा सपर्यान् पूजां कुर्युः तदानीं त्वमाविरभूः। तदनन्तरं ते मरुतस्त्वयानुगृहीताः सन्तः यज्ञियानि यज्ञार्हाणि यज्ञे प्रयोक्तुं योग्यानि नामानि चित् नामान्यपि दधिरे अधारयन्। नामानि च तैत्तिरीयके समाम्नायन्ते – ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश्च संमितश्च सभराः (तै.सं.४.६.५.५) इत्यादीनि। एतैश्चाग्निचयने मारुताः सप्तकपाला हूयन्ते। नामानि धारयित्वा च सुजाताः पूर्वं रूपं परित्यज्य शोभनममृतत्वं प्राप्ताः सन्तः तन्वः स्वकीयानि शरीराणि असूदयन्त स्वर्गं प्रापितवन्तः॥ तिस्रः। शसि – त्रिचतुरोः स्त्रियां तिसृचतसृ इति पूर्वसवर्णदीर्घत्वे प्राप्ते अचि र ऋतः इति रेफादेशः। त्रिशब्दः फिषः० (फि.सू.१) इत्यन्तोदात्तः। तिस्रादेशस्यापि स्थानिवद्भावेनान्तोदात्तत्वे – उदात्तयणो हल्पूर्वात् इति शस उदात्तत्वम्। शरदः। शॄ हिंसायाम्। शीर्यन्तेऽस्याम् ओषधयः इति शरत् संवत्सरः। शॄदभसोऽदिः (उ.सू.१.१२७) इति अदिप्रत्ययः। उभयत्र कालाध्वनोरत्यन्तसंयोगे। पा.सू.२.३.५) इति द्वितीया। सपर्यान्। सपर पूजायाम्। कण्ड्वादिः। लेटि आडागमः। इतश्च लोपः० इति इकारलोपः। यज्ञियानि। यज्ञर्त्विग्भ्यां घखञौ इत्यर्हार्थे घप्रत्ययः॥
ā́ ródasī bṛhatī́ vévidānāḥ, prá rudríyā jabhrire yajñíyāsaḥ
vidán márto nemádhitā cikitvā́n, agním padé paramé tasthivā́ṁsam

That man becomes happy who having received education from the brave great scholars, experts in performing Yajnas (non-violent sacrifices) or knowers and supporters of the vast heaven and the earth, well-versed in all sciences, becomes a great scholar, possessing the knowledge of all objects and knows God endowed with the most excellent attributes.
(Griffith:) Making them known to spacious earth and heaven, the holy Ones revealed the powers of Rudra.
The mortal band, discerning in the distance, found Agni standing in the loftiest station.


ā́, ā́; ródasī, ródasī-.Acc.Du.F; bṛhatī́, bṛhánt-.Acc.Du.F; vévidānāḥ, √vid.Nom.Pl.M.Prs.Med; prá, prá; rudríyā, rudríya-.Nom.Pl.M; jabhrire, √bhṛ.3.Pl.Prf.Ind.Med; yajñíyāsaḥ, yajñíya-.Nom.Pl.M; vidát, √vid.3.Sg.Aor.Inj.Act; mártaḥ, márta-.Nom.Sg.M; nemádhitā, nemádhiti-.Loc.Sg.F; cikitvā́n, √cit.Nom.Sg.M.Prf.Act; agním, agní-.Acc.Sg.M; padé, padá-.Loc.Sg.N; paramé, paramá-.Loc.Sg.N; tasthivā́ṁsam, √sthā.Acc.Sg.M.Prf.Act.

(सायणभाष्यम्)
बृहती महत्यौ – रोदसी द्यावापृथिव्यौ आ वेविदानाः अत्यर्थं ज्ञापयन्तः। कुत्राग्निर्वर्तते इति परस्परं वदन्तः द्यावापृथिव्योर्मध्ये वर्तमाना इत्यर्थः। यद्वा। महत्योर्द्यावापृथिव्योर्मध्ये आ वेविदाना अग्निमुपलभमानाः। एवंभूताः यज्ञियासः यज्ञार्हाः देवाः रुद्रिया रुद्रोऽग्निः देवानामसुरैः सह युद्धसमये तैर्देवैः स्थापितं धनमपहृत्य गतवन्तमग्निं देवा आगत्य अग्निसकाशाद्बलेन तद्धनमगृह्णन्। तदानीं सोऽग्निररोदीत्। तस्मात् रुद्र इत्याख्यायते। तथा च तैत्तिरीयकं – तदग्निर्न्यकामयत तेनापाक्रामत् तद्देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसादित्सन्त सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् (तै.सं.१, ५, १.१) इति। तस्य रुद्रस्यार्हाणि स्तोत्राणि प्र जभ्रिरे प्रजहिरे चक्रुः इत्यर्थः। नेमधिता। नेमशब्दोऽर्धवचनः। तथा च यास्कः – त्वो नेम इत्यर्धस्य (निरु.३.२०) इति। सर्वेषां देवानामर्धभागेन धीयते धार्यते इति नेमधित इन्द्रः। सर्वे देवा एकोऽर्धः इन्द्र एक एवापरोऽर्धः इति यावत्। तथा च तैत्तिरीयकं – यत्सर्वेषामर्धमिन्द्रः प्रति तस्मादिन्रोर् देवतानां भूयिष्ठभाक्तमः (तै.सं.५.४.८.३) इति। तेनेन्द्रेण सहितः मर्तः मरुद्गणः परमे उत्तमेऽन्त्ये पदे स्थानेऽश्वत्थादौ तस्थिवांसं स्थितवन्तम् अग्निं चिकित्वान् जानन् विदत् अलभत॥ वेविदानाः। विदेर्ज्ञानार्थात् लाभार्थाद्वा यङ्न्तात् लटः शानच्। बहुलं छन्दसि इति शपो लुक्। छन्दस्युभयथा इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। विदत्। विद्लृ लाभे। लुङि लृदित्त्वात् च्लेः अङादेशः। नेमधिता। दधातेः कर्मणि निष्ठा। सुधित वसुधित नेमधित° (पा.सू.७.४.४५) इति धिभावो निपात्यते। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। सुपां सुलुक्° इति तृतीयाया आकारः। तस्थिवांसम्। तिष्ठतेर्लिटः क्वसुः। वस्वेकाजाद्धसाम् इति इडागमः॥
saṁjānānā́ úpa sīdann abhijñú, pátnīvanto namasyàṁ namasyan
ririkvā́ṁsas tanvàḥ kṛṇvata svā́ḥ, sákhā sákhyur nimíṣi rákṣamāṇāḥ

Fortunate are those learned persons who being enlightened, having noble educated wives, preserving Dharma (righteousness) and knowledge and keeping themselves away from all unrighteousness, paying reverential adoration to the Adorable God and the learned wise preceptor with bended knees, in dealings of competition for the supremacy in knowledge, like friends, make their bodies healthy and strong.
(Griffith:) Near they approached, one-minded, with their spouses, kneeling to him adorable paid worship.
Friend finding in his own friend’s eye protection, they made their own the bodies which they chastened.


saṁjānānā́ḥ, √jñā.Nom.Pl.M.Prs.Med; úpa, úpa; sīdan, √sad.3.Pl.Prs.Inj.Act; abhijñú, abhijñú; pátnīvantaḥ, pátnīvant-.Nom.Pl.M; namasyàm, namasyà-.Acc.Sg.M; namasyan, √namasy.3.Pl.Prs.Inj.Act; ririkvā́ṁsaḥ, √ric.Nom.Pl.M.Prf.Act; tanvàḥ, tanū́-.Acc.Pl.F; kṛṇvata, √kṛ.3.Pl.Prs.Inj.Med; svā́ḥ, svá-.Acc.Pl.F; sákhā, sákhi-.Nom.Sg.M; sákhyuḥ, sákhi-.Gen.Sg.M; nimíṣi, nimíṣ-.Loc.Sg.F; rákṣamāṇāḥ, √rakṣ.Nom.Pl.M.Prs.Med.

(सायणभाष्यम्)
घर्माभिष्टवे संजानानाः इत्येषा। अथोत्तरम् इति खण्डे सूत्रितं – संजानाना उप सीदन्नभिज्ञ्वा दशभिर्विवस्वतः (आश्व.श्रौ.४.७) इति॥
हे अग्ने त्वां संजानानाः सम्यग् जानन्तो देवाः उप सीदन् उपसीदन्ति प्राप्नुवन्ति। उपसत्तिं कृत्वा च पत्नीवन्तः सपत्नीकाः सन्तः नमस्यं नमस्कारार्हम् अभिज्ञु आभिमुख्येनावस्थितजानुयुक्तं त्वां नमस्यन् अपूजयन्॥ पूजयित्वा च सख्युः मित्रस्य तव निमिषि दर्शने निमित्तभूते सति रक्षमाणाः त्वया परिरक्ष्यमाणाः सखा सखायो देवाः स्वाः तन्वः स्वकीयानि शरीराणि रिरिक्वांसः अनशनादिरूपेण दीक्षानियमेन रिक्तीकुर्वन्तः शोषयन्तः कृण्वत यागानकुर्वन्। देवा वै यज्ञमतन्वत (ऐ.ब्रा.२.११) इति श्रुतेः॥ नमस्यन्। नमोवरिवश्चित्रङ:० इति पूजार्थे क्यच्। लङि – बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। रिरिक्वांसः। रिचिर् विरेचने। लिटः क्वसुः। निमिषि। मिष स्पर्धायाम्। अत्रोपसर्गवशाद्दर्शनार्थः। संपदादिलक्षणो भावे क्विप्। रक्षमाणाः। कर्मणि लटः शानच्। यकि प्राप्ते व्यत्ययेन शप्॥
tríḥ saptá yád gúhyāni tvé ít, padā́vidan níhitā yajñíyāsaḥ
tébhī rakṣante amṛ́taṁ sajóṣāḥ, paśū́ñ ca sthātṝ́ñ caráthaṁ ca pāhi

O men, as those respectable persons, experts in performing Yajnas, know the worth-preserving four Vedas with their Angas and Upangas (branches and subsidiaries) along with arts and industries, sciences and labor with three means of hearing, reflection and meditation find out their secrets, in the same way, you should also do. O seeker after truth, as these wise men loving and serving one another, protect the nectar of Dharma (righteousness), Artha (wealth), Kama (noble desires), and Moksha (emancipation), protect animals and ignorant persons, immovable property like kingdom and jewels etc. and men, wives and children etc. so you should also do.
(Griffith:) Soon as the holy beings had discovered the thrice-seven mystic things contained within you,
With these, one-minded, they preserve the Amrta: guard you the life of all their plants and cattle.


trís, trís; saptá, saptá-.Nom/acc.Pl.M/f/n; yát, yá-.Nom/acc.Sg.N; gúhyāni, gúhya-.Acc.Pl.N; tvé, tvám.Loc.Sg; ít, ít; padā́, padá-.Acc.Pl.N; ávidan, √vid.3.Pl.Aor.Ind.Act; níhitā, √dhā.Acc.Pl.N; yajñíyāsaḥ, yajñíya-.Nom.Pl.M; tébhiḥ, sá- ~ tá-.Ins.Pl.M/n; rakṣante, √rakṣ.3.Du.Prs.Ind.Med; amṛ́tam, amṛ́ta-.Nom/acc.Sg.N; sajóṣāḥ, sajóṣa-.Nom.Pl.M; paśū́n, paśú-.Acc.Pl.M; ca, ca; sthātṝ́n, sthātár-.Acc.Pl.M; carátham, carátha-.Nom/acc.Sg.N; ca, ca; pāhi, √pā.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
त्रिः सप्त एकविंशतिसंख्याकानि गुह्यानि रहस्यानि वेदैकसमधिगम्यानि यत् यानि पदा पदानि। पद्यते गम्यते स्वर्गः एभिरिति व्युत्पत्त्या पदशब्देनात्र यज्ञा उच्यन्ते। ते चैकविंशतिसंख्याकाः। औपासनहोमवैश्वदेवादयः सप्त पाकयज्ञाः। अग्न्याधेयदर्शपूर्णमासादयः सप्त हविर्यज्ञाः। अग्निष्टोमात्यग्निष्टोमादयः सप्त सोमयज्ञाः। एवमेकविंशतिसंख्याकानि यज्ञलक्षणानि पदानि हे अग्न त्वे इत् त्वय्येव निहिता स्थापितानि। तेषां सर्वेषां त्वत्प्रधानत्वात्। न ह्यग्निमन्तरेण यागा अनुष्ठातुं शक्यन्ते। यज्ञियासः यज्ञार्हाः अर्थित्वसामर्थ्यवैदुष्यादिभिः अधिकारहेतुभिर्युक्ताः। तथा चोक्तम् – अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिकारी इति। एवंविधलक्षणोपेता यजमानास्तानि पदानि अविदन् अलभन्त। लब्ध्वा च तेभिः यज्ञलक्षणैः पदैः अमृतम् अमरणधर्माणं त्वां रक्षन्ते पालयन्ति यजन्तीत्यर्थः। सजोषाः। तैर्यजमानैः समानप्रीतिस्त्वं पशून् गवाश्वादिपशून् च स्थातॄन् व्रीह्यादिस्थावराणि चरथं पशुव्यतिरिक्तमन्यद्यत्प्राणिजातमस्ति तत् च पाहि रक्ष। तेषु हि रक्षितेषु त्वदीया यागाः कर्तुं शक्यन्ते नान्यथा। अतस्त्वमेवमुच्यसे इत्यर्थः॥ यत्। सुपां सुलुक् इति विभक्तेर्लुक्। गुह्यानि। गुहायां भवानि। भवे छन्दसि इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। त्वे। सुपां सुलुक् इति सप्तम्याः शेआदेशः। अविदन्। विद्लृ लाभे। लुङि लृदित्वात् अङ्। पशून स्थातॄन्। उभयत्र उभयथर्क्षु (पा.सू.८.३.८) इत्युभयथाभावात् नकारस्य रुत्वाभावः॥
vidvā́m̐ agne vayúnāni kṣitīnā́ṁ, vy ā̀nuṣák churúdho jīváse dhāḥ
antarvidvā́m̐ ádhvano devayā́nān, átandro dūtó abhavo havirvā́ṭ

O God, Source of all true happiness, You being Omniscient, know all within (the minds of the beings) and without (their acts) and ever diligent and watchful, provide for the sustenance of men grief-alleviating good knowledge and food which give them happiness. You teach (through the Vedas) the right path which all enlightened persons should follow. Therefore You are worthy of adoration.
(Griffith:) You, Agni, knower of men’s works, have sent us good food in constant course for our subsistence:
You deeply skilled in paths of Deities became an envoy never wearied, offering-bearer.


vidvā́n, √vid.Nom.Sg.M.Prf.Act; agne, agní-.Voc.Sg.M; vayúnāni, vayúna-.Nom/acc.Pl.N; kṣitīnā́m, kṣití-.Gen.Pl.F; , ví; ānuṣák, ānuṣák; śurúdhaḥ, śurúdh-.Acc.Pl.F; jīváse, √jīv.Dat.Sg; dhāḥ, √dhā.2.Sg.Aor.Inj.Act; antarvidvā́n, √vid.Nom.Sg.M.Prf.Act; ádhvanaḥ, ádhvan-.Acc.Pl.M; devayā́nān, devayā́na-.Acc.Pl.M; átandraḥ, átandra-.Nom.Sg.M; dūtáḥ, dūtá-.Nom.Sg.M; abhavaḥ, √bhū.2.Sg.Iprf.Ind.Act; havirvā́ṭ, havirvā́h-.Nom.Sg.M.

(सायणभाष्यम्)
हे अग्ने वयुनानि। ज्ञाननामैतत् इह तु ज्ञातव्ये वर्तते। सर्वाणि ज्ञातव्यानि विद्वान् जानंस्त्वं क्षितीनां यजमानलक्षणानां प्रजानां जीवसे जीवितुं शुरुधः क्षुद्रूपस्य शोकस्य रोधयित्रीरिषोऽन्नानि आनुषक् अनुषक्तं संततं यथा भवति तथा वि धाः विधेहि कुर्वित्यर्थः। एवं यजमानान् अन्नसमृद्धान् कृत्वानन्तरं हविर्वाट् तैर्देवेभ्यः प्रत्तं हविर्वहन् दूतः अभवः देवानां दूतो भवसि। कीदृशस्त्वम् अन्तर्विद्वान् द्यावापृथिव्योर्मध्ये जानन्। किं जानन्। अध्वनः मार्गान्। कीदृशान्। देवयानान्। देवा यैर्मार्गैर्यन्ति गच्छन्ति ताञ्जानन्नित्यर्थः। अतन्द्रः पुनःपुनर्हविर्वहनेऽप्यनलसः॥ वयुनानि। अज गतिक्षेपणयोः। अजियमिशीङ्भ्यश्च (उ.सू.३.३४१) इति कर्मणि उनप्रत्ययः। अजेर्व्यघञपोः (पा.सू.२.४.५६) इति वीभावः। क्षितीनाम्। क्षियन्ति निवसन्तीति क्षितयो मनुष्याः। क्तिच्क्तौ च संज्ञायाम् इति कर्तरि क्तिच्। अन्तोदात्तात् ह्रस्वान्तात् क्षितिशब्दादुत्तरस्य नामः नामन्यतरस्याम् इत्युदात्तत्वम्। शुरुधः। शुचं रुन्धन्तीति शुरुधः। क्विप् च इति क्विप्। पूर्वपदस्यान्त्यलोपः पृषोदरादित्वात्॥
svādhyò divá ā́ saptá yahvī́ḥ-, rāyó dúro vy ṛ̀tajñā́ ajānan
vidád gávyaṁ sarámā dṛḷhám ūrváṁ, yénā nú kam mā́nuṣī bhójate víṭ

O men as thinkers in their hearts of the welfare of all and knowers of truth, know the seven great doors (5 senses, the mind and intellect) to the wealth of wisdom which destroy all miseries and by which the learned people get abiding happiness that dispels defects and is beneficial to the senses and the cattle etc., you should also do such noble deeds.
(Griffith:) Knowing the Law, the seven strong floods from heaven, full of good thought, discerned the doors of riches.
Sarama found the cattle’s firm-built prison whereby the race of man is still supported.


svādhyàḥ, svādhī́-.Nom.Pl.M; diváḥ, dyú- ~ div-.Abl.Sg.M; ā́, ā́; saptá, saptá-.Nom/acc.Pl.M/f/n; yahvī́ḥ, yahvī́-.Acc.Pl.F; rāyáḥ, rayí- ~ rāy-.Gen.Sg.M; dúraḥ, dvā́r-.Acc.Pl.F; , ví; ṛtajñā́ḥ, ṛtajñā́-.Nom.Pl.M; ajānan, √jñā.3.Pl.Iprf.Ind.Act; vidát, √vid.3.Sg.Aor.Inj.Act; gávyam, gávya-.Acc.Sg.M; sarámā, sarámā-.Nom.Sg.F; dṛḷhám, √dṛh.Nom/acc.Sg.M/n; ūrvám, ūrvá-.Acc.Sg.M; yéna, yá-.Ins.Sg.M/n; , nú; kam, kam; mā́nuṣī, mā́nuṣa-.Nom.Sg.F; bhójate, √bhuj.3.Sg.Prs.Sbjv.Med; víṭ, víś-.Nom.Sg.F.

(सायणभाष्यम्)
स्वाध्यः शोभनकर्मयुक्ताः यह्वीः यह्योरत महत्यः सप्त गङ्गाद्याः सप्त नद्यः दिवः द्युलोकादागत्य भूम्यां प्रवहन्तीति शेषः। हे अग्ने ईदृग्विधा नद्यस्त्वया स्थापिताः। अग्नौ होमे सति हि तेन तृप्तः सूर्यो वृष्टिं करोति। तस्मिन्नर्थे स्मृतिः पूर्वमुदाहृता। अतो वृष्टिद्वाराग्निरेव नदीः करोतीत्युच्यते। तथा ऋतज्ञाः ऋतं यज्ञं जानन्तोऽङ्गिरसः रायः वलनाम्नासुरेणापहृतस्य गोरूपस्य धनस्य दुरः द्वाराणि गमनमार्गान अजानन् त्वया ज्ञातवन्तः। त्वत्साध्येन यागेन प्रीत इन्द्रो गवामन्वेषणाय सरमां नाम देवशुनीं प्रेषितवान्। सा च सरमा गवां स्थानमवगत्येन्द्रस्य न्यवेदयत्। इन्द्रश्च तनिङ्गिरसो गाः प्रापयत्। अत एतत्सर्वं त्वमेव कृतवान्। अङ्गिरोभ्यः सकाशात् गव्यं गवि भवं दृळ्हं स्थूलम्। बहुलमित्यर्थः। एवंविधं पयोलक्षणम् ऊर्वं अन्नं सरमा देवशुनी विदत् अलभत। कम् इत्येतत्पादपूरणम्। येन नु येन हि गव्येन मानुषी विट् मनोः संबन्धिनी प्रजा भोजते इदानीं भुङ्क्ते तद्गव्यमपि परंपरयाग्निरेव करोति॥ स्वाध्यः। सुआङ्पूर्वात् धीशब्दात् जसि – एरनेकाचः इति यणादेशः। यह्वीः। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। गव्यम्। सर्वत्र गोरजादिप्रत्ययप्रसंगे यद्वक्तव्यम् इति भावार्थे यत्। ऊर्वम्। उर्वी हिंसार्थः। ऊर्वति क्षुधं हिनस्तीत्यूर्वमन्नम्। पचाद्यच्। भोजते। भुज पालनाभ्यवहारयोः। श्नमि प्राप्ते व्यत्ययेन शप्॥
ā́ yé víśvā svapatyā́ni tasthúḥ, kṛṇvānā́so amṛtatvā́ya gātúm
mahnā́ mahádbhiḥ pṛthivī́ ví tasthe, mātā́ putraír áditir dhā́yase véḥ

As learned men giving wisdom for the attainment of immortality or emancipation make all their good children endowed with great virtues, as the earth upholds all, a mother properly brings up her children, as the sky upholds birds etc. so do I try to uphold or support all.
(Griffith:) They who approached all noble operations making a path that leads to life immortal,
To be the Bird’s support, the spacious mother, Aditi, and her great Sons stood in power.


ā́, ā́; , yá-; víśvā, víśva-.Acc.Pl.N; svapatyā́ni, svapatyá-.Acc.Pl.N; tasthúḥ, √sthā.3.Pl.Prf.Ind.Act; kṛṇvānā́saḥ, √kṛ.Nom.Pl.M.Prs.Med; amṛtatvā́ya, amṛtatvá-.Dat.Sg.N; gātúm, gātú-.Acc.Sg.M; mahnā́, mahimán-.Ins.Sg.M; mahádbhiḥ, mahā́nt-.Ins.Pl.M; pṛthivī́, pṛthivī́-.Nom.Sg.F; , ví; tasthe, √sthā.3.Sg.Prf.Ind.Med; mātā́, mātár-.Nom.Sg.F; putraíḥ, putrá-.Ins.Pl.M; áditiḥ, áditi-.Nom.Sg.F; dhā́yase, dhā́yas-.Dat.Sg.N; véḥ, ví-.Gen.Sg.M.

(सायणभाष्यम्)
ये आदित्याः अमृतत्वाय अमरणत्वसिद्धये गातुं मार्गमुपायं कृण्वानासः कुर्वाणाः सन्तः विश्वा विश्वानि सर्वाणि स्वपत्यानि शोभनान्यपतनहेतुभूतानि चतुर्दशरात्रषट्त्रिंशद्रात्रादित्यानामयनादीनि कर्माणि आ तस्थुः आस्थितवन्तः कृतवन्त इत्यर्थः। तथा च तैत्तिरीयकम् – आदित्या अकामयन्त सुवर्गं लोकमियामेति इति, त एतँ षट्त्रिंशद्रात्रमपश्यन् तमाहरन् तेनायजन्त (तै.सं.७.४.६.१) इति च। महद्भिः अनुष्ठानेन महानुभावैस्तैः पुत्रैः सहिता माता जनयित्री अदितिः अदीना पृथिवी धायसे सर्वस्य जगतो धारणाय मह्ना स्वकीयेन महत्त्वेन वि तस्थे विशेषेण तिष्ठति। हे अग्ने यतस्त्वं वेः आदित्यैरनुष्ठितेषु यागेषु चरुपुरोडाशादीनि हवींष्यभक्षयः। अत एतत्सर्वं जातमित्यर्थः॥ कृण्वानासः। कृवि हिंसाकरणयोश्च। व्यत्ययेनात्मनेपदम्। धिन्विकृण्व्योर च इति उप्रत्ययः; तत्संनियोगेन अकारान्तादेशश्च। तस्यातो लोपे सति स्थानिवद्भावाद्गुणाभावः। शानचश्चित्त्वादन्तोदात्तत्वम्। आज्जसेरसुक्। मह्ना। महिम्नेत्यस्य वर्णलोपश्छान्दसः। धायसे। वहिहाधाञ्भ्यश्छन्दसि इति दधातेर्भावे असुन्। णित् इत्यनुवृत्तेः आतो युक् चिण्कृतोः इति युक्। वेः। वी गतिप्रजनकान्त्यशनखादनेषु। लङि सिपि अदादित्वात् शपो लुक्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। धायसे इत्यस्य वाक्यान्तरगतत्वादस्य निघाताभावः॥
ádhi śríyaṁ ní dadhuś cā́rum asmin, divó yád akṣī́ amṛ́tā ákṛṇvan
ádha kṣaranti síndhavo ná sṛṣṭā́ḥ, prá nī́cīr agne áruṣīr ajānan

O learned person: Immortal emancipated souls have established the beauty of wisdom, kingdom and prosperity in this world. They have made from their light of wisdom two eyes in the form of internal and external knowledge. Like the flowing rivers, they spread happiness on all sides. They know, acceptable sciences, and the various processes which cause happiness like the dawns. You should also do likewise and give knowledge to all.
(Griffith:) When Deities immortal made both eyes of heaven, they gave to him the gift of beauteous glory.
Now they flow forth like rivers set in motion: they knew the Red Steeds coming down, O Agni.


ádhi, ádhi; śríyam, śrī́-.Acc.Sg.F; , ní; dadhuḥ, √dhā.3.Pl.Prf.Ind.Act; cā́rum, cā́ru-.Acc.Sg.F; asmin, ayám.Loc.Sg.M/n; diváḥ, dyú- ~ div-.Abl/gen.Sg.M/f; yát, yá-.Nom/acc.Sg.N; akṣī́, ákṣ-.Nom/acc.Du.N; amṛ́tāḥ, amṛ́ta-.Nom.Pl.M; ákṛṇvan, √kṛ.3.Pl.Iprf.Ind.Act; ádha, ádha; kṣaranti, √kṣar.3.Pl.Prs.Ind.Act; síndhavaḥ, síndhu-.Nom.Pl.M/f; , ná; sṛṣṭā́ḥ, √sṛj.Nom.Pl.F; prá, prá; nī́cīḥ, nyàñc-.Nom.Pl.F; agne, agní-.Voc.Sg.M; áruṣīḥ, áruṣī-.Acc.Pl.F; ajānan, √jñā.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
अस्मिन् अग्नौ चारु शोभनां श्रियं परिस्तरणपरिषेचनादिरूपां यज्ञसंपदम् अधि नि दधुः यजमानाः स्थापितवन्तः। निधाय च यत् यदा अक्षी यज्ञस्याज्यभागलक्षणे चक्षुषी अकृण्वन् कुर्वन्ति। चक्षुषी वा एते यज्ञस्य यदाज्यभागौ (तै.सं.२.६.२.१) इति श्रुतेः। तदानीं दिवः द्युलोकात् अमृताः अमरणधर्माणिो देवाः यागसमयो जात इत्यवगम्यागच्छन्तीति शेषः। अध आज्यभागानन्तरं सृष्टाः अग्नेरुत्पन्नाः सिन्धवो न शीघ्रं गच्छन्त्यो नद्य इव नीचीः नितरां सर्वासु दिक्षु गच्छन्तीः अरुषीः आरोचमानाः। यद्वा। निर्मलरूपाः। हे अग्ने एवंभूतास्त्वदीया ज्वालाः क्षरन्ति संचलन्ति। सर्वासु दिक्षु गच्छन्तीत्यर्थः। आगता देवाश्च प्र अजानन् अस्माकं होमायेदृश्यो ज्वाला उत्पन्ना इति हृष्टाः सन्तः प्रकर्षेण जानन्ति॥ अक्षी। परत्वात् नुमं बाधित्वा ई च द्विवचने (पा.सू.७.१.७७) इति अक्षिशब्दस्य ईकारान्तादेशः। स चोदात्तः। ईत्वे कृते सकृद्गतपरिभाषया (परिभा.४०) पुनर्नुम् न भवति। सवर्णदीर्घः। नीचीः। निपूर्वादञ्चतेः ऋत्विक्° इत्यादिना क्विन्। अनिदिताम् इति नलोपः। अञ्चतेश्चोपसंख्यानम् इति ङीप्। अचः इति अकारलोपे – चौ इति दीर्घत्वम्। न्यधी च (पा.सू.६.२.५३) इति गतेः प्रकृतिस्वरत्वम्। अरुषीः। अरुषमिति रूपनाम। ऋहनिभ्यामुषच् इति अर्तेः उषच्। छन्दसीवनिपौ इति मत्वर्थीय ईकारः॥

(<== Prev Sūkta Next ==>)
 
rayír ná yáḥ pitṛvittó vayodhā́ḥ, supráṇītiś cikitúṣo ná śā́suḥ
syonaśī́r átithir ná prīṇānó, hóteva sádma vidható ví tārīt

O men, You should serve and ever do good to a learned person who is like the treasure known through the fatherly teachers, who is the supporter of life, whose conduct is excellent, who is like the preceptor of a highly educated person, who is always established in wisdom, righteousness and exertion that cause happiness, who is like a cheerful benevolent guest roaming about to preach truth as distinguished from untruth, who increases the happiness in the house of the Yajamana (Performer of the Yajna) like the officiating priest.
(Griffith:) I, he who gives food, like patrimonial riches and guides aright like some wise man’s instruction,
Loved like a guest who lies in pleasant lodging, may he, as Priest, prosper his servant’s dwelling.


rayíḥ, rayí- ~ rāy-.Nom.Sg.M; , ná; yáḥ, yá-.Nom.Sg.M; pitṛvittáḥ, pitṛvittá-.Nom.Sg.M; vayodhā́ḥ, vayodhā́-.Nom.Sg.M; supráṇītiḥ, supráṇīti-.Nom.Sg.M; cikitúṣaḥ, √cit.Acc/abl/gen.Sg/pl.M/n.Prf.Act; , ná; śā́suḥ, śā́sus-.Nom.Sg.N; syonaśī́ḥ, syonaśī́-.Nom.Sg.M; átithiḥ, átithi-.Nom.Sg.M; , ná; prīṇānáḥ, √prī.Nom.Sg.M.Prs.Med; hótā, hótar-.Nom.Sg.M; iva, iva; sádma, sádman-.Acc.Sg.N; vidhatáḥ, √vidh.Acc/gen.Sg/pl.M/n.Aor.Act; , ví; tārīt, √tṝ.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
रयिर्न इति दशर्चं नवमं सूक्तं पराशरस्यार्षं त्रैष्टुभमाग्नेयम्। अनुक्रान्तं च – रयिर्न इति। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः॥
पितृवित्तः पितुः सकाशाल्लब्धः रयिः धनमिव यः अग्निः वयोधाः अन्नस्य दाता। यथा पैतृकं धनं विश्रम्भेण व्यवह्रियमाणं सत् अन्नप्रदं भवति तद्वदग्निरपि सर्वेषु यज्ञेषु विश्रम्भेण व्यवहृतः सन् अन्नप्रदो भवतीत्यर्थः। चिकितुषो न विदुषो धर्मशास्त्राभिज्ञस्य शासुः शासनमिव सुप्रणीतिः सुखेन प्रणेतव्यः। यथा विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्तत्संशयनिर्णयाय नीयते तद्वदग्निरपि सर्वेषु यज्ञेषु प्रणीयते। यश्च स्योनशीः सुखप्रदे गार्हपत्यायतनादौ शयानः अतिथिर्न सुखासने उपवेशितः अर्घपाद्यादिभिः सत्कृतोऽतिथिरिव प्रीणानः हविर्भिस्तर्पणीयः सोऽग्निः विधतः परिचरतो यजमानस्य सद्म गृहं वि तारीत् प्रवर्धयति ददाति वा। तत्र दृष्टान्तः। होतेव। होता होमकर्ताध्वर्युस्तत्तत्कर्मकरणेन फलैर्यजमानस्य गृहं यथा वर्धयति तद्वत्॥ पितृवित्तः। विद्लृ लाभे। कर्मणि निष्ठा। यस्य विभाषा इति इट्प्रतिषेधः। विभाषा गमहनविदविशाम् इति क्वसौ अस्य धातोः इटः विकल्पितत्वात् तत्रापि विशिसाहचर्यात्तौदादिक एव विदिर्गृह्यते इत्युक्तम् (का.७.२.६८)। – वित्तो भोगप्रत्यययोः (पा.सू.८.२.५८) इति निष्ठानत्वाभावो निपातितः। वयोधाः। डुधाञ् धारणपोषणयोः। आतो मनिन् इति विच्। सुप्रणीतिः। प्रणीयत इति प्रणीतिः। कर्मणि क्तिन्। तादौ च° इति गतेः प्रकृतिस्वरत्वम्। पुनः सुशब्देन समासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् कृदुत्तरपदप्रकृतिस्वरत्वम्। चिकितुषः। लिटः क्वसुः। षष्ठ्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। शासुः। शासु अनुशिष्टौ। शॄस्वृस्निहि। इत्यादिना विधीयमान उप्रत्ययो बहुलवचनादस्मादपि द्रष्टव्यः। तत्र नित् इत्यनुवृत्तेराद्युदात्तत्वम्। स्योनशीः। स्योनमिति सुखनाम। स्योने सुखकरे गार्हपत्यादिस्थाने शेते इति स्योनशीः। क्विप् च इति क्विप्। प्रीणानः। प्रीञ् तर्पणे। कर्मणि शानचि व्यत्ययेन श्ना। विधतः। विध विधाने। विधतिः परिचरणकर्मा इति नैरुक्ताः। तुदादित्वात् शप्रत्ययः। शतुरनुमः इति विभक्तेरुदात्तत्वम्॥
devó ná yáḥ savitā́ satyámanmā, krátvā nipā́ti vṛjánāni víśvā
purupraśastó amátir ná satyáḥ-, ātméva śévo didhiṣā́yyo bhūt

O men, you should ever increase your knowledge by serving a learned person who is like the divine Sun (dispeller of all darkness of ignorance) who knows the truth and preaches it, who by his actions preserves power of all kind, (Physical, mental and spiritual) who is excellent, truthful as well charming, upholder and nourisher of all and who is like soul the source of happiness.
(Griffith:) He who like Savitar the Deity, true-minded protect with his power. all acts of vigour,
Truthful, like splendour, glorified by many, like breath joy-giving, all must strive to win him.


deváḥ, devá-.Nom.Sg.M; , ná; yáḥ, yá-.Nom.Sg.M; savitā́, savitár-.Nom.Sg.M; satyámanmā, satyámanman-.Nom.Sg.M; krátvā, krátu-.Ins.Sg.M; nipā́ti, √pā.3.Sg.Prs.Ind.Act; vṛjánāni, vṛjána-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; purupraśastáḥ, purupraśastá-.Nom.Sg.M; amátiḥ, amáti-.Nom.Sg.F; , ná; satyáḥ, satyá-.Nom.Sg.M; ātmā́, ātmán-.Nom.Sg.M; iva, iva; śévaḥ, śéva-.Nom.Sg.M; didhiṣā́yyaḥ, didhiṣā́yya-.Nom.Sg.M.Des; bhūt, √bhū.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
देवो न सविता द्योतमानः सर्वस्य प्रेरकः सूर्य इव यः अग्निः सत्यमन्मा सत्यज्ञानो यथार्थदर्शी सोग्निः क्रत्वा आत्मीयेन कर्मणा विश्वा वृजनानि। विभक्तिव्यत्ययः। सर्वेभ्यः संग्रामेभ्यः निपाति नितरां पालयति। वर्ज्यन्ते हिंस्यन्तेऽस्मिन्निति वृजनं संग्रामः। अपि च पुरुप्रशस्तः पुरुभिर्यजमानैः स्तुतोऽग्निः अमतिर्न। रूपनामैतत्। रूपमिव सत्यः बाधरहितः। रूप्यत इति रूपं स्वरूपम्। यथा पृथिव्यादेः स्वरूपमागमापायिषु विशेषेषु सत्स्वपि स्वयमैकरूप्येण नित्यं भवति तद्वदग्निरप्युच्चावचेषु सर्वेषु कर्मसु स्वयमेक एवं व्याप्य वर्तते। सोऽग्निः शेवः सुखकरः। तत्र दृष्टान्तः। आत्मेव। परमप्रेमास्पदतया निरतिशयानन्दस्वरूपः आत्मा यथा सर्वान् सुखयति। एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ.उ.४.३.३२) – एष ह्येवानन्दयाति (तै.आ.८.७) इति च श्रवणात्। तद्वदग्निरपि स्वर्गादिफलहेतुतया सुखयति। एवंभूतोऽग्निः दिधिषाय्यो भूत् सर्वैर्यजमानैर्धारणीयो भवति। परित्यागे हि वीरहत्यालक्षणो दोषो भवति। तथा च तैतिरीयकं– वीरहा वा एष देवानां योऽग्निमुद्वासयते (तै.सं.१.५.२.१) इति। सत्यमन्मा। मननं मन्म। मन ज्ञाने। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। सत्यमवितथं मन्म यस्य। बहुव्रीहिस्वरः। वृजनानि। वृजी वर्जने। कॄपॄवृजि° इत्यादिना क्युप्रत्ययः। पुरूप्रशस्तः। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते प्रवृद्धादीनां च (पा.सू.६.२.१४७) इत्युत्तरपदान्तोदात्तत्वम्। स ह्याकृतिगण इत्युक्तम्। अमतिः। अम गत्यादिषु। अमेरतिः। दिधिषाय्यः। दधातेः दिधिषाय्यः (उ.सू.३.३७७) इति साय्यप्रत्ययान्तो निपात्यते॥
devó ná yáḥ pṛthivī́ṁ viśvádhāyāḥ-, upakṣéti hitámitro ná rā́jā
puraḥsádaḥ śarmasádo ná vīrā́ḥ-, anavadyā́ pátijuṣṭeva nā́rī

O men, you should always properly worship Giver, of Divine Joy, God with devotion who supports us and keeps us together in our earthly life, who is the upholder of all like the sun, who is like the King friend of his subjects bringing about their welfare. Only those brave people are in the enjoyment of true and lasting happiness who feel that they are face to face with God. Those who serve God with an undivided mind just like a very virtuous noble and beautiful educated wife of unimpeachable conduct devoted to her husband with her body, mind and soul enjoy the highest bliss.
(Griffith:) He who on earth dwells like a king surrounded by faithful friends, like a Deity all-sustaining,
Like heroes who preside, who sit in safety: like as a blameless dame dear to her husband.


deváḥ, devá-.Nom.Sg.M; , ná; yáḥ, yá-.Nom.Sg.M; pṛthivī́m, pṛthivī́-.Acc.Sg.F; viśvádhāyāḥ, viśvádhāyas-.Nom.Sg.M; upakṣéti, √kṣi.3.Sg.Prs.Ind.Act; hitámitraḥ, hitámitra-.Nom.Sg.M; , ná; rā́jā, rā́jan-.Nom.Sg.M; puraḥsádaḥ, puraḥsád-.Nom.Pl.M; śarmasádaḥ, śarmasád-.Nom.Pl.M; , ná; vīrā́ḥ, vīrá-.Nom.Pl.M; anavadyā́, anavadyá-.Nom.Sg.F; pátijuṣṭā, pátijuṣṭa-.Nom.Sg.F; iva, iva; nā́rī, nā́rī-.Nom.Sg.F.

(सायणभाष्यम्)
देवो न द्योतमानः सूर्य इव यः अग्निः विश्वधायाः सर्वस्य जगतो धर्ता। यथा सूर्यो वृष्ट्यादिप्रदानेन सर्वं जगत् धत्ते एवमग्निरपि यज्ञादिसाधनेन कृत्स्नस्य जगतो धारयिता। सोऽग्निः पृथिवीं पृथिव्याम् उपक्षेति सर्वेषां प्रियः सन् यज्ञगृहादौ निवसति। तत्र दृष्टान्तः। हितमित्रो न राजा। हितान्यनुकूलानि मित्राणि यस्य तादृशो राजा यथा सुखेन निवसति तद्वत्। यथा सर्वजनमित्रो राजा एवमग्निरपि सर्वजनमित्र इत्यर्थः। न ह्यग्निं कश्चन द्विष्टे। यस्याग्नेः पुरःसदः पुरस्तात् सीदन्त उपविशन्तः पुरुषाः शर्मसदो न वीराः पितृगृहे वर्तमानाः पुत्राः इव वर्तन्ते। पिता पुत्रानिव अग्निः स्वस्य परिचारकान् रक्षतीति भावः। सोऽयमग्निरतिशयेन शुद्धः कर्मयोग्यो भवति। तत्र दृष्टान्तः। अनवद्या अनिन्दिता पतिजुष्टेव नारी स्वपतिना सेविता स्वीकृता योषिदिव। सा यथा पातिव्रत्येन शुद्धा सती सर्वकर्मयोग्या भवति एवमग्निरपि॥ विश्वधायाः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति वचनात् कारकपूर्वादपि दधातेः वहिहाधाञ्भ्यश्छन्दसि इति असुन्। णित् इत्यनुवृत्तेः आतो युक् चिण्कृतोः इति युक्। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्। उपक्षेति। क्षि निवासगत्योः। बहुलं छन्दसि इति विकरणस्य लुक्। अनवद्या। बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। पतिजुष्टेव। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। नारी। नृनरयोर्वृद्धिश्च (पा.सू.४.१.७३ ग.) इति शार्ङ्गस्वादिषु पाठात् ङीनन्त आद्युदात्तः॥
táṁ tvā náro dáma ā́ nítyam iddhám, ágne sácanta kṣitíṣu dhruvā́su
ádhi dyumnáṁ ní dadhur bhū́ry asmin, bhávā viśvā́yur dharúṇo rayīṇā́m

O learned leader! be you the preserver of wealth in the form of knowledge, and good and vast Government and being long-lived be our helper of all happiness in this life and world. Give us much light of knowledge or wealth of good reputation. Serve those educated persons well who preserve and serve you constantly kindled like fire in their dwelling free from miseries and in secure places.
(Griffith:) You, such, in settlements secure, O Agni, our men serve ever kindled in each dwelling.
On him have they laid splendour in abundance: dear to all men, bearer be he of riches.


tám, sá- ~ tá-.Acc.Sg.M; tvā, tvám.Acc.Sg; náraḥ, nár-.Nom.Pl.M; dáme, dáma-.Loc.Sg.M; ā́, ā́; nítyam, nítya-.Acc.Sg.M; iddhám, √idh.Nom/acc.Sg.M/n; ágne, agní-.Voc.Sg.M; sácanta, √sac.3.Pl.Prs.Inj.Med; kṣitíṣu, kṣití-.Loc.Pl.F; dhruvā́su, dhruvá-.Loc.Pl.F; ádhi, ádhi; dyumnám, dyumná-.Nom/acc.Sg.N; , ní; dadhuḥ, √dhā.3.Pl.Prf.Ind.Act; bhū́ri, bhū́ri-.Acc.Sg.N; asmin, ayám.Loc.Sg.M/n; bháva, √bhū.2.Sg.Prs.Imp.Act; viśvā́yuḥ, viśvā́yu-.Nom.Sg.M/f; dharúṇaḥ, dharúṇa-.Nom.Sg.M; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.M.

(सायणभाष्यम्)
हे अग्ने तं त्वा पूर्वोक्तगुणविशिष्टं त्वां नरः यज्ञस्य नेतारो यजमानाः ध्रुवासु क्षितिषु निश्चलासु चलनरहितासु भूमिषु। निरुपद्रवेषु ग्रामेष्वित्यर्थः। दमे स्वकीये यज्ञगृहे नित्यम् इद्धम् अनवरतं समिद्भिः प्रज्वलितं कृत्वा आ सचन्त आभिमुख्येन सेवन्ते। किंच अस्मिन् अग्नौ द्युम्नं हविर्लक्षणमन्नं भूरि चरुपुरोडाशादिरूपेण बहुविधम् अधि नि दधुः स्थापितवन्तः। एवंगुणविशिष्टो योऽग्निः स त्वं विश्वायुः उक्तप्रकारेण सर्वान्नो भूत्वा रयीणां धनानां धरुणः धारयिता भव। अस्मभ्यं दातुं धनानि धारयेत्यर्थः॥ सचन्त। षच समवाये। छान्दसो वर्तमाने लङ्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। भव। द्व्यचोऽतस्तिङः इति संहितायां दीर्घः। धरुणः। धारेर्णिलुक् च इति उनप्रत्ययः॥
ví pṛ́kṣo agne maghávāno aśyur, ví sūráyo dádato víśvam ā́yuḥ
sanéma vā́jaṁ samithéṣv aryó, bhāgáṁ devéṣu śrávase dádhānāḥ

O learned person giver of happiness! As a trader enjoys his portion of wealth, may wealthy persons obtain abundant and good food, may the learned charitably disposed wise men acquire long life. May we attain knowledge and strength in battles (internal and external) for getting reputation among the enlightened persons.
(Griffith:) May your rich worshippers win food, O Agni, and princes gain long life who bring oblation.
May we get booty from our foe in battle, presenting to the Deities their share for glory.


, ví; pṛ́kṣaḥ, pṛ́kṣ-.Acc.Pl.F; agne, agní-.Voc.Sg.M; maghávānaḥ, maghávan-.Nom.Pl.M; aśyuḥ, √naś.3.Pl.Aor.Opt.Act; , ví; sūráyaḥ, sūrí-.Nom.Pl.M; dádataḥ, √dā.Nom/voc/acc/abl/gen.Sg/pl.M/f/n.Prs.Act; víśvam, víśva-.Nom/acc.Sg.N; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; sanéma, √san.1.Pl.Aor.Opt.Act; vā́jam, vā́ja-.Acc.Sg.M; samithéṣu, samithá-.Loc.Pl.N; aryáḥ, arí-.Nom.Pl.M; bhāgám, bhāgá-.Acc.Sg.M; devéṣu, devá-.Loc.Pl.M; śrávase, śrávas-.Dat.Sg.N; dádhānāḥ, √dhā.Nom.Pl.M.Prs.Med.

(सायणभाष्यम्)
हे अग्ने मघवानः हविर्लक्षणेन धनेन युक्ता यजमानाः पृक्षः अन्नानि वि अश्युः व्याप्नुवन्तु। त्वयानुगृहीताः सर्वाण्यन्नानि लभन्ताम्। ये च सूरयः विद्वांसः त्वां स्तुवन्ति। ददतः ये च तुभ्यं हवींषि ददतः प्रयच्छन्तो वर्तन्ते ते सर्वे विश्वमायुः सर्वं जीवितं वि अश्युः व्याप्नुवन्तु। वयं च समिथेषु संग्रामेषु अर्यः अरेः शत्रोः संबन्धिनं वाजं अन्नं सनेम त्वदनुग्रहात् संभजेमहि। तदनन्तरं देवेषु त्वत्प्रमुखेष्विन्द्रादिषु श्रवसे यशसे तदर्थं भागं हविर्भागं दधानाः स्थापयन्तो भूयास्मेति शेषः॥ अश्युः। अशू व्याप्तौ। व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति विकरणस्य लुक्। ददतः। नाभ्यस्ताच्छतुः इति नुमागमप्रतिषेधः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। सनेम। वन षण संभक्तौ। व्यत्ययेन शः। अर्यः। अरिशब्दात् षष्येततकवचने जसादिषु च्छन्दसि वावचनम् इति घेर्ङिति इति गुणाभावे यणादेशः। अरिशब्दः अच इः इति इप्रत्ययान्तः अन्तोदात्तः। उदात्तयण:० इति विभक्तेरुदात्तत्वम्। भागम्। कर्षात्वतः इत्यन्तोदात्तत्वम्॥
ṛtásya hí dhenávo vāvaśānā́ḥ, smádūdhnīḥ pīpáyanta dyúbhaktāḥ
parāvátaḥ sumatím bhíkṣamāṇāḥ-, ví síndhavaḥ samáyā sasrur ádrim

As the loving and splendid cows feed people with their full udders, as the rays of the sun coming from the distant sky make the cloud rain from near and as the rivers flow on, in the same manner, you should acquire wisdom soliciting good knowledge and shower truth on others like the rainy water.
(Griffith:) The cows of holy law, sent us by Heaven, have swelled with laden udders, loudly lowing;
Soliciting his favour, from a distance the rivers to the rock have flowed together.


ṛtásya, ṛtá-.Gen.Sg.M/n; , hí; dhenávaḥ, dhenú-.Nom.Pl.F; vāvaśānā́ḥ, √vāś.Nom.Pl.F.Prf.Med; smádūdhnīḥ, smádūdhan-.Nom.Pl.F; pīpáyanta, √pī.3.Pl.Prf.Inj.Med; dyúbhaktāḥ, dyúbhakta-.Nom.Pl.F; parāvátaḥ, parāvát-.Abl.Sg.F; sumatím, sumatí-.Acc.Sg.F; bhíkṣamāṇāḥ, √bhaj.Nom.Pl.M.Prs.Des.Med; , ví; síndhavaḥ, síndhu-.Nom.Pl.M; samáyā, samá-.Ins.Sg.F; sasruḥ, √sṛ.3.Pl.Prf.Ind.Act; ádrim, ádri-.Acc.Sg.M.

(सायणभाष्यम्)
ऋतस्य हि ऋतं देवयजनदेशं प्राप्तमग्निमेव धेनवः अग्निहोत्रादिहविषां दोग्ध्र्यो गावः पीपयन्त क्षीरादिलक्षणं गव्यमपाययन्। कीदृश्यो गावः। वावशानाः अग्निं पुनःपुनः कामयमाना: स्मदूध्नीः। स्मच्छब्दो नित्यशब्दसमानार्थः। नित्यमूधसा युक्ताः। सर्वदा पयसः प्रदात्र्य इत्यर्थः। द्युभक्ताः दिवा प्रकाशेन संभक्ताः संश्लिष्टाः तेजस्विन्य इत्यर्थः। अपि च सिन्धवः स्यन्दनशीला नद्यः सुमतिम् अस्याग्नेः शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणाः याचमानाः सत्यः अद्रिं समया अद्रेः पर्वतस्य समीपे परावतः दूरदेशात् वि सस्रुः विशेषेण गच्छन्ति प्रवहन्ति। अग्नये दातव्यानां हविषां निष्पत्तये प्रवहन्तीत्यर्थः॥ ऋतस्य। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। वावशानाः। वश कान्तौ। यङन्तात् शानच्। न वशः (पा.सू.६.१.२०) इति संप्रसारणप्रतिषेधः। बहुलं छन्दसि इति शपो लुक्। छन्दस्युभयथा इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ। अत एव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एव शिष्यते। स्मदूध्नीः। स्मत् नित्यान्यूधांसि यासाम्। ऊधसोऽनङ् (पा.सू.५.४.१३१) इति अनङादेशः समासान्तः। संख्याव्ययादेर्ङीप् (पा.सू.४.१.२६) इति ङीप्। भसंज्ञायाम् अलोपोऽनः इति अलोपः। ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिस्वर एव शिष्यते। पीपयन्त। पा पाने। अस्मात् हेतुमति णिच्। शाच्छासाह्वा इति युक्। ण्यन्तात् लुङि च्लेः चङादेशादि। चंङ्यन्यतरस्याम् इति चङः पूर्वस्योदात्तत्वम्। हि च इति निघातप्रतिषेधः। परावतः परागतात्। दूरं हि परागतं भवति। अस्मिन् धात्वर्थे गम्यमाने उपसर्गाच्छन्दसि धात्वर्थे (पा.सू.५.१.११८) इति वतिः॥
tvé agne sumatím bhíkṣamāṇāḥ-, diví śrávo dadhire yajñíyāsaḥ
náktā ca cakrúr uṣásā vírūpe, kṛṣṇáṁ ca várṇam aruṇáṁ ca sáṁ dhuḥ

O teacher shining like fire, students desiring good intellect and experts in the performance of Yajnas residing under your guidance who are full of the light of wisdom, acquire and sustain knowledge and nourishing good food. With the night and dawn which are respectively of black and red color, they join other colors and clean to distinguish them. Thus they enjoy happiness.
(Griffith:) Agni, with you, soliciting your favour, the holy Ones have gained glory in heaven.
They made the Night and Dawn of different colours, and set the black and purple hues together.


tvé, tvám.Loc.Sg; agne, agní-.Voc.Sg.M; sumatím, sumatí-.Acc.Sg.F; bhíkṣamāṇāḥ, √bhaj.Nom.Pl.M.Prs.Des.Med; diví, dyú- ~ div-.Loc.Sg.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; dadhire, √dhā.3.Pl.Prf.Ind.Med; yajñíyāsaḥ, yajñíya-.Nom.Pl.M; náktā, nákt-.Acc.Du.F; ca, ca; cakrúḥ, √kṛ.3.Pl.Prf.Ind.Act; uṣásā, uṣás-.Acc.Du.F; vírūpe, vírūpa-.Acc.Du.F; kṛṣṇám, kṛṣṇá-.Acc.Sg.M; ca, ca; várṇam, várṇa-.Acc.Sg.M; aruṇám, aruṇá-.Acc.Sg.M; ca, ca; sám, sám; dhuḥ, √dhā.3.Pl.Aor.Inj.Act.

(सायणभाष्यम्)
हे अग्ने सुमतिं शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणाः याचमानाः यज्ञियासः यज्ञार्हाः सर्वे देवाः दिवि द्योतमाने त्वे त्वयि श्रवः हविर्लक्षणमन्नं दधिरे अस्थापयन्। अग्निर्देवानामन्नादः (तै.ब्रा.३.१.४.१.) इति श्रुतेः। तदनन्तरं तादृशे हविर्युक्तायानुष्ठानाय विरूपे विविधरूपे उषसा उषःकालोपलक्षितमहः। नक्ता च नक्तं रात्रिं च चक्रुः अकुर्वन्। एतदेव स्पष्टयति। कृष्णं च वर्णं रात्र्यां श्यामलवर्णमन्धकारम् अह्नि अरुणम् आरोचनं श्वेतवर्णं तेजः च सं धुः सम्यक् स्थापितवन्तः॥ त्वे। सुपां सुलुक् इति सप्तम्याः शेआदेशः। नक्ता। तेनैव द्वितीयाया डादेशः। उषसा। तेनैव विभक्तेः आकारः। धुः। डुधाञ् धारणपोषणयोः। लुङि गातिस्था० इति सिचो लुक्। आतः इति झेः जुसादेशः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः॥
yā́n rāyé mártān súṣūdo agne, té syāma maghávāno vayáṁ ca
chāyéva víśvam bhúvanaṁ sisakṣi-, āpaprivā́n ródasī antárikṣam

O God! May we mortals whom You has directed for the acquisition of wealth (spiritual as well as material) be full of such wealth or opulent. You pervade the earth, heaven and firmament and protect it like a sheltering shade. This whole universe is attached to You as You are Omnipresent.
(Griffith:) May we and those who worship be the mortals whom you, O Agni, lead on to riches.
You have filled earth and heaven and air’s mid-region, and follow the whole world like a shadow.


yā́n, yá-.Acc.Pl.M; rāyé, rayí- ~ rāy-.Dat.Sg.M/f; mártān, márta-.Acc.Pl.M; súṣūdaḥ, √sūd.2.Sg.Prf.Sbjv.Act; agne, agní-.Voc.Sg.M; , sá- ~ tá-.Nom.Pl.M; syāma, √as.1.Pl.Prs.Opt.Act; maghávānaḥ, maghávan-.Nom.Pl.M; vayám, ahám.Nom.Pl; ca, ca; chāyā́, chāyā́-.Nom.Sg.F; iva, iva; víśvam, víśva-.Nom/acc.Sg.N; bhúvanam, bhúvana-.Nom/acc.Sg.N; sisakṣi, √sac.2.Sg.Prs.Ind.Act; āpaprivā́n, √prā.Nom.Sg.M.Prf.Act; ródasī, ródasī-.Nom/acc.Du.F; antárikṣam, antárikṣa-.Nom/acc.Sg.N.

(सायणभाष्यम्)
यान् मर्तान् मनुष्यानस्मान् राये धनाय सुषूदः अग्निहोत्रादिकर्मसु प्रेरयसि ते तादृशाः वयं च मघवानः धनिनः स्याम भवेम। रोदसी द्यावापृथिव्यौ अन्तरिक्षं च आपप्रिवान् स्वतेजसा वृष्ट्युदकेन व आपूरितवांस्त्वं च विश्वं भुवनं सर्वं जगत् सिसक्षि सेवसे अनुगृह्य सर्वं रक्षसीत्यर्थः। तत्र दृष्टान्तः। छायेव। यथा छत्रादेः छाया आतपादिजनितं क्लेशं निवार्य रक्षति तद्वत्॥ राये। ऊडिदम् इति विभक्तेरुदात्तत्वम्। सुषूदः। षूद प्रेरणे। लेटि अडागमः। बहुलं छन्दसि इति शपः श्लुः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। यद्वृत्तान्नित्यम्। इति निघातप्रतिषेधः। सिसक्षि। षच समवाये। बहुलं छन्दसि इति शपः श्लुः। इत् इत्यनुवृत्तौ बहुलं छन्दसि इति अभ्यासस्य इत्वम्। आपप्रिवान्। प्रा पूरणे। लिटः क्वसुः। वस्वेकाजाद्धसाम् इति इडागमः। आतो लोप इटि च इति आकारलोपः। द्विर्वचनेऽचि इति स्थानिवद्भावात् द्विर्भावादि॥
árvadbhir agne árvato nṛ́bhir nṝ́n, vīraír vīrā́n vanuyāmā tvótāḥ
īśānā́saḥ pitṛvittásya rāyó, ví sūráyaḥ śatáhimā no aśyuḥ

O God, protected by You, may we desire and pray for good horses with our horses, good learned righteous persons with our men, brave heroes with our brave persons. May our sons and other learned persons be inheritors of the wealth got from forefathers and wise teachers, and live for a hundred winters (years).
(Griffith:) Aided by you, O Agni, may we conquer steeds with steeds, men with men, heroes with heroes,
Lords of the wealth transmitted by our fathers: and may our princes live a hundred winters.


árvadbhiḥ, árvant-.Ins.Pl.M; agne, agní-.Voc.Sg.M; árvataḥ, árvant-.Acc.Pl.M; nṛ́bhiḥ, nár-.Ins.Pl.M; nṝ́n, nár-.Acc.Pl.M; vīraíḥ, vīrá-.Ins.Pl.M; vīrā́n, vīrá-.Acc.Pl.M; vanuyāma, √van.1.Pl.Prs.Opt.Act; tvótāḥ, tvóta-.Nom.Pl.M; īśānā́saḥ, √īś.Nom.Pl.M.Prf.Med; pitṛvittásya, pitṛvittá-.Gen.Sg.M/n; rāyáḥ, rayí- ~ rāy-; , ví; sūráyaḥ, sūrí-.Nom.Pl.M; śatáhimāḥ, śatáhima-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; aśyuḥ, √naś.3.Pl.Aor.Opt.Act.

(सायणभाष्यम्)
यान् मर्तान् मनुष्यानस्मान् राये धनाय सुषूदः अग्निहोत्रादिकर्मसु प्रेरयसि ते तादृशाः वयं च मघवानः धनिनः स्याम भवेम। रोदसी द्यावापृथिव्यौ अन्तरिक्षं च आपप्रिवान् स्वतेजसा वृष्ट्युदकेन व आपूरितवांस्त्वं च विश्वं भुवनं सर्वं जगत् सिसक्षि सेवसे अनुगृह्य सर्वं रक्षसीत्यर्थः। तत्र दृष्टान्तः। छायेव। यथा छत्रादेः छाया आतपादिजनितं क्लेशं निवार्य रक्षति तद्वत्॥ राये। ऊडिदम् इति विभक्तेरुदात्तत्वम्। सुषूदः। षूद प्रेरणे। लेटि अडागमः। बहुलं छन्दसि इति शपः श्लुः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। यद्वृत्तान्नित्यम्। इति निघातप्रतिषेधः। सिसक्षि। षच समवाये। बहुलं छन्दसि इति शपः श्लुः। इत् इत्यनुवृत्तौ बहुलं छन्दसि इति अभ्यासस्य इत्वम्। आपप्रिवान्। प्रा पूरणे। लिटः क्वसुः। वस्वेकाजाद्धसाम् इति इडागमः। आतो लोप इटि च इति आकारलोपः। द्विर्वचनेऽचि इति स्थानिवद्भावात् द्विर्भावादि॥
etā́ te agna ucáthāni vedho, júṣṭāni santu mánase hṛdé ca
śakéma rāyáḥ sudhúro yámaṁ te-, -ádhi śrávo devábhaktaṁ dádhānāḥ

O God Giver of knowledge and good intellect: May these Vedic Mantras be dear to our mind and heart being served with love by Your Grace. May we be competent to obtain Your well-supporting wealth being endowed with the knowledge of all sciences which enable us to have self-control and which is served or acquired by all learned persons.
(Griffith:) May these our hymns of praise, Agni, Ordainer, be pleasant to you in your heart and spirit.
May we have power to hold your steeds of riches, laying on you the God-sent gift of glory.


etā́, eṣá.Nom.Pl.N; te, tvám.Dat/gen.Sg; agne, agní-.Voc.Sg.M; ucáthāni, ucátha-.Nom/acc.Pl.N; vedhaḥ, vedhás-.Voc.Sg.M; júṣṭāni, júṣṭa-.Nom/acc.Pl.N; santu, √as.3.Pl.Prs.Imp.Act; mánase, mánas-.Dat.Sg.N; hṛdé, hā́rdi ~ hṛd-.Dat.Sg.N; ca, ca; śakéma, √śak.1.Pl.Aor.Opt.Act; rāyáḥ, rayí- ~ rāy-; sudhúraḥ, sudhúr-.Acc.Pl.M; yámam, yáma-.Acc.Sg.M; te, tvám.Dat/gen.Sg; ádhi, ádhi; śrávaḥ, śrávas-.Nom/acc.Sg.N; devábhaktam, devábhakta-.Nom/acc.Sg.N; dádhānāḥ, √dhā.Nom.Pl.M.Prs.Med.

(सायणभाष्यम्)
हे वेधः। मेधाविनामैतत्। मेधाविन् अग्ने एता उचथानि एतानि इदानीमस्माभिः प्रयुक्तानि स्तोत्राणि ते तव मनसे मनोवृत्तये हृदे तद्वृत्तिमते अन्तःकरणाय च जुष्टानि सन्तु प्रियाणि भवन्तु। ते तव संबन्धिनः सुधुरः सुष्ठु निर्वाहकस्य। यद्वा। शोभनं धूर्वति दारिद्र्यं हिनस्तीति सुधूः। तादृशस्य रायः धनस्य यमं नियमनं कर्तुं शकेम शक्ता भूयास्म। किं कुर्वन्तः। देवभक्तं देवैः संभजनीयं श्रवः हविर्लक्षणमन्नम् अधि दधानाः अग्नेरुपरि धारयन्तः। अग्नौ हविर्भिर्होमं कुर्वन्तः इत्यर्थः॥ उचथानि। वच परिभाषणे। रुविदिभ्यां कित् (उ.सू.३.३९५) इति विधीयमानः अथप्रत्ययः कित्त्वं च बहुलवचनादस्मादपि भवति। वच्यादिना संप्रसारणम्। जुष्टानि। जुष्टार्पिते व च्छन्दसि, नित्यं मन्त्रे (पा.सू.६.१.२०९ – २१०) इत्याद्युदात्तत्वम्। हृदे। पद्दन्° इत्यादिना हृदयशब्दस्य हृदादेशः। शकेम। शक्लृ शक्तौ। लिङ्याशिष्यङ्। सुधुरः। धुर्वी हिंसार्थः। क्विप् च इति क्विप्। राल्लोपः इति वकारलोपः। न पूजनात् इति समासान्तप्रतिषेधः। देवैर्भक्तं देवभक्तम्। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्॥

(<== Prev Sūkta Next ==>)
 
upaprayánto adhvarám, mántraṁ vocemāgnáye
āré asmé ca śṛṇvaté

O men, we chant a loving mantra to our Supreme Leader (God) and utter good words while doing non-violent noble deeds and sacrifices. He listens to our words everywhere, far and near. You should do also like-wise.
(Griffith:) As forth to ritual we go, a hymn to a hymn let us say,
Who hears us even when afar;


upaprayántaḥ, √i.Nom.Pl.M.Prs.Act; adhvarám, adhvará-.Acc.Sg.M; mántram, mántra-.Acc.Sg.M; vocema, √vac.1.Pl.Aor.Opt.Act; agnáye, agní-.Dat.Sg.M; āré, āré; asmé, ahám.Loc.Pl; ca, ca; śṛṇvaté, √śru.Dat.Sg.M/n.Prs.Act.

(सायणभाष्यम्)
त्रयोदशानुवाके एकादश सूक्तानि। तत्र उपप्रयन्तः इति नवर्चं प्रथमं सूक्तम्। अत्रानुक्रम्यते – उपप्रयन्तो नव गोतमो राहूगणो गायत्रं तु इति। अस्यायमर्थः। रहूगणनामा कश्चिदृषिः। तस्य पुत्रो गोतमोऽस्य सूक्तस्य ऋषिः। गायत्रं तु इत्युक्तत्वादिदमुत्तरं च गायत्रीच्छन्दस्कम्। परमाग्नेयमैन्द्रात् इति परिभाषितत्वादग्निर्देवता। प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्येतदादिके द्वे सूक्ते। सूत्रितं च – आपो रेवतीः क्षयथा हि वस्व उपप्रयन्त इति सूक्ते (आश्व.श्रौ.४.१३) इति। आश्विनशस्त्रेऽप्येते सूक्ते : प्रातरनुवाकन्यायेन (आश्व.श्रौ.६.५) इत्यतिदेशात्। पृष्ठ्यषडहस्य प्रथमेऽहनि एतदेव सूक्तमाज्यशस्त्रम्। सूत्रितं च – उपप्रयन्त इति तु प्रथमेऽहन्याज्यम् (आश्व.श्रौ.७.१०) इति॥
अध्वरं हिंसाप्रत्यवायरहितमग्निष्टोमादियज्ञम् उपप्रयन्तः उपेत्य प्रकर्षेण यन्तो गच्छन्तः प्राप्त्यविच्छेदेन सम्यगनुतिष्ठन्तः इत्यर्थः। तादृशा वयम् अग्नये अङ्गनादिगुणयुक्ताय देवाय मन्त्रं मननसाधनमेतत्सूक्तरूपं स्तोत्रं वोचेम। वक्तारो भूयास्मेत्याशास्यते। कीदृशायाग्नये। आरे अस्मे च शृण्वते। चशब्दः अप्यर्थे आरेशब्दात्परो द्रष्टव्यः। आरे च दूरेऽपि स्थित्वास्माकं स्तुतीः शृण्वते। अस्मासु प्रीत्यतिशयेन सर्वत्र प्रवर्तमानोऽग्निरस्मदीयमेव स्तोत्रं शृणोतीति भावः॥ वोचेम। ब्रुवो वचिः। लिङयाशिष्यङ्। वच उम् इति उमागमः। शृण्वते। शतुरनुमः इति। विभक्तेरुदात्तत्वम्॥
yáḥ snī́hitīṣu pūrvyáḥ, saṁjagmānā́su kṛṣṭíṣu
árakṣad dāśúṣe gáyam

O men! As we chant our non-violent loving Mantra to God who is the First and the Best, ever to be worshiped, present among the people who go forwardly, harmoniously loving one another, so you should also do. He preserves His wealth for those who give themselves up to Him and are engaged in giving the wealth of knowledge and other virtues.
(Griffith:) Who, from of old, in carnage, when the people gathered, has preserved
His household for the worshipper.


yáḥ, yá-.Nom.Sg.M; snī́hitīṣu, snī́hiti-.Loc.Pl.F; pūrvyáḥ, pūrvyá-.Nom.Sg.M; saṁjagmānā́su, √gam.Loc.Pl.F.Prf.Med; kṛṣṭíṣu, kṛṣṭí-.Loc.Pl.F; árakṣat, √rakṣ.3.Sg.Iprf.Ind.Act; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; gáyam, gáya-.Acc.Sg.M.

(सायणभाष्यम्)
पूर्व्यः चिरंतनः यः अग्निः स्नीहितीषु वधकारिणीषु कृष्टिषु शत्रुभूतासु प्रजासु संजग्मानासु संगतासु सतीषु दाशुषे हवींषि दत्तवते यजमानाय गयं धनम् अरक्षत् रक्षति तस्मै मन्त्रं वोचेमेति पूर्वेण संबन्धः॥ स्नीहितीषु। ष्णिह स्नेहने। चुरादिः। स्नेहयति (नि.२.१९.१३) इति वधकर्मसु पठितः। स्नेह्यन्ते हिंस्यन्ते प्रजा आभिरिति स्नेहितयः। करणे क्तिन्। तितुत्रेष्वग्रहादीनामिति वक्तव्यम् (पा.म.७.२.९.१) इति वचनात् निगृहीतिर्निपठितिरितिवत् इडागमः। व्यत्ययेन एकारस्य ईकारादेशः क्तिनो दीर्घश्च। नित्वादाद्युदात्तत्वम्। संजग्मानासु। समो गम्यृच्छि इति आत्मनेपदम्। लिटः कानच्। गमहन इत्यादिना उपधालोपः। अरक्षत्। छन्दसि लुङलङ्लिटः इति वर्तमाने लङ्॥
utá bruvantu jantávaḥ-, úd agnír vṛtrahā́jani
dhanaṁjayó ráṇe-raṇe

Let us speak about God with one another who is the Dispeller of all darkness of ignorance (as the sun is of the clouds). He provides wealth to the giver of knowledge and other virtues. It is He who causes victory to His noble devotees in every fight (internal as well as external).
(Griffith:) And let men say, Agni is born, even he who slays Vrtra, he
Who wins wealth in every fight.


utá, utá; bruvantu, √brū.3.Pl.Prs.Imp.Act; jantávaḥ, jantú-.Nom.Pl.M; út, út; agníḥ, agní-.Nom.Sg.M; vṛtrahā́, vṛtrahán-.Nom.Sg.M; ajani, √jan.3.Sg.Aor.Ind.Pass; dhanaṁjayáḥ, dhanaṁjayá-.Nom.Sg.M; ráṇe-raṇe, ráṇa-.Loc.Sg.M.

(सायणभाष्यम्)
अग्निमन्थने जातायानुब्रूहि इत्युक्ते उत ब्रुवन्तु इत्येषानुवचनीया। प्रातर्वैश्वदेव्याम् इति खण्डे सूत्रितं – शिष्टेनोत्तरामुत ब्रुवन्तु जन्तवः (आश्व.श्रौ.२.१६) इति। तथा साकमेधेषु मरुद्भ्यः क्रीडिभ्यः पुरोडाशम् इत्यस्यामिष्टौ एषैव प्रथमाज्यभागानुवाक्या। सूत्रितं च – मरुद्भ्यः क्रीडिभ्य उत्तरोत ब्रुवन्तु जन्तवः (आश्व.श्रौ.२.१८) इति।
अग्निः उत् अजनि अरण्योः सकाशादुत्पन्नः। उत अनन्तरं जन्तवः जाताः सर्वे ऋत्विजः ब्रुवन्तु तमग्निं स्तुवन्तु। कीदृशोऽग्निः। वृत्रहा वृत्राणामावरकाणां शत्रूणां हन्ता रणेरणे सर्वेषु संग्रामेषु धनंजयः शत्रुधनानां जेता॥ धनंजयः। संज्ञायां भृतॄवृजि (पा.सू.३.२.४६) इति खच्। अरुर्द्विषदजन्तस्य° (पा.सू.६.३.६७) इति मुम्। चित्स्वरेणान्तोदात्तत्वम्। रणेरणे। रण शब्दार्थः। रणन्ति दुन्दुभयोऽस्मिन्निति रणः संग्रामः। वशिरण्योरुपसंख्यानम् (पा.सू.३.३.५८.३) इति अप्। नित्यवीप्सयोः इति द्विर्वचनम्। आम्रेडितानुदात्तत्वम्॥
yásya dūtó ási kṣáye, véṣi havyā́ni vītáye
dasmát kṛṇóṣy adhvarám

O learned person! Let all persons honor a man for whose knowledge you are destroyer of all miseries like fire, whom you provide with all good articles necessary in his house and whose non-violent sacrifice which is multiplier of wisdom and knowledge you make destroyer of all sufferings.
(Griffith:) Him in whose house an envoy you love to taste his offered gifts,
And strengthen his ritual,


yásya, yá-.Gen.Sg.M/n; dūtáḥ, dūtá-.Nom.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; kṣáye, kṣáya-.Loc.Sg.M; véṣi, √vī.2.Sg.Prs.Ind.Act; havyā́ni, havyá-.Nom/acc.Pl.N; vītáye, vītí-.Dat.Sg.F; dasmát, dasmánt-.Nom/acc.Sg.N; kṛṇóṣi, √kṛ.2.Sg.Prs.Ind.Act; adhvarám, adhvará-.Acc.Sg.M.

(सायणभाष्यम्)
हे अग्ने यस्य यजमानस्य क्षये देवयजनलक्षणे गृहे देवानां दूतः त्वम् असि भवसि। यस्य च हव्यानि चरुपुरोडाशादीनि हवींषि वीतये देवानां भक्षणाय वेषि गमयसि। यस्य च अध्वरं यज्ञं दस्मत् सर्वैर्दर्शनीयं कृणोषि करोषि। तमित्सुहव्यम् इत्युत्तरया संबन्धः॥ वेषि। वी गत्यादिषु। अन्तर्भावितण्यर्थात् लट्। अदादित्वात् शपो लुक्। पादादित्वात् निघाताभावः। दस्मत्। दसि दंसनदर्शनयोः। इषियुधीन्धि इत्यादिना मक्। दस्ममित्यत्र मकारस्य वर्णव्यापत्त्या तकारः। कृणोषि। कृवि हिंसाकरणयोश्च। धिन्विकृण्व्योर च इति उप्रत्ययः; तत्संनियोगेन वकारस्य अकारः। तस्य अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः। यस्य इत्यनुषङ्गात् निघाताभावः।
tám ít suhavyám aṅgiraḥ, sudeváṁ sahaso yaho
jánā āhuḥ subarhíṣam

O dear like life, son of a noble mighty person, let us serve you who are shining like fire and whom men call full of divine attributes and generous donor, endowed with good knowledge and full of most acceptable virtues.
(Griffith:) Him, Angiras, you Son of Strength, all men call happy in his Deity,
His offerings, and his sacred grass.


tám, sá- ~ tá-.Acc.Sg.M; ít, ít; suhavyám, suhavyá-.Acc.Sg.M; aṅgiraḥ, áṅgiras-.Voc.Sg.M; sudevám, sudevá-.Nom/acc.Sg.M/n; sahasaḥ, sáhas-.Gen.Sg.N; yaho, yahú-.Voc.Sg.M; jánāḥ, jána-.Nom.Pl.M; āhuḥ, √ah.3.Pl.Prf.Ind.Act; subarhíṣam, subarhís-.Acc.Sg.M/f.

(सायणभाष्यम्)
हे सहसो यहो बलस्य पुत्र अङ्गिरः अङ्गनादिगुणयुक्ताग्ने यो यजमानः पूर्वमुक्तः तमित् तमेव यजमानं सुहव्यं शोभनहविष्कं सुदेवं शोभनदैवतं सुबर्हिषम्। बर्हिरिति यज्ञनाम। शोभनयज्ञं च जनाः सर्वे मनुष्याः आहुः कथयन्ति॥ सुहव्यमित्यादिषु नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। सहसो यहो। सुबामन्त्रिते° इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकमामन्त्रितानुदात्तत्वम्॥
ā́ ca váhāsi tā́m̐ ihá, devā́m̐ úpa práśastaye
havyā́ suścandra vītáye

O absolutely truthful learned person, you who are giver of good delight and gold as you approach in this world acceptable enlightened men or divine virtues for glorification and the attainment of all Joy, so we also do.
(Griffith:) Here shalt you bring these Deities to our laudation and to taste.
These offered gifts, fair-shining One.


ā́, ā́; ca, ca; váhāsi, √vah.2.Sg.Prs.Sbjv.Act; tā́n, sá- ~ tá-.Acc.Pl.M; ihá, ihá; devā́n, devá-.Acc.Pl.M; úpa, úpa; práśastaye, práśasti-.Dat.Sg.F; havyā́, havyá-.Acc.Pl.N; suścandra, suścandrá-.Voc.Sg.M; vītáye, vītí-.Dat.Sg.F.

(सायणभाष्यम्)
हे सुश्चन्द्र शोभनाह्लादनाग्ने तान् देवान् इह अस्मिन् कर्मणि उप अस्मत्समीपं प्रशस्तये स्तुतये आ वहासि च आवह प्रापय च। आगतेभ्यस्तेभ्यः हव्या हव्यानि चरुपुरोडाशादीनि हवींषि वीतये भक्षणाय प्रापयेत्यर्थः॥ वहासि। वह प्रापणे। लेटि आडागमः। प्रशस्तये। शंसु स्तुतौ। भावे क्तिन्। तितुत्र इति इट्प्रतिषेधः। अनिदिताम् इति नलोपः। तादौ च° इति गतेः प्रकृतिस्वरत्वम्। सुश्चन्द्र। ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे इति सुट्॥
ná yór upabdír áśvyaḥ, śṛṇvé ráthasya kác caná
yád agne yā́si dūtyàm

O learned person shining on account of your knowledge like fire, when you attest like a messenger, maker of good or effective sound like a swift horse, when standing near the band of the moving vehicles like the air-craft etc. I cannot hear any other sound. I also go near such vehicles and have the same experience.
(Griffith:) When, Agni, on yours embassage you go not a sound is heard of steed or straining of your chariot.
Aided by you uninjured, strong, one after other, goes he forth:


, ná; yóḥ, yú-.Gen.Sg.M; upabdíḥ, upabdí-.Nom.Sg.M; áśvyaḥ, áśvya-.Nom.Sg.M; śṛṇvé, √śru.3.Sg.Prs.Ind.Med; ráthasya, rátha-.Gen.Sg.M; kát, ká-.Nom/acc.Sg.N; caná, caná; yát, yá-.Nom/acc.Sg.N; agne, agní-.Voc.Sg.M; yā́si, √yā.2.Sg.Prs.Ind.Act; dūtyàm, dūtyà-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे अग्ने यत् यदा दूत्यं देवानां दूतत्वं यासि प्राप्नोषि कच्चन कदाचन तदानीं सर्वदापि योः गच्छतस्तव रथस्य अश्व्यः अश्वैरुत्पादितः उपब्दिः श्रवणार्हः शब्दः न शृण्वे न श्रूयते। रथस्य शीघ्रगमनेनास्माभिः शब्दो नोपलभ्यते इत्यर्थः॥ योः। या प्रापणे इत्यस्मात् यो द्वे च (उ.सू.१.२१) इति औणादिकः कुप्रत्ययः। बहुलवचनात् द्विर्भावाभावः। उपब्दिरित्येतत् श्रोतुमर्हस्य शब्दस्याख्या। तथा च तैत्तिरीयाणां प्रातिशाख्यं सशब्दमुपब्दिमत् (तै.प्रा.२३.९) इति। शृण्वे। श्रु श्रवणे। कर्मणि लटि श्रुवः शृ च इति व्यत्ययेन श्नुः ऋभावश्च। लोपस्त आत्मनेपदेषु इति तलोपः। हुश्नुवोः सार्वधातुके इति यणादेशः॥
tvóto vājy áhrayo, -abhí pū́rvasmād áparaḥ
prá dāśvā́m̐ agne asthāt

O learned person! A men of charitable disposition protected by you thought formerly inferior, becomes mighty going rapidly to his destination without hesitation and is honored everywhere.
(Griffith:) Agni, the offerer forward steps.
And splendid strength, heroic, high, Agni, you grant from the Deities,


tvótaḥ, tvóta-.Nom.Sg.M; vājī́, vājín-.Nom.Sg.M; áhrayaḥ, áhraya-.Nom.Sg.M; abhí, abhí; pū́rvasmāt, pū́rva-.Abl.Sg.M/n; áparaḥ, ápara-.Nom.Sg.M; prá, prá; dāśvā́n, dāśváṁs-.Nom.Sg.M; agne, agní-.Voc.Sg.M; asthāt, √sthā.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
यः पुरुषः पूर्वस्मात् स्वस्मादधिकारात् अपरः निकृष्टो भवति हे अग्ने स इदानीं दाश्वान् तुभ्यं हवींषि दाता सन् त्वोतः त्वया ऊतः रक्षितः वाजी अन्नवान् अह्रयः लज्जारहितः एवंभूतः सन् अभि प्र अस्थात् ऐश्वर्यमभिप्राप्य प्रतितिष्ठति सर्वोत्कृष्टो भवतीत्यर्थः॥ अह्रयः। ह्री लज्जायाम्। जिह्रेतीति ह्रयः। न ह्रयोऽह्रयः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। दाश्वान्। दाशृ दाने। दाश्वान् साह्वान् इति क्वसुप्रत्ययान्तो निपातितः॥
utá dyumát suvī́ryam, bṛhád agne vivāsasi
devébhyo deva dāśúṣe

O learned person, you who are like electricity, fire etc. endowed with divine virtues, actions and temperament, as you are desirous of bestowing upon the generous master of the works and other educated persons brilliant great strength or vigor, so we always serve you.
(Griffith:) You Deity, to him who offers gifts.

utá, utá; dyumát, dyumánt-.Nom/acc.Sg.N; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; bṛhát, bṛhánt-.Nom/acc.Sg.N; agne, agní-.Voc.Sg.M; vivāsasi, √van.2.Sg.Prs.Ind/des.Act; devébhyaḥ, devá-.Dat/abl.Pl.M; deva, devá-.Voc.Sg.M; dāśúṣe, dāśváṁs-.Dat.Sg.M/n.

(सायणभाष्यम्)
उत अपि च हे देव द्योतमान अग्ने देवेभ्यः दाशुषे चरुपुरोडाशादीनि हवींषि दत्तवते तस्मै यजमानाय बृहत् प्रौढं धनं विवाससि गमयितुमिच्छसि प्रापयसीति यावत्। कीदृशम्। द्युमत् अतिशयेन दीप्तं सुवीर्यं शोभनवीर्योपेतम्॥ सुवीर्यम्। वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम्। विवाससि। वा गतिगन्धनयोः। सनि द्विर्भावे सन्यतः इति इत्वम्। दाशुषे। चतुर्थ्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षस्वम्॥

(<== Prev Sūkta Next ==>)
 
juṣásva sapráthastamaṁ, váco devápsarastamam
havyā́ júhvāna āsáni

O learned person, take eatable good articles of diet in your mouth, the generous conduct of enlightened persons and the speech which is acceptable to them.
(Griffith:) Accept our loudest-sounding hymn, food most delightful to the Deities,
Pouring our offerings in your mouth.


juṣásva, √juṣ.2.Sg.Aor.Imp.Med; sapráthastamam, sapráthastama-.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; devápsarastamam, devápsarastama-.Nom/acc.Sg.N; havyā́, havyá-.Acc.Pl.N; júhvānaḥ, √hu.Nom.Sg.M.Prs.Med; āsáni, āsán-.Loc.Sg.N.

(सायणभाष्यम्)
जुषस्व इति पञ्चर्चं द्वितीयं सूक्तम्। अनुक्रान्तं च – जुषस्व पञ्च इति। ऋष्याद्याः पूर्ववत्। प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः। पशौ स्तोकानुवचने आद्या विनियुक्ता। सूत्रितं च – प्रेषितः स्तोकेभ्योऽन्वाह जुषस्व सप्रथस्तमम् (आश्व.श्रौ.३.४) इति॥
हे अग्ने सप्रथस्तमम् अतिशयेन विस्तीर्णं वचः स्तोत्रलक्षणमस्मदीयं वचनं जुषस्व सेवस्व। कीदृशम्। देवप्सरस्तमं देवानां प्रीणयितृतमम्। किं कुर्वन्। आसनि तवास्ये हव्या हव्यानि स्तोकलक्षणानि हवींषि जुह्वानः प्रक्षिपन्। इमानि स्तोकलक्षणानि हवींषि वृथा मा भूवन् तत्सर्वं त्वदीयेन मुखेन स्वीकुर्वित्यर्थः॥ देवप्सरस्तमम्। स्पृ प्रीतिबलयोः। देवान् स्पृणोति प्रणयतीति देवप्सराः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति असुन् पूर्वपदप्रकृतिस्वरत्वं च। सकारपकारयोः स्थानविपर्ययः। अतिशयेन देवप्सरा देवप्सरस्तमः। जुह्वानः। जुहोतेर्व्यत्ययेन शानच्। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। आसनि। पद्दन् इत्यादिना आस्यशब्दस्य आसन्नादेशः।
áthā te aṅgirastama-, -ágne vedhastama priyám
vocéma bráhma sānasí

O most learned active and wise leader! best among the knowers of all sciences, as we teach you the eternal gratifying Vedas (four in number) after studying them thoroughly, you should also do likewise.
(Griffith:) Now, Agni, will we say to you, O wisest and best Angiras,
Our precious, much-availing prayer.


átha, átha; te, tvám.Dat/gen.Sg; aṅgirastama, áṅgirastama-.Voc.Sg.M; ágne, agní-.Voc.Sg.M; vedhastama, vedhástama-.Voc.Sg.M; priyám, priyá-.Acc.Sg.N; vocéma, √vac.1.Pl.Aor.Opt.Act; bráhma, bráhman-.Acc.Sg.N; sānasí, sānasí-.Acc.Sg.N.

(सायणभाष्यम्)
हे अङ्गिरस्तम अतिशयेनाङ्गनादिगुणयुक्त। यद्वा। अङ्गिरसां वरिष्ठ। वेधस्तम। वेधा इति मेधाविनाम। अतिशयेन मेधाविन् अग्ने। अथ अनन्तरं ते तुभ्यं सानसि संभजनीयं प्रियं प्रीतिकरं ब्रह्म स्तोत्रं वोचेम वक्तारो भूयास्म॥ वोचेम। लिङयाशिष्यड्। वच उम् इति उमागमः। सानसि। वन षण संभक्तौ। सानसिधर्णसि इत्यादौ असिच्प्रत्ययान्तो निपात्यते।
kás te jāmír jánānām, ágne kó dāśvàdhvaraḥ
kó ha kásminn asi śritáḥ

O knower of all Vidyas (sciences) who among men knows you well? Who is the generous performer of non-violent sacrifices? Who are you and dependent on whom? Give answer to these questions.
(Griffith:) Who, Agni, is your kin, of men? who is your worthy worshipper?
On whom dependent? who are you?


káḥ, ká-.Nom.Sg.M; te, tvám.Dat/gen.Sg; jāmíḥ, jāmí-.Nom.Sg.M/f; jánānām, jána-.Gen.Pl.M; ágne, agní-.Voc.Sg.M; káḥ, ká-.Nom.Sg.M; dāśvàdhvaraḥ, dāśvàdhvara-.Nom.Sg.M; káḥ, ká-.Nom.Sg.M; ha, ha; kásmin, ká-.Loc.Sg.M/n; asi, √as.2.Sg.Prs.Ind.Act; śritáḥ, √śri.Nom.Sg.M.

(सायणभाष्यम्)
हे अग्ने जनानां मनुष्याणां मध्ये ते तव कः जामिः को बन्धुः। त्वं सर्वैर्गुणैरधिकोऽसि। तवानुरूपो बन्धुर्नास्तीति भावः। को दाश्वध्वरः। दाशुर्दत्तोऽध्वरो यज्ञो येन स तथोक्तः। त्वां यष्टुमपि समर्थः कोऽपि नास्तीत्यर्थः। को ह त्वं कथंभूतस्त्वम्। ईदृग्रूपः इति सर्वैर्न ज्ञायसे इत्यर्थः। कस्मिन् स्थाने श्रितः आश्रितः असि वर्तसे। तत्स्थानमपि न केनचित् ज्ञायते। अतस्त्वमस्माभिः मांसदृष्टिभिः कथमुपलब्धव्यः इत्यग्निः प्रशस्यते। दाश्वध्वरः। दाशृ दाने। उणादयो बहुलम् (पा.सू.३.३.१) इति बहुलवचनात् कर्मणि उण्प्रत्ययः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। यणादेशे उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य इति स्वरितत्वम्॥
tváṁ jāmír jánānām, ágne mitró asi priyáḥ
sákhā sákhibhya ī́ḍyaḥ

O learned person! as you are giver of peace to all men like water, their friend giver of happiness to your friends and praise-worthy, therefore we honor you.
(Griffith:) The kinsman, Agni, of mankind, their well beloved Friend are you,
Friend whom friends may supplicate.


tvám, tvám.Nom.Sg; jāmíḥ, jāmí-.Nom.Sg.M/f; jánānām, jána-.Gen.Pl.M; ágne, agní-.Voc.Sg.M; mitráḥ, mitrá-.Nom.Sg.M; asi, √as.2.Sg.Prs.Ind.Act; priyáḥ, priyá-.Nom.Sg.M; sákhā, sákhi-.Nom.Sg.M; sákhibhyaḥ, sákhi-.Dat.Pl.M; ī́ḍyaḥ, ī́ḍya-.Nom.Sg.M.

(सायणभाष्यम्)
हे अग्ने त्वम् उक्तप्रकारेण अचिन्त्यरूपोऽप्यनुग्रहीतृतया सर्वेषां जनानां जामिः बन्धुः असि। तथा प्रियः प्रीणयिता त्वं यजमानानां मित्रः प्रमीतेस्त्रायकोऽसि। ईड्यः स्तुतिभिः स्तुत्यस्त्वं सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यन्तं प्रियः असि॥ जामिः। जमु अदने। जमन्ति सहैकस्मिन्पात्रे अदन्तीति जामयो बन्धवः। जनिघसिभ्यामिण् (उ.सू.४ – ५६९) इति विधीयमानः इण् बहुलवचनादस्मादपि द्रष्टव्यः। ईड्यः। ईड स्तुतौ। ईडवन्दवृशंसदुहां ण्यतः इत्याद्युदात्तत्वम्।
yájā no mitrā́váruṇā, yájā devā́m̐ ṛtám bṛhát
ágne yákṣi sváṁ dámam

O learned person! as you abide peacefully in your house, having self control, please unite us with strengthening Prana and Udana (vital breaths). Unite us with divine enjoyments and with true knowledge endowed with great wisdom and other virtues.
(Griffith:) Bring to us Mitra, Varuna, bring the Deities to mighty ritual.
Bring them, O Agni, to yours home.


yája, √yaj.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; mitrā́váruṇā, mitrā́váruṇa-.Acc.Du.M; yája, √yaj.2.Sg.Prs.Imp.Act; devā́n, devá-.Acc.Pl.M; ṛtám, ṛtá-.Nom/acc.Sg.N; bṛhát, bṛhánt-.Nom/acc.Sg.N; ágne, agní-.Voc.Sg.M; yákṣi, √yaj.2.Sg.Imp.Act; svám, svá-.Acc.Sg.M; dámam, dáma-.Acc.Sg.M.

(सायणभाष्यम्)
हे अग्ने नः अस्मदर्थं मित्रावरुणा एतत्संज्ञौ देवौ यज हविषा पूजय। तथा देवान् इन्द्रादीन् यज पूजय। ऋतं सत्यं यथार्थफलं यज्ञं च यजेत्येव। तदर्थं बृहत् प्रौढं त्वं स्वकीयं दमं यज्ञगृहं यक्षि यज संगच्छस्व। त्वय्यन्तर्विद्यमाने सति हि यज्ञगृहं पूज्यते॥ यज। द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम्। देवान्। दीर्घादटि समानपादे इति संहितायां नकारस्य रुत्वम्। आतोऽटि नित्यम् इति अनुनासिकः आकारः। यत्वलोपौ। यक्षि। यजेः बहुलं छन्दसि इति शपो लुक्॥

(<== Prev Sūkta Next ==>)
 
kā́ ta úpetir mánaso várāya, bhúvad agne śáṁtamā kā́ manīṣā́
kó vā yajñaíḥ pári dákṣaṁ ta āpa, kéna vā te mánasā dāśema

O great Vedic Scholar, giver of peace which is your policy leading us to happiness that may satisfy your mind? Which is the intellect which may give you perfect peace? Who is the man that may obtain the end of your strength by the Yajnas in the form of study and teaching etc.? With what kind of knowledge should we attain you or what should we give to you? Tell us about all this. These are also applicable to God in some what different form.
(Griffith:) How may the mind draw near to please you, Agni? What hymn of praise shall bring us greatest blessing?
Or who has gained your power by rituals? or with what mind shall we bring you oblations?


kā́, ká-.Nom.Sg.F; te, tvám.Dat/gen.Sg; úpetiḥ, úpeti-.Nom.Sg.F; mánasaḥ, mánas-.Abl/gen.Sg.N; várāya, vára-.Dat.Sg.M; bhúvat, √bhū.3.Sg.Aor.Inj.Act; agne, agní-.Voc.Sg.M; śáṁtamā, śáṁtama-.Nom.Sg.F; kā́, ká-.Nom.Sg.F; manīṣā́, manīṣā́-.Nom.Sg.F; káḥ, ká-.Nom.Sg.M; , vā; yajñaíḥ, yajñá-.Ins.Pl.M; pári, pári; dákṣam, dákṣa-.Acc.Sg.M; te, tvám.Dat/gen.Sg; āpa, √āp.3.Sg.Prf.Ind.Act; dkéna, ká-.Ins.Sg.M/n; , vā; te, tvám.Dat/gen.Sg; mánasā, mánas-.Ins.Sg.N; dāśema, √dāś.1.Pl.Prs.Opt.Act.

(सायणभाष्यम्)
का ते इति पञ्चर्चं तृतीयं सूक्तम्। का ते इत्यनुक्रान्तम्। राहूगणो गोतम ऋषिः॥ त्रिष्टुप् छन्दः। अग्निर्देवता। प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादिके द्वे सूक्ते। सूत्रितं च – उप प्र जिन्वन्निति त्रीणि का त उपेतिरिति सूक्ते (आश्व.श्रौ.४.१३) इति। आश्विनशस्त्रेऽप्येते प्रातरनुवाकातिदेशात्॥
हे अग्ने ते तव मनसो वराय निवारणाय अस्मास्ववस्थापनाय का उपेतिः भुवत् कीदृशमुपगमनं भवेत्। न काप्यस्ति। तवोचितमुपगमनं वयं कर्तुं न शक्नुमः इति भावः। मनीषा स्तुतिः शंतमा तवातिशयेन सुखकरी का कीदृशी भवेत् तवोचिता स्तुतिरपि नास्तीत्यर्थः। को वा यजमानः यज्ञैः तव संबन्धिभिर्यागैः दक्षं वृद्धिं बलं वा परि आप पर्याप्नोत्। न कोऽपीत्यर्थः। तवोचितान् योगाननुष्ठाय तैः फलं प्राप्यते इत्येतदपि दुर्घटमेवेति भावः। उपगमनादिकं तावदास्तां तस्य सर्वस्य साधनभूतं मन एवास्माकं दुर्लभमित्याह केनेति। हे अग्ने ते तुभ्यं केन मनसा कीदृश्या बुद्ध्या दाशेम हवींषि प्रयच्छाम। तवोपगमनाद्यनुरूपं मनोऽस्माकं नोत्पद्यते इत्यर्थः॥ उपेतिः। तादौ च° इति गतेः प्रकृतिस्वरत्वम्। वराय। वृञ् वरणे। अस्मादन्तर्भावितण्यर्थात् ग्रहवृदृनिश्चिगमश्च (पा.सू.३.३.५८) इति अप्। तस्य पित्त्वादनुदात्तत्वे धातुस्वरः। भुवत्। लेटि अडागमः। बहुलं छन्दसि इति शपो लुक्। भूसुवोस्तिङि इति गुणप्रतिषेधः। दक्षम्। दक्ष वृद्धौ। भावे करणे वा घञ्। ञित्वादाद्युदात्तत्वम्॥
éhy agna ihá hótā ní ṣīda-, -ádabdhaḥ sú puraetā́ bhavā naḥ
ávatāṁ tvā ródasī viśvaminvé, yájā mahé saumanasā́ya devā́n

O doer of good to all, you are irresistible. Being giver of happiness, come to us in this world and take your seat. Be our leader. May heaven and earth that gratify all and kingdom of the State protect you: Unite all enlightened persons or divine virtues for making your mind free from all feeling of animosity.
(Griffith:) Come here, Agni; sit you down as Hotar; be you who never were deceived our leader.
May Heaven and Earth, the all-pervading, love you: worship the Deities to win for us their favour.


ā́, ā́; ihi, √i.2.Sg.Prs.Imp.Act; agne, agní-.Voc.Sg.M; ihá, ihá; hótā, hótar-.Nom.Sg.M; , ní; sīda, √sad.2.Sg.Prs.Imp.Act; ádabdhaḥ, ádabdha-.Nom.Sg.M; , sú; puraetā́, puraetár-.Nom.Sg.M; bhava, √bhū.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; ávatām, √av.3.Du.Prs.Imp.Act; tvā, tvám.Acc.Sg; ródasī, ródasī-.Nom/acc.Du.F; viśvaminvé, viśvaminvá-.Nom/acc.Du.F; yája, √yaj.2.Sg.Prs.Imp.Act; mahé, máh-.Dat.Sg.M/n; saumanasā́ya, saumanasá-.Dat.Sg.N; devā́n, devá-.Acc.Pl.M.

(सायणभाष्यम्)
हे अग्ने एहि आगच्छ। इह अस्मिन् यज्ञे होता देवानामाह्वाता सन् नि षीद उपविश। नः अस्माकं पुरएता पुरतो गन्ता सु भव सुष्ठु भव। यस्मात्त्वम् अदब्धः राक्षसादिभिः अहिंस्योऽसि। तादृशं त्वां विश्वमिन्वे सर्वं व्याप्नुवत्यौ रोदसी द्यावापृथिव्यौ त्वा त्वाम् अवतां रक्षतां। आगत्योपविश्य च द्यावापृथिवीभ्यां रक्षितश्च सन् महे महते सौमनसाय सौमनस्याय देवान् दानादिगुणयुक्तान् इन्द्रादीन् यज हविर्भिः पूजय॥ नि षीद। सदिरप्रतेः इति षत्वम्। सौमनसाय। सुमनसो भावः सौमनसम्। तस्येदम् इति संबन्धसामान्ये इति अण्प्रत्ययः। स चात्र भावलक्षणे संबन्धविशेषे पर्यवस्यति। यद्वा। हायनान्तयुवादिभ्योऽण् (पा.सू.५.१.१३०) इति भावे अण्। युवादिष्वस्य पाठो द्रष्टव्यः॥
prá sú víśvān rakṣáso dhákṣy agne, bhávā yajñā́nām abhiśastipā́vā
áthā́ vaha sómapatiṁ háribhyām, ātithyám asmai cakṛmā sudā́vne

O President of the Assembly, punisher of the wicked, as you burn all wicked persons or evils, therefore you are protector from all violence of the Yajnas which accomplish all knowledge, arts and industries etc. As the sun leads by his power of upholding and attraction to the Lord of all wealth, in the same manner, you should lead men to prosperity. Therefore we honor you who are the giver of knowledge, humility, good education and kingdom of the State.
(Griffith:) Burn you up all the Raksasas, O Agni; ward you off curses from our rituals.
Bring here with his Bays the Lord of Soma: here is glad welcome for the Bounteous Giver.


prá, prá; , sú; víśvān, víśva-.Acc.Pl.M; rakṣásaḥ, rakṣás-.Acc.Pl.M; dhákṣi, √dah.2.Sg.Imp.Act; agne, agní-.Voc.Sg.M; bháva, √bhū.2.Sg.Prs.Imp.Act; yajñā́nām, yajñá-.Gen.Pl.M; abhiśastipā́vā, abhiśastipā́van-.Nom.Sg.M; átha, átha; ā́, ā́; vaha, √vah.2.Sg.Prs.Imp.Act; sómapatim, sómapati-.Acc.Sg.M; háribhyām, hári-.Ins.Du.M; ātithyám, ātithyá-.Nom/acc.Sg.N; asmai, ayám.Dat.Sg.M/n; cakṛma, √kṛ.1.Pl.Prf.Ind.Act; sudā́vne, sudā́van-.Dat.Sg.M.

(सायणभाष्यम्)
हे अग्ने विश्वान् सर्वान् रक्षसः राक्षसान् प्र सु धक्षि प्रकर्षेण दह। दग्ध्वा च यज्ञानाम् अस्माभिरनुष्ठेयानां यागानाम् अभिशस्तिपावा अभिशस्तेर्हिसायाः पाता रक्षिता भव। अथ अनन्तरं सोमपतिं सर्वेषां सोमानां पालकमिन्द्रं हरिभ्यां तदीयाश्वाभ्याम् आ वह अस्मयज्ञं प्राप्य। आगताय अस्मै सुदाव्ने शोभनस्य फलस्य दात्रे इन्द्राय आतिथ्यम् अतिथ्यर्हं सत्कारं चकृम कुर्मः॥ धक्षि। दह भस्मीकरणे। बहुलं छन्दसि इति शपो लुक्। ढत्वभष्भावकत्वषत्वानि। अभिशस्तिपावा। शसु हिंसायाम्। अस्मादभिपूर्वात् भावे क्तिन्। अभिशस्तेः पातीति अभिशस्तिपावा। पा रक्षणे। आतो मनिन् इति वनिप्। सोमपतिम्। पत्यावैश्वर्ये इति पूर्वपदप्रकृतिस्वरत्वम्। सुदाव्ने। पूर्ववद्ददातेर्वनिप्। अल्लोपोऽनः इति अकारलोपः॥
prajā́vatā vácasā váhnir āsā́-, -ā́ ca huvé ní ca satsīhá devaíḥ
véṣi hotrám utá potráṁ yajatra, bodhí prayantar janitar vásūnām

O venerable learned person, who are conveyor of happiness, come here in this assembly and take your seat with other enlightened men of divine virtues. Instruct us with good and inspiring words for the progeny. I invoke you, as you purify us and make proper use of the articles of Homa being our officiating priest. O noble controller, as you are repository and generator of riches (of wisdom and knowledge etc.) I praise you with my mouth.
(Griffith:) You Priest with lip and voice that bring us children have been invoked. Here with the Deities be seated.
Yours is the task of Cleanser and Presenter: waken us, Wealth-bestower and Producer.


prajā́vatā, prajā́vant-.Ins.Sg.N; vácasā, vácas-.Ins.Sg.N; váhniḥ, váhni-.Nom.Sg.M; āsā́, ā́s-.Ins.Sg.N; ā́, ā́; ca, ca; huvé, √hū.1.Sg.Prs.Ind.Med; , ní; ca, ca; satsi, √sad.2.Sg.Imp.Act; ihá, ihá; devaíḥ, devá-.Ins.Pl.M; véṣi, √vī.2.Sg.Imp.Act; hotrám, hotrá-.Nom/acc.Sg.N; utá, utá; potrám, potrá-.Nom/acc.Sg.N; yajatra, yájatra-.Voc.Sg.M; bodhí, √bhū.2.Sg.Aor.Imp.Act; prayantar, prayantár-.Voc.Sg.M; janitar, janitár-.Voc.Sg.M; vásūnām, vásu-.Gen.Pl.N.

(सायणभाष्यम्)
प्रजावता यजमानेभ्यो दातव्यापत्यादिफलोपेतेन वचसा स्तोत्रेण स्तुतः सन् योऽग्निः आसा आस्यस्थानीयया ज्वालया वह्निः देवेभ्यो हविषां वोढा तमग्निम् आ च हुवे आह्वयामि। आहूतः सन् त्वम् इह अस्मिन् कर्मणि देवैः अन्यैः सह नि सत्सि च निषीद च। निषद्य च हे यजत्र यजनीयाग्ने होत्रं होत्रा क्रियमाणं कर्म उत अपि च पोत्रं पोत्रा कृतं कर्म च वेशि कामयस्व। वसूनां धनानां प्रयन्तः प्रकर्षेण नियन्तः वसून्यस्मदायत्तानि कुर्वन् जनितः आहुतिद्वारा सर्वस्य जनयितरग्ने बोधि अस्मान् बोधय॥ आसा। पद्दन् इत्यादिना आस्यशब्दस्य आसन्नादेशः। सुपां सुलक्° इति तृतीयाया डादेशः। टिलोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। हुवे। ह्वेञो लटि बहुलं छन्दसि इति संप्रसारणम्। बहुलं छन्दसि इति शपो लुक्। चवायोगे प्रथमा इति निघातप्रतिषेधः। बोधि। बुध अवगमने। अस्मात् ण्यन्तात् छन्दस्युभयथा इति हेः आर्धधातुकत्वात् णेरनिटि इति णिलोपः। हुझल्भ्यो हेर्धिः। धातोः अन्त्यलोपश्छान्दसः। हेरपित्त्वात् तस्यैव स्वरः शिष्यते॥
yáthā víprasya mánuṣo havírbhir, devā́m̐ áyajaḥ kavíbhiḥ kavíḥ sán
evā́ hotaḥ satyatara tvám adyá-, -ágne mandráyā juhvā̀ yajasva

O truthful learned person, giver of all happiness, as a righteous learned scholar or student being agreeable or obedient to a thoughtful person causes joy in the same manner, you who are highly intelligent, with that exhilarating noble intellect with which you worshiped other enlightened persons, cause us happiness with acceptable virtues and actions.
(Griffith:) As with oblations of the priestly Manus you worshipped the Deities, a Sage with sages,
So now, O truthfullest Invoker Agni, worship this day with joy-bestowing ladle.


yáthā, yáthā; víprasya, vípra-.Gen.Sg.M; mánuṣaḥ, mánus-.Gen.Sg.M; havírbhiḥ, havís-.Ins.Pl.N; devā́n, devá-.Acc.Pl.M; áyajaḥ, √yaj.2.Sg.Iprf.Ind.Act; kavíbhiḥ, kaví-.Ins.Pl.M; kavíḥ, kaví-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act; evá, evá; hotar, hótar-.Voc.Sg.M; satyatara, satyátara-.Voc.Sg.M; tvám, tvám.Nom.Sg; adyá, adyá; ágne, agní-.Voc.Sg.M; mandráyā, mandrá-.Ins.Sg.F; juhvā̀, juhū́-.Ins.Sg.F; yajasva, √yaj.2.Sg.Prs.Imp.Med.

(सायणभाष्यम्)
एकादशिनस्याग्नेयस्य पशोः यथा विप्रस्य इत्येषा पशुपुरोडाशस्य याज्या। सूत्रितं च प्रदानानाम् इति खण्डे – यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः (आश्व.श्रौ.३.७) इति॥
कविः क्रान्तदर्शी सन् कविभिः मेधाविभिर्ऋत्विग्भिः सह विप्रस्य मेधाविनः मनुषः मनोर्यज्ञे हविर्भिः चरुपुरोडाशादिभिः हे अग्ने यथा देवान् अयजः एवमेव होतः होमनिष्पादक सत्यतर अतिशयेन सत्सु साधो अग्ने त्वम् अद्य अस्मिन् यज्ञे मन्द्रया हर्षयित्र्या जुह्वा होमसाधनभूतया स्रुचा यजस्व देवान् हविर्भिः पूजय॥ मनुषः। मन ज्ञाने। बहुलमन्यत्रापि इति मनेः उसिन्प्रत्ययः॥

(<== Prev Sūkta Next ==>)
 
kathā́ dāśemāgnáye kā́smai, devájuṣṭocyate bhāmíne gī́ḥ
yó mártyeṣv amṛ́ta ṛtā́vā, hótā yájiṣṭha ít kṛṇóti devā́n

What should we give and what speech agreeable to the enlightened persons and liked by them should be addressed to this Agni (Preacher of truth) who has noble indignation to root out evil and injustice, who as a soul realizes that he is immortal spirit among the perishable bodies, observant of truth, receiver and giver of knowledge, unifier and who makes people full of divine virtues and learned. You should give him as we do.
(Griffith:) How shall we pay oblation unto Agni? What hymn, Godloved, is said to him refulgent?
Who, deathless, true to Law, mid men a herald, brings the Deities as best of sacrificers?


kathā́, kathā́; dāśema, √dāś.1.Pl.Prs.Opt.Act; agnáye, agní-.Dat.Sg.M; kā́, ká-.Nom.Sg.F; asmai, ayám.Dat.Sg.M/n; devájuṣṭā, devájuṣṭa-.Nom.Sg.F; ucyate, √vac.3.Sg.Prs.Ind.Pass; bhāmíne, bhāmín-.Dat.Sg.M; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; yáḥ, yá-.Nom.Sg.M; mártyeṣu, mártya-.Loc.Pl.M; amṛ́taḥ, amṛ́ta-.Nom.Sg.M; ṛtā́vā, ṛ́tāvan-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; yájiṣṭhaḥ, yájiṣṭha-.Nom.Sg.M; ít, ít; kṛṇóti, √kṛ.3.Sg.Prs.Ind.Act; devā́n, devá-.Acc.Pl.M.

(सायणभाष्यम्)
कथा इति पञ्चर्चं चतुर्थं सूक्तं त्रैष्टुभं गोतमस्यार्षमाग्नेयम्। अनुक्रान्तं च – कथा इति। प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः॥
अस्मै अग्नये कथा दाशेम कथं हवींषि ददाम। अग्नेरनुरूपं यज्ञं कर्तुमशक्ता वयमित्यर्थः। अथवा अस्मै भामिने तेजस्विनेऽग्नये देवजुष्टा सर्वैः देवैः सेवितव्या गीः वाक् स्तुतिरपि का कीदृशी उच्यते। तादृशीं स्तुतिमपि कर्तुं न शक्ता इत्यर्थः। अमृतः मरणरहितः ऋतावा ऋतवान् सत्यवान् यज्ञवान् वा होता देवानामाह्वाता होमनिष्पादको वा यजिष्ठः अतिशयेन यष्टा एवंभूतः यः अग्निः मर्त्येषु मरणधर्मसु अस्मासु वर्तमानः सन् देवान् इत् कृणोति हविर्भिर्युक्तान्करोत्येव। तादृशायाग्नये कथा दाशेमेति पूर्वेणान्वयः॥ कथा। था हेतौ च च्छन्दसि इति थाप्रत्ययः॥ भामिने। भा दीप्तौ। अर्तिस्तुसु° इत्यादिना मन्प्रत्ययः। ततो मत्वर्थीय इनिः। ऋतावा छन्दसीवनिपौ इति मत्वर्थीयो वनिप्। अन्येषामपि दृश्यते इति दीर्घत्वम्॥
yó adhvaréṣu śáṁtama ṛtā́vā, hótā tám ū námobhir ā́ kṛṇudhvam
agnír yád vér mártāya devā́n, sá cā bódhāti mánasā yajāti

O men, please with reverence a learned person who is giver of great bliss in Yajnas (non-violent sacrifices) truthful in thought, word and deed or observant of truth, giver of knowledge. He brings divine virtues and wisdom to men (helps in their attainment) as he knows them and unites men with them with the aid of knowledge.
(Griffith:) Bring him with reverence here, most propitious in rituals, true to Law, the herald;
For Agni, when he seeks the Deities for mortals, knows them full well and worships them in spirit.


yáḥ, yá-.Nom.Sg.M; adhvaréṣu, adhvará-.Loc.Pl.M; śáṁtamaḥ, śáṁtama-.Nom.Sg.M; ṛtā́vā, ṛ́tāvan-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; u, u; námobhiḥ, námas-.Ins.Pl.N; ā́, ā́; kṛṇudhvam, √kṛ.2.Pl.Prs.Imp.Med; agníḥ, agní-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; véḥ, √vī.3.Sg.Prs.Ind.Act; mártāya, márta-.Dat.Sg.M; devā́n, devá-.Acc.Pl.M; , sá- ~ tá-.Nom.Sg.M; ca, ca; bódhāti, √budh.3.Sg.Aor.Sbjv.Act; mánasā, mánas-.Ins.Sg.N; yajāti, √yaj.3.Sg.Prs.Sbjv.Act.

(सायणभाष्यम्)
यः अग्निः अध्वरेषु यागेषु शंतमः अतिशयेन सुखकारी ऋतावा सत्यवान् यथार्थदर्शीत्यर्थः। होता देवानामाह्वाता भवति। हे ऋत्विग्यजमाना यूयं तमु तमेवाग्निं नमोभिः स्तोत्रैः आ कृणुध्वम् अभिमुखीकुरुत। यत् यदा अयम् अग्निः मर्ताय मनुष्याय यजमानार्थं देवान् वेः वेति गच्छति तदानीं सः अग्निर्यष्टव्यान् सर्वान् देवान् बोधाति च जानाति च। ज्ञात्वा च मनसा नमसा तान् यजाति हविर्भिः पूजयति। अतस्तमेवाग्निम् आ कृणुध्वमिति योज्यम्॥ वेः। वी गत्यादिषु। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लङ्। तिङा तिङो भवन्ति इति प्रथमपुरुषैकवचनस्य मध्यमपुरुषैकवचनादेशः। बोधाति। बुध अवगमने। लेटि आडागमः। शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। चवायोगे प्रथमा इति निघातप्रतिषेधः। मनसा। मकारनकारयोः स्थानविपर्ययः॥
sá hí krátuḥ sá máryaḥ sá sādhúr, mitró ná bhūd ádbhutasya rathī́ḥ
tám médheṣu prathamáṁ devayántīr, víśa úpa bruvate dasmám ā́rīḥ

All learned persons desiring the welfare of all subjects, speak of the Agni (leader or President of the Assembly as the first and foremost destroyer of all miseries in all Yajnas in the form of reading, teaching and battles). He is truly the friend of all, endowed with wisdom and noble actions, a benevolent righteous man. He is the leader of the wonderful army.
(Griffith:) For he is mental power, a man, and perfect; he is the bringer, friend-like, of the wondrous.
The pious Aryan tribes at rituals address them first to him who does marvels.


, sá- ~ tá-.Nom.Sg.M; , hí; krátuḥ, krátu-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; máryaḥ, márya-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; sādhúḥ, sādhú-.Nom.Sg.M; mitráḥ, mitrá-.Nom.Sg.M; , ná; bhūt, √bhū.3.Sg.Aor.Inj.Act; ádbhutasya, ádbhuta-.Gen.Sg.M/n; rathī́ḥ, rathī́-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; médheṣu, médha-.Loc.Pl.M; prathamám, prathamá-.Acc.Sg.M; devayántīḥ, √devay.Nom.Pl.F.Prs.Act; víśaḥ, víś-.Nom.Pl.F; úpa, úpa; bruvate, √brū.3.Pl.Prs.Ind.Med; dasmám, dasmá-.Nom/acc.Sg.M/n; ā́rīḥ, ā́rya-.Nom.Pl.F.

(सायणभाष्यम्)
स हि अग्निः क्रतुः कर्मणां कर्ता। सः एव मर्यः मारयिता विश्वस्योपसंहर्ता साधुः साधयितोत्पादयितापि सः एव अद्भुतस्य अभूतस्यालब्धस्य धनस्य रथीः रंहयिता प्रापयिता भूत् भवति। तत्र दृष्टान्तः। मित्रो न। यथा सखा धनानि प्रापयति तद्वत्। एवंभूतो योऽग्निः तम् एव मेधेषु यज्ञेषु देवयन्तीः देवयन्त्यो देवानात्मन इच्छन्त्यः विशः प्रजाः प्रथमम् उप ब्रुवते। स्तुतिभिरुपेत्य प्रधानभूतः इति कथयन्ति। कीदृश्यो विशः। दस्मं दर्शनीयं तमग्निम् आरीः गच्छन्त्यः भजन्त्यः इत्यर्थः॥ मर्यः। मृङ् प्राणत्यागे। अस्मात् अन्तर्भावितण्यर्थात् छन्दसि निष्टर्क्य° इत्यादौ निपातनात् यत् कृत्यल्युटो बहुलम् इति बहुलवचनात् कर्तरि द्रष्टव्यः। यतोऽनावः इत्याद्युदात्तत्वम्। देवयन्तीः। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। आरीः। ऋ गतौ। जनिघसिभ्यामिण् (उ.सू.४.५६९) इति बहुलग्रहणादस्मादपि इण्प्रत्ययः। कृदिकारादक्तिनः इति ङीष्। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। व्यत्ययेनाद्युदात्तत्वम्॥
sá no nṛṇā́ṁ nṛ́tamo riśā́dāḥ-, agnír gíró vasā vetu dhītím
tánā ca yé maghávānaḥ śáviṣṭhāḥ-, vā́japrasūtā iṣáyanta mánma

May he who is the best among men, destroyer of violent enemies, who like a highly educated person desires with protection, speech and upholding, with the Presidentship of the of the Assembly. May those of us be the members of the Assembly, who are destroyers of their foes, shining with virtues like the knowledge and wisdom, very Powerful possessors of good wealth, desirous of prosperity, knowledge and other virtues.
(Griffith:) May Agni, foe-destroyer, manliest Hero, accept with love our hymns and our devotion.
So may the liberal lords whose strength is strongest, urged by their riches, stir our thoughts with vigour.


, sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; nṛṇā́m, nár-.Gen.Pl.M; nṛ́tamaḥ, nṛ́tama-.Nom.Sg.M; riśā́dāḥ, riśā́das-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; gíraḥ, gír- ~ gīr-.Acc.Pl.F; ávasā, ávas-.Ins.Sg.N; vetu, √vī.3.Sg.Prs.Imp.Act; dhītím, dhītí-.Acc.Sg.F; tánā, tán-.Ins.Sg.F; ca, ca; , yá-; maghávānaḥ, maghávan-.Nom.Pl.M; śáviṣṭhāḥ, śáviṣṭha-.Nom.Pl.M; vā́japrasūtāḥ, vā́japrasūta-.Nom.Pl.M; iṣáyanta, √iṣ.3.Pl.Prs.Inj.Med; mánma, mánman-.Acc.Sg.N.

(सायणभाष्यम्)
नृणां यज्ञस्य नेतॄणां मध्ये नृतमः अतिशयेन नेता रिशादाः रिशानां शत्रूणामत्ता भक्षयिता। यद्वा। रिशतां हिँसतामसिता निरसिता। एवंविधः सः अग्निः नः अस्माकं गिरः स्तुतीः अवसा हविर्लक्षणेनान्नेन युक्तां धीतिं कर्म च वेतु कामयताम्। अपि च ये यजमानाः तना। धननामैतत्। विस्तृतेन धनेन मघवानः धनवन्तः शविष्ठाः अतिशयेन बलिनश्च सन्तः वाजप्रसूताः प्रसूतं प्रेरितं वाजो हविर्लक्षणमन्नं यैस्तादृशा भूत्वा मन्म अग्नेर्मननरूपं स्तोत्रम् इषयन्त एषयन्ति ऋत्विग्भिः कारयितुमिच्छन्ति। तेषामपि स्तुतिमग्निः कामयतामिति भावः॥ नृणाम्। नृ च इति उभयथाभावात् दीर्घाभावः। नामन्यतरस्याम् इति नाम उदात्तत्वम्। तना। तनु विस्तारे। पचाद्यच्। तृतीयैकवचनस्य सुपां सुलुक् इति आकारः। वृषादेराकृतिगणवादाद्युदात्तत्वम्। शविष्ठाः। शव इति बलनाम। अस्मायामेधा इति मत्वर्थीयो विनिः। ततः आतिशायनिकः। इष्ठन्। विन्मतोर्लुक् इति विनो लुक्। टेः इति टिलोपः। इष्ठनो नित्त्वादाद्युदात्तत्वम्। इषयन्त। इषु इच्छायाम्। अस्मात् ण्यन्तात् छान्दसो लङ्। संज्ञापूर्वकस्य विधेरनित्यत्वात् णौ लघूपधगुणाभावः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते॥
evā́gnír gótamebhir ṛtā́vā, víprebhir astoṣṭa jātávedāḥ
sá eṣu dyumnám pīpayat sá vā́jaṁ, sá puṣṭíṁ yāti jóṣam ā́ cikitvā́n

O learned persons, Omnipresent and Omniscient God is praised by highly intelligent and devout persons. He is Omnipresent, absolutely Truthful Supreme Being, Who knows every thing. He the Omniscient Lord of the world gives us the light of knowledge. He gives good and material and other articles and thus enables us to get good strength. He gives good joy and love.
(Griffith:) Thus Agni Jatavedas, true to Order, has by the priestly Gotamas been lauded.
May he augment in them splendour and vigour: observant, as he lists, he gathers increase.


evá, evá; agníḥ, agní-.Nom.Sg.M; gótamebhiḥ, gótama-.Ins.Pl.M; ṛtā́vā, ṛ́tāvan-.Nom.Sg.M; víprebhiḥ, vípra-.Ins.Pl.M; astoṣṭa, √stu.3.Sg.Aor.Ind.Med; jātávedāḥ, jātávedas-.Nom.Sg.M; sáḥ, sá- ~ tá-.Nom.Sg.M; eṣu, ayám.Loc.Pl.M/n; dyumnám, dyumná-.Nom/acc.Sg.N; pīpayat, √pī.3.Sg.Prf.Sbjv.Act; , sá- ~ tá-.Nom.Sg.M; vā́jam, vā́ja-.Acc.Sg.M; , sá- ~ tá-.Nom.Sg.M; puṣṭím, puṣṭí-.Acc.Sg.F; yāti, √yā.3.Sg.Prs.Ind.Act; jóṣam, jóṣa-.Acc.Sg.M; ā́, ā́; cikitvā́n, √cit.Nom.Sg.M.Prf.Act.

(सायणभाष्यम्)
ऋतावा ऋतवान् यज्ञवान् जातवेदाः जातधनो जातप्रज्ञो वा अयम् अग्निः विप्रेभिः मेधाविभिः गौतमेभिः गोतमैर्ऋषिभिरेवमुक्तेन प्रकारेण अस्तोष्ट स्तुतोऽभूत्। स्तुतश्च सः अग्निः एषु गोतमेषु द्युम्नं द्योतमानं सोमं पीपयत् अपिबत्। यद्वा। तानृषीन् अपाययत्। तथा सः अग्निः वाजं हविर्लक्षणमन्नं पीपयदित्येव। एवं सोमलक्षणं चरुपुरोडाशादिलक्षणं हविश्च स्वीकृत्य सः अग्निः जोषम् अस्माभिः कृतं सेवनम् आ चिकित्वान् आ समन्तात् जानन् पुष्टिं याति पोषं प्राप्नोतु। यद्वा। अस्माकं धनानि पोषं प्रापयतु। गोतमेभिः। ऋष्यन्धकवृष्णिकुरुभ्यश्च (पा.सू.४.१.११४) इति विहितस्य अणः अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च (पा.सू.२.४.६५) इति बहुषु लुक्। अस्तोष्ट। स्तोतेः कर्मणि लुङि चिणभावश्छान्दसः। पीपयत्। पा पाने ण्यन्तात् लुङि च्लेश्चङादि। जोषम्। जुषी प्रीतिसेवनयोः। भावे घञ्। ञित्वादाद्युदात्तत्वम्॥

(<== Prev Sūkta Next ==>)
 
abhí tvā gótamā girā́, jā́tavedo vícarṣaṇe
dyumnaír abhí prá ṇonumaḥ

O God knower and Beholder of all that exists, We praisers or devotees glorify You repeatedly with knowledge and other virtues. Let other men also do like wise.
(Griffith:) O Jatavedas, keen and swift, we Gotamas with sacred song exalt you for your glories’ sake.
You, as you are, desiring wealth Gotama worships with his song:


abhí, abhí; tvā, tvám.Acc.Sg; gótamāḥ, gótama-.Nom.Pl.M; girā́, gír- ~ gīr-.Ins.Sg.F; jā́tavedaḥ, jātávedas-.Voc.Sg.M; vícarṣaṇe, vícarṣaṇi-.Voc.Sg.M; dyumnaíḥ, dyumná-.Ins.Pl.N; abhí, abhí; prá, prá; nonumaḥ, √nu- ~ nū.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
अभि त्वा इति पञ्चर्चं पञ्चमं सूक्तं गोतमस्यार्षमाग्नेयं गायत्रम्। तथा चानुक्रान्तम् – अभि त्वा गायत्रं तु इति। विनियोगो लैङ्गिकः॥
हे जातवेदः जातानां वेदितः विचर्षणे विशेषेण सर्वस्य द्रष्टः एवंभूताग्ने त्वा त्वां गोतमाः अस्य सूक्तस्य द्रष्टा गोतम ऋषिः। ऋषेरेकत्वेऽपि पूजार्थं बहुवचनम्। गिरा स्तोत्रलक्षणया वाचा अभि आभिमुख्येन अस्तौदिति शेषः। तद्वद्वयमपि त्वां द्युम्नैः त्वदीयगुणप्रकाशकैर्मन्त्रैः अभि प्र णोनुमः आभिमुख्येन पुनःपुनः स्तुमः॥ नोनुमः। णु स्तुतौ। अस्मात् यङ्लुगन्तात् लट्। उपसर्गादसमासेऽपि इति णत्वम्॥
tám u tvā gótamo girā́, rāyáskāmo duvasyati
dyumnaír abhí prá ṇonumaḥ

O God the Lord of all wealth; as a learned person desirous of wealth (internal in the form of wisdom and external) worships You with his speech, in the same manner, we offer adoration to You from all side (every where) being endowed with good reputation and glory.
(Griffith:) We laud you for your glories’ sake.
As such, like Angiras we call on you best winner of the spoil:


tám, sá- ~ tá-.Acc.Sg.M; u, u; tvā, tvám.Acc.Sg; gótamaḥ, gótama-.Nom.Sg.M; girā́, gír- ~ gīr-.Ins.Sg.F; rāyáskāmaḥ, rāyáskāma-.Nom.Sg.M; duvasyati, √duvasy.3.Sg.Prs.Ind.Act; dyumnaíḥ, dyumná-.Ins.Pl.N; abhí, abhí; prá, prá; nonumaḥ, √nu- ~ nū.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
रायस्कामः धनकामः गोतमः यमग्निं गिरा स्तुत्या दुवस्यति परिचरति तमु तमेव त्वां द्युम्नैः द्योतमानैः स्तोत्रैराभिमुख्येन पुनःपुनः स्तुमः॥ रायस्कामः। रायो धनानि कामयते इति रायस्कामः। कर्मण्यण्। तत्पुरुषे कृति बहुलम् इति बहुलवचनात् अलुक्। ऊडिदम्। इत्यादिना पूर्वपदस्य विभक्तेरुदात्तत्वम्। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। अतः कृकमिकंसकुम्भ (पा.सू.८.३.४६) इति विसर्जनीयस्य सत्वम्। दुवस्यति। दुवस उपतापे परिचरणे च। कण्ड्वादिः॥
tám u tvā vājasā́tamam, aṅgirasvád dhavāmahe
dyumnaír abhí prá ṇonumaḥ

O learned person, you should praise and bow before a highly educated wise man who is giver of knowledge and whom we praise repeatedly, dear to us like our very life or breath.
(Griffith:) We laud you for your glories’ sake.
You, best of Vrtra-slayers, you who shakes off our Dasyu foes:


tám, sá- ~ tá-.Acc.Sg.M; u, u; tvā, tvám.Acc.Sg; vājasā́tamam, vājasā́tama-.Nom/acc.Sg.M/n; aṅgirasvát, aṅgirasvát; havāmahe, √hū.1.Pl.Prs.Ind.Med; dyumnaíḥ, dyumná-.Ins.Pl.N; abhí, abhí; prá, prá; nonumaḥ, √nu- ~ nū.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे अग्ने वाजसातमं वाजानामन्नानामतिशयेन सनितारं दातारं तमेव त्वा त्वाम् अङ्गिरस्वत् अङ्गिरस इव हवामहे आह्वयामः। शिष्टं गतम्॥ वाजसातमम्। षणु दाने। जनसनखनक्रमगमो विट्।विड्वनोरनुनासिकस्यात् इति आत्वम्। अतिशयेन वाजसा वाजसातमः। तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वर एव शिष्यते। अङ्गिरस्वत्। तेन तुल्यम् इति वतिः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् (पा.सू.१, ४, १८.३) इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः॥
tám u tvā vṛtrahántamaṁ, yó dásyūm̐r avadhūnuṣé
dyumnaír abhí prá ṇonumaḥ

We praise you repeatedly who are the destroyer of the wicked ignoble persons and who puts them to flight. We possessing shining or glittering weapons, praise you repeatedly.
(Griffith:) We laud you for your glories’ sake.
pleasant song to Agni we, sons of Rahugana, have sung:


tám, sá- ~ tá-.Acc.Sg.M; u, u; tvā, tvám.Acc.Sg; vṛtrahántamam, vṛtrahántama-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; dásyūn, dásyu-.Acc.Pl.M; avadhūnuṣé, √dhū.2.Sg.Prs.Ind.Med; dyumnaíḥ, dyumná-.Ins.Pl.N; abhí, abhí; prá, prá; nonumaḥ, √nu- ~ nū.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे अग्ने दस्यून् उपक्षपयितॄन् राक्षसादीन् यः त्वम् अवधूनुषे अवचालयसि स्थानात् प्रच्यावयसि वृत्रहन्तमं वृत्राणां पाप्मनाम् अतिशयेन हन्तारं तमु त्वा तमेव त्वां द्युम्नैरित्यादि पूर्ववत्॥ वृत्रहन्तमम्। अतिशयेन वृत्रहा वृत्रहन्तमः। पदसंज्ञायां नलोपे नाद्धस्य (पा.सू.८.२.१७) इति तमपो नुट्। दस्यून्। दीर्घादटि समानपादे इति नकारस्य रुत्वम्। अत्रानुनासिकः पूर्वस्य तु वा इति ऊकारः सानुनासिकः॥
ávocāma ráhūgaṇāḥ-, agnáye mádhumad vácaḥ
dyumnaír abhí prá ṇonumaḥ

O learned persons, we utter sweet words to the highly educated president of the Assembly as you who have always served righteous men, who have given up all evil do along with good reputation. As we praise him repeatedly, so you should also do.
(Griffith:) We laud you for your glories’ sake.

ávocāma, √vac.1.Pl.Aor.Ind.Act; ráhūgaṇāḥ, ráhūgaṇa-.Nom.Pl.M; agnáye, agní-.Dat.Sg.M; mádhumat, mádhumant-.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; dyumnaíḥ, dyumná-.Ins.Pl.N; abhí, abhí; prá, prá; nonumaḥ, √nu- ~ nū.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
ऋषिः कृतं स्तोत्रमनयोपसंहरति। रहूगणाः रहूगणस्य पुत्रा वयं गोतमाः अग्नये अङ्गनादिगुणयुक्ताय देवाय मधुमद्वचः माधुर्योपेतं वचनम् अवोचाम प्रावादिष्म। तद्वचनरूपैः द्युम्नैः द्योतमानैः स्तोत्रैः पुनःपुनरग्निं वयम् अभि प्र णोनुमः आभिमुख्येन प्रकर्षेण स्तुमः॥

(<== Prev Sūkta Next ==>)
 
híraṇyakeśo rájaso visāré, -áhir dhúnir vā́ta iva dhrájīmān
śúcibhrājā uṣáso návedāḥ-, yáśasvatīr apasyúvo ná satyā́ḥ

O virgin Brahma-charini, A young man whom you choose as partner in life should be like the sun with brilliant rays in the spread or increasement of prosperity; he should be like the cloud in generosity and raining down happiness, swift like wind, shaker of the wicked. You should be pure in radiance like the Dawn, innocent and free from ignorance, glorious or illustrious, always desiring to do good deeds and truthful in mind, word and deed.
(Griffith:) He in mid-air’s expanse has golden tresses; a raging serpent, like the rushing tempest:
Purely refulgent, knowing well the morning; like honourable dames, true, active workers.


híraṇyakeśaḥ, híraṇyakeśa-.Nom.Sg.M; rájasaḥ, rájas-.Gen.Sg.N; visāré, visārá-.Loc.Sg.M; áhiḥ, áhi-.Nom.Sg.M; dhúniḥ, dhúni-.Nom.Sg.M/f; vā́taḥ, vā́ta-.Nom.Sg.M; iva, iva; dhrájīmān, dhrájīmant-.Nom.Sg.M; śúcibhrājāḥ, śúcibhrāja-.Nom.Pl.F; uṣásaḥ, uṣás-.Nom.Pl.F; návedāḥ, návedas-.Nom.Sg.M; dyáśasvatīḥ, yáśasvant-.Nom.Pl.F; apasyúvaḥ, apasyú-.Nom.Pl.F; , ná; satyā́ḥ, satyá-.Nom.Pl.F.

(सायणभाष्यम्)
हिरण्यकेशः इति द्वादशर्चं षष्ठं सूक्तम्। रहूगणपुत्रस्य गोतमस्यार्षम्। अत्रानुक्रम्यते हिरण्यकेशो द्वादशाद्यौ तृचौ त्रैष्टुभौष्णिहौ पूर्वोऽग्नये वा मध्यमाय इति। पूर्वत्र गायत्रं तु इत्युक्तत्वादिदमपि गायत्रं सूक्तम्। एतावांस्तु विशेषः। आद्यस्तृचस्त्रैष्टुभः। द्वितीयस्त्वौष्णिहः। प्रथमतृचस्य मध्यमस्थानो वैद्युतोऽग्निः शुद्धाग्निर्वा देवता। शिष्टा नवर्चः केवलाग्निदेवताकाः। प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चाद्यस्तृचः। सूत्रितं च – हिरण्यकेश इति तिस्रोऽपश्यमस्य महत इति सूक्ते (आश्व.श्रौ.४.१३) इति। कारीर्यामग्नेर्धामच्छदो हिरण्यकेश इति द्वे ऋचौ याज्यानुवाक्ये। सूत्रितं च – हिरण्यकेशो रजसो विसार इति द्वे त्वं त्या चिदच्युता धामन्ते विश्वं भुवनमधि श्रितमिति वा (आश्व.श्रौ.२.१३) इति॥
हिरण्यकेशः हितरमणीयाः केशस्थानीया ज्वाला यस्य स तथोक्तः सुवर्णवद्रोचमानज्वालो वा अहिः आगत्य हन्ता मेघानां धुनिः तेषां कम्पयिता वातइव वायुरिव ध्रजीमान् शीघ्रगतियुक्तः एवंभूतो वैद्युतोऽग्निः रजसः उदकस्य विसारे विसरणे मेघान्निर्गमने निमित्तभूते सति शुचिभ्राजाः शोभनदीप्तिः सन् मेघाज्जलानि निर्गमयितुं जानाति। उषसः उषोदेवताः नवेदाः। न विदन्ति इति नवेदाः। मेघादुदकस्य निःसारणमग्निरेव जानाति उषसस्तु न जानन्तीत्यर्थः। अज्ञाने दृष्टान्तः। यशस्वतीः अन्नयुक्ता अन्नवत्यः अपस्युवः अपः कर्म आत्मन इच्छन्त्यः सत्याः अवितथारम्भाः न एवंभूताः प्रजा इव। अत्र उषसामज्ञानेनाग्निः प्रशस्यते न तु ता निन्द्यन्ते, न हि निन्दा निन्द्यं निन्दितुं अपि तु स्तुत्यं स्तोतुम् इति न्यायात्॥ ध्रजीमान्। ध्रज गतौ। इन्सर्वधातुभ्यः इति भावे। इन्प्रत्ययः। ततो मतुप्। तस्य पित्त्वादनुदात्तत्वे इनो नित्त्वात् प्रातिपदिकस्याद्युदात्तत्वम्। नवेदाः। नञ्पूर्वात् वेत्तेः पचाद्यच्। नभ्राण्नपात् इत्यादिना नञः प्रकृतिभावः। अपस्युवः। अपस्शब्दात् सुप आत्मनः क्यच्। क्याच्छन्दसि इति उप्रत्ययः। तन्वादीनां छन्दसि बहुलमुपसंख्यानम्। (पा.सू.६, ४, ७७, १) इति उवङ्॥
ā́ te suparṇā́ aminantam̐ évaiḥ, kṛṣṇó nonāva vṛṣabhó yádīdám
śivā́bhir ná smáyamānābhir ā́gāt, pátanti míha stanáyanty abhrā́

O learned persons, as the rays of the sun with winds induce the rain and the sun which has attractive power and is the cause of rain, showers the waters, in the same manner, young men who are attractive and virile, (each a) shower knowledge and happiness and when they approach auspicious smiling maidens, why should not be there the rain of knowledge and happiness as when the clouds thunder and the rain descends?
(Griffith:) Your well-winged flashes strengthen in their manner, when the black Bull has bellowed round about us.
With drops that bless and seem to smile he comes: the waters fall, the clouds utter their thunder.


ā́, ā́; te, tvám.Dat/gen.Sg; suparṇā́ḥ, suparṇá-.Nom.Pl.M; aminanta, √mī.3.Pl.Iprf.Ind.Med; évaiḥ, éva-.Ins.Pl.M; kṛṣṇáḥ, kṛṣṇá-.Nom.Sg.M; nonāva, √nu- ~ nū.3.Sg.Prf.Ind.Act; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; yádi, yádi; idám, ayám.Nom/acc.Sg.N; śivā́bhiḥ, śivá-.Ins.Pl.F; , ná; smáyamānābhiḥ, √smi.Ins.Pl.F.Prs.Med; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; dpátanti, √pat.3.Pl.Prs.Ind.Act; míhaḥ, míh-.Nom.Pl.F; stanáyanti, √stan.3.Pl.Prs.Ind.Act; abhrā́, abhrá-.Nom.Pl.N.

(सायणभाष्यम्)
हे अग्ने ते तव सुपर्णाः शोभनपतना रश्मयः एवैः गन्तृभिर्मरुद्भिः सह अमिनन्त आ समन्तात् मेघं हिंसन्ति। वर्षणार्थं ताडयन्ति। प्रहृतश्च कृष्णः कृष्णवर्णः वृषभः वर्षिता मेघः नोनाव भृशं शब्दमकरोत्। यदि यदा इदं ईदृशं कर्म तदानीं शिवाभिर्न सुखकारिणीभिः स्मयमानाभिः हसनवतीभिः कान्ताभिरिव शुभ्रवर्णाभिः फेनयुक्ताभिरद्भिर्विद्युद्भिर्वा सह आ अगात् वैद्युताग्निप्रेरितः पर्जन्य आगच्छति। तदनन्तरं मिहः आपः पतन्ति दिवः सकाशात् प्रवृष्टा भवन्ति। अभ्रा अभ्राण्यद्भिः पूर्णा मेघाः स्तनयन्ति इतस्ततः शब्दं कुर्वन्ति॥ अमिनन्त। मीञ् हिंसायाम्। क्रैयादिकः। व्यत्ययेन अन्तादेशः। ईषाअक्षादित्वात् प्रकृतिभावः। अणोऽप्रगृह्यस्य (पा.सू.८.४.५७) इति वैकल्पिकमवसाने विधीयमानमनुनासिकत्वं व्यत्ययेनात्र संहितायामपि द्रष्टव्यम्। नोनाव। नौतेर्यङ्लुगन्तात् लिटि – अमन्त्रे (पा.सू.३.१.३५) इति निषेधात् आम्प्रत्ययाभावः। स्मयमानाभिः। स्मिङ् ईषद्धसने। शपः पित्त्वादनुदात्तत्वम्। शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। स्तनयन्ति। स्तन शब्दे। चुरादिरदन्तः। पतन्ति स्तनयन्तीत्यनयोः पादादित्वाद्वाक्यादित्वाच्च निघाताभावः॥
yád īm ṛtásya páyasā píyāno, náyann ṛtásya pathíbhī rájiṣṭhaiḥ
aryamā́ mitró váruṇaḥ párijmā, tvácam pṛñcanty úparasya yónau

When the sun, Prana, Udana and the soul, touch the external part with the sap of the water and with the shining paths of truth, then all get life.
(Griffith:) When he comes streaming with the milk of worship, conducting by direct paths of Order
Aryaman, Mitra, Varuna, Parijman fill the hide full where lies the nether press-stone.


yát, yá-.Nom/acc.Sg.N; īm, īm; ṛtásya, ṛtá-.Gen.Sg.M/n; páyasā, páyas-.Ins.Sg.N; píyānaḥ, √pī.Nom.Sg.M.Aor.Med; náyan, √nī.Nom.Sg.M.Prs.Act; ṛtásya, ṛtá-.Gen.Sg.M/n; pathíbhiḥ, pánthā- ~ path-.Ins.Pl.M; rájiṣṭhaiḥ, rájiṣṭha-.Ins.Pl.M; aryamā́, áryaman-.Nom.Sg.M; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; párijmā, párijman-.Nom.Sg.M; dtvácam, tvác-.Acc.Sg.F; pṛñcanti, √pṛc.3.Pl.Prs.Ind.Act; úparasya, úpara-.Gen.Sg.M; yónau, yóni-.Loc.Sg.M.

(सायणभाष्यम्)
यदीं यदायमग्निः ऋतस्य उदकस्य पयसा पयोवत्सारभूतेन रसेन पियानः जगदाप्यायनं कुर्वन् आप्यायितं च जगत् ऋतस्य उदकस्य संबन्धिभिः रजिष्ठैः ऋजुतमैः पथिभिः मार्गैः स्नानपानादिभिः नयन् प्रापयन् वर्तते तदानीम् अर्यमा मित्रो वरुणः च परिज्मा परितो गन्ता मरुद्गणश्च उपरस्य मेघस्य योनौ वृष्ट्युदकोत्पत्तिस्थाने त्वचं पृञ्चन्ति वृष्ट्युदकस्याच्छादकं प्रदेशं स्वकीयैरायुधैः संयोजयन्ति उद्घाटयन्तीति यावत्॥ पियानः। स्फायी ओप्यायी वृद्धौ। बहुलं छन्दसि इति शपो लुक्। धातोर्व्यत्ययेन पीभावः। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते। रजिष्ठैः। ऋजुशब्दात् इष्टनि विभाषर्जोश्छन्दसि (पा.सू.६.४.१६२) इति ऋकारस्य रत्वम्। टेः इति टिलोपः। पृञ्चन्ति। पृची संपर्के। रौधादिकः॥
ágne vā́jasya gómataḥ-, ī́śānaḥ sahaso yaho
asmé dhehi jātavedo máhi śrávaḥ

O learned person, you who are like the electricity, son of a powerful virile person and lord of many cows and food material, bestow on us great knowledge of the Vedas and other Shastras.
(Griffith:) O Agni, you who are the lord of wealth in cows, you Son of Strength,
Grant to us, O Jatavedas, high renown.


ágne, agní-.Voc.Sg.M; vā́jasya, vā́ja-.Gen.Sg.M; gómataḥ, gómant-; ī́śānaḥ, √īś.Nom.Sg.M.Med; sahasaḥ, sáhas-.Gen.Sg.N; yaho, yahú-.Voc.Sg.M; asmé, ahám.Dat/loc.Pl; dhehi, √dhā.2.Sg.Prs.Imp.Act; jātavedaḥ, jātávedas-.Voc.Sg.M; máhi, máh-.Nom/acc.Sg.N; śrávaḥ, śrávas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
प्रातरनुवाकस्याग्नेये क्रतौ औष्णिहे छन्दस्याश्विनशस्त्रे च अग्ने वाजस्य इत्याद्यास्तिस्र ऋचः। सूत्रितं च – अग्ने वाजस्येति तिस्रः पुरु त्वा त्वामग्ने (आश्व, श्रौ.४.१३) इति॥
हे सहसो यहो बलस्य पुत्र अग्ने गोमतः बहुभिर्गोंभिर्युक्तस्य वाजस्य अन्नस्य ईशानः ईश्वरस्त्वमसि। अतः अस्मे अस्मासु हे जातवेदः जातधन जातानां वेदितर्वाग्ने महि प्रभूतं श्रवः अन्नं धेहि स्थापय॥ सहसो यहो। पराङ्गवद्भावात् आमन्त्रितस्य च इति षष्ठ्यामन्त्रितसमुदायो निहन्यते। अस्मे। सुपां सुलुक्° इति सप्तम्याः शेआदेशः॥
sá idhānó vásuṣ kavír, agnír īḷényo girā́
revád asmábhyam purvaṇīka dīdihi

O commander of many armies, you who are bright with knowledge like the fire with the fuel, who are knower of all sciences, are praise-worthy with our speech, support of many, shine on us with wealth of wisdom.
(Griffith:) He, Agni, kindled, good and wise, must be exalted in our song:
Shine, you of many forms, shine radiantly on us.


sáḥ, sá- ~ tá-.Nom.Sg.M; idhānáḥ, √idh.Nom.Sg.M.Aor.Med; vásuḥ, vásu-.Nom.Sg.M; kavíḥ, kaví-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; īḷényaḥ, īḷénya-.Nom.Sg.M; girā́, gír- ~ gīr-.Ins.Sg.F; revát, revánt-.Nom/acc.Sg.N; asmábhyam, ahám.Dat.Pl; purvaṇīka, purvaṇīka-.Voc.Sg.M; dīdihi, √dī.2.Sg.Prf.Imp.Act.

(सायणभाष्यम्)
सः अग्निः इधानः दीपनशीलः वसुः निवासयिता सर्वेषां कविः क्रान्तदर्शनो मेधावी वा गिरा स्तोत्ररूपया वाचा इळेन्यः स्तोतव्यो भवति। हे पुर्वणीक। अनीकं मुखम्। पुरुभिर्बह्वीभिरनीकस्थानीयाभिर्ज्वालाभिर्युक्ताग्ने अस्मभ्यं रेवत् धनयुक्तमन्नं यथा भवति तथा दीदिहि दीप्यस्व। इधानः। ञिइन्धी दीप्तौ। ताच्छीलिकः चानश्। बहुलं छन्दसि इति शपो लुक्। ईळेन्यः। ईड स्तुतौ। औणादिक एन्यप्रत्ययः। रेवत्। रयेर्मती बहुलम् इति संप्रसारणम्। छन्दसीरः इति मतुपो वत्वम्। रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् (का.६.१.१७६.१) इति मतुप उदात्तत्वम्। दीदिहि। दीदेतिश्छान्दसो दीप्तिकर्मा॥
kṣapó rājann utá tmánā-, -ágne vástor utóṣásaḥ
sá tigmajambha rakṣáso daha práti

O learned king shining with justice and humility, O man of splendid face, as the sun dispels the darkness of the night and turns it into the dawn and the day, in the same manner, you should illuminate and spread knowledge and humility among righteous persons and should burn up or destroy the wicked ignoble men.
(Griffith:) O Agni, shining of thyself by night and when the morning breaks,
Burn, you whose teeth are sharp, against the Raksasas.


kṣapáḥ, kṣáp-.Gen.Sg.F; rājan, rā́jan-.Voc.Sg.M; utá, utá; tmánā, tmán-.Ins.Sg.M; ágne, agní-.Voc.Sg.M; vástoḥ, vástu-.Gen.Sg.F; utá, utá; uṣásaḥ, uṣás-.Gen.Sg.F; , sá- ~ tá-.Nom.Sg.M; tigmajambha, tigmájambha-.Voc.Sg.M; rakṣásaḥ, rakṣás-.Acc.Pl.M; daha, √dah.2.Sg.Prs.Imp.Act; práti, práti.

(सायणभाष्यम्)
हे राजन् राजनशील अग्ने क्षपः क्षपय। राक्षसादीन् स्वकीयैः पुरुषैर्बाधस्व। उत अपि च त्मना न केवलमन्यैरेव आत्मना च तान् बाधस्व। कदेति चेत् उच्यते। वस्तोः सर्वाण्यहानि उत अपि च उषसः उषःकालोपलक्षिता रात्रीः। अत्यन्तसंयोगे द्वितीया। सर्वेष्वहःसु सर्वासु रात्रिषु चेत्यर्थः। हे तिग्मजम्भ तीक्ष्णमुखाग्ने रक्षसः राक्षसानुक्तप्रकारेण क्षपयित्वा सः एव त्वं प्रति दह प्रत्येकं दह। न किंचिद्दग्धव्यमित्युदास्वेत्यर्थः। क्षपः। क्षप क्षान्त्याम्। लोडर्थे छान्दसो लङ्। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम्। त्मना। मन्त्रेष्वाङ्यादेरात्मनः इति आकारलोपः। रक्षसः। रक्ष पालने। रक्षितव्यमस्मादिति रक्षः। भीमादित्वात् (पा.सू.३.४.७४) अपादाने असिप्रत्ययः। क्षरतेर्वा ण्यन्तात् असिप्रत्यये णिलोपो वर्णविपर्ययश्च। अस्य च रक्षःशब्दस्य असिप्रत्ययान्तत्वात् प्रत्ययस्वर एव शिष्यते॥
ávā no agna ūtíbhir, gāyatrásya prábharmaṇi
víśvāsu dhīṣú vandya

O highly learned President of the Assembly who are praise-worthy, guard us with your protective powers in the upholding of the Gayatri and other Mantras and in maintaining delightful dealings and in all intellectual activities.
(Griffith:) Adorable in all our rites, favour us, Agni, with yours aid,
When the great hymn is chanted forth.


áva, √av.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; ūtíbhiḥ, ūtí-.Ins.Pl.F; gāyatrásya, gāyatrá-.Gen.Sg.M/n; prábharmaṇi, prábharman-.Loc.Sg.N; víśvāsu, víśva-.Loc.Pl.F; dhīṣú, dhī́-.Loc.Pl.F; vandya, vándya-.Voc.Sg.M.

(सायणभाष्यम्)
प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि अवा नो अग्ने इत्याद्याः षडृचः। सूत्रितं च – अवा नो अग्न इति षळग्निमीळेऽग्निं दूतम् (आश्व.श्रौ.४.१३) इति। आश्विनशस्त्रे चैताः शंसनीयाः प्रातरनुवाकातिदेशात्॥
विश्वासु धीषु सर्वेषु कर्मसु वन्द्य स्तुत्य हे अग्ने गायत्रस्य गायत्रसाम्नो गायत्रीच्छन्दस्कस्य सूक्तस्य वा प्रभर्मणि प्रभरणे संपादने निमित्तभूते सति नः अस्मान् ऊतिभिः त्वदीयैः पालनैः अव रक्ष॥ अव। द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम्॥
ā́ no agne rayím bhara, satrāsā́haṁ váreṇyam
víśvāsu pṛtsú duṣṭáram

O Agni (President of the Assembly) who are a generous donor, bring to us ever-conquering wealth possessing true power, wealth which is most acceptable as it leads to noble merits, actions and temperament, invincible in all struggles with wicked enemies or their armies.
(Griffith:) Bring to us ever-conquering wealth, wealth, Agni, worthy of our choice,
In all our frays invincible.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; bhara, √bhṛ.2.Sg.Prs.Imp.Act; satrāsā́ham, satrāsáh-.Acc.Sg.M; váreṇyam, váreṇya-.Acc.Sg.M; víśvāsu, víśva-.Loc.Pl.F; pṛtsú, pṛ́t-.Loc.Pl.F; duṣṭáram, duṣṭára-.Acc.Sg.M.

(सायणभाष्यम्)
हे अग्ने रयिं धनं नः अस्मभ्यम् आ भर प्रयच्छ। कीदृशम्। सत्रासाहं सत्रा सह युगपदेव दारिद्र्यस्य नाशकं वरेण्यं सर्वैर्वरणीयं विश्वासु पृत्सु सर्वेषु संग्रामेषु दुष्टरं शत्रुभिस्तरीतुमशक्यम्॥ सत्रासाहम्। छन्दसि सहः इति ण्विः। वरेण्यम्। वृञ एण्यः। पृत्सु। पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् इति पृतनाशब्दस्य पृद्भावः। सावेकाचः इति विभक्तेरुदात्तत्वम्॥
ā́ no agne sucetúnā, rayíṁ viśvā́yupoṣasam
mārḍīkáṁ dhehi jīváse

O leader, giver of knowledge and happiness. give for our sustenance, heart-delighting wealth, the producer of happiness and supporter of all people. Kindly give us such wealth with good knowledge or sound understanding.
(Griffith:) Give us, O Agni, through your grace wealth that supports all our life,
Your favour so that we may live.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; sucetúnā, sucetúna-.Ins.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; viśvā́yupoṣasam, viśvā́yupoṣas-.Acc.Sg.M; mārḍīkám, mārḍīká-.Nom/acc.Sg.N; dhehi, √dhā.2.Sg.Prs.Imp.Act; jīváse, √jīv.Dat.Sg.

(सायणभाष्यम्)
आयुष्कामेष्ट्यां प्रथमस्याज्यभागस्यानुवाक्या आ नो अग्ने इति। सूत्रितं च – आयुष्कामेष्ट्यां जीवातुमन्तावा नो अग्ने सुचेतुना (आश्व.श्रौ.२.१०) इति। महापितृयज्ञेऽप्येषैव प्रथमाज्यभागानुवाक्या। सूत्रितं च – जीवातुमन्तौ सव्योत्तर्युपस्थाः (आश्व.श्रौ.२.१९) इति॥
हे अग्ने नः अस्माकं जीवसे जीवनाय सुचेतुना शोभनेन ज्ञानेन युक्तं रयिं धनम् आ धेहि आस्थापय। कीदृशम्। मार्डीकम्। मृडीकं सुखम्। तद्धेतुभूतम्। विश्वायुपोषसं सर्वस्मिन्नायुषि देहादेः पोषकम्। यावज्जीवमस्मदुपभोगपर्याप्तमित्यर्थः॥ सुचेतुना। चिती संज्ञाने। औणादिकः। उप्रत्ययः। कृदुत्तरपदप्रकृतिस्वरत्वम्। विश्वायुपोषसम्। विश्वमायुर्यस्मिन् शरीरादौ तद्विश्वायु। बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदात्तत्वम्। तत्पुष्णातीति विश्वायुपोषाः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति असुन् पूर्वपदप्रकृतिस्वरत्वं च। सकारलोपश्छान्दसः दीर्घायुत्वाय वर्चसे इति यथा॥
prá pūtā́s tigmáśociṣe, vā́co gotamāgnáye
bhárasva sumnayúr gíraḥ

O Praiser of Truth, you who desires your happiness, utter those pure words full of wisdom, education and sermon which learned persons use for highly intelligent men.
(Griffith:) O Gotama, desiring bliss present your songs composed with care
To Agni of the pointed flames.


prá, prá; pūtā́ḥ, √pū.Acc.Pl.F; tigmáśociṣe, tigmáśocis-.Dat.Sg.M; vā́caḥ, vā́c-.Acc.Pl.F; gotama, gótama-.Voc.Sg.M; agnáye, agní-.Dat.Sg.M; bhárasva, √bhṛ.2.Sg.Prs.Imp.Med; sumnayúḥ, sumnayú-.Nom.Sg.M/f; gíraḥ, gír- ~ gīr-.Acc.Pl.F.

(सायणभाष्यम्)
हे गोतम सूक्तद्रष्टः सुम्नयुः सुम्नं धनमात्मन इच्छस्त्वं तिग्मशोचिषे तीक्ष्णज्वालाय अग्नये पूताः शुद्धाः वाचः अग्नेर्गुणान् सम्यगभिदधतीः गिरः स्तुतीः प्र भरस्व प्रकर्षेण संपादय॥ तिग्मशोचिषे। तिज निशाने। युजिरुचितिजां कुत्वं च (उ.सू.१.१४३) इति मक्। तिग्मानि शोचींषि यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। सुम्नयुः। सुम्नशब्दात् क्यचि न च्छन्दस्यपुत्रस्य इति ईत्वदीर्घयोः प्रतिषेधः। क्याच्छन्दसि इति उप्रत्ययः॥
yó no agne bhidā́sati-, ánti dūré padīṣṭá sáḥ
asmā́kam íd vṛdhé bhava

O Agni be giver of knowledge, may you who give us desirable objects whether nigh or afar, be to us propitious for our advancement.
(Griffith:) May the man fall, O Agni, who near or afar assails us:
Do you increase and prosper us.


yáḥ, yá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; abhidā́sati, √dās.3.Sg.Prs.Ind.Act; ánti, ánti; dūré, dūrá-.Loc.Sg.M/n; padīṣṭá, √pad.3.Sg.Aor.Opt/prec.Med; sáḥ, sá- ~ tá-.Nom.Sg.M; asmā́kam, ahám.Gen.Pl; ít, ít; vṛdhé, vṛ́dh-.Dat.Sg.F; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे अग्ने नः अस्मान् अन्ति अन्तिके समीपे दूरे विप्रकृष्टदेशे अवस्थितः सन् यः शत्रुः अभिदासति उपक्षपयति सः शत्रुः पदीष्ट पततु नश्यतु। त्वं च अस्माकमित् अस्माकमेव वृधे वर्धनाय भव॥ अभिदासति। दसु उपक्षये। अस्मात् ण्यन्तात् लटि छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। अन्ति। कादिलोपो बहुलमिति वक्तव्यम् इति अन्तिकशब्दस्य ककारलोपः। वृधे। वृधु वृद्धौ। संपदादिलक्षणो भावे क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्॥
sahasrākṣó vícarṣaṇir, agnī́ rákṣāṁsi sedhati
hótā gṛṇīta ukthyàḥ

O learned person! As God who is praiseworthy, in whom are all the thousands of eyes of all creatures, All-beholding or Omniscient, Giver of peace drives away all Rakshasas i.e. evil actions and evil minded persons and imparts the knowledge of the Vedas, you should also be like Him. An admirable wise man also follows and obeys God in giving knowledge to all.
(Griffith:) Keen and swift Agni, thousand-eyed, chases the Raksasas afar:
He sings, herald meet for lauds.


sahasrākṣáḥ, sahasrākṣá-.Nom.Sg.M; vícarṣaṇiḥ, vícarṣaṇi-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; rákṣāṁsi, rákṣas-.Nom/acc.Pl.N; sedhati, √sidh.3.Sg.Prs.Ind.Act; hótā, hótar-.Nom.Sg.M; gṛṇīte, √gṝ.3.Sg.Prs.Ind.Med; ukthyàḥ, ukthyà-.Nom.Sg.M.

(सायणभाष्यम्)
सहस्राक्षः असंख्यातज्वालः विचर्षणिः विशेषेण सर्वस्य द्रष्टा अयम् अग्निः रक्षांसि सेधति प्रतिषेधति। यज्ञान्निर्गमयति। स चाग्निः उक्थ्यः उक्थैः शस्त्रैरस्माभिः स्तूयमानः सन् होता देवानामाह्वाता भूत्वा गृणीते तान् स्तौति॥ सहस्राक्षः। बहुव्रीहौ सक्थ्यक्ष्णोः इति षच् समासान्तः। सतिशिष्टत्वात्तस्यैव स्वरः शिष्यते। सेधति। षिधु गत्याम्। अत्र केवलोऽपि सोपसर्गार्थो द्रष्टव्यः। गृणीते। गॄ शब्दे। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्॥

(<== Prev Sūkta Next ==>)
 
itthā́ hí sóma ín máde
brahmā́ cakā́ra várdhanam
śáviṣṭha vajrinn ójasā
pṛthivyā́ níḥ śaśā áhim
árcann ánu svarā́jyam.

O most powerful President of the Council of Ministers or the Assembly skilled in the weapons of war, just as the sun dispels by his rays the clouds, so do you expel all wickedness and oppression from your kingdom and make it acceptable and respected among the people, so that persons well-versed in all the four Vedas and other enlightened men may live therein in peace and by their power derive advantage from the enjoyable objects of the earth and help others to do likewise and thus progress in life. You should manifest the glory of your kingdom or sovereignty.
(Griffith:) Thus in the Soma, in wild joy the Brahman has exalted you:
You, mightiest thunder-armed, have driven by force the Dragon from the earth, lauding yours own imperial sway.


itthā́, itthā́; , hí; sóme, sóma-.Loc.Sg.M; ít, ít; máde, máda-.Loc.Sg.M; brahmā́, brahmán-.Nom.Sg.M; cakā́ra, √kṛ.3.Sg.Prf.Ind.Act; várdhanam, várdhana-.Nom/acc.Sg.N; śáviṣṭha, śáviṣṭha-.Voc.Sg.M; vajrin, vajrín-.Voc.Sg.M; ójasā, ójas-.Ins.Sg.N; dpṛthivyā́ḥ, pṛthivī́-.Abl.Sg.F; nís, nís; śaśāḥ, √śās.2.Sg.Prf.Inj.Act; áhim, áhi-.Acc.Sg.M; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
इत्था इति षोडशर्चं सप्तमं सूक्तं गोतमस्यार्षमैन्द्रं पङ्क्तिच्छन्दस्कम्। अनुक्रान्तं च – इत्था षोळशैन्द्रं पाङ्क्तं हि। हिशब्दप्रयोगात् तुह्यादिपरिभाषया इदमुत्तरे च द्वे पङ्क्तिच्छन्दस्के। पृष्ठ्यषडहस्य पञ्चमेऽहनि मरुत्वतीये इदं सूक्तम्। सूत्रितं च – अवितासीत्था हीन्द्र पिब तुभ्यमिति मरुत्वतीयम् (आश्व.श्रौ.७.१२) इति। चतुर्विंशेऽहनि अच्छावाकस्याद्यस्तृचो वैकल्पिकोऽनुरूपः। होत्रकाणाम् इति खण्डे सूत्रितम् – इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी (आश्व.श्रौ.७.४) इति। महाव्रते निष्केवल्यस्य दक्षिणपक्षे इत्था हि इत्येका। तथैव पञ्चमारण्यके सूत्रितम् – इत्था हि सोम इन्मद इति पङ्क्तिः (ऐ.आ.५.२.२) इति॥
हे शविष्ठ अतिशयेन बलवन् वज्रिन् वज्रवन्निन्द्र इत्था हि इत्थमेव अनेन शास्त्रोक्तप्रकारेणैव मदे मदकरे हर्षकरे सोमे त्वया पीते सति ब्रह्मा ब्राह्मणः स्तोता वर्धनं तव वृद्धिकरं स्तोत्रं चकार अनेन सूक्तेन कृतवान्। इत् इत्येतत् पादपूरणम्। अतस्त्वम् ओजसा बलेन पृथिव्याः सकाशात् अहिम् आगत्य हन्तारं वृत्रं निः शशाः निःशेषेण अशाः। मा बाधस्वेति शासनं कृत्वा पृथिव्याः सकाशात् निरगमयः इत्यर्थः। किं कुर्वन्। स्वराज्यं स्वस्य राज्यं राजत्वम् अनु अनुलक्ष्य अर्चन् पूजयन् स्वस्य स्वामित्वं प्रकटयन्नित्यर्थः॥ शशाः। शासु अनुशिष्टौ। लङि लुकि प्राप्ते बहुलं छन्दसि इति शपः श्लुः। स्वराज्यम्। राज्ञो भावः कर्म वा राज्यम्। पत्यन्तपुरोहितादिभ्यो यक् इति यक्। तत्र हि राजासे (पा.सू.५.१.१२८ ग.) इति पठ्यते। स्वस्य राज्यं स्वराज्यम्। अकर्मधारये राज्यम् (पा.सू.६.२.१३०) इत्युत्तरपदाद्युदात्तत्वम्॥
sá tvāmadad vṛ́ṣā mádaḥ
sómaḥ śyenā́bhṛtaḥ sutáḥ
yénā vṛtráṁ nír adbhyó
jaghántha vajrinn ójasā́-
árcann ánu svarā́jyam.

O powerful wielder of the war weapons, just as the sun shatters the cloud that keeps waters bound, so do you. utilizing those objects of the earth like a hawk which is developed, shower blessings on mankind, dispel the foe that robs your subjects of their peace and happiness, thus making your kingdom acceptable and respectable and so may these objects be to your rejoicing.
(Griffith:) The mighty flowing Soma-draught, brought by the Hawk, has gladdened you,
That in your strength, O Thunderer, you have struck down Vrtra from the floods, lauding yours own imperial sway.


, sá- ~ tá-.Nom.Sg.M; tvā, tvám.Acc.Sg; amadat, √mad.3.Sg.Iprf.Ind.Act; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; mádaḥ, máda-.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; śyenā́bhṛtaḥ, śyenā́bhṛta-.Nom.Sg.M; sutáḥ, √su.Nom.Sg.M; yéna, yá-.Ins.Sg.M/n; vṛtrám, vṛtrá-.Acc.Sg.M; nís, nís; adbhyáḥ, áp-.Dat/abl.Pl.F; djaghántha, √han.2.Sg.Prf.Ind.Act; vajrin, vajrín-.Voc.Sg.M; ójasā, ójas-.Ins.Sg.N; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र त्वा त्वां सः सोमः अमदत् अमदयत् हर्षं प्रापयत्। कीदृशः सोमः। वृषा सेचनस्वभावः मदः मदकरो हर्षकारी श्येनाभृतः श्येनरूपमापन्नया पक्ष्याकारया गायत्र्या दिवः सकाशादाहृतः सुतः अभिषुतः। हे वज्रिन् वज्रवन्निन्द्र येन पीतेन सोमेन ओजसा बलकरेण अद्भ्यः अन्तरिक्षसकाशात् वृत्रं निः जघन्थ हतवानसि। अन्यत् पूर्ववत्॥ अमदत्। मदी हर्षे। अस्मात् णिचि – मदी हर्षग्लपनयोः इति घटादिषु पाठात् मित्त्वे सति मितां ह्रस्वः इति ह्रस्वत्वम्। लङि छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। अद्भ्यः। आप इत्यन्तरिक्षनाम। अप भि (पा.सू.७.४.४८) इति पकारस्य तत्वम्। जघन्थ। क्रादिनियमप्राप्तस्य इटः उपदेशेऽत्वतः इति प्रतिषेधः। अभ्यासाच्च इति हकारस्य घत्वम्। लिति इति प्रत्ययात्पूर्वस्योदात्तत्वम्। यद्वृत्तयोगादनिघातः॥
préhy abhī̀hi dhṛṣṇuhí
ná te vájro ní yaṁsate
índra nṛmṇáṁ hí te śávo
háno vṛtráṁ jáyā apó
árcann ánu svarā́jyam.

O Indra (President of the council of Ministers or Assembly) like the sun that shatters the cloud by his rays and controls the waters, do you put down your enemies and making your rule acceptable and respected, advance in wealth. Go forward and be bold; your power of conquering your foes cannot he checked. Your strength can bend all your foes cannot be checked. Acquire full power and becoming bold and valiant in body and spirit, be always victorious. By doing so, there will be no defeat for you.
(Griffith:) Go forward, meet the foe, be bold; your bolt of thunder is not checked.
Manliness, Indra, is your might: stay Vrtra, make the waters yours, lauding yours own imperial sway.


prá, prá; ihi, √i.2.Sg.Prs.Imp.Act; abhí, abhí; ihi, √i.2.Sg.Prs.Imp.Act; dhṛṣṇuhí, √dhṛṣ.2.Sg.Prs.Imp.Act; , ná; te, tvám.Dat/gen.Sg; vájraḥ, vájra-.Nom.Sg.M; , ní; yaṁsate, √yam.3.Sg.Aor.Sbjv.Med; índra, índra-.Voc.Sg.M; nṛmṇám, nṛmṇá-.Nom/acc.Sg.N; , hí; te, tvám.Dat/gen.Sg; śávaḥ, śávas-.Nom/acc.Sg.N; dhánaḥ, √han.2.Sg.Prs.Sbjv.Act; vṛtrám, vṛtrá-.Acc.Sg.M; jáyāḥ, √ji.2.Sg.Prs.Sbjv.Act; apáḥ, áp-.Acc.Pl.F; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र प्रेहि प्रकर्षेण गच्छ। अभीहि। हन्तव्यान् शत्रूनाभिमुख्येन प्राप्नुहि। प्राप्य च धृष्णुहि। तान् शत्रूनभिभव। ते तव वज्रः न नि यंसते शत्रुभिर्न नियम्यते अप्रतिहतगतिरित्यर्थः। तथा ते शवः त्वदीयं बलं नृम्णं नृणां पुरुषाणां नामकमभिभावकं हि यस्मादेवं तस्मात् वृत्रम् असुरं मेघं वा हनः जहि। ततोऽनन्तरं तेन निरुद्धाः अपः उदकानि जयाः जय। वृत्रं हत्वा तेनावृतमुदकं लभस्वेत्यर्थः। अन्यत् समानम्॥ यंसते। यमेः कर्मणि लेटि सिब्बहुलम्” इति सिप्। लेटोऽडाटौ इति अडागमः। हनः। लोडर्थे छान्दसो लङ। बहुलं छन्दसि इति शपो लुगभावः। शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। पूर्वपदस्यासमानवाक्यस्थत्वात् निघाताभावः। जयाः। जयतेर्लेटि आडागमः। पूर्ववत्स्वरः॥
nír indra bhū́myā ádhi
vṛtráṁ jaghantha nír diváḥ
sṛjā́ marútvatīr áva
jīvádhanyā imā́ apó
árcann ánu svarā́jyam.

O Indra (Powerful king) even as the sun shatters the clouds, diffuses his light-giving rays and lets flow waters that help human beings and other creatures to live in peace, so do you destroy the wicked, give wide encouragement to righteous conduct and thus making your administration acceptable and respected, rule over it, so that you and your subjects may ever enjoy all happiness.
(Griffith:) You smote Vrtra from the earth, smote him, Indra, from the sky.
Let these life-fostering waters flow attended by the Marut host, lauding yours own imperial sway.


nís, nís; indra, índra-.Voc.Sg.M; bhū́myāḥ, bhū́mi-.Abl/gen.Sg.F; ádhi, ádhi; vṛtrám, vṛtrá-.Acc.Sg.M; jaghantha, √han.2.Sg.Prf.Ind.Act; nís, nís; diváḥ, dyú- ~ div-.Abl.Sg.M; sṛjá, √sṛj.2.Sg.Prs.Imp.Act; marútvatīḥ, marútvant-.Acc.Pl.F; áva, áva; djīvádhanyāḥ, jīvádhanya-.Acc.Pl.F; imā́ḥ, ayám.Acc.Pl.F; apáḥ, áp-.Acc.Pl.F; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र भूम्याः अधि भूलोकस्योपरि वृत्रं निः जघन्थ निःशेषेण हतवानसि। तथा दिवः द्युलोकात् निः जघन्थ। हत्वा च इमाः अपः वृष्ट्युदकानि अव सृज अधः पातय। कीदृशीरपः। मरुत्वतीः मरुद्भिः संयुक्ताः जीवधन्याः जीवाः प्राणिनो धन्यास्तृप्ता याभिस्ताः। अन्यत् समानम्॥
índro vṛtrásya dódhataḥ
sā́nuṁ vájreṇa hīḷitáḥ
abhikrámyā́va jighnate
-apáḥ sármāya codáyann
árcann ánu svarā́jyam.

O learned Indra (President of the council of Ministers) Just as the sun attacks all over with his fierce heat and cuts off the different portions of the cloud, so do you assert your sovereignty and send your troops to attack the army of your enemy that might be going about killing and destroying in your kingdom. If your foe happens to disperse your troop and if, therefore, your subjects disparage you, let your wrath itself be upon your enemy.
(Griffith:) The wrathful Indra with his bolt of thunder rushing on the foe,
Smote fierce on trembling Vrtra’s back, and loosed the waters free to run, lauding his own imperial sway.


índraḥ, índra-.Nom.Sg.M; vṛtrásya, vṛtrá-.Gen.Sg.M; dódhataḥ, dódhat-.Gen.Sg.M; sā́num, sā́nu- ~ snú-.Acc.Sg.M/f; vájreṇa, vájra-.Ins.Sg.M; hīḷitáḥ, √hīḍ- ~ √hīḷ.Nom.Sg.M; abhikrámya, √kramⁱ; áva, áva; jighnate, √han.3.Sg.Prs.Ind.Med; dapáḥ, áp-.Acc.Pl.F; sármāya, sárma-.Dat.Sg.M; codáyan, √cud.Nom.Sg.M.Prs.Act; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हीळितः क्रुद्धः इन्द्रः अभिक्रम्य आभिमुख्येन गत्वा दोधतः भृशं कम्पमानस्य वृत्रस्य सानुं समुच्छ्रितं हनुप्रदेशं वज्रेण अव जिघ्नते प्रहरति। किं कुर्वन्। अपः वृष्ट्युदकानि सर्माय सरणाय निर्गमनाय चोदयन् प्रेरयन्॥ दोधतः। धूञ् कम्पने। अस्मात् यङ्लुगन्तात् शतरि अन्त्यलोपश्छान्दसः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। हीळितः। हेडृ होडृ अनादरे। हेळते (निं.२.१२.२) इत्येतत् क्रुध्यतिकर्मसु पठितम्। अस्मान्निष्ठायां वर्णव्यापत्त्या ईकारः। जिघ्नते। हन्तेर्लटि व्यत्ययेन आत्मनेपदं बहुवचनं च। बहुलं छन्दसि इति शपः श्लुः। इत् इत्यनुवृत्तौ बहुलं छन्दसि इति अभ्यासस्य इत्वम्। गमहन इत्यादिना उपधालोपः। समाय। सृ गतौ। अर्तिस्तुसु इत्यादिना भावे मन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
ádhi sā́nau ní jighnate
vájreṇa śatáparvaṇā
mandāná índro ándhasaḥ
sákhibhyo gātúm ichati-
árcann ánu svarā́jyam.

O King, even as lightning with hundreds of its streaks seems to strike on the different part of and to be hostile to the cloud which obstructs its light, so should you, who likes words of noble teaching, regarding your own sovereign rule first, be the bestower of food and joy on your friends, and subjects.
(Griffith:) With hundred-jointed thunderbolt Indra has struck him on the back,
And, while rejoicing in the juice, seeks prosperity for friends, lauding his own imperial sway.


ádhi, ádhi; sā́nau, sā́nu- ~ snú-.Loc.Sg.M/n; , ní; jighnate, √han.3.Sg.Prs.Ind.Med; vájreṇa, vájra-.Ins.Sg.M; śatáparvaṇā, śatáparvan-.Ins.Sg.M; mandānáḥ, √mand.Nom.Sg.M.Aor.Med; índraḥ, índra-.Nom.Sg.M; ándhasaḥ, ándhas-.Gen.Sg.N; dsákhibhyaḥ, sákhi-.Dat/abl.Pl.M; gātúm, gātú-.Acc.Sg.M; ichati, √iṣ.3.Sg.Prs.Ind.Act; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
इन्द्रः शतपर्वणा शतसंख्याकधाराभिर्युक्तेन वज्रेण सानौ अधि नि जिघ्नते। अधिः सप्तम्यर्थानुवादी। समुच्छ्रिते वृत्रस्य कपोलादौ स्थाने नितरां हिनस्ति। स च इन्द्रः मन्दानः मन्दमानः स्तूयमानः सन् सखिभ्यः समानख्यानेभ्यः स्तोतृभ्यः अन्धसः अन्नस्य गातुं मार्गमुपायम् इच्छति। अन्यत् पूर्ववत्॥ मन्दानः। मदि स्तुतौ। कर्मणि शानचि यक्। छन्दस्युभयथा इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ। अनुदात्तेतः परत्वात् शानचो लसार्वधातुकानुदात्तत्वे सति यक एवोदात्तत्वम्। अनुदात्ते शानचि तस्य यको लोपे सति उदात्तनिवृत्तिस्वरेण शानच उदात्तत्वं प्राप्नोति। एवं तर्हि शानच आर्धधातुकत्वादेव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एवावशिष्यते॥
índra túbhyam íd adrivaḥ-
-ánuttaṁ vajrin vīryàm
yád dha tyám māyínam mṛgáṁ
tám u tvám māyáyāvadhīr
árcann ánu svarā́jyam.

(The learned representative of the people says to the King or the President of the Assembly:) O King who imparts happiness to your subjects ruling over a kingdom possessing cloud-like mountains as you possessing natural powers as the sun possesses luster and regarding your sovereign authority with respect, do using subtle intelligence or statesmanship, severely punish and put down with a strong hand the enemy, who, by fraud deprives your subjects of the good things of the world and enjoys them himself like a brute, we offer tribute to you alone.
(Griffith:) Indra, unconquered might is yours, Thunderer, Caster of the Stone;
For you with your surpassing power smote to death the guileful beast, lauding yours own imperial sway.


índra, índra-.Voc.Sg.M; túbhyam, tvám.Dat.Sg; ít, ít; adrivaḥ, adrivant-.Voc.Sg.M; ánuttam, ánutta-.Nom/acc.Sg.N; vajrin, vajrín-.Voc.Sg.M; vīryàm, vīryà-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ha, ha; tyám, syá- ~ tyá-.Acc.Sg.M; māyínam, māyín-.Acc.Sg.M; mṛgám, mṛgá-.Acc.Sg.M; dtám, sá- ~ tá-.Acc.Sg.M; u, u; tvám, tvám.Nom.Sg; māyáyā, māyā́-.Ins.Sg.F; avadhīḥ, √vadh.2.Sg.Aor.Ind.Act; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अद्रिरिति मेघनाम। हे अद्रिवः वाहनरूपमेघयुक्त वज्रिन् वज्रवन् इन्द्र तुभ्यमित् षष्ठ्यर्थे चतुर्थी। तवैव वीर्यं सामर्थ्यम् अनुत्तं शत्रुभिरतिरस्कृतम्। यद्ध यस्मात् खलु मायिनं मायाविनं त्यं तं प्रसिद्धं वञ्चयितारम्। लोकोपद्रवकारिणमित्यर्थः। मृगं मृगरूपमापन्नं तं वृत्रं त्वम् अपि मायया एव अवधीः हतवानसि॥ अनुत्तम्। नसत्तनिषत्त° इति निपातनात् निष्ठानत्वाभावः। अवधीः। हन्तेः लुङि च इति वधादेशः। स चोदन्तः। तस्य अतो लोपे सति स्थानिवद्भावात् सिचि वृद्ध्यभावः॥
ví te vájrāso asthiran
navatíṁ nāvyā̀ ánu
mahát ta indra vīryàm
bāhvós te bálaṁ hitám
árcann ánu svarā́jyam.

O Indra (President of the council of Ministers or Supreme King) ninety armies of well-equipped soldiers with fleets of ships are standing ready to march at your command. Great prowess is in your arms and you possess mighty power. honor your sovereign authority and enjoy the happiness or an independent kingdom.
(Griffith:) Far over ninety spacious floods your thunderbolts were cast abroad:
Great, Indra, is your hero might, and strength is seated in yours arms, lauding yours own imperial sway.


, ví; te, tvám.Dat/gen.Sg; vájrāsaḥ, vájra-.Nom.Pl.M; asthiran, √sthā.3.Pl.Aor.Ind.Med/pass; navatím, navatí-.Acc.Sg.F; nāvyā̀ḥ, nāvyā̀-.Acc.Pl.F; ánu, ánu; mahát, mahā́nt-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; vīryàm, vīryà-.Nom/acc.Sg.N; dbāhvóḥ, bāhú-.Loc.Du.M; te, tvám.Dat/gen.Sg; bálam, bála-.Nom/acc.Sg.N; hitám, √dhā.Nom/acc.Sg.M/n; eárcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र ते तव वज्रासः वज्राः त्वत्सकाशान्निर्गतान्यायुधानि नाव्याः नावा तार्याः नवतिं नवतिसंख्याका वृत्रेण निरुद्धा नदीः अनु उपलक्ष्य वि अस्थिरन विविधम् अस्थिषत। सर्वत्र व्याप्य वर्तमानं वृत्रं हन्तुं तव वज्र एकोऽप्यनेक इवासीदित्यर्थः। किं च इन्द्र ते तव वीर्यं महत् प्रभूतम्। अन्यैरजेयमित्यर्थः। तथा ते बाह्वोः त्वदीययोर्हस्तयोः बलं हितं निहितम्। त्वदीयौ बाहू अप्यतिशयेन बलिनावित्यर्थः। अन्यत् पूर्ववत्॥ अस्थिरन्। तिष्ठतेर्लुङि – समवप्रविभ्यः स्थः इत्यात्मनेपदम्। मन्त्रे घस इति च्लेर्लुक्। स्थाघ्वोरिच्च (पा.सू.१.२.१७) इति इत्वम्। व्यत्ययेन झस्य रनादेशः। नाव्याः। नौवयोधर्म (पा.सू.४.४.९१) इत्यादिना यत्। यतोऽनावः इति पर्युदासात् तित्स्वरितम् इति स्वरितत्वम्। बाह्वोः। उदात्तयणः इति विभक्त्युदात्तत्वम्॥
sahásraṁ sākám arcata
pári ṣṭobhata viṁśatíḥ
śataínam ánv anonavur
índrāya bráhmódyatam
árcann ánu svarā́jyam.

O men taking shelter under Indra (President or King) who has a high regard for his sovereign authority, purge your kingdom of all evil. Unite in your thousands to welcome such a noble ruler and bands of scores of hundreds of you should extol him favorably and submit and offer allegiance to him, who accepts with reverence (as his rule of life) the ever useful Vedic teachings.
(Griffith:) Laud him a thousand all at once, shout twenty forth the hymn of praise.
Hundreds have sung aloud to him, to Indra has the prayer been raised, lauding his own imperial sway.


sahásram, sahásra-.Nom/acc.Sg.N; sākám, sākám; arcata, √ṛc.2.Pl.Prs.Imp.Act; pári, pári; stobhata, √stubh.2.Pl.Prs.Imp.Act; viṁśatíḥ, viṁśatí-.Nom.Sg.F; śatā́, śatá-.Nom.Pl.N; enam, ena-.Acc.Sg.M; ánu, ánu; anonavuḥ, √nu- ~ nū.3.Pl.Iprf.Ind.Act; índrāya, índra-.Dat.Sg.M; bráhma, bráhman-.Nom.Sg.N; údyatam, √yam.Nom/acc.Sg.M/n; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
सहस्रं सहस्रसंख्याका मनुष्याः साकमर्चत एनमिन्द्रं युगपदेवापूजयन्। तथा विंशतिः। षोडशर्त्विजो यजमानः पत्नी च सदस्यः शमिता चेति विंशतिसंख्याकाः। तेषां या विंशतिसंख्या सा परि ष्टोभत परितः सर्वतोऽस्तौत्। तथा च शता शतसंख्याका ऋषयः एनम् इन्द्रम् अन्वनोनवुः पुनः पुनरस्तुवन्। अस्मा एव इन्द्राय ब्रह्म हविर्लक्षणमन्नम् उद्यतं दातुमूर्ध्वं धृतम्। अत एवंविध इन्द्रो वृत्रमहन्नित्यर्थः। अन्यत् पूर्ववत्॥ परि ष्टोभत। स्तोभतिः स्तुतिकर्मा। उपसर्गात्सुनोति° इति पत्वम्। अनोनवुः।, णु स्तुतौ। अस्मात् यङ्लुगन्तात् लुङि – सिजभ्यस्तविदिभ्यश्च इति झेः उसादेशः। उद्यतम्। यम उपरमे। उत्पूर्वादस्मात् कर्मणि निष्ठा। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्॥
índro vṛtrásya táviṣīṁ
nír ahan sáhasā sáhaḥ
mahát tád asya paúṁsyaṁ
vṛtráṁ jaghanvā́m̐ asṛjad
árcann ánu svarā́jyam.

That this mighty President or King strikes down and shatters the power of his foe as the sun does of the cloud and that even as the sun diffuses his pleasant light welcoming his sovereign authority imparts happiness to his friends and subjects, as the result of his great power and endurance.
(Griffith:) Indra has smitten down the power of Vrtra, might with stronger might.
This was his virile exploit, he slew Vrtra and let loose the floods, lauding his own imperial sway.


índraḥ, índra-.Nom.Sg.M; vṛtrásya, vṛtrá-.Gen.Sg.M; táviṣīm, táviṣī-.Acc.Sg.F; nís, nís; ahan, √han.3.Sg.Iprf.Ind.Act; sáhasā, sáhas-.Ins.Sg.N; sáhaḥ, sáhas-.Nom/acc.Sg.N; mahát, mahā́nt-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; paúṁsyam, paúṁsya-.Nom/acc.Sg.N; vṛtrám, vṛtrá-.Acc.Sg.M; jaghanvā́n, √han.Nom.Sg.M.Prf.Act; asṛjat, √sṛj.3.Sg.Iprf.Ind.Act; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
इन्द्रो वृत्रस्य असुरस्य तविषीं बलं स्वकीयेन बलेन निरहन् हतवान्। सहसा सहनेन अभिभवसाधनेनायुधेन सहः अभिभवसाधनं वृत्रायुधं निरहन्। अस्य इन्द्रस्य तत् पौंस्यं बलं महत अतिप्रौढम्। यस्मादयं वृत्रं जघन्वान् हतवान् हत्वा च तन्निरुद्धा अप: असृजत् तस्मात् वृत्रान्निरगमयत्। अन्यत् पूर्ववत्॥ पौंस्यम्। पुंस अभिवर्धने। चुरादिः। अचो यत् इति यत्। यतोऽनावः। इत्याद्युदात्तत्वम्। जघन्वान्। हन्तेर्लिटः क्वसुः। विभाषा गमहनविद° इति इटः विकल्पादभावः। अभ्यासाच्च इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य धत्वम्॥
imé cit táva manyáve
vépete bhiyásā mahī́
yád indra vajrinn ójasā
vṛtrám marútvām̐ ávadhīr
árcann ánu svarā́jyam.

O Great Indra (President or King) well-versed in the handling of arms, of whose power and awe, the enemies remain in fear and try to pacify your wrath just is these two vast worlds, the earth and the heaven, are kept in motion by the heat and force of gravitation of the sun, so do you, like the sun, shattering the clouds accept the sovereign authority and certainly put down your adversary.
(Griffith:) Indeed, even this great Pair of Worlds trembled in terror at your wrath,
When, Indra, Thunderer, Marut-girt, you slew Vrtra in your strength, lauding yours own imperial sway.


imé, ayám.Nom.Du.F; cit, cit; táva, tvám.Gen.Sg; manyáve, manyú-.Dat.Sg.M; vépete, √vip.3.Du.Prs.Ind.Med; bhiyásā, bhiyás-.Ins.Sg.F; mahī́, máh-.Nom.Du.F; yát, yá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; vajrin, vajrín-.Voc.Sg.M; ójasā, ójas-.Ins.Sg.N; vṛtrám, vṛtrá-.Acc.Sg.M; marútvān, marútvant-.Nom.Sg.M; ávadhīḥ, √vadh.2.Sg.Aor.Ind.Act; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
मही महत्यौ इमे द्यावापृथिव्यावपि हे इन्द्र तव मन्यवे त्वदीयकोपात् भियसा भीत्या वेपेते कम्पेते। हे वज्रिन् वज्रवन् इन्द्र मरुत्वान् मरुद्भिर्युक्तस्त्वम् ओजसा बलेन यत् यदा वृत्रं अवधीः तदानीं द्यावापृथिव्यावपि भयेनाकम्पिषातामित्यर्थः॥ वेपेते। टुवेपृ कम्पने। भियसा। ञिभी भये। औणादिकः कसिप्रत्ययः॥
ná vépasā ná tanyata-
-índraṁ vṛtró ví bībhayat
abhy ènaṁ vájra āyasáḥ
sahásrabhṛṣṭir āyata-
árcann ánu svarā́jyam.

(Indra) O President of the council of Ministers, or King! welcoming your royal authority you should behave towards your enemies just like the sun whom the cloud cannot frighten either by its quick movement or by its roaring thunder, but who attacks the latter from all sides with his hot rays like steel missiles emitting fire and burning in a thousand ways.
(Griffith:) But Vrtra scared not Indra with his shaking or his thunder roar.
On him that iron thunderbolt fell fiercely with its thousand points, lauding his own imperial sway.


, ná; vépasā, vépas-.Ins.Sg.N; , ná; tanyatā́, tanyatā́-.Ins.Sg.F; índram, índra-.Acc.Sg.M; vṛtráḥ, vṛtrá-.Nom.Sg.M; , ví; bībhayat, √bhī.3.Sg.Aor.Inj.Act; abhí, abhí; enam, ena-.Acc.Sg.M; vájraḥ, vájra-.Nom.Sg.M; āyasáḥ, āyasá-.Nom.Sg.M; sahásrabhṛṣṭiḥ, sahásrabhṛṣṭi-.Nom.Sg.M; āyata, √i.3.Sg.Iprf.Ind.Med; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
वृत्रः इन्द्रं वेपसा स्वकीयेन वेपनेन कम्पनेन न वि बीभयत् भीतं नाकरोत्। तथा तन्यता स्वकीयेन घोरेण गर्जनशब्देन न वि बीभयत्। अपि च इन्द्रेण विसृष्टः आयसः अयोमयः सहस्रभृष्टिः अनेकाभिर्धाराभिर्युक्तः वज्रः एनं वृत्रम् अभि आयत हन्तुमाभिमुख्येनागच्छत्। अन्यत् पूर्ववत्॥ तन्यता। स्तन शब्दे। ऋतन्यञ्जि° इत्यादिना तनोतेर्विधीयमानो यतुच् बहुलवचनादस्मादपि भवति। अत एव सलोपश्च। सुपां सुलुक् इति तृतीयाया डादेशः। उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम्। बीभयत्। ञिभी भये। हेतुमति णिच्। अत्र वेपस्तन्यतुभ्यां भयं न हेतोर्वृत्रादिति हेतुभयाभावात् बिभेतेर्हेतुभये (पा.सू.६.१.५६) इति आत्वाभावः। ण्यन्तात् लुङि च्लेश्चङादि। आयत। अय पय गतौ। भौवादिरात्मनेपदी॥
yád vṛtráṁ táva cāśániṁ
vájreṇa samáyodhayaḥ
áhim indra jíghāṁsato
diví te badbadhe śávaḥ-
árcann ánu svarā́jyam.

O Indra (President or King) welcoming your sovereign authority, even as the sun strikes the crooked clouds with his thunderbolt and shatters them, so do you make your well-equipped forces join in full battle with your foes and destroy the latter. Your power and fame will thereby advance.
(Griffith:) When with the thunder you did make your dart and Vrtra meet in war,
Your might, O Indra, fain to slay the Dragon, was set firm in heaven, lauding yours own imperial sway.


yát, yá-.Nom/acc.Sg.N; vṛtrám, vṛtrá-.Acc.Sg.M; táva, tvám.Gen.Sg; ca, ca; aśánim, aśáni-.Acc.Sg.F; vájreṇa, vájra-.Ins.Sg.M; samáyodhayaḥ, √yudh.2.Sg.Iprf.Ind.Act; áhim, áhi-.Acc.Sg.M; indra, índra-.Voc.Sg.M; jíghāṁsataḥ, √han.Abl/gen.Sg.M.Prs.Des.Act; diví, dyú- ~ div-.Loc.Sg.M; te, tvám.Dat/gen.Sg; badbadhe, √bādh.3.Sg.Prs.Ind.Med; śávaḥ, śávas-.Nom/acc.Sg.N; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र यत् यदा वृत्रं तव हननार्थं तेन सृष्टाम् अशनिं च त्वं वज्रण समयोधयः सम्यक् प्रहार्षीः तदानीम् अहिम् आगत्य हन्तारं वृत्रं जिघांसतः हन्तुमिच्छतः ते तव शवः बलं दिवि बद्वधे बद्धमनुस्यूतं व्याप्तमासीत्। शिष्टं पूर्ववत्। जिघांसतः। हन्तेरिच्छाथै सनि अज्झनगमां सनि (पा.सू.६.४.१६) इति उपधादीर्घत्वम्। बद्धधे। बध बन्धने। कर्मणि लिटि व्यत्ययेन हलादिशेषाभावः॥
yád vṛtráṁ táva cāśániṁ
vájreṇa samáyodhayaḥ
áhim indra jíghāṁsato
diví te badbadhe śávaḥ-
árcann ánu svarā́jyam.

O great King or President, whose realm is adorned with innumerable cloud-like mountains, when at your awfully just dealing, all objects both movable and immovable tremble and even your own mighty commander of army who never fails to put down your enemies in battle becomes agitated with fear at your indignation, do you, then honor your Sovereign authority and feel happy.
(Griffith:) When with the thunder you did make your dart and Vrtra meet in war,
Your might, O Indra, fain to slay the Dragon, was set firm in heaven, lauding yours own imperial sway.


yát, yá-.Nom/acc.Sg.N; vṛtrám, vṛtrá-.Acc.Sg.M; táva, tvám.Gen.Sg; ca, ca; aśánim, aśáni-.Acc.Sg.F; vájreṇa, vájra-.Ins.Sg.M; samáyodhayaḥ, √yudh.2.Sg.Iprf.Ind.Act; áhim, áhi-.Acc.Sg.M; indra, índra-.Voc.Sg.M; jíghāṁsataḥ, √han.Abl/gen.Sg.M.Prs.Des.Act; diví, dyú- ~ div-.Loc.Sg.M; te, tvám.Dat/gen.Sg; badbadhe, √bādh.3.Sg.Prs.Ind.Med; śávaḥ, śávas-.Nom/acc.Sg.N; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे अद्रिवः वज्रवन् इन्द्र ते तव अभिष्टने सिंहनादे सति स्थाः स्थावरं जगत् जङ्गम च यत् अस्ति तदुभयं रेजते कम्पते। त्वष्टा चित् वज्रनिर्माता त्वष्टा च तव मन्यवे त्वदीयाय कोपाय भिया भीत्या वेविज्यते भृशं कम्पते। अन्यत् समानम्॥ स्थाः। तिष्ठतेः। क्विप च। इति क्विप्। वेविज्यते। ओविजी भयचलनयोः। अस्मात् क्रियासमभिहारे यङ्। सन्यङोः। इति द्विर्भावः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे यङ एव स्वरः शिष्यते। इन्द्रस्यस्य पादादौ वर्तमानस्य आमन्त्रितं पूर्वमविद्यमानवत् इति अविद्यमानवत्वेदौ सति अस्य पादादित्वात् °अपादादौ इति पर्युदासात् निघाताभावः॥
nahí nú yā́d adhīmási-
-índraṁ kó vīryā̀ paráḥ
tásmin nṛmṇám utá krátuṁ
devā́ ójāṁsi sáṁ dadhur
árcann ánu svarā́jyam.

Who will not acquire those multifarious boons – rich wealth, industry, perseverance and various powers (of body, mind and soul) under the shelter of Almighty God and the patronage of that noble king of innumerable excellences, who deals honorably with his sovereign authority, under whose patronage the learned attain all those things and are secure by education and various powers?
(Griffith:) There is not, in our knowledge, one who passes Indra in his strength:
In him the Deities have stored manliness, insight, power and might, lauding his own imperial sway.


nahí, nahí; , nú; yā́t, yā́t; adhīmási, √i.1.Pl.Prs.Ind.Act; índram, índra-.Acc.Sg.M; káḥ, ká-.Nom.Sg.M; vīryā̀, vīryà-.Ins.Sg.N; parás, parás; tásmin, sá- ~ tá-.Loc.Sg.M/n; nṛmṇám, nṛmṇá-.Nom/acc.Sg.N; utá, utá; krátum, krátu-.Acc.Sg.M; devā́ḥ, devá-.Nom.Pl.M; ójāṁsi, ójas-.Nom/acc.Pl.N; sám, sám; dadhuḥ, √dhā.3.Pl.Prf.Ind.Act; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
यात् यान्तं सर्वत्र व्याप्य वर्तमानमिन्द्रं नहि नु अधीमसि वयं न ह्यवगच्छामः। यतो वयमल्पाः। परः इत्येतत्सकारान्तमव्ययं वैदूर्यमाचष्टे। परो दिवा पर एना (ऋ.सं.१०.८२.५) इति यथा। परः परस्तादतिदूरे मनुष्यैरनवगाह्ये स्थाने वीर्या वीर्येण सामर्थ्येन वर्तमानम् इन्द्रं कः मनुष्यो जानीयात्। न कोऽपीत्यर्थः। कस्मादिति चेत् अत्राह तस्मिन् इति। यस्मात् तस्मिन् इन्द्रे देवाः नृम्णं धनं उत अपि च क्रतुं वीर्यकर्म ओजांसि बलानि च सं दधुः स्थापयांचक्रुः तस्मादित्यर्थः॥ यात्॥ या प्रापणे। अस्मात् लटः शतृ। सुपां सुलुक् इति द्वितीयाया लुक्। अधीमसि। इण् गतौ। इदन्तो मसिः। वीर्या। सुपां सुलुक् इति तृतीयाया आकारः॥
yā́m átharvā mánuṣ pitā́
dadhyáṅ dhíyam átnata
tásmin bráhmāṇi pūrvátha-
-índra ukthā́ sám agmata-
árcann ánu svarā́jyam.

O men! even as the righteous abstaining from all sorts of injury to creatures (or observing non-violence), great thinkers and teachers of the Vedic Lore – men endowed with great qualities extending a friendly welcome to all by first developing their (our) capacity refined with learning and devoted to good needs, adopt such measures as would advance the happiness of mankind. You also attaining such an intellectual capacity should do likewise. By serving God Almighty the ancients before you in all ages obtained riches by honorable means and the faculty to speak well and wisely, which you too, by taking recourse to that Almighty God can acquire.
(Griffith:) Still as of old, whatever rite Atharvan, Manus sire of all,
Dadhyach performed, their prayer and praise united in that Indra meet, lauding his own imperial sway.


yā́m, yá-.Acc.Sg.F; átharvā, átharvan-.Nom.Sg.M; mánuḥ, mánu-.Nom.Sg.M; pitā́, pitár-.Nom.Sg.M; dadhyáṅ, dadhyáñc-.Nom.Sg.M; dhíyam, dhī́-.Acc.Sg.F; átnata, √tan.3.Pl.Aor.Ind.Med; tásmin, sá- ~ tá-.Loc.Sg.M/n; bráhmāṇi, bráhman-.Nom.Pl.N; pūrváthā, pūrváthā; índre, índra-.Loc.Sg.M; ukthā́, ukthá-.Nom.Pl.N; sám, sám; agmata, √gam.3.Pl.Aor.Ind.Act; árcan, √ṛc.Nom.Sg.M.Prs.Act; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अथर्वा एतत्संज्ञक ऋषिः पिता सर्वासां प्रजानां पितृभूतः मनुः च दध्यङ् अथर्वणः पुत्र एतत्संज्ञक ऋषिश्च यां धियम् अत्नत यत्कर्मातन्वत अकुर्वन् तस्मिन् कर्मणि यानि ब्रह्माणि हविर्लक्षणान्यन्नानि उक्था शस्त्ररूपाणि स्तोत्राणि च यानि सन्ति तानि सर्वाणि तस्मिन् इन्द्रे समग्मत समगच्छन्त। तत्र दृष्टान्तः। पूर्वथा पूर्वेषामन्येषां वसिष्ठादीनां यज्ञेषु यथा हवींषि स्तोत्राणि चेन्द्रेण संगच्छन्ते तद्वत्। य इन्द्रः स्वराज्यं स्वस्य राजत्वम् अनु अर्चन् अनुपूजयन्। वृत्रवधादिरूपेण कर्मणा स्वकीयमधिपतित्वं प्रकटयन्नित्यर्थः। अत्नत। तनु विस्तारे। बहुलं छन्दसि इति विकरणस्य लुक्। तनिपत्योश्छन्दसि इति उपधालोपः। पूर्वथा। प्रत्नपूर्वविश्वेमात्थाल् छन्दसि (पा.सू.५.३.१११) इति इवार्थे पूर्वशब्दात् थाल्प्रत्ययः। लित्स्वरेण प्रत्ययात्पूर्वस्योदातत्वम्। उक्था। शेश्छन्दसि बहुलम् इति शेर्लोपः। समग्मत। समो गम्यृच्छिभ्याम् इति आत्मनेपदम्। लुङि – मन्त्रे घस ! इति च्लेर्लुक्। गमहन इत्यादिना उपधाया लोपः॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके पञ्चमोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
índro mádāya vāvṛdhe
śávase vṛtrahā́ nṛ́bhiḥ
tám ín mahátsv ājíṣu-
-utém árbhe havāmahe
sá vā́jeṣu prá no viṣat.

We invoke Indra (The commander of the Army) who like the sun is the destroyer of all wicked persons and is present for the might and for the happiness of noble persons. We invoke him in battles whether great or small. We accept him as the chief Commander of our army. May he be our protector in all battles.
(Griffith:) The men have lifted Indra up, the Vrtra slayer, to joy and strength:
Him, verily, we invocate in battles whether great or small: be he our aid in deeds of might.


índraḥ, índra-.Nom.Sg.M; mádāya, máda-.Dat.Sg.M; vāvṛdhe, √vṛdh.3.Sg.Prf.Ind.Med; śávase, śávas-.Dat.Sg.N; vṛtrahā́, vṛtrahán-.Nom.Sg.M; nṛ́bhiḥ, nár-.Ins.Pl.M; tám, sá- ~ tá-.Acc.Sg.M; ít, ít; mahátsu, mahā́nt-.Loc.Pl.M; ājíṣu, ājí-.Loc.Pl.M; utá, utá; īm, īm; árbhe, árbha-.Loc.Sg.M/n; havāmahe, √hū.1.Pl.Prs.Ind.Med; , sá- ~ tá-.Nom.Sg.M; vā́jeṣu, vā́ja-.Loc.Pl.M; prá, prá; naḥ, ahám.Acc/dat/gen.Pl; aviṣat, √av.3.Sg.Aor.Sbjv.Act.

(सायणभाष्यम्)
॥श्रीगणेशाय नमः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
दशतय्याः पञ्चमोऽयमध्यायो व्याकृतः पुरा।
धीमता सायणार्येण षष्ठोऽध्यायोऽथ वर्ण्यते॥
प्रथमे मण्डले त्रयोदशानुवाके सप्त सूक्तानि व्याकृतानि। इन्द्रो मदाय इति नवर्चमष्टमं सूक्तम्। अत्रानुक्रम्यते – इन्द्रो नव इति। ऋषिश्चान्यस्मादृषेः (अनु.१२.२) इति परिभाषया रहूगणपुत्रस्य गोतमस्य अनुवृत्तेः अस्य सूक्तस्य स ऋषिः। पूर्वसूक्ते पाङ्क्तं हि इत्युक्तत्वात् तुह्यादिपरिभाषयेदमुत्तरं च सूक्तं पाङ्क्तम्। अनादेशपरिभाषयेन्द्रो देवता॥ पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्यशस्त्रे इदं सूक्तम्। सूत्रितं च – प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम् (आश्व.श्रौ.७.१२) इति। आरम्भणीये चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्रे इन्द्रो मदाय इति आद्यस्तृचो वैकल्पिकः स्तोत्रियः। होत्रकाणाम् इति खण्टे सूत्रितम् – इन्द्रो मदाय वावृधे मदे मदे हि नो ददिः (आश्व.श्रौ.७.४) इति। महाव्रते निष्केवल्ये उत्तरपक्षे इन्द्रो मदाय इत्येका शंसनीया। तथैव पञ्चमारण्यके सूत्रितम् – इन्द्रो मदाय वावृध इति पङ्क्तिः सूददोहाः (ऐ.आ.५, २.२) इति॥
वृत्रहा वृत्रस्यावरकस्य वृष्टिनिरोधकस्य मेघस्यासुरस्य वा हन्ता। यद्वा आवरकाणां शत्रूणां हन्ता इन्द्रो मदाय हर्षार्थं शवसे। बलनामैतत्। बलार्थं च नृभिः यज्ञस्य नेतृभिर्ऋत्विग्भिः ववृधे स्तोत्रशस्त्ररूपाभिः स्तुतिभिः प्रवर्धितो बभूव। स्तुत्या हि देवता प्राप्तबला सती प्रवर्धते। तमित् तमेवेन्द्रं महत्सु प्रभूतेषु आजिषु संग्रामेषु हवामहे अस्माकं रक्षणायाह्वयामहे। उत अपि च ईम् एनम् अर्भे अल्पे संग्रामे हवामहे। अस्माभिराहूतः सः च इन्द्रः वाजेषु संग्रामेषु नः अस्मान प्र अविषत् प्रावतु प्रकर्षेण रक्षतु॥ ववृधे। वृधेः कर्मणि लिट्। संहितायामभ्यासस्य अन्येषामपि दृश्यते इति दीर्घत्वम्। तुजादित्वे हि तूतुजान इतिवत् पदकाले दीर्घः श्रूयेत। नृभिः। सावेकाच:० इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृ चान्यतरस्याम् इति प्रतिषेधः। हवामहे। ह्वयतेर्लटि ह्वः इति अनुवृतौ बहुलं छन्दसि इति संप्रसारणम्। शपि गुणावादेशौ। अविषत्। अव रक्षणे। लेटि अडागमः। इतश्च लोपः इति इकारलोपः। सिब्बहुलं लेट इति सिप्। तस्य आर्धधातुकत्वात् वलादिलक्षण इट्॥
ási hí vīra sényaḥ-
-ási bhū́ri parādadíḥ
ási dabhrásya cid vṛdhó
yájamānāya śikṣasi
sunvaté bhū́ri te vásu.

O brave commander of the army; you are well-wisher of the troops and subduer of all hostile forces. You are victor of all battles whether small or great. You train soldiers and are giver of fearlessness and happiness You has abundant wealth of all kinds.
(Griffith:) You, Hero, are a warrior, you are giver of abundant spoil.
Strengthening even the feeble, you aid the sacrificer, you give the offerer ample wealth.


ási, √as.2.Sg.Prs.Ind.Act; , hí; vīra, vīrá-.Voc.Sg.M; sényaḥ, sénya-.Nom.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; bhū́ri, bhū́ri-.Acc.Sg.N; parādadíḥ, parādadí-.Nom.Sg.N; ási, √as.2.Sg.Prs.Ind.Act; dabhrásya, dabhrá-.Gen.Sg.M/n; cit, cit; vṛdháḥ, vṛdhá-.Nom.Sg.M; yájamānāya, √yaj.Dat.Sg.M/n.Prs.Med; śikṣasi, √śak.2.Sg.Prs.Ind/des.Act; sunvaté, √su.Dat.Sg.M/n.Prs.Act; bhū́ri, bhū́ri-.Nom.Sg.N; te, tvám.Dat/gen.Sg; vásu, vásu-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे वीर शत्रुक्षेपणकुशलेन्द्र त्वं सेन्यः असि सेनार्हो भवसि। त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः। हि यस्मादेवं तस्मात् भूरि प्रभूतं शत्रूणां धनं पराददिः परादाता शत्रूणां पराङ्मुखं यथा भवति तथा आदाता असि भवसि। दभ्रस्य चित्। अल्पनामैतत्। अल्पस्यापि तव स्तोतुः वृधः वर्धयिता असि। तथा यजमानाय यागं कुर्वते सुन्वते सोमाभिषवं कुर्वते पुरुषाय शिक्षसि अपेक्षितं धनं ददासि। शिक्षतिर्दानकर्मा। यस्मात् ते तव वसु धनं भूरि बहुलमक्षयं धनं विद्यते तस्मात् ददासीति भावः॥ पराददिः। डुदाञ् दाने। आदृगमहनजनः। इति किप्रत्ययः। लिङ्वद्भावात् द्विर्वचने ह्रस्वत्वम्। आतो लोप इटि च इति आकारलोपः। वृधः। वृधेरन्तर्भावितण्यर्थात् इगुपधलक्षणः कः। सुन्वते। शतुरनुमः इति विभक्तेरुदात्तत्वम्॥
yád udī́rata ājáyo
dhṛṣṇáve dhīyate dhánā
yukṣvā́ madacyútā hárī
káṁ hánaḥ káṁ vásau dadho
-asmā́m̐ indra vásau dadhaḥ.

O Indra (commander of an army) when battles arise, you destroy your enemy for firmness and give wealth to your friends and other noble persons. Yoke your powerful and delightful horses, humble the pride of your foes and place us in affluence.
(Griffith:) When war and battles are on foot, booty is laid before the bold.
Yoke you your wildly-rushing Bays. Whom wilt you slay and whom enrich? Do you, O Indra, make us rich.


yát, yá-.Nom/acc.Sg.N; udī́rate, √ṛ.3.Pl.Prs.Ind.Med; ājáyaḥ, ājí-.Nom.Pl.M/f; dhṛṣṇáve, dhṛṣṇú-.Dat.Sg.M; dhīyate, √dhā.3.Sg.Prs.Ind.Pass; dhánā, dhána-.Nom.Pl.N; yukṣvá, √yuj.2.Sg.Aor.Imp.Med; madacyútā, madacyút-.Acc.Du.M; hárī, hári-.Nom/voc/acc.Du.M; kám, ká-.Acc.Sg.M; hánaḥ, √han.2.Sg.Prs.Sbjv.Act; kám, ká-.Acc.Sg.M; vásau, vásu-.Loc.Sg.N; dadhaḥ, √dhā.2.Sg.Prs.Sbjv.Act; asmā́n, ahám.Acc.Pl; indra, índra-.Voc.Sg.M; vásau, vásu-.Loc.Sg.N; dadhaḥ, √dhā.2.Sg.Prs.Sbjv.Act.

(सायणभाष्यम्)
अत्रेदमाख्यानम्। रहूगणपुत्रो गोतमः कुरुसृञ्जयानां राज्ञां पुरोहित आसीत्। तेषां राज्ञां परैः सह युद्धे सति स ऋषिरनेन सूक्तेनेन्द्रं स्तुत्वा स्वकीयानां जयं प्रार्थयामासेति। तस्य च तत्पुरोहितत्वं वाजसनेयिभिराम्नातम् – गोतमो ह वै राहूगण उभयेषां कुरुसृञ्जयानां पुरोहित आसीत् इति। यत् यदा आजयः संग्रामाः उदीरते उद्गच्छन्ति उत्पद्यन्ते तदानीं धना धनं धृष्णवे यो धृष्णुर्धर्षयिता शत्रूणां जेता भवति तस्मै धीयते निधीयते। जयतो धनं भवतीत्यर्थः। हे इन्द्र एवं तादृशेषु युद्धेषु प्रवृत्तेषु मदच्युता शत्रूणां मदस्य गर्वस्य च्यावयितारौ हरी त्वदीयावश्वौ युक्ष्व रथे योजय। योजयित्वा च कं कंचित् राजानं तव परिचरणमकुर्वन्तं हनः हन्याः। कंचन त्वां परिचरन्तं वसौ वसुनि धने दधः स्थापयसि। अतो जयपराजययोस्त्वमेव कारयितासि। तस्मात् हे इन्द्र अस्मान् अस्मदीयान् राज्ञः वसौ धने दधः स्थापय॥ उदीरते। ईर गतौ। आदादिकः। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते। यद्वृत्तयोगादनिघातः। धना। सुपां सुलुक् इति डादेशः। युक्ष्व। युजिर् योगे। अन्तर्भावितण्यर्थात् लोटि बहुलं छन्दसि इति विकरणस्य लुक्। द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम्। हनः। हन्तेर्लेटि सिपि अडागमः। हनश्च दधश्चेति चार्थप्रतीतेः चादिलोपे विभाषा इति प्रथमायास्तिङ्विभक्तेः निघातप्रतिषेधः॥ वसौ। लिङ्गव्यत्ययः। दधः। दध धारणे। लेटि व्यत्ययेन परस्मैपदम्॥
krátvā mahā́m̐ anuṣvadhám
bhīmá ā́ vāvṛdhe śávaḥ
śriyá ṛṣvá upākáyor
ní śiprī́ hárivān dadhe
hástayor vájram āyasám.

That Indra (Commander of an army) can become an officer of the State after conquering his enemies, who possessing good bright horses, having a handsome chin, being fierce for the wicked or formidable to his foes, great and leaned, mighty, with his knowledge and acts augments his strength taking nourishing food. He grasps the iron thunderbolt in his contiguous hands for our prosperity.
(Griffith:) Mighty through wisdom, as he lists, terrible, he has waxed in strength.
Lord of Bay Steeds, strong-jawed, sublime, he in joined hands for glory’s sake has grasped his iron thunderbolt.


krátvā, krátu-.Ins.Sg.M; mahā́n, mahā́nt-.Nom.Sg.M; anuṣvadhám, anuṣvadhám; bhīmáḥ, bhīmá-.Nom.Sg.M; ā́, ā́; vāvṛdhe, √vṛdh.3.Sg.Prf.Ind.Med; śávaḥ, śávas-.Nom/acc.Sg.N; śriyé, śrī́-.Dat.Sg.F; ṛṣváḥ, ṛṣvá-.Nom.Sg.M; upākáyoḥ, upāká-.Loc.Du.M; , ní; śiprī́, śiprín-.Nom.Sg.M; hárivān, hárivant-.Nom.Sg.M; dadhe, √dhā.3.Sg.Prs/prf.Ind.Med; hástayoḥ, hásta-.Loc.Du.M; vájram, vájra-.Acc.Sg.M; āyasám, āyasá-.Acc.Sg.M.

(सायणभाष्यम्)
क्रत्वा कर्मणा प्रज्ञया वा महान् सर्वाधिकः भीमः शत्रूणां भयंकरः इन्द्रः अनुष्वधम्। स्वधा इति अन्ननाम। स्वधायाम्। विभक्त्यर्थे अव्ययीभावः। सोमलक्षणस्यान्नस्य पाने सतीत्यर्थः। शवः आत्मीयं बलम् आ ववृधे आभिमुख्येन प्रवर्धयत्। तदनन्तरम् ऋष्वः दर्शनीयः शिप्री। शिप्रे हनू नासिके वा। तद्युक्तः हरिवान् हरिनामकाश्वोपेत इन्द्रः उपाकयोः अन्तिकनामैतत्। समीपवर्तिनोः हस्तयोः बाह्वोः आयसम् अयोमयं वज्रं श्रिये संपदर्थं नि दधे निदधाति स्थापयति। सोमपानेन हृष्टः प्रबल इन्द्रः शत्रूणां हननाय हस्ते वज्रं गृह्णातीति तात्पर्यार्थः॥ क्रत्वा। जसादिषु च्छन्दसि वावचनम् इति नाभावस्य विकल्पितत्वादभावः। आयसम्। तस्य विकारः इति अण्प्रत्ययः॥
ā́ paprau pā́rthivaṁ rájo
badbadhé rocanā́ diví
ná tvā́vām̐ indra káś caná
ná jātó ná janiṣyate-
-áti víśvaṁ vavakṣitha.

O Indra (God) You are Adorable for, no one has been ever born, nor will be born like You, You have sustained the universe, You has filled the space of earth and the firmament with Your glory. You has fixed the constellations in the sky.
(Griffith:) He filled the earthly atmosphere and pressed against the lights in heaven.
None like you ever has been born, none, Indra, will be born like you. You have waxed mighty over all.


ā́, ā́; paprau, √prā.3.Sg.Prf.Ind.Act; pā́rthivam, pā́rthiva-.Nom/acc.Sg.N; rájaḥ, rájas-.Nom/acc.Sg.N; badbadhé, √bādh.3.Sg.Prs.Ind.Med; rocanā́, rocaná-.Acc.Pl.N; diví, dyú- ~ div-.Loc.Sg.M; , ná; tvā́vān, tvā́vant-.Nom.Sg.M; indra, índra-.Voc.Sg.M; káḥ, ká-.Nom.Sg.M; caná, caná; , ná; jātáḥ, √jan.Nom.Sg.M; , ná; janiṣyate, √jan.3.Sg.Fut.Ind.Med; áti, áti; víśvam, víśva-.Nom/acc.Sg.N; vavakṣitha, √vakṣ.2.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
इन्द्रः स्वतेजसा पार्थिवं पृथिव्याः संबन्धि वस्तुजातं रजः अन्तरिक्षलोकं च आ पप्रौ आपूरयति। तथा दिवि द्युलोके रोचना रोचमानानि दीप्तानि नक्षत्राणि बद्बधे बबन्ध स्थापितवान्। अतो हे इन्द्र त्वावान् त्वत्सदृशः कश्चन न जातः नोऽत्पन्नोऽस्ति। न च जनिष्यते। उत्पत्स्यमानोऽपि नास्ति। तादृशस्त्वं विश्वं सर्वं रक्षितव्यं जगत् अति ववक्षिथ अतिशयेन वोढुमिच्छसि। सर्वस्य जगतो निर्वाहको भवसीत्यर्थः। पप्रौ। प्रा पूरणे। लिटि आत औ णलः (पा.सू.७.१.३४) इति औकारादेशः। पार्थिवम्। पृथिव्या ञाञौ (पा.सू.४.१.८५, २) इति अञ्प्रत्ययः। ञित्त्वादाद्युदात्तत्वम्। रजः। रजन्त्यस्मिन् गन्धर्वादय इति रजः अन्तरिक्षम्। रज रागे। असुनि रजकरजनरजःसूपसंख्यानम् (का.६.४.२४.४) इति नलोपः। बद्बधे। बध बन्धने। लिटि व्यत्ययेन हलादिशेषाभावः। एकहल्मध्यगतस्वाभावात् एत्वाभ्यासलोपावपि न स्तः। पादादित्वात् निघाताभावः। त्वावान्। वतुष्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम् इति वतुप्। आ सर्वनाम्नः इति आत्वम्। ववक्षिथ। वह प्रापणे। अस्मात् इच्छासनि सन्यतः इति इत्वस्य सर्वे विधयश्छन्दसि विकल्प्यन्ते इति अभावः। सनन्तात् लिटि – अमन्त्रे इति निषेधात् आम्प्रत्ययाभावः॥
yó aryó martabhójanam
parādádāti dāśúṣe
índro asmábhyaṁ śikṣatu
ví bhajā bhū́ri te vásu
bhakṣīyá táva rā́dhasaḥ.

O learned persons, bestow upon us the knowledge of the objects created by God, who being Lord and Protector, returns to the generous person the food that is fit for mortals. Distribute Your wealth which is abundant, so that I may share a portion of Your Great Wealth.
(Griffith:) May he who to the offerer gives the foeman’s man-sustaining food,
May Indra lend his aid to us. Deal forth – abundant is your wealth – that in your bounty I may share.


yáḥ, yá-.Nom.Sg.M; aryáḥ, arí-.Nom/acc/gen.Sg/pl.M/f; martabhójanam, martabhójana-.Nom/acc.Sg.N; parādádāti, √dā.3.Sg.Prs.Ind.Act; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; índraḥ, índra-.Nom.Sg.M; asmábhyam, ahám.Dat.Pl; śikṣatu, √śak.3.Sg.Prs.Imp/des.Act; , ví; bhaja, √bhaj.2.Sg.Prs.Imp.Act; bhū́ri, bhū́ri-.Nom.Sg.N; te, tvám.Dat/gen.Sg; vásu, vásu-.Acc.Sg.N; bhakṣīyá, √bhaj.1.Sg.Aor.Opt.Med; táva, tvám.Gen.Sg; rā́dhasaḥ, rā́dhas-.Gen.Sg.N.

(सायणभाष्यम्)
अर्यः स्वामी पालयिता यः इन्द्रः मर्तभोजनं सर्वैर्मनुष्यैरुपभोज्यमन्नं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय पराददाति प्रयच्छति सः इन्द्रः अस्मभ्यं शिक्षतु तादृशमन्नं ददातु। अवशिष्टपादद्वयं प्रत्यक्षकृतम्। हे इन्द्र अस्मभ्यं दातुं धनं वि भज विभक्तं कुरु। यतः ते तव वसु धनं भूरि बहुलमसंख्यातं अतः तव राधसः धनस्यैकदेशं भक्षीय भजेय प्राप्नुयाम्॥ पराददाति। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। तिङि चोदात्तवति इति गतेः अनुदात्तत्वम्। दाशुषे। दाशृ दाने। दाश्वान् साह्वान् इति क्वसुप्रत्ययान्तो निपात्यते। चतुर्थ्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। भक्षीय। भज सेवायाम्। प्रार्थनायां लिङि तस्य छन्दस्युभयथा इति आर्धधातुकत्वात् शबभावः सलोपाभावश्च। एकाचः इति इट्प्रतिषेधः। आगमानुदात्तत्वे प्रत्ययस्वर एव शिष्यते। पूर्वपदस्यासमानवाक्यगतत्वात् निघाताभावः समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः इति वचनात्॥
máde-made hí no dadír
yūthā́ gávām ṛjukrátuḥ
sáṁ gṛbhāya purū́ śatā́-
-ubhayāhastyā́ vásu
śiśīhí rāyá ā́ bhara.

O learned person! being upright performer of good acts and endowed with knowledge, being a generous donor grant us hundreds of cows, powerful senses and rays of wisdom, wealth in your joy attained by the communion with God with noble deeds done with both hands. Sharpen our intellects, bring us wealth in the form of knowledge and gold etc.
(Griffith:) He, righteous-hearted, at each time of rapture gives us herds of cows.
Gather in both your hands for us treasures of many hundred sorts. Sharpen you us, and bring us wealth.


máde-made, máda-.Loc.Sg.M; , hí; naḥ, ahám.Acc/dat/gen.Pl; dadíḥ, dadí-.Nom.Sg.M/f; yūthā́, yūthá-.Acc.Pl.N; gávām, gáv- ~ gó-.Gen.Pl.M; ṛjukrátuḥ, ṛjukrátu-.Nom.Sg.M; sám, sám; gṛbhāya, √gṛbh.2.Sg.Prs.Imp.Act; purú, purú-.Acc.Pl.N; śatā́, śatá-.Acc.Pl.N; ubhayāhastyā́, ubhayāhastyá-.Acc.Pl.N; vásu, vásu-.Acc.Pl.N; śiśīhí, √śā- ~ śī.2.Sg.Prs.Imp.Act; rāyáḥ, rayí- ~ rāy-.M; ā́, ā́; bhara, √bhṛ.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो मदेमदे हि नो ददिः इति वैकल्पिकोऽनुरूपस्तृचः। होत्रकाणाम् इति खण्डे सूत्रितम् – मदेमदे हि नो ददिः सुरूपकृत्नुमूतये (आश्व.श्रौ.७.४) इति॥
मदेमदे सोमपानेन हर्षेहर्षे सति ऋजुक्रतुः ऋजुकर्मा स इन्द्रः नः अस्मभ्यं गवां यूथा यूथानि ददिः हि गोयूथानां दाता खलु। हे इन्द्र स त्वं पुरु पुरूणि प्रभूतानि शता शतसंख्याकानि अपरिमितानीत्यर्थः। वसु वसूनि धनानि उभयाहस्त्या उभाभ्यां हस्ताभ्यां सं गृभाय अस्मभ्यं दातुं सम्यग्गृहाण। शिशीहि अस्मांस्तीक्ष्णीकुरु। निशितबुद्धियुक्तान् कुर्वित्यर्थः। रायः धनानि हस्तयोः स्थितानि आ भर आहर प्रयच्छ॥ ददिः। डुदाञ् दाने। आदृगमहनजनः° इति किप्रत्ययः। यूथा। शेश्छन्दसि बहुलम्। इति शेर्लोपः। गवाम्। सावेकाचः इति प्राप्तस्य न गोश्वन्साववर्ण इति प्रतिषेधः। गृभाय। ग्रह उपादाने। लोटि हौ। छन्दसि शायजपि (पा.सू.३.१.८४) इति श्नाप्रत्ययस्य शायजादेशः। हृग्रहोर्भ: इति भत्वम्। उभयाहस्त्या। उभयहस्तशब्दादुत्तरस्य तृतीयाद्विवचनस्य सुपां सुलुक् इति ङ्यादेशः। अन्येषामपि दृश्यते इति पूर्वपदस्य दीर्घत्वम्। समासान्तोदात्तत्वे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। वसु। सुपां सुलुक् इति विभक्तेर्लुक्। शिशीहि। शो तनूकरणे। बहुलं छन्दसि इति विकरणस्य श्लुः। आदेचः। इति आत्वम्। इत् इत्यनुवृत्तौ बहुलं छन्दसि इति अभ्यासस्य इत्वम्। ई हल्यघोः इति धातोः ईत्वम्। पादादित्वात् निघाताभावः। रायः। ऊडिदम् इति विभक्तेरुदात्तत्वम्॥
mādáyasva suté sácā
śávase śūra rā́dhase
vidmā́ hí tvā purūvásum
úpa kā́mān sasṛjmáhe-
-áthā no vitā́ bhava.

O Indra! Commander-in-Chief of the Army, remover of our evils or evil-minded persons, we fulfill our noble desires by taking shelter in you. We know you well to be the possessor of vast riches, therefore, be our protector. In this world. We approach you for the attainment and increase of our strength which causes happiness and wealth.
(Griffith:) Refresh you, Hero, with the juice outpoured for bounty and for strength.
We know you Lord of ample store, to you have sent our hearts’ desires: be therefore our Protector you.


mādáyasva, √mad.2.Sg.Prs.Imp.Med; suté, √su.Loc.Sg.M/n; sácā, sácā; śávase, śávas-.Dat.Sg.N; śūra, śū́ra-.Voc.Sg.M; rā́dhase, rā́dhas-.Dat.Sg.N; vidmá, √vid.1.Pl.Prf.Ind.Act; , hí; tvā, tvám.Acc.Sg; purūvásum, purūvásu-.Acc.Sg.M; úpa, úpa; kā́mān, kā́ma-.Acc.Pl.M; sasṛjmáhe, √sṛj.1.Pl.Prf.Ind.Med; átha, átha; naḥ, ahám.Acc/dat/gen.Pl; avitā́, avitár-.Nom.Sg.M; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे शूर शौर्यवन्निन्द्र सुते सोमेऽभिषुते सति आगत्य सचा अस्माकं सखा सन् मादयस्व तेन सोमेन तृप्तो भव। किमर्थम्। शवसे बलार्थं राधसे अस्माकं धनार्थं च। त्वा त्वां पुरूवसुं बहुधनं विद्म हि वयं जानीमः खलु। अतः अस्मदीयान् कामान् मात्रा गवा वत्सानिव त्वया उप ससृज्महे हि त्वया खल्वेकीकुर्मः। अथ अनन्तरं नः अस्माकम् अविता अभिलषितफलप्रदानेन रक्षिता भव॥ मादयस्त्र। मद तृप्तियोगे। चुरादिरात्मनेपदी। अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते। ससृज्महे। सृज विसर्गे। बहुलं छन्दसि इति विकरणस्य श्लुः। प्रत्ययाद्युदात्तत्वम्। अत्रापि हिशब्दानुषङ्गात् छन्दस्यनेकमपि साकाङ्क्षम् (पा.सू.८.१.३५) इति निघातप्रतिषेधः॥
eté ta indra jantávo
víśvam puṣyanti vā́ryam
antár hí khyó jánānām
aryó védo ádāśuṣāṁ
téṣāṁ no véda ā́ bhara.

O Indra (God) These Your creatures in this Your creation support all acceptable wealth. You Lord of all, know what are the riches of those men who are not donors. You give them knowledge being present within them. Bestow upon us also that wealth of wisdom.
(Griffith:) These people, Indra, keep for you all that is worthy of your choice.
Discover you, as Lord, the wealth of men who offer up no gifts: bring you to us this wealth of theirsv.


eté, eṣá.Nom.Pl.M; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; jantávaḥ, jantú-.Nom.Pl.M; víśvam, víśva-.Nom/acc.Sg.N; puṣyanti, √puṣ.3.Pl.Prs.Ind.Act; vā́ryam, vā́rya-.Nom/acc.Sg.N; antár, antár; , hí; khyáḥ, √khyā.2.Sg.Aor.Inj.Act; jánānām, jána-.Gen.Pl.M; aryáḥ, arí-.Nom/acc/gen.Sg/pl.M/f; védaḥ, védas-.Nom/acc.Sg.N; ádāśuṣām, ádāśvaṁs-.Gen.Pl.M; téṣām, sá- ~ tá-.Gen.Pl.M/n; naḥ, ahám.Acc/dat/gen.Pl; védaḥ, védas-.Nom/acc.Sg.N; ā́, ā́; bhara, √bhṛ.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे इन्द्र ते तव स्वभूताः एते जन्तवः यजमानलक्षणा जनाः विश्वं सर्वं वार्यं सर्वैः संभजनीयं हविः पुष्यन्ति वर्धयन्ति। अदाशुषां हविषामदातॄणां जनानाम् अन्तः मध्ये विद्यमानं वेदः धनम् अर्यः सर्वेषां स्वामी त्वं ख्यः हि पश्यसि हि जानासीत्यर्थः। तेषाम् अयजमानानां वेदः धनं नः अस्मभ्यम् आ भर आहर प्रयच्छेति यावत्। अयजमानेषु विद्यमानं धनं यागानुपयुक्तत्वात् व्यर्थमेव भवेत्। अतस्तस्य धनस्य सार्थकत्वाय तदीयं धनमपहृत्य यजमानेभ्यः प्रयच्छेति तात्पर्यार्थः॥ ख्यः। ख्या प्रकथने। अयं दर्शनार्थोऽपि। वर्तमाने छान्दसो लुङ्। अस्यतिवक्ति इत्यादिना च्लेः अङादेशः। आतोलोप इटि च इति आकारलोपः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। हि च इति निघातप्रतिषेधः॥

(<== Prev Sūkta Next ==>)
 
úpo ṣú śṛṇuhī́ gíro
mághavan mā́tathā iva
yadā́ naḥ sūnṛ́tāvataḥ
kára ā́d artháyāsa íd
yójā nv ìndra te hárī.

O Indra (Commander-in-Chief of the Army or President of the Council of Ministers) causer of good virtues, quickly yoke your noble virtues of horses or the attributes of upholding and attracting that you possess. You should solicit wisdom from learned persons endowed with true and sweet speech. O Indra leading us towards prosperity listen to our requests and do not be hostile to us. When we solicit happiness from you, make us full of true and sweet speech.
(Griffith:) Graciously listen to our songs, Maghavan, be not negligent.
As you have made us full of joy and let us solicit you, now, Indra, yoke your two Bay Steeds.


úpa, úpa; u, u; , sú; śṛṇuhí, √śru.2.Sg.Prs.Imp.Act; gíraḥ, gír- ~ gīr-.Acc.Pl.F; mághavan, maghávan-.Voc.Sg.M; mā́, mā́; átathāḥ, átathā-.Nom.Sg.M; iva, iva; yadā́, yadā́; naḥ, ahám.Acc/dat/gen.Pl; sūnṛ́tāvataḥ, sūnṛ́tāvant-.Acc.Pl.M; káraḥ, √kṛ.2.Sg.Aor.Sbjv.Act; ā́t, ā́t; artháyāse, √arthay.2.Sg.Prs.Sbjv.Med; ít, ít; yójā, √yuj.1.Sg.Aor.Sbjv.Act; , nú; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; hárī, hári-.Nom/voc/acc.Du.M.

(सायणभाष्यम्)
उपोष्विति षळ्ऋचं नवमं सूक्तम् गोतमस्यार्षमैन्द्रं अन्त्या जगती आद्याः पङ्क्तयः अनुक्रान्तं च – उपोषु षड्जगत्यन्तमिति। सूक्तविनियोगो लैङ्गिकः षोडशिशस्त्रे आद्यासुसदृशमित्यादिके द्वे ऋचौ च विनियुज्यन्ते अथ षोडशीति खण्डे सूत्रितम् – उपोषु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती इति। तत्र प्रथमामृचमाह –
हे मघवन्धनवन्निन्द्र गिरः अस्मदीयाः स्तुतीः उपो उपैव सु शृणुहि उपगत्य सम्यक्शृणु अतथा इव पूर्वं यथाविधस्त्वतद्विपरीतो मा भूः अस्मासु पूर्वं यथा अनुग्रहबुद्धियुक्तः तथाविध एव भवेत्यर्थः अपि च नोऽस्मान्सूनृतावतः प्रियसत्यात्मिकावाक्सूनृता तया स्तुतिरूपया वाचा युक्तान् यदाकरः करोषि आत् अनन्तरं त्वमपि अर्थयासे इत् अर्थयस एव याचयस एव नतदास्से अस्माभिः प्रयुक्तास्तुतीः त्वमपि स्वीकरोषीत्यर्थः अतो हे इन्द्र ते हरी त्वदीयावश्वौ नु क्षिप्रं योज रथे योजय॥ शृणुहि उतश्च प्रत्ययाच्छन्दसि वा वचनमिति वचनात् उतश्च प्रत्ययादितिहेर्लुगभावः। अतथा इव तथेवाचरति तथाति सर्वप्रातिपदिकेभ्य इत्येक इति क्विप् तथातेरप्रत्ययः न तथा इव अतथा इव अव्य – यपूर्वपदप्रकृतिस्वरत्वम्। करः डुकृत्र्करणे लुङि कृमृदृरुहिभ्यश्छन्दसीतिच्लेरङादेशः ननुअडः सति शिष्टत्वात् तित्स्वरेणान्तोदात्तेन भवितव्यम् तर्हि लङिव्यत्ययेन शप् ननुकृत्र्करणेइति भ्वादौ पठ्यते अतोव्यत्ययः कस्मात्क्रियते इति चेत् मैवम् यस्मादस्यधातोस्तत्रपाठः अनार्षः तथाहिकः करत्करतीत्यत्र यदाहतुर्न्यासकारहरदत्तौव्यत्ययेनशविति तस्मादस्य धातोर्भ्वादौ पाठो नास्तीति गम्यते किंच यद्ययं पठ्येत करदित्येवमादिरूपसिद्यर्थं कृमृदृरुहिभ्यश्छन्दसीति करोतेरङ्विधानमनर्थकं स्यात् अस्माल्लङिशपिअस्यरूपसिद्धेः लुङ्लङोरर्थभेदान् लुङ्येतद्रूपसिद्धये कर्तव्य – मङ्विधानमिति चेत् न छन्दसि लुङ्लङ्लिट इति लुङादीनामेकत्रविधानेनार्थभेदाभावादिति अनेन प्रकारेणास्माभिर्धातुवृत्तावयं धातुर्निराकृतः अतो व्यत्ययेनेति सिद्धम्। अर्थयासे अर्थयाञ्चा यां चुरादिरात्मनेपदी लेट्याडागमः। योज युजिर्योगे ण्यन्ताल्लोटि छन्दस्युभयथेतिशपआर्ध – धातुकत्वात्णेरनिटीति णिलोपः द्व्यृचोतस्तिङ इति संहितायां दीर्घत्वम्॥
úpo ṣú śṛṇuhī́ gíro
mághavan mā́tathā iva
yadā́ naḥ sūnṛ́tāvataḥ
kára ā́d artháyāsa íd
yójā nv ìndra te hárī.

O Indra (O President of the Assembly or the Commander of the army) quickly yoke for us your attributes of upholding or attracting or good homes. O wise learned men, resplendent like the sun, you may become popular or loved and liked by all with your ever new intelligence. Study all the Vedas and other Shastras. Drive away all enemies and miseries. Enjoy happiness and bliss. Be endowed with noble virtues and make us also like your noble selves.
(Griffith:) Graciously listen to our songs, Maghavan, be not negligent.
As you have made us full of joy and let us solicit you, now, Indra, yoke your two Bay Steeds.


úpa, úpa; u, u; , sú; śṛṇuhí, √śru.2.Sg.Prs.Imp.Act; gíraḥ, gír- ~ gīr-.Acc.Pl.F; mághavan, maghávan-.Voc.Sg.M; mā́, mā́; átathāḥ, átathā-.Nom.Sg.M; iva, iva; yadā́, yadā́; naḥ, ahám.Acc/dat/gen.Pl; sūnṛ́tāvataḥ, sūnṛ́tāvant-.Acc.Pl.M; káraḥ, √kṛ.2.Sg.Aor.Sbjv.Act; ā́t, ā́t; artháyāse, √arthay.2.Sg.Prs.Sbjv.Med; ít, ít; yójā, √yuj.1.Sg.Aor.Sbjv.Act; , nú; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; hárī, hári-.Nom/voc/acc.Du.M.

(सायणभाष्यम्)
हे इन्द्र त्वया दत्तान्यन्नानि अक्षन् यजमानाभुक्तवन्तः भुक्त्वा च अमीमदन्त हि तृप्ताश्च प्रियाः स्वकीयास्तनूः अवाधूषत अकंपयन् अतिशयितरसास्वादनेन वक्तुमशक्नुवन्तः शरी राण्यकंपयन् तदनन्तरं स्वभानवः स्वायत्तदीप्तयो विप्राः मेधाविनस्ते नविष्ठया नवितृतमया म तीमत्या स्तुत्या अस्तोषतास्तुवन् अन्यत्पूर्ववद्योज्यम्। अक्षन्अदेर्लुङि लुङ्सनोर्घस्लृ इति घस्ला – देशः मस्त्रेघसेत्यादिनाच्लेर्लुक् गमहनेत्यादिनोपधालोपः खरिचेतिचर्त्वं शासिवसिघसीनांचेतिष त्वम् अइणम उदात्तः। अमीमदन्त मदतृप्तियोगे चुरादिरात्मनेपदी लुङिच्लेश्चङिणिलोपोपधाह्रस्वद्विर्भावसन्वद्भावेत्वदीर्घाः। अधूषत धूत्र्कंपने लुङिसिचिव्यत्ययेनगुणाभावः यद्वा छन्दस्यु – भयथेति सिचः सार्वधातुकत्वेनङित्त्वात् ग्क्ृतिचेतिप्रतिषेधः अथवा धूविधूनने तौदादिकः कुटा – दिः अस्मात्कर्मणिलुङि गाङ्कुटादिभ्य इति सिचोङित्त्वाद्गुणाभावः। नविष्ठया णुस्तुतौ करणभूताया अपि स्तुतेः स्वव्यापारे कर्तृत्वात्तृच् तदन्तात्तुश्छन्दसीतीष्ठन्प्रत्ययः तुरिष्ठेमेयःस्वितितृलोपः। मती सुपांसुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् मन्त्रे वृषेषपचमनविदेति क्तिन उदात्तत्वम्॥
susaṁdṛ́śaṁ tvā vayám
mághavan vandiṣīmáhi
prá nūnám pūrṇávandhuraḥ-
stutó yāhi váśām̐ ánu
yójā nv ìndra te hárī.

O Indra (Commander of the army or destroyer of our miseries, causer of the wealth of good virtues, as we bow before you and praise you as you look benignly upon all in the same manner, praised by us and bound with full and true bond of love, make under our control our adversaries and yoke your horses, start for gaining victory over wicked people.
(Griffith:) Maghavan, we will reverence you who are so fair to look upon.
Thus praised, according to our wish come now with richly laden chariot. Now, Indra, yoke your two Bay Steeds.


susaṁdṛ́śam, susaṁdṛ́ś-.Acc.Sg.M; tvā, tvám.Acc.Sg; vayám, ahám.Nom.Pl; mághavan, maghávan-.Voc.Sg.M; vandiṣīmáhi, √vand.1.Pl.Aor.Opt.Med; prá, prá; nūnám, nūnám; pūrṇávandhuraḥ, pūrṇávandhura-.Nom.Sg.M; stutáḥ, √stu.Nom.Sg.M; yāhi, √yā.2.Sg.Prs.Imp.Act; váśān, váśa-.Acc.Pl.M; ánu, ánu; yójā, √yuj.1.Sg.Aor.Sbjv.Act; , nú; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; hárī, hári-.Nom/voc/acc.Du.M.

(सायणभाष्यम्)
महापितृयज्ञे सुसंदृशमित्येषा आहवनीयोपस्थाने विनियुक्ता सूत्रितं च – आहवनीयं सुसंदृशं – त्वेति पंक्त्येति।
हे मघवन्निन्द्र सुसंदृशं सुष्ठु अनुग्रहदृष्ट्या सर्वस्य द्रष्टारं त्वा त्वां वयं वन्दिषीमहि स्तवामहि स्तु – तिकर्तारो भूयास्मेत्याशास्यते अस्मात्रिर्वन्दिभिः स्तुतस्त्वं पूर्णवन्धुरः स्तोतृभ्योदेयैर्धनैःपूरितेन रथेन युक्तः सन् वशान् अनुकामयमानान् अन्यान् यजमानान्प्रति नूनं प्रयाहि अवश्यं प्रतिष्ठस्व योजेत्यादिपूर्ववत्॥ वन्दिषीमहि वदिअभिवादनस्तुत्योः आशीर्लिङ् लिङाशिषीतितस्यार्धधातु – कत्वेनलसार्वधातुकस्वराभावेप्रत्ययाद्युदात्तत्वम्। मघवन्नित्यस्यामन्त्रितं पूर्वमविद्यमानवदित्य – विद्यमानवत्त्वे सति पादादित्वान्निघाताभावः॥
sá ghā táṁ vṛ́ṣaṇaṁ rátham
ádhi tiṣṭhāti govídam
yáḥ pā́traṁ hāriyojanám
pūrṇám indra cíketati
yójā nv ìndra te hárī.

O Indra (Commander-in-chief of th army) quickly yoke your good horses in the chariot which rains blessings and prevents the foes and which enables us to win new kingdom. It is a chariot in which two horses in the form of speed and attraction are yoked and which contains everything important with all material of war all arms and weapons and other requisite things.
(Griffith:) He will in very truth ascend the powerful chariot that finds the cows,
Who thinks upon the well-filled bowl, the Tawny Coursers’ harnesser. Now, Indra, yoke your two Bay Steeds.


, sá- ~ tá-.Nom.Sg.M; gha, gha; tám, sá- ~ tá-.Acc.Sg.M; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; rátham, rátha-.Acc.Sg.M; ádhi, ádhi; tiṣṭhāti, √sthā.3.Sg.Prs.Sbjv.Act; govídam, govíd-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; pā́tram, pā́tra-.Nom/acc.Sg.N; hāriyojanám, hāriyojaná-.Nom/acc.Sg.N; pūrṇám, √pṝ.Nom/acc.Sg.M/n; indra, índra-.Voc.Sg.M; cíketati, √cit.3.Sg.Prf.Sbjv.Act; yójā, √yuj.1.Sg.Aor.Sbjv.Act; , nú; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; hárī, hári-.Nom/voc/acc.Du.M.

(सायणभाष्यम्)
स घ स खल्विन्द्रः वृषणं कामाभिवर्षकं गोविदं गवां लंभयितारं तं रथं अधितिष्ठाति ईदृशं रथं अधितिष्ठतु आरूढो भवतु हे इन्द्र यो रथः हारियोजनं एतत्संज्ञकधानामिश्रितं पूर्णसोमेन पूर्णं पात्रं चिकेतति ज्ञापयति तं रथं अधितिष्ठेति पूर्वेणान्वयः अधिष्ठाय च त्वदीयावश्वौ क्षिप्रंयोजय॥ घ ऋचि तुनुघेति दीर्घः। रथं अधिशीङ्स्थासांकर्मेत्यधिकरणस्य कर्मसंज्ञा। तिष्ठाति तिष्ठतेर्लेट्याडागमः। चिकेतति कित ज्ञाने लेट्यडागमः जुहोत्यादित्वाच्छपःश्लुः बहुलंछन्दसीति वक्तव्यमिति वचनात् नाभ्यस्तस्याचिपितीति लघूपधगुणप्रतिषेधो न भवति॥
yuktás te astu dákṣiṇaḥ-
utá savyáḥ śatakrato
téna jāyā́m úpa priyā́m
mandānó yāhy ándhaso
yójā nv ìndra te hárī.

O Indra, President of the council of Ministers, Performer of many holy acts and lord of a hundred powers, combined with knowledge, let your trained horses be harnessed on the right and the left in your chariot. Conquering your enemies, sitting in your chariot approach your beloved wife and gladden her, always taking nourishing good food with delight, along with your wife for getting victory over your adversaries.
(Griffith:) Let, Lord of Hundred Powers, your Steeds be harnessed on the right and left.
Therewith in rapture of the juice, draw near to your beloved Spouse. Now, Indra, yoke your two Bay Steeds.


yuktáḥ, √yuj.Nom.Sg.M; te, tvám.Dat/gen.Sg; astu, √as.3.Sg.Prs.Imp.Act; dákṣiṇaḥ, dákṣiṇa-.Nom.Sg.M; utá, utá; savyáḥ, savyá-.Nom.Sg.M; śatakrato, śatákratu-.Voc.Sg.M; téna, sá- ~ tá-.Ins.Sg.M/n; jāyā́m, jāyā́-.Acc.Sg.F; úpa, úpa; priyā́m, priyá-.Acc.Sg.F; mandānáḥ, √mand.Nom.Sg.M.Aor.Med; yāhi, √yā.2.Sg.Prs.Imp.Act; ándhasaḥ, ándhas-.Gen.Sg.N; yójā, √yuj.1.Sg.Aor.Sbjv.Act; , nú; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; hárī, hári-.Nom/voc/acc.Du.M.

(सायणभाष्यम्)
हे शतक्रतो बहुकर्मवन्निन्द्र त्वे त्वदीये रथे दक्षिणो दक्षिणपार्श्वस्थोऽश्वोयुक्तोऽस्तु उत अपि च सव्यः वामपार्श्वस्थोपियुक्तोऽस्तु तेन रथेन अन्धसः सोमलक्षणस्यान्नस्य पानेन मन्दानो मत्तस्त्वं प्रियां प्रीणयित्रीं जायामुपयाहि सा यत्र वर्तते तत्र गच्छेत्यर्थः तदर्थं हे इन्द्र त्वदीयावश्वौ रथे क्षिप्रं योजय अनयोत्तरया च पीतसोमस्येन्द्रस्य स्वगृहं प्रतिप्रस्थानं प्रतिपाद्यते॥ मन्दानः मदिस्तुतिमोदमदस्वमकान्तिगतिषु लिटःकानच् द्विर्वचनप्रकरणे छन्दसिवेतिवक्तव्यमिति द्विर्वचनाभावः। अन्धसः अद भक्षणे अदेर्नुम् धश्च(उ.सू.४.६४५) इत्यसुन्धातोर्नुमागमो धकारान्तादेशश्च॥
yunájmi te bráhmaṇā keśínā hárī, úpa prá yāhi dadhiṣé gábhastyoḥ
út tvā sutā́so rabhasā́ amandiṣuḥ, pūṣaṇvā́n vajrin sám u pátnyāmadaḥ

O holder of the powerful arms, O commander of the army, I yoke in your chariot endowed with the supply of sufficient food etc. strong horses having long and shining manes like the rays of the sun, sitting in which hold in your hands the reins of the horses. As speedy servants properly trained with knowledge and education gladden you, you should also make them happy and cheerful. Accompanied by heroes able to restrain the power of your enemies enjoy well happiness and delight with your duly married wife.
(Griffith:) With holy prayer I yoke your long-maned pair of Bays: come here; you hold them in both your hands.
The stirring draughts of juice outpoured have made you glad: you, Thunderer, have rejoiced with Pusan and your Spouse.


yunájmi, √yuj.1.Sg.Prs.Ind.Act; te, tvám.Dat/gen.Sg; bráhmaṇā, bráhman-.Ins.Sg.N; keśínā, keśín-.Acc.Du.M; hárī, hári-.Nom/voc/acc.Du.M; úpa, úpa; prá, prá; yāhi, √yā.2.Sg.Prs.Imp.Act; dadhiṣé, √dhā.2.Sg.Prf.Ind.Med; gábhastyoḥ, gábhasti-.Loc.Du.M; út, út; tvā, tvám.Acc.Sg; sutā́saḥ, √su.Nom.Pl.M; rabhasā́ḥ, rabhasá-.Nom.Pl.M; amandiṣuḥ, √mand.3.Pl.Aor.Ind.Act; pūṣaṇvā́n, pūṣaṇvánt-.Nom.Sg.M; vajrin, vajrín-.Voc.Sg.M; sám, sám; u, u; pátnyā, pátnī-.Ins.Sg.F; amadaḥ, √mad.2.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
अन्त्येष्वहःसु हारियोजनस्य युनज्मीत्येषा याज्या। सूत्रितं च – युनज्मि ते ब्रह्मणा केशिना हरी इति याज्यानुवाक्ये अन्त्येष्वहःस्विति। तामेतां सूक्ते षष्ठीमृचमाह –
हे इन्द्र केशिना केशयुक्तौ शिखावन्तौ ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्ररूपेण मन्त्रेण युनेज्मि रथे संयोजयामि तेन रथेन उपप्रयाहि त्वद्गृहमुपगच्छ गभस्त्योः बाहुनामैतत् बाह्वोः अश्वबन्धकान् रश्मीन्दधिषे धारयस्व त्वा त्वां सुतासो यज्ञेऽभिषुताः सोमाः रभसाः वेगवन्तः तीव्राः क्षिप्रमदकारिण – इत्यर्थः उदमन्दिषुः उत्कृष्टमदयुक्तमकार्षुः। हे वज्रिन् अतस्त्वं स्वगृहं गत्वा पूषण्वान्। अत्र पूषन् शब्दः पुष्टौ वर्तते। पुष्टिर्वै पूषा पुष्टिमेवावरुन्ध इति श्रुतेः। सोमपानजनितया पुष्ट्या युक्तः सन्पत्न्या स्वभार्यया सह समु अमदः सम्यगेव तृप्तो भव॥ केशिना केशशब्दान्मत्वर्थीय इनिः। सुपांसुलुगिति विभक्तेराकारः।रभसाः। अर्शआदित्वादच्। अमन्दिषुः व्यत्ययेन परस्मैपदम्। पूषण्वान्पुषपुष्टौ श्वन्नुक्षन्नित्यादौ पूषन्निति निपात्यते। तच्चात्र भावसाधनं द्रष्टव्यम्। पूषाअस्यास्तीति पूषण्वान्मादुपधाया इति मतुपो वत्वम्। नलोपे अनोनुडिति नुट्। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्। अमदः। मदी हर्षे छन्दसि लुङ्लङ्लिटः इति प्रार्थनायां लङ्। श्यनि प्राप्ते व्यत्ययेन शप्॥

(<== Prev Sūkta Next ==>)
 
áśvāvati prathamó góṣu gachati, suprāvī́r indra mártyas távotíbhiḥ
tám ít pṛṇakṣi vásunā bhávīyasā, síndhum ā́po yáthābhíto vícetasaḥ

O Indra (Commander of the army) who caused to attain great wealth, the man who well-protected by your cars, goes first to the battle field on earth sitting in a chariot drawn by horses, protect your subjects well through him. Enrich him with abundant wealth, as the unconscious rivers flow in all directions to the ocean.
(Griffith:) Indra, the mortal man well guarded by yours aid goes foremost in the wealth of horses and of cows.
With amplest wealth you fill him, as round about the waters clearly seen afar fill Sindhu full.


áśvāvati, áśvāvant-.Loc.Sg.N; prathamáḥ, prathamá-.Nom.Sg.M; góṣu, gáv- ~ gó-.Loc.Pl.M; gachati, √gam.3.Sg.Prs.Ind.Act; suprāvī́ḥ, suprāvī́-.Nom.Sg.M; indra, índra-.Voc.Sg.M; mártyaḥ, mártya-.Nom.Sg.M; táva, tvám.Gen.Sg; ūtíbhiḥ, ūtí-.Ins.Pl.F; tám, sá- ~ tá-.Acc.Sg.M; ít, ít; pṛṇakṣi, √pṛc.2.Sg.Prs.Ind.Act; vásunā, vásu-.Ins.Sg.N; bhávīyasā, bhávīyaṁs-.Ins.Sg.N; síndhum, síndhu-.Acc.Sg.M; ā́paḥ, áp-.Nom.Pl.F; yáthā, yáthā; abhítas, abhítas; vícetasaḥ, vícetas-.Nom.Pl.F.

(सायणभाष्यम्)
अश्वावति इति षड़ृचं दशमं सूक्तं गोतमस्यार्षमैन्द्र जागतम्। तथा चानुक्रान्तम् अश्वावति जागतम् इति। अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिशस्त्रे इदं सूक्तम्। सूत्रितं च – अश्वावति प्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या (आश्व.श्रौ.६.४) इति॥
हे इन्द्र यः मर्त्यः मनुष्यः तवोतिभिः त्वदीयैः रक्षणैः सुप्रावीः सुष्ठु प्ररक्षितो भवति स मर्त्यः अश्वावति बहुभिरश्वैर्युक्ते गृहे वर्तमानः गोषु प्राप्तव्येषु प्रथमः गच्छति। सर्वेभ्यो यजमानेभ्यः पूर्वमेव गोमान् भवतीत्यर्थः। त्वं तमित् तमेव पुरुषं भवीयसा बहुतरेण भवितृतमेन वा शतसहस्रादिसंख्यायुक्तेन वसुना धनेन पृणक्षि संपृक्तं संपूर्णं करोषि। तत्र दृष्टान्तः। विचेतसः विशिष्टज्ञानहेतुभूताः आपः यथा अभितः सर्वासु दिक्षु सिन्धुं समुदं पूरयन्ति तद्वत्॥ अश्वावति। मन्त्रे सोमाश्च° इति मतौ दीर्घत्वम्। सुप्रावीः। अवितॄस्तृतन्त्रिभ्य ईः (उ.सू.३.४३८) इति अवतेः ईकारप्रत्ययः। ऊतिभिः। ऊतियूति इत्यादिना क्तिनः उदात्तत्वम्। पृणक्षि। पृची संपर्क। रौधादिकः। भवीयसा। बहुशब्दात् ईयसुनि – बहोर्लोपो भू च बहोः। इति बहुशब्दस्य भूभावः ईयसुनः ईकारलोपश्च। अत्र तु छान्दसत्वात् ईकारलोपो न क्रियते भूभावश्च क्रियते। अथवा भवितृशब्दात् तुश्छन्दसि इति ईयसुन्। तुरिष्ठेमेयःसु इति तृलोपः॥
ā́po ná devī́r úpa yanti hotríyam, aváḥ paśyanti vítataṁ yáthā rájaḥ
prācaír devā́saḥ prá ṇayanti devayúm, brahmapríyaṁ joṣayante varā́ iva

As waters reach the cloud, noble learned persons approach educated wives shining with good virtues. They see the subtle cause of the vast universe in the form of atoms etc. along with other educated persons and realize the protection which is to be accepted and given. As noble educated and virtuous ladies accept as their partners in life lovers of God, Vedas and divine life, so they also serve and love such noble persons. Why should not such persons enjoy happiness?
(Griffith:) The heavenly Waters come not near the priestly bowl: they but look down and see how far mid-air is spread:
The Deities conduct the pious man to them: like suitors they delight in him who loves prayer.


ā́paḥ, áp-.Nom.Pl.F; , ná; devī́ḥ, devī́-.Nom.Pl.F; úpa, úpa; yanti, √i.3.Pl.Prs.Ind.Act; hotríyam, hotríya-.Nom/acc.Sg.N; avás, avás; paśyanti, √paś.3.Pl.Prs.Ind.Act; vítatam, √tan.Nom/acc.Sg.M/n; yáthā, yáthā; rájaḥ, rájas-.Nom/acc.Sg.N; prācaís, prācaís; devā́saḥ, devá-.Nom.Pl.M; prá, prá; nayanti, √nī.3.Pl.Prs.Ind.Act; devayúm, devayú-.Acc.Sg.M/f; brahmapríyam, brahmaprī́-.Acc.Sg.M; joṣayante, √juṣ.3.Pl.Prs.Ind.Med; varā́ḥ, vará-.Nom.Pl.M; iva, iva.

(सायणभाष्यम्)
अपोनप्त्रीये होतृचमसेऽद्भिः पूर्यमाणे आपो न देवीः इत्येषानुवक्तव्या। सूत्रितं च – आपो न देवीरुप यन्ति होत्रियमिति समाप्य (आश्व.श्रौ.५.१) इति। ब्राह्मणं च भवति – आपो न देवीरुप यन्ति होत्रियमिति होतृचमसे समवनीयमानास्वन्वाह (ऐ.ब्रा.२.२०) इति॥
होत्रियं होतुः स्वभूतं चमसं देवीः देव्यो द्योतमानाः आपो न यथा आपः उप यन्ति उपगच्छन्ति तद्वदुपरि वर्तमाना देवा एतमेव चमसम् अवः अवस्तात् पश्यन्ति। होतृचमसे अस्माकं सोमाभिषवाय आपः पूरिता इति तेषां दृष्टिरप्यस्मिन् संलग्नाभूत्। तत्र दृष्टान्तः। विततं विस्तीर्णं रजः ज्योतिः सूर्यसंबन्धि यथा निरन्तरमवस्तात् पतति तद्वत्। देवयुं देवान् कामयमानमेतं चमसं प्राचैः प्राचीनं यद्वा प्राञ्चनैः प्रगमनैः उत्तरवेद्यभिमुखं होमकाले प्र णयन्ति। होमार्थे प्रणीतं ब्रह्मप्रियं ब्रह्मणा सोमलक्षणेनान्नेन प्रीतं संतृप्तं पूरितमित्यर्थः। जोषयन्ते सर्वे देवास्तं चमसं सेवन्ते। वराइव कन्यकाम्। यथा वरा ममेयं भविष्यति ममेयं भविष्यतीति कन्यकां सेवन्ते एवं देवा अपि ममायं सोमो ममायं सोम इत्यस्य पार्श्वे वर्तन्ते इत्यर्थः। एवम् अपोनप्त्रीयविनियोगानुसारेण योजितं मन्त्रस्यानुष्ठेयार्थप्रकाशकत्वात्। यदा तु रात्रिपर्यायेऽस्या विनियोगः तदा त्वेवं व्याख्येयम्। हे इन्द्र देव्य आपो यथा निम्नदेशमुपगच्छन्ति एवं देवास्त्वदीयं स्तोत्रं शुश्रूषमाणाः होत्रियं होतृसंबन्धि धिष्ण्यस्थानमुपगच्छन्ति। उपगत्य च अवस्तात् पश्यन्ति विततं ज्योतिरिव। देवयुं देवानात्मन इच्छन्तमेतं शंसितारमागताः सर्वे देवाः प्राचीनं प्र णयन्ति अग्रतो धारयन्ति। ब्रह्मप्रियं स्तोत्रप्रियं त्वां शंसन्तं वराः कन्यका इव सेवन्ते॥ होत्रियम्। होतृशब्दात् तस्येदमर्थे घप्रत्ययः। अवः। पूर्वाधरावराणामसि पुरधवश्चैषाम् इति असिप्रत्ययान्तोऽन्तोदात्तः। प्राचैः। उच्चैर्नीचैरितिवदव्ययम्। यद्वा प्रपूर्वात् अञ्चतेः घञर्थे कविधानं। स्थास्नापाव्यधिहनियुध्यर्थम् इति परिगणनस्योपलक्षणार्थत्वात् भावे कप्रत्ययः। अनिदिताम् इति नलोपः। जोषयन्ते। जुषी प्रीतिसेवनयोः। स्वात्मनः प्रयोज्यत्वात् हेतुमति णिच्॥
ádhi dváyor adadhā ukthyàṁ váco, yatásrucā mithunā́ yā́ saparyátaḥ
ásaṁyatto vraté te kṣeti púṣyati, bhadrā́ śaktír yájamānāya sunvaté

As when two (Preceptor and pupil, husband and wife, king and his subjects, teachers and preachers etc.) endowed with proper means and having self control, jointly and without any kind of animosity worship You O God, You give them admirable words through the Vedas. Even if a man who has not perfect control over his mind and senses, dwells in the conduct of truthfulness etc., he the performer of Yajna and charitable acquires auspicious power and prospers.
(Griffith:) Praiseworthy blessing have you laid upon the pair who with uplifted ladle serve you, man and wife.
Unchecked he dwells and prospers in your law: your power brings blessing to the sacrificer pouring gifts.


ádhi, ádhi; dváyoḥ, dvá-.Loc.Du.M; adadhāḥ, √dhā.2.Sg.Iprf.Ind.Act; ukthyàm, ukthyà-.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; yatásrucā, yatásruc-.Nom.Du.M; mithunā́, mithuná-.Nom.Du.M; yā́, yá-.Nom.Du.M; saparyátaḥ, √sapary.3.Du.Prs.Ind.Act; ásaṁyattaḥ, ásaṁyatta-.Nom.Sg.M; vraté, vratá-.Loc.Sg.N; te, tvám.Dat/gen.Sg; kṣeti, √kṣi.3.Sg.Prs.Ind.Act; púṣyati, √puṣ.3.Sg.Prs.Ind.Act; bhadrā́, bhadrá-.Nom.Sg.F; śaktíḥ, śaktí-.Nom.Sg.F; yájamānāya, √yaj.Dat.Sg.M/n.Prs.Med; sunvaté, √su.Dat.Sg.M/n.Prs.Act.

(सायणभाष्यम्)
प्रवर्ग्याभिष्टवे अधि द्वयोः इत्येषा। स्पृष्ट्वोदकम् इति खण्डे सूत्रितम् – अधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यत् (आश्व.श्रौ.४.६) इति॥ हविर्धानप्रवर्तनेऽप्येषा। सूत्रितं च – यमे इव यतमाने यदैतमधि द्वयोरदधा उक्थ्यं वच इत्यर्धर्च आरमेत् (आश्व.श्रौ.४.९) इति।
हे इन्द्र द्वयोः हविर्धानयोः उक्थ्यम्। उक्थं शस्त्रम्। तद्योग्यं वचः युजे वाम् इत्यादिमन्त्ररूपं वचनम् अधि अदधाः निहितवानसि। ननु हविर्धानयोर्द्वयोः कथमेकमेव वचोऽधिनिधीयते इत्याशङ्क्य ब्राह्मणेनैवं व्याख्यातम् – अधि द्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति (ऐ.ब्रा.१.२९) इति। तत्र यथा हविर्धानद्वये एकमेव तृतीयं छदिरधिनिधीयते एवं स्तोत्रमप्युभयोरेकं युक्तम्। उक्थं नाम यज्ञसंबन्धि शस्त्रं तद्योग्यं वचनमपि यज्ञियं कर्म। तस्य यज्ञरूपयोर्हविर्धानयोर्यज्ञत्वसंपादनाय अधिनिधानात् यज्ञोऽपि समृद्धो भवति। कीदृशयोर्हविर्धानयोः। यतस्रुचा। यताः संबद्धाः स्रुचो ग्रहचमसादिलक्षणानि पात्राणि ययोस्ते। मिथुना युगलरूपेण वर्तमाने या ये हविर्धाने त्वां सपर्यतः पूजयतस्तयोरित्यर्थः। किंच ईदृग्रूपहविर्धानयुक्तो यजमानः असंयत्तः शत्रुभिः सह युद्धार्थमनभिगतः सन् ते व्रते त्वदीये कर्मणि क्षेति निवसति पुष्यति च। प्रजया पशुभिश्च पुष्टो भवति च। सुन्वते त्वद्देवत्ये यागे सोमाभिषवं कुर्वतो यजमानस्य भद्रा कल्याणी शक्तिः उत्कृष्टं बलं भवति। एतत्सर्वं हविर्धानयोक्थ्यस्य वचसोऽधिनिधानेन त्वया कृतमित्यर्थः॥ यतस्रुचा। यम उपरमे। निष्ठायाम् अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। इदमादिषु त्रिषु पदेषु सुपां सुलुक् इति विभक्तेः आकारः। सपर्यतः। सपर पूजायाम्। कण्ड्वादिभ्यो यक्। अदुपदेशात् लसार्वधातुकानुदात्तत्वे तस्यैव स्वरः शिष्यते। क्षेति। क्षि निवासगत्योः। बहुलं छन्दसि इति विकरणस्य लुक्। सुन्वते। षष्ठ्यर्थे चतुर्थी वक्तव्या इति चतुर्थी। शतुरनुमः इति विभक्तेरुदात्तत्वम्॥
ā́d áṅgirāḥ prathamáṁ dadhire váyaḥ-, iddhā́gnayaḥ śámyā yé sukṛtyáyā
sárvam paṇéḥ sám avindanta bhójanam, áśvāvantaṁ gómantam ā́ paśúṁ náraḥ

O men who have kindled fire, those persons who in the first stage or part of their life observe perfect Brahma-charya (continence) of the admirable conduct with peaceful noble acts, acquire all protection and enjoyment. As a calf dear like the Prana, is glad to get his mother-cow, in the same manner, you should be glad to get kingdom consisting of the horses, cows and other things.
(Griffith:) First the Angirases won themselves vital power, whose fires were kindled through good deeds and ritual.
The men together found the Pani’s hoarded wealth, the cattle, and the wealth in horses and in cows.


ā́t, ā́t; áṅgirāḥ, áṅgira-.Nom.Pl.M; prathamám, prathamá-.Nom/acc.Sg.N; dadhire, √dhā.3.Pl.Prf.Ind.Med; váyaḥ, váyas-.Nom/acc.Sg.N; iddhā́gnayaḥ, iddhā́gni-.Nom.Pl.M; śámyā, śámī-.Ins.Sg.F; , yá-; sukṛtyáyā, sukṛtyā́-.Ins.Sg.F; sárvam, sárva-.Nom/acc.Sg.N; paṇéḥ, paṇí-.Abl/gen.Sg.M; sám, sám; avindanta, √vid.3.Pl.Iprf.Ind.Med; bhójanam, bhójana-.Nom/acc.Sg.N; áśvāvantam, áśvāvant-.Acc.Sg.M; gómantam, gómant-.Acc.Sg.M; ā́, ā́; paśúm, paśú-.Acc.Sg.M; náraḥ, nár-.Nom.Pl.M.

(सायणभाष्यम्)
यदा पणिभिर्गावोऽपहृतास्तदानीम् अङ्गिराः अङ्गिरसः प्रथमं पूर्वमग्रतः वयः हविर्लक्षणमन्नं दधिरे इन्द्रार्थं संपादितवन्तः। आत् अनन्तरं तादृशाः ये अङ्गिरसः इद्धाग्नयः प्रज्वलिताग्नियुक्ताः सन्तः सुकृत्यया शोभनकरणोपेतया शम्या कर्मणा शोभनेन यागेनेन्द्रमयजन्निति शेषः। ते नरः यज्ञस्य नेतारोऽङ्गिरसः पणेः एतन्नाम्नोऽसुरस्य संबन्धि सर्वं भोजनं धनं समविन्दन्त समलभन्त। कीदृशम्। अश्वावन्तं अश्वैर्युक्तं गोमन्तं गोभिर्युक्तम्। आकारः समुच्चये। गवाश्वव्यतिरिक्तमन्यत्पशुजातं च समविन्दन्त। अङ्गिराः। सुपां सुलुक्° इति जसः सुः। शम्या। शमी इति कर्मनाम। शाम्यत्यनया क्रियया दोषजातमिति शमी। करणे घञ्। नोदात्तोपदेशस्य मान्तस्यानाचमेः (पा.सू.७.३.३४) इति वृद्धिप्रतिषेधः। गौरादित्वात् ङीष्। व्यत्ययेनाद्युदात्तत्वम्। सुकृत्यया। शोभनं कृत्यं करणं यस्यां सा तथोक्ता। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्॥
yajñaír átharvā prathamáḥ pathás tate, tátaḥ sū́ryo vratapā́ vená ā́jani
ā́ gā́ ājad uśánā kāvyáḥ sácā, yamásya jātám amṛ́taṁ yajāmahe

As an illustrious observer of non-violence extends the true path, as a lovely and loving devotee becomes the protector of the true law and vows, as the vast sun attracts the earth and other worlds, as the son or disciple of a learned poet soon acquires knowledge of various sciences, in the same manner, we attain liberation of emancipation free from all misery and sins and birth by preaching wisdom and science and by acquiring thorough knowledge of God who is controller of the world.
(Griffith:) Atharvan first by rituals laid the paths then, guardian of the Law, sprang up the loving Sun.
Usana Kavya straightway here drove the cows. Let us with offerings honour Yama’s deathless birth.


yajñaíḥ, yajñá-.Ins.Pl.M; átharvā, átharvan-.Nom.Sg.M; prathamáḥ, prathamá-.Nom.Sg.M; patháḥ, pánthā- ~ path-.Acc.Pl.M.Prf.Med; tate, √tan.3.Sg.Prf.Ind.Med; tátas, tátas; sū́ryaḥ, sū́rya-.Nom.Sg.M; vratapā́ḥ, vratapā́-.Nom.Sg.M; venáḥ, vená-.Nom.Sg.M; ā́, ā́; ajani, √jan.3.Sg.Aor.Ind.Pass; ā́, ā́; gā́ḥ, gáv- ~ gó-.Acc.Pl.F; ājat, √aj.3.Sg.Iprf.Ind.Act; uśánā, uśánā-.Nom.Sg.M; kāvyáḥ, kāvyá-.Nom.Sg.M; sácā, sácā; yamásya, yamá-.Gen.Sg.M; jātám, √jan.Nom/acc.Sg.M/n; amṛ́tam, amṛ́ta-.Acc.Sg.M; yajāmahe, √yaj.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
पणिभिरपहृतासु गोषु अथर्वा एतत्संज्ञः ऋषिः यज्ञेः इन्द्रदेवत्यैरनुष्ठितैर्यागैः पथः गोसंबन्धिनो मार्गान् प्रथमः तते तनुते। सर्वेभ्य ऋषिभ्यः पूर्वमेव कृतवानित्यर्थः। ततः तदनन्तरं व्रतपाः व्रतानां कर्मणां पालयिता वेनः कान्तः सूर्यः सूर्यरूप इन्द्रः आ अजनि गवां प्रदर्शनाय आविरभूत्। ततोऽथर्वा ताः गाः आ आजत् आभिमुख्येन प्राप्नोत्। तादृशस्येन्द्रस्य काव्यः कवेः पुत्रः उशना भृगुः सचा असुरनिरसनाय सहायोऽभूत्। यमस्य असुराणां नियमनार्थं जातं प्रादुर्भूतम् अमृतं मरणरहितं तमिन्द्रं यजामहे हविर्भिः पूजयामः॥ पथः। शसि भस्य टेर्लोपः इति टिलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। तते। तनु विस्तारे। बहुलं छन्दसि इति विकरणस्य लुक्। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। अजनि। जनी प्रादुर्भावे। दीपजनबुध (पा.सू.३.१.६१) इत्यादिना कर्तरि लुङि च्लेः चिण्। आजत्। अज गतिक्षेपणयोः॥
barhír vā yát svapatyā́ya vṛjyáte, -arkó vā ślókam āghóṣate diví
grā́vā yátra vádati kārúr ukthyàs, tásyéd índro abhipitvéṣu raṇyati

In which sky-like divine act of knowledge a learned person who is admirable, doer of noble industrial works and thus giver of great wealth imparts knowledge to a householder having good children. On suitable occasions, the sun or the person shining with wisdom utters wise words for the acquisition of knowledge. Where the cloud or the learned person like a cloud preaches to shower happiness to all, it is there that knowledge and wisdom are acquired.
(Griffith:) When sacred grass is trimmed to aid the auspicious work, or the hymn makes its voice of praise sound to the sky.
Where the stone rings as it were a singer skilled in laud, Indra in truth delights when these come near to him.


barhíḥ, barhís-.Nom/acc.Sg.N; , vā; yát, yá-.Nom/acc.Sg.N; svapatyā́ya, svapatyá-.Dat.Sg.N; vṛjyáte, √vṛj.3.Sg.Prs.Ind.Pass; arkáḥ, arká-.Nom.Sg.M; , vā; ślókam, ślóka-.Acc.Sg.M; āghóṣate, √ghuṣ.3.Sg.Prs.Ind.Med; diví, dyú- ~ div-.Loc.Sg.M; grā́vā, grā́van-.Nom.Sg.M; yátra, yátra; vádati, √vad.3.Sg.Prs.Ind.Act; kārúḥ, kārú-.Nom.Sg.M; ukthyàḥ, ukthyà-.Nom.Sg.M; tásya, sá- ~ tá-.Gen.Sg.M/n; ít, ít; índraḥ, índra-.Nom.Sg.M; abhipitvéṣu, abhipitvá-.Loc.Pl.N; raṇyati, √ran.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
स्वपत्याय शोभनापतनहेतुभूताय कर्मणे बर्हिर्वा यत् यदा वृज्यते छिद्यते अध्वर्युणा यागार्थमाह्रियते अर्को वा स्तोत्रनिष्पादको होता वा श्लोकं स्तुतिरूपां वाचं दिवि द्योतमाने यज्ञे यदा आघोषते उच्चारयति। यत्र यस्मिन् काले ग्रावा अभिषवार्थं प्रवृत्तः उपलः वदति शब्दं करोति। तत्र दृष्टान्तः। कारुरुक्थ्यः। लुप्तोपममेतत्। उक्थ्यस्य शस्त्रस्य शंसिता कारुः स्तोता यथाभिमतशब्दं करोति तद्वत्। तस्य पूर्वोक्तस्य सर्वस्य अभिपित्वेषु अभिप्राप्तिषु इन्द्रः ”रण्यति रमते। यद्वा। पूर्वोक्तानां बर्हिरादीनामभिप्राप्तिषु सतीष्विन्द्रो रण्यति अस्मदीयो यागो भविष्यतीति हर्षशब्दं करोति॥ वृज्यते। वृजी वर्जने। अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते। निपातैर्यद्यदिहन्त इति निघातप्रतिषेधः। आघोषते। घुषिर् विशब्दने। भौवादिकः। अत्रापि यत् इत्यस्य निपातस्यानुषङ्गात् निघाताभावः। रण्यति। रमु क्रीडायाम्। व्यत्ययेन श्यन् परस्मैपदं च। अन्त्यविकारश्छान्दसः। यद्वा रण शब्दार्थः। व्यत्ययेन श्यन्॥

(<== Prev Sūkta Next ==>)
 
ásāvi sóma indra te, śáviṣṭha dhṛṣṇav ā́ gahi
ā́ tvā pṛṇaktv indriyáṁ, rájaḥ sū́ryo ná raśmíbhiḥ

O Mightiest Indra (Commander of an army) causer of prosperity, the Soma (the juice of various herbs that destroys many diseases has been prepared for you. O potent humbler of your enemies, may it fill your senses and mind with vigor as the sun fills the world with his rays.
(Griffith:) The Soma has been pressed for you, O Indra; mightiest, bold One, come.
May Indra-vigour fill you full, as the Sun fills mid-air with rays.


ásāvi, √su.3.Sg.Aor.Ind.Pass; sómaḥ, sóma-.Nom.Sg.M; indra, índra-.Voc.Sg.M; te, tvám.Dat/gen.Sg; śáviṣṭha, śáviṣṭha-.Voc.Sg.M; dhṛṣṇo, dhṛṣṇú-.Voc.Sg.M; ā́, ā́; gahi, √gam.2.Sg.Aor.Imp.Act; ā́, ā́; tvā, tvám.Acc.Sg; pṛṇaktu, √pṛc.3.Sg.Prs.Imp.Act; indriyám, indriyá-.Nom/acc.Sg.N; rájaḥ, rájas-.Nom/acc.Sg.N; sū́ryaḥ, sū́rya-.Nom.Sg.M; , ná; raśmíbhiḥ, raśmí-.Ins.Pl.M.

(सायणभाष्यम्)
असावि इति विंशत्यृचमेकादशं सूक्तम्। अत्रानुक्रम्यते – असावि विंशतिः षळनुष्टुभ औष्णिहपङ्क्तिगायत्रत्रैष्टुभास्तृचाः प्रगाथः इति। आदितः षडनुष्टुभः सप्तम्याद्यास्तिस्र उष्णिहः। दशम्याद्यास्तिस्रः पङ्क्तयः त्रयोदश्याद्यास्तिस्रो गायत्र्यः। षोडशाद्यास्तिस्रस्त्रिटुभः। एकोनविंशी बृहती विंशी सतोबृहती। अनुवर्तनात् गोतम ऋषिः। अनादेशपरिभाषया इन्द्रो देवता। सूक्तविनियोगो लिङ्गाद्वगन्तव्यः। अविहृतषोडशिशस्त्रे आद्यौ तृचौ स्तोत्रियानुरूपौ। सूत्रितं च – अथ षोडश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपौ (आश्व, श्रौ.६.२) इति। आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्येमावेव तृचौ वैकल्पिकौ स्तोत्रियानुरूपौ। एह्यू षु इति खण्डे सूत्रितम् असावि सोम इन्द्र त इममिन्द्र सुतं पिब (आश्व.श्रौ.७.८) इति।
हे इन्द्र ते त्वदर्थं सोमः असावि अभिषुतोऽभूत्। हे शविष्ठ अतिशयेन बलवन् अत एव धृष्णो शत्रूणां धर्षयितरिन्द्र आ गहि देवयजनदेशमागच्छ। आगतं च त्वाम् इन्द्रियं सोमपानेनोत्पन्नं प्रभूतं सामर्थ्यम् आ पृणक्तु आपूरयतु। रजः अन्तरिक्षं रश्मिभिः किरणैः सूर्यो न। यथा सूर्यः पूरयति तद्वत्॥ शविष्ठ। शवस्विञ्शब्दात् इष्टनि विन्मतोर्लुक्। टेः इति टिलोपः। पादादित्वात् निघाताभावः। गहि। गमेर्लोटि : बहलं छन्दसि इति शपो लुक्। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। तस्य असिद्धवदत्रा भात् इति असिद्धवत्त्वात् हेः लुगभावः॥
índram íd dhárī vahataḥ-, ápratidhṛṣṭaśavasam
ṛ́ṣīṇāṁ ca stutī́r úpa, yajñáṁ ca mā́nuṣāṇām

O men, you should always accept as President or Commander of an army and respect a man who is of indomitable or irresistible might, who is admired even by the great knowers of the Vedas on account of his noble virtues and who is engaged in the performance of the Yajna in the form of imparting knowledge and protection of men and other beings, Let his strong horses bring him hither to our assembly.
(Griffith:) His pair of Tawny Coursers bring Indra of unresisted might
Here to Rsis’ songs of praise and ritual performed by men.


índram, índra-.Acc.Sg.M; ít, ít; hárī, hári-.Nom/voc/acc.Du.M; vahataḥ, √vah.3.Du.Prs.Ind.Act; ápratidhṛṣṭaśavasam, ápratidhṛṣṭaśavas-.Acc.Sg.M; ṛ́ṣīṇām, ṛ́ṣi-.Gen.Pl.M; ca, ca; stutī́ḥ, stutí-.Acc.Pl.F; úpa, úpa; yajñám, yajñá-.Acc.Sg.M; ca, ca; mā́nuṣāṇām, mā́nuṣa-.Gen.Pl.M.

(सायणभाष्यम्)
अप्रतिधृष्टशवसं केनाप्यप्रतिधर्षितबलम्। अहिंसितबलमित्यर्थः। इन्द्रमित् इन्द्रमेव ऋषीणां वसिष्ठादीनां मानुषाणाम् अन्येषां मनुष्याणां च स्तुतीः यज्ञं च हरी अश्वौ उप वहतः समीपं प्रापयतः। यत्र यत्र स्तुवन्ति यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ प्रापयतः इत्यर्थः॥ मानुषाणाम्। मनोर्जातौ इति मनुशब्दात् अञ् पुगागमश्च॥
ā́ tiṣṭha vṛtrahan ráthaṁ, yuktā́ te bráhmaṇā hárī
arvācī́naṁ sú te máno, grā́vā kṛṇotu vagnúnā

O destroyer of enemies as the sun of the clouds, O brave commander of the army, ascend your chariot in the form of air-craft etc. in which horses or fire and water have been yoked along with the supply of food and other requisites or with an expert artist charioteer, chariot going on earth and even in water. A learned person who is like the cloud may deliver inspiring speech so that your mind or knowledge may well encourage or hearten brave soldiers.
(Griffith:) Slayer of Vrtra, mount your chariot; your Bay Steeds have been yoked by prayer.
May, with its voice, the pressing-stone draw yours attention here.


ā́, ā́; tiṣṭha, √sthā.2.Sg.Prs.Imp.Act; vṛtrahan, vṛtrahán-.Voc.Sg.M; rátham, rátha-.Acc.Sg.M; yuktā́, √yuj.Nom.Du.M; te, tvám.Dat/gen.Sg; bráhmaṇā, bráhman-.Ins.Sg.N; hárī, hári-.Nom.Du.M; arvācī́nam, arvācī́na-.Nom/acc.Sg.N; , sú; te, tvám.Dat/gen.Sg; mánaḥ, mánas-.Nom/acc.Sg.N; grā́vā, grā́van-.Nom.Sg.M; kṛṇotu, √kṛ.3.Sg.Prs.Imp.Act; vagnúnā, vagnú-.Ins.Sg.M.

(सायणभाष्यम्)
हे वृत्रहन् शत्रूणां हन्तरिन्द्र रथम् आ तिष्ठ आरोह। यस्मात् ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्रलक्षणेन मन्त्रेण युक्ता रथेऽस्माभिर्योंजितौ तस्मात् त्वं रथमातिष्ठ। ते मनः त्वदीयं मनश्च ग्रावा अभिषवार्थं प्रवृत्तः पाषाणः वग्नुना वचनीयेनाभिषवशब्देन अर्वाचीनम् अस्मदभिमुखं सु कृणोतु सुष्ठु करोतु॥ युक्ता। सुपां सुलुक् इति आकारः। वग्नुना। वचेर्गश्च (उ.सू.३.३१३) इति नुप्रत्ययो गकारश्चान्तादेशः॥
imám indra sutám piba, jyéṣṭham ámartyam mádam
śukrásya tvābhy àkṣaran, dhā́rā ṛtásya sā́dane

O Indra (Commander of the army, destroyer of enemies) listen to the speeches of learned preachers which put true vigor in your heart (which is the seat of all emotions) and then drink this excellent immortal or divine exhilarating Soma (Juice of the nourishing and disease-destroying herbs).
(Griffith:) This poured libation, Indra, drink, immortal, gladdening, excellent.
Streams of the bright have flowed to you here at the seat of holy Law.


imám, ayám.Acc.Sg.M; indra, índra-.Voc.Sg.M; sutám, √su.Nom/acc.Sg.M/n; piba, √pā.2.Sg.Prs.Imp.Act; jyéṣṭham, jyéṣṭha-.Acc.Sg.M; ámartyam, ámartya-.Acc.Sg.M; mádam, máda-.Acc.Sg.M; śukrásya, śukrá-.Gen.Sg.M/n; tvā, tvám.Acc.Sg; abhí, abhí; akṣaran, √kṣar.3.Pl.Iprf.Ind.Act; dhā́rāḥ, dhā́rā-.Nom.Pl.F; ṛtásya, ṛtá-.Gen.Sg.M/n; sā́dane, sā́dana-.Loc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र सुतम् अभिषुतम् इमं सोमं पिब। कीदृशम्। ज्येष्ठम् अतिशयेन प्रशस्यं मदं मदकरं अमर्त्यम् अमारकम्। सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः। तथा ऋतस्य यज्ञस्य संबन्धिनि सदने गृहे वर्तमानाः शुक्रस्य दीप्तस्यास्य सोमस्य धाराः त्वाम् अभ्यक्षरन् आभिमुख्येन संचलन्ति त्वां प्राप्नुवन्ति स्वयमेवागच्छन्तीत्यर्थः॥ ज्येष्ठम्। प्रशस्यशब्दात् इष्ठनि ज्य च (पा.सू.५.३.६१) इति ज्यादेशः। अक्षरन्। क्षर संचलने। छान्दसो लङ्॥
índrāya nūnám arcata-, -ukthā́ni ca bravītana
sutā́ amatsur índavo, jyéṣṭhaṁ namasyatā sáhaḥ

O men, Pay certainly respects to Indra (President of the Assembly) utter good words in his praise. Let the juice of drops of soma or the nourishing herbs exhilarate or gladden him. Pay adoration to his superior strength and having appointed him for the highest works of the State, get due respect from him.
(Griffith:) Sing glory now to Indra, say to him your solemn eulogies.
The drops poured forth have made him glad: pay reverence to his might supreme.


índrāya, índra-.Dat.Sg.M; nūnám, nūnám; arcata, √ṛc.2.Pl.Prs.Imp.Act; ukthā́ni, ukthá-.Nom/acc.Pl.N; ca, ca; bravītana, √brū.2.Pl.Prs.Imp.Act; sutā́ḥ, √su.Nom.Pl.M; amatsuḥ, √mad.3.Pl.Aor.Ind.Act; índavaḥ, índu-.Nom.Pl.M; jyéṣṭham, jyéṣṭha-.Nom/acc.Sg.N; namasyata, √namasy.2.Pl.Prs.Imp.Act; sáhaḥ, sáhas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे ऋत्विजः इन्द्राय नूनं क्षिप्रम् अर्चत पूजनं कुरुत। एतदेव स्पष्टीक्रियते। उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि च ब्रवीतन ब्रूत। सुताः अभिषुताः इन्दवः सोमाः च अमत्सुः आगतमेनमिन्द्रं मत्तं कुर्वन्तु। अनन्तरं ज्येष्ठं प्रशस्यतमं सहः सहस्विनं बलवन्तं तमिन्द्रं नमस्यत नमस्कुरुत॥ ब्रवीतन। ब्रवीतेर्लोटि तप्तनप्तनथनाश्च इति तनबादेशः। अमत्सुः। मदी हर्षे। छान्दसः प्रार्थनायां लुङ्। आगमानुशासनस्यानित्यत्वात् इडभावः। नमस्यत। नमोवरिवश्चित्रङ:० इति क्यच्। सहः। लुगकारेकाररेफाश्च वक्तव्याः (पा.सू.४.४.१२८.२) इति मत्वर्थीयस्य लुक्॥
nákiṣ ṭvád rathī́taro, hárī yád indra yáchase
nákiṣ ṭvā́nu majmánā, nákiḥ sváśva ānaśe

O Indra (Commander of the army) when you harness your horses, there is no one a better fighter with a good chariot than you, no one is equal to you in strength, no one although well-horsed has overtaken you.
(Griffith:) When, Indra, you do yoke your Steeds, there is no better charioteer:
None has surpassed you in your might, none with good steeds overtaken you.


nákiḥ, nákiḥ; tvát, tvám.Abl.Sg; rathī́taraḥ, rathī́tara-.Nom.Sg.M; hárī, hári-.Nom/voc/acc.Du.M; yát, yá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; yáchase, √yam.2.Sg.Prs.Ind.Med; nákiḥ, nákiḥ; tvā, tvám.Acc.Sg; ánu, ánu; majmánā, majmán-.Ins.Sg.M; nákiḥ, nákiḥ; sváśvaḥ, sváśva-.Nom.Sg.M; ānaśe, √naś.3.Sg.Prf.Ind.Med.

(सायणभाष्यम्)
हे इन्द्र यत् यस्मात् त्वं हरी एतत्संज्ञावश्वौ यच्छसे रथे योजयसि तस्मात् त्वत्तोऽन्यः कश्चित् रथीतरः अतिशयेन रथवान् नकिः नास्ति। अन्येषामीदृगश्वयुक्तरथाभावात्। त्वा त्वामनुलक्ष्य मज्मना। बलनामैतत्। बलेन सदृशोऽपि नकिः न ह्यस्ति। स्वश्वः शोभनाश्वोऽन्यश्च त्वां नकिः आनशे न प्राप। इन्द्रस्य बलाश्वयोरसाधारणत्वादिन्द्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः॥ नकिष्व्ोत्। युष्मत्तत्ततक्षुःष्वन्तःपादम् इति षत्वम्। रथीतरः। अतिशयेन रथी। तरपि ईद्रथिनः (पा.सू.८.२.१७.१) इति ईकारान्तादेशः। अवग्रहसमये छान्दसं ह्रस्वत्वम्। यच्छसे। यमेर्व्यत्ययेन आत्मनेपदम्। स्वश्वः। बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि। इत्युत्तरपदाद्युदात्तत्वम्। आनशे। अश्नोतेश्च इति अभ्यासादुत्तरस्य नुट्॥
yá éka íd vidáyate, vásu mártāya dāśúṣe
ī́śāno ápratiṣkutaḥ, índro aṅgá

O friend, make him an officer or commander of the army who even when alone bestows wealth to a person charitably disposed and is praised by all for his bravery and courage etc.; whose heroism is undisputed and unshakable.
(Griffith:) He who alone bestows on mortal man who offers gifts,
The ruler of resistless power, is Indra, sure.


yáḥ, yá-.Nom.Sg.M; ékaḥ, éka-.Nom.Sg.M; ít, ít; vidáyate, √dā.3.Sg.Prs.Ind.Med; vásu, vásu-.Acc.Sg.N; mártāya, márta-.Dat.Sg.M; dāśúṣe, dāśváṁs-.Dat.Sg.M; ī́śānaḥ, √īś.Nom.Sg.M.Med; ápratiṣkutaḥ, ápratiṣkuta-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; aṅgá, aṅgá.

(सायणभाष्यम्)
आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः य एक इद्विदयते इति वैकल्पिकः स्तोत्रियस्तृचः। एह्यू षु इति खण्डे सूत्रितम् – सखाय आशिषामहि य एक इद्विदयते (आश्व.श्रौ.७.८) इति। महाव्रतेऽपि निष्केवल्ये औष्णिहतृचाशीतावयं तुचो विनियुक्तः। तथैव पञ्चमारण्यके सूत्र्यते – य एक इद्विद्यत आ याह्यद्रिभिः सुतम् (ऐ.आ.५.२.५) इति॥
यः इन्द्रः एकः इत् एक एव दाशुषे हविर्दत्तवते मर्ताय मनुष्याय यजमानाय वसु धनं विदयते विशेषेण ददाति। अङ्ग इति क्षिप्रनाम। अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहित इत्यर्थः। एवंभूतः सः इन्द्रः क्षिप्रम् ईशानः सर्वस्य जगतः स्वामी भवति। विदयते। दय दानगतिरक्षणहिंसादानेषु। शपः पित्त्वात् अनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः एव शिष्यते। यद्वृत्तयोगादनिघातः। अप्रतिष्कुतः। कु शब्दे। प्रतिकूलं कूयते शब्द्यते इति प्रतिष्कुतः। पारस्करादेराकृतिगणत्वात् सुट्। सुषामादित्वात् षत्वम्। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
kadā́ mártam arādhásam, padā́ kṣúmpam iva sphurat
kadā́ naḥ śuśravad gíraḥ-, índro aṅgá

O active President or Commander of an army of the State when will you trample with your foot upon a Godless wicked person devoid of the wealth of devotion, as if upon a coiled up snake? When will you listen to our praises and requests?
(Griffith:) When will he trample, like a weed, the man who has no gift for him?
When, verily, will Indra hear our songs of praise?


kadā́, kadā́; mártam, márta-.Acc.Sg.M; arādhásam, arādhás-.Acc.Sg.M; padā́, pád-.Ins.Sg.M; kṣúmpam, kṣúmpa-.Acc.Sg.M; iva, iva; sphurat, √sphṝ.3.Sg.Prs.Inj.Act; kadā́, kadā́; naḥ, ahám.Acc/dat/gen.Pl; śuśravat, √śru.3.Sg.Prf.Sbjv.Act; gíraḥ, gír- ~ gīr-.Acc.Pl.F; índraḥ, índra-.Nom.Sg.M; aṅgá, aṅgá.

(सायणभाष्यम्)
अराधसं हविर्लक्षणेन राधसा धनेन रहितम्। अयष्टारमित्यर्थः। एवंविधं मर्तं मनुष्यम् इन्द्रः पदा पादेन क्षुम्पमिव अहिच्छत्रकमिव कदा स्फुरत् स्फुरिष्यति वधिष्यति। यथा अहिच्छत्रं मण्डलाकारेण शयानं कश्चिदनायासेन हन्ति एवमिन्द्रोऽपि कदा अस्मच्छत्रून् हनिष्यतीत्यर्थः। स्फुरतिर्वधकर्मा। स्फुरति स्फुलति (नि.२.१९.१५) इति वधकर्मसु पठितत्वात्। नः अस्माकं यष्टॄणां गिरः स्तुतिलक्षणा वाचः इन्द्रः कदा कस्मिन्काले अङ्ग क्षिप्रं शुश्रवत् श्रोष्यतीति वितर्क्यते। अत्र निरुक्तम् – क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति। कदा नः श्रोष्यति गिर इन्द्रोऽङ्ग। अङ्गेति क्षिप्रनाम (निरु.५, १७) इति॥ पदा। पादशब्दस्य पद्दन् इत्यादिना पदादेशः। ऊडिदम् इति विभक्तेः उदात्तत्वम्। क्षुम्पमिव। क्षुभ संचलने। अस्मात् कर्मणि घञि बहुलवचनात् धातोर्नुमागमः। वर्णव्यापत्त्या भकारस्य पकारः। स्फुरत्। स्फुर संचलने। छन्दसि लुङ्ललिटः इति लृडर्थे लङ्। बहुलं छन्दस्यमाड्योगेऽपि इति अडभावः। शुश्रवत्। श्रु श्रवणे। लेटि अडागमः। बहुलं छन्दसि इति शपः श्लुः॥
yáś cid dhí tvā bahúbhya~ā́, sutā́vām̐ āvívāsati
ugráṁ tát patyate śávaḥ-, índro aṅgá

O active friends, You should accept him as the King President of the Assembly or the army, who being endowed with food and other kinds of wealth serves you well from all sides for the welfare of many persons and who grants formidable strength to you.
(Griffith:) He who with Soma juice prepared amid the many honours you,
Verily Indra gains thereby tremendous might.


yáḥ, yá-.Nom.Sg.M; cit, cit; , hí; tvā, tvám.Acc.Sg; bahúbhyaḥ, bahú-.Abl.Pl.M/n/f; ā́, ā́; sutā́vān, sutā́vant-.Nom.Sg.M; āvívāsati, √van.3.Sg.Prs.Ind/des.Act; ugrám, ugrá-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; patyate, √pat.3.Sg.Prs.Ind.Med; śávaḥ, śávas-.Nom/acc.Sg.N; índraḥ, índra-.Nom.Sg.M; aṅgá, aṅgá.

(सायणभाष्यम्)
बहुभ्यः मनुष्येभ्यः सकाशात् यश्चिद्धि य एव खलु यजमानः सुतावान् अभिषुतसोमयुक्तः सन् हे इन्द्र त्वा त्वाम् आविवासति परिचरति। विवासतिः परिचरणकर्मा। तत् तस्मै यजमानाय यत् उग्रम् उद्गूर्णं शवः बलम् इन्द्रः अङ्ग क्षिप्रं पत्यते पातयति प्रापयति॥ तत्। सुपां सुलुक्° इति चतुर्थ्याः लुक्। पत्यते। पत्लृ गतौ। अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन श्यन्॥
svādór itthā́ viṣūváto
mádhvaḥ pibanti gauryàḥ
yā́ índreṇa sayā́varīr
vṛ́ṣṇā mádanti śobháse
vásvīr ánu svarā́jyam.

The white rays moving along with the sun, that showers pleasant light all over enabling creatures to live in happiness, do become a cause of rejoicing by the charming light they afford and thus suck up the savory essences diffused all over in space. So also, subjects acting in agreement with a powerful President of the State and living in peace and contentment, rejoice in the act of rendering their sovereign kingdom beautiful by their industry and thus enjoy all the good things of the world.
(Griffith:) The juice of Soma thus diffused, sweet to the taste, the bright cows drink,
Who for the sake of splendour close to mighty Indra’s side rejoice, good in their own supremacy.


svādóḥ, svādú-.Gen.Sg.N; itthā́, itthā́; viṣūvátaḥ, viṣūvánt-.Gen.Sg.N; mádhvaḥ, mádhu-.Gen.Sg.N; pibanti, √pā.3.Pl.Prs.Ind.Act; gauryàḥ, gaurī́-.Nom.Pl.F; yā́ḥ, yá-.Nom.Pl.F; índreṇa, índra-.Ins.Sg.M; sayā́varīḥ, sayā́van-.Nom.Pl.F; vṛ́ṣṇā, vṛ́ṣan-.Ins.Sg.M; mádanti, √mad.3.Pl.Prs.Ind.Act; śobháse, √śubh.Dat.Sg; evásvīḥ, vásu-.Nom.Pl.F; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
चातुर्विंशिकेऽहनि माध्यंदिने सवने अच्छावाकस्य स्वादोरित्था विषूवतः इति वैकल्पिकः स्तोत्रियस्तृचः। होत्रकाणाम् इति खण्डे सूत्रितम् – यः सत्राहा विचर्षणिः स्वादोरित्था विषूवतः (आश्व.श्रौ.७, ४.) इति। पृठ्यस्य पञ्चमेऽहनि निष्केवल्येऽप्ययं तृचोऽनुरूपः। स्तोमे वर्धमाने। इति खण्डे सूत्रितम् – स्वादोरित्था विषूवत उप नो हरिभिः सुतम् (आश्व.श्रौ.७.१२) इति॥
स्वादोः स्वादुभूतस्य रसयुक्तस्य इत्था विषूवतः इत्थमनेन प्रकारेण सर्वयज्ञेषु व्याप्तियुक्तस्य मध्वः मधुररसस्य सोमस्य। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी। एवंविधं सोमं गौर्यः गौरवर्णा गावः पिबन्ति। याः गावः शोभसे शोभार्थं वृष्णा कामाभिवर्षकेण इन्द्रेण सयावरीः सह यान्त्यो गच्छन्त्यः सत्यः मदन्ति हृष्टा भवन्ति। ता इन्द्रपीतस्य सोमस्य शेषं पिबन्तीत्यर्थः। वस्वीः पयःप्रदानेन निवासकारिण्यस्ता गावः स्वराज्यं स्वस्य स्वकीयस्येन्द्रस्य यद्राज्यं राजत्वं तदनुलक्ष्यावस्थिता इति शेषः॥ विषूवतः। विष्लृ व्याप्तौ। अस्मात् औणादिकः कुप्रत्ययः। ततो मतुप्। ह्रस्वनुड्भ्यां मतुप् इति मतुपः उदात्तत्वम्। अन्येषामपि दृश्यते इति संहितायां दीर्घः। व्यत्ययेन मतोर्वत्वम्। मध्वः। जसादिषु च्छन्दसि वावचनम् इति घेर्ङिति इति गुणाभावे यणादेशः। गौर्यः। षिद्भौरादिभ्यश्च इति ङीष्। जसि यणादेशे उदात्तस्वरितयोर्यणः० इति परस्यानुदात्तस्य स्वरितत्वम्। सयावरीः। या प्रापणे। आतो मनिन् इति वनिप्। वनो र च इति ङीब्रेफौ। मदन्ति। मदी हर्षे। श्यनि प्राप्ते व्यत्ययेन शप्। वस्वीः। वस निवासे। शॄस्वृस्निहि° इत्यादिना वसेः उप्रत्ययः। धान्ये नित् इत्यनुवृत्तेः आद्युदात्तत्वम्। वोतो गुणवचनात् इत्यत्र गुणवचनात् ङीबाद्युदात्तार्थम् (का.४.१.४४.१) इति वचनात् वसुशब्दात् ङीपि यणादेशः। जसि वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। स्वस्य राज्यं स्वराज्यम्। अकर्मधारये राज्यम् (पा.सू.६.२.१३०) इत्युत्तरपदाद्युदात्तत्वम्॥
tā́ asya pṛśanāyúvaḥ
sómaṁ śrīṇanti pṛ́śnayaḥ
priyā́ índrasya dhenávo
vájraṁ hinvanti sā́yakaṁ
vásvīr ánu svarā́jyam.

Desirous of his contact, the dear many-kind cows of Indra (Commander of the army) give abundant milk with love which is mixed with Soma (Juice of various potent herbs) to strength him. Thus making him strong, they prompt him to use him thunderbolt-like powerful weapons which kill wicked enemies. They and other subjects live happily under the sway of Indra (President of the State or the Commander o' the Army). The orders of the commander of the army are obeyed by his troops and they live happily under him. taking nourishing milk and other nourishing substances.
(Griffith:) Craving his touch the dappled cows mingle the Soma with their milk.
The milk-cows dear to Indra send forth his death-dealing thunderbolt, good in their own supremacy.


tā́ḥ, sá- ~ tá-.Nom.Pl.F; asya, ayám.Gen.Sg.M/n; pṛśanāyúvaḥ, pṛśanāyú-.Nom.Pl.F; sómam, sóma-.Acc.Sg.M; śrīṇanti, √śrī.3.Pl.Prs.Ind.Act; pṛ́śnayaḥ, pṛ́śni-.Nom.Pl.F; priyā́ḥ, priyá-.Nom.Pl.F; índrasya, índra-.Gen.Sg.M; dhenávaḥ, dhenú-.Nom.Pl.F; vájram, vájra-.Acc.Sg.M; hinvanti, √hi.3.Pl.Prs.Ind.Act; sā́yakam, sā́yaka-.Acc.Sg.M; evásvīḥ, vásu-.Nom.Pl.F; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
ताः पूर्वोक्ताः अस्य इन्द्रस्य पृशनायुवः स्पर्शनकामाः पृश्नयः नानावर्णा गावः इन्द्रेण पातव्यं सोमं पयसा श्रीणन्ति मिश्रीकुर्वन्ति। इन्द्रस्य प्रियाः प्रीतिहेतुभूतास्ताः धेनवः सायकं शत्रूणामन्तकारकं वज्रम् आयुधं हिन्वन्ति शत्रुषु प्रेरयन्ति। इन्द्रो यथा शत्रुषु वज्रं प्रेरयति तथेन्द्रस्य मदमुत्पादयन्तीत्यर्थः। अन्यत् पूर्ववत्॥ हिन्वन्ति। हिविः प्रीणनार्थः। इदित्त्वात् नुम्। सायकम्। षो अन्तकर्मणि। ण्वुलि आत्वे युगागमः॥
tā́ asya námasā sáhaḥ
saparyánti prácetasaḥ
vratā́ny asya saścire
purū́ṇi pūrvácittaye
vásvīr ánu svarā́jyam.

O men, as a judge protects all, showing respect to the laws of the Sva-rajya (Self Government) in the same manner, these armies of the commander endowed with good food and thunderbolt-like powerful weapons and full of knowledge or intelligent serve strength. For acquiring knowledge of old things, they observe many vows and perform many righteous acts on earth.
(Griffith:) With veneration, passing wise, honouring his victorious might,
They follow close his many laws to win them due preeminence, good in their…


tā́ḥ, sá- ~ tá-.Nom.Pl.F; asya, ayám.Gen.Sg.M/n; námasā, námas-.Ins.Sg.N; sáhaḥ, sáhas-.Nom/acc.Sg.N; saparyánti, √sapary.3.Pl.Prs.Ind.Act; prácetasaḥ, prácetas-.Nom.Pl.F; vratā́ni, vratá-.Nom/acc.Pl.N; asya, ayám.Gen.Sg.M/n; saścire, √sac.3.Pl.Prf.Ind.Med; purū́ṇi, purú-.Nom/acc.Pl.N; pūrvácittaye, pūrvácitti-.Dat.Sg.F; evásvīḥ, vásu-.Nom.Pl.F; ánu, ánu; svarā́jyam, svarā́jya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
प्रचेतसः प्रकृष्टज्ञानाः ताः गावः अस्य इन्द्रस्य सहः बलं नमसा स्वकीयेन पयोरूपेणान्नैन सपर्यन्ति परिचरन्ति। पुरूणि बहूनि अस्य इन्द्रस्य व्रतानि शत्रुवधादिरूपाणि वीर्यकर्माणि सश्चिरे सिषेविरे ज्ञायन्ते इत्यर्थः। किमर्थम्। पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय। अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्भिः प्राणास्त्यज्यन्ते इति तेषां बोधनायेत्यर्थः। अन्यत् पूर्ववत्॥ सश्चिरे। सश्च गतौ। व्यत्ययेनात्मनेपदम्। पूर्वचित्तये। चिती संज्ञाने। भावे क्तिन्। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्॥
índro dadhīcó asthábhir, vṛtrā́ṇy ápratiṣkutaḥ
jaghā́na navatī́r náva

O commander of the army, as the unshakable sun destroys ninety nine or innumerable clouds made of water with the moving unstable rays of the light which go into the supporting airs, in the same way, being indomitable you should destroy all wicked enemies with the aid of your soldiers who are experts in using powerful arms.
(Griffith:) …own supremacy.
With bones of Dadhyac for his arms, Indra, resistless in attack.


índraḥ, índra-.Nom.Sg.M; dadhīcáḥ, dadhyáñc-.Gen.Sg.M; asthábhiḥ, asthán-.Ins.Pl.N; vṛtrā́ṇi, vṛtrá-.Nom/acc.Pl.N; ápratiṣkutaḥ, ápratiṣkuta-.Nom.Sg.M; jaghā́na, √han.3.Sg.Prf.Ind.Act; navatī́ḥ, navatí-.Acc.Pl.F; náva, náva-.Acc.Pl.M/f/n.

(सायणभाष्यम्)
चातुर्विंशिकेऽहनि प्रातःसवने ब्राह्मणाच्छंसिनः शस्त्रे – इन्द्रो दधीचः इति षडहस्तोत्रियसंज्ञकस्तृचः। सूत्रितं च – आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचो अस्थभिः (आश्व.श्रौ.७.२) इति॥
अत्र शाट्यायनिन इतिहासमाचक्षते – आथर्वणस्य दधीचो जीवतो दर्शनेनासुराः पराबभूवुः। अथ तस्मिन् स्वर्गतेऽसुरैः पूर्णा पृथिव्यभवत्। अथेन्द्रः तैरसुरैः सह योद्धुमशक्नुवंस्तमृषिमन्विच्छन् स्वर्गं गत इति शुश्राव। अथ पप्रच्छ तत्रत्यान् नेह किमस्य किंचित्परिशिष्टमङ्गमस्तीति। तस्मा अवोचन् अस्त्येतदाश्वं शीर्षं येन शिरसाश्विभ्यां मधुविद्यां प्राब्रवीत्। तत्तु न विद्म यत्राभवदिति। पुनरिन्द्रोऽब्रवीत्। तदन्विच्छतेति। तद्धान्वैषिषुः। तच्छर्यणावत्यनुविद्याजहुः। शर्यणावद्ध वै नाम कुरुक्षेत्रस्य जघनार्धै सरः स्यन्दते। तस्य शिरसोऽस्थिभिरिन्द्रोऽसुराञ्जघान इति। अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहितः इन्द्रः आथर्वणस्य दधीचः एतत्संज्ञकस्य ऋषेः अस्थभिः अश्वशिरःसंबन्धिभिरस्थिभिः नवतीर्नव नवसंख्याका नवतीर्दशोत्तराष्टशतसंख्याकाः। तथा हि। लोकत्रयवर्तिनो देवाञ्जेतुमादावासुरी माया त्रिधा संपद्यते। त्रिविधा अतीतानागतवर्तमानकालभेदेन तत्कालवर्तिनो देवाञ्जेतुं पुनरपि प्रत्येकं त्रिगुणिता भवति। एवं नव संपद्यते। पुनरप्युत्साहादिशक्तित्रयरूपेण त्रैगुण्ये सति सप्तविंशतिः संपद्यते। पुनः सात्विकादिगुणत्रयभेदेन त्रैगुण्ये सत्येकोत्तराशीतिः संपद्यते। एवं चतुर्भिस्त्रिकैर्गुणिताया मायाया दशसु दिक्षु प्रत्येकमवस्थाने सति नव नवतयः संपद्यन्ते। एवंविधमायारूपाणि वृत्राणि आवरकाण्यसुरजातानि जघान हतवान्॥ दधीचः। दधि अञ्चतीति दध्यङ्। अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। षष्ठ्येकवचने अचः इति अकारलोपे चौ इति दीर्घत्वम्। उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तदपवादतया – चौ इति पूर्वपदस्य अन्तोदात्तत्वं प्राप्तम् अञ्चेश्छन्दस्यसर्वनामस्थानम् (पा.सू.६.१.१७०) इति पुनर्विभक्त्युदात्तत्वविधानेन तद्बाध्यते। अस्थभिः। छन्दस्यपि दृश्यते (पा.सू.७.१.७६) इति अनजादावपि अस्थिशब्दस्य अनङादेशः स चोदात्तः॥
ichánn áśvasya yác chíraḥ, párvateṣv ápaśritam
tád vidac charyaṇā́vati

As the sun destroys the head or the Upper part of the rapid-going cloud that is hidden in the firmament and causes it to fall down on earth, in the same manner, the Commander of the army or the President of the State should kill an enemy even if he has hidden himself in a mountain or fort and fell him down on earth. Without doing this, it is not possible to have stable administration of the State.
(Griffith:) Struck nine-and-ninety Vrtras dead.
He, searching for the horse’s head, removed among the mountains, found…


ichán, √iṣ.Nom.Sg.M.Prs.Act; áśvasya, áśva-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; śíraḥ, śíras- ~ śīrṣán-.Acc.Sg.N; párvateṣu, párvata-.Loc.Pl.M/n; ápaśritam, √śri.Nom/acc.Sg.M/n; tát, sá- ~ tá-.Nom/acc.Sg.N; vidat, √vid.3.Sg.Aor.Inj.Act; śaryaṇā́vati, śaryaṇā́vant-.Loc.Sg.M.

(सायणभाष्यम्)
पर्वतेषु पर्ववत्सु गिरिषु अपश्रितम् अपगत्य स्थितम् अश्वस्य अश्वसंबन्धि दधीचः यच्छिरः इच्छन् इन्द्रो वर्तते शर्यणावति एतत्संज्ञे सरसि तत् शिरः विदत् अज्ञासीत्। ज्ञात्वा तदाहृत्य तदीयैरस्थिभिर्वृत्राणि जघानेति पूर्वस्यामृचि संबन्धः॥ इच्छन्। इषु इच्छायाम्। तुदादित्वात् शप्रत्ययः। विदत्। वेत्तेर्लुङि व्यत्ययेन च्लेः अङादेशः। शर्यणावति। शर्यणा नाम देशाः। तेषामदूरभवं सरः शर्यणावत्। मध्वादिषु शर्यणशब्दस्य पाठात् मध्वादिभ्यश्च (पा.सू.४.२.८६) इति चातुरर्थिको मतुप्। संज्ञायाम् इति मतुपो वत्वम्। मतौ बह्वचोऽनजिरादीनाम् (पा.सू.६.३.११९) इति दीर्घः॥
átrā́ha gór amanvata, nā́ma tváṣṭur apīcyàm
itthā́ candrámaso gṛhé

Wise men recognize the hidden ray of the sun in the mansion of the moon i.e. the moon borrows her light from the sun. It is the rays of the sun which are manifest in the world. In the same manner, O you king and other officers of the State, you should mingle with the subjects in their homes for the manifestation of justice.
(Griffith:) …at Saryanavan what he sought.
Then verily they recognized the essential form of Tvastar’s Bull.


átra, átra; áha, áha; góḥ, gáv- ~ gó-.Ins.Sg.F; amanvata, √man.3.Pl.Iprf.Ind.Med; nā́ma, nā́man-.Acc.Sg.N; tváṣṭuḥ, tváṣṭar-.Gen.Sg.M; apīcyàm, apīcyà-.Acc.Sg.N; itthā́, itthā́; candrámasaḥ, candrámas-.Gen.Sg.M; gṛhé, gṛhá-.Loc.Sg.M.

(सायणभाष्यम्)
अतिमूर्तिनाम्न्येकाहे कर्तव्ये पूर्वमेवैकं मासं सौर्याचान्द्रमसीभ्यामिष्टिभ्यां यष्टव्यम्। तत्र पूर्वपक्षे चान्द्रमसीष्टिः। अत्राह गोः इति तस्यां प्रधानस्यानुवाक्या। अतिमूर्तिना इति खण्डे सूत्रितम् – अत्राह गोरमन्वत नवोनवो भवति जायमानः (आश्व.श्रौ.९.८) इति।
अत्राह अस्मिन्नेव गोः गन्तुः चन्द्रमसो गृहे मण्डले त्वष्टुः दीप्तस्यादित्यस्य संबन्धि अपीच्यं रात्रावन्तर्हितं स्वकीयं यत् नाम तेजः तदादित्यस्य रश्मयः इत्था इत्थमनेन प्रकारेण अमन्वत अजानन्। उदकमये स्वच्छे चन्द्रबिम्बे सूर्यकिरणाः प्रतिफलन्ति। तत्र प्रतिफलिताः किरणाः सूर्ये यादृशीं संज्ञां लभन्ते तादृशीं चन्द्रेऽपि वर्तमाना लभन्ते इत्यर्थः। एतदुक्तं भवति। यद्रात्रावन्तर्हित सौरं तेजस्तच्चन्द्र मण्डलं प्रविश्य अहनीव नैशं तमो निवार्य सर्वं प्रकाशयति। ईदृग्भूततेजसा युक्तः सूर्यश्च इन्द्र एव द्वादशस्वादित्येष्विन्द्रस्यापि परिगणितत्वात्। अतोऽहोरात्रयोः प्रकाशक इन्द्र एवेतीन्द्रस्तुतेः प्रतीयमानत्वादिन्द्रो देवतेत्येतदुपपन्नं भवति। ईदृग्भूतस्य तेजस आश्रयत्वेन चन्द्रमसः प्राधान्यविवक्षया चान्द्रमस्यामिष्टौ विनियोगोऽप्युपपद्यते। अत्र निरुक्तम् – अथाप्यस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यमादित्यतोऽस्य दीप्तिर्भवतीति। सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्व इत्यपि निगमो भवति। सोऽपि गौरुच्यते। अत्राह गौरमन्वतेति (निरु.२.६.), अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यमपचितमपगतमपिहितमन्तर्हितं वा (निरु.४.२५) इति॥ अमन्वत। मनु अवबोधने। अपीच्यम्। अपपूर्वात् चिनोतेः अघ्न्यादयश्च (उ.सू.४.५५१) इति निपातनात् यत्। अत एवाभिमतरूपसिद्धिः। यद्वा। अपिपूर्वात् अञ्चतेः ऋत्विक्° इत्यादिना क्विन्। अनिदिताम् इति नलोपः। अपिगते निगते भवमपीच्यम्। भवे छन्दसि इति यत्। अचः इति अकारलोपे चौ इति दीर्घत्वम्। तित्स्वरितः। अपीच्योऽप्रकाशः इति भट्टभास्करमिश्रः। इत्था। इदंशब्दात् था हेतौ च च्छन्दसि। इति प्रकारवचने थाप्रत्ययः। यदि तत्रेदंशब्दो नानुवर्तते तदानीम् इदमस्थमुः (पा.सू.५.३.२४) इति थमुप्रत्ययः। अव्ययादाप्सुपः (पा.सू.२.४.८२) इति सुब्लुकं बाधित्वा सुपां सुलुक् इति डादेशः। चन्द्रमसः। चन्द्रमाह्लादनं मिमीते निर्मिमीते इति चन्द्रमाः। चन्द्रे माङो डित् (उ.सु.४.६६७) इति असिप्रत्ययः। दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम्। पूर्वपदं च स्फायितञ्चि इत्यादिना रक्प्रत्ययान्तमन्तोदात्तम्॥
kó adyá yuṅkte dhurí gā́ ṛtásya, śímīvato bhāmíno durhṛṇāyū́n
āsánniṣūn hṛtsváso mayobhū́n, yá eṣām bhṛtyā́m ṛṇádhat sá jīvāt

Who yokes or appoints today in the battle the active, vigorous brave soldiers of the king of truthful nature whose fury to the wicked enemies is unbearable and who use powerful arrows and other weapons, who trample on the heart of the foes and who give happiness to friends. He who helps in the prosperity of the army good to all members and attendants and to the land, obtains long life.
(Griffith:) Here in the mansion of the Moon.
Who yokes to-day unto the pole of Order the strong and passionate steers of checkless spirit,


káḥ, ká-.Nom.Sg.M; adyá, adyá; yuṅkte, √yuj.3.Sg.Prs.Ind.Med; dhurí, dhúr-.Loc.Sg.F; gā́ḥ, gáv- ~ gó-.Acc.Pl.M; ṛtásya, ṛtá-.Gen.Sg.M/n; śímīvataḥ, śímīvant-.Acc.Pl.M; bhāmínaḥ, bhāmín-.Acc.Pl.M; durhṛṇāyū́n, durhṛṇāyú-.Acc.Pl.M; āsánniṣūn, āsánniṣu-.Acc.Pl.M; hṛtsvásaḥ, hṛtsvás-.Acc.Pl.M; mayobhū́n, mayobhú-.Acc.Pl.M; yáḥ, yá-.Nom.Sg.M; eṣām, ayám.Gen.Pl.M/n; bhṛtyā́m, bhṛtí-.Loc.Sg.F; ṛṇádhat, √ṛdh.3.Sg.Prs.Sbjv.Act; , sá- ~ tá-.Nom.Sg.M; jīvāt, √jīv.3.Sg.Prs.Sbjv.Act.

(सायणभाष्यम्)
सर्वपृष्ठायामिष्टौ कायस्य हविषः को अद्य इति द्वे ऋचौ याज्यानुवाक्ये। सूत्रितं च – कायं दशमं को अद्य युङ्क्ते धुरि गा ऋतस्येति द्वे (आश्व.श्रौ.४.१२) इति॥
अद्य अस्मिन् कर्मणि ऋतस्य गच्छतः इन्द्रसंबन्धिनो रथस्य धुरि अश्ववहनप्रदेशे गाः गतिमतोऽश्वान् कः युङ्क्ते को नाम नियोक्तुं शक्नोति। न कोऽपीत्यर्थः। कीदृशानश्वान्। शिमीवतः वीर्यकर्मोपेतान् भामिनः तेजसा युक्तान् दुर्हृणायून् परैर्दुःसहेन क्रोधेन युक्तान्। हृणीयतिः क्रुध्यतिकर्मा। असन्निषून् येषामासनि आस्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान हृत्स्वसः। हृत्सु शत्रूणां हृदयेष्वस्यन्ति स्वकीयं पादं क्षिपन्तीति हृत्स्वसः। मयोभून् मयसः सुखस्य भावयितॄन्। स्वकीयानां सुखप्रदानित्यर्थः। यः यजमानः एषाम् ईदृशानामश्वानां भृत्यां भरणक्रियां रथवाहनक्रियाम् ऋणधत् समर्धयति स्तौतीति यावत्। सः यजमानः जीवात जीवनवान्भवेत्॥ यद्वा। क इति प्रजापतिरुच्यते। को वै नाम प्रजापतिः इति श्रुतेः। ऋतस्य यज्ञस्य धुरि निर्वाहे गा वेदरूपान् वाग्विशेषान् अद्येदानीं युङ्क्ते संयोजयति। कीदृशान्। शिमीवतः प्रतिपाद्यैः कर्मभिर्युक्तान् भामिनः उज्ज्वलान् दुहृणायून्। हृणीयतिर्हानिकर्मा। हातुमशक्यान् वेदाध्ययनस्य नित्यत्वात्। आसन्निषून् आसनि आस्ये इषुरेषणं गमनमुच्चारणं येषां तान् हृत्स्वसो हृत्सु हृदयेषु दीप्यमानान्। प्रकाशमानानित्यर्थः। मयोभून् मयसोऽध्ययनप्रभवस्य सुखसाधनस्यादृष्टस्य भावयितॄन्। यो यजमान एषां वचसां भृत्यां भरणक्रियाम् ऋणधत् ऋद्धिमतीं करोति स जीवात् स एव जीवति। अन्ये जीवन्मृता इत्यर्थः॥ दुर्हृणायून्। हृणीङ् लज्जायाम्। कण्ड्वादित्वात् यक्। बहुलवचनात् अस्मात् उण्प्रत्ययः। अतो लोपे सति वर्णव्यापत्त्या आकारः। मृगय्वादिर्वा द्रष्टव्यः। आसन्निषून ! पद्दन् इत्यादिना आस्यशब्दस्य आसन्नादेशः। इष गतौ इत्यस्मात् इषेः किच्च (उ.सू.१.१३) इति उप्रत्ययः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। हृत्स्वसः। असु क्षेपणे। अस गतिदीप्त्यादानेषु। क्विप् च इति क्विप्। तत्पुरुषे कृति बहुलम् इति अलुक्। कृदुत्तरपदप्रकृतिस्वरत्वम्। मयोभून्। व्यत्ययेन ह्रस्वत्वम्। यद्वा। मितद्र्वादिभ्य उपसंख्यानम् (पा.सू.३.२.१८०, १) इति डुप्रत्ययः। भृत्याम्। भृञ् भरणे। संज्ञायां समजनिषद° (पा.सू.३.३.९९) इति क्यप्। उदात्तः इत्यनुवृत्तेः प्रत्ययस्योदात्तत्वम्। ऋणधत्। ऋधु वृद्धौ। लेटि व्यत्ययेन श्नम्। लेटोऽडाटौ इति अड़ागमः। इतश्च लोपः इति इकारलोपः। जीवात्। जीव प्राणधारणे। पूर्ववत् लेटि आडागमः॥
ká īṣate tujyáte kó bibhāya, kó maṁsate sántam índraṁ kó ánti
kás tokā́ya ká íbhāyotá rāyé, -ádhi bravat tanvè kó jánāya

The King should ask his commander-in-chief the questions of the following kind in order to ascertain the real situation regarding his army. Who is among the soldiers of the army who desires to fight with his enemies, who is harmed or killed by the foes, who is a coward that fears in the battle? Who is faithful or obedient to the King or President of the State actively engaged in the discharge Of his duties? Who is attached to his children? Who trains the elephants and who earns wealth righteously? Who gives instructions for physical development and the welfare of the people?
(Griffith:) With shaft-armed mouths, heart-piercing, health-bestowing?
Long shall he live who richly pays their service.


káḥ, ká-.Nom.Sg.M; īṣate, √īṣ.3.Sg.Prs.Ind/des.Med; tujyáte, √tuj.3.Sg.Prs.Ind.Pass; káḥ, ká-.Nom.Sg.M; bibhāya, √bhī.3.Sg.Prf.Ind.Act; káḥ, ká-.Nom.Sg.M; maṁsate, √man.3.Sg.Aor.Sbjv.Med; sántam, √as.Acc.Sg.M.Prs.Act; índram, índra-.Acc.Sg.M; káḥ, ká-.Nom.Sg.M; ánti, ánti; káḥ, ká-.Nom.Sg.M; tokā́ya, toká-.Dat.Sg.N; káḥ, ká-.Nom.Sg.M; íbhāya, íbha-.Dat.Sg.M; utá, utá; rāyé, rayí- ~ rāy-.Dat.Sg.M; ádhi, ádhi; bravat, √brū.3.Sg.Prs.Sbjv.Act; tanvè, tanū́-.Dat.Sg.F; káḥ, ká-.Nom.Sg.M; jánāya, jána-.Dat.Sg.M.

(सायणभाष्यम्)
अनुग्रहीतरि इन्द्रे आगते सति क ईषते शत्रोर्भीतः सन् को निर्गच्छति न कोऽपीत्यर्थः। कः तुज्यते को हिंस्यते शत्रुभिर्हिंस्योऽपि कश्चिन्नास्तीत्यर्थः। कः यजमानः बिभाय बिभेति। इन्द्रे रक्षके सति भयमपि नोत्पद्यते दुरे तस्य शत्रुकृता हिंसा। अन्ति अन्तिके समीपे सन्तम् अस्माकं रक्षकत्वेन वर्तमानम् इन्द्रं कः पुरुषः मंसते जानाति। वयमेव जानीमो नान्यः इत्यर्थः। एकः कः पूरकः। युद्धे सहायार्थमिन्द्रे अगते सति कः यजमानः तोकाय पुत्राय अधि ब्रवत्। हे इन्द्र अस्मदीयं पुत्रं रक्षेत्येवंरूपमधिवचनं पक्षपातेन वचनम्। ब्राह्मणायाधिब्रूयात् इति यथा। एवंरूपमधिवचनं को यजमानः कुर्यात्। स्वयमेवेन्द्रो रक्षतीति भावः। इभाय गजाय कः अधि ब्रवत्। उत अपि च राये शत्रुभिरपह्रियमाणाय धनाय कः अधि ब्रवत्। अपह्रियमाणमस्मदीयं धनं रक्षेत्यधिवचनमपि को यजमानः कुर्यात्। न कोऽपीत्यर्थः। अपि च तन्वे स्वकीयाय शरीराय जनाय परिजनाय च कः अधि ब्रवत्। स्वशरीररक्षार्थं परिजनरक्षार्थं चेन्द्रस्याधिवचनं नापेक्षितम्। स्तुत्या प्रीत इन्द्रः स्वयमेव रक्षतीत्यर्थः। यदा तु कशब्दाभिधेयस्य प्रजापतेः संबन्धिनि कर्मणि विनियोगः तदानीं परमैश्वर्ययोगादिन्द्रशब्देन प्रजापतिरेवाभिधीयते। यथा ऐन्द्र्या गार्हपत्यमुपतिष्ठते इति विनियोगानुसारेण कदा चन इत्यस्यामृचि विद्यमान इन्द्रो गार्हपत्यपरतया नीयते तद्वत्॥ ईषते। ईष गतिहिंसादर्शनेषु। भौवादिक आत्मनेपदी। तुज्यते। तुज हिंसायाम्। कर्मणि यक्। अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते। अतिङः इति पर्युदासात् निघाताभावः। मंसते। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। अन्ति। अन्तिकस्य कादिलोपो बहुलम् इति कलोपः। ब्रवत्। ब्रवीतेर्लेटि अडागमः। तन्वे। तनुशब्दाच्चतुर्थ्येकवचने जसादिषु च्छन्दसि वावचनम् इति – घेर्ङिति इति गुणाभावे यणादेशः। उदात्तस्वरितयोर्यणः० इति विभक्तेः स्वरितत्वम्॥
kó agním īṭṭe havíṣā ghṛténa, srucā́ yajātā ṛtúbhir dhruvébhiḥ
kásmai devā́ ā́ vahān āśú hóma, kó maṁsate vītíhotraḥ sudeváḥ

O performer of Yajnas (non-violent sacrifices) tell us, who is the learned and wise man? Who makes fire or the weapon made with electricity called Agneya-astra the source of prosperity with acceptable science or wealth, ghee or clarified butter, with Srucha, spring and other seasons at prescribed fixed time? Who is the person to whom enlightened men come to attain acceptable object or give in charity soon? Who is the person shining with good merits, actions and temperament who knows all this well?
(Griffith:) Who flees forth? who suffers? who fears? Who knows Indra present, Indra near us?
Who sends benediction on his offspring, his household, wealth and person, and the People?


káḥ, ká-.Nom.Sg.M; agním, agní-.Acc.Sg.M; īṭṭe, √īḍ- ~ √īḷ.3.Sg.Prs.Ind.Med; havíṣā, havís-.Ins.Sg.N; ghṛténa, ghṛtá-.Ins.Sg.N; srucā́, srúc-.Ins.Sg.F; yajātai, √yaj.3.Sg.Prs.Sbjv.Med; ṛtúbhiḥ, ṛtú-.Ins.Pl.M; dhruvébhiḥ, dhruvá-.Ins.Pl.M; kásmai, ká-.Dat.Sg.M/n; devā́ḥ, devá-.Nom.Pl.M; ā́, ā́; vahān, √vah.3.Pl.Prs.Sbjv.Act; āśú, āśú-.Acc.Sg.N; hóma, hóman-.Acc.Sg.N; káḥ, ká-.Nom.Sg.M; maṁsate, √man.3.Sg.Aor.Sbjv.Med; vītíhotraḥ, vītíhotra-.Nom.Sg.M; sudeváḥ, sudevá-.Nom.Sg.M.

(सायणभाष्यम्)
कः यजमानः अग्निम् ईट्टे इन्द्रार्थं हविर्निरुप्याग्निं स्तौति। इन्द्राय हविर्निर्वापोऽपि सम्यक्कर्तुं न शक्यते। इन्द्रस्य दुर्विज्ञानत्वात्। को वा इन्द्रयागर्थमग्निं स्रुचा जुह्वा ध्रुवेभिः ध्रुवैर्नित्यैः ऋतुभिः वसन्तदकालैरुपलक्षितेन घृतेन हविषा यजातै यजेत्। यद्वा। ऋतवः प्रयाजदेवताः। ऋतवो वै प्रयाजाः (तै.सं.१.६.११.५) इति श्रुतेः। ताभिः ध्रुवैः प्रकृतौ विकृतौ च अनुष्ठेयतया निश्चलैर्ऋतुभिः सह अग्निमाज्यभागदेवतां घृतेन हविषा को यजेत्। न कोऽपीत्यर्थः। कस्मै यजमानाय होम ह्वातव्यं प्रशस्यं धनम् आशु शीघ्रं देवाः आ वहान् आवहन्ति प्रयच्छन्ति। न कस्मा अपीत्यर्थः। इन्द्र एव धनस्य दाता नान्ये देवा इति इन्द्रः स्तूयते। वीतिहोत्रः प्राप्तयज्ञः सुदेवः शोभनदेवताकः कः यजमानः मंसते इन्द्रं सम्यग्जानाति। न कोऽपीत्यर्थः। बहुविधेन स्तोत्रेण चिरकालोपासनेन चेन्द्रः प्रत्यक्षो भवति नान्येन प्रकारेणेति तात्पर्यार्थः॥ ईट्टे। ईड स्तुतौ। अदादित्वात् शपो लुक्। स्रुचा। सावेकाचः इति विभक्तेरुदात्तत्वम्। यजातै। यजतेर्लेटि आडागमः। वैतोऽन्यत्र इति ऐकारः। वहान्। वहतेर्लेटि आडागमः। इतश्च लोपः० इति इकारलोपः। संयोगान्तस्य° इति तकारलोपः। होम। ह्वयतेः कृतात्वस्य अतो मनिन् इति मनिन्। ह्वः इत्यनुवृत्तौ बहुलं छन्दसि इति संप्रसारणम्। यद्वा। नामन्सीमन्° (उ.सू.४.५९०) इत्यादौ होमञ्शब्दो मनिन्प्रत्ययान्तो निपात्यते। मंसते। मन ज्ञाने। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। वीतिहोत्रः। वी गत्यादिषु। अस्मात् कर्मणि मन्त्रे वृष इत्यादिना क्तिन् स चोदात्तः। होत्रं होमः। हुयामाश्रुभसिभ्यस्त्रन् (उ.सू.४.६०७) इति त्रन्प्रत्ययः। वीतिः प्राप्तो होमो येन। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। सुदेवः। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्॥
tvám aṅgá prá śaṁsiṣo, deváḥ śaviṣṭha mártyam
ná tvád anyó maghavann asti marḍita-, -índra brávīmi te vácaḥ

O dear friend, praise the Lord thus: O Almighty, You are giver of peace and bliss. There is no comforter to a mortal man but You. O Lord! I speak my words to You. (I glorify You sincerely). It is You that make a man praise worthy.
(Griffith:) Who with poured oil and offering honours Agni, with ladle worships at appointed seasons?
To whom to the Deities bring oblation quickly? What offerer, God-favoured, knows him thoroughly?


tvám, tvám.Nom.Sg; aṅgá, aṅgá; prá, prá; śaṁsiṣaḥ, √śaṁs.2.Sg.Aor.Sbjv.Act; deváḥ, devá-.Nom.Sg.M; śaviṣṭha, śáviṣṭha-.Voc.Sg.M; mártyam, mártya-.Acc.Sg.M; , ná; tvát, tvám.Abl.Sg; anyáḥ, anyá-.Nom.Sg.M; maghavan, maghávan-.Voc.Sg.M; asti, √as.3.Sg.Prs.Ind.Act; marḍitā́, marḍitár-.Nom.Sg.M; índra, índra-.Voc.Sg.M; brávīmi, √brū.1.Sg.Prs.Ind.Act; te, tvám.Dat/gen.Sg; vácaḥ, vácas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अङ्ग इति अभिमुखीकरणे। अङ्ग शविष्ठ हे बलवत्तमेन्द्र देवः द्योतमानः त्वं मर्त्यं मरणधर्माणं त्वां स्तुतवन्तं पुरुषं प्र शंसिषः। सम्यगनेन स्तुतम् इति प्रशंस। हे मघवन् धनवन इन्द्र त्वदन्यः त्वत्तोऽन्यः कश्चित् मर्डिता सुखयिता न अस्ति। अतः कारणात् ते तुभ्यमिदं स्तुतिलक्षणं वचः ब्रवीमि उच्चारयामि॥ शंसिषः। शंसु स्तुतौ। लेटि सिपि अडागमः। सिब्बहुलं लेटि इति विकरणश्च सिप्। तस्य अर्धधातुकत्वात् इडागमः। शविष्ठ। अतिशयेन शवस्वी शविष्ठः। इष्ठनि विन्मतोर्लुक्। टेः इति टिलोपः। मर्ङिता। मृड सुखने। तृचः इडागमः॥
mā́ te rā́dhāṁsi mā́ ta ūtáyo vaso, -asmā́n kádā canā́ dabhan
víśvā ca na upamimīhí mānuṣa, vásūni carṣaṇíbhya ā́

O Indra (President of the Assembly or the Stater) giver of happiness to all good persons, let not your bounteous gifts, let not your saving help fail us or cause us harm at any time. O true man, as you give to good men all wealth (spiritual in the form of true knowledge as well as material), in the same way, make us virtuous like noble persons.
(Griffith:) You as a Deity, O Mightiest, verily bless mortal man.
O Maghavan, there is no comforter but you: Indra, I speak my words to you.


mā́, mā́; te, tvám.Dat/gen.Sg; rā́dhāṁsi, rā́dhas-.Nom/acc.Pl.N; mā́, mā́; te, tvám.Dat/gen.Sg; ūtáyaḥ, ūtí-.Nom.Pl.F; vaso, vásu-.Voc.Sg.M; asmā́n, ahám.Acc.Pl; kádā, kádā; caná, caná; dabhan, √dabh.3.Pl.Aor.Inj.Act; víśvā, víśva-.Acc.Pl.N; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; upamimīhí, √mā.2.Sg.Prs.Imp.Act; mānuṣa, mā́nuṣa-.Voc.Sg.M; vásūni, vásu-.Acc.Pl.N; carṣaṇíbhyaḥ, carṣaṇí-.Dat.Pl.F; ā́, ā́.

(सायणभाष्यम्)
हे वसो निवासयितरिन्द्र ते तव संबन्धीनि राध्नोत्येभिरिति राधांसि भूतानि अस्मान् कदा चन कदाचिदपि मा दभन् मा विनाशयन्तु। तथा ऊतयः गन्तारः। यद्वा। धूतयः इत्यत्र वर्णलोपः। धूतयः कम्पयितारः ते त्वदीया मरुतश्च मा दभन्। हे मानुष मनुष्यहितेन्द्र चर्षणिभ्यः मन्त्रद्रष्टृभ्यः नः अस्मभ्यं विश्वा विश्वानि सर्वाणि वसूनि धनानि च आ उपमिमीहि सर्वत आहृत्यास्मत्समीपे कुरु। सर्वत्र वर्तमानं धनमस्मभ्यं प्रयच्छेत्यर्थः॥ कदा। किंशब्दात् सर्वैकान्यकिंयत्तदः काले दा (पा.सू.५.३, १५) इति दाप्रत्ययः। किमः कः इति कादेशः। व्यत्ययेन आद्युदात्तत्वम्। दभन्। दम्भु दम्भे। लोडर्थे छान्दसे लङि बहुलं छन्दसि इति विकरणस्य लुक्। न माङ्योगे इति अडभावः। मिमीहि। माङ् माने शब्दे च। व्यत्ययेन परस्मैपदम्। जुहोत्यादित्वात् श्लुः। भृञामित् इति अभ्यासस्य इत्वम्। हेर्ङित्त्वात् घुमास्था इति ईत्वम्॥

(<== Prev Sūkta Next ==>)
 
prá yé śúmbhante jánayo ná sáptayo, yā́man rudrásya sūnávaḥ sudáṁsasaḥ
ródasī hí marútaś cakriré vṛdhé, mádanti vīrā́ vidátheṣu ghṛ́ṣvayaḥ

The Maruts (brave soldiers) are the sons of mighty conquerors of enemies whom they cause to weep. They are doers of good works, strong and impetuous. On their way, they look beautiful like wives decorated with ornaments. They are like powerful horses going to the battlefield. They promote the welfare of earth and heaven and are victorious in battles. Their horses shine and delight. With them O commander of the army you should protect the subjects well.
(Griffith:) They who are glancing forth, like women, on their way, doers of mighty deeds, swift racers, Rudra’s Sons,
The Maruts have made heaven and earth increase and grow: in rituals they delight, the strong and wild.


prá, prá; , yá-; śúmbhante, √śubh.3.Pl.Prs.Ind.Med; jánayaḥ, jáni-.Nom.Pl.F; , ná; sáptayaḥ, sápti-.Nom.Pl.M; yā́man, yā́man-.Loc.Sg.N; rudrásya, rudrá-.Gen.Sg.M; sūnávaḥ, sūnú-.Nom.Pl.M; sudáṁsasaḥ, sudáṁsas-.Nom.Pl.M; ródasī, ródasī-.Nom/acc.Du.F; , hí; marútaḥ, marút-.Nom.Pl.M; cakriré, √kṛ.3.Pl.Prf.Ind.Med; vṛdhé, vṛ́dh-.Dat.Sg.F; mádanti, √mad.3.Pl.Prs.Ind.Act; vīrā́ḥ, vīrá-.Nom.Pl.M; vidátheṣu, vidátha-.Loc.Pl.N; ghṛ́ṣvayaḥ, ghṛ́ṣvi-.Nom.Pl.M.

(सायणभाष्यम्)
चतुर्दशेऽनुवाके नव सूक्तानि। तत्र प्र ये इति द्वादशर्चं प्रथमं सूक्तं गोतमस्यार्षम्। पञ्चमीद्वादश्यौ त्रिष्टुभौ। शिष्टा जगत्यः। मरुतो देवता। तथा चानुक्रान्तम् – प्र ये द्वादश मारुतं ह पञ्चम्यन्त्ये त्रिष्टुभौ इति। हशब्दप्रयोगादिदमादीनि चत्वारि सूक्तानि मरुद्देवत्यानि॥ अभिप्लवषडहस्य चतुर्थेऽहनि आग्निमारुते एतत्सूक्तं मारुतनिविद्धानीयम्। सूत्रितं च – प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतम् (आश्व.श्रौ.७.७) इति॥
ये मरुतः यामन् यामनि गमने निमित्तभूते सति प्र शुम्भन्ते प्रकर्षेण स्वकीयान्यङ्गानि अलंकुर्वन्ति जनयो न जाया इव। यथा योषितः स्वकीयान्यङ्गान्यलंकुर्वन्ति तद्वत्। कीदृशा मरुतः। सप्तयः सर्पणशीलाः रुद्रस्य सूनवः। रोदयति सर्वमन्तकाले इति रुद्रः परमेश्वरः। तस्य पुत्राः। सुदंससः शोभनकर्माणः। एतदेवोपपादयति। हि यस्मात् मरुतः रोदसी द्यावापृथिव्यौ वृधे वृष्टिप्रदानादिना वर्धनाय चक्रिरे कृतवन्तः। अतः सुदंसस इत्यर्थः। वीराः विशेषेण शत्रुक्षेपणशीलाः घृष्वयः घर्षणशीलाः। महीरुहशिलोच्चयादेर्भञ्जका इत्यर्थः। एवंभूतास्ते मरुतः विदथेषु। विदन्त्येषु यष्टव्यतया देवानिति विदथा यज्ञाः। तेषु मदन्ति सोमपानेन हृष्यन्ति॥ शुम्भन्ते। शुभ शुम्भ दीप्तौ। भौवादिकः। जनयः। जायन्ते आस्वपत्यानीति जनयो जायाः। इन्सर्वधातुभ्यः इति इन्प्रत्ययः। यामन्। या प्रापणे। कृत्यल्युटो बहुलम् इति बहुलवचनात् आतो मनिन् इति भावे मनिन्। सुपां सुलुक्° इति सप्तम्याः लुक्। सुदंससः। दंसः इति कर्मनाम। शोभनं दंसो येषाम्। सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्। चक्रिरे। हि च इति निघातप्रतिषेधः। वृधे। वृधु वृद्धौ। संपदादिलक्षणो भावे क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्। मदन्ति। मदी हर्षे। श्यनि प्राप्त व्यत्ययेन शप्। पादादित्वात् निघाताभावः। विदथेषु। विद ज्ञाने। रुविदिभ्यां कित् इति अथप्रत्ययः। घृष्वयः। घृषु संघर्षे। कृविघृष्वि°। इत्यादिना विन्प्रत्ययान्तो निपात्यते॥
tá ukṣitā́so mahimā́nam āśata, diví rudrā́so ádhi cakrire sádaḥ
árcanto arkáṁ janáyanta indriyám, ádhi śríyo dadhire pṛ́śnimātaraḥ

O men, As the winds which have the firmament as their mother and are causers of rain have established their majesty in the sky firmly and have acquired dominion there, in the same manner, glorifying God who merits to be glorified, attain prosperity of the vast and good Government increasing your wealth and thus enjoy bliss.
(Griffith:) Grown to their perfect strength greatness have they attained; the Rudras have established their abode in heaven.
Singing their song of praise and generating might, they have put glory on, the Sons whom Prsni bare.


, sá- ~ tá-.Nom.Pl.M; ukṣitā́saḥ, √vakṣ.Nom.Pl.M; mahimā́nam, mahimán-.Acc.Sg.M; āśata, √naś.3.Pl.Aor.Ind.Med; diví, dyú- ~ div-.Loc.Sg.M; rudrā́saḥ, rudrá-.Nom.Pl.M; ádhi, ádhi; cakrire, √kṛ.3.Pl.Prf.Ind.Med; sádaḥ, sádas-.Nom/acc.Sg.N; árcantaḥ, √ṛc.Nom.Pl.M.Prs.Act; arkám, arká-.Acc.Sg.M; janáyantaḥ, √jan.Nom.Pl.M.Prs.Act; indriyám, indriyá-.Nom/acc.Sg.N; ádhi, ádhi; śríyaḥ, śrī́-.Acc.Pl.F; dadhire, √dhā.3.Pl.Prf.Ind.Med; pṛ́śnimātaraḥ, pṛ́śnimātar-.Nom.Pl.M.

(सायणभाष्यम्)
ये पूर्वोक्तगुणविशिष्टाः ते मरुतः उक्षितासः देवैरभिषिक्ताः सन्तः महिमानं महत्त्वम् आशत आप्नुवन्। रुद्रासः रुद्रस्य पुत्राः। उपचारज्जन्ये जनकशब्दः। ते रुद्रपुत्रा मरुतः दिवि द्योतमाने नभसि सदः सदनं स्थानम् अधि चक्रिरे अधिकं सर्वोत्कृष्टं कृतवन्तः। अर्कम् अर्चनीयमिन्द्रम् अर्चन्तः पूजयन्तः इन्द्रियम् इन्द्रस्य लिङ्गं वीर्यं जनयन्तः। प्रहर भगवो जहि वीरयस्व (ऐ.ब्रा.३.२०) इत्येवंरूपेण वाक्येनोत्पादयन्तः। पृश्निमातरः पृश्नेर्नानारूपाया भूमेः पुत्रा मरुतः श्रियः ऐश्वर्याणि अधि दधिरे आधिक्येनाधारयन्॥ उक्षितासः। उक्ष सेचने। कर्मणि निष्ठा। आज्जसेरसुक्। महिमानम्। महच्छब्दात् पृथ्वादिलक्षण इमनिच्। टेः इति टिलोपः। आशत। अशू व्याप्तौ। लङि बहुलं छन्दसि इति विकरणस्य लुक्। इन्द्रियम्। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टम् (पा.सू.५, २.९३) इति घच्प्रत्ययान्तो निपात्यते। पृश्निमातरः। प्राश्नुते सर्वाणि रूपाणीति पृश्निर्भूमिः। श्रूयते च – इयं वै पृश्निः (तै.ब्रा.१.४.१.५) इति। घृणिः पृश्निः इत्यादौ निपातनात् अभिमतरूपसिद्धिः। पृश्निर्माता येषां ते तथोक्ताः। ऋतश्छन्दसि (पा.सू.५.४.१५८) इति समासान्तस्य कपः प्रतिषेधः॥
gómātaro yác chubháyante añjíbhis, tanū́ṣu śubhrā́ dadhire virúkmataḥ
bā́dhante víśvam abhimātínam ápa, vártmāny eṣām ánu rīyate ghṛtám

O men, when these brave persons who regard earth or the cow as their mother, resplendent and pure, adorn themselves with knowledge and other virtues and bright ones put bright weapons on their bodies, they drive away every adversary. The rain streams along their path. The president of the State and other officers should get victory with their aid.
(Griffith:) When, Children of the Cow, they shine in bright attire, and on their fair limbs lay their golden ornaments,
They drive away each adversary from their path, and, following their traces, fatness flows down,


gómātaraḥ, gómātar-.Nom.Pl.M; yát, yá-.Nom/acc.Sg.N; śubháyante, √śubh.3.Pl.Prs.Ind.Med; añjíbhiḥ, añjí-.Ins.Pl.M/f/n; tanū́ṣu, tanū́-.Loc.Pl.F; śubhrā́ḥ, śubhrá-.Nom.Pl.M; dadhire, √dhā.3.Pl.Prf.Ind.Med; virúkmataḥ, virúkmant-.Acc.Pl.M; bā́dhante, √bādh.3.Pl.Prs.Ind.Med; víśvam, víśva-.Acc.Sg.M; abhimātínam, abhimātín-.Acc.Sg.M; ápa, ápa; vártmāni, vártman-.Acc.Pl.N; eṣām, ayám.Gen.Pl.M/n; ánu, ánu; rīyate, √rī.3.Sg.Prs.Ind.Med; ghṛtám, ghṛtá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
गोमातरः गोरूपा भूमिर्माता येषां ते मरुतः अञ्जिभिः रूपाभिव्यञ्जकैराभरणैः यत् यदा शुभयन्ते स्वकीयान्यङ्गानि शोभायुक्तानि कुर्वन्ति तदानीं शुभ्राः दीप्ता मरुतः तनूषु स्वकीयेषु शरीरेषु विरुक्मतः विशेषेण रोचमानानलंकारान् दधिरे धारयन्ति। अपि च विश्वं सर्वम् अभिमातिनं शत्रुम् अप बाधन्ते हिंसन्ति। एषां मरुतां वर्त्मनि मार्गाननुसृत्य घृतं क्षरणशीलमुदकं रीयते स्रवति। यत्र मरुतो गच्छन्ति वृष्ट्युदकमपि तदनुसारेण तत्र गच्छतीत्यर्थः॥ शुभयन्ते। संज्ञापूर्वकस्य विधेरनित्यत्वात् लघूपधगुणाभावः। अञ्जिभिः। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। खनिकषिकस्यञ्ज्यसिवसिध्वनिस्तनिवनिसनिग्रन्थिचरिभ्यश्च (उ.सू.४.५७९) इति इप्रत्ययः। शुभ्राः। शुभदीप्तौ। स्फायितञ्चि° इत्यादिना रक्। विरुक्मतः। विशिष्ट रुक् विरुक्। तद्वन्तो विरुक्मन्तः। मतुपि अयस्मयादित्वेन पदत्वात् कुत्वम्। भत्वात् जश्त्वाभावः। रीयते। री स्रवणे। दैवादिकः॥
ví yé bhrā́jante súmakhāsa ṛṣṭíbhiḥ, pracyāváyanto ácyutā cid ójasā
manojúvo yán maruto rátheṣv~ā́, vṛ́ṣavrātāsaḥ pṛ́ṣatīr áyugdhvam

O men belonging to the general public and the assembly, you should gain victory over the enemies with the help of the Maruts (brave soldiers like the swift winds) who have among them men raining down the missiles and weapons, good performers of the Yajnas in the form of the arts and battles with wicked persons, driving various swift cars like air-craft with suitable sticks and implements shaking by strength or strong invincible army what is unshakable, i.e. the army of the foes and who shine with their missiles and weapons. They use in their cars swift like the wind, water, fire and other elements.
(Griffith:) When, mighty Warriors, you who glitter with your spears, overthrowing with your strength even what is never overthrown,
When, O you Maruts, you the host that send the rain, had harnessed to your cars the thought-fleet spotted deer.


, ví; , yá-; bhrā́jante, √bhrāj.3.Pl.Prs.Ind.Med; súmakhāsaḥ, súmakha-.Nom.Pl.M; ṛṣṭíbhiḥ, ṛṣṭí-.Ins.Pl.F; pracyāváyantaḥ, √cyu.Nom.Pl.M.Prs.Act; ácyutā, ácyuta-.Acc.Pl.N; cit, cit; ójasā, ójas-.Ins.Sg.N; manojúvaḥ, manojū́-.Acc.Pl.F; yát, yá-.Nom/acc.Sg.N; marutaḥ, marút-.Voc.Pl.M; rátheṣu, rátha-.Loc.Pl.M; ā́, ā́; vṛ́ṣavrātāsaḥ, vṛ́ṣavrāta-.Nom.Pl.M; pṛ́ṣatīḥ, pṛ́ṣant-.Acc.Pl.F; áyugdhvam, √yuj.2.Pl.Aor.Ind.Med.

(सायणभाष्यम्)
सुमखासः शोभनयज्ञाः ये मरुतः ऋष्टिभिः आयुधैः वि भ्राजन्ते विशेषेण दीप्यन्ते ते मरुतः अच्युता चित् च्यावयितुमशक्यानि दृढानि पर्वतादीन्यपि ओजसा स्वकीयेन बलेन प्रच्यावयन्तः प्रकर्षेण च्यावयितारः प्रेरयितारो भवन्ति। उत्तरार्धः प्रत्यक्षकृतः। हे मरुतः मनोजुवः मनोवद्वेगगतयः वृषव्रातासः वृष्ट्युदकसेचनसमर्थसप्तसंघात्मका यूयं रथेषु आत्मीयेषु पृषतीः। पृषत्यः इति मरुद्वाहनानां संज्ञा पृषत्यो मरुताम् (नि.१.१५.६) इत्युक्तत्वात्। पृषद्भिः श्वेतबिन्दुभिर्युक्ताः मृगीः यत् यदा आ अयुग्ध्वं आभिमुख्येन नियुक्ता अकृढ्वम्। तदानीं पर्वतादिकं प्रच्यवते इत्यर्थः॥ सुमखासः। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति नञ्सुभ्याम् इत्यस्य प्रवृत्त्यभावे बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अच्युता। शेश्छन्दसि बहुलम् इति शेर्लोपः। मनोजुवः। जु इति सौत्रो धातुर्गत्यर्थः। क्विब्वचि° इत्यादिना क्विब्दीर्घौ। अयुग्ध्वम्। युजिर योगे। लुङि धि च (पा.सू.८.२.२५) इति सकारलोपः॥
prá yád rátheṣu pṛ́ṣatīr áyugdhvaṁ, vā́je ádrim maruto raṁháyantaḥ
utā́ruṣásya ví ṣyanti dhā́rāś, cármevodábhir vy ùndanti bhū́ma

O men, when you like learned artists use in suitable proportion waters with fire and air for various vehicles like the air-craft and as the winds set in motion the clouds and by raining them down they water the earth like the skin; so you use your cars (air-craft etc.) like the horses in the battles and traveling through the air increase your wealth and be prosperous.
(Griffith:) When you have harnessed to your cars the spotted deer, urging the thunderbolt, O Maruts, to the fray,
Forth rush the torrents of the dark red stormy cloud, and moisten, like a skin, the earth with water-floods.


prá, prá; yát, yá-.Nom/acc.Sg.N; rátheṣu, rátha-.Loc.Pl.M; pṛ́ṣatīḥ, pṛ́ṣant-.Acc.Pl.F; áyugdhvam, √yuj.2.Pl.Aor.Ind.Med; vā́je, vā́ja-.Loc.Sg.M; ádrim, ádri-.Acc.Sg.M; marutaḥ, marút-.Voc.Pl.M; raṁháyantaḥ, √raṁh.Nom.Pl.M.Prs.Act; utá, utá; aruṣásya, aruṣá-.Gen.Sg.M/n; , ví; syanti, √sā- ~ si.3.Pl.Prs.Ind.Act; dhā́rāḥ, dhā́rā-.Nom.Pl.F; cárma, cárman-.Acc.Sg.N; iva, iva; udábhiḥ, udán-.Ins.Pl.N; , ví; undanti, √ud.3.Pl.Prs.Ind.Act; bhū́ma, bhū́man-.Acc.Sg.N.

(सायणभाष्यम्)
हे मरुतः पृषतीः यत् यदा रथेषु प्र अयुग्ध्वं प्रायूयुजत। किं कुर्वन्तः। वाजे अन्ने निमित्तभूते सति अद्रिं मेघं रंहयन्तः वर्षणार्थं प्रेरयन्तः। उत तदानीम् अरुषस्य आरोचमानस्य सूर्यस्य वैद्युताग्नेर्वा सकाशात् वृष्ट्युदकधाराः भवन्तः वि ष्यन्ति विमुञ्चन्ति। विमुक्तास्ताश्च धाराः उदभिः उदकैः चर्मेव परिमितमल्पं चर्म यथा अप्रयत्नेन क्लेद्यते एवं भूम सर्वां भूमिं व्युन्दन्ति विशेषणार्रां्य कुर्वन्ति॥ रंहयन्तः। रहि गतौ। वि ष्यन्ति। षो अन्तकर्मणि। दैवादिकः। ओतः श्यनि (पा.सू.७.३.७१) इति ओकारलोपः। उपसर्गात्सुनोति। इति षत्वम्। उदभिः। पद्दन इत्यादिना उदकशब्दस्य उदन्नादेशः। व्युन्दन्ति। उन्दी क्लेदने। भूम। सुपां सुलुक्° इति भूमिशब्दात् उत्तरस्य अमः डादेशः। छान्दसं ह्रस्वत्वम्॥
ā́ vo vahantu sáptayo raghuṣyádo, raghupátvānaḥ prá jigāta bāhúbhiḥ
sī́datā́ barhír urú vaḥ sádas kṛtám, mādáyadhvam maruto mádhvo ándhasaḥ

O men, may the swiftly gliding quick-paced combined horses in the form of fire, air and water etc. carry you hither. Moving swiftly come hither and do admirable deeds with your arms. Go to distant places in the firmament, O you men quick going like the winds with the help of sciences, i.e. the knowledge of various sciences. Be delighted and gladden others by taking sweet food.
(Griffith:) Let your swift-gliding coursers bear you here with their fleet pinions. Come you forward with your arms.
Sit on the grass; a wide seat has been made for you: delight yourselves, O Maruts, in the pleasant food.


ā́, ā́; vaḥ, tvám.Acc/dat/gen.Pl; vahantu, √vah.3.Pl.Prs.Imp.Act; sáptayaḥ, sápti-.Nom.Pl.M; raghuṣyádaḥ, raghuṣyád-.Nom.Pl.M; raghupátvānaḥ, raghupátvan-.Nom.Pl.M; prá, prá; jigāta, √gā.2.Pl.Prs.Imp.Act; bāhúbhiḥ, bāhú-.Ins.Pl.M; sī́data, √sad.2.Pl.Prs.Imp.Act; ā́, ā́; barhíḥ, barhís-.Nom/acc.Sg.N; urú, urú-.Nom.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; sádaḥ, sádas-.Nom/acc.Sg.N; kṛtám, √kṛ.Nom/acc.Sg.M/n; mādáyadhvam, √mad.2.Pl.Prs.Imp.Med; marutaḥ, marút-.Voc.Pl.M; mádhvaḥ, mádhu-.Gen.Sg.N; ándhasaḥ, ándhas-.Gen.Sg.N.

(सायणभाष्यम्)
तृतीयसवने आ वो वहन्तु इति पोतुः प्रस्थितयाज्या। सूत्रितं च – आ वो वहन्तु सप्तयो रघुष्यदोऽमेव नः सुहवा आ हि गन्तन (आश्व.श्रौ.५.५) इति॥
हे मरुतः वः युष्मान् सप्तयः सर्पणशीला अश्वाः आ वहन्तु अस्मद्यज्ञं प्रापयन्तु। कीदृशाः सप्तयः। रघुष्यदः लघु शीघ्रं स्यन्दमानाः। वेगेन गच्छन्त इत्यर्थः। रघुपत्वानः लघु शीघ्रं पतन्तो गच्छन्तो यूयं बाहुभिः स्वकीयैर्हस्तैः अस्मभ्यं दातव्यं धनमाहृत्य प्र जिगात प्रकर्षेण गच्छत। हे मरुतः वः युष्माकं सदः सदनं वेदिलक्षणं स्थानम् उरु विस्तीर्णं कृतम्। तत्र यदास्तीर्णं बर्हिः तत् आ सीदत तस्मिन्बर्हिष्युपविशत। उपविश्य च मध्वः मधुरस्य अन्धसः सोमलक्षणस्यान्नस्य पानेन मादयध्वं तृप्ता भवत॥ रघुष्यदः। रघु स्यन्दन्ते इति रघुष्यदः। स्यन्दू प्रस्रवणे। क्विप् च इति क्विप्। अनिदिताम् इति नलोपः। कृदुत्तरपदप्रकृतिस्वरत्वम्। रघुपत्वानः। पत्लृ गतौ अन्येभ्योऽपि दृश्यन्ते इति वनिप्। जिगात। गा स्तुतौ। जौहोत्यादिकः। जिगाति (नि.२.१४.११३) इति गतिकर्मसु पाठादत्र गत्यर्थः। लोण्मध्यमबहुवचनस्य तप्तनप्तनथनाश्च इति तबादेशः। तस्य पित्वेन ङित्त्वाभावात् ई हल्यघोः इति ईत्वाभावः। सदः। अतः कृकमि° (पा.सू.८.३.४६) इति विसर्जनीयस्य सत्वम्। मादयध्वम्। मद तृप्तियोगे। चुरादिरात्मनेपदी॥
tè vardhanta svátavaso mahitvanā́, nā́kaṁ tasthúr urú cakrire sádaḥ
víṣṇur yád dhā́vad vṛ́ṣaṇam madacyútaṁ, váyo ná sīdann ádhi barhíṣi priyé

O men, An artist uses vehicles like the air-craft which contain fire and water in his beloved firmament like the birds and thereby attains great delight with Maruts traveling through the air. Those (brave soldiers) strong in themselves ever grow with might and their greatness. They step to the firmament through the air-craft and make their seat wide.
(Griffith:) Strong in their native strength to greatness have they grown, stepped to the firmament and made their dwelling wide.
When Visnu saved the Soma bringing wild delight, the Maruts appease like birds on their dear holy grass.


, sá- ~ tá-.Nom.Pl.M; avardhanta, √vṛdh.3.Pl.Iprf.Ind.Med; svátavasaḥ, svátavas-.Nom.Pl.M; mahitvanā́, mahitvaná-.Ins.Sg.N; ā́, ā́; nā́kam, nā́ka-.Acc.Sg.M; tasthúḥ, √sthā.3.Pl.Prf.Ind.Act; urú, urú-.Acc.Sg.N; cakrire, √kṛ.3.Pl.Prf.Ind.Med; sádaḥ, sádas-.Nom/acc.Sg.N; víṣṇuḥ, víṣṇu-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; ha, ha; ā́vat, √av.3.Sg.Iprf.Ind.Act; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; madacyútam, madacyút-.Acc.Sg.M; váyaḥ, ví-.Nom.Pl.M; , ná; sīdan, √sad.3.Pl.Prs.Inj.Act; ádhi, ádhi; barhíṣi, barhís-.Loc.Sg.N; priyé, priyá-.Loc.Sg.N.

(सायणभाष्यम्)
ते मरुतः अवर्धन्त वृद्धिं गताः। कीदृशाः। स्वतवसः स्वाश्रयबलाः। नान्यस्य कस्यचिद्बलमपेक्षन्ते। वृद्धिं प्राप्य च महित्वना महिम्ना महत्त्वेन नाकं स्वर्गम् आ तस्थुः आस्थितवन्तः। सदः सदनं नभोलक्षणं स्थानं च स्वकीयनिवासाय उरु विस्तीर्णं चक्रिरे। यत् येभ्यो मरुद्भ्यो यदर्थं वृषणं कामाभिवर्षकं मदच्युतं मदस्य हर्षस्य आसेक्तारं यज्ञं विष्णुः ह आवत् विष्णुरेवागत्य रक्षति ते मरुतः वयो न पक्षिणो यथा शीघ्रमागच्छन्ति एवं शीघ्रमागत्य बर्हिषि अधि अस्मदीये यज्ञे प्रिये प्रीतिकरे सीदन् सीदन्तु उपविशन्तु॥ तेऽवर्धन्त। स्वरितो वानुदात्ते पदादौ (पा.सू.८.२.६) इति एकादेशस्य स्वरितत्वम्। महित्वना। भावप्रत्ययादुत्तरस्य आङः व्यत्ययेन नाभावः उदात्तत्वं च। यद्वा। सुपां सुलुक्° इति आजादेशो नकारोपजनश्च। तस्थुः। नाकमातस्थुश्च सदश्च विस्तीर्णं चक्रिरे इति चार्थप्रतीतेः चादिलोपे विभाषा इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः। यत्। सुपां सुलुक्° इति चतुर्थ्या लुक्। आवत्। छान्दसो वर्तमाने लङ्। वृषणम्। वा षपूर्वस्य निगमे इति उपधादीर्घाभावः। मदच्युतम्। मदं च्योततीति मदच्युत्। च्युतिर् आसेचने। क्विप् च इति क्विप्। सीदन्। लिङर्थे लेटि अडागमः॥
śū́rā ivéd yúyudhayo ná jágmayaḥ, śravasyávo ná pṛ́tanāsu yetire
bháyante víśvā bhúvanā marúdbhyo, rā́jāna iva tveṣásaṁdṛśo náraḥ

The winds are like heroes thirsting for fight against the wicked, like combatants eager for glory striving in battles. All beings are afraid of the Maruts (Winds as well as brave soldiers). They (winds) are like Maruts (Soldiers) leading men who are terrible for the wicked to behold or full of splendor like kings. As these brave soldiers should be properly treated, so the winds should he methodically utilized.
(Griffith:) In sooth like heroes fain for fight they rush about, like combatants fame-seeking have they striven in war.
Before the Maruts every creature is afraid: the men are like to Kings, terrible to behold.


śū́rāḥ, śū́ra-.Nom.Pl.M; iva, iva; ít, ít; yúyudhayaḥ, yúyudhi-.Nom.Pl.M; , ná; jágmayaḥ, jágmi-.Nom.Pl.M; śravasyávaḥ, śravasyú-.Nom.Pl.M; , ná; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; yetire, √yat.3.Pl.Prf.Ind.Med; bháyante, √bhī.3.Pl.Prs.Ind.Med; víśvā, víśva-.Nom.Pl.N; bhúvanā, bhúvana-.Nom.Pl.N; marúdbhyaḥ, marút-.Dat/abl.Pl.M; rā́jānaḥ, rā́jan-.Nom.Pl.M; iva, iva; tveṣásaṁdṛśaḥ, tveṣásaṁdṛś-.Nom.Pl; náraḥ, nár-.Nom.Pl.M.

(सायणभाष्यम्)
इत् इत्येतत्समुच्चये। शूराइवेत् शौर्योपेता युयुत्सवः पुरुषा इव च युयुधयः शत्रुभिर्बुध्यमानाः पुरुषा इव च जग्मयः शीघ्रं गच्छन्तो मरुतः श्रवस्यवो न श्रवोऽन्नमात्मन इच्छन्तः पुरुषा इव पृतनासु संग्रामेषु येतिरे प्रयतन्ते वृत्रादिभिर्युद्धे व्याप्रियन्ते। तादृशेभ्यः मरुद्भ्यः विश्वा भुवना सर्वाणि भूतजातानि भयन्ते बिभ्यति। ये नरः वृष्ट्यादेर्नेतारो मरुतः राजानइव राजमाना नृपतय इव त्वेषसंदृशः दीप्तसंदर्शना उग्ररूपतया द्रष्टुमशक्या भवन्ति तेभ्य इत्यर्थः॥ युयुधयः। युध संप्रहारे। आदृगमहनजनः० इत्यत्र उत्सर्गश्छन्दसि (पा.सू.३.२.१७१.२) इति वचनात् किन्प्रत्ययः। लिङवद्भावात् द्विर्भावादि। कित्त्वात् गुणाभावः। नित्त्वादाद्युदात्तत्वम्। जग्मयः। तेनैव सूत्रेण किन्प्रत्ययः। गमहन इत्यादिना उपधालोपः। स्थानिवद्भावात् द्विर्भावादि। श्रवस्यवः। श्रव इच्छति श्रवस्यति। क्याच्छन्दसि इति उप्रत्ययः। येतिरे। यती प्रयत्ने। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लिट्। भयन्ते। ञिभी भये। बहुलं छन्दसि इति शपः श्लोरभावः। त्वेषसंदृशः। त्विष दीप्तौ। पचाद्यच्। दृशिर प्रेक्षणे। संपूर्वादस्मात् संपदादिलक्षणो भावे क्विप्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
tváṣṭā yád vájraṁ súkṛtaṁ hiraṇyáyaṁ, sahásrabhṛṣṭiṁ svápā ávartayat
dhattá índro náry ápāṁsi kártave-, -áhan vṛtráṁ nír apā́m aubjad arṇavám

O men of the army and general public, as the brilliant sun who is the means of performing noble deeds slays the vritra (Cloud) by wielding well-made, resplendent, thousand-edged thunderbolt in the form of the lightning made of his rays, and forces out the stream of water or swells the ocean, in the same manner, he deserves to be the king who turns out all wicked persons and having killed them, protects and safe guards righteous persons to perform many manly deeds.
(Griffith:) When Tvastar deft of hand had turned the thunderbolt, golden, with thousand edges, fashioned more skilfully,
Indra received it to perform heroic deeds. Vrtra he slew, and forced the flood of water forth.


tváṣṭā, tváṣṭar-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; vájram, vájra-.Acc.Sg.M; súkṛtam, súkṛta-.Acc.Sg.M; hiraṇyáyam, hiraṇyáya-.Acc.Sg.M; sahásrabhṛṣṭim, sahásrabhṛṣṭi-.Acc.Sg.M; svápāḥ, svápas-.Nom.Sg.M; ávartayat, √vṛt.3.Sg.Iprf.Ind.Act; dhatté, √dhā.3.Sg.Prs.Ind.Med; índraḥ, índra-.Nom.Sg.M; nári, nár-.M; ápāṁsi, ápas-.Nom/acc.Pl.N; kártave, √kṛ.Dat.Sg; áhan, √han.2.Sg.Iprf.Ind.Act; vṛtrám, vṛtrá-.Acc.Sg.M; nís, nís; apā́m, áp-.Gen.Pl.F; aubjat, √ubj.3.Sg.Iprf.Ind.Act; arṇavám, arṇavá-.Acc.Sg.M.

(सायणभाष्यम्)
स्वपाः शोभनकर्मा त्वष्टा विश्वनिर्माता यद्वज्रम् अवर्तयत् इन्द्रं प्रत्यगमयत् दत्तवानित्यर्थः। कीदृशम्। सुकृतं सम्यङ्निष्पादितं हिरण्ययं सुवर्णमयं सहस्रभृष्टिम् अनेकाभिर्धाराभिर्युक्तम्। तद्वज्रम् इन्द्रः धत्ते धारयति। किमर्थम्। नरि। अत्र नृसंबन्धात् नृशब्देन संग्रामोऽभिधीयते। संग्रामे अपांसि शत्रुहननादिलक्षणानि कर्माणि कर्तवे कर्तुम्। एवं वज्रं धृत्वा तेन वज्रेण वृत्रं वृष्ट्युदकस्यावरकम् अर्णवम् अर्णसोदकेन युक्तं मेघम् अहन् अवधीत्। अपां तेन निरुद्धा अपश्च सः निः औब्जत् निःशेषेणाधोमुखमपातयत् प्रवृष्टा अकरोदित्यर्थः॥ सुकृतम्। सुपूर्वात् करोतेः कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। हिरण्ययम्। हिरण्यशब्दादुत्तरस्य मयटो मकारस्य लोपः ऋत्व्यवास्त्व्यवास्त्व इत्यादौ निपात्यते। स्वपाः। सौर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्। कर्तवे। तुमर्थे सेसेन् इति करोतेः तवेन्प्रत्ययः। अपाम्। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। ऊडिदम् इति विभक्तेरुदात्तत्वम्। औब्जत्। उब्ज आर्जवे। अर्णवम्। अर्णसो लोपश्च (का.५, २.१०९.२) इति मत्वर्थीयो वः सलोपश्च॥
ūrdhváṁ nunudre vatáṁ tá ójasā, dādṛhāṇáṁ cid bibhidur ví párvatam
dhámanto vāṇám marútaḥ sudā́navo, máde sómasya ráṇyāni cakrire

As the winds by their power drive asunder the protective growing cloud and take it above, in the same manner, they become like rulers who using arrows and other weapons and being bounteous perform glorious deeds in the world, in the battle field and elsewhere.
(Griffith:) They with their vigorous strength pushed the well up on high, and clove the cloud in twain though it was passing strong.
The Maruts, bounteous Givers, sending forth their voice, in the wild joy of Soma wrought their glorious deeds.


ūrdhvám, ūrdhvá-.Acc.Sg.M; nunudre, √nud.3.Pl.Prf.Ind.Med; avatám, avatá-.Acc.Sg.M; , sá- ~ tá-.Nom.Pl.M; ójasā, ójas-.Ins.Sg.N; dādṛhāṇám, √dṛh.Nom/acc.Sg.M/n.Prf.Med; cit, cit; bibhiduḥ, √bhid.3.Pl.Prf.Ind.Act; , ví; párvatam, párvata-.Nom/acc.Sg.M/n; dhámantaḥ, √dham.Nom.Pl.M.Prs.Act; vāṇám, vāṇá-.Acc.Sg.M; marútaḥ, marút-.Nom.Pl.M; sudā́navaḥ, sudā́nu-.Nom.Pl.M; máde, máda-.Loc.Sg.M; sómasya, sóma-.Gen.Sg.M; ráṇyāni, ráṇya-.Nom/acc.Pl.N; cakrire, √kṛ.3.Pl.Prf.Ind.Med.

(सायणभाष्यम्)
अत्रेयमाख्यायिका। गोतम ऋषिः पिपासया पीडितः सन् मरुत उदकं ययाचे। तदनन्तरं मरुतोऽदूरस्थं कूपमुद्धृस्य यत्र स गोतम ऋषिस्तिष्ठति तां दिशं नीत्वा ऋषिसमीपे कूपमवस्थाप्य तत्पार्श्वे आहावं च कृत्वा तस्मिन्नाहावे कूपमुत्सिच्य तमृषिं तेनोदकेन तर्पयांचक्रुः। अयमर्थोऽनयोत्तरया च प्रतिपाद्यते॥ ते मरुतः अवतम्। अवस्तात्ततो भवतीति अवतः कूपः। कूपनामसु च अवतः अवटः (नि.३.२३.७) इति पठितम्। तम् ऊर्ध्वम् उपरि यथा भवति तथा ओजसा स्वकीयेन बलेन नुनुद्रे प्रेरितवन्तः उत्खातवन्त इत्यर्थः। एवं कूपमुत्खाय ऋषेराश्रमं प्रति नयन्तः मरुतः मार्गमध्ये ददृहाणं प्रवृद्धं गतिनिरोधकं पर्वतं चित् पर्ववन्तं शिलोच्चयमपि वि बिभिदुः विशेषेण बभञ्जुः। सुदानवः शोभनदानास्ते मरुतः वाणं शतसंख्याभिः तन्त्रीभिर्युक्तं वीणाविशेषं धमन्तः वादयन्तः सोमस्य मदे सोमपानेन हर्षे सति रण्यानि स्तुत्यानि रमणीयानि धनानि चक्रिरे स्तोतृभ्यः कुर्वन्ति॥ नुनुदे। णुद प्रेरणे। लिटि इरयो रे इति रेआदेशः। ददृहाणम्। दृह दृहि वृद्धौ। लिटः कानच्। धमन्तः। ध्मा शब्दाग्निसंयोगयोः। पाघ्रा इत्यादिना धमादेशः। वाणम्। अण रण वण शब्दार्थाः। कर्मणि घञ्। कर्षात्वतः० इत्यन्तोदात्तत्वम्। रण्यानि। रणतेर्भावे वशिरण्योरुपसंख्यानम् (पा.सू.३.३.५८, ३) इति अप्। ततः भवे छन्दसि इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्॥
jihmáṁ nunudre vatáṁ táyā diśā́-, -asiñcann útsaṁ gótamāya tṛṣṇáje
ā́ gachantīm ávasā citrábhānavaḥ, kā́maṁ víprasya tarpayanta dhā́mabhiḥ

As charitably disposed persons dig a curved well in nether ground and wet the land with water for a thirsty traveler, in the same manner, good men should be like the wonderful Pranas fulfilling the desires of wise men at places, by giving them houses to live in. They with beautiful splendor approach needy persons with help and satisfy their wants.
(Griffith:) They drave the cloud transverse directed here, and poured the fountain forth for thirsting Gotama.
Shining with varied light they come to him with help: they with their might fulfilled the longing of the sage.


jihmám, jihmá-.Acc.Sg.M; nunudre, √nud.3.Pl.Prf.Ind.Med; avatám, avatá-.Acc.Sg.M; táyā, sá- ~ tá-.Ins.Sg.F; diśā́, díś-.Ins.Sg.F; asiñcan, √sic.3.Pl.Iprf.Ind.Act; útsam, útsa-.Acc.Sg.M; gótamāya, gótama-.Dat.Sg.M; tṛṣṇáje, tṛṣṇáj-.Dat.Sg.M; ā́, ā́; gachanti, √gam.3.Pl.Prs.Ind.Act; īm, īm; ávasā, ávas-.Ins.Sg.N; citrábhānavaḥ, citrábhānu-.Nom.Pl.M; kā́mam, kā́ma-.Acc.Sg.M; víprasya, vípra-.Gen.Sg.M; tarpayanta, √tṛp; dhā́mabhiḥ, dhā́man-.Ins.Pl.N.

(सायणभाष्यम्)
मरुतः अवतम् उद्धृतं कूपं यस्यां दिशि ऋषिर्वसति तया दिशा जिह्मं वक्रं तिर्यञ्चं नुनुद्रे प्रेरितवन्तः। एवं कूपं नीत्वा ऋष्याश्रमेऽवस्थाप्य तृष्णजे तृषिताय गोतमाय ऋषये तदर्थम् उत्सं जलप्रवाहं कूपादुद्धत्य असिञ्चन् आहावेऽवानयन्। एवं कृत्वा ईम् एनं स्तोतारमृषिं चित्रभानवः विचित्रदीप्तयस्ते मरुतः अवसा ईदृशेन रक्षणेन सह आ गच्छन्ति तत्समीपं प्राप्नुवन्ति। प्राप्य च विप्रस्य मेधाविनो गोतमस्य कामम् अभिलाषं धामभिः आयुषो धारकैरुदकैः तर्पयन्त अतर्पयन्॥ तया। न गोश्वन्साववर्ण° इति सावेकाचः० इति प्राप्तस्य विभक्त्युदात्तस्य प्रतिषेधः। दिशा। सावेकाचः० इति विभक्तेरुदात्तत्वम्। तृष्णजे। ञितृषा पिपासायाम्। स्वपितृषोर्नजिङ् (पा.सू.३.२.१७२)। प्रत्ययाद्युदात्तत्वम्। पदकारस्य शाकल्यस्य त्वयमभिप्रायः। अन्येष्वपि दृश्यते इति दृशिग्रहणात् केवलादपि जनेर्डप्रत्ययः। तृष्णा जाता यस्य स तथोक्तः। ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वत्वम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। धामभिः। दधातेः आतो मनिन् इति मनिन्॥
yā́ vaḥ śárma śaśamānā́ya sánti, tridhā́tūni dāśúṣe yachatā́dhi
asmábhyaṁ tā́ni maruto ví yanta, rayíṁ no dhatta vṛṣaṇaḥ suvī́ram

O Presidents of the Assembly etc. what ever happiness consisting of the harmony of the Vata (wind) Kapha (phlegm) and Pita (bile) in the body or iron, gold and silver, you have, grant like good men to a learned person who himself is charitably disposed. O showerers of happiness and bliss, O you heroes, bestow upon us wealth with valiant offspring.
(Griffith:) The shelters which you have for him who lauds you, bestow them threefold on the man who offers.
Extend the same boons unto us, you Maruts. Give us, O Heroes, wealth with noble offspring.


yā́, yá-.Nom.Pl.N; vaḥ, tvám.Acc/dat/gen.Pl; śárma, śárman-.Nom.Pl.N; śaśamānā́ya, √śam.Dat.Sg.M/n.Prf.Med; sánti, √as.3.Pl.Prs.Ind.Act; tridhā́tūni, tridhā́tu-.Acc.Pl.N; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; yachata, √yam.2.Pl.Prs.Imp.Act; ádhi, ádhi; asmábhyam, ahám.Dat.Pl; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; marutaḥ, marút-.Voc.Pl.M; , ví; yanta, √yam.2.Pl.Aor.Imp.Act; rayím, rayí- ~ rāy-.Acc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; dhatta, √dhā.2.Pl.Prs.Imp.Act; vṛṣaṇaḥ, vṛ́ṣan-.Voc.Pl.M; suvī́ram, suvī́ra-.Acc.Sg.M.

(सायणभाष्यम्)
मारुते पशौ या वः शर्म इति हविषो याज्या। प्रदानानाम् इति खण्डे सूत्रितम् – अरा इवेदचरमा अहेव या वः शर्म शशमानाय सन्ति (आश्व.श्रौ.३.७) इति॥
हे मरुतः वः युष्माकं संबन्धीनि या यानि शर्म शर्माणि सुखानि गृहाणि वा। कीदृशानि॥ त्रिधातूनि पृथिव्यादिषु त्रिषु स्थानेष्ववस्थितानि शशमानाय युष्मान् स्तुतिभिर्भजमानाय दातुं संपादितानि। पूर्वोक्तलक्षणानि शर्माणि यानि सन्ति यानि च दाशुषे हविर्दत्तवते यजमानाय अधि यच्छत अधिकं प्रयच्छथ हे मरुतः तानि सर्वाणि शर्माणि अस्मभ्यं वि यन्त विशेषेण प्रयच्छत। किंच हे वृषणः कामानां वर्षितारो मरुतः नः अस्मभ्यं सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं रयिं धनं धत्त दत्त॥ या। शेश्छन्दसि बहुलम् इति शेर्लोपः। शर्म। सुपां सुलुक् इति जसो लुक्। शशमानाय। शश प्लुतगतौ। ताच्छीलिकः चानश्। यच्छत। छान्दसे लङि बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। यन्त। यमेर्लोटि बहुलं छन्दसि इति शपो लुक्। तप्तनप्तनथनाश्च इति तस्य तबादेशः। अतस्तस्य पित्त्वेन ङित्त्वाभावात् १ अनुदात्तोपदेश° इत्यादिना अनुनासिकलोपो न भवति। वृषणः। वा षपूर्वस्य निगमे इति उपधादीर्घाभावः। सुवीरम्। बहुव्रीहौ वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम्॥

(<== Prev Sūkta Next ==>)
 
máruto yásya hí kṣáye, pāthā́ divó vimahasaḥ
sá sugopā́tamo jánaḥ

O Maruts – beloved learned persons like the Pranas, O doers of adorable acts, illuminaters of knowledge and justice! That man of whose dwelling, you are guardians (by giving your noble advice and knowledge) indeed becomes the best protector of himself and others.
(Griffith:) The best of guardians has that man within whose dwelling place you drink,
O Maruts, giants of the sky.


márutaḥ, marút-.Voc.Pl.M; yásya, yá-.Gen.Sg.M/n; , hí; kṣáye, kṣáya-.Loc.Sg.M; pāthá, √pā.2.Pl.Prs.Ind.Act; diváḥ, dyú- ~ div-.Gen.Sg.M; vimahasaḥ, vímahas-.Voc.Pl.M; , sá- ~ tá-.Nom.Sg.M; sugopā́tamaḥ, sugopā́tama-.Nom.Sg.M; jánaḥ, jána-.Nom.Sg.M.

(सायणभाष्यम्)
मरुतो यस्य इति दशर्चं द्वितीयं सूक्तं गोतमस्यार्षं गायत्रं मरुद्देवताकम्। अनुक्रम्यते च – मरुतो दश गायत्रम् इति। व्यूळ्हे तृतीये छन्दोमे आग्निमारुते शस्त्रे एतत्सूक्तम्। तृतीयस्यागन्म महः इति खण्डे सूत्रितं —मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् (आश्व.श्रौ.८.११) इति। ऐन्द्रामारुत्यां प्रधानस्य हविषो मरुतो यस्य इत्येषा अनुवाक्या। सूत्रितं च – ऐन्द्रामारुतीं भेदकामा मरुतो यस्य हि क्षये (आश्व.श्रौ.२.११) इति। एवैव वरुणप्रघासेषु मारुत्याः आमिक्षाया अनुवाक्या। सूत्रितं च – मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेव (आश्व.श्रौ..२.१७) इति। तथा प्रातःसवने पोतुरेषा प्रस्थितयाज्या। सूत्रितं च – मरुतो यस्य हि क्षयेऽग्ने पत्नीरिहा वह (आश्व.श्रौ.५.५) इति॥
हे विमहसः विशिष्टप्रकाशाः मरुतः दिवः अन्तरिक्षलोकादागत्य यस्य हि यस्य खलु यजमानस्य क्षये यज्ञगृहे पाथ सोमं पिबथ सः जनः जातो यजमानः सुगोपातमः शोभनैः पालकैरत्यन्तं युक्तो भवति॥ पाथ। पा पाने। लटि बहुलं छन्दसि इति शपो लुक्। यद्वृत्तयोगादनिघातः। विमहसः। विशिष्टं महस्तेजो येषां ते तथोक्ताः। सुगोपातमः। शोभनो गोपा रक्षको यस्य स सुगोपाः। अतिशयेन सुगोपाः सुगोपातमः। तमपः पित्त्वादनुदात्तत्वे सति बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वमेव शिष्यते॥
yajñaír vā yajñavāhaso, víprasya vā matīnā́m
márutaḥ śṛṇutā́ hávam

O performers and upholders of Yajnas, hear the call of a wise man or of highly learned persons like the scholars who examine well or weigh the pros and cons of every question, with the Yajnas performed by you or others in the form of study and teaching of the Vedas etc.
(Griffith:) Honoured with ritual or with the worship of the sages’ hymns,
O Maruts, listen to the call.


yajñaíḥ, yajñá-.Ins.Pl.M; , vā; yajñavāhasaḥ, yajñavāhas-.Voc.Pl.M; víprasya, vípra-.Gen.Sg.M; , vā; matīnā́m, matí-.Gen.Pl.F; márutaḥ, marút-.Voc.Pl.M; śṛṇutá, √śru.2.Pl.Prs.Imp.Act; hávam, háva-.Acc.Sg.M.

(सायणभाष्यम्)
हे यज्ञवाहसः यज्ञस्य वोढारः मरुतः यूयं यज्ञैर्वा। वाशब्दः समुच्चये। यज्ञैश्च यजमानस्य मतीनां स्तुतीनां संबन्धिनः विप्रस्य वा अयजमानस्य मेधाविनश्च हवम् आह्वानं शृणुत। यज्ञवतो यजमानस्य यागरहितस्य स्तोतुश्चाह्वानमवश्यं भवद्भिः श्रोतव्यं यतः भवन्तो यज्ञस्य वोढारः स्तुतिप्रियाश्चेति भावः॥ यज्ञवाहसः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति वचनात् वहिहाधाञ्भ्यश्छन्दसि इति कारकपूर्वात् वहतेरसुन्। णित् इत्यनुवृत्तेः उपधावृद्धिः। मतीनाम्। मन ज्ञाने। अस्मात् करणे क्तिन्। नामन्यतरस्याम् इति नाम उदात्तत्वम्। शृणुत। श्रुवः शृ च इति श्नुः। सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः इति वचनात् तिङ एव स्वरः शिष्यते। मरुत इत्यस्य आमन्त्रितस्य आमन्त्रितं पूर्वमविद्यमानवत् इति अविद्यमानवत्त्वेन पदादपरत्वात् निघाताभावः। हवम्। भावेनुपसर्गस्य इति ह्वयतेरप् संप्रसारणं च॥
utá vā yásya vājínaḥ-, -ánu vípram átakṣata
sá gántā gómati vrajé

O wise and learned men! the intelligent person whose intellect you sharpen after he has received education and training from an expert and experienced learned man, walks on the path of persons who possess good and strong senses of perception and action.
(Griffith:) Indeed, the strong man to whom you have vouchsafed to give a sage, shall move
Into a stable rich in cows.


utá, utá; , vā; yásya, yá-.Gen.Sg.M/n; vājínaḥ, vājín-.Gen.Sg.M; ánu, ánu; vípram, vípra-.Acc.Sg.M; átakṣata, √takṣ.2.Pl.Aor.Ind.Act; , sá- ~ tá-.Nom.Sg.M; gántā, gántar-.Nom.Sg.M; gómati, gómant-.Loc.Sg.M/n; vrajé, vrajá-.Loc.Sg.M.

(सायणभाष्यम्)
उत वा अपि च यस्य यजमानस्य वाजिनः हविर्लक्षणान्नोपेता ऋत्विजः विप्रं मेधाविनं मरुद्गणम् अनु अतक्षत हविष्प्रदानादिना तीक्ष्णीकुर्वन्ति सः यजमानः गोमति बहुभिर्गोंभिर्युक्ते व्रजे गोष्ठे गन्ता गमनशीलो भवति। अतक्षत। तक्षु त्वक्षू तनूकरणे। छान्दसो लङ्। व्यत्ययेन मध्यमः। गन्ता। गमेस्ताच्छीलिकः तृन्।
asyá vīrásya barhíṣi, sutáḥ sómo díviṣṭiṣu
ukthám mádaś ca śasyate

O learned persons! Of the hero who is trained by you, the wealth earned by him righteously, the study and teaching of the Shastras, the joy experienced by him when he does noble deeds in delightening dealings, his deep knowledge and other virtues are praised and sung by all and not of ignoble men.
(Griffith:) Upon this hero’s sacred grass Soma is poured in daily rites:
Praise and delight are sung aloud.


asyá, ayám.Gen.Sg.M/n; vīrásya, vīrá-.Gen.Sg.M; barhíṣi, barhís-.Loc.Sg.N; sutáḥ, √su.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; díviṣṭiṣu, díviṣṭi-.Loc.Pl.F; ukthám, ukthá-.Nom/acc.Sg.N; mádaḥ, máda-.Nom.Sg.M; ca, ca; śasyate, √śaṁs.3.Sg.Prs.Ind.Pass.

(सायणभाष्यम्)
दिविष्टिषु यजनीयदिवसेषु बर्हिषि यज्ञे वीरस्य शत्रुक्षेपणकुशलस्य अस्य मरुद्गणस्य यागाय सोमः सुतः। ऋत्विग्भिरभिषुतो भवति। उक्थं मरुद्देवताकं शस्त्रं मदश्च मदिधातुना युक्ता मरुतो देवाः सोमस्य मत्सन् इत्यादिका मारुती निवित् च अस्य मरुद्गणस्य हर्षाय शस्यते होत्रा पठ्यते॥ अस्य। ऊडिदम् इति विभक्तेरुदात्तत्वम्। दिविष्टिषु। इष्टय एषणानि गमनानि। दिवो द्योतमानस्य सूर्यस्येष्टयो येषु दिवसेषु ते तथोक्ताः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। व्यत्ययेन उत्वाभावः॥
asyá śroṣantv ā́ bhúvo, víśvā yáś carṣaṇī́r abhí
sū́raṁ cit sasrúṣīr íṣaḥ

O men, listen to the words of this well-trained and highly educated person who is victorious over all men. You approach or go to that noble impeller or teacher for advice, as the rays go to the sun.
(Griffith:) Let the strong Maruts hear him, him surpassing all men: strength be his
That reaches even to the Sun.


asyá, ayám.Gen.Sg.M/n; śroṣantu, √śruṣ.3.Pl.Prs.Imp.Act; ā́, ā́; bhúvaḥ, bhū́-.Nom.Pl.F; víśvāḥ, víśva-.Acc.Pl.F; yáḥ, yá-.Nom.Sg.M; carṣaṇī́ḥ, carṣaṇí-.Acc.Pl.F; abhí, abhí; sū́ram, sū́ra-.Acc.Sg.M; cit, cit; sasrúṣīḥ, √sṛ.Nom.Pl.F.Prf.Act; íṣaḥ, íṣ-.Nom.Pl.F.

(सायणभाष्यम्)
अस्य यजमानस्य स्तुतिं मरुतः आ आभिमुख्येन श्रोषन्तु शृण्वन्तु। यः मरुद्गणः विश्वाः चर्षणीः सर्वान् शत्रुभूतान्मनुष्यान् अभि भुवः अभिभवति। तादृग्गणाकारा मरुतः शृण्वन्त्वित्यर्थः। सूरं चित् स्तुतेः प्रेरयितारं यजमानमपि इषः मरुद्भिः प्रत्तान्यन्नानि सस्रुषीः प्राप्तानि भवन्तु॥ श्रोषन्तु। श्रु श्रवणे। लोटि – सिब्बहुलं लेटि इति बहुलवचनात् सिप्। भुवः। भवतेर्लेटि तिपः तिङां तिङो भवन्ति इति सिप्। लेटोऽडाटौ इति अडागमः। बहुलं छन्दसि इति शपो लुक्। भूसुवोस्तिङि इति गुणप्रतिषेधः। सूरम्। षू प्रेरणे। सुसूधागृधिभ्यः क्रन् इति क्रन्प्रत्ययः। सस्रुषीः। स्रु गतौ। अस्मात् लिटः क्वसुः। उगितश्च इति ङीप्। भसंज्ञायां वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। जसि वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्॥
pūrvī́bhir hí dadāśimá, śarádbhir maruto vayám
ávobhiś carṣaṇīnā́m

O Maruts (Presidents of the Assemblies and other officers of the State), as you are engaged in doing good to the people in all seasons with your protection, in the same way, may we the men of assemblies, educational institutions and the public at large shall give happiness to you.
(Griffith:) For, through the swift Deities’ loving help, in many an autumn, Maruts, we
Have offered up our ritual.


pūrvī́bhiḥ, purú-.Ins.Pl.F; , hí; dadāśimá, √dāś.1.Pl.Prf.Ind.Act; śarádbhiḥ, śarád-.Ins.Pl.F; marutaḥ, marút-.Voc.Pl.M; vayám, ahám.Nom.Pl; ávobhiḥ, ávas-.Ins.Pl.N; carṣaṇīnā́m, carṣaṇí-.Gen.Pl.F.

(सायणभाष्यम्)
हे मरुतः पूर्वीभिः बह्वीभिः शरद्भिः संवत्सरैः चर्षणीनां सर्वस्य द्रष्टॄणां सर्वज्ञानां भवतां संबन्धिभिः अवोभिः रक्षणैर्युक्ताः सन्तः वयं ददाशिम युष्मभ्यं हवींषि दत्तवन्तः। हि यस्मादर्थे। यस्मादेवं तस्मादिदानीमप्यस्मदीयहविःस्वीकरणायागच्छत इत्यर्थः॥ पूर्वीभिः। पुरुशब्दात् वोतो गुणवचनात् इति ङीष्। यणादेशे हलि च इति दीर्घत्वम्। ददाशिम। दाशृ दाने। लिटि इडागमः। हि च इति निघातप्रतिषेधः। चर्षणीनाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्॥
subhágaḥ sá prayajyavo, máruto astu mártyaḥ
yásya práyāṁsi párṣatha

O Maruts (Presidents of the assemblies and other officers of the State) O well performers of the Yajnas, may that man be prosperous, to whom you give good and charming articles.
(Griffith:) Fortunate shall that mortal be, O Maruts most adorable,
Whose offerings you bear away.


subhágaḥ, subhága-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; prayajyavaḥ, práyajyu-.Voc.Pl.M; márutaḥ, marút-.Voc.Pl.M; astu, √as.3.Sg.Prs.Imp.Act; mártyaḥ, mártya-.Nom.Sg.M; yásya, yá-.Gen.Sg.M/n; práyāṁsi, práyas-.Nom/acc.Pl.N; párṣatha, √pṛ.2.Pl.Aor.Sbjv.Act.

(सायणभाष्यम्)
हे मरुतः पूर्वीभिः बह्वीभिः शरद्भिः संवत्सरैः चर्षणीनां सर्वस्य द्रष्टॄणां सर्वज्ञानां भवतां संबन्धिभिः अवोभिः रक्षणैर्युक्ताः सन्तः वयं ददाशिम युष्मभ्यं हवींषि दत्तवन्तः। हि यस्मादर्थे। यस्मादेवं तस्मादिदानीमप्यस्मदीयहविःस्वीकरणायागच्छत इत्यर्थः॥ पूर्वीभिः। पुरुशब्दात् वोतो गुणवचनात् इति ङीष्। यणादेशे हलि च इति दीर्घत्वम्। ददाशिम। दाशृ दाने। लिटि इडागमः। हि च इति निघातप्रतिषेधः। चर्षणीनाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्॥
śaśamānásya vā naraḥ, svédasya satyaśavasaḥ
vidā́ kā́masya vénataḥ

O leading men, with the association of the Maruts (the Presidents of the assemblies etc.) and with your exertion, acquire the knowledge of true desire which must be thoroughly known, which is full of true vigor, which is charming and explained in all Shastras and which is produced with exertion like the sweat.
(Griffith:) O Heroes truly strong, you know the toil of him who sings your praise,
The heart’s desire of him who loves.


śaśamānásya, √śam.Gen.Sg.M/n.Prf.Med; , vā; naraḥ, nár-.Voc.Pl.M; svédasya, svéda-.Gen.Sg.M; satyaśavasaḥ, satyáśavas-.Voc.Pl.M; vidá, √vid.2.Pl.Prf.Ind.Act; kā́masya, kā́ma-.Gen.Sg.M; vénataḥ, √ven.Acc/gen.Sg/pl.M/n.Prs.Act.

(सायणभाष्यम्)
हे सत्यशवसः अवितथबलाः नरः नेतारो मरुतः शशमानस्य युष्मान् स्तुतिभिः संभजमानस्य स्वेदस्य स्तावकमन्त्रोच्चारणजनितेन श्रमेण स्विद्यमानगात्रस्य वेनतः। वेनतिः कान्तिकर्मा। कामयमानस्य। वाशब्दः समुच्चये। एवंभूतस्य स्तोतुश्च कामस्य काममभिलाषं विद लम्भयत प्रयच्छतेत्यर्थः॥ शशमानस्य। शश प्लुतगतौ। ताच्छीलिकः चानश्। स्वेदस्य। ञिष्विदा गात्रप्रक्षरणे। अन्तर्भावितण्यर्थात् कर्मणि घञ्। ञित्त्वादाद्युदात्तत्वम्। विद्लृ लाभे। लोटि मध्यमपुरुषबहुवचनस्य व्यत्ययेन झादेशः। बहुलं छन्दसि इति विकरणस्य लुक्। झस्य अदादेशः। लोपस्त आत्मनेपदेषु इति तलोपः। प्रत्ययाद्युदात्तत्वम्। पादादित्वात् निघाताभावः। द्व्यचोऽतस्तिङः इति संहितायां दीर्घः। कामस्य। वृषादिषु पाठादाद्युदात्तत्वम्। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी॥
yūyáṁ tát satyaśavasaḥ-, āvíṣ karta mahitvanā́
vídhyatā vidyútā rákṣaḥ

O you men of true strength, the Presidents of the assemblies etc. with your might and glory manifest that noble desire in us, so that striking Rakshas (wicked people) with weapons made of electricity etc. we may fulfill all our noble desires.
(Griffith:) O you of true strength, make this thing manifest by your greatness: strike
The demon with your thunderbolt.


yūyám, tvám.Nom.Pl; tát, sá- ~ tá-.Nom/acc.Sg.N; satyaśavasaḥ, satyáśavas-.Voc.Pl.M; āvís, āvís; karta, √kṛ.2.Pl.Aor.Imp.Act; mahitvanā́, mahitvaná-.Ins.Sg.N; vídhyata, √vyadh.2.Pl.Prs.Imp.Act; vidyútā, vidyút-.Ins.Sg.F; rákṣaḥ, rákṣas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे सत्यशवसः सत्यबला अन्यैरप्रधृष्यबला मरुतः यूयं तत् वृत्रवधादिषु प्रसिद्धं युष्मदीयं माहात्म्यम् आविष्कर्त आविष्कुरुत प्रकाशयत। विद्युता विद्योतमानेन महित्वना तेन महत्त्वेन माहात्म्येन रक्षः अस्माकमुपद्रवकारिणं राक्षसादिकं विध्यत ताडयत नाशयतेत्यर्थः॥ कर्त। करोतेर्लोटि बहुलं छन्दसि इति विकरणस्य लुक्। तप्तनप्तनथनाश्च इति तबादेशः। गुणः। इदुदुपधस्य चाप्रत्ययस्य (पा.सू.८.३.४१) इति आविःशब्दे विसर्जनीयस्य षत्वम्। महित्वना। भावप्रत्ययादुत्तरस्य आङः व्यत्ययेन नाभावः उदात्तत्वं च। यद्वा। सुपां सुलुक्° इति तृतीयाया आजादेशो नकारोपजनश्च। विध्यत। व्यध ताडने। श्यनि ग्रहिज्यादिना संप्रसारणम्। तशब्दस्य सार्वधातुकमपित् इति ङित्त्वे सति ऋचि तुनुघमक्षुतङ् इति संहितायां दीर्घः॥
gū́hatā gúhyaṁ támo, ví yāta víśvam atríṇam
jyótiṣ kartā yád uśmási

O Maruts (Presidents of the assemblies etc.) of true vigor, with your might preserve the secret, dissipate all happiness-devouring darkness of ignorance. Make us the light (of knowledge) we long for.
(Griffith:) Conceal the horrid darkness, drive far from us each devouring fiend.
Create the light for which we long.


gū́hata, √guh.2.Pl.Prs.Imp.Act; gúhyam, gúhya-.Nom/acc.Sg.N; támaḥ, támas-.Nom/acc.Sg.N; , ví; yāta, √yā.2.Pl.Prs.Imp.Act; víśvam, víśva-.Acc.Sg.M; atríṇam, atrín-.Acc.Sg.M; jyótiḥ, jyótis-.Nom/acc.Sg.N; karta, √kṛ.2.Pl.Aor.Imp.Act; yát, yá-.Nom/acc.Sg.N; uśmási, √vaś.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे मरुतः गुह्यं गुहायां स्थित सर्वत्र व्याप्य वर्तमानं तमः अन्धकारं गूहत संवृतं कुरुत। यथा अस्माभिर्न दृश्यते तथा अदर्शनं प्रापयत विनाशयतेत्यर्थः। विश्वं सर्वम् अत्रिणम् अत्तारं राक्षसादिकं वि यात विविधं यापयत अस्मत्सकाशात् निर्गमयत। यत् ज्योतिः सूर्यादिकं वयम् उश्मसि कामयामहे तत् कर्त कुरुत। यद्वा। गुह्यं गुहायां शरीरान्तर्गतगुहारूपे हृदये भवं तमो भावरूपाज्ञानं तद्गूहत विनाशयत। अत्रिणं पुरुषार्थस्यात्तारं कामक्रोधादिकं सर्वं विनिर्गमयत। यज्ज्योतिः परतत्त्वसाक्षात्काररूपं ज्ञानं कामयामहे प्राणापानादिपञ्चवृत्तिरूपा हे मरुतस्तत्कर्त कुरुत॥ गूहत। गुहू संवरणे। शपि लघूपधगुणे ऊदुपधाया गोहः (पा.सू.६.४.८९) इति उपधाया ऊकारः। यात। या प्रापणे। अस्मात् अन्तर्भावितण्यर्थात् लोट्। अत्रिणम्। अदेस्त्रिनि च (उ.सू.४.५०८) इति त्रिनिप्रत्ययः। उश्मसि। वश कान्तौ। इदन्तो मसिः॥ अदादित्वात् शपो लुक्। ग्रहिज्यादिना संप्रसारणम्॥

(<== Prev Sūkta Next ==>)
 
prátvakṣasaḥ prátavaso virapśínaḥ-, -ánānatā ávithurā ṛjīṣíṇaḥ
júṣṭatamāso nṛ́tamāso añjíbhir, vy ā̀najre ké cid usrā́ iva stṛ́bhiḥ

O Presidents of the assemblies and Chiefs of the armies etc, you should always maintain and fully support brave persons who are annihilators of adversaries, endowed with exceeding vigor and power, great in all respects, unbending or never flinching, the immovable, the impetuous and absolutely fearless, full of knowledge of various kinds and gatherers of all the different parts of the army, the most beloved and the most manly leaders, who throw away the powers of the foes possessing manifestly the power of protection and knowledge, full of virtues which eclipse the attributes of the armies of the enemies, like the rays of the sun.
(Griffith:) Loud Singers, never humbled, active, full of strength, immovable, impetuous, manliest, best-beloved,
They have displayed themselves with glittering ornaments, a few in number only, like the heavens with stars.


prátvakṣasaḥ, prátvakṣas-.Nom.Pl.M; prátavasaḥ, prátavas-.Nom.Pl.M; virapśínaḥ, virapśín-.Nom.Pl.M; ánānatāḥ, ánānata-.Nom.Pl.M; ávithurāḥ, ávithura-.Nom.Pl.M; ṛjīṣíṇaḥ, ṛjīṣín-.Nom.Pl.M; júṣṭatamāsaḥ, júṣṭatama-.Nom.Pl.M; nṛ́tamāsaḥ, nṛ́tama-.Nom.Pl.M; añjíbhiḥ, añjí-.Ins.Pl.M/f/n; dví, ví; ānajre, √añj.3.Pl.Prf.Ind.Med; , ká-.Nom.Pl.M; cit, cit; usrā́ḥ, usrá-.Nom.Pl.M; iva, iva; stṛ́bhiḥ, stár- ~ tár-.Ins.Pl.M.

(सायणभाष्यम्)
प्रत्वक्षसः इति षडृचं तृतीयं सूक्तं गोतमस्यार्षं जागतं मारुतम्। तथा चानुक्रान्तं – प्रत्वक्षसः षड् जागतम् इति। अग्निष्टोमे आग्निमारुतशस्त्रे इदं सूक्तं मारुतनिविद्धानम्। अथ यथेतम् इति खण्डे सूत्रितं – प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये (आश्व.श्रौ.५.२०) इति॥
प्रत्वक्षसः शत्रूणां प्रकर्षेण तनूकर्तारः शत्रुघातिन इत्यर्थः। यतः प्रतवसः प्रकृष्टबलोपेताः अत एव विरप्शिनः विविधेन जयघोषेणोपेताः। यद्वा। महन्नामैतत्। महान्तो हि विविधैः शब्दैः प्रशस्यन्ते। अत एव अनानताः आनतिरहिताः सर्वोत्कृष्टा इत्यर्थः। अविथुराः अवियुक्ताः। सप्तगणरूपेण संघीभूता इत्यर्थः। ऋजीषिणः। तृतीयसवने ऋजीषस्याभिषवात् तत्र च मरुतः स्तूयन्ते इति तेषामृजीषित्वम्। यद्वा। ऋजीषिणः प्रार्जयितारो रसानाम्। जुष्टतमासः अतिशयेन यष्टृभिः सेविताः नृतमासः अतिशयेन मेघादेर्नेतारः एवंभूता मरुतः स्तृभिः स्वशरीरस्याच्छादकैः अञ्जिभिः रूपाभिव्यञ्जकैराभरणैः व्यानज्रे नभसि व्यक्ता दृश्यन्ते। तत्र दृष्टान्तः। के चित् उस्राइव। ये केचन सूर्यरश्मयो यथा नभसि दीप्यन्ते तद्वत्॥ प्रत्वक्षसः। प्रकर्षेण त्वक्षन्ते तनूकुर्वन्तीति प्रत्वक्षसः। तक्षु त्वक्षू तनूकरणे। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति असुन् पूर्वपदप्रकृतिस्वरत्वं च। प्रतवसः। तवः इति बलनाम। प्रकृष्टं तवो येषाम्। बहुव्रीहौ पूर्वेपदप्रकृतिस्वरत्वम्। विरप्शिनः। रप लप व्यक्तायां वाचि। विरपणं विरप्शः। औणादिकः शक्प्रत्ययः। तद्वन्तो विरप्शिनः। अनानताः। आनता अवनताः प्रह्वीभूताः। न आनता अनानताः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। अविथुराः। व्यथ भयचलनयोः। व्यथेः संप्रसारणं धः किञ्च। (उ.सू .१, ३९) इति उरच्प्रत्ययः। अत्र तु बहुलवचनात् धत्वं न क्रियते। पूर्ववत् समासस्वरौ। जुष्टतमासः। नित्यं मन्त्रे इति जुष्टशब्दः आद्युदात्तः। तत आतिशायनिकस्य तमपः पित्त्वादनुदात्तत्वे स एव स्वरः शिष्यते। आनज्रे। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। कर्मणि छन्दसि लुङ्लङ्लिटः इति वर्तमाने लिट्। अत आदेः इति अभ्यासस्य आत्वम्। तस्मान्नुड् द्विहलः। (पा.सू.७, ४, ७१) इति नुट्। व्यत्ययेन उपधालोपः। इरयो रे। स्तृभिः। स्तृञ् आच्छादने। क्विप्। आगमानुशासनस्यानित्यत्वात् तुगभावः॥
upahvaréṣu yád ácidhvaṁ yayíṁ, váya iva marutaḥ kéna cit pathā́
ścótanti kóśā úpa vo rátheṣv~ā́, ghṛtám ukṣatā mádhuvarṇam árcate

O workers of the Presidents of the assemblies and Chiefs of the armies etc. who sitting in your vehicles like the air-craft flying like birds along a certain path, you get victory, you give the credit to those favorite attendants of the President etc. who honors you. Your air-craft travel in the sky like the clouds. Sprinkle in them sweet colored water in the machines impelled by the proper combination of fire, air etc.
(Griffith:) When, Maruts, on the steeps you pile the moving cloud, you are like birds on whatsoever path it be.
Clouds everywhere shed forth the rain upon your cars. Drop fatness, honey-hued, for him who sings your praise.


upahvaréṣu, upahvará-.Loc.Pl.M; yát, yá-.Nom/acc.Sg.N; ácidhvam, √ci.2.Pl.Aor.Imp.Med; yayím, yayí-.Acc.Sg.M; váyaḥ, ví-.Nom.Pl.M; iva, iva; marutaḥ, marút-.Voc.Pl.M; kéna, ká-.Ins.Sg.M/n; cit, cit; pathā́, pánthā- ~ path-.Ins.Sg.M; ścótanti, √ścut.3.Pl.Prs.Ind.Act; kóśāḥ, kóśa-.Nom.Pl.M; úpa, úpa; vaḥ, tvám.Acc/dat/gen.Pl; rátheṣu, rátha-.Loc.Pl.M; ā́, ā́; dghṛtám, ghṛtá-.Nom/acc.Sg.N; ukṣata, √ukṣ.2.Pl.Prs.Imp.Act; mádhuvarṇam, mádhuvarṇa-.Nom/acc.Sg.N; árcate, √ṛc.Dat.Sg.M/n.Prs.Act.

(सायणभाष्यम्)
हे मरुतः उपह्वरेषु उपह्वर्तव्येषु गन्तव्येष्वस्माकं संनिकृष्टेषु नभसः प्रदेशेषु यत् यदा ययिं गतिमन्तं मेघम् अचिध्वं वर्षणसामर्थ्येनोपचितं कुरुथ। किं कुर्वन्तः। वयइव पक्षिण इव केन चित् पथा केनचिदाकाशमार्गेण शीघ्रं गच्छन्तः। नभसि शीघ्रं वर्षणार्थं प्रवर्तमानैर्मरुद्भिर्मेघा उपचीयन्ते इत्यर्थः। तदानीं कोशाः। मेघनामैतत्। वः युष्माकं रथेषु आसक्ता मेघाः श्चोतन्ति जलं मुञ्चन्ति। यस्मादेवं तस्मात् हे मस्तो यूयम् अर्चते युष्मान् हविर्भिः पूजयते मह्यं यजमानाय मधुवर्णं मधुसदृशरूपं स्वच्छं घृतं वृष्ट्युदकम् आ समन्तात् उक्षत सिञ्चत। अस्मदभिलषितां वृष्टिं कुरुतेत्यर्थः॥ उपहृरेषु। ह्वृ कौटिल्ये। उपह्वरन्ति कौटिल्येन तिर्यग्गच्छन्त्येष्विति उपह्वरा नभःप्रदेशाः। पुंसि संज्ञायां घः प्रायेण इति अधिकरणे घः। अचिध्वम्। चिनोतेः वर्तमाने लङ्। बहुलं छन्दसि इति विकरणस्य लुक्। ययिम्। या प्रापणे। आदृगमहनजनः। इति किप्रत्ययः। पथा। आङि भस्य टेर्लोपः इति दिलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। श्चोतन्ति। श्च्युतिर् क्षरणे। छान्दसो यलोपः। उक्षत। उक्ष सेचने। लोटि तशब्दस्य ङित्त्वे सति ऋचि तुनुघ इत्यादिना सांहितिको दीर्घः॥
praíṣām ájmeṣu vithuréva rejate, bhū́mir yā́meṣu yád dha yuñjáte śubhé
té krīḷáyo dhúnayo bhrā́jadṛṣṭayaḥ, svayám mahitvám panayanta dhū́tayaḥ

When these sportive roaring shakers of their foes armed with bright weapons brave Maruts (soldiers) march on the paths for victory, they glorify their greatness. At their racing the earth shakes with their chariots like a girl suffering from cold fever.
(Griffith:) Earth at their racings trembles as if weak and worn, when on their ways they yoke their cars for victory.
They, sportive, loudly roaring, armed with glittering spears, shakers of all, themselves admire their mightiness.


prá, prá; eṣām, ayám.Gen.Pl.M/n; ájmeṣu, ájma-.Loc.Pl.M; vithurā́, vithurá-.Nom.Sg.F; iva, iva; rejate, √rej.3.Sg.Prs.Ind.Med; bhū́miḥ, bhū́mi-.Nom.Sg.F; yā́meṣu, yā́ma-.Loc.Pl.M; yát, yá-.Nom/acc.Sg.N; ha, ha; yuñjáte, √yuj.3.Pl.Prs.Ind.Med; śubhé, śúbh-.Dat.Sg.F; , sá- ~ tá-.Nom.Pl.M; krīḷáyaḥ, krīḷí-.Nom.Pl.M; dhúnayaḥ, dhúni-.Nom.Pl.M; bhrā́jadṛṣṭayaḥ, bhrā́jadṛṣṭi-.Nom.Pl.M; svayám, svayám; mahitvám, mahitvá-.Nom/acc.Sg.N; panayanta, √pan.3.Pl.Prs.Inj.Med; dhū́tayaḥ, dhū́ti-.Nom.Pl.M.

(सायणभाष्यम्)
यद्ध यदा खलु एते मरुतः शुभे शोभनाय वृष्ट्युदकाय युञ्जते मेघान् सज्जीकुर्वन्ति तदानीम् अज्मेषु मेघानामुत्क्षेपकेषु एषां मरुतां संबन्धिषु यामेषु मेघानां नियमनेषु सत्सु भूमिः पृथिवी प्र रेजते प्रकर्षेण कम्पते। यद्वा। यदा खलु मरुतः स्वकीयान् रथान् युञ्जते अश्वैर्योजयन्ति तदानीमेषां रथानां संबन्धिषु पर्वतादेरुत्क्षेपकेषु यामेषु गमनेषु भूमिर्भीत्या कम्पते। तत्र दृष्टान्तः। विथुरेव। यथा भर्त्रा वियुक्ता जाया राजोपद्रवादिषु सत्सु निरालम्बा सती कम्पते तद्वत्। ते तादृशाः क्रीळयः विहारशीलाः धुनयः चलनस्वभावाः भ्राजदृष्टयः दीप्यमानायुधाः एवंभूता मरुतः धूतयः पर्वतादीन् धुन्वन्तः सन्तः महित्वं स्वकीयं महिमानं स्वयमेव पनयन्त व्यवहरन्ति प्रकटयन्तीत्यर्थः॥ अज्मेषु। अज गतिक्षेपणयोः। अर्तिस्तुसु° इत्यादिना विधीयमानो मन् बहुलवचनादस्मादपि द्रष्टव्यः। वलादावार्धधातुके विकल्प इष्यते (का.२.४, ५६.२) इति वचनात् अजेर्व्यघञपोः इति वीभावाभावः। नित्त्वादाद्युदात्तत्वम्। रेजते। रेजृ कम्पने। भ्यसते रजत इति भयवेपनयोः (निरु.३.२१) इति यास्कः। यामेषु। यम उपरमे। भावे घञ्। कर्षात्वतः इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम्। यद्वा। या प्रापणे इत्यस्मात् अर्तिस्तुसु° इत्यादिना मन्प्रत्ययः। शुभे। शुभ दीप्तौ। संपदादिलक्षणः कर्मणि क्विप्। सावेकाचः। इति विभक्तेरुदात्तत्वम्। पनयन्त। पन व्यवहारे। गुपूधूपविच्छि° (पा.सू.३.१.२८) इति आयः। अस्मात् छान्दसो लङ्। व्यत्ययेन ह्रस्वत्वम्॥
sá hí svasṛ́t pṛ́ṣadaśvo yúvā gaṇáḥ-, -ayā́ īśānás táviṣībhir ā́vṛtaḥ
ási satyá ṛṇayā́vā́nedyo, -asyā́ dhiyáḥ prāvitā́thā vṛ́ṣā gaṇáḥ

O Commander of the army, you are the showerer of happiness with your intelligence endowed with all knowledge, you approach your soldiers whose horses are very swift like the clouds, youthful, respectable, true, invested with vigor, sincere liberator from debt, lord of the army, irreproachable or without blemish, the protector of this intellect or good action and surrounded by your troops. Therefore, you are to be respected by us.
(Griffith:) Self-moving is that youthful band, with spotted steeds; thus it has lordly sway, endued with power and might.
Truthful are you, and blameless, searcher out of sin: so you, Strong Host, wilt be protector of this prayer.


, sá- ~ tá-.Nom.Sg.M; , hí; svasṛ́t, svasṛ́t-.Nom.Sg.M; pṛ́ṣadaśvaḥ, pṛ́ṣadaśva-.Nom.Sg.M; yúvā, yúvan-.Nom.Sg.M; gaṇáḥ, gaṇá-.Nom.Sg.M; ayā́ḥ, ayā́s-.Nom.Sg.M; īśānáḥ, √īś.Nom.Sg.M.Prf.Med; táviṣībhiḥ, táviṣī-.Ins.Pl.F; ā́vṛtaḥ, √vṛ.Nom.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; satyáḥ, satyá-.Nom.Sg.M; ṛṇayā́vā, ṛṇayā́van-.Nom.Sg.M; ánedyaḥ, ánedya-.Nom.Sg.M; asyā́ḥ, ayám.Gen.Sg.F; dhiyáḥ, dhī́-.Gen.Sg.F; prāvitā́, prāvitár-.Nom.Sg.M; átha, átha; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; gaṇáḥ, gaṇá-.Nom.Sg.M.

(सायणभाष्यम्)
स हि स खलु मरुद्गणः अया अस्य सर्वस्य जगतः ईशानः ईशनशीलः भवति। कीदृशः। स्वसृत् स्वयमेव सरन्। न ह्यन्यः कश्चिदस्य मरुद्गणस्य प्रेरकोऽस्ति। पृषदश्वः। पृषत्यः श्वेतबिन्द्वङकिताः मृग्यः अश्वस्थानीयाः यस्य स तथोक्तः। युवा नित्यतरुणः तविषीभिः अन्येषामसाधारणैर्बलैः आवृतः परिवेष्टितः सत्यः सत्कर्मार्हः ऋणयावा स्तोतॄणामृणस्यापगमयिता बहुलस्य धनस्य दातेत्यर्थः। अनेद्यः। प्रशस्यनामैतत्। सर्वैरनिन्दितः वृषा जलानां वर्षिता। एवंभूतो मरुद्गणः अस्याः धियः अस्मदीयस्यास्य कर्मणः अथ अनन्तरं प्राविता असि प्रकर्षेण रक्षिता भवति॥ अया। सुपां सुलुक् इति षष्ठ्याः याजादेशः। हलि लोपः (पा.सू.७.२.११३) इति इदम इद्रूपस्य लोपः। ईशानः। ईश ऐश्वर्ये इत्यस्मात् ताच्छीलिकः चानश्। तस्य लसार्वधातुकत्वाभावेन चित्स्वरेणान्तोदात्तत्वम्। अया ईशान इत्यत्र ईषाअक्षादित्वात् प्रकृतिभावः। असि। पुरुषव्यत्ययः। ऋणयावा। या प्रापणे इत्यस्मात् अन्तर्भावितण्यर्थात् आतो मनिन्। इति वनिप्। अनेद्यः। णिदि कुत्सायाम्। ऋहलोर्ण्यत् इति ण्यत्। आगमानुशासनस्यानित्यत्वात् नुमभावे लघूपधगुणः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
pitúḥ pratnásya jánmanā vadāmasi, sómasya jihvā́ prá jigāti cákṣasā
yád īm índraṁ śámy ṛ́kvāṇa ā́śata-, -ā́d ín nā́māni yajñíyāni dadhire

We devotees declare the holy names of God who is our Eternal Father and by whose love, we take birth as human beings in this world; we also tell you about electricity, water and other elements, which are useful in arts and industries in various ways. Our tongue speaks out the glory of God and electricity and water etc. for work, you should also attain their knowledge and uphold them. Realize God within and utilize these elements in your works.
(Griffith:) We speak by our descent from our primeval Sire; our tongue, when we behold the Soma, stirs itself.
When, shouting, they had joined Indra in toil of fight, then only they obtained their sacrificial names.


pitúḥ, pitár-.Gen.Sg.M; pratnásya, pratná-.Gen.Sg.M; jánmanā, jánman-.Ins.Sg.N; vadāmasi, √vad.1.Pl.Prs.Ind.Act; sómasya, sóma-.Gen.Sg.M; jihvā́, jihvā́-.Nom.Sg.F; prá, prá; jigāti, √gā.3.Sg.Prs.Ind.Act; cákṣasā, cákṣas-.Ins.Sg.N; yát, yá-.Nom/acc.Sg.N; īm, īm; índram, índra-.Acc.Sg.M; śámi, śámī-.Ins.Sg.F; ṛ́kvāṇaḥ, ṛ́kvan-.Nom.Pl.M; ā́śata, √naś.3.Pl.Aor.Ind.Med; ā́t, ā́t; ít, ít; nā́māni, nā́man-.Acc.Pl.N; yajñíyāni, yajñíya-.Acc.Pl.N; dadhire, √dhā.3.Pl.Prf.Ind.Med.

(सायणभाष्यम्)
प्रत्नस्य चिरंतनस्य पितुः अस्माकं जनकस्य रहूगणस्य सकाशात् यत् जन्म तेन वयं वदामसि ब्रूमः। वक्ष्यमाणं वृत्तान्तम् अस्माकं पितोपदिष्टवान् अतो वयं ब्रूम इत्यर्थः। कोऽसौ वृत्तान्तः इति चेत् उच्यते। सोमस्य यज्ञेष्वभिषुतस्य सोमद्रव्यस्य चक्षसा प्रकाशमानयाहुत्या सहिता जिह्वा स्तुतिरूपा वाक् प्र जिगाति मरुद्गणं प्रकर्षेण गच्छति। यज्ञेषु सोमाहुतिः स्तुतिश्च मरुद्भ्यः क्रियते। यस्मात् ईम् एनम् इन्द्रं शमि वृत्रवधादिरूपे कर्मणि ऋक्वाणः प्रहर भगवो जहि वीरयस्व इत्येवंरूपया स्तुत्या युक्ताः सन्तः आशत प्राप्नुवन् न पर्यत्याक्षुः। आदित् एवमिन्द्रप्रात्यनन्तरमेव यज्ञियानि यज्ञार्हाणि ईदृङ् चान्यादृङ् च इत्येवमादीनि नामानि इन्द्रसकाशात् लब्ध्वा दधिरे धृतवन्तः तस्मादेषां यज्ञे सोमाहुतिः स्तुतिश्च क्रियते॥ शमि। शमी इति कर्मनाम। सप्तम्येकवचने छान्दसः ईकारलोपः। ऋक्वाणः। ऋच स्तुतौ। संपदादिलक्षणो भावे क्विप्। छन्दसीवनिपौ इति मत्वर्थीयो वनिप्। अन्त्यविकारश्छान्दसः। यद्वा। अयस्मयादिषु क्वचिदुभयं भवति (का.१.४.२०) इत्युक्तत्वात् स सुष्टुभा स ऋक्वता इत्यादाविव पदत्वात् कुत्वं भत्वात् जश्त्वाभावः। आशत। लङि बहुलं छन्दसि इति विकरणस्य लुक्। यज्ञियानि। यज्ञर्त्विग्यां घखञौ इति अर्हार्थे घः॥
śriyáse kám bhānúbhiḥ sám mimikṣire, té raśmíbhis tá ṛ́kvabhiḥ sukhādáyaḥ
té vā́śīmanta iṣmíṇo ábhīravo, vidré priyásya mā́rutasya dhā́mnaḥ

Those persons become knowers of the science of art and industry who in order to attain happiness mingle the gases of the workshop with water in proper proportion in day time. They who move vehicles with the rays of the fire and machines can travel to distant places quite easily and comfortably. They attain good health who taking good and nourishing food are engaged in doing admirable deeds in order to get happiness. Those who possessing noble speech and praise-worthy knowledge of sciences and being fearless wage righteous war, get victory over their adversaries.
(Griffith:) Splendours they gained for glory, they who wear bright rings; rays they obtained, and men to celebrate their praise.
Armed with their swords, impetuous and fearing naught, they have possessed the Maruts’ own beloved home.


śriyáse, śriyás-.Dat.Sg.M/f/n; kám, kám; bhānúbhiḥ, bhānú-.Ins.Pl.M; sám, sám; mimikṣire, √myakṣ.3.Pl.Prf.Ind.Med; , sá- ~ tá-.Nom.Pl.M; raśmíbhiḥ, raśmí-.Ins.Pl.M; , sá- ~ tá-.Nom.Pl.M; ṛ́kvabhiḥ, ṛ́kvan-.Ins.Pl.M; sukhādáyaḥ, sukhādí-.Nom.Pl.M/f; , sá- ~ tá-.Nom.Pl.M; vā́śīmantaḥ, vā́śīmant-.Nom.Pl.M; iṣmíṇaḥ, iṣmín-.Nom.Pl.M; ábhīravaḥ, ábhīru-.Nom.Pl.M; vidré, √vid.3.Pl.Prf.Ind.Med; priyásya, priyá-.Gen.Sg.M/n; mā́rutasya, mā́ruta-.Gen.Sg.M/n; dhā́mnaḥ, dhā́man-.Gen.Sg.N.

(सायणभाष्यम्)
ते पूर्वोक्ता मरुतः भानुभिः भानुशीलैर्दीप्यमानैः सूर्यरश्मिभिः सह कं वृष्ट्युदकं श्रियसे श्रयितुं प्राणिभिः सेवितुं सं मिमिक्षिरे सम्यग्मेढुमिच्छन्ति। पृथिवीं वृष्ट्युदकेन सम्यक् सेक्तुमिच्छन्ति। एवं वृष्टिमुत्पाद्य ते मरुतः ऋक्वभिः स्तुतिमद्भिर्ऋत्विग्भिः सह सुखादयः शोभनस्य हविषो भक्षयितारो भवन्ति। वाशीमन्तः। वाशी इति वाङ्नाम। शोभनया स्तुतिलक्षणया वाचोपेताः इष्मिणः गतिमन्तः अभीरवः भयरहिताः ते मरुतः प्रियस्य सर्वाभिमतस्य मारुतस्य मरुत्संबन्धिनः धाम्नः स्थानस्य सर्वाभिमतं मरुत्संबद्धं विशिष्टं स्थानं विद्रे लब्धवन्तः॥ श्रियसे। तुमर्थे सेसेन्” इति कसेन्प्रत्ययः। मिमिक्षिरे। मिह सेचने। अस्मात् इच्छासनन्तात् लिटि °अमन्त्रे इति निषेधात् आमभावः। व्यत्ययेन आत्मनेपदम्। सुखादयः। खादृ भक्षणे। औणादिकः इप्रत्ययः। शोभना खादिर्भक्षणं येषाम्। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। इष्मिणः। इष गतौ। इषियुधीन्धि इत्यादिना मक्। ततो मत्वर्थीय इनिः। विद्रे। विद्लृ लाभे। लिटि द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् इति द्विर्वचनाभावः। इरयो रे इति इरयो रेभावः॥

(<== Prev Sūkta Next ==>)
 
ā́ vidyúnmadbhir marutaḥ svarkaíḥ-, ráthebhir yāta ṛṣṭimádbhir áśvaparṇaiḥ
ā́ várṣiṣṭhayā na iṣā́, váyo ná paptatā sumāyāḥ

Maruts (President of the Assembly and people of the State) with noble intellect, come hither with your vehicles in the form of air-craft etc. in which enlightened persons with noble Mantras are seated, in which electric telegraphs and other implements have been arranged that are charged with electricity, stored with various weapons and good food, full of the proper use of the horses in the form of fire, fly to us like birds and then go where ever you like.
(Griffith:) Come here, Maruts, on your lightning laden cars, sounding with sweet songs, armed with lances, winged with steeds.
Fly unto us with noblest food, like birds, O you of mighty power.


ā́, ā́; vidyúnmadbhiḥ, vidyúnmant-.Ins.Pl.M; marutaḥ, marút-.Voc.Pl.M; svarkaíḥ, svarká-.Ins.Pl.M; ráthebhiḥ, rátha-.Ins.Pl.M; yāta, √yā.2.Pl.Prs.Imp.Act; ṛṣṭimádbhiḥ, ṛṣṭimánt-.Ins.Pl.M; áśvaparṇaiḥ, áśvaparṇa-.Ins.Pl.M; ā́, ā́; várṣiṣṭhayā, várṣiṣṭha-.Ins.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; iṣā́, íṣ-.Ins.Sg.F; váyaḥ, ví-.Nom.Pl.M; , ná; paptata, √pat.2.Pl.Aor.Imp.Act; sumāyāḥ, sumāyá-.Voc.Pl.M.

(सायणभाष्यम्)
आ विद्युन्मद्भिः इति षडृचं चतुर्थं सूक्तम्। अत्रानुक्रम्यते – आ विद्युन्मद्भिराद्यान्त्ये प्रस्तारपङ्क्ती पञ्चमी विराड्रूपा इति। पूर्ववदृषिदेवते। आद्या षष्टी च द्वे प्रस्तारपङ्क्ती। आद्यौ पादौ जागतौ तृतीयचतुर्थौ गायत्रौ यस्याः सा प्रस्तारपङ्क्तिः। सूत्रितं च – प्रस्तारपङ्क्तिः पुरतः (पि.सू.३.४०) इति। अस्यायमर्थः। जागतौ गायत्रौ च इत्यनुवर्तते। यदि पुरतः पुरस्तात् द्वौ जागतौ पादौ स्याताम् अन्त्यौ गायत्रौ सा प्रस्तारपङ्क्तिरिति। एतत्त्यत् इत्येषा पञ्चमी विराड्रूपा। आदितस्त्रयः पादा एकादशका अन्त्योऽष्टकः सा विराड्रूपेत्युच्यते। विनियोगो लैङ्गिकः॥
हे मरुतः मितं निर्मितमन्तरिक्षं प्राप्य रुवन्ति शब्दं कुर्वन्तीति मरुतः। यद्वा। अमितं भृशं शब्दकारिणः। अथवा मितं स्वैर्निर्मितं मेघं प्राप्य विद्युदात्मना रोचमानाः। अथवा महत्यन्तरिक्षे द्रवन्तीति मरुतः। ये मध्यमस्थाने देवगणाः समाम्नातास्ते सर्वे मरुतः आख्यायन्ते। तथा चाहुः – सर्वा स्त्री मध्यमस्थाना पुमान् वायुश्च सर्वगः। गणश्च सर्वे मरुत इति वृद्धानुशासनम् इति। पौराणिकास्त्वाचक्षते – मारीचात्कश्यपात्सप्तगणामका एकोनपञ्चाशत्संख्याका मरुतो जज्ञिरे इति। एवंभूता हे मरुतः रथेभिः आत्मीयैः रथैः आ यात अस्मदीयं यज्ञमागच्छत। कीदृशैः रथैः॥ विद्युन्मद्भिः। विद्योतनं विद्युत्। विशिष्टदीप्तियुक्तैः स्वर्कैः स्वञ्चनैः शोभनगमनयुक्तैः। यद्वा। शोभनमर्कोऽर्चनं स्तुतिर्येषामस्ति तादृशैः। अथवा शोभनदीप्तियुक्तैः। ऋष्टिमद्भिः। ऋष्टयः शक्तिरूपाण्यायुधानि। स्थूणा इत्यन्ये। तद्वद्भिः। अश्वपर्णैः। अश्वानां पतनं गमनं येषामस्ति तादृशैः। यद्वा। रंहणशीला मेघा रथाः। तैः सह अन्तरिक्षे वर्षणार्थमागच्छत। कीदृशैः। विद्युन्मद्भिः। विद्युता तडिता तद्वद्भिः स्वर्कैः शोभनगमनैः ऋष्टिमद्भिः। अर्षणं गमनम्। तत्स्वभावनीरयुक्तैः। अश्वपर्णैः। अश्वं व्याप्तं पर्णं पतनं गमनं येषाम्। अन्तरिक्षं व्याप्य वर्तमानैरित्यर्थः। हे सुमायाः। माया इति कर्मणो ज्ञानस्य च नामधेयम्। शोभनकर्माणः शोभनप्रज्ञा वा मरुतः वर्षिष्ठया प्रवृद्धतरया इषा अस्मभ्यं दातव्येनान्नेन सह नः अस्मान्प्रति वयो न पक्षिण इव शीघ्रम् आ पप्तत आपतत आगच्छतेत्यर्थः। अत्र निरुक्तम् – अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमागामिनो भवन्ति। मरुतो मितराविणो वा मितरोचिनो वा महद्द्रवन्तीति वा इति, विद्युन्मद्भिर्मरुतः स्वर्कैः स्वञ्चनैरिति वा स्वर्चनैरिति वा स्वर्चिभिरिति वा रथैरायात ऋष्टिमद्भिरश्वपर्णैश्वपतनैर्वर्षिष्ठेन च नोऽन्नेन वय इवापतत सुमायाः कल्याणकर्माणो वा कल्याणप्रज्ञा वा (निरु.११.१३ – १४) इति॥ विद्युन्मद्भिः। यवादेराकृतिगणत्वेन विद्युच्छब्दस्य यवाद्यन्तर्भावात् अयवादिभ्यः इत्यत्र अनुवृत्तेः झयः (पा.सू.८.२.१०) इति मतुपो वत्वं न प्रवर्तते। ऋष्टिमद्भिः। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्। अश्वपर्णैः। अशू व्याप्तौ। अशिप्रुषि इत्यादिना क्वन्प्रत्ययः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वर्षिष्ठया। वृद्धशब्दात् आतिशायनिके इष्टनि प्रियस्थिर इत्यादिना वर्षादेशः। पप्तत। पत्लृ गतौ। लङि लृदित्त्वात् च्लेः अङादेशः। पतः पुम् (पा.सू.७.४.१९) इति पुमागमः॥
tè ruṇébhir váram ā́ piśáṅgaiḥ, śubhé káṁ yānti rathatū́rbhir áśvaiḥ
rukmó ná citráḥ svádhitīvān, pavyā́ ráthasya jaṅghananta bhū́ma

As learned persons well-versed in various arts and crafts, destroy their foes with tawny (on account of the use of fire) and somewhat yellow steams produced by the combination of fire and water which accelerates the speed of the Vehicles like the air-craft with the horses in the form of fire, water and machines for good dealing, and they enjoy happiness, so let us also do. So do it like a bright brave and wonderful person who is armed with strong weapons and who annihilates his enemies with sharp edge of the wheel which is like a thunderbolt.
(Griffith:) With their red-hued or, haply, tawny coursers which speed their chariots on, they come for glory.
Brilliant like gold is he who holds the thunder. Earth have they smitten with the chariot’s felly.


, sá- ~ tá-.Nom.Pl.M; aruṇébhiḥ, aruṇá-.Ins.Pl.M; váram, vára-.Acc.Sg.M; ā́, ā́; piśáṅgaiḥ, piśáṅga-.Ins.Pl.M; śubhé, śúbh-.Dat.Sg.F; kám, kám; yānti, √yā.3.Pl.Prs.Ind.Act; rathatū́rbhiḥ, rathatúr-.Ins.Pl.M; áśvaiḥ, áśva-.Ins.Pl.M; rukmáḥ, rukmá-.Nom.Sg.M; , ná; citráḥ, citrá-.Nom.Sg.M; svádhitīvān, svádhitīvant-.Nom.Sg.M; pavyā́, paví-.Ins.Sg.M; ráthasya, rátha-.Gen.Sg.M; jaṅghananta, √han.3.Pl.Prs.Sbjv.Med; bhū́ma, bhū́man-.Acc.Sg.N.

(सायणभाष्यम्)
ते पूर्वोक्ता मरुतः अरुणेभिः अरुणवर्णैः पिशङ्गैः पिङ्गलवर्णैरुभयवर्णोपेतैः रथतूर्भिः रथस्य प्रेरयितृभिः अश्वैः वरं देवानां वरीतारं कं शब्दयितारं स्तुवन्तं यजमानम् आ यान्ति आगच्छन्ति। किमर्थम्। शुभे तस्य शोभां कर्तुम्। अथवा शुभे उदकाय। वृष्ट्यर्थमित्यर्थः। तेषां मरुतां गणः रुक्मो न रोचमानं सुवर्णमिव चित्रः अतिशयेन दर्शनीयः स्वधितीवान्। स्वधितिः इति वज्रनाम। शत्रूणां खण्डकेनायुधेनोपेतः। एवंविधगणरूपास्ते मरुतः रथस्य पव्या चक्रधारया भूम भूमिं जङ्घनन्त अत्यर्थं घ्नन्ति। स्तोतृरक्षणार्थमागतानां तेषां मरुतां भारमसहमाना भूमिरतिपीडिता बभूवेत्यर्थः॥ वरम्। व्रियन्ते देवाः अनेनेति वरः। ग्रहवृदृनिश्चि° इति करणे अप्। कम्। कै गै शब्दे। कायतीति कः। बहुलवचनात् कप्रत्ययः। रथतूर्भिः। तुर वरणे। रथं तुतुरति त्वरा युक्तं कुर्वन्तीति रथतुरः। क्विप् च इति क्विप्। भिसि हलि च इति दीर्घत्वम्। पव्या। पवी रथनेमिर्भवति (निरु.५.५) इति यास्कः। पृङ् पवने। अस्मात् अच इः इति इप्रत्ययः। उदात्तयणः० इति विभक्तेरुदात्तत्वम्। जङ्घनन्त। हन्तेर्यङन्तात् वर्तमाने छान्दसो लङ्। छन्दस्युभयथा इति शप आर्धधातुकत्वात् अतोलोपयलोपौ। भूम। भूमिशब्दादुत्तरस्य अमः सुपां सुलुक् इति डादेशः। छान्दसं ह्रस्वत्वम्।
śriyé káṁ vo ádhi tanū́ṣu vā́śīr, medhā́ vánā ná kṛṇavanta ūrdhvā́
yuṣmábhyaṁ kám marutaḥ sujātās, tuvidyumnā́so dhanayante ádrim

O Maruts (President of the Assembly and other workers of the State) you should always serve those learned persons who establish noble Vedic speech in your tongue (a part of the body) endow you with purifying intellect for the attainment of knowledge, happiness, Government and beauty like tall trees of the forest.
(Griffith:) For beauty you have swords upon your bodies. As they stir woods so may they stir our spirits.
For your sake, O you Maruts very mighty and well-born, have they set the stone, in motion.


śriyé, śrī́-.Dat.Sg.F; kám, kám; vaḥ, tvám.Acc/dat/gen.Pl; ádhi, ádhi; tanū́ṣu, tanū́-.Loc.Pl.F; vā́śīḥ, vā́śī-.Nom.Pl.F; medhā́ḥ, medhā́-.Acc.Pl.F; vánā, vána-.Acc.Pl.N; , ná; kṛṇavante, √kṛ.3.Pl.Prs.Sbjv.Med; ūrdhvā́, ūrdhvá-.Acc.Pl.N; yuṣmábhyam, tvám.Dat.Pl.M; kám, kám; marutaḥ, marút-.Voc.Pl.M; sujātāḥ, sujātá-.Voc.Pl.M; tuvidyumnā́saḥ, tuvidyumná-.Nom.Pl.M; dhanayante, √dhan.3.Pl.Prs.Ind.Med; ádrim, ádri-.Acc.Sg.M.

(सायणभाष्यम्)
हे मरुतः वः युष्माकं तनूषु शरीरेष्वंसप्रदेशेषु वाशीः शत्रूणामाक्रोशकम् आराख्यमायुधं श्रिये कम् ऐश्वर्यार्थं वर्तते इति शेषः। कम् इत्येतत् पादपूरणम्। तदुक्तम् – अथापि पादपूरणाः कमीमिद्विति इति। तादृशा मरुतः वना न उच्छ्रितान् वृक्षसमूहानिव मेधा मेधान् यज्ञान ऊर्ध्वा ऊर्ध्वान् एकाहाहीनसत्ररूपेणोच्छ्रितान् कृणवन्ते यजमानैः कारयन्ति। हे सुजाताः शोभन जननयुक्ताः मरुतः युष्मभ्यं युष्मदर्थं कं सुखकरम् अद्रिं सोमाभिषवे प्रवृत्तं ग्रावाणं तुविद्युम्नासः प्रभूतधना यजमानाः धनयन्ते धनं कुर्वन्ति युष्माकं यागाय ग्रावभिरभिषुण्वन्तीत्यर्थः॥ वाशीः। शत्रूणां भयोत्पादनेनाक्रोशशब्दकरणं वाशः। ततः छन्दसीवनिपौ इति मत्वर्थीय ईकारः। व्यत्ययेनाद्युदात्तत्वम्। मेधा। सुपां सुलुक् इति शसो डादेशः। वना। शेश्छन्दसि बहुलम् इति शेर्लोपः। कृणवन्ते। कृवि हिंसाकरणयोश्च। लटि व्यत्ययेन आत्मनेपदम्। धिन्विकृण्व्योर च इति उप्रत्ययः। पुनरपि व्यत्ययेन अन्तादेशः। छन्दस्युभयथा इति आर्धधातुकत्वेन झस्य अङित्वात् गुणे अवादेशः। ऊर्ध्वा। पूर्ववत् डादेशः। धनयन्ते। धनशब्दात् तत्करोति इति णिच्॥
áhāni gṛ́dhrāḥ páry ā́ va ā́gur, imā́ṁ dhíyaṁ vārkāryā́ṁ ca devī́m
bráhma kṛṇvánto gótamāso arkaír, ūrdhváṁ nunudra utsadhím píbadhyai

O men, you should always serve those most wise learned persons desiring the welfare of all, who creating or producing wealth, food and teaching the Vedas, inspire you with the Vedic Mantras like the land where a well has been dug for drinking. They have accomplished for you this divine intellect, pure like water and wealth.
(Griffith:) The days went round you and came back O yearners, back, to this prayer and to this solemn worship.
The Gotamas making their prayer with singing have pushed the well’s lid up to drink the water.


áhāni, áhar ~ áhan-.Acc.Pl.N; gṛ́dhrāḥ, gṛ́dhra-.Nom.Pl.M; pári, pári; ā́, ā́; vaḥ, tvám.Acc/dat/gen.Pl; ā́, ā́; aguḥ, √gā.3.Pl.Aor.Ind.Act; imā́m, ayám.Acc.Sg.F; dhíyam, dhī́-.Acc.Sg.F; vārkāryā́m, vārkāryá-.Acc.Sg.F; ca, ca; devī́m, devī́-.Acc.Sg.F; bráhma, bráhman-.Acc.Sg.N; kṛṇvántaḥ, √kṛ.Nom.Pl.M.Prs.Act; gótamāsaḥ, gótama-.Nom.Pl.M; arkaíḥ, arká-.Ins.Pl.M; ūrdhvám, ūrdhvá-.Acc.Sg.M; nunudre, √nud.3.Pl.Prf.Ind.Med; utsadhím, utsadhí-.Acc.Sg.M; píbadhyai, √pā.Dat.Sg.Prs.

(सायणभाष्यम्)
तृषितैर्गोतमैः स्तुता मरुतस्तेभ्यो गोतमेभ्यो देशान्तरे वर्तमानं कूपमुत्खायानीय प्रददुः। एतत् दृष्ट्वा कश्चिदृषिर्रूरेते। हे गोतमाः गृध्राः जलाभिकाङ्क्षायुक्तान् वः युष्मान् अहानि शोभनोदकोपेतानि दिनानि परि आ अगुः पर्यागतानि परितः आभिमुख्येन प्राप्तानि। प्राप्य च वार्कार्याँ वार्भिः उदकैर्निष्पाद्यां धियं ज्योतिष्टोमादिलक्षणं कर्म च देवीं द्योतमानमकुर्वन्। येष्वहःसु ब्रह्म हविर्लक्षणमन्नम् अर्कैः मन्त्रसाध्यैः स्तोत्रैः सह कृण्वन्तः मरुद्यःिन कुर्वन्तः गोतमासः गौतमा ऋषयः उत्सधिम्। उत्सो जलप्रवाहोऽस्मिन्धीयते इत्युत्सधिः कूपः तं पिबध्यै स्वकीयपानाय ऊर्ध्वं नुनुद्रे नुनुदिरे देशान्तरे वर्तमानं कूपमुत्खातवन्तः। एतदीयस्तोत्रैः स्तुता मस्तः कूपमुत्खातवन्त इति यत् तदेतदीयस्तोत्रकारितमिति एतेषूपचर्यते॥ गृध्राः। गृधु अभिकाङ्क्षायाम्। सुसूधागृधिभ्यः क्रन् इति क्रन्प्रत्ययः। सुपां सुपो भवन्ति इति शसो जस्। नित्त्वादाद्युदात्तत्वम्। अगुः। एतेर्लुङि – इणो गा लुङि इति गादेशः। आतः इति झेः जुस्। वार्कार्याम्। डुकृञ् करणे। ऋहलोर्ण्यत्। वार्भिः कार्या वार्कार्या। त्रिचक्रादित्वात् उत्तरपदान्तोदात्तत्वम्। नुनुद्रे। णुद प्रेरणे। इरयो रे इति रेआदेशः। उत्सधिम्। कर्मण्यधिकरणे च इति दधातेरधिकरणे किप्रत्ययः। पिबध्यै। पा पाने। तुमर्थे सेसेन्” इति शध्यैन्प्रत्ययः। पाघ्रा इत्यादिना पिबादेशः॥
etát tyán ná yójanam aceti, sasvár ha yán maruto gótamo vaḥ
páśyan híraṇyacakrān, áyodaṁṣṭrān vidhā́vato varā́hūn

O men, As a learned person tells you about an air-craft seeing many chariots with golden wheels, with some tusks or parts of iron which are teeth-like, making good sound and rushing about, so it is known well.
(Griffith:) No hymn way ever known like this aforetime which Gotama sang forth for you, O Maruts,
What time upon your golden wheels he saw you, wild boars rushing about with tusks of iron.


etát, eṣá.Nom/acc.Sg.N; tyát, syá- ~ tyá-.Nom/acc.Sg.N; , ná; yójanam, yójana-.Nom/acc.Sg.N; aceti, √cit.3.Sg.Aor.Ind.Pass; sasvár, sasvár; ha, ha; yát, yá-.Nom/acc.Sg.N; marutaḥ, marút-.Voc.Pl.M; gótamaḥ, gótama-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; páśyan, √paś.Nom.Sg.M.Prs.Act; híraṇyacakrān, híraṇyacakra-.Acc.Pl.M; áyodaṁṣṭrān, áyodaṁṣṭra-.Acc.Pl.M; vidhā́vataḥ, √dhāv.Acc/gen.Sg/pl.M/n.Prs.Act; varā́hūn, varā́hu-.Acc.Pl.M.

(सायणभाष्यम्)
हे मरुतः एतत् योजनं युज्यतेऽनेन देवतेति योजनम् एतत्सूक्तसाध्यं स्तोत्रम्। त्यन्न त्यत् प्रसिद्धमन्यदुत्कृष्टं स्तोत्रमिव अचेति सर्वैर्ज्ञायते। वः युष्मदर्थं यत् यदेतत्सूक्तरूपं स्तोत्रं गोतमः ऋषिः सस्वर्ह उच्चारितवान् खलु। किं कुर्वन्। हिरण्यचक्रान् हिरण्मयचक्ररथारूढान् हितरमणीयकर्मयुक्तान् वा अयोदंष्ट्रान्। दशतीति दंष्ट्रा चक्रधारा। अयोमयीभिश्चक्रधाराभिर्युक्तान्। यद्वा दंशनसाधना ऋष्टयो दंष्ट्राः। अयोमया ऋष्टयो येषाम्। तान् विधावतः विविधमितस्ततः प्रवर्तमानान् वराहून्। वरस्योत्कृष्टस्य शत्रोर्हन्तॄन्। यद्वा उत्कृष्टस्य वृष्ट्युदकस्याहर्तॄन्। अथवा उत्कृष्टानां देवतानामाह्वातॄन वरस्य हविषो भक्षयतॄन् वा। एवंभूतान् मरुतः पश्यन् सम्यग्जानन् गोतमः यत्स्तोत्रं कृतवान् तदेतत्सर्वोत्कृष्टं सत् अस्माभिः सर्वैरुपलभ्यते इत्यर्थः। अत्र निरुक्तम् – अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते। पश्यन्हिरण्यचक्रान् (निरु.५, ४) इति। अचेति। चिती संज्ञाने। छान्दसो वर्तमाने कर्मणि लुङ्। सस्वः। स्वृ शब्दोपतापयोः। लङि तिपि बहुलं छन्दसि इति शपः श्लुः। गुणे हल्ङ्याब्भ्यः० इति तलोपः। धातुस्वरेण अन्तोदात्तत्वम्। वराहून्। वरशब्दोपपदात् आङ्पूर्वात् हन्तेर्वा हरतेर्वा ह्वयतेर्वा जुहोतेरदनार्थात् वा हु इत्येतस्य निष्पत्तिः इति स्कन्दस्वामी। अस्य पृषोदरादित्वात् अभिमतसिद्धिः॥
eṣā́ syā́ vo maruto nubhartrī́, práti ṣṭobhati vāgháto ná vā́ṇī
ástobhayad vṛ́thāsām, ánu svadhā́ṁ gábhastyoḥ

O men, this your speech which upholds happiness favorably, glorifies sciences like the speech of a priest. It manifests its sustaining power in the arms of a learned person and keeps away all useless dealings. Let us learn this from you.
(Griffith:) To you this freshening draught of Soma rushes, O Maruts, like the voice of one who prays.
It rushes freely from our hands as these libations wont to flow.


eṣā́, eṣá.Nom.Sg.F; syā́, syá- ~ tyá-.Nom.Sg.F; vaḥ, tvám.Acc/dat/gen.Pl; marutaḥ, marút-.Voc.Pl.M; anubhartrī́, anubhartár-.Nom.Sg.F; práti, práti; stobhati, √stubh.3.Sg.Prs.Ind.Act; vāghátaḥ, vāghát-.Gen.Sg.M; , ná; vā́ṇī, vā́ṇī-.Nom.Sg.F; ástobhayat, √stubh.3.Sg.Iprf.Ind.Act; vṛ́thā, vṛ́thā; āsām, ayám.Gen.Pl.F; ánu, ánu; svadhā́m, svadhā́-.Acc.Sg.F; gábhastyoḥ, gábhasti-.Loc.Du.M.

(सायणभाष्यम्)
हे मरुतः स्या सा एषा अस्मदीया स्तुतिः वः युष्माकम् अनुभर्त्री युष्माननुहरन्ती युष्मद्गुणसदृशी प्रति ष्टोभति प्रत्येकं स्तौति। स्तोभतिः स्तुतिकर्मा। तथा वाघतो न वाणी। नशब्दः संप्रत्यर्थे। तदुक्तं यास्केन – अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः (निरु.७.३१) इति। इदानीम् ऋत्विक्संबन्धिनी वागपि वृथा अनायासेन आसाम् आभिः ऋग्भिः अस्तोभयत् अस्तौत्। इदानीमित्युक्ते कदेत्याह। गभस्त्योः अस्मदीययोर्बाह्वोः स्वधाम्। अन्ननामैतत्। यदा बहुविधमन्नं मरुतः स्थापयन्ति। तामनुलक्ष्येत्यर्थः॥ अनुभर्त्री। हृञ् हरणे। तृच्। ऋन्नेभ्यः इति ङीप्। उदात्तयणो हल्पूर्वात् इति नद्या उदात्तत्वम्॥

(<== Prev Sūkta Next ==>)
 
ā́ no bhadrā́ḥ krátavo yantu viśvátaḥ-, -ádabdhāso áparītāsa udbhídaḥ
devā́ no yáthā sádam íd vṛdhé ásann, áprāyuvo rakṣitā́ro divé-dive

May auspicious benevolent doers of good deeds, inviolable or unmolested from all quarters, unforsakable or worthy of association, annihilators of all miseries, learned men endowed with divine virtues ever come to our homes to give us knowledge. May they be our protectors every day for our advancement, never failing their duties, being alert or devoid of laziness.
(Griffith:) May powers auspicious come to us from every side, never deceived, unhindered, and victorious,
That the Deities ever may be with us for our gain, our guardians day by day unceasing in their care.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; bhadrā́ḥ, bhadrá-.Nom.Pl.M; krátavaḥ, krátu-.Nom.Pl.M; yantu, √i.3.Pl.Prs.Imp.Act; viśvátas, viśvátas; ádabdhāsaḥ, ádabdha-.Nom.Pl.M; áparītāsaḥ, áparīta-.Nom.Pl.M; udbhídaḥ, udbhíd-.Nom.Pl.M; devā́ḥ, devá-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; yáthā, yáthā; sádam, sádam; ít, ít; vṛdhé, vṛ́dh-.Dat.Sg.F; ásan, √as.3.Pl.Prs.Sbjv.Act; áprāyuvaḥ, áprāyu-.Nom.Pl.M; rakṣitā́raḥ, rakṣitár-.Nom.Pl.M; divé-dive, dyú- ~ div-.Loc.Sg.N.

(सायणभाष्यम्)
आ नो भद्राः इति दशर्चं पञ्चमं सूक्तम्। गोतमस्यार्षं वैश्वदेवम्। आदितः पञ्चर्चः सप्तमी च जगत्यः षष्ठी स्वस्ति न इन्द्रः इत्येषा विराट्स्थाना। नवकौ वैराजस्त्रैष्टुभश्च (अनु.९.५) इत्युक्तलक्षणयोगात्। अष्टम्याद्यास्तिस्रस्त्रिष्टुभः। तथा चानुकान्तम् – आ नो दश वैश्वदेवं तु पञ्चाद्याः सप्तमी च जगत्यः षष्ठी विराट्स्थाना इति। अग्निष्टोमे वैश्वदेवशस्त्रे उत्तमावर्जमेतत्सूक्तं वैश्वदेवनिविद्धानीयम्। सा तु प्रकृतौ विकृतौ च वैश्वदेवशस्त्रस्य परिधानीया। तथा च सूत्रितम् – आ नो भद्राः क्रतवो यन्तु विश्वत इति नव वैश्वदेवम् इति, अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात्सर्वत्र वैश्वदेवे (आश्व.श्रौ.५.१८) इति च। ब्राह्मणं च भवति – सदैव पञ्चजनीयया परिदध्यात् (ऐ.ब्रा.३.३१) इति। महाव्रते निष्केवल्ये एतत्सूक्तम्। तथा च पञ्चमारण्यके सूत्र्यते आनोभद्रीयं च तस्य स्थाने (ऐ.आ.५.३.२) इति॥
नः अस्मान् क्रतवः अग्निष्टोमादयो महायज्ञाः विश्वतः सर्वस्मादपि दिग्भागात् आ यन्तु आगच्छन्तु। कीदृशाः क्रतवः। भद्राः समीचीनफलसाधनत्वेन कल्याणाः भजनीया वा अदब्धासः असुरैरहिंसिताः अपरीतासः शत्रुभिरपरिगताः अप्रतिरुद्धा इत्यर्थः। उद्भिदः शत्रूणामुद्भेतारः। ईदृशाः क्रतवः अस्मांस्तथा आगच्छन्तु। अप्रायुवः अप्रगच्छन्तः स्वकीयं रक्षितव्यमपरित्यजन्तः अत एव दिवेदिवे प्रतिदिवसं रक्षितारः रक्षां कुर्वन्तः एवंगुणविशिष्टाः सर्वे देवाः नः अस्माकं सदमित् सदैव वृधे वर्धनाय यथा असन् भवेयुस्तथा आगच्छन्तु इति संबन्धः॥ अदब्धासः। दम्भु दम्भे। दम्भो हिंसा। निष्ठायां यस्य विभाषा इति इट्प्रतिषेधः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। अपरीतासः। इण् गतौ। पूर्ववत् कर्मणि निष्ठा। उभयत्र आज्जसेरसुक्। वृधे। वृध वृद्धौ। संपदादिलक्षणो भावे क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्। असन्। अस भुवि। लेटि अडागमः। बहुलं छन्दसि इति शपो लुगभावः। तस्य अङित्त्वात् असोरल्लोपः इति अकारलोपाभावः। अप्रायुवः। इण् गतौ। अस्मात् प्रपूर्वात् छन्दसीणः इति उण्प्रत्ययः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। जसि जसादिषु च्छन्दसि वावचनम् इति गुणस्य विकल्पितत्वादभावे तन्वादित्वात् उवङ्॥
devā́nām bhadrā́ sumatír ṛjūyatā́ṁ, devā́nāṁ rātír abhí no ní vartatām
devā́nāṁ sakhyám úpa sedimā vayáṁ, devā́ na ā́yuḥ prá tirantu jīváse

May we possess the benevolent and pure wisdom of learned persons of upright nature leading innocent lives free from all deceit and hypocrisy. May the enlightened persons desiring the advancement of knowledge, give us good education. May we cultivate friendship with learned men. May the enlightened truthful persons enable us to extend the span of our life by giving noble advice and instructions.
(Griffith:) May the auspicious favour of the Deities be ours, on us descend the bounty of the righteous Deities.
The friendship of the Deities have we devoutly sought: so may the Deities extend our life that we may live.


devā́nām, devá-.Gen.Pl.M; bhadrā́, bhadrá-.Nom.Sg.F; sumatíḥ, sumatí-.Nom.Sg.F; ṛjūyatā́m, √ṛjūy.Gen.Pl.M/n.Prs.Act; devā́nām, devá-.Gen.Pl.M; rātíḥ, rātí-.Nom.Sg.F; abhí, abhí; naḥ, ahám.Acc/dat/gen.Pl; , ní; vartatām, √vṛt.3.Sg.Prs.Imp.Med; devā́nām, devá-.Gen.Pl.M; sakhyám, sakhyá-.Nom/acc.Sg.N; úpa, úpa; sedima, √sad.1.Pl.Prf.Ind.Act; vayám, ahám.Nom.Pl; devā́ḥ, devá-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; prá, prá; tirantu, √tṝ.3.Pl.Prs.Imp.Act; jīváse, √jīv.Dat.Sg.

(सायणभाष्यम्)
भद्रा सुखयित्री भजनीया वा देवानां सुमतिः शोभना मतिरनुग्रहात्मिका बुद्धिरस्माकमस्त्विति शेषः। कीदृशानाम्। ऋजूयताम् ऋजुमार्जवयुक्तं सम्यगनुष्ठातारं यजमानमात्मन इच्छताम्। तथा देवानां रातिः दानं नः अस्मानाभिमुख्येन नितरां वर्तताम्। तदभिमतफलप्रदानमप्यस्माकं भवत्वित्यर्थः। वयं च तेषां देवानां सख्यं सखित्वं सख्युः कर्म वा उप सेदिम प्राप्नुवाम। तादृशाः देवाः नः अस्माकम् आयुः जीवसे जीवितुं प्र तिरन्तु वर्धयन्तु॥ भद्रा। भदि कल्याणे सुखे च। ऋजेन्द्राग्र (उ.सू.२.१८६) इत्यादौ रन्प्रत्ययान्तो निपातितः। ऋजूयताम्। ऋजुमात्मन इच्छति ऋजूयति। सुप आत्मनः क्यच्। तदन्तात् लटः शतृ। शतुरनुमः० इति अजादिविभक्तेरुदात्तत्वम्। रातिः। रा दाने। मन्त्रे वृष° इति क्तिन उदात्तत्वम्। सख्यम्। सख्युर्यः इति भावे कर्मणि वा यप्रत्ययः। सेदिम। षद्लृ विशरणगत्यवसादनेषु। छन्दसि लुङ्लङ्लिटः इति प्रार्थनायां लिट्। सत्वस्यानैमित्तिकत्वेन लिटि परत आदेशादित्वाभावात् अत एकहल्मध्ये इति एत्वाभ्यासलोपौ। अन्येषामपि दृश्यते इति संहितायां दीर्घत्वम्। प्र तिरन्तु। प्रपूर्वस्तिरतिर्वर्धनार्थः। तथा च यास्को व्यचख्यौ – देवानां सख्यमुपसीदेम वयं देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय (निरु.१२.३९) इति।
tā́n pū́rvayā nivídā hūmahe vayám, bhágam mitrám áditiṁ dákṣam asrídham
aryamáṇaṁ váruṇaṁ sómam aśvínā, sárasvatī naḥ subhágā máyas karat

As we praise with the Vedic Speech which gives us exact and true knowledge of all objects (Bhaga) a prosperous man, (Mitra) a man friendly to all, (Aditi) person endowed with the light of all knowledge, (Daksham) a dexterous learned man, (Asridham) a non-violent person, (Arnyaman) a just man, (Varuna) a virtuous person punishing the wicked, (Soma) a man of peaceful nature, so you should also do. A learned woman who is like the cultured and refined speech and who is source of prosperity and good children to us may make us happy. May the teachers and students of technology and the combination of fire and water etc. be source of happiness to us.
(Griffith:) We call them here with a hymn of olden time, Bhaga, the friendly Daksa, Mitra, Aditi,
Aryaman, Varuna, Soma, the Asvins. May Sarasvati, auspicious, grant felicity.


tā́n, sá- ~ tá-.Acc.Pl.M; pū́rvayā, pū́rva-.Ins.Sg.F; nivídā, nivíd-.Ins.Sg.F; hūmahe, √hū.1.Pl.Prs.Ind.Med; vayám, ahám.Nom.Pl; bhágam, bhága-.Acc.Sg.M; mitrám, mitrá-.Acc.Sg.M; áditim, áditi-.Acc.Sg.F; dákṣam, dákṣa-.Acc.Sg.M; asrídham, asrídh-.Acc.Sg.M; aryamáṇam, áryaman-.Acc.Sg.M; váruṇam, váruṇa-.Acc.Sg.M; sómam, sóma-.Acc.Sg.M; aśvínā, aśvín-.Acc.Du.M; sárasvatī, sárasvant-.Nom.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; subhágā, subhága-.Nom.Sg.F; máyaḥ, máyas-.Nom/acc.Sg.N; karat, √kṛ.3.Sg.Aor.Sbjv.Act.

(सायणभाष्यम्)
तान् विश्वान् देवान् पूर्वया पूर्वकालीनया नित्यया निविदा वेदात्मिकया वाचा। निविदिति वाङ्नाम। यद्वा निविदा विश्वे देवाः सोमस्य मत्सन् इत्यादिकया वैश्वदेव्या निविदा वयं हूमहे आह्वयामः। देवानिति यत्सामान्येनोक्तं तदेव विव्रियते। भगं भजनीयं द्वादशानामादित्यानामन्यतमं मित्रं प्रमीतेस्त्रायकमहरभिमानिनं देवम्। मैत्रं वा अहः (तै.ब्रा.१.७.१०.१) इति श्रुतेः। अदितिम् अखण्डनीयामदीनां वा देवमातरं दक्षं सर्वस्य जगतो निर्माणे समर्थं प्रजापतिम्। यद्वा। प्राणरूपेण सर्वेषु प्राणिषु व्याप्य वर्तमानं हिरण्यगर्भम्। प्राणो वै दक्षः (तै.सं.२.५.२.४) इति श्रुतेः। अस्रिधं शोषणरहितं सर्वदैकरूपेण वर्तमानं मरुद्गणम्। अर्यमणम्। अरीन् मन्देहादीनसुरान् यच्छति नियच्छतीति अर्यमा सूर्यः। असौ वा आदित्योऽर्यमा(तै.सं.२.३.४.१) इति श्रुतेः। तम्। वरुणम्। वृणोति पापकृतः स्वकीयैः पाशैरावृणोतीति रात्र्यभिमानिदेवो वरुणः। श्रूयते च – वारुणी रात्रिः (तै.ब्रा.१.७.१०.१) इति। सोमं द्वेधा आत्मानं विभज्य पृथिव्यां लतारूपेण दिवि च चन्द्रात्मना देवतारूपेण वर्तमानम्। अश्विना अश्ववन्तौ। यद्वा सर्वं व्याप्नुवन्तौ। तथा च याकः – अश्विनौ यद्व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्योऽश्वैरश्विनावित्यौर्णवाभस्तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः (निरु.१२.१) इति। एवंभूतान् सर्वान् देवान् अस्मद्रक्षणार्थमाह्वयामः इति पूर्वत्र संबन्धः। अस्माभिराहूता सुभगा शोभनधनोपेता सरस्वती नः अस्मभ्यं मयः सुखं करत् करोतु॥ हूमहे। ह्वेञो लटि ह्वः इत्यनुवृत्तौ बहुलं छन्दसि इति संप्रसारणम्। परपूर्वत्वे हलः इति दीर्घत्वम्। बहुलं छन्दसि इति शपो लुक्। अस्रिधम्। स्त्रिधु शोषणे। संपदादिलक्षणोभावे क्विप्। बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। मयस्करत्। करोतेर्लेटि अडागमः। बहुलं छन्दसि इति विकरणस्य लुक्। अतः कृकमि इति विसर्जनीयस्य सत्वम्॥
tán no vā́to mayobhú vātu bheṣajáṁ, tán mātā́ pṛthivī́ tát pitā́ dyaúḥ
tád grā́vāṇaḥ somasúto mayobhúvas, tád aśvinā śṛṇutaṁ dhiṣṇyā yuvám

O intelligent students and teachers of the science of arts and industries, hear our application. May the wind and the Vaidya (Physician) waft to us the beneficial and disease destroying medicament. May mother (who is like the earth) and father (who is like the sun) convey it to us. May the clouds which produce through rain Soma and other plants be givers of health and happiness to us.
(Griffith:) May the Wind waft to us that pleasant medicine, may Earth our Mother give it, and our Father Heaven,
And the joy-giving stones that press the Soma’s juice. Asvins, may you, for whom our spirits long, hear this.


tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; vā́taḥ, vā́ta-.Nom.Sg.M; mayobhú, mayobhú-.Acc.Sg.N; vātu, √vā.3.Sg.Prs.Imp.Act; bheṣajám, bheṣajá-.Acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; mātā́, mātár-.Nom.Sg.F; pṛthivī́, pṛthivī́-.Nom.Sg.F; tát, sá- ~ tá-.Nom/acc.Sg.N; pitā́, pitár-.Nom.Sg.M; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f; tát, sá- ~ tá-.Nom/acc.Sg.N; grā́vāṇaḥ, grā́van-.Nom.Pl.M; somasútaḥ, somasút-.Nom.Pl.M; mayobhúvaḥ, mayobhū́-.Nom.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; aśvinā, aśvín-.Voc.Du.M; śṛṇutam, √śru.2.Du.Prs.Imp.Act; dhiṣṇyā, dhíṣṇya-.Voc.Du.M; yuvám, tvám.Nom.Du.

(सायणभाष्यम्)
वातः वायुः तत् भेषजम् औषधं नः अस्मान् वातु प्रापयतु। यद्भेषजं मयोभु मयसः सुखस्य भावयितृ। माता सर्वेषां जननी पृथिवी भूमिरपि तत् भेषजम् अस्मान् प्रापयतु। पिता वृष्टिप्रदानेन सर्वेषां रक्षिता द्यौः द्युलोकोऽपि तत् भेषजम् अस्मान् प्रापयतु। सोमसुतः सोमाभिषवं कृतवन्तः मयोभुवः मयसः यागफलभूतस्य सुखस्य भावयितारः ग्रावाणः अभिषवसाधनाः पाषाणाश्च तत् भेषजम् अस्मान प्रापयन्तु। हे धिष्ण्या। धिषणा बुद्धिः। तदर्हावश्विनौ युवं युवां तत् भेषजं शृणुतं आकर्णयतम्। यद्भेषजमस्माभिर्वाय्वादिषु प्रार्थ्यते तद्भेषजं देवानां भिषजौ युवामस्माकमनुकूलं यथा भवति तथा जानीतमित्यर्थः॥ मयोभु। ह्रस्वो नपुंसके प्रातिपदिकस्य (पा.सू.१.२.४७) इति ह्रस्वत्वम्। वातु। वा गतिगन्धनयोः। अन्तर्भावितण्यर्थात् प्रार्थनायां लोट्। सोमसुतः। सोमे सुञः (पा.सू.३.२.९०) इति भूते क्विप्। धिष्ण्या। धिषणाशब्दात् अह्वार्थे छन्दसि च इति यः। वर्णलोपश्छान्दसः। सुपां सुलुक् इति आकारः॥
tám ī́śānaṁ jágatas tasthúṣas pátiṁ, dhiyaṁjinvám ávase hūmahe vayám
pūṣā́ no yáthā védasām ásad vṛdhé, rakṣitā́ pāyúr ádabdhaḥ svastáye

O learned person, as God the Sustainer of all is our infallible Protector and Preserver for the increase of our spiritual wealth in the form of wisdom and material, so you should also be. As we invoke for our protection God who is the Lord of immovable and movable world, Omniscient, Gratifier by giving us all happiness, so you should also invoke Him.
(Griffith:) Him we invoke for aid who reigns supreme, the Lord of all that stands or moves, inspirer of the soul,
That Pusan may promote the increase of our wealth, our keeper and our guard infallible for our good.


tám, sá- ~ tá-.Acc.Sg.M; ī́śānam, √īś.Nom/acc.Sg.M/n.Med; jágataḥ, jágat-.Gen.Sg.N; tasthúṣaḥ, √sthā.Acc/abl/gen.Sg/pl.M/n.Prf.Act; pátim, páti-.Acc.Sg.M; dhiyaṁjinvám, dhiyaṁjinvá-.Nom/acc.Sg.M/n; ávase, ávas-.Dat.Sg.N; hūmahe, √hū.1.Pl.Prs.Ind.Med; vayám, ahám.Nom.Pl; pūṣā́, pūṣán-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; yáthā, yáthā; védasām, védas-.Gen.Pl.N; ásat, √as.3.Sg.Prs.Sbjv.Act; vṛdhé, vṛ́dh-.Dat.Sg.F; rakṣitā́, rakṣitár-.Nom.Sg.M; pāyúḥ, pāyú-.Nom.Sg.M; ádabdhaḥ, ádabdha-.Nom.Sg.M; svastáye, svastí-.Dat.Sg.M/f/n.

(सायणभाष्यम्)
पूर्वार्धेनेन्द्रः स्तूयते अपरार्धेन पूषा। ईशानम् ऐश्वर्यवन्तं अत एव जगतः जङ्गमस्य प्राणिजातस्य तस्थुषः स्थावरस्य च पतिं स्वामिनं धियंजिन्वं धीभिः कर्मभिः प्रीणयितव्यं एवंभूतं तम् इन्द्रम् अवसे रक्षणाय वयं हूमहे आह्वयामः। पूषा नः अस्माकं वेदसां धनानां वृधे वर्धनाय रक्षिता यथा असत् येन प्रकारेण भवति तेनैव प्रकारेण अदब्धः केनाप्यहिंसितः पूषा स्वस्तये अस्माकमविनाशाय पायुः रक्षिता भवतु॥ तस्थुषः। तिष्ठतेर्लिटः क्वसुः। षष्ठ्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। षष्ठ्याः पतिपुत्र इति विसर्जनीयस्य सत्वम्। धियंजिन्वम्। जिविः प्रीणनार्थः। कृत्यल्युटो बहलम् इति बहुलवचनात् खच्। इच एकाचोऽम् प्रत्ययवच्च (पा.सू.६.३.६८) इति अमागमः। असत्। अस भुवि। लेटि अडागमः। बहुलं छन्दसि इति शपो लुगभावः। पायुः। पा रक्षणे। कृवापाजि इति उण्। स्वस्तये। सुपूर्वात् अस्तेः भावे क्तिन्। छन्दस्युभयथा इति तस्य सार्वधातुकत्वात् अस्तेर्भूः (पा.सू.२.४.५२) इति भूभावाभावः इति वृत्तावुक्तम्॥
svastí na índro vṛddháśravāḥ, svastí naḥ pūṣā́ viśvávedāḥ
svastí nas tā́rkṣyo áriṣṭanemiḥ, svastí no bṛ́haspátir dadhātu

May the Illustrious or most glorious Lord of wealth and knowledge give us physical happiness and health. May the Omniscient Sustainer of the Universe grant us happiness. May God who is worthy of being known and Destroyer of all miseries like the thunderbolt may give us happiness got from the peace of senses. May God who is the Lord of the Vedic Knowledge or Speech give us spiritual Delight got from the light of knowledge and wisdom.
(Griffith:) Illustrious far and wide, may Indra prosper us: may Pusan prosper us, the Master of all wealth.
May Tarksya with uninjured fellies prosper us: Brhaspati grant to us prosperity.


svastí, svastí-.Acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; índraḥ, índra-.Nom.Sg.M; vṛddháśravāḥ, vṛddháśravas-.Nom.Sg.M; svastí, svastí-.Acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; pūṣā́, pūṣán-.Nom.Sg.M; viśvávedāḥ, viśvávedas-.Nom.Sg.M; svastí, svastí-.Acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; tā́rkṣyaḥ, tā́rkṣya-.Nom.Sg.M; áriṣṭanemiḥ, áriṣṭanemi-.Nom.Sg.M; svastí, svastí-.Acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; dadhātu, √dhā.3.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
वृद्धश्रवाः वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृशः इन्द्रः नः अस्माकम्। स्वस्तीत्स्यविनाशनाम (निरु.३.२१)। स्वस्ति अविनाशं दधातु विदधातु करोतु। विश्ववेदाः। विश्वानि वेत्तीति विश्ववेदाः। यद्वा विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य। तादृशः पूषा पोषको देवः नः अस्माकं स्वस्ति विदधातु। अरिष्टनेमिः। नेमिः इति आयुधनाम। अरिष्टोऽहिंसितो नेमिर्यस्य। यद्वा रथचक्रस्य धारा नेमिः। यत्संबन्धिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्टनेमिः। एवंभूतः तार्क्ष्यः तृक्षस्य पुत्रो गरुत्मान् नः अस्माकं स्वस्ति अविनाशं विदधातु। तथा बृहस्पतिः बृहतां देवानां पालयिता नः अस्माकं स्वस्ति अविनाशं विदधातु॥ वृद्धश्रवाः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। विश्ववेदाः। विद ज्ञाने, विद्लृ लाभे। आभ्यामसुन्प्रत्ययान्तो वेदशब्दः। बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदात्तत्वम्। तार्क्ष्यः। तृक्षस्यापत्यम्। गर्गादिभ्यो यञ् (पा.सू.४.१.१०५)। ञित्वादाद्युदात्तत्वम्। अरिष्टनेमिः। न रिष्टा अरिष्टा। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। अरिष्टा नेमिर्यस्य स तथोक्तः। बृहस्पतिः। तद्बृहतोः करपत्योः० (पा.सू.६.१.१५७.ग.) इति सुट्तलोपौ। उभे वनस्पत्यादिषु। इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्॥
pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ, śubhaṁyā́vāno vidátheṣu jágmayaḥ
agnijihvā́ mánavaḥ sū́racakṣaso, víśve no devā́ ávasā́ gamann ihá

May all enlightened truthful persons who lead us towards God, who are performers of Yajnas by kindling fire, or realizers of Prana or vital energy, thoughtful, radiant like the sun, whose horses are spotted, gracefully moving come to us in our Yajnas (non-violent sacrifices) with their power of protection and preservation like the winds born of the sky.
(Griffith:) The Maruts, Sons of Prsni, borne by spotted steeds, moving in glory, oft visiting holy rites,
Sages whose tongue is Agni, brilliant as the Sun, here let all the Deities for our protection come.


pṛ́ṣadaśvāḥ, pṛ́ṣadaśva-.Nom.Pl.M; marútaḥ, marút-.Nom.Pl.M; pṛ́śnimātaraḥ, pṛ́śnimātar-.Nom.Pl.M; śubhaṁyā́vānaḥ, śubhaṁyā́van-.Nom.Pl.M; vidátheṣu, vidátha-.Loc.Pl.N; jágmayaḥ, jágmi-.Nom.Pl.M; agnijihvā́ḥ, agnijihvá-.Nom.Pl.M; mánavaḥ, mánu-.Nom.Pl.M; sū́racakṣasaḥ, sū́racakṣas-.Nom.Pl.M; víśve, víśva-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; devā́ḥ, devá-.Nom.Pl.M; ávasā, ávas-.Ins.Sg.N; ā́, ā́; gaman, √gam.3.Pl.Aor.Sbjv.Act; ihá, ihá.

(सायणभाष्यम्)
पृषदश्वः। पृषद्भिः श्वेतबिन्दुभिर्युक्ता अश्वा येषां ते तथोक्ताः। पृश्निमातरः। पृश्निर्नानावर्णा गौर्माता येषाम्। शुभंयावानः। शुभं शोभनं यान्ति गच्छन्तीति शुभंयावानः। शोभनगतय इत्यर्थः। विदथेषु यज्ञेषु जग्मयः गन्तारः अग्निजिह्वाः अग्नेर्जिह्वायां वर्तमानाः। सर्वे हि देवा हविःस्वीकरणायाग्नेर्जिह्वायां वर्तन्ते। तात्स्थ्यात् ताच्छब्द्यम्। मनवः सर्वस्य मन्तारः सूरचक्षसः सूर्यप्रकाश इव चक्षः प्रकाशो येषां ते एवंभूताः मरुतः मरुत्संज्ञकाः विश्वे देवाः सर्वे देवाः नः अस्मान् इह अस्मिन्काले अवसा रक्षणेन सह आ गमन् आगच्छन्तु॥ शुभंयावानः। या प्रापणे। आतो मनिन् इति वनिप्। तत्पुरुषे कृति बहुलम् इति बहुलवचनात् द्वितीयाया आप अलुक्। गमन्। गमेः प्रार्थनायां लेटि अडागमः। इतश्च लोपः° इति इकारलोपः। बहुलं छन्दसि इति शपो लुक्॥
bhadráṁ kárṇebhiḥ śṛṇuyāma devāḥ-, bhadrám paśyemākṣábhir yajatrāḥ
sthiraír áṅgais tuṣṭuvā́ṁsas tanū́bhir, vy àśema deváhitaṁ yád ā́yuḥ

O Venerable enlightened persons, who are worthy of association, may we in your company ever hear with our ears such words which are beneficial to all (words of study and teachings of the Vedas etc.) and may we ever see with our eyes what ever is good for body and soul. Ever praying with our firm limbs and praising the attributes of different objects, may we attain such state of life through our bodies which will be helpful to the cause of absolutely truthful enlightened persons.
(Griffith:) Deities, may we with our ears listen to what is good, and with our eyes see what is good, you Holy Ones.
With limbs and bodies firm may we extolling you attain the term of life appointed by the Deities.


bhadrám, bhadrá-.Nom/acc.Sg.N; kárṇebhiḥ, kárṇa-.Ins.Pl.M; śṛṇuyāma, √śru.1.Pl.Prs.Opt.Act; devāḥ, devá-.Voc.Pl.M; bhadrám, bhadrá-.Nom/acc.Sg.N; paśyema, √paś.1.Pl.Prs.Opt.Act; akṣábhiḥ, ákṣi ~ akṣán-.Ins.Pl.N; yajatrāḥ, yájatra-.Voc.Pl.M; sthiraíḥ, sthirá-.Ins.Pl.N; áṅgaiḥ, áṅga-.Ins.Pl.N; tuṣṭuvā́ṁsaḥ, √stu.Nom.Pl.M.Prf.Act; tanū́bhiḥ, tanū́-.Ins.Pl.F; , ví; aśema, √naś.1.Pl.Aor.Opt.Act; deváhitam, deváhita-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ā́yuḥ, ā́yus-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अस्ति सौम्यचरुस्तृतीयसवने। तेन चरुणा देवतामिष्ट्वा इष्टशेषे तस्मिन् बहु घृतमवनीय तस्मिन्वषट्कर्त्रा स्वकीया छाया द्रष्टव्या। सा यदि न दृश्येत तदानीं भद्रम् इत्येका पठितव्या। त्वं सोम इति खण्डे तथैव सूत्र्यते – राज्ञा सोमेन तद्वयमस्मासु धारयामसि भद्रं कर्णेभिः शृणुयाम देवा इति च (आश्व.श्रौ.५.१९) इति। महानाम्नीव्रतेऽप्येषा भूमिस्पर्शने जप्या। सूत्रितं च – एतद्विदम् इति खण्डे– भद्रं कर्णेभिः शृणुयाम देवाः शं न इन्द्राग्नी भवतामवोभिः (आश्व.श्रौ.८.१४) इति॥
हे देवाः दानादिगुणयुक्ताः सर्वे देवाः कर्णेभिः अस्मदीयैः श्रोत्रैः भद्रं भजनीयं कल्याणं वचनं शृणुयाम युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम। अस्माकं बाधिर्यं कदाचिदपि मा भूत्। हे यजत्राः योगेषु चरुपुरोडाशादिभिर्यष्टव्या देवाः अक्षभिः अक्षिभिरात्मीयैश्चक्षुर्भिः भद्रं शोभनं पश्येम द्रष्टुं समर्थाः स्याम। अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् (इत्यस्यानन्तरं श्रोत्रचक्षुषोः भद्राभद्रविषयश्रवणदर्शने प्रतिनियते। अतो नित्यं भद्रविषयश्रवणदर्शने स्यातामिति प्रार्थ्यते इत्यधिकम्)। स्थिरैः दृढैः अङ्गैः हस्तपादादिभिरवयवैः तनूभिः शरीरैश्च युक्ता वयं तुष्टुवांसः युष्मान् स्तुवन्तः यत् आयुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितं तत् व्यशेम प्राप्नुयाम॥ कर्णेभिः बहुलं छन्दसि इति भिसः ऐसभावः। अक्षभिः। छन्दस्यपि दृश्यते इति अनङ् स च उदात्तः। यजत्राः। अमिनक्षि° इत्यादिना यजे: अत्रन्प्रत्ययः। तुष्टुवांसः। ष्टुञ् स्तुतौ। लिटः क्वसुः। शर्पूर्वाः खयः इति तकारः शिष्यते। अशेम। अशू व्याप्तौ। लिङ्याशिष्यङ्। यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप्। देवहितम्। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्॥
śatám ín nú śarádo ánti devāḥ-, yátrā naś cakrā́ jarásaṁ tanū́nām
putrā́so yátra pitáro bhávanti, mā́ no madhyā́ rīriṣatā́yur gántoḥ

O enlightened persons living well with knowledge and other means of happiness, since hundred years have been appointed for the ordinary life of a man, kindly do not interpose, in the midst of our passing existence, by inflicting infirmity in our bodies so that we may attain the age when our sons become fathers in turn.
(Griffith:) A hundred autumns stand before us, O you Deities, within whose space you bring our bodies to decay;
Within whose space our sons become fathers in turn. Break you not in the midst our course of fleeting life.


śatám, śatá-.Nom.Sg.N; ít, ít; , nú; śarádaḥ, śarád-.Nom.Pl.F; ánti, ánti; devāḥ, devá-.Voc.Pl.M; yátra, yátra; naḥ, ahám.Acc/dat/gen.Pl; cakrá, √kṛ.2.Pl.Prf.Ind.Act; jarásam, jarás-.Acc.Sg.M; tanū́nām, tanū́-.Gen.Pl.F; putrā́saḥ, putrá-.Nom.Pl.M; yátra, yátra; pitáraḥ, pitár-.Nom.Pl.M; bhávanti, √bhū.3.Pl.Prs.Ind.Act; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; madhyā́, madhyā́; rīriṣata, √riṣ.2.Pl.Aor.Inj.Act; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; gántoḥ, √gam.Abl/gen.Sg.

(सायणभाष्यम्)
हे देवाः अन्ति अन्तिके मनुष्याणां समीपे आयुष्ट्वेन भवद्भिः कल्पिताः शरदः संवत्सराः शतम् इत् नु शतं खलु। यस्मात् सृष्टिकाले मनुष्याणां शतं संवत्सरा आयुरिति युष्माभिः परिकल्पितं तस्मात् नः अस्मान् आयुर्गन्तोः क्लृप्तस्यायुषो गमनात्पूर्वं मध्या मध्ये मा रीरिषत मा हिंसिष्ट। कीदृशान्। नः अस्माकं तनूनां शरीराणां जरसं जरां यत्र यस्यामवस्थायां चक्र कृतवन्तो यूयं यत्र च पुत्रासः पुत्राः पितरः अस्माकं रक्षितारः ”भवन्ति(यद्वा। यत्र यस्यामवस्थायां पुत्रासः अस्माकं पुत्राः स्वपुत्राणां पितरो भवन्ति। अस्माकं यदा पौत्रा भवन्ति)। ईदृग्दशापन्नानित्यर्थः॥ अन्ति। अन्तिकशब्दस्य – कादिलोपो बहुलमिति वक्तव्यम् इति कलोपः। यत्र। ऋचि तुनुघमक्षुतङ्कुत्र इति संहितायां दीर्घः। चक्र। लिटि मध्यमबहुवचनस्य कित्त्वात् गुणाभावे यणादेशः। द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम्। जरसम्। जराया जरसन्यतरस्याम् (पा.सू.७.२.१०१) इति जरसादेशः। मध्या। सुपां सुलुक् इति सप्तम्या डादेशः। रीरिषत। रिष रुष हिंसायाम्। अस्मात् ण्यन्तात् माङि लुङि मध्यमबहुवचने च्लेः चङि णिलोपोपधाह्रस्वद्विर्वचनहलादिशेषसन्वद्भावेत्वदीर्घाः(पाठभेदः – णिलोपोपधाहस्वचर्त्वद्विवचनहलादिशेषसन्वद्भावेत्वदीर्घाः)। छान्दसः पदकालीनो ह्रस्वः। गन्तोः। भावलक्षणे स्थेण्° (पा.सू.३.४.१६) इति गमेः तोसुन्प्रत्ययः॥
áditir dyaúr áditir antárikṣam, áditir mātā́ sá pitā́ sá putráḥ
víśve devā́ áditiḥ páñca jánāḥ-, áditir jātám áditir jánitvam

God is always eternal and indestructible. The sun, firmament or sky, mother and knowledge, father and guardian, son or disciple, all enlightened persons or divine objects, five sense of perception or of action all souls, are called Aditi, as they are indestructible in their causal form and by the flow of the cycle of creation. Whatever has come into existence and what will come in the course of time is all Aditi as eternal God is the efficient cause of all objects and they are never destroyed totally, but remain in some form or the other.
(Griffith:) Aditi is the heaven, Aditi is mid-air, Aditi is the Mother and the Sire and Son.
Aditi is all Deities, Aditi five-classed men, Aditi all that has been born and shall be born.


áditiḥ, áditi-.Nom.Sg.F; dyaúḥ, dyú- ~ div-.Nom.Sg.M; áditiḥ, áditi-.Nom.Sg.F; antárikṣam, antárikṣa-.Nom/acc.Sg.N; áditiḥ, áditi-.Nom.Sg.F; mātā́, mātár-.Nom.Sg.F; , sá- ~ tá-.Nom.Sg.M; pitā́, pitár-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; putráḥ, putrá-.Nom.Sg.M; víśve, víśva-; devā́ḥ, devá-.Nom.Pl.M; áditiḥ, áditi-.Nom.Sg.F; páñca, páñca-.Nom.Pl.M; jánāḥ, jána-.Nom.Pl.M; áditiḥ, áditi-.Nom.Sg.F; jātám, √jan.Nom/acc.Sg.M/n; áditiḥ, áditi-.Nom.Sg.F; jánitvam, jánitva-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अदितिर्द्यौरदितिः इत्येषा अदितिदेवताके पशौ हविषो याज्या। सूत्रितं च – अदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातः (आश्व.श्रौ.३.८) इति॥
अदितिः अदीना अखण्डनीया वा पृथिवी देवमाता वा सैव द्यौः द्योतनशीलो नाकः। सैव अन्तरिक्षम् अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योम। सैव माता निर्मात्री जगतो जननी। सैव पिता उत्पादकः। ततश्च सः पुत्रः मातापित्रौर्जातः पुत्रोऽपि सैव। विश्वे देवाः सर्वेऽपि देवाः अदितिः एव। पञ्च जनाः निषादपञ्चमाश्चत्वारो वर्णाः। यद्वा गन्धर्वाः पितरो देवा असुरा रक्षांसि। तदुक्तं यास्केन – गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः। (निरु.३.८) इति। ब्राह्मणे त्वेवमाम्नातं – सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां च (ऐ.ब्रा.३.३१) इति। तत्र गन्धर्वाप्सरसामैक्यात्पञ्चजनत्वम्। एवंविधाः पञ्च जना अपि अदितिः एव।जातं जननं प्रजानामुत्पत्तिः सा अपि अदितिः एव। जनित्वं जन्माधिकरणं तदपि अदितिः एव। एवं सकलजगदात्मनादितिः स्तूयते। उक्तं यास्केन – इत्यदितेर्विभूतिमाचष्टे (निरु.४.२३) इति॥ अदितिः। दो अवखण्डने। अस्मात् कर्मणि क्तिनि द्यतिस्यतिमास्थाम् (पा.सू.७.४.४०) इति इत्वम्। यास्कपक्षे तु – दीङ् क्षये इत्यस्मात् क्तिनि व्यत्ययेन ह्रस्वत्वम्। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। स पिता। निर्दिश्यमानप्रतिनिर्दिश्यमानयोरेकतामापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गतामुपाददते इत्युद्देश्यलिङ्गतया पुंलिङ्गत्वम्। जनित्वम्। जनेरौणादिकः त्वन्प्रत्ययः॥

(<== Prev Sūkta Next ==>)
 
ṛjunītī́ no váruṇo, mitró nayatu vidvā́n
aryamā́ devaíḥ sajóṣāḥ

As God leads righteous persons towards the path of Dharma (righteousness and duty) in the same manner, may a man of surpassing excellence, a man friendly to all, a just person, learned men lead us towards the path of Dharma (righteousness) and knowledge, following a straight forward or upright and pure policy, along with other enlightened and truthful persons.
(Griffith:) May Varuna with guidance straight, and Mitra lead us, he who knows,
And Aryaman in accord with Deities.


ṛjunītī́, ṛjunītí-.Ins.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; váruṇaḥ, váruṇa-.Nom.Sg.M; mitráḥ, mitrá-.Nom.Sg.M; nayatu, √nī.3.Sg.Prs.Imp.Act; vidvā́n, √vid.Nom.Sg.M.Prf.Act; aryamā́, áryaman-.Nom.Sg.M; devaíḥ, devá-.Ins.Pl.M; sajóṣāḥ, sajóṣas-.Nom.Sg.M.

(सायणभाष्यम्)
ऋजुनीती इति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम्। अत्रानुक्रम्यते – ऋजुनीती नव गायत्रमन्त्यानुष्टुप् इति। पूर्वत्र वैश्वदेवं तु इत्युक्तत्वात् तुह्यादिपरिभाषया इदमपि सूक्तं बहुदेवताकम्। सूक्तविनियोगो लैङ्गिकः। चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणस्य ऋजुनीती नः इत्येषा आरम्भणीया। चतुर्विंशे इति खण्डे सूत्रितम् – ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि (आश्व.श्रौ.७.२) इति। अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारम्भणीया शंसनीया। सूत्रितं च – आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव (आश्व.श्रौ.७.१) इति॥
अहरभिमानी देवः मित्रः, वरूणः रात्र्यभिमानी। मित्रश्च वरुणश्च विद्वान् नेतव्यमुत्तमं स्थानं जानन् नः अस्मान् ऋजुनीती ऋजुनीत्या ऋजुनयनेन कौटिल्यरहितेन गमनेन नयतु अभिमतं फलं प्रापयतु। तथा देवैः अन्यैरिन्द्रादिभिः सजोषाः समानप्रीतिः अर्यमा अहोरात्रविभागस्य कर्ता सूर्यश्चास्मानृजुगमनेनाभिमतं स्थानं प्रापयतु॥ ऋजुनीती। सुपां सुलुक्° इति तृतीयायाः पूर्वसवर्णदीर्घत्वम्।
té hí vásvo vásavānās, té ápramūrā máhobhiḥ
vratā́ rakṣante viśvā́hā

Those learned persons covering all with their virtues or being virtuous protect all good objects with their great attributes and actions. They being scholars and righteous observe day and night the vows of truth and harmlessness etc.
(Griffith:) For they are dealers forth of wealth, and, not deluded, with their might
Guard evermore the holy laws.


, sá- ~ tá-.Nom.Pl.M; , hí; vásvaḥ, vásu-.Gen.Sg.N; vásavānāḥ, vásavāna-.Nom.Pl.M; , sá- ~ tá-.Nom.Pl.M; ápramūrāḥ, ápramūra-.Nom.Pl.M; máhobhiḥ, máhas-.Ins.Pl.N; vratā́, vratá-.Acc.Pl.N; rakṣante, √rakṣ.3.Du.Prs.Ind.Med; viśvā́hā, viśvā́hā.

(सायणभाष्यम्)
ते हि पूर्वोक्ता मित्रादयः वस्वः वसुनो धनस्य वसवानाः वासका आच्छादयितारः सर्वं जगद्धनेनाच्छादयन्तीत्यर्थः। अतः ते मित्रादयः अप्रमूराः अप्रमूर्च्छिता अमूढाः प्राज्ञाः सन्तः महोभिः आत्मीयैस्तेजोभिः विश्वाहा सर्वाण्यहानि। अत्यन्तसंयोगे द्वितीया। सर्वेष्वप्यहःसु व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि रक्षन्ते पालयन्ति॥ वस्वः। आगमानुशासनस्य अनित्यत्वात् नुमभावे जसादिषु च्छन्दसि वावचनम् इति : घेर्ङिति इति गुणस्य विकल्पनादभावे यणादेशः। वसवानाः। वस आच्छादने। अस्मात् अन्तर्भावितण्यर्थात् लटः शानच्। बहुलं छन्दसि इति शपो लुगभावः। वर्णव्यापत्त्या मकारस्य वकारः। अप्रमूराः। मुर्छा मोहसमुच्छ्राययोः। अस्मात् संपदादिलक्षणो भावे क्विप्। राल्लोपः इति छकारलोपः। प्रकृष्टा मूः प्रमूः। ततो मत्वर्थीयो रः। रो रि (पा.सू.८.३.१४) इति रेफलोपः। न प्रमूरा अप्रमूराः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। रक्षन्ते। रक्ष पालने। व्यत्ययेन तङ्॥
té asmábhyaṁ śárma yaṁsann, amṛ́tā mártyebhyaḥ
bā́dhamānā ápa dvíṣaḥ

May those learned persons who are immortal by nature and liberated in life, bestow upon us mortals happiness, destroying all evils and feelings of animosity.
(Griffith:) Shelter may they grant to us, Immortal Deities to mortal men,
Chasing our enemies away.


, sá- ~ tá-.Nom.Pl.M; asmábhyam, ahám.Dat.Pl; śárma, śárman-.Acc.Sg.N; yaṁsan, √yam.3.Pl.Aor.Sbjv.Act; amṛ́tāḥ, amṛ́ta-.Nom.Pl.M; mártyebhyaḥ, mártya-.Dat/abl.Pl.M; bā́dhamānāḥ, √bādh.Nom.Pl.M.Prs.Med; ápa, ápa; dvíṣaḥ, dvíṣ-.Acc.Pl.F.

(सायणभाष्यम्)
अमृताः अमरणधर्माणः ते विश्वे देवाः मर्त्येभ्यः मरणधर्मभ्यः अस्मभ्यम् अनुष्ठातृभ्यः शर्म अमृतलक्षणं सुखं यंसन् यच्छन्तु प्रयच्छन्तु। किं कुर्वन्तः। द्विषः अस्मदीयान् पापलक्षणान् शत्रून् अप बाधमानाः विनाशं प्रापयन्तः॥ यंसन्। यम उपरमे। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। अमृताः। मृतं मरणं येषां नास्तीति अमृताः। नञो जरमरमित्रमृताः। इत्युत्तरपदाद्युदात्तत्वम्॥
ví naḥ patháḥ suvitā́ya, ciyántv índro marútaḥ
pūṣā́ bhágo vándyāsaḥ

Learned men should attain wealth, strength and prosperity of all kind and so being fortunate, should make others full cf prosperity and good luck.
(Griffith:) May they mark out our paths to bliss, Indra, the Maruts, Pusan,
and Bhaga, the Deities to be adored.


, ví; naḥ, ahám.Acc/dat/gen.Pl; patháḥ, pánthā- ~ path-.Nom.Sg.M.Prf.Med; suvitā́ya, suvitá-.Dat.Sg.N; ciyántu, √ci.3.Pl.Aor.Imp.Act; índraḥ, índra-.Nom.Sg.M; marútaḥ, marút-.Nom.Pl.M; pūṣā́, pūṣán-.Nom.Sg.M; bhágaḥ, bhága-.Nom.Sg.M; vándyāsaḥ, vándya-.Nom.Pl.M.

(सायणभाष्यम्)
वन्द्यासः सर्वैर्वन्दनीयाः स्तोतव्या नमस्कर्तव्या वा इन्द्रादयो देवाः नः अस्माकं पथः मार्गान् वि चियन्तु विचिन्वन्तु अशोभनेभ्यो मार्गेभ्यः सकाशात् पृथक्कुर्वन्तु। किमर्थम्। सुविताय सुष्ठु प्राप्तव्याय स्वर्गादिफलाय॥ पथः। शसि भस्य टेर्लोपः इति टिलोपः। उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम्। सुविताय। इण् गतौ इत्यस्मात् कर्मणि निष्ठा। तन्वादीनां छन्दसि बहुलमुपसंख्यानम् इति उवङ्। गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते सूपमानात् कः इति उत्तरपदान्तोदात्तत्वम्। चियन्तु। चिञ् चयने। बहुलं छन्दसि इति विकरणस्य लुक्। इयङ्। पादादित्वात् निघाताभावः। वन्द्यासः। वदि अभिवादनस्तुत्योः। ऋहलोर्ण्यत्। ईडवन्दवृशंसदुहां ण्यतः इति आद्युदात्तत्वम्। आज्जसेरसुक्॥
utá no dhíyo góagrāḥ, pū́ṣan víṣṇav évayāvaḥ
kártā naḥ svastimátaḥ

O our nourisher by giving us wisdom and good education, O great scholar pervading in all sciences i.e. well-versed in them. O highly educated person, imparting that knowledge to others, give us good advice and prompt us to do noble deeds with our senses. Please make us full of happiness.
(Griffith:) Indeed, Pusan, Visnu, you who run your course, enrich our hymns with cows;
Bless us with all prosperity.


utá, utá; naḥ, ahám.Acc/dat/gen.Pl; dhíyaḥ, dhī́-.Acc.Pl.F; góagrāḥ, góagra-.Acc.Pl.F; pū́ṣan, pūṣán-.Voc.Sg.M; víṣṇo, víṣṇu-.Voc.Sg.M; évayāvaḥ, evayā́van-.Voc.Sg.M; kárta, √kṛ.2.Pl.Aor.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; svastimátaḥ, svastimánt-.Acc.Pl.M.

(सायणभाष्यम्)
अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि। तत्र चतुर्थे अच्छावाकातिरिक्तोक्थे। उत नो धियः। इत्येषा अनुरूपतृचस्य वैकल्पिकी तृतीया। सूत्रितं च – उत नो धियो गोअग्रा इति वानुरूपस्योत्तमा (आश्व.श्रौ.९.११) इति।
हे पूषन् पोषक देव हे विष्णो व्यापनशील देव हे एवयावः। एवैर्गन्तृभिरश्वैर्याति गच्छतीति एवयावा मरुद्गणः। हे मरुद्गण ते सर्वे यूयं नः अस्माकं धियः अप्तोर्यामलक्षणानि कर्माणि गोअग्राः पश्वग्राणि पशुप्रमुखान्यस्मत्सकाशात् भ्रष्टैः पशुभिर्युक्तानि कर्त कुरुत। अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते – यस्मात्पशवः प्रप्रेव भ्रंशेरन स एतेन यजेत (तै.ब्रा.२.७.१४.२) इति। उत अपि च नः अस्मान् स्वस्तिमतः अविनाशिनः कुरुत॥ एवयावः। इण् गतौ। इण्शीङ्भ्यां वन् इति वन्प्रत्ययः। अस्मिन्नुपपदे या प्रापणे इत्यस्मात् आतो मनिन् इति वनिप्। संबुद्धौ वन उपसंख्यानम् (पा.सू.८.३.१.१) इति नकारस्य रुत्वम्॥
mádhu vā́tā ṛtāyaté, mádhu kṣaranti síndhavaḥ
mā́dhvīr naḥ santv óṣadhīḥ

O great scholars, as to you and for the man who speaks the truth and desires always to follow the right path prescribed by the Vedas and perform the Yajnas, winds bring sweetness, as the rivers bring sweet waters, so may the plants be sweet for us or may they yield sweetness to us.
(Griffith:) The winds waft sweets, the rivers pour sweets for the man who keeps the Law
So may the plants be sweet for us.


mádhu, mádhu-.Acc.Sg.N; vā́tāḥ, vā́ta-.Nom.Pl.M; ṛtāyaté, √ṛtāy.Dat.Sg.M/n.Prs.Act; mádhu, mádhu-.Acc.Sg.N; kṣaranti, √kṣar.3.Pl.Prs.Ind.Act; síndhavaḥ, síndhu-.Nom.Pl.M; mā́dhvīḥ, mā́dhvī-.Nom.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; santu, √as.3.Pl.Prs.Imp.Act; óṣadhīḥ, óṣadhī-.Nom.Pl.F.

(सायणभाष्यम्)
ऋत्विगाद्यर्थमाहृतं मधुपर्कं – मधु वाताः इति तृचेन ऋत्विगादिः प्रतिग्रहीतावेक्षेत। तथा च सूत्र्यते – मधु वाता ऋतायत इति तृचेनावेक्ष्य (आश्व.गृ.१.२४.१४) इति॥
ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय वाताः वायवः मधु माधुर्योपेतं कर्मफलं क्षरन्ति वर्षन्ति प्रयच्छन्तीत्यर्थः। तथा सिन्धवः स्यन्दनशीला नद्यः समुद्रा वा मधु माधुर्योपेतं स्वकीयं रसं क्षरन्ति। एवं नः अस्मभ्यम् ओषधीः फलपाकान्ता ओषधयस्ताश्च माध्वीः माधुर्योपेताः सन्तु भवन्तु॥ मधु। अस्मादुत्तरस्य मत्वर्थीयस्य : लुगकारेकाररेफाश्च वक्तव्याः। (पा.सू.४, ४.१२८.२) इति लुक्। ऋतायते। ऋतमात्मन इच्छति। सुप आत्मनः क्यच्। न च्छन्दस्यपुत्रस्य इति ईत्वदीर्घयोर्निषेधः। अन्येषामपि संहितायां दीर्घत्वम्। क्यजन्तात् लटः शतृ। शतुरनुमः इति विभक्तेरुदात्तत्वम्। माध्वीः। मधोरञ् च (पा.सू.४.४.१२९) इति मत्वर्थीयः अञ्प्रत्ययः। ऋत्व्यवास्त्व्य इत्यादौ अञि यणादेशो निपात्यते। वा छन्दसि। इति पूर्वसवर्णदीर्घत्वम्। ओषधीः। ओषः पाकः आसु धीयते इति ओषधयः। कर्मण्यधिकरणे च इति किप्रत्ययः। कृदिकारादक्तिनः इति ङीष्। जसि पूर्ववत् पूर्वसवर्णदीर्घः। दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम्। तच्च घञन्तमाद्युदात्तम्॥
mádhu náktam utóṣáso, mádhumat pā́rthivaṁ rájaḥ
mádhu dyaúr astu naḥ pitā́

O learned persons, may the night and dawn be sweet to us. May every atom of the earth be full of sweetness to us and may the protecting light of the sun be sweet to us. May they be sweet to all.
(Griffith:) Sweet be the night and sweet the dawns, sweet the terrestrial atmosphere;
Sweet be our Father Heaven to us.


mádhu, mádhu-.Nom.Sg.N; náktam, nákt-.Acc.Sg.F; utá, utá; uṣásaḥ, uṣás-.Nom.Pl.F; mádhumat, mádhumant-.Nom/acc.Sg.N; pā́rthivam, pā́rthiva-.Nom/acc.Sg.N; rájaḥ, rájas-.Nom/acc.Sg.N; mádhu, mádhu-.Nom.Sg.N; dyaúḥ, dyú- ~ div-.Nom.Sg.M; astu, √as.3.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; pitā́, pitár-.Nom.Sg.M.

(सायणभाष्यम्)
नक्तं रात्रिः नः अस्माकं मधु मधुमती माधुर्योपेतफलप्रदा भवतु। उत अपि च उषसः उषःकालोपलक्षितान्यहानि च मधुमन्ति भवन्तु। पार्थिवं रजः पृथिव्याः संबन्धी लोकोऽस्माकं मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु। पिता वृष्टिप्रदानेन सर्वेषां पालयिता द्यौः द्युलोकोऽपि मधु मधुयुक्तः भवतु॥ पार्थिवम्। पृथिव्या ञाञौ (पा.सू.४.१.८५.२) इति प्राग्दीव्यतीयः अञ्प्रत्ययः। रजः। रजःशब्दो लोकवाची। लोका रजांस्युच्यन्ते (निरु.४.१९) इति यास्कः। रजन्त्यस्मिन् जना इति रजः। असुनि रजकरजनरजःसूपसंख्यानम् (का.६.४.२४.४) इति रञ्जेर्नलोपः॥
mádhumān no vánaspátir, mádhumām̐ astu sū́ryaḥ
mā́dhvīr gā́vo bhavantu naḥ

O learned persons, give us such education and knowledge that the trees be filled with sweetness for us and the rays of the sun be full of sweet splendor and may the cows be producers of sweet milk for us.
(Griffith:) May the tall tree be full of sweets for us, and full of sweets the Sun:
May our milk-cows be sweet for us.


mádhumān, mádhumant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; vánaspátiḥ, vánaspáti-.Nom.Sg.M; mádhumān, mádhumant-.Nom.Sg.M; astu, √as.3.Sg.Prs.Imp.Act; sū́ryaḥ, sū́rya-.Nom.Sg.M; mā́dhvīḥ, mā́dhvī-.Nom.Pl.F; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; bhavantu, √bhū.3.Pl.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl.

(सायणभाष्यम्)
नः अस्माकं वनस्पतिः वनानां पालयिता यूपाभिमानी देवः मधुमान् माधुर्योपेतफलवान् अस्तु। तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः। सूर्यः सर्वस्य प्रेरकः सविता च मधुमान् अस्तु। गावः अग्निहोत्राद्यर्था धेनवश्च नः अस्माकं माध्वीः माधुर्योपेतेन पयसा युक्ताः भवन्तु॥ वनस्पतिः। वनानां पतिर्वनस्पतिः। पारस्करादित्वात् सुट्। वनपतिशब्दावाद्युदात्तौ। उभे वनस्पत्यादिषु युगपत् इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्॥
śáṁ no mitráḥ śáṁ váruṇaḥ, śáṁ no bhavatv aryamā́
śáṁ na índro bṛ́haspátiḥ, śáṁ no víṣṇur urukramáḥ

May the Almighty God the friend of all be gracious to us. May Varuna the most acceptable Supreme Master be bestower of peace on us. Many God the Divine Judge-Dispenser of justice be the granter of peace to us. May the Lord of all power and wealth be gracious to us. May the Lord of all great world and the Vedic Speech be giver of peace to us. May the Almighty Omnipresent God bestow peace upon us.
(Griffith:) Be Mitra gracious unto us, and Varuna and Aryaman:
Indra, Brhaspati be kind, and Visnu of the mighty stride.


śám, śám; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; śám, śám; váruṇaḥ, váruṇa-.Nom.Sg.M; śám, śám; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; aryamā́, áryaman-.Nom.Sg.M; śám, śám; naḥ, ahám.Acc/dat/gen.Pl; índraḥ, índra-.Nom.Sg.M; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; dśám, śám; naḥ, ahám.Acc/dat/gen.Pl; víṣṇuḥ, víṣṇu-.Nom.Sg.M; urukramáḥ, urukramá-.Nom.Sg.M.

(सायणभाष्यम्)
अहरभिमानी मित्रः देवः नः अस्माकं शं सुखकरो भवतु। यद्वा। अस्मदीयानामुपद्रवाणां शमयिता भवतु। राज्यभिमानी वरुणः च शं सुखकरः भवतु। अर्यमा अहोरात्रयोः ख्यापयिता सूर्यश्च नः अस्माकं शं सुखकरो भवतु। बृहस्पतिः बृहतां देवानां पालयिता इन्द्रः च नः अस्माकं शं सुखकरो भवतु। उरुक्रमः। उरु विस्तीर्णं क्रामति पादौ विक्षिपतीति उरुक्रमः। विष्णुर्हि वामनावतारे पृथिव्यादीन् लोकान् पदत्रयरूपेणाक्रान्तवान्। अतः उरुक्रमः विष्णुः च नः अस्माकं शं सुखकरः उपद्रवाणां शमयिता वा भवतु॥ उरुक्रमः। क्रमु पादविक्षेपे। पचाद्यच्। यद्वा। उरून् क्रामतीति उरुक्रमः। कर्मणि अण्। नोदात्तोपदेशस्य मान्तस्य इति वृद्धिप्रतिषेधः॥

(<== Prev Sūkta Next ==>)
 
tváṁ soma prá cikito manīṣā́, tváṁ rájiṣṭham ánu neṣi pánthām
táva práṇītī pitáro na indo, devéṣu rátnam abhajanta dhī́rāḥ

O God the Lord of the world, You thoroughly know everything by Your Supreme Wisdom. You lead us along the straight path. O Source of Peace; It is under Your guidance that wise men possessing the power of meditation and perseverance, obtain charming wealth among the enlightened persons and divine Merits and actions. Therefore, You are to be adored by us.
(Griffith:) You, Soma, are preeminent for wisdom; along the straightest path you are our leader.
Our wise forefathers by your guidance, Indu, dealt out among the Deities their share of treasure.


tvám, tvám.Nom.Sg; soma, sóma-.Voc.Sg.M; prá, prá; cikitaḥ, √cit.2.Sg.Aor.Inj.Act; manīṣā́, manīṣā́-.Ins.Sg.F; tvám, tvám.Nom.Sg; rájiṣṭham, rájiṣṭha-.Acc.Sg.M; ánu, ánu; neṣi, √nī.2.Sg.Imp.Act; pánthām, pánthā- ~ path-.Acc.Sg.M; táva, tvám.Gen.Sg; práṇītī, práṇīti-.Ins.Sg.F; pitáraḥ, pitár-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; indo, índu-.Voc.Sg.M; devéṣu, devá-.Loc.Pl.M; rátnam, rátna-.Nom/acc.Sg.N; abhajanta, √bhaj.3.Pl.Iprf.Ind.Med; dhī́rāḥ, dhī́ra-.Nom.Pl.M.

(सायणभाष्यम्)
त्वं सोम इति त्रयोविंशत्यृचं सप्तमं सूक्तं गोतमस्यार्षं सोमदेवताकम्। पञ्चम्याद्याः षोडश्यन्ता द्वादशर्चो गायत्र्यः। सप्तदश्युष्णिक्। शिष्टा दश त्रिष्टुभः। तथा चानुक्रान्तं – त्वं सोम त्र्यधिका सौम्यं पञ्चम्यादि गायत्र्यो द्वादशोष्णिक् च इति। सूक्तविनियोगो लैङ्गिकः। एकादशिनस्य सौम्यस्य पशोर्वपापुरोडाशयोः त्वं सोम इति द्वे ऋचावनुवाक्ये। सूत्रितं च – त्वं सोम प्र चिकितो मनीषेति द्वे (आश्व.श्रौ.३.७) इति। महापितृयज्ञे एकैकस्य हविषो द्वे द्वे अनुवाक्ये। तत्र सोमस्य पितृमतः त्वं सोम इत्येषा प्रथमानुवाक्या। दक्षिणाग्नेरग्निम् इति खण्डे सूत्रितं – त्वं सोम प्र चिकितो मनीषा सोमो धेनुम् (आश्व.श्रौ.२.१९) इति। एषैव प्रायणीयेष्टौ सौम्यस्यानुवाक्या।
तदहः प्रायणीयेष्टिः इत्यत्र सूत्रितं – त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्याम् (आश्व.श्रौ.४.३) इति॥
हे सोम त्वं मनीषा मनीषयास्मदीयया बुद्ध्या प्र चिकितः प्रकर्षेण ज्ञातोऽसि वयं त्वां स्तुतिभिरज्ञासिष्मेत्यर्थः। अतः त्वं रजिष्ठम् ऋजुतममकुटिलं पन्थां पन्थानं कर्मफलावाप्तिहेतुभूतं मार्गम् अनु नेषि अस्माननुक्रमेण प्रापयसि। किंच हे इन्दो उन्दनशील सर्वं जगदमृतेन क्लेदयित: सोम तव प्रणीती प्रणीत्या त्वत्कर्तृकेण प्रकृष्टनयनेन धीराः धीमन्तः कर्मवन्तः प्रज्ञावन्तो वा नः अस्माकं पितरः देवेषु इन्द्रादिषु रत्नं रमणीयं धनम् अभजन्त असेवन्त प्राप्नुवन्। अतोऽस्मानपि तादृशं धनं प्रापयेत्यर्थः॥ प्र चिकितः। कित ज्ञाने। अस्मात् कर्मणि निष्ठा। छान्दसं द्विर्वचनम्। यद्वा। यङ्लुगन्तात् निष्ठा। संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणो यङ्लुकोः इति अभ्यासस्य गुणाभावः। यद्वा। छन्दस्युभयथा इति निष्ठायाः सार्वधातुकसंज्ञायां शप्। जुहोत्यादिवत् तस्य श्लुः। श्लौ इति द्विर्वचनम्। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। मनीषा। सुपां सुलुक् इति तृतीयाया डादेशः। रजिष्ठम्। ऋजुशब्दात् इष्ठनि विभाषर्जोश्छन्दसि (पा.सू.६.४.१६२) इति रत्वम्। टेः इति टिलोपः। नेषि। नयतेर्लटि बहुलं छन्दसि इति शपो लुक्। पन्थाम्। पथिमथ्यृभुक्षामात् (पा.सू.७.१.८५) इति असावपि व्यत्ययेन आत्वम्। पथिमथोः सर्वनामस्थाने इत्याद्युदात्तत्वम्। प्रणीती। तादौ च इति गतेः प्रकृतिस्वरत्वम्। सुपां सुलुक् इति तृतीयायाः पूर्वसवर्णदीर्घत्वम्॥
tváṁ soma krátubhiḥ sukrátur bhūs, tváṁ dákṣaiḥ sudákṣo viśvávedāḥ
tváṁ vṛ́ṣā vṛṣatvébhir mahitvā́, dyumnébhir dyumny àbhavo nṛcákṣāḥ

O God! as You are the Wisest and Doer of noble deeds by Your wisdom, and You are Powerful by Your energies and Know all things. You are the showerer of knowledge and happiness by Your peace raining powers and bounties; You are Great by Your Greatness; You are the Guide of men; are Glorious by Your wealth of all kinds. Therefore You are to be adored by us.
(Griffith:) You by yours insight are most wise, O Soma, strong by yours energies and all possessing,
Mighty are you by all your powers and greatness, by glories are you glorious, guide of mortals.


tvám, tvám.Nom.Sg; soma, sóma-.Voc.Sg.M; krátubhiḥ, krátu-.Ins.Pl.M; sukrátuḥ, sukrátu-.Nom.Sg.M/f; bhūḥ, √bhū.2.Sg.Aor.Inj.Act; tvám, tvám.Nom.Sg; dákṣaiḥ, dákṣa-.Ins.Pl.M; sudákṣaḥ, sudákṣa-.Nom.Sg.M; viśvávedāḥ, viśvávedas-.Nom.Sg.M/f; tvám, tvám.Nom.Sg; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; vṛṣatvébhiḥ, vṛṣatvá-.Ins.Pl.N; mahitvā́, mahitvá-.Ins.Sg.N; dyumnébhiḥ, dyumná-.Ins.Pl.N; dyumnī́, dyumnín-.Nom.Sg.M; abhavaḥ, √bhū.2.Sg.Iprf.Ind.Act; nṛcákṣāḥ, nṛcákṣas-.Nom.Sg.M/f.

(सायणभाष्यम्)
अग्निष्टोमे मरुत्वतीये त्वं सोम क्रतुभिः इत्येषा धाय्या। सूत्रितं च –अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप् इति धाय्याः (आश्व.श्रौ.५, १४) इति॥
हे सोम त्वं क्रतुभिः त्वत्संबन्धिभिरग्निष्टोमादिकर्मभिः आत्मीयैर्ज्ञानैर्वा सुक्रतुः शोभनकर्मा शोभनप्रज्ञो वा भूः भवसि। तथा विश्ववेदाः सर्वधनः त्वं दक्षैः आत्मीयैर्बलैः सुदक्षः शोभनबलो भवसि। तथा त्वं वृषत्वेभिः वृषत्वैः कामाभिवर्षणैः महित्वा महत्त्वेन माहात्म्येन च वृषा कामानां वर्षिता महांश्च भवसि। तथा त्वं नृचक्षाः नृणां यज्ञस्य नेतॄणां यजमानानामभिमतफलस्य दर्शयिता सन् द्युम्नेभिः द्युम्नैः तैर्दत्तैर्हविर्लक्षणैरन्नैः द्युम्नी अभवः प्रभूतान्नो भवसि॥ सुक्रतुः। बहुव्रीहौ क्रत्वादयश्च इत्युत्तरपदाद्युदात्तत्वम्। सुदक्षः। दक्ष वृद्धौ। दक्ष्यतेऽनेनेति दक्षो बलम्। करणे घञ्। ञित्त्वादाद्युदात्तत्वम्। सुशब्देन बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्। विश्ववेदाः। विश्वानि वेदांसि यस्यासौ। बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदात्तत्वम्। वृषत्वेभिः। वृष्णो भावो वृषत्वम्। बहुलं छन्दसि इति भिसः ऐसभावः। महित्वा। महेरौणादिक इन्प्रत्ययः। भावप्रत्ययान्तात् सुपां सुलुक्° इति विभक्तेः आकारः॥
rā́jño nú te váruṇasya vratā́ni, bṛhád gabhīráṁ táva soma dhā́ma
śúciṣ ṭvám asi priyó ná mitró, dakṣā́yyo aryamévāsi soma

Soma-God Inspirer of good acts, you are Pure like a dear friend. You are Giver of True knowledge like a dispenser of justice. You are the Lord of the world and the Best. Your acts are revealers of Truth. Your glory is great and profound. Therefore are You worthy of adoration by all and for ever.
(Griffith:) Yours are King Varuna’s eternal statutes, lofty and deep, O Soma, is your glory.
All-pure are you like Mitra the beloved, adorable, like Aryaman, O Soma.


rā́jñaḥ, rā́jan-.Gen.Sg.M; , nú; te, tvám.Dat/gen.Sg; váruṇasya, váruṇa-.Gen.Sg.M; vratā́ni, vratá-.Nom/acc.Pl.N; bṛhát, bṛhánt-.Nom.Sg.N; gabhīrám, gabhīrá-.Nom.Sg.N; táva, tvám.Gen.Sg; soma, sóma-.Voc.Sg.M; dhā́ma, dhā́man-.Nom.Sg.N; śúciḥ, śúci-.Nom.Sg.M; tvám, tvám.Nom.Sg; asi, √as.2.Sg.Prs.Ind.Act; priyáḥ, priyá-.Nom.Sg.M; , ná; mitráḥ, mitrá-.Nom.Sg.M; dakṣā́yyaḥ, dakṣā́yya-.Nom.Sg.M; aryamā́, áryaman-.Nom.Sg.M; iva, iva; asi, √as.2.Sg.Prs.Ind.Act; soma, sóma-.Voc.Sg.M.

(सायणभाष्यम्)
हे सोम राज्ञः ब्राह्मणानां स्वामिनः। सोमोऽस्माकं ब्राह्मणानां राजा (तै.सं.३.८, १०, २) इति श्रुतेः। वरुणस्य। यागार्थमाहृतः क्रीतो वस्त्रेणावृतः सोमो वरुणः। वरुणोऽसि धृतव्रतः (तै.सं.१, २.१०.२) इति मन्त्रलिङ्गात्। क्रीतस्य ते नु तव संबन्धीनि हि व्रतानि सर्वाण्यग्निष्टोमादीनि कर्माणि। अतः सर्वेषु यागेषु त्वमेव करणभूतः भवसीत्यर्थः। अतः तव धाम त्वदीयं तेजः बृहत् महत् विस्तीर्णं गभीरं गाम्भीर्योपेतं च। यद्वा। नु इत्येतदुपमार्थे। तदुक्तं यास्केन – अथाप्युपमर्थे भवति वृक्षस्य नु ते पुरुहूत वया: (निरु.१.४) इति। राज्ञः राजमानस्य वरुणस्य नु वरुणस्येव हे सोम ते तव व्रतानि कर्माणि लोकहितकारीणि। शिष्टं समानम्। हे सोम त्वं शुचिः सर्वेषां शोधकः असि। तत्र दृष्टान्तः। प्रियो न मित्रः। यथा सर्वेषामनुकूलोऽहरभिमानी मित्रो देवः शोधयिता भवति तद्वत्। तथा त्वम् अर्यमेव अस्माभिर्दृश्यमानः सूर्य इव दक्षाय्यः असि सर्वेषां वर्धको भवसि। यथाहनि सूर्यः प्रकाशेन सर्वं वर्धयति एवं निशि अमृतमयैः सोमकिरणैरप्यायमानं सत् स्थावरजङ्गमात्मकं सर्वं जगद्वर्धते। शुचिष्ट्ठम्। युष्मत्ततक्षुःष्वन्तःपादम् इति विसर्जनीयस्य षत्वम्। दक्षाय्यः। दक्ष वृद्धौ। श्रुदक्षिस्पृहिग्रहिभ्य आय्यः उ, सू.३.३७६) इति आय्यप्रत्ययः॥
yā́ te dhā́māni diví yā́ pṛthivyā́ṁ, yā́ párvateṣv óṣadhīṣv apsú
tébhir no víśvaiḥ sumánā áheḷan, rā́jan soma práti havyā́ gṛbhāya

O God Creator and Lord of the world, endowed with all the glories that are displayed by You in heaven, on earth, in the mountains, in the plants. in the waters, do You being well-disposed or kind towards us and devoid of wrath, accept our oblations and pure minds with all of them (Your glories) and enable us to attain them.
(Griffith:) With all your glories on the earth, in heaven, on mountains, in the plants, and in the waters,
With all of these, well-pleased and not in anger, accept, O royal Soma, our oblations.


yā́, yá-.Nom.Pl.N; te, tvám.Dat/gen.Sg; dhā́māni, dhā́man-.Nom.Pl.N; diví, dyú- ~ div-.Loc.Sg.M; yā́, yá-.Nom.Pl.N; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; yā́, yá-.Nom.Pl.N; párvateṣu, párvata-.Loc.Pl.M/n; óṣadhīṣu, óṣadhī-.Loc.Pl.F; apsú, áp-.Loc.Pl.F; tébhiḥ, sá- ~ tá-.Ins.Pl.M/n; naḥ, ahám.Acc/dat/gen.Pl; víśvaiḥ, víśva-.Ins.Pl.M/n; sumánāḥ, sumánas-.Nom.Sg.M/f; áheḷan, áheḷant-.Nom.Sg.M; rā́jan, rā́jan-.Voc.Sg.M; soma, sóma-.Voc.Sg.M; práti, práti; havyā́, havyá-.Acc.Pl.N; gṛbhāya, √gṛbh.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
आग्रयणेष्टौ सौम्यस्य हविषः या ते धामानि इति याज्या। आग्रयणं व्रीहिश्यामाकयवानाम् इति खण्डे सूत्रितम् – सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्याम् (आश्व.श्रौ.२.९) इति। एषैवैकादशिनस्य सौम्यस्य पशोर्वपायां याज्या। सूत्रितं च – या ते धामानि दिवि या पृथिव्यामषाळ्हं युत्सु पृतनासु पप्रिम् (आश्व.श्रौ.३.७) इति। प्रायणीयेष्टावप्येषैव सौम्यस्य याज्या। सूत्रितं च – त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्याम् (आश्व.श्रौ.४.३) इति॥
हे सोम ते तव दिवि द्युलोके या यानि धामानि तेजांसि वर्तन्ते। तथा पृथिव्यां भूमौ यानि वर्तन्ते। तथा पर्वतेषु पर्ववत्सु शिलोच्चयेषु यानि वर्तन्ते। तथा व्रीह्याद्योषधीषु अप्सु च यानि वर्तन्ते। तेभिः विश्वैः तैः सर्वैस्तेजोभिर्युक्तः सुमनाः शोभनमनाः अहेळन् अक्रुध्यन् हे राजन सोम राजमान सोम एवंभूतस्त्वं हव्या अस्माभिः प्रत्तानि हवींषि प्रति गृभाय प्रतिगृहाण॥ या। शेश्छन्दसि बहुलम् इति शेर्लोपः। पृथिव्याम्। उदात्तयणः० इति विभक्तेरुदात्तत्वम्। ओषधीषु। औषधेश्च विभक्तावप्रथमायाम् (पा.सू.६.३.१३२) इति दीर्घः। अप्सु। ऊडिदम् इत्यादिना विभक्तेरुदात्तत्वम्। सुमनाः। सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्। गृभाय। ग्रह उपादाने। छन्दसि शायजपि इति हौ श्नाप्रत्ययस्य शायजादेशः॥
tváṁ somāsi sátpatis, tváṁ rā́jotá vṛtrahā́
tvám bhadró asi krátuḥ

O God Creator of the world! You are the Protector of good people. You are slayer of all ignorance and sins and Sovereign Lord of the Universe. You are most Auspicious and Omniscient. Therefore we adore You.
(Griffith:) You, Soma, are the Lord of heroes, King, indeed, Vrtra-slayer you:
You are auspicious energy.


tvám, tvám.Nom.Sg; soma, sóma-.Voc.Sg.M; asi, √as.2.Sg.Prs.Ind.Act; sátpatiḥ, sátpati-.Nom.Sg.M; tvám, tvám.Nom.Sg; rā́jā, rā́jan-.Nom.Sg.M; utá, utá; vṛtrahā́, vṛtrahán-.Nom.Sg.M; tvám, tvám.Nom.Sg; bhadráḥ, bhadrá-.Nom.Sg.M; asi, √as.2.Sg.Prs.Ind.Act; krátuḥ, krátu-.Nom.Sg.M.

(सायणभाष्यम्)
पौर्णमासेष्टौ सौम्यस्याज्यभागस्य त्वं सोम इत्येषानुवाक्या। सूत्रितं च – अग्निर्वृत्राणि जङ्घनदिति पूर्वस्याज्यभागस्यानुवाक्या त्वं सोमासि सत्पतिरित्युत्तरस्य (आश्व.श्रौ.१.५) इति। एवं यत्र यत्र वार्त्रघ्नावाज्यभागौ तत्र सर्वत्रास्या विनियोगः। प्रातःकालीनायामुपसदि प्रधानस्य सौम्यस्यैषैवानुवाक्या। आपराह्णिक्यामुपसदि सैव याज्या। सूत्रितं च – स्वं सोमासि सत्पतिर्गयस्फानो अमीवहा इति, विपर्यासो याज्यानुवाक्यानाम् (आश्व.श्रौ.४.८) इति च॥
हे सोम त्वं सत्पतिः असि सतां कर्मसु वर्तमानानां ब्राह्मणानामधिपतिर्भवसि। तस्मात्सोमराजानो ब्राह्मणाः (तै.ब्रा.१.७.४.२) इति श्रुतेः। यद्वा। सन्तः स्वानादयः पतयः पालका यस्य सोमस्य तादृशो भवसि। तथा चाम्नायते – स्वान भ्राजेत्याहैते वा अमुष्मिन् लोके सोममरक्षन (तै.सं.६.१.१०.५) इति। उत अपि च राजा राजमानः त्वं वृत्रहा वृत्रस्यासुरस्य शत्रोर्वा हन्तासि। भद्रः शोभनः क्रतुः योऽयमग्निष्टोमादियागः त्वम् एव तद्रूपो भवसि। त्वत्साध्यत्वाद्यागानाम्॥ सत्पतिः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। तत्पुरुषपक्षे तु पत्यावैश्वर्ये। इति पूर्वपदप्रकृतिस्वरत्वम्॥
tváṁ ca soma no váśo, jīvā́tuṁ ná marāmahe
priyástotro vánaspátiḥ

O God – Inspirer of good acts, You give us power to control ourselves. Your glorification is dear to us as You are the lord of all objects, knowing You O Lord and the Soma plant which is admirable and giver of vitality, may we not die prematurely.
(Griffith:) And, Soma, let it be your wish that we may live and may not die:
Praise-loving Lord of plants are you.


tvám, tvám.Nom.Sg.M/f; ca, ca; soma, sóma-.Voc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; váśaḥ, váśa-.Nom.Sg.M; jīvā́tum, jīvā́tu-.Acc.Sg.F; , ná; marāmahe, √mṛ.1.Pl.Aor.Sbjv.Med; priyástotraḥ, priyástotra-.Nom.Sg.M; vánaspátiḥ, vánaspáti-.Nom.Sg.M.

(सायणभाष्यम्)
साग्निचित्ये क्रतावग्नीषोमीयस्य पशुपुरोडाशमनु अष्टौ देवसुवां हवींषि निरुप्यन्ते। तत्र सोमस्य वनस्पतेर्हविषः त्वं च सोम इत्येषानुवाक्या। अथाग्नीषोमीयेण इति खण्डे सूत्रितं – त्वं च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनाम् (आश्व.श्रौ.४.११) इति॥
हे सोम नः अस्माकं स्तोतॄणां जीवातुं जीवनौषधं त्वं च त्वं चेत् वशः कामयेथाः तदानीं वयं न मरामहे न म्रियामहे। कीदृशस्त्वम्। प्रियस्तोत्रः। प्रियाणि स्तोत्राणि यस्य स तथोक्तः। बहुभिः स्तोतव्य इत्यर्थः। वनस्पतिः वनानामोषधिवनस्पतिरूपाणां पतिः पालयितासि। सोमो वा ओषधीनां राजा (तै.सं.६, ७, ९, १) इति श्रुतेः॥ वशः। वश कान्तौ। लेटि सिपि अडागमः। आगमानुदात्तत्वे धातुस्वरः शिष्यते। त्वं चेति चशब्दश्चणिति निपातान्तरं चेदर्थम्। तद्योगात् निपातैर्यद्यदिहन्त° इति निघातप्रतिषेधः। जीवातुम्। जीव प्राणधारणे। जीवेरातुः (उ.सू.१.७९)। मरामहे। मृङ् प्राणत्यागे। व्यत्ययेन शप्॥
tváṁ soma mahé bhágaṁ, tváṁ yū́na ṛtāyaté
dákṣaṁ dadhāsi jīváse

O Soma (God the Giver of knowledge and all kinds of prosperity), You bestow upon him who is endowed with admirable virtues and who desires to have true knowledge, whether young or old robust body and powerful soul through Brahma-charya and knowledge, wealth, wisdom and strength that he may live long and happy.
(Griffith:) To him who keeps the law, both old and young, you give happiness,
And energy that he may live.


tvám, tvám.Nom.Sg; soma, sóma-.Voc.Sg.M; mahé, máh-.Dat.Sg.M/n; bhágam, bhága-.Acc.Sg.M; tvám, tvám.Nom.Sg; yū́naḥ, yúvan-.Abl/gen.Sg.M; ṛtāyaté, √ṛtāy.Dat.Sg.M/n.Prs.Act; dákṣam, dákṣa-.Acc.Sg.M; dadhāsi, √dhā.2.Sg.Prs.Ind.Act; jīváse, √jīv.Dat.Sg.

(सायणभाष्यम्)
आयुष्कामेष्ट्यां द्वितीयस्याज्यभागस्य त्वं सोम महे भगम् इत्येषानुवाक्या। अथ काम्या: इति खण्डे सूत्रितम् – आ नो अग्ने सुचेतुना त्वं सोम महे भगम् (आश्व.श्रौ.२.१०) इति॥
हे सोम त्वं महे महते वृद्धाय ऋतायते ऋतं यज्ञमात्मन इच्छते पुरुषाय जीवसे जीवितुं दक्षम् उपभोगसमर्थं भगं धनं दधासि विदधासि करोषि तथा त्वं यूने तरुणाय च ऋतायते जीवितुं धनं करोषि॥ महे। महते। अच्छब्दलोपश्छान्दसः। बृहन्महतोल्पसंख्यानम् इति विभक्तेरुदात्तत्वम्। यूने। श्वयुवमघोनामतद्धिते इति संप्रसारणम्। ऋतायते। ऋतमात्मन इच्छति। सुप आत्मनः क्यच्। न च्छन्दस्यपुत्रस्य इति ईत्वदीर्घयोर्निषेधः। अन्येषामपि दृश्यते इति सांहितिको दीर्घः। क्यजन्तात् लटः शतृ। शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम्। जीवसे। जीव प्राणधारणे। तुमर्थे सेसेन्° इति असेप्रत्ययः॥
tváṁ naḥ soma viśváto, rákṣā rājann aghāyatáḥ
ná riṣyet tvā́vataḥ sákhā

O God, Friend and Illuminator of all, protect us from all evil-minded guilty persons from all quarters, who want to harm us. The friend of one like You can never perish.
(Griffith:) .Guard us, King Soma, on all sides from him who threatens us: never let
The friend of one like you be harmed


tvám, tvám.Nom.Sg; naḥ, ahám.Acc/dat/gen.Pl; soma, sóma-.Voc.Sg.M; viśvátas, viśvátas; rákṣa, √rakṣ.2.Sg.Prs.Imp.Act; rājan, rā́jan-.Voc.Sg.M; aghāyatáḥ, √aghāy.Acc/gen.Sg/pl.M/n.Prs.Act; , ná; riṣyet, √riṣ.3.Sg.Prs.Opt.Act; tvā́vataḥ, tvā́vant-.Gen.Sg.M; sákhā, sákhi-.Nom.Sg.M.

(सायणभाष्यम्)
स्वस्त्ययन्यां द्वितीयस्याज्यभागस्य त्वं नः सोम इत्येषानुवाक्या। सूत्रितं च – स्वस्त्ययन्यां रक्षितवन्तावग्ने रक्षा णो अंहसस्त्वं नः सोम विश्वतः (आश्व.श्रौ.२.१०) इति॥
हे सोम राजन् राजनशील त्वम् अघायतः। अघं पापम्। तद्धेतुकं दुःखमस्माकं कर्तुमिच्छतः .”विश्वतः सर्वस्मादपि पुरुषात् नः अस्मान् रक्ष पालय। त्वावतः त्वत्सदृशस्य सखा सख्यं प्राप्तः पुरुषः न रिष्येत् नहि विनश्येत् किमु वक्तव्यं त्वत्सखा न विनश्यतीति॥ अघायतः। अघं पापं परेषामिच्छतीत्यघायन्। छन्दसि परेच्छायामपि इति क्यच्। अश्वाघस्यात् इति आत्वम्। रिष्येत्। रुष रिष हिंसायाम्। त्वावतः। वतुष्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम् इति वतुप्। प्रत्ययोत्तरपदयोश्च इति मपर्यन्तस्य त्वादेशः। आ सर्वनाम्नः इति आत्वम्॥
sóma yā́s te mayobhúvaḥ-, ūtáyaḥ sánti dāśúṣe
tā́bhir no vitā́ bhava

O Soma God, Creator of the world he our Protector with those aids which are sources of happiness to a man of charitable disposition.
(Griffith:) With those delightful aids which you have, Soma, for the worshipper,
Even with those protect you us.


sóma, sóma-.Voc.Sg.M; yā́ḥ, yá-.Nom.Pl.F; te, tvám.Dat/gen.Sg; mayobhúvaḥ, mayobhū́-.Nom.Pl.F; ūtáyaḥ, ūtí-.Nom.Pl.F; sánti, √as.3.Pl.Prs.Ind.Act; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; avitā́, avitár-.Nom.Sg.M; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
सोमप्रवहणे सोम यास्ते इति तृचोऽनुवक्तव्यः। सूत्रितं च – सोम यास्ते मयोभुव इति तिस्रः (आश्व.श्रौ.४.४) इति। आग्रयणे सौम्यस्य – सोम यास्ते इत्येषानुवाक्या। सूत्रित च – सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्याम् (आश्व.श्रौ.२.९) इति। अश्वमेधेऽपि पौष्ण्यामिष्टौ द्वितीयस्याज्यभागस्यैषानुवाक्या। सूत्रितं च – त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ (आश्व.श्रौ.१०.६) इति।
हे सोम ते तव संबन्धिन्यः दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय मयोभुवः मयसः सुखस्य भावयित्र्यः याः ऊतयः रक्षाः सन्ति विद्यन्ते ताभिः रक्षाभिः नः अस्माकम् अविता रक्षिता भव॥ मयोभुवः। अस्य ऊतिविशेषणत्वेन स्त्रीलिङ्गत्वे भुवश्च (पा.सू.४, १.४७) इति ङीष् प्राप्नोति। तत् वोतो गुणवचनात् इत्यस्मात् उतः इति तपरकरणस्यानुवर्तनात् न भवति॥
imáṁ yajñám idáṁ vácaḥ, jujuṣāṇá upā́gahi
sóma tváṁ no vṛdhé bhava

O God! Accepting this our Yajna which is the protector of vidya (Knowledge) or which is accomplished with art and our speech endowed with knowledge and Dharma, come to us (Let us realize Your presence with in us), and be our prosperer or augmenter of our wisdom and power.
(Griffith:) Accepting this our ritual and this our praise, O Soma, come,
And be you near to prosper us.


imám, ayám.Acc.Sg.M; yajñám, yajñá-.Acc.Sg.M; idám, ayám.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; jujuṣāṇáḥ, √juṣ.Nom.Sg.M.Prf.Med; upā́gahi, √gam.2.Sg.Aor.Imp.Act; sóma, sóma-.Voc.Sg.M; tvám, tvám.Nom.Sg; naḥ, ahám.Acc/dat/gen.Pl; vṛdhé, vṛ́dh-.Dat.Sg.F; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे सोम त्वम् इमम् अस्माभिः क्रियमाणं यज्ञम् इदं वचः इदानीं क्रियमाणं स्तुतिलक्षणं वचनं जुजुषाणः सेवमानः सन् उपागहि उपागच्छ प्राचीनवंशलक्षणं गृहं प्राप्नुहि। प्राप्य च नः अस्माकं वृधे यज्ञस्य वर्धनाय भव॥ जुजुषाणः। जुषी प्रीतिसेवनयोः। छन्दसि लिट्। लिटः कानच्। चितः इत्यन्तोदात्तत्वम्। उपागहि। गमेर्लोटि बहुलं छन्दसि इति शपो लुक्। अनुदात्तोपदेश° ? इत्यादिना मकालोपः। असिद्धवदत्रा भात् इति अस्य असिद्धत्वात् हेः लुगभावः। गतिर्गतौ (पा.सू.८.१.७०) इति पूर्वस्य गतेर्निघातः॥
sóma gīrbhíṣ ṭvā vayáṁ, vardháyāmo vacovídaḥ
sumṛḷīkó na ā́ viśa

O Soma-God! You who are Benign or Giver of good happiness, enter our hearts (Let us realize Your presence with in ourselves). Knowing the essence of the Vedic speech, we glorify and augment You with our refined and cultured words of praise (Let us increase the number of God’s true devotees).
(Griffith:) Well-skilled in speech we magnify you, Soma, with our sacred songs:
Come you to us, most gracious One.


sóma, sóma-.Voc.Sg.M; gīrbhíḥ, gír- ~ gīr-.Ins.Pl.F; tvā, tvám.Acc.Sg; vayám, ahám.Nom.Pl; vardháyāmaḥ, √vṛdh.1.Pl.Prs.Ind.Act; vacovídaḥ, vacovíd-.Nom.Pl; sumṛḷīkáḥ, sumṛḷīká-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; viśa, √viś.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
दर्शयागे सौम्यस्याज्यभागस्य सोम गीर्भिः इत्येषानुवाक्या। सूत्रितं च – अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयम् (आश्व.श्रौ.१.५) इति। अन्यत्रापि यत्र वृधन्वन्तावाज्यभागौ तत्रैषा द्वितीयाज्यभागानुवाक्या॥
दर्शयागे सौम्यस्याज्यभागस्य सोम गीर्भिः इत्येषानुवाक्या। सूत्रितं च – अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयम् (आश्व.श्रौ.१.५) इति। अन्यत्रापि यत्र वृधन्वन्तावाज्यभागौ तत्रैषा द्वितीयाज्यभागानुवाक्या॥
हे सोम त्वा त्वां वचोविदः स्तुतिलक्षणानां वचसां वेदितारः वयम् अनुष्ठातारः गीर्भिः स्तुतिलक्षणैर्वचोभिः वर्धयामः प्रवृद्धं कुर्मः। तादृशस्त्वं च नः अस्माकं सुमृळीकः शोभनं सुखं कुर्वन् सन् आ विश आगच्छ। सुमृळीकः। मृड सुखने। मृडेः कीकन्ककनौ (उ.सू.४.४६४) इति भावे कीकन्प्रत्ययः। शोभनं मृडीकं यस्येति बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्।
gayasphā́no amīvahā́, vasuvít puṣṭivárdhanaḥ
sumitráḥ soma no bhava

O Soma (God) as You are the augmenter of our Pranas (vital energy), Remover of diseases physical as well as mental, the cognizant and conferrer of all articles, the augmenter of strength and an excellent friend, therefore, you are worthy of adoration.
(Griffith:) Enricher, healer of disease, wealth-finder, prospering our store,
Be, Soma, a good Friend to us.


gayasphā́naḥ, gayasphā́na-.Nom.Sg.M; amīvahā́, amīvahán-.Nom.Sg.M; vasuvít, vasuvíd-.Nom.Sg.M; puṣṭivárdhanaḥ, puṣṭivárdhana-.Nom.Sg.M; sumitráḥ, sumitrá-.Nom.Sg.M; soma, sóma-.Voc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
सन्ति पवमानेष्टयस्तिस्रः। तत्र तृतीयस्यामिष्टावुत्तरस्याज्यभागस्य गयस्फानः इत्येषानुवाक्या। सूत्रितं च – पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहा (आश्व.श्रौ.२.१) इति। एषैव प्रातःकालीनोपसदि सौम्ययागस्य याज्या सायंकालीनायां त्वनुवाक्या॥ सूत्रितं च – अथोपसत् इति खण्डे – त्वं सोमासि सत्पतिर्गयस्फानो अमीवहा (आश्व.श्रौ.४.८) इति।
गयस्फानः। गयः इति धननाम। धनस्य वर्धयिता अमीवहा अमीवानां रोगाणां हन्ता वसुवित् स्तोतॄणां धनस्य लम्भयिता प्रापयिता पुष्टिवर्धनः पुष्टेः संपदो वर्धयिता सुमित्रः। शोभनानि मित्राणि सखायो यस्य स तथोक्तः। हे सोम त्वं नः अस्माकम् एवंगुणविशिष्टः भव॥ गयस्फानः। स्फायी वृद्धौ। अन्तर्भावितण्यर्थात् ल्युटि व्यत्ययेन यलोपः। इदमादिषु चतुर्षु पदेषु कृदुत्तरपदप्रकृतिस्वरत्वम्। सुमित्रः। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्॥
sóma rārandhí no hṛdí, gā́vo ná yávaseṣv ā́
márya iva svá okyè

O Soma (God) as You are the augmenter of our Pranas (vital energy), Remover of diseases physical as well as mental, the cognizant and conferrer of all articles, the augmenter of strength and an excellent friend, therefore, you are worthy of adoration.
(Griffith:) Soma, be happy in our heart, as milk-cows in the grassy meads,
As a young man in his own house.


sóma, sóma-.Voc.Sg.M; rārandhí, √ran.2.Sg.Prf.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; hṛdí, hā́rdi ~ hṛd-.Loc.Sg.N; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M; , ná; yávaseṣu, yávasa-.Loc.Pl.N; ā́, ā́; máryaḥ, márya-.Nom.Sg.M; iva, iva; své, svá-.Loc.Sg.N; okyè, okyà-.Loc.Sg.N.

(सायणभाष्यम्)
हे सोम त्वं नः अस्माकं हृदि हृदये ररन्धि रमस्व। तत्र निदर्शनद्वयमुच्यते। गावो न। यथा गावः यवसेषु शोभनतृणेषु आ आभिमुख्येन रमन्ते। मर्यइव। यथा वा मर्यो मरणधर्मा मनुष्यः स्वे ओक्ये स्वकीये ओकसि गृहे पुत्रादिभिः सह रमते तद्वदस्माभिर्दत्तेन हविषा तृप्तः सन् अस्मास्वेवावतिष्ठस्व। नान्यत्र गच्छेति निदर्शनद्वयस्य तात्पर्यार्थः। ररन्धि। रमु क्रीडायाम्। व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपः श्लुः। छन्दस्युभयथा इति हेः आर्धधातुकत्वेन ङित्त्वाभावात् अङितश्च इति हेर्धिः। अत एव अङित्त्वात् अनुनासिकलोपाभावः। सेर्ह्यपिञ्च। इति हेः अपित्त्वात् तस्यैव स्वरः शिष्यते। छान्दसमभ्यासदीर्घत्वम्। आमन्त्रितं पूर्वमविद्यमानवत् इति पूर्वस्यामन्त्रितस्य अविद्यमानवत्त्वात् पदादपरत्वेन निघाताभावः। मर्यइव। छन्दसि निष्टर्क्य० इत्यादौ मर्यशब्दो यत्प्रत्ययान्तो निपात्यते। यतोऽनावः इत्याद्युदात्तत्वम्। ओक्ये। उच समवाये। उच्यते समवेयते प्राप्यते इति ओक्यं गृहम्। ऋहलोर्ण्यत्। चजोः कु घिण्ण्यतोः इति कुत्वम्। तित्स्वरितः॥
yáḥ soma sakhyé táva, rāráṇad deva mártyaḥ
táṁ dákṣaḥ sacate kavíḥ

O God! Why should not a man enjoy happiness, who being endowed with physical and spiritual power and being surpassingly wise in Your friendship mentally talks and has communion with You?
(Griffith:) O Soma, Deity, the mortal man who in your friendship has delight,
Him doth the mighty Sage befriend.


yáḥ, yá-.Nom.Sg.M; soma, sóma-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; táva, tvám.Gen.Sg; rāráṇat, √ran.3.Sg.Prf.Sbjv.Act; deva, devá-.Voc.Sg.M; mártyaḥ, mártya-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; dákṣaḥ, dákṣa-.Nom.Sg.M; sacate, √sac.3.Sg.Prs.Ind.Med; kavíḥ, kaví-.Nom.Sg.M.

(सायणभाष्यम्)
हे देव द्योतमान सोम तव सख्ये त्वदीये सखित्वे निमित्तभूते सति यः मर्त्यः मरणधर्मा यजमानः रारणत् रणति एतत्सूक्तरूपेण स्तोत्रेण त्वां स्तौति तं यजमानं कविः क्रान्तदर्शी दक्षः सर्वकार्यसमर्थस्त्वं सचते सेवसे। अनुगृह्णासीत्यर्थः। ररणत्। रण शब्दार्थः। लेटि अडागमः। बहुलं छन्दसि इति शपः श्लुः। इतश्च लोपः० इति इकारलोपः। छन्दस्युभयथा – इति आर्धधातुकत्वात् अचि अनिटि लसार्वधातुके विधीयमानस्य अभ्यस्ताद्युदात्तत्वस्याभावे धातुस्वरः शिष्यते। सचते। षच समवाये। पुरुषव्यत्ययः॥
uruṣyā́ ṇo abhíśasteḥ, sóma ní pāhy áṁhasaḥ
sákhā suśéva edhi naḥ

O Soma – Vaidya or physician of peaceful disposition, protect us from every work that causes us misery or suffering. Preserve us from all ignorance, sin and physical disease. Be our true friend causing us good happiness.
(Griffith:) Save us from slanderous reproach, keep us., O Soma, from distress:
Be unto us a gracious Friend.


uruṣyá, √uruṣy.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; abhíśasteḥ, abhíśasti-.Abl.Sg.F; sóma, sóma-.Voc.Sg.M; , ní; pāhi, √pā.2.Sg.Prs.Imp.Act; áṁhasaḥ, áṁhas-.Abl.Sg.N; sákhā, sákhi-.Nom.Sg.M; suśévaḥ, suśéva-.Nom.Sg.M; edhi, √as.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl.

(सायणभाष्यम्)
हे सोम त्वं नः अस्मान् अभिशस्तेः अभिशंसनात् अभिशापरूपान्निन्दनात् उरुष्य रक्ष। उरुष्यती रक्षाकर्मा (निरु.५.२३) इति यास्कः। तथा अंहसः अस्मत्कृतात् पापाच्च नि पाहि नितरां पालय। एवमस्मदीयं पापं परिहृत्य सुशेवः अस्मभ्यं दातव्येन शोभनेन सुखेन युक्तः सन् सखा एधि हितकारी भव॥ अभिशस्तेः। शंसु स्तुतौ। अस्मात् भावे क्तिन्। तादौ च। इति गतेः प्रकृतिस्वरत्वम्। एधि। अस भुवि। लोटि सेहिः। तस्य ङित्त्वात् श्नसोरल्लोप: इति अकारलोपः। ध्वसोरेद्धावभ्यासलोपश्च इति सकारस्य एत्वम्। तस्य असिद्धवदत्रा भात इति असिद्धत्वात् हुझल्भ्यो हेर्धिः इति हेर्धिरादेशः॥
ā́ pyāyasva sám etu te, viśvátaḥ soma vṛ́ṣṇyam
bhávā vā́jasya saṁgathé

O virile Vaidya or learned physician! let your virility or vigor come to us from all sides. Go on growing or developing. At the time of battle between the armies, be you the destroyer of diseases.
(Griffith:) Soma, wax great. From every side may vigorous powers unite in you:
Be in the gathering-place of strength.


ā́, ā́; pyāyasva, √pyā.2.Sg.Prs.Imp.Med; sám, sám; etu, √i.3.Sg.Prs.Imp.Act; te, tvám.Dat/gen.Sg; viśvátas, viśvátas; soma, sóma-.Voc.Sg.M; vṛ́ṣṇyam, vṛ́ṣṇya-.Nom/acc.Sg.N; bháva, √bhū.2.Sg.Prs.Imp.Act; vā́jasya, vā́ja-.Gen.Sg.M; saṁgathé, saṁgathá-.Loc.Sg.M.

(सायणभाष्यम्)
ग्रावस्तोत्रे आ प्यायस्व समेतु ते इति तृचो विनियुक्तः। सूत्रितं च – आ प्यायस्व समेतु त इति तिस्रो मृजन्ति त्वा दश क्षिपः (आश्व, श्रौ.५.१२) इति। पत्नीसंयाजेषु सौम्यस्य आ प्यायस्व इत्येषानुवाक्या। सूत्रितं च – आ प्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा:। (आश्व.श्रौ.१.१०) इति॥ चमसाप्यायनेऽप्येष विनियुक्ता। सूत्रितं च – आ प्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा इति चमसानाद्योपाद्यान् (आश्व.श्रौ.५, ६) इति॥
हे सोम त्वम् आ प्यायस्व वर्धस्व। ते तव वृष्ण्यं वृषत्वं वीर्यं सामर्थ्यं विश्वतः सर्वतः समेतु संगच्छतां त्वया संयुक्तं भवतु। एवंभूतस्त्वं वाजस्य अन्नस्य संगथे संगमने भव। अस्माकमन्नप्रदो भवेत्यर्थः॥ वृष्ण्यम्। वृष सेचने। कनिन्युवृषि° इत्यादिना कनिन्। वृष्णिभवं वृष्ण्यम्। भवे छन्दसि इति यत्। अल्लोपोऽनः इति अकारलोपः। ये चाभावकर्मणोः। इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते। यतोऽनावः इत्याद्युदात्तत्वम्। भव। द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम्। संगथे। पातॄतुदिवचि° इत्यादिना विधीयमानः थक्प्रत्ययो बहुलवचनात् गमेरपि भवति। थाथादिना उत्तरपदान्तोदात्तत्वम्॥
ā́ pyāyasva madintama, sóma víśvebhir aṁśúbhiḥ
bhávā naḥ suśrávastamaḥ sákhā vṛdhé

O conveyor of the great wealth of knowledge, full of joy, you who are highly learned and possess abundant nourishing food, be our friend, leading us to growth. and prosperity. Grow with the knowledge of the objects of the world.
(Griffith:) Wax, O most gladdening Soma, great through all your rays of light, and be
Friend of most illustrious fame to prosper us.


ā́, ā́; pyāyasva, √pyā.2.Sg.Prs.Imp.Med; madintama, madíntama-.Voc.Sg.M; sóma, sóma-.Voc.Sg.M; víśvebhiḥ, víśva-.Ins.Pl.M/n; aṁśúbhiḥ, aṁśú-.Ins.Pl.M; bháva, √bhū.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; suśrávastamaḥ, suśrávastama-.Nom.Sg.M; sákhā, sákhi-.Nom.Sg.M; vṛdhé, vṛ́dh-.Dat.Sg.F.

(सायणभाष्यम्)
हे मदिन्तम अतिशयेन मद्वन् सोम विश्वेभिः सर्वैः अंशुभिः लतावयवैः आ प्यायस्व आ समन्तात् वृद्धो भव। स त्वं सुश्रवस्तमः अतिशयेन शोभनान्नयुक्तः सन् नः अस्माकं वृधे वर्धनाय सखा भव मित्रीभव॥ मदिन्तम। मदो हर्षः। तद्वान् मदी। अतिशयेन मदी मदिन्तमः। नाद्धस्य (पा.सू.८, २.१७) इति तमपो नुट्। सुश्रवस्तमः। श्रवः इत्यन्ननाम श्रूयत इति सतः (निरु.१०.३) इति यास्कः। शोभनं श्रवो यस्य स तथोक्तः। अतिशयेन सुश्रवाः सुश्रवस्तमः। तमपः पित्त्वादनुदात्तत्वे सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वमेव शिष्यते॥
sáṁ te páyāṁsi sám u yantu vā́jāḥ, sáṁ vṛ́ṣṇyāny abhimātiṣā́haḥ
āpyā́yamāno amṛ́tāya soma, diví śrávāṁsy uttamā́ni dhiṣva

O God! You are the punisher of all haughty persons. May we attain all powers and knowledge of all kinds which showers happiness on all. You who are perfect, grant to the immortal soul good reputation in the light and delight of spiritual knowledge.
(Griffith:) In you be juicy nutriments united, and powers and mighty foe-subduing vigour,
Waxing to immortality, O Soma: win highest glories for thyself in heaven.


sám, sám; te, tvám.Dat/gen.Sg; páyāṁsi, páyas-.Nom/acc.Pl.N; sám, sám; u, u; yantu, √i.3.Pl.Prs.Imp.Act; vā́jāḥ, vā́ja-.Nom.Pl.M; sám, sám; vṛ́ṣṇyāni, vṛ́ṣṇya-.Nom/acc.Pl.N; abhimātiṣā́haḥ, abhimātiṣáh-.Gen.Sg.M/f/n; āpyā́yamānaḥ, √pyā.Nom.Sg.M.Prs.Med; amṛ́tāya, amṛ́ta-.Dat.Sg.N; soma, sóma-.Voc.Sg.M; diví, dyú- ~ div-.Loc.Sg.M; śrávāṁsi, śrávas-.Nom/acc.Pl.N; uttamā́ni, uttamá-.Nom/acc.Pl.N; dhiṣva, √dhā.2.Sg.Aor.Imp.Med.

(सायणभाष्यम्)
पत्नीसंयाजेषु सौम्यस्य सं ते पयांसि इति याज्या। सूत्रितं च – सं ते पयांसि समु यन्तु वाजा इह त्वष्टारमग्रियम् (आश्व.श्रौ.१.१०) इति। चमसाप्यायनेऽप्येषा। सूत्रितं च – सं ते पयांसि समु यन्तु वाजा इति चमसानाद्योपाद्यान् (आश्व.श्रौ.५.६) इति।
हे सोम अभिमातिषाहः अभिमातीनां शत्रूणां हन्तुः ते तव एवंभूतं त्वां पयांसि श्रयणार्थानि क्षीराणि सं यन्तु संगच्छन्ताम्। तथा वाजाः उ हविर्लक्षणान्यन्नानि च त्वां संगच्छन्ताम्। वृष्ण्यानि वीर्याणि च संगच्छन्ताम्। हे सोम त्वम् अमृताय अस्माकममृतत्वाय अमरणत्वाय आप्यायमानः आ समन्तात् वर्धमानः सन् दिवि नभसि स्वर्गे उत्तमानि उद्गततमान्युत्कृष्टानि श्रवांसि अन्नानि अस्माभिर्भोक्तव्यानि हविर्लक्षणानि वा धिष्व धारय। ते। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। अभिमातिषाहः। षह अभिभवे। छन्दसि सहः इति ण्विप्रत्ययः। सुषामादित्वात् षत्वम्। अमृताय। नञो जरमरमित्रमृताः इत्युत्तरपदाद्युदात्तत्वम्। उत्तमानि। उच्छब्दात् ससाधनक्रियावचनात् आतिशायनिकस्तमप्। उत्तमशश्वत्तमौ सर्वत्र (पा.सू.६.१.१६०.ग.) इति उञ्छादिषु पाठात् अन्तोदात्तत्वम्। धिष्व। सुधित वसुधित नेमधित धिष्व धिषीय च (पा.सू.७.४, ४५) इति धिभावो निपात्यते॥
yā́ te dhā́māni havíṣā yájanti, tā́ te víśvā paribhū́r astu yajñám
gayasphā́naḥ pratáraṇaḥ suvī́raḥ-, -ávīrahā prá carā soma dúryān

O learned man of peaceful disposition in whatever places you perform Yajna in the form of noble acts by the study and teaching of the Vedas etc., may we approach them. As you are augmenter of wealth, transporter over miseries, attended by valiant heroes, approaching men devoid of knowledge and good education to give them instruction, come to our homes and oblige.
(Griffith:) Such of your glories as with poured oblations men honour, may they all invest our worship.
Wealth-giver, furtherer with troops of heroes, sparing the brave, come, Soma, to our houses.


yā́, yá-.Acc.Pl.N; te, tvám.Dat/gen.Sg; dhā́māni, dhā́man-.Acc.Pl.N; havíṣā, havís-.Ins.Sg.N; yájanti, √yaj.3.Pl.Prs.Ind.Act; tā́, sá- ~ tá-.Nom.Pl.N; te, tvám.Dat/gen.Sg; víśvā, víśva-.Nom.Pl.N; paribhū́ḥ, paribhū́-.Nom.Sg.M; astu, √as.3.Sg.Prs.Imp.Act; yajñám, yajñá-.Acc.Sg.M; gayasphā́naḥ, gayasphā́na-.Nom.Sg.M; pratáraṇaḥ, pratáraṇa-.Nom.Sg.M; suvī́raḥ, suvī́ra-.Nom.Sg.M; ávīrahā, ávīrahan-.Nom.Sg.M; prá, prá; cara, √car.2.Sg.Prs.Imp.Act; soma, sóma-.Voc.Sg.M; dúryān, dúrya-.Acc.Pl.M.

(सायणभाष्यम्)
सोमप्रवहणे या ते धामानि इत्येषा। सूत्रितं च – या ते धामानि हविषा यजन्तीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात् (आश्व.श्रौ.४.४) इति। एकादशिनस्य सौम्यस्य पशोर्हविष एवैव याज्या। प्रदानानाम् इति खण्डे सूत्रितम् – अषाढ्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजन्ति (आश्व.श्रौ.३.७) इति॥
हे सोम ते त्वदीयानि या यानि धामानि द्युप्रभृतिष्ववस्थितानि तेजांसि हविषा चरुपुरोडाशादिना यजन्ति यजमानाः पूजयन्ति ता ते विश्वा त्वदीयानि तानि सर्वाणि धामानि यज्ञम् अस्मदीयमध्वरं परिभूरस्तु परितो भावयितॄणि परितः प्राप्तानि सन्तु। यद्वा। त्वदीयानां तेषां सर्वेषां धाम्नामस्मदीयो यजमानः परिभूर्यज्ञं प्रति परिग्रहीता यागेन स्वीकर्ता अस्तु भवतु। परिपूर्वो भवतिः परिग्रहार्थः। तादृशैर्धामभिरुपेतस्त्वं दुर्यान् प्राचीनवंशादिलक्षणानस्मदीयान् गृहान्। गृहा वै दुर्याः (तै.सं.६.२.९.१) इति श्रुतेः। प्र चर प्रकर्षेण गच्छ। कीदृशस्त्वम्। गयस्फानः गयस्य गृहस्य धनस्य वा वर्धयिता प्रतरणः प्रकर्षेण दुरितात् तारयिता सुवीरः शोभनैः वीरैरुपेतः अवीरहा। वीर्यात् जायन्ते इति वीराः पुत्राः। तेषामहन्ता॥ परिभूः। भू प्राप्तौ। अस्मात् क्विप् च इति क्विप्। व्यत्ययो बहुलम् (पा.सू.३.१.८५) इति लिङ्गवचनव्यत्ययौ। अस्तु। व्यत्ययेन एकवचनम्। गयस्फानः। गय इति गृहस्य धनस्य च नामधेयम्। तेषां स्फायिता वर्धयिता। कृत्यल्युटो बहुलम् इति कर्तरि ल्युटि छान्दसो यलोपः। अवीरहा। वीराणां हन्ता वीरहा। न वीरहा अवीरहा॥
sómo dhenúṁ sómo árvantam āśúṁ, sómo vīráṁ karmaṇyàṁ dadāti
sādanyàṁ vidathyàṁ sabhéyam, pitṛśrávaṇaṁ yó dádāśad asmai

To him who surrenders himself to God, He gives powerful speech and Milk-cow, a swift horse, and a brave son who is active and dexterous, skillful in domestic concerns, assiduous in Yajnas (non-violent sacrifices) and battles, eminent in society and obedient to his parents and wise men in general.
(Griffith:) To him who worships Soma gives the milch-cow, a fleet steed and a man of active knowledge,
Skilled in home duties, meet for holy synod, for council meet, a glory to his father.


sómaḥ, sóma-.Nom.Sg.M; dhenúm, dhenú-.Acc.Sg.F; sómaḥ, sóma-.Nom.Sg.M; árvantam, árvant-.Acc.Sg.M; āśúm, āśú-.Acc.Sg.M; sómaḥ, sóma-.Nom.Sg.M; vīrám, vīrá-.Acc.Sg.M; karmaṇyàm, karmaṇyà-.Acc.Sg.M; dadāti, √dā.3.Sg.Prs.Ind.Act; sādanyàm, sādanyà-.Acc.Sg.M; vidathyàm, vidathyà-.Acc.Sg.M; sabhéyam, sabhéya-.Acc.Sg.M; pitṛśrávaṇam, pitṛśrávaṇa-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; dádāśat, √dāś.3.Sg.Prf.Sbjv.Act; asmai, ayám.Dat.Sg.M/n.

(सायणभाष्यम्)
महापितृयज्ञे सोमस्य पितृमतो यागे सोमो धेनुम् इत्येषा द्वितीयानुवाक्या। तत्र ह्येकैकस्य हविषो द्वे द्वे अनुवाक्ये समुच्चयेन विहिते। तथैव दक्षिणाग्नेः इति खण्डे सूत्रितम् – सोमो धेनुं सोमो अर्वन्तमाशुं त्वं सोम पितृभिः संविदानः (आश्व.श्रौ.२.१९) इति॥
यः यजमानः ददाशत् सोमाय हविर्लक्षणान्यन्नानि दद्यात् तस्मै यजमानाय सोमः धेनुं सवत्सां दोग्ध्रीं गां ददाति। तथा आशु शीघ्रगामिनम् अर्वन्तम् अश्वं ददाति प्रयच्छति। तथा वीरं पुत्रम् अस्मै यजमानाय ददाति। कीदृशं पुत्रम्। कर्मण्यं लौकिककर्मसु कुशलं सदन्यम्। सदनं गृहम्। तदर्हम्। ग्रृहकार्यकुशलमित्यर्थः। विदथ्यम्। विदन्त्येषु देवानिति विदथाः यज्ञाः। तदर्हम्। दर्शपूर्णमासादियागानुष्ठानपरमित्यर्थः। सभेयं सभायां साधुम्। सकलशास्त्राभिज्ञमित्यर्थः। पितृश्रवणं पिता श्रूयते प्रख्यायते येन पुत्रेण तादृशम्॥ कर्मण्यम्। कर्मसु साधुः कर्मण्यः। तत्र साधुः (पा.सू.४.४.९८) इति यत्। ये चाभावकर्मणोः इति प्रकृतिभावः। तित्स्वरितम् इति स्वरितत्वम्। एवमुत्तरत्रापि यत्प्रत्ययः। सभेयम्। ढश्छन्दसि (पा.सू.४.४.१०६) इति तत्र साधुः इत्यर्थे डप्रत्ययः। ददाशत्। दाशृ दाने। लेटि अडागमः। बहुलं छन्दसि इति शपः श्लुः॥
áṣāḷhaṁ yutsú pṛ́tanāsu pápriṁ, svarṣā́m apsā́ṁ vṛjánasya gopā́m
bhareṣujā́ṁ sukṣitíṁ suśrávasaṁ, jáyantaṁ tvā́m ánu madema soma

O Commander-in-Chief of the army etc. as Soma and other medicinal herbs make you invincible in battle, triumphant in hosts, bestower of happiness, user of water in proper manner, preserver of strength, producer of powerful and protective arrow and other weapons, having good men in his kingdom or sway, renowned, victorious, disease-less and delighted, so we may take them in properly and enjoy happiness.
(Griffith:) Invincible in fight, saver in battles, guard of our camp, winner of light and water,
Born amid hymns, well-housed, exceeding famous, victor, in you will we rejoice, O Soma.


áṣāḷham, áṣāḷha-.Acc.Sg.M; yutsú, yúdh-.Loc.Pl.F; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; páprim, pápri-.Acc.Sg.M/f; svarṣā́m, svarṣā́-.Acc.Sg.M; apsā́m, apsā́-.Acc.Sg.M; vṛjánasya, vṛjána-.Gen.Sg.N; gopā́m, gopā́-.Acc.Sg.M; bhareṣujā́m, bhareṣujā́-.Acc.Sg.M; sukṣitím, sukṣití-.Acc.Sg.M/f; suśrávasam, suśrávas-.Acc.Sg.M/f; jáyantam, √ji.Acc.Sg.M.Prs.Act; tvā́m, tvám.Acc.Sg; ánu, ánu; madema, √mad.1.Pl.Prs.Opt.Act; soma, sóma-.Voc.Sg.M.

(सायणभाष्यम्)
एकादशिनस्य सौम्यस्य पशोः पुरोडाशस्य अषाढ्हं युत्सु इत्येषा याज्या। प्रदानानाम् इति खण्डे सूत्रितम् – अषाह्ढं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजन्ति (आश्व.श्रौ.३.७) इति॥
युत्सु युद्धेषु अषाह्ढं शत्रुभिरनभिभवनीयं तथा पृतनासु सेनासु पप्रिं जयस्य पूरयितारं स्वर्षां स्वर्गस्य सनितारं दातारं अप्साम् अपां वृष्टिलक्षणानामुदकानां दातारम्। यद्वा अप्साम् अप्सातृकं भक्षकरहितम्। सर्वेषामनुग्राहकमित्यर्थः। वृजनस्य गोपाम्। वृज्यतेऽनेनेति वृजनं बलम्। तस्य गोपां गोपयितारं रक्षितारं भरेषुजाम्। भ्रियन्ते एषु हवींषीति भराः यागाः। तेषु प्रादुर्भवन्तं सुक्षितिं शोभननिवासस्थानं सुश्रवसं शोभनयशस्कं जयन्तं शत्रूनभिभवन्तम्। हे सोम ईदृग्भूत त्वाम् अनुलक्ष्य मदेम हर्षयुक्ता भवेम॥ अषाह्ढम्। षह अभिभवे। साढ्यै साढ़्वा साढेति निगमे (पा.सू.६.३.११३) इति निपातनात् सहिवहोरोदवर्णस्य (पा.सू.६.३.११२) इति ओत्वाभावः। सहेः साडः सः इति षत्वम्। पप्रिम्। पॄ पालनपूरणयोः आदृगमहनजनः इति किन्प्रत्ययः। स्वर्षाम्। स्वः स्वर्गं सनोतीति स्वर्षाः। षणु दाने। जनसनखन° इति विट्। विड्वनोरनुनासिकस्यात् इति आत्वम्। अप्साम्। अप्शब्दोपपदात् सनोतेः पूर्ववत् विट्। यद्वा। प्सा भक्षणे। प्साति भक्षयतीति प्साः। क्विप् च इति क्विप्। न विद्यते प्सा अस्येति बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। भरेषुजाम्। जनी प्रादुर्भावे। पूर्ववत् विद् आत्वं च। मदेम। मदी हर्षे। व्यत्ययेन शप्॥
tvám imā́ óṣadhīḥ soma víśvās, tvám apó ajanayas tváṁ gā́ḥ
tvám ā́ tatanthorv àntárikṣaṁ, tváṁ jyótiṣā ví támo vavartha

O God Source of peace, as You have generated Soma and other medicinal plants, the water, the kine, senses and rays and You have spread the spacious firmament and have dispelled the darkness (both material and mental in the form of ignorance), with the light of the sun and the light of the Vedic Revelation, therefore You are worthy of adoration by all of us.
(Griffith:) These herbs, these milk-cows, and these running waters, all these, O Soma, you have generated.
The spacious firmament have you expanded, and with the light you have dispelled the darkness.


tvám, tvám.Nom.Sg; imā́ḥ, ayám.Acc.Pl.F; óṣadhīḥ, óṣadhī-.Acc.Pl.F; soma, sóma-.Voc.Sg.M; víśvāḥ, víśva-.Acc.Pl.F; tvám, tvám.Nom.Sg; apáḥ, áp-.Acc.Pl.F; ajanayaḥ, √jan.2.Sg.Iprf.Ind.Act; tvám, tvám.Nom.Sg; gā́ḥ, gáv- ~ gó-.Acc.Pl.M; tvám, tvám.Nom.Sg; ā́, ā́; tatantha, √tan.2.Sg.Prf.Ind.Act; urú, urú-.Acc.Sg.N; antárikṣam, antárikṣa-.Nom/acc.Sg.N; tvám, tvám.Nom.Sg; jyótiṣā, jyótis-.Ins.Sg.N; , ví; támaḥ, támas-.Nom/acc.Sg.N; vavartha, √vṛ.2.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
हे सोम त्वम् इमाः भूम्यां वर्तमानाः विश्वाः सर्वाः ओषधीः अजनयः उत्पादितवानसि। तथा त्वम् अपः तासामोधीनां कारणभूतानि वृष्टयुदकानि अजनयः। तथा त्वं गा: सर्वान् पशूनुदपादयः। उरु विस्तीर्णम् अन्तरिक्षं त्वम् आ ततन्थ विस्तारितवानसि। तस्मिन्नन्तरिक्षे यत् तमः निरोधकमन्धकारं तदपि त्वं ज्योतिषा आत्मीयेन प्रकाशेन वि ववर्थ विवृतं विश्लिष्टं विनष्टं कृतवानसि॥ ततन्थ। तनु विस्तारे। ववर्थ। वृञ् वरणे। उभयत्र लिटस्थलि – बभूथा ततन्थ जगृभ्म ववर्थेति निगमे (पा.सू.७.२.६४) इति निपात्यते॥
devéna no mánasā deva soma, rāyó bhāgáṁ sahasāvann abhí yudhya
mā́ tvā́ tanad ī́śiṣe vīryàsya-, -ubháyebhyaḥ prá cikitsā gáviṣṭau

O divine and Potent Soma (Commander of the army or Acharya) bestow upon us with your brilliant mind a good portion of wealth, giving us power to fight with our enemies. May no adversary annoy or give trouble to you in the cause of the administration of the State or diffusion of the light of knowledge. You are supreme over the valor of both kinds physical and mental, defend us from our enemies in battle.
(Griffith:) Do you, Deity Soma, with your Godlike spirit, victorious, win for us a share of riches.
Let none prevent you: you are Lord of valour. Provide for both sides in the fray for booty.


devéna, devá-.Ins.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mánasā, mánas-.Ins.Sg.N; deva, devá-.Voc.Sg.M; soma, sóma-.Voc.Sg.M; rāyáḥ, rayí- ~ rāy-.M; bhāgám, bhāgá-.Acc.Sg.M; sahasāvan, sahasāvan-.Voc.Sg.M; abhí, abhí; yudhya, √yudh.2.Sg.Prs.Imp.Act; mā́, mā́; tvā, tvám.Acc.Sg; ā́, ā́; tanat, √tan.3.Sg.Aor.Inj.Act; ī́śiṣe, √īś.2.Sg.Prs.Ind.Med; vīryàsya, vīryà-.Gen.Sg.N; ubháyebhyaḥ, ubháya-.Dat/abl.Pl.M/n; prá, prá; cikitsa, √cit.2.Sg.Prs.Imp/des.Act; gáviṣṭau, gáviṣṭi-.Loc.Sg.F.

(सायणभाष्यम्)
हे देव द्योतमान सहसावन् बलवन् सोम देवेन मनसा द्योतमानया त्वदीयया बुद्ध्या रायो भागं धनस्यांशं नः अस्मानभिलक्ष्य युध्य प्रेरय। यद्वा। नोऽस्माकं रायो धनस्य भागं भक्तारमपहर्तारं शत्रुम् अभि युध्य आभिमुख्येन सम्यक् प्रहर। त्वा तादृशं त्वां कश्चिदपि शत्रुः मा आ तनत् क्लेशेन आततं मा कार्षीत्। मा हिंसीदित्यर्थः। उभयेभ्यः उभयेषां युध्यमानानां संबन्धिनः वीर्यस्य बलस्य त्वम् ईशिषे ईश्वरो भवसि। स त्वं गविष्टौ संग्रामे प्र चिकित्स अस्मदीयमुपद्रवं परिहर॥ रायः। ऊडिदम् इति विभक्तेरुदात्तत्वम्। भागम्। भजतेः कर्मणि घञ् ; कृत्यल्युटो बहुलम् इति बहुलवचनात् कर्तरि वा। कर्षात्वतः इत्यन्तोदात्तत्वम्। सहसावन्। सहःशब्दात् मतुपि छान्दस आकारोपजनः। युध्य। युध संप्रहारे। व्यत्ययेन परस्मैपदम्। तनत्। तनु विस्तारे। व्यत्ययेन शप्। न माङ्योगे इति अडभावः। ईशिषे। ईशः से (पा.सू.७.२.७७) इति इडागमः। चिकित्स। कित ज्ञाने। गुप्तिज्किद्यःर सन् (पा.सू.३.१, ५)। गविष्टौ। गवां बाणानामिष्टयः एषणानि गमनानि येष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥

(<== Prev Sūkta Next ==>)
 
etā́ u tyā́ uṣásaḥ ketúm akrata, pū́rve árdhe rájaso bhānúm añjate
niṣkṛṇvānā́ ā́yudhānīva dhṛṣṇávaḥ, práti gā́vó ruṣīr yanti mātáraḥ

O men, you should know well the dawns that have spread light over the world in the morning; they make manifest the light in the eastern portion of the firmament, brightening all things, like warriors brandishing their weapons; the radiant and progressive mothers of the earth, they travel daily on their course.
(Griffith:) These Dawns have raised their banner; in the eastern half of the mid-air they spread abroad their shining light.
Like heroes who prepare their weapons for the war, onward they come bright red in hue, the Mother Cows.


etā́ḥ, eṣá.Nom.Pl.F; u, u; tyā́ḥ, syá- ~ tyá-.Nom.Pl.F; uṣásaḥ, uṣás-.Nom.Pl.F; ketúm, ketú-.Acc.Sg.M; akrata, √kṛ.3.Pl.Aor.Ind.Med; pū́rve, pū́rva-.Loc.Sg.M; árdhe, árdha-.Loc.Sg.M; rájasaḥ, rájas-.Gen.Sg.N; bhānúm, bhānú-.Acc.Sg.M; añjate, √añj.3.Pl.Prs.Ind.Med; niṣkṛṇvānā́ḥ, √kṛ.Nom.Pl.F.Prs.Med; ā́yudhāni, ā́yudha-.Nom/acc.Pl.N; iva, iva; dhṛṣṇávaḥ, dhṛṣṇú-.Nom.Pl.M/f; práti, práti; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; áruṣīḥ, áruṣī-.Nom.Pl.F; yanti, √i.3.Pl.Prs.Ind.Act; mātáraḥ, mātár-.Nom.Pl.F.

(सायणभाष्यम्)
एता उ त्याः इति अष्टादशर्चमष्टमं सूक्तं गोतमस्यार्षम्। आदितश्चतस्रो जगत्यः। त्रयोदश्याद्याः षडृच उष्णिहः। शिष्टा अष्टौ त्रिष्टुभः। उषा देवता। अश्विना वर्तिः इति अन्य्ृस्तृचोऽश्विदेवताकः। तथा चानुक्रान्तम् – एता उ त्या द्व्यूनोषस्यं चतुर्जगत्यादि षळुष्णिगन्तं तृचोऽन्त्य आश्विनः इति। सूक्तविनियोगो लैङ्गिकः। प्रातरनुवाके उषस्ये क्रतौ जागते छन्दस्याश्विनशस्त्रे च एता उ त्याः इति चतस्रो विनियुक्ताः। सूत्रितं च – एता उ त्या इति चतस्रो जागतम् (आश्व.श्रौ ४.१४) इति॥
उ इत्येतत् पादपूरणम्। त्याः ताः एताः उषसः प्रभातकालाभिमानिन्यो देवताः। केतुम् अन्धकारावृतस्य सर्वस्य जगतः प्रज्ञापकं प्रकाशम् अक्रत अकृषत कृतवत्यः। यस्मादेवं तस्मात् उषसः रजसः अन्तरिक्षलोकस्य पूर्वे अर्धे प्राचीनदिग्भागे भानुं प्रकाशम् अञ्जते व्यक्तीकुर्वन्ति। धृष्णवः धर्षणशीला योद्धारः आयुधानीव यथा असिप्रभृतीन्यायुधानि संस्कुर्वन्ति एवं निष्कृण्वानाः स्वभासा जगत्संस्कुर्वाणाः गावः गमनस्वभावाः अरुषीः आरोचमानाः मातरः सूर्यप्रकाशस्य निर्मात्र्यो जगज्जनन्यो वा उषसः प्रति यन्ति प्रतिदिवसं गच्छन्ति। एवंविधा उषसोऽस्मान् रक्षन्त्वित्यर्थः। अत्र निरुक्तम् – एतास्ता उषसः केतुमकृषत प्रज्ञानमेकस्या एव पूजनार्थे बहुवचनं स्यात् पूर्वेऽर्धेऽन्तरिक्षलोकस्य समञ्जते भानुना निष्कृण्वाना आयुधानीव धृष्णवः। निरित्येष समित्येतस्य स्थाने। एमीदेषां निष्कृतं जारिणीवेत्यपि निगमो भवति। प्रति यन्ति गावो गमनादरुषीरारोचनान्मातरो भासो निर्मात्र्यः (निरु.१२.७) इति॥ अक्रत। करोतेर्लुङि मन्त्रे घस इति च्लेः लुक्। निष्कृण्वानाः। कृवि हिंसाकरणयोश्च। अस्मात् ताच्छीलिकः चानश्। धिन्विकृण्व्योर च इति उप्रत्ययः। इदुदुपधस्य चाप्रत्ययस्य इति विसर्जनीयस्य पत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
úd apaptann aruṇā́ bhānávo vṛ́thā, svāyújo áruṣīr gā́ ayukṣata
ákrann uṣā́so vayúnāni pūrváthā, rúśantam bhānúm áruṣīr aśiśrayuḥ

The purple rays of the dawns have readily shot upwards, they have yoked the earths or have illumined them. They have restored, as of yore, the consciousness and actions of sentient creatures and bright rayed have attended upon the glorious sun or have attained their brilliancy. They (dawns) should be utilized well.
(Griffith:) Readily have the purple beams of light shot up; the Red Cows have they harnessed, easy to be yoked.
The Dawns have brought distinct perception as before: red-hued, they have attained their fulgent brilliancy.


út, út; apaptan, √pat.3.Pl.Aor.Ind.Act; aruṇā́ḥ, aruṇá-.Nom.Pl.M; bhānávaḥ, bhānú-.Nom.Pl.M; vṛ́thā, vṛ́thā; svāyújaḥ, svāyúj-.Nom.Pl.F; áruṣīḥ, áruṣī-.Acc.Pl.F; gā́ḥ, gáv- ~ gó-.Acc.Pl.F; ayukṣata, √yuj.3.Pl.Aor.Ind.Med; ákran, √kṛ.3.Pl.Aor.Ind.Act; uṣā́saḥ, uṣás-.Nom.Pl.F; vayúnāni, vayúna-.Nom/acc.Pl.N; pūrváthā, pūrváthā; rúśantam, rúśant-.Acc.Sg.M; bhānúm, bhānú-.Acc.Sg.M; áruṣīḥ, áruṣī-.Nom.Pl.F; aśiśrayuḥ, √śri.3.Pl.Aor/pluprf.Ind.Act.

(सायणभाष्यम्)
अरुणाः अरोचमानाः भानवः औषस्यो दीप्तयः वृथा अनायासेन स्वयमेव उदपप्तन् उदगमन्। तदनन्तरम् उषसः च स्वायुजः सुखेन रथे आयोक्तुं शक्याः अरुषीः शुभ्रवर्णाः गाः पूर्वमुत्थितान् रश्मीन ईदृशीः स्ववाहनभूताश्चतुष्पदीर्गा एव वा अयुक्षत स्वरथेऽयोजयन्। उक्तं च – अरुण्यो गाव उषसाम् (नि.१.१५.७) इति। एवं गोभिर्युक्तं रथमारुह्य उषसः पूर्वथा पूर्वेष्वतीतेष्वहःस्विव वयुनानि सर्वेषां प्राणिनां ज्ञानानि अक्रन् अकार्षुः। उषःकाले जाते हि सर्वे प्राणिनो ज्ञानयुक्ता भवन्ति। तदनन्तरम् अरुषीः आरोचमानास्ताः उषसः रुशन्तम्। रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः (निरु.२.२०) इति यास्कः। शुभ्रवर्णं भानुं सूर्यम् अशिश्रयुः असेवन्त। तेन सह एकीभवन्तीत्यर्थः॥ अपप्तन्। पत्लृ गतौ। लुङि लृदित्त्वात् च्लेः अङादेशः। पतः पुम् (पा.सू.७.४.१९) इति धातोः पुमागमः। अक्रन्। मन्त्रे घस इत्यादिना च्लेः लुक्। पूर्वथा। प्रत्नपूर्वविश्वेमात्थाल छन्दसि (पा.सू.५.३.१११) इति इवार्थे थाल्प्रत्ययः। अशिश्रयुः। श्रिञ् सेवायाम्। बहुलं छन्दसि इति शपः श्लुः। सिजभ्यस्तविदिभ्यश्च। इति झेः जुस्। जुसि च (पा.सू.७.३.८३) इति गुणः॥
árcanti nā́rīr apáso ná viṣṭíbhiḥ, samānéna yójanenā́ parāvátaḥ
íṣaṁ váhantīḥ sukṛ́te sudā́nave, víśvéd áha yájamānāya sunvaté

The dawns or the early rays of the sun illuminate with their inherent radiance the remotest parts of the heaven, with a simultaneous effort like wives who respect their husbands of charitable disposition, performers of Yajnas and doers of other noble deeds, bringing every kind of good, desirable food, doing acts of service and destroying ail their sufferings.
(Griffith:) They sing their song like women active in their tasks, along their common path here from far away,
Bringing refreshment to the liberal devotee, indeed, all things to the worshipper who pours the juice.


árcanti, √ṛc.3.Pl.Prs.Ind.Act; nā́rīḥ, nā́rī-.Nom.Pl.F; apásaḥ, apás-.Nom.Pl.F; , ná; viṣṭíbhiḥ, viṣṭí-.Ins.Pl.F; samānéna, samāná-.Ins.Sg.N; yójanena, yójana-.Ins.Sg.N; ā́, ā́; parāvátaḥ, parāvát-.Abl.Sg.F; íṣam, íṣ-.Acc.Sg.F; váhantīḥ, √vah.Nom.Pl.F.Prs.Act; sukṛ́te, sukṛ́t-.Dat.Sg.M; sudā́nave, sudā́nu-.Dat.Sg.M; víśvā, víśva-.Acc.Pl.N; ít, ít; áha, áha; yájamānāya, √yaj.Dat.Sg.M/n.Prs.Med; sunvaté, √su.Dat.Sg.M/n.Prs.Act.

(सायणभाष्यम्)
नारीः नेत्र्यः उषसः विष्टिभिः निवेशकैः स्वकीयैस्तेजोभिः समानेन योजनेन एकेनैव योजनेनोद्योगेन आ परावतः आ दूरदेशात् आ पश्चिमदिग्भागात् अर्चन्ति नभःप्रदेशं पूजयन्ति। कृत्स्नं जगद्युगपदेव व्याप्नुवन्तीत्यर्थः। तत्र दृष्टान्तः। अपसो न। युद्धकर्मणोपेताः पुरुषा यथा स्वकीयैरायुधैर्धाटीमुखेन सर्वं देशं व्याप्नुवन्ति तद्वत्। किं कुर्वत्यः। सुकृते शोभनस्य कर्मणः कर्त्रे सुन्वते सोमाभिषवं कुर्वते सुदानवे कल्याणीर्दक्षिणाः ऋत्विग्भ्यो ददते यजमानाय विश्वेदह सर्वमेव इषम् अन्नं वहन्तीः आवहन्त्यः प्रयच्छन्त्य इत्यर्थः॥ नारीः। नॄ नये। ऋदोरप्। नृनरयोर्वृद्धिश्च (पा.सू.४.१.७३.ग.) इति शार्ङ्गरवादिषु पाठात् ङीन्। जसि वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। अपसः। अपशब्दात् अर्शआदिभ्योऽच् इति अच्। सुपां सुलक्° इति जसः सुः। व्यत्ययेन प्रत्ययात् पूर्वस्योदात्तत्वम्। विष्टिभिः। विश प्रवेशने। विशन्ति प्रविशन्तीति विष्टयः किरणाः। क्तिचूक्तौ च संज्ञायाम् इति क्तिच्। विश्वा। सुपां सुलुक् इति अमः डादेशः॥
ádhi péśāṁsi vapate nṛtū́r iva-, -áporṇute vákṣa usréva bárjaham
jyótir víśvasmai bhúvanāya kṛṇvatī́, gā́vo ná vrajáṁ vy ùṣā́ āvar támaḥ

Usha (Dawn) cuts off the accumulated gloom and manifests new forms like a dancer; she bares her bosom (so to speak) as a cow yields her Udder to the milker. As cattle hasten to their pastures, she spreads to the east and shedding light upon the world, dissipates the darkness. In the same manner, a chaste wife should please her husband.
(Griffith:) She, like a dancer, puts her broidered garments on: as a cow yields her udder so she bares her breast.
Creating light for all the world of life, the Dawn has laid the darkness open as the cows their stall.


ádhi, ádhi; péśāṁsi, péśas-.Nom/acc.Pl.N; vapate, √vap.3.Sg.Prs.Ind.Med; nṛtū́ḥ, nṛtū́-.Nom.Sg.F; iva, iva; ápa, ápa; ūrṇute, √vṛ.3.Sg.Prs.Ind.Med; vákṣaḥ, vákṣas-.Nom/acc.Sg.N; usrā́, usrá-.Nom.Sg.F; iva, iva; bárjaham, bárjaha-.Acc.Sg.M; jyótiḥ, jyótis-.Nom/acc.Sg.N; víśvasmai, víśva-.Dat.Sg.M/n; bhúvanāya, bhúvana-.Dat.Sg.N; kṛṇvatī́, √kṛ.Nom.Sg.F.Prs.Act; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; , ná; vrajám, vrajá-.Acc.Sg.M; , ví; uṣā́ḥ, uṣás-.Nom.Sg.F; āvar, √vṛ.3.Sg.Aor.Ind.Act; támaḥ, támas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
उषाः पेशांसि जगत्स्वाश्लिष्टानि कृष्णवर्णानि तमांसि अधि आधिक्येन वपते छिनत्ति। तत्र दृष्टान्तः। नृतूरिव। नॄन् तूर्वति केशेन रिक्तीकरोतीति नृतूर्नापितः। स यथा केशान्निःशेषेण छिनत्ति एवमुषा अप्यन्धकारं समूलं हिनस्तीत्यर्थः। यद्वा नृतूरिव नृत्यन्ती योषिदिव। पेशांसि। रूपनामैतत्। सर्वैर्दर्शनीयानि रूपाण्युषा अधि वपते स्वात्मन्यधिकं धारयति। एवं प्रथमतोऽन्धकारं स्वकिरणैर्निरस्य वक्षः स्वकीयमुरःप्रदेशम् अपोर्णुते तमसानाच्छादितं करोति। स्वयमाविर्भवतीत्यर्थः। बर्जहं पयस उत्पत्तिस्थानं दोहनसमये उस्रा गौर्यथा आविष्करोति तद्वत्। किं कुर्वती। गावो न व्रजं यथा गावः स्वकीय गोष्ठं स्वयमेव शीघ्रं व्याप्नुवन्ति एवं स्वयमेव प्राचीं दिशं प्राप्य विश्वस्मै भुवनाय सर्वस्मै लोकाय ज्योतिः कृण्वती प्रकाशं कुर्वती। एवमुक्तेन प्रकारेणोषाः तमः अन्धकारं वि आवः विवृतमपश्लिष्टमकरोत्॥ नृतूरिव। तुर्वी हिंसार्थः। क्विप् च इति क्विप्। राल्लोपः इति वलोपः। र्वोरुपधायाः० इति दीर्घत्वम्। यद्वा। नृती गात्रविनामे। नृतिशृध्योः कूः (उ.सू.१.९१) इति कूप्रत्ययः। बर्जहम्। वृङ् संभक्तौ। वृणीते संभजते गामिति बः पयः। विच्। तज्जहातीति बर्जहः। ओहाक् त्यागे। खश्प्रकरणे वातशुनीतिलगर्धेष्वजधेट्तुदजहातिभ्य उपसंख्यानम् (पा.सू.३.२.२८.१) इति अगर्धशब्दोपपदादपि कृत्यल्युटो बहुलम् इति बहुलवचनात् खश्। तस्य सार्वधातुकत्वेन कर्तरि शपि जुहोत्यादित्वात् श्लुः। द्विर्वचनादि। बवयोरभेद इति बत्वम्। दिवोदासादित्वात् पूर्वपदाद्युदात्तत्वम्। आवः। वृञ् वरणे। लुङि सन्त्रे घस इति च्लेः लुक्। गुणे – हल्यङ्याब्भ्यः इति लोपः। छन्दस्यपि दृश्यते (पा.सू.६.४.७३) इति आडागमः॥
práty arcī́ rúśad asyā adarśi, ví tiṣṭhate bā́dhate kṛṣṇám ábhvam
sváruṁ ná péśo vidátheṣv añjáñ, citráṁ divó duhitā́ bhānúm aśret

Her (dawn’s) brilliant light is first seen towards the east, it spreads and disperses the thick darkness. She is like the daughter of the sun and puts on the brilliant form. She stands before us and is seen as the priests performing many sacrificial acts.
(Griffith:) We have beheld the brightness of her shining; it spreads and drives away the darksome monster.
Like tints that deck the Post at rituals, Heaven’s Daughter has attained her wondrous splendour.


práti, práti; arcíḥ, arcís-.Nom/acc.Sg.N; rúśat, rúśant-.Nom/acc.Sg.N; asyāḥ, ayám.Abl/gen.Sg.F; adarśi, √dṛś.3.Sg.Aor.Ind.Pass; , ví; tiṣṭhate, √sthā.3.Sg.Prs.Ind.Med; bā́dhate, √bādh.3.Sg.Prs.Ind.Med; kṛṣṇám, kṛṣṇá-.Nom/acc.Sg.N; ábhvam, ábhva-.Nom/acc.Sg.N; svárum, sváru-.Acc.Sg.M; , ná; péśaḥ, péśas-.Nom/acc.Sg.N; vidátheṣu, vidátha-.Loc.Pl.N; añján, √añj.Nom.Sg.M.Prs.Act; citrám, citrá-.Acc.Sg.M; diváḥ, dyú- ~ div-.Gen.Sg.M; duhitā́, duhitár-.Nom.Sg.F; bhānúm, bhānú-.Acc.Sg.M; aśret, √śri.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
प्रातरनुवाकस्योषस्ये क्रतौ प्रत्यर्चिः इति अष्टावनुवक्तव्याः आश्विनशस्त्रे च। तथा च सूत्रितम् – प्रत्यर्चिरित्यष्टौ व्युषा आ वो दिविजा इति षळिति त्रैष्टुभम् (आश्व.श्रौ.४.१४) इति॥
अस्याः उषसः रुशत् दीप्यमानम् अर्चिः तेजः प्रति अदर्शि सर्वैः पूर्वस्यां दिशि प्रथमतो दृश्यते। वि तिष्ठते सर्वासु दिक्षु विविधमवतिष्ठते व्याप्नोतीत्यर्थः। सर्वा दिशो व्याप्य च अभ्वम्। महन्नामैतत्। अतिशयेन विपुलं कृष्णं कृष्णवर्णमन्धकारं बाधते अपसारयति। विदथेषु यज्ञेषु स्वरुं न स्वरुनाम्ना शकलेन युक्तं यूपं यथा आज्येन आध्वर्यवः अञ्जन् अञ्जन्ति तद्वन्नभसि स्वकीयं पेशः रूपम् उषा अनक्ति संश्लिष्टं करोति। तदनन्तरं चित्रं चायनीयं भानु सूर्यं दिवो दुहिता द्युलोकादुत्पन्नोषाः अश्रेत् असेवत॥ वि तिष्ठते। समवप्रविभ्यः० इत्यात्मनेपदम्। अश्रेत्। श्रिञ्। सेवायाम्। लङि बहुलं छन्दसि इति शपो लुक्॥
átāriṣma támasas pārám asyá-, -uṣā́ uchántī vayúnā kṛṇoti
śriyé chándo ná smayate vibhātī́, suprátīkā saumanasā́yājīgaḥ

The Usha (dawn) restores the consciousness of living beings for the acquisition of knowledge and wealth like the Vedas. Brightly shining, she smiles and manifests the noble desirable deeds of the people by her radiance, illumining all embodied objects for the cheerfulness of the mind inclined towards righteous acts. She swallows for our delight the darkness. Let us cross over the boundary of the misery like the darkness.
(Griffith:) We have overpast the limit of this darkness; Dawn breaking forth again brings clear perception.
She like a flatterer smiles in light for glory, and fair of face has wakened to rejoice us.


átāriṣma, √tṝ.1.Pl.Aor.Ind.Act; támasaḥ, támas-.Gen.Sg.N; pārám, pārá-.Nom/acc.Sg.N; asyá, ayám.Gen.Sg.M/n; uṣā́ḥ, uṣás-.Nom.Sg.F; uchántī, √vas.Nom.Sg.F.Prs.Act; vayúnā, vayúna-.Acc.Pl.N; kṛṇoti, √kṛ.3.Sg.Prs.Ind.Act; śriyé, śrī́-.Dat.Sg.F; chándaḥ, chánda-.Nom.Sg.M; , ná; smayate, √smi.3.Sg.Prs.Ind.Med; vibhātī́, √bhā.Nom.Sg.F.Prs.Act; suprátīkā, suprátīka-.Nom.Sg.F; saumanasā́ya, saumanasá-.Dat.Sg.N; ajīgar, √gṛ.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
अस्य नैशस्य तमसः अन्धकारस्य पारं समाप्तिप्रदेशम् अतारिष्म उत्तीर्णा अभूम। अनन्तरम् उच्छन्ती नैशं तमो वर्जयन्ती उषाः वयुना वयुनानि सर्वेषां प्राणिनां ज्ञानानि कृणोति निर्मिमीते। श्रिये संपदर्थं छन्दो न स्मयते। यथोपच्छन्दयिता वशीकरणे समर्थः पुरुषः आढ्यसमीपं प्राप्य तत्प्रीत्यर्थं स्मयते हसति एवं विभाती विशिष्टप्रकाशं कुर्वत्युषाः स्वकीयया निर्मलदीप्त्या हसन्तीव दृश्यते। एवं सुप्रतीका विशिष्टप्रकाशरूपत्वेन शोभनाङ्गी सती सौमनसाय सर्वेषां सौमनस्याय अजीगः अन्धकारं भक्षितवती॥ अतारिष्म। तॄ प्लवनतरणयोः। लुङि सिचि वृद्धिः। तमसः। षष्ठ्याः पतिपुत्र इति विसर्जनीयस्य संहितायां सत्वम्। स्मयते। स्मिङ् ईषद्धसने। भौवादिकः। अजीगः। गॄ निगरणे। लङि बहुलं छन्दसि इति शपः श्लुः। बहुलं छन्दसि। इति अभ्यासस्य इत्वम्। तुजादित्वात् दीर्घः॥
bhā́svatī netrī́ sūnṛ́tānāṁ, divá stave duhitā́ gótamebhiḥ
prajā́vato nṛváto áśvabudhyān, úṣo góagrām̐ úpa māsi vā́jān

O lady, you should be like the Usha (Dawn) who is like the brilliant daughter of the sun, the exciter of pleasant voices and prompter of good actions and production of food. She is praised by learned persons on account of noble attributes.
(Griffith:) The Gotamas have praised Heaven’s radiant Daughter, the leader of the charm of pleasant voices.
Dawn, you confer on us strength with offspring and men, conspicuous with cows and horses.


bhā́svatī, bhā́svant-.Nom.Sg.F; netrī́, netrī́-.Nom.Sg.F; sūnṛ́tānām, sūnṛ́ta-.Gen.Pl.F; diváḥ, dyú- ~ div-.Gen.Sg.M; stave, √stu.3.Sg.Prs.Ind.Med; duhitā́, duhitár-.Nom.Sg.F; gótamebhiḥ, gótama-.Ins.Pl.M; prajā́vataḥ, prajā́vant-.Acc.Pl.M; nṛvátaḥ, nṛvánt-.Acc.Pl.M; áśvabudhyān, áśvabudhya-.Acc.Pl.M; úṣaḥ, uṣás-.Voc.Sg.F; góagrān, góagra-.Acc.Pl.M; úpa, úpa; māsi, √mā.2.Sg.Imp.Act; vā́jān, vā́ja-.Acc.Pl.M.

(सायणभाष्यम्)
भास्वती तेजस्विनी। सूनृता इति वाङ्नाम। सूनृतानां प्रियसत्यात्मिकानां नेत्री प्रणेत्री कारयित्री। उषसि हि जातायां मनुष्यप्रमुखाः प्राणिनः स्वस्वव्यापाराय इतस्ततः शब्दं कुर्वन्ति। एवंभूता दिवः दुहिता द्युलोकसकाशादुत्पन्ना उषाः गोतमेभिः ऋषिभिरस्माभिः स्तवे रतूयते। हे उषः अस्माभिः स्तुता त्वं वाजान् अन्नानि उप मासि प्रयच्छ। कीदृशान् वाजान्। प्रजावतः प्रजाभिः पुत्रपौत्रादिभिर्युक्तान् नृवतः दासलक्षणैर्नृभिरुपेतान् अश्वबुध्यान्। अश्वाः बुध्या विद्यमानत्वेन बोद्धव्या येषु वाजेषु तान्। यद्वा अश्वबुध्नान्। वर्णव्यापत्त्या यकारः। अश्वमूलान्। अश्वैर्हि राजानो धनान्यन्नानि च लभन्ते। अतोऽन्नानां तन्मूलत्वम्। गोअग्रान्। गावोऽग्रे प्रमुखे येषां तादृशान्। भास्वती। भा दीप्तौ। असुन्। ततो मतुप्। मादुपधायाः० इति मतुपो वत्वम्। उगितश्च इति डीप्। नेत्री। ऋन्नेभ्यो ङीप्। उदात्तयणो हल्पूर्वात् इति ङीप उदात्तत्वम्। स्तवे। ष्टुञ् स्तुतौ। कर्मणि लटि बहुलं छन्दसि इति बहुलग्रहणात् यकोऽपि लुक्। लोपस्त आत्मने पदेषु इति तलोपः। छन्दस्युभयथा इति एकारस्य आर्धधातुकत्वेन ङित्त्वाभावात् गुणावादेशौ। नृवतः। व्यत्ययेन मतोर्वत्वम्। ह्रस्वनुङ्भ्यां मतुप् इति मतुप उदात्तत्वम्। मासि। मा माने। आदादिकः॥
úṣas tám aśyāṁ yaśásaṁ suvī́raṁ, dāsápravargaṁ rayím áśvabudhyam
sudáṁsasā śrávasā yā́ vibhā́si, vā́japrasūtā subhage bṛhántam

May I obtain the ample and ever growing wealth which is endowed with good actions of knowledge and kingdom, reputation, band of attendants or workers, used for training brave warriors and horses and good nourishing food, which is illuminated by the Usha (dawn) born by the movement of the sun, cause of prosperity when properly utilized and charming.
(Griffith:) O you who shine forth in wondrous glory, urged onward by your strength, auspicious Lady,
Dawn, may I gain that wealth, renowned and ample, in brave sons, troops of slaves, far-famed for horses.


úṣaḥ, uṣás-.Voc.Sg.F; tám, sá- ~ tá-.Acc.Sg.M; aśyām, √naś.1.Sg.Aor.Opt.Act; yaśásam, yaśás-.Acc.Sg.M; suvī́ram, suvī́ra-.Acc.Sg.M; dāsápravargam, dāsápravarga-.Acc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; áśvabudhyam, áśvabudhya-.Acc.Sg.M; sudáṁsasā, sudáṁsas-.Ins.Sg.N; śrávasā, śrávas-.Ins.Sg.N; yā́, yá-.Nom.Sg.F; vibhā́si, √bhā.2.Sg.Prs.Ind.Act; vā́japrasūtā, vā́japrasūta-.Nom.Sg.F; subhage, subhága-.Voc.Sg.F; bṛhántam, bṛhánt-.Acc.Sg.M.

(सायणभाष्यम्)
हे उषः उषोदेवते तं रयिं धनम् अश्यां प्राप्नुयाम्। कीदृशम्। यशसं यशसा कीर्त्या युक्तम्। सर्वैः प्रशस्यमित्यर्थः। सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं दासप्रवर्गम्। प्रकृष्टो वर्गः संघः प्रवर्गः। दासानां कर्मकराणां प्रवर्गों यस्मिन् तम्। अनेकैर्भृत्यैरुपेतमित्यर्थः। अश्वबुध्यम्। अश्वा बुध्या बोद्धव्या येन धनेन तादृशम्। हे सुभगे शोभनधने उषः सुदंससा शोभनेन कर्मणा युक्तेन श्रवसा श्रवणीयेन स्तोत्रेण प्रीता त्वं वाजप्रसूता अस्मभ्यं दत्तान्ना सती बृहन्तं प्रौढं या यं रयिं विभासि विशेषेण प्रकाशयसि तमश्यामिति पूर्वेण संबन्धः॥ अश्याम्। अशू व्याप्तौ। व्यत्यनेन परस्मैपदम्। बहुलं छन्दसि इति विकरणस्य लुक्। यशसम्। अर्शआदित्वात् मत्वर्थीयोऽच्। व्यत्ययेन प्रत्ययात् पूर्वस्योदात्तत्वम्। दासप्रवर्गम्। दासयत्युपक्षपयति शत्रूनिति दासो भृत्यः। दसु उपक्षये। अस्मात् ण्यन्तात् पचाद्यच्। चित्त्वादन्तोदात्तत्वम्। तदेव बहुव्रीहिस्वरेण शिष्यते। सुदंससा। सोर्मनसी अलोमोषसी इति बहुव्रीहावुत्तरपदाद्युदात्तत्वम्। या। सुपां सुलुक् इति अमः डादेशः॥
víśvāni devī́ bhúvanābhicákṣyā, pratīcī́ cákṣur urviyā́ ví bhāti
víśvaṁ jīváṁ caráse bodháyantī, víśvasya vā́cam avidan manāyóḥ

O wife! you should be like the bright Usha (dawn) who having lighted up the whole world, spreads, expanding with her radiance, towards the west arousing all living creatures to their labors; she obtains the speech of all endowed with thought (As they begin to utter at her rise).
(Griffith:) Bending her looks on all the world, the Goddess shines, widely spreading with her bright eye westward.
Waking to motion every living creature, she understands the voice of each adorer.


víśvāni, víśva-.Acc.Pl.N; devī́, devī́-.Nom.Sg.F; bhúvanā, bhúvana-.Acc.Pl.N; abhicákṣya, √cakṣ; pratīcī́, pratyáñc-.Nom.Sg.F; cákṣuḥ, cákṣus-.Acc.Sg.N; urviyā́, urviyā́; , ví; bhāti, √bhā.3.Sg.Prs.Ind.Act; víśvam, víśva-.Acc.Sg.M; jīvám, jīvá-.Acc.Sg.M; caráse, √car.Dat.Sg; bodháyantī, √budh.Nom.Sg.F.Prs.Act; víśvasya, víśva-.Gen.Sg.M; vā́cam, vā́c-.Acc.Sg.F; avidat, √vid.3.Sg.Aor.Ind.Act; manāyóḥ, manāyú-.Gen.Sg.M.

(सायणभाष्यम्)
देवी द्योतमानोषाः विश्वानि सर्वाणि भुवना भुवनानि भूतजातानि अभिचक्ष्य अभिप्रकाश्य प्रकाशवन्ति कृत्वा अनन्तरं प्रतीची प्रत्यङ्मुखी सती चक्षुः प्रकाशकेन तेजसा उर्विया उर्वी विस्तीर्णा सती वि भाति प्रकाशते। अपि च विश्वं जीवं सर्वं प्राणिजातं चरसे चरणाय स्वस्वव्यापारेषु प्रवर्तनाय बोधयन्ती निद्रातः सकाशात् उद्बोधयन्त्युषाः विश्वस्य सर्वस्य मनायोः मनसा युक्तस्य वाग्व्यवहारसमर्थस्य प्राणिजातस्य या वागस्ति तां वाचमविदत् अलभत। अत एवोषसः सूनृतावतीति संज्ञोपपन्ना भवति॥ अभिचक्ष्य। चक्षिङ् व्यक्तायां वाचि। अयं प्रकाशनार्थोऽपि। समासेऽनञ्पूर्वे० (पा.सू.७.१.३७) इति क्त्वाप्रत्ययस्य ल्यबादेशः। प्रतीची। प्रतिपूर्वात् अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम्। इति नलोपः। अञ्चतेश्चोपसंख्यानम् इति ङीप्। अचः इति अकारलोपे चौ इति दीर्घत्वम्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। उर्विया। उर्वीशब्दादुत्तरस्य सोः इयाडियाजीकाराणां चोपसंख्यानम् (पा.सू.७.१.३९.१) इति डियाजादेशः। आदेशसामर्थ्यात् तस्य लोपो न भवति। मनायोः। मन आत्मन इच्छति मनस्यति। सुप आत्मनः क्यच्। क्याच्छन्दसि इति उः। वर्णव्यापत्त्या सकारे आकारः। यद्वा। कर्तुः क्यङ् सलोपश्च इति क्यङ् सकारलोपश्च। अकृत्सार्वधातुकयोः इति दीर्घः॥
púnaḥ-punar jā́yamānā purāṇī́, samānáṁ várṇam abhí śúmbhamānā
śvaghnī́va kṛtnúr víja āminānā́, mártasya devī́ jaráyanty ā́yuḥ

The Usha (dawn) ancient and eternal (by flow of the cycle) born again and again, and bright with unchanging hues or decking her beauty with the self-same raiment, diminishes the life of a mortal, like the she-wolf cutting into pieces the dogs and other animals or the female hawk hunting the moving birds.
(Griffith:) Ancient of days, again again born newly, decking her beauty with the self-same raiment.
The Goddess wastes away the life of mortals, like a skilled hunter cutting birds in pieces.


púnaḥ-punar, púnar; jā́yamānā, √jan.Nom.Sg.F.Prs.Med; purāṇī́, purāṇá-.Nom.Sg.F; samānám, samāná-.Nom/acc.Sg.M/n; várṇam, várṇa-.Acc.Sg.M; abhí, abhí; śúmbhamānā, √śubh.Nom.Sg.F.Prs.Med; śvaghnī́, śvaghnín-.Nom.Sg.M; iva, iva; kṛtnúḥ, kṛtnú-.Nom.Sg.M/f; víjaḥ, víj-.Acc.Pl.M/f; āminānā́, √mī.Nom.Sg.F.Prs.Med; mártasya, márta-.Gen.Sg.M; devī́, devī́-.Nom.Sg.F; jaráyantī, √jṝ- ~ jūr.Nom.Sg.F.Prs.Act; ā́yuḥ, ā́yus-.Nom/acc.Sg.N.

(सायणभाष्यम्)
पुनःपुनर्जायमाना प्रतिदिवसं सूर्योदयात्पूर्वं प्रादुर्भवन्ती पुराणी चिरंतनी नित्येत्यर्थः। यस्मात् समानं वर्णम् एकमेव रूपम् अभि प्राप्य शुम्भमाना शोभमाना। विभिन्नेष्वपि दिवसेष्वस्या ऐकरूप्येण अवस्थानान्नित्यत्वमित्यर्थः। एवंगुणविशिष्टा देवी देवनशीलोषाः मर्तस्य मरणधर्मणः सर्वस्य प्राणिजातस्य आयुः जीवनं जरयन्ती ऊनयन्ती वर्तते। बह्वीषुषःसु अतीतासु हि सर्वेषामायुर्हीयते। उषाश्च पुनःपुनर्जायमानेत्युक्तं अतः सैवायुर्जरयति। तत्र दृष्टान्तः। कृत्नुः कर्तनशीला श्वघ्नीव व्याधस्त्रीव। सा यथा विजः चलतः पक्षिणः आमिनाना पक्षादिच्छेदनेन हिंसन्ती तेषामायुर्जरयति तद्वत्। पुराणी। पुरा इत्यस्मात् अव्ययात् सायंचिरंप्राह्णे° (पा.सू.४.३.२३) इत्यादिना भवार्थे ट्युप्रत्ययः। पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (पा.सू.४.३.१०५) इति निपातनात् तुडभावः। योरनादेशः। टित्त्वात् ङीप्। व्यत्ययेन अन्तोदात्तत्वम्। शुम्भमाना। शुम्भ दीप्तौ। शपः पित्त्वादनुदात्तत्वम्। शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। श्वघ्नी। शुना मृगान् हतवान् श्वहा। बहुलं छन्दसि (पा.सू.३.२.८८) इति वचनात् ब्रह्मादिव्यतिरिक्तेऽप्युपपदे हन्तेः क्विप्। ऋन्नेभ्यो ङीप् इति ङीप्। अल्लोपोऽनः इति अकारलोपः। हो हन्तेः। इति घत्वम्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। कृत्नुः। कृती छेदने। औणादिकः क्नुप्रत्ययः। विजः। ओविजी भयचलनयोः। विजन्ति चलन्तीति विजः पक्षिणः। आमिनाना। मीञ् हिंसायाम्। क्रैयादिकः। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। शानचश्चित्त्वादन्तोदात्तत्वम्॥
vyūrṇvatī́ divó ántām̐ abodhi-, ápa svásāraṁ sanutár yuyoti
praminatī́ manuṣyā̀ yugā́ni, yóṣā jārásya cákṣasā ví bhāti

The Usha (dawn) has been seen illuminating all objects and the boundaries of the sky, and driving into disappearance the spontaneously retiring night that is like her sister. Like the wife of a debaucherous person, she being like the wife of the sun, diminishes the life of all beings and denotes the various periods of the years and cycle of ages. She must be served or utilized properly.
(Griffith:) She has appeared discovering heaven’s borders: to the far distance she drives off her Sister.
Diminishing the days of human creatures, the Lady shines with all her lover’s splendour.


vyūrṇvatī́, √vṛ.Nom.Sg.F.Prs.Act; diváḥ, dyú- ~ div-.Gen.Sg.M; ántān, ánta-.Acc.Pl.M; abodhi, √budh.3.Sg.Aor.Ind.Pass; ápa, ápa; svásāram, svásar-.Acc.Sg.F; sanutár, sanutár; yuyoti, √yu.3.Sg.Prs.Ind.Act; praminatī́, √mī.Nom.Sg.F.Prs.Act; manuṣyā̀, manuṣyà-.Acc.Pl.N; yugā́ni, yugá-.Nom/acc.Pl.N; yóṣā, yóṣā-.Nom.Sg.F; jārásya, jārá-.Gen.Sg.M; cákṣasā, cákṣas-.Ins.Sg.N; , ví; bhāti, √bhā.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
दिवः नभसः अन्तान प्रान्तान् व्यूर्ण्वती विवृतांस्तमसा वियुक्तान् कुर्वत्युषाः अबोधि सर्वैः प्राणिभिरज्ञायि ज्ञाताभूत्। तदनन्तरं स्वसारम् उषसः प्रादुर्भावे सति स्वयमेव सरन्तीं निशां सनुतः। अन्तर्हितनामैतत्। अन्तर्हितप्रदेशे अप युयोति अपगमय्य पृथक्करोति। मनुष्या मनुष्याणां संबधीनि युगानि कृतत्रेतादीनि प्रमिनती स्वगमनागमनाभ्यां प्रकर्षेण हिंसन्ती जारस्य रात्रेर्जरयितुः सूर्यस्य योषा जायोषाः चक्षसा आत्मीयेन प्रकाशेन वि भाति विशेषेण प्रकाशते॥ व्यूर्ण्वती। ऊर्णुञ् आच्छादने। विपूर्वात् अस्मात् लटः शतृ। उगितश्च इति ङीप्। शतुरनुमः० इति नद्या उदात्तत्वम्। सनुतः। एतदन्तोदात्तं स्वरादिषु निपातितम्। अतोऽव्ययसंज्ञायाम् अव्ययादाप्सुपः इति सप्तम्या लुक्। युयोति। यु मिश्रणामिश्रणयोः। बहुलं छन्दसि इति शपः श्लुः। मनुष्या। सुपां सुलुक्° इति षष्ठ्या डादेशः। युगानि। युजेः करणे कर्मणि वा घञ्। चजोः कु घिण्ण्यतोः इति कुत्वम्। उञ्छादिषु कालविशेषे रथाद्युपकरणे च युगशब्दपाठात् लघूपधगुणाभावः (पा.सू.६.१.१६०.ग.)। उञ्छादीनां च इत्यन्तोदात्तत्वम्। जारस्य। दारजारौ कर्तरि णिलुक्च (पा.सू.३.३.२०.४) इति घञन्तो निपात्यते॥
paśū́n ná citrā́ subhágā prathānā́, síndhur ná kṣóda urviyā́ vy àśvait
áminatī daívyāni vratā́ni, sū́ryasya ceti raśmíbhir dṛśānā́

The bright Charming and blessed Usha shines forth extending her rays as a cowherd drives the cattle to pasture and spreads extensively, like flowing water. She is beheld associated with the rays of the sun, never transgressing the Divine vows of truth, purity and kindness etc. observed by the enlightened persons.
(Griffith:) The bright, the blessed One shines forth extending her rays like cows, as a flood rolls his waters.
Never transgressing the divine commandments, she is beheld visible with the sunbeams.


paśū́n, paśú-.Acc.Pl.M; , ná; citrā́, citrá-.Nom.Sg.F; subhágā, subhága-.Nom.Sg.F; prathānā́, √prath.Nom.Sg.F.Aor.Med; síndhuḥ, síndhu-.Nom.Sg.M; , ná; kṣódaḥ, kṣódas-.Nom/acc.Sg.N; urviyā́, urviyā́; , ví; aśvait, √śvit.3.Sg.Aor.Ind.Act; áminatī, áminant-.Nom.Sg.F; daívyāni, daívya-.Nom/acc.Pl.N; vratā́ni, vratá-.Nom/acc.Pl.N; sū́ryasya, sū́rya-.Gen.Sg.M; ceti, √cit.3.Sg.Aor.Inj.Pass; raśmíbhiḥ, raśmí-.Ins.Pl.M; dṛśānā́, √dṛś.Nom.Sg.F.Aor.Med.

(सायणभाष्यम्)
सुभगा शोभनधना चित्रा चायनीया पूजनीयोषाः पशून्न यथा पशून् गोपालकोऽरण्ये विस्तारयति तथा प्रथाना तेजांसि विस्तारयन्ती उर्विया उर्वी महती एवंभूता सा व्यश्वैत् सर्वं जगत् व्याप्नोत्। तत्र दृष्टान्तः। सिन्धुर्न क्षोदः। यथा स्यन्दनशीलमुदकं निम्नदेशेऽचिरादेव व्याप्नोति तद्वत्। सैवोषाः सूर्यस्य रश्मिभिः किरणैः सह दृशाना दृश्यमाना सती चेति प्रज्ञाता आसीत्। किं कुर्वती। दैव्यानि देवसंबन्धीनि व्रतानि दर्शपूर्णमासादीनि कर्माणि अमिनती अहिंसती। अनुष्ठाने यजमानान् प्रवर्तयन्तीत्यर्थः। उषसः प्रादुर्भावानन्तरं हि अग्निहोत्रादीनि सर्वाणि कर्माण्यनुष्ठीयन्ते न रात्रौ। न सायमस्ति देवया अजुष्टम् (ऋ.सं.५, ७७.२) इति श्रुतेः॥ प्रथाना। प्रथ प्रख्याने। अस्मात् अन्तर्भावितण्यर्थात् ताच्छीलिकः चानश्। बहुलं छन्दसि इति शपो लुक्। सिन्धुः। स्यन्दू प्रस्रवणे। स्यन्देः संप्रसारणं धश्च (उ.सू.१.११) इति उप्रत्ययः। नित् इत्यनुवृत्तेराद्युदात्तत्वम्। अश्वैत्। टुओश्वि गतिवृद्ध्योः। लुङि अङ्चङोर्विकल्पितत्वात् (पा.सू.३.३.५८; ४९) च्लेः सिच्। आगमानुशासनस्यानित्यत्वात् इडभावः। सिचि वृद्धिः० (पा..७.२.१)। अनिडादित्वात् हृयन्तक्षण° इति वृद्धिप्रतिषेधाभावः। बहुलं छन्दसि (पा.सू.७, ३, ९७) इति ईडागमाभावः। स्कोः संयोगाद्योः ० इति सलोपः। चेति। चिती संज्ञाने। कर्मणि लुङि बहुलं छन्दस्यमायोगेऽपि इति अडभावः। दृशाना। दृशेः कर्मणि लटः शानच्। बहुलं छन्दसि इति विकरणस्य लुक्॥
úṣas tác citrám ā́ bhara-, -asmábhyaṁ vājinīvati
yéna tokáṁ ca tánayaṁ ca dhā́mahe

O accomplished learned lady possessor of good food materials and doing noble actions who are charming like the Dawn, bestow upon us that wonderful good fortune wherewith we may support our sons and grand sons, getting all desirable objects and obedient attendants.
(Griffith:) O Dawn enriched with ample wealth, bestow on us the wondrous gift
Wherewith we may support children and children’s sons.


úṣaḥ, uṣás-.Voc.Sg.F; tát, sá- ~ tá-.Nom/acc.Sg.N; citrám, citrá-.Nom/acc.Sg.N; ā́, ā́; bhara, √bhṛ.2.Sg.Prs.Imp.Act; asmábhyam, ahám.Dat.Pl; vājinīvati, vājínīvant-.Voc.Sg.F; yéna, yá-.Ins.Sg.M/n; tokám, toká-.Nom/acc.Sg.N; ca, ca; tánayam, tánaya-.Acc.Sg.N; ca, ca; dhā́mahe, √dhā.1.Pl.Aor.Sbjv.Med.

(सायणभाष्यम्)
प्रातरनुवाकस्योषस्ये क्रतावौष्णिहे छन्दसि उषस्तच्चित्रम् इति तृचो विनियुक्तः आश्विनशस्त्रे च। अथोषस्यः इति खण्डे सूत्रितम् – उषस्तच्चित्रमा भरेति तिस्र औष्णिहम् (आश्व.श्रौ.४.१४) इति।
हे वाजिनीवति। वाजो हविर्लक्षणमन्नम्। तद्युक्ता क्रिया वाजिनी। तया क्रियया युक्ते उषः उषोदेवते अस्मभ्यं चित्रं चायनीयं तत् धनम् आ भर आहर प्रयच्छ। येन धनेन तोकं पुत्रं तनयं तत्पुत्रं च धामहे दध्महे धारयामः। अत्र निरुक्तम् – उषस्तच्चित्रं चायनीयं धनमाहरास्मभ्यमन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि (निरु.१२.६) इति॥ धामहे। दधातेर्लटि बहुलं छन्दसि इति शपो लुक्। व्यत्ययेन आद्युदात्तत्वम्। यद्वा। लोटि आडुत्तमस्य पिच्च इति आडागमः प्रत्ययस्य पिद्वद्भावश्च। अतः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। अस्मिन् पक्षे एत ऐ (पा.सू.३.४.९३) इति ऐत्वाभावो व्यत्ययेन द्रष्टव्यः। यद्वृत्तयोगादनिघातः॥
úṣo adyéhá gomati-, áśvāvati vibhāvari
revád asmé vy ùcha sūnṛtāvati

O noble lady who are like the luminous Usha (dawn) possessor of cows and horses, uttering words true and sweet and doing noble loving deeds, bestow upon us good wealth in the form of good advice.
(Griffith:) You radiant mover of sweet sounds, with wealth of horses and of cows
Shine you on us this day, O Dawn auspiciously.


úṣaḥ, uṣás-.Voc.Sg.F; adyá, adyá; ihá, ihá; gomati, gómant-.Voc.Sg.F; áśvāvati, áśvāvant-.Voc.Sg.F; vibhāvari, vibhā́van-.Voc.Sg.F; revát, revánt-.Nom/acc.Sg.N; asmé, ahám.Dat.Pl; , ví; ucha, √vas.2.Sg.Prs.Imp.Act; sūnṛtāvati, sūnṛ́tāvant-.Voc.Sg.F.

(सायणभाष्यम्)
हे गोमति अस्मभ्यं दातव्यैर्गोभिर्युक्ते तथा अश्वावति अश्वैर्युक्ते विभावरि विशिष्टप्रकाशोपेते सूनृतावति। प्रियसत्यात्मिका वाक् सूनृता। तादृश्या वाचा युक्ते एवंभूते हे उषः उषोदेवते अद्य इदानीं प्रभातसमये इह अस्मिन् देशे अस्मे अस्माकं रेवत् धनयुक्तं कर्म यथा भवति तथा व्युच्छ नैशं तमो निवारय। अश्वावति। मन्त्रे सोमाश्वेन्द्रिय इति मतौ दीर्घत्वम्। पादादित्वात् आमन्त्रितस्य आष्टमिकनिघाताभावः। रेवत्। रयेर्मतौ बहुलम् (पा.सू.६.१.३७.६) इति संप्रसारणम्। छन्दसीरः इति मतुपो वत्वम्। रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् (का, ६.१.१७६.१) इति मतुप उदात्तत्वम्। उच्छ। उछी विवासे। विवासो वर्जनम्॥
yukṣvā́ hí vājinīvati-, áśvām̐ adyā́ruṇā́m̐ uṣaḥ
áthā no víśvā saúbhagāny ā́ vaha

O lady! As the Usha enriched with noble actions yokes in purple rays and causes us to enjoy all felicities, in the same manner, you should also help us in cultivating noble virtues.
(Griffith:) O Dawn enriched with holy rites, yoke to your chariot your purple steeds,
And then bring you unto us all felicities.


yukṣvá, √yuj.2.Sg.Aor.Imp.Med; , hí; vājinīvati, vājínīvant-.Voc.Sg.F; áśvān, áśva-.Acc.Pl.M; adyá, adyá; aruṇā́n, aruṇá-.Acc.Pl.M; uṣaḥ, uṣás-.Voc.Sg.F; átha, átha; naḥ, ahám.Acc/dat/gen.Pl; víśvā, víśva-.Acc.Pl.N; saúbhagāni, saúbhaga-.Nom/acc.Pl.N; ā́, ā́; vaha, √vah.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे वाजिनीवति हविर्लक्षणान्नवति उषः उषोदेवते अरुणान् अरुणवर्णान् अश्वान् अश्वस्थानीयान् गोविशेषान् अद्य अस्मिन् काले युक्ष्वा हि योजयैव। हिः अवधारणे। अथ अनन्तरं रथमारुह्य विश्वा सौभगालि सर्वाणि सौभाग्यानि नः अस्मभ्यम् आ वह आनय॥ अश्वान्। दीर्घादटि समानपादे इति संहितायां नकारस्य रुत्वम्। अतोऽटि नित्यम् इति सानुनासिक आकारः। सौभगानि। सुभगान्मन्त्रे इति उद्गात्रादिषु पाठात् भावकर्मणोरर्थयोः प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् इति अञ्प्रत्ययः। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च इति उभयपदवृद्धौ प्राप्तायां सर्वविधीनां छन्दसि विकल्पितत्वादत्रोत्तरपदवृद्धिर्न भवति (का.७.३.१९) इत्युक्तम्॥
áśvinā vartír asmád~ā́, gómad dasrā híraṇyavat
arvā́g ráthaṁ sámanasā ní yachatam

O men, as we accomplish the construction of Vehicles like the air-craft etc. which can take us to all distant places on earth, water and sky with the help of the Ashvins (fire and water) which are destroyers of sufferings on account or various machines, which are like one-minded persons and which are endowed with the cattle, knowledge splendor or gold, you should also do like that.
(Griffith:) O Asvins wonderful in act, do you unanimous direct
Your chariot to our home wealthy in cows and gold.


áśvinā, aśvín-.Voc.Du.M; vartíḥ, vartís-.Nom/acc.Sg.N; asmát, ahám.Abl.Pl; ā́, ā́; gómat, gómant-.Nom/acc.Sg.N; dasrā, dasrá-.Voc.Du.M; híraṇyavat, híraṇyavant-.Nom/acc.Sg.N; arvā́k, arvā́ñc-.Nom/acc.Sg.N; rátham, rátha-.Acc.Sg.M; sámanasā, sámanas-.Nom.Du.M; , ní; yachatam, √yam.2.Du.Prs.Imp.Act.

(सायणभाष्यम्)
प्रातरनुवाकस्याश्विने क्रतावौष्णिहे छन्दसि अश्विना वर्तिः इत्ययं तृचः आश्विनशस्त्रे च। तथा च सूत्रितम् – अश्विना वर्तिरस्मदाश्विनावेह गच्छतमिति तृचौ (आश्व.श्रौ.४.१५) इति॥
उषःसाहचर्यात् बुद्धिस्थौ अश्विनौ इदमादिकेन तृचेन स्तूयेते। हे अश्विना अश्ववन्तौ व्यापनशीलौ वा देवौ दस्रा शत्रूणामुपक्षपयितारौ अस्मत् अस्माकं वर्तिः वर्तनहेतुभूतं गृहम् आ समन्तात् गोमत् बहुभिर्गोंभिर्युक्तं हिरण्यवत् हितरमणीयधनयुक्तं च यथा भवति तथा समनसा समानमनस्कौ सन्तौ युवां युष्मदीयं रथम् अर्वाक् अर्वाचीनम् अस्मदीयगृहमभिमुखं नि यच्छतम् आवर्तयतम्॥ अश्विना। सुपां सुलुक् इति आकारः। वर्तिः। वर्ततेऽस्मिन्निति वर्तिर्गृहम्। औणादिक इसिप्रत्ययः। अस्मत्। सुपां सुलुक् इति षष्ठ्या लुक्। समनसा। समानं मनो ययोस्तौ। समानस्य च्छन्दसि° इति सभावः॥
yā́v itthā́ ślókam ā́ divó, jyótir jánāya cakráthuḥ
ā́ na ū́rjaṁ vahatam aśvinā yuvám

O teachers and preachers of technology, with the help of proper combination of fire (electricity) and air etc. which manifest the light of the sun from heaven, bring us strength and food etc.
(Griffith:) You who brought down the hymn from heaven, a light that gives light to man,
Do you, O Asvins, bring strength here unto us.


yaú, yá-.Nom/acc.Du.M; itthā́, itthā́; ślókam, ślóka-.Acc.Sg.M; ā́, ā́; diváḥ, dyú- ~ div-.Abl.Sg.M; jyótiḥ, jyótis-.Nom/acc.Sg.N; jánāya, jána-.Dat.Sg.M; cakráthuḥ, √kṛ.2.Du.Prf.Ind.Act; ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; ū́rjam, ū́rj-.Acc.Sg.F; vahatam, √vah.2.Du.Prs.Imp.Act; aśvinā, aśvín-.Voc.Du.M; yuvám, tvám.Nom.Du.

(सायणभाष्यम्)
हे अश्विनौ यौ युवां दिवः द्युलोकात् श्लोकम् उपश्लोकनीयं प्रशंसनीयं ज्योतिः तेजः इत्था इत्थमस्माभिरनुभूयमानेन प्रकारेण चक्रथुः कृतवन्तौ। केषांचिन्मतेन सूर्यचन्द्रमसावश्विनौ उच्यते। तदुक्तं यास्केन – तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके (निरु.१२.१) इति। तथा च प्रकाशकत्वं तयोरुपपन्नम्। तौ युवं युवां नः अस्मभ्यम् ऊर्जं बलप्रदमन्नम् आ वहतं आनयतं प्रयच्छतम्॥ श्लोकम्। श्लोकृ संघाते। अयं स्तुत्यर्थोऽपि। कर्मणि घञ्। ञित्त्वादाद्युदात्तत्वम्॥
éhá devā́ mayobhúvā, dasrā́ híraṇyavartanī
uṣarbúdho vahantu sómapītaye

O men, may Ashvins (air and fire in the form of Electricity) who are divine, destroyers of all miseries when properly utilized, causing light, bring us the rays of the sun at dawn for a dealing in which the juice-giving nourishment and peace etc. is taken.
(Griffith:) Here may they who wake at dawn bring, to drink Soma both the Deities
Health-givers Wonder-Workers, borne on paths of gold.


ā́, ā́; ihá, ihá; devā́, devá-.Acc.Du.M; mayobhúvā, mayobhū́-.Acc.Du.M; dasrā́, dasrá-.Acc.Du.M; híraṇyavartanī, híraṇyavartani-.Acc.Du.M; uṣarbúdhaḥ, uṣarbúdh-.Nom.Pl; vahantu, √vah.3.Pl.Prs.Imp.Act; sómapītaye, sómapīti-.Dat.Sg.F.

(सायणभाष्यम्)
उषर्बुधः उषसि प्रबुद्धा अश्वाः इह अस्मिन् यागे सोमपीतये सोमपानाय दस्रा शत्रूणामुपक्षपयितारावश्विनौ आ वहन्तु आनयन्तु। कीदृशौ। देवा देवनशीलौ दानादिगुणयुक्तौ वा मयोभुवा मयस आरोग्यप्रदस्य सुखस्य भावयितारौ। अश्विनौ वै देवानां भिषजौ (ऐ.ब्रा.१.१८) इति श्रुतेः। हिरण्यवर्तनी। वर्ततेऽनेनेति व्युत्पत्त्या वर्तनिशब्देन रथ उच्यते। सुवर्णमयो वर्तनिर्ययोस्तौ॥ देवेत्यादिषु त्रिषु – सुपां सुलुक्° इति आकारः। सोमपीतये। पा पाने। भावे क्तिनि घुमास्था इति ईत्वम्। सोमस्य पीतिः सोमपीतिः। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्॥

(<== Prev Sūkta Next ==>)
 
ágnīṣomāv imáṁ sú me, śṛṇutáṁ vṛṣaṇā hávam
práti sūktā́ni haryatam, bhávataṁ dāśúṣe máyaḥ

O teachers and examiners who are like fire in splendor and moon, endowed with knowledge and peaceful nature, showerers of wisdom and good education, favorably hear this my invocation or utterance full of knowledge and relation between words and meanings, the knowledge acquired from the study of the Shastras and graciously accept my hymns consisting of Gayatri and other meters. Desire happiness for me who has given himself up to the Vedic study whole-heartedly.
(Griffith:) Agni and Soma, mighty Pair, graciously listen to my call,
Accept in friendly wise my hymn, and prosper him who offers gifts.


ágnīṣomau, agnī́-ṣóma-.Voc.Du.M; imám, ayám.Acc.Sg.M; , sú; me, ahám.Dat/gen.Sg; śṛṇutám, √śru.2.Du.Prs.Imp.Act; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; hávam, háva-.Acc.Sg.M; práti, práti; sūktā́ni, sūktá-.Nom/acc.Pl.N; haryatam, √hṛ.2.Du.Prs.Imp.Act; bhávatam, √bhū.2.Du.Prs.Imp.Act; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; máyaḥ, máyas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अग्नीषोमौ इति द्वादशर्चं नवमं सूक्तं गोतमस्यार्षम्। आदितस्तिस्रोऽनुष्टुभः। नवम्याद्यास्तिस्रो गायत्र्यः। अष्टमी जगती त्रिष्टुब्वा। शिष्टाः पञ्च त्रिष्टुभः। अग्नीषोमौ देवता। तथा चानुक्रान्तम् – अग्नीषोमौ द्वादशाग्नीषोमीयमाद्यास्तिस्रोऽनुष्टुभ उपान्त्यास्तिस्रो गायत्र्योऽष्टमी जगती वा इति। अग्नीषोमीयस्य पशोर्वपापुरोडाशहविषामादितस्तिस्र ऋचः क्रमेणानुवाक्याः। सूत्रितं च – अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचौ (आश्व.श्रौ.३.८) इति॥
वृषणा वृषणौ कामानां वर्षितारौ हे अग्नीषोमौ इमम् इदानीं प्रयुज्यमानं मे मदीयं हवम् आह्वानं सु शृणुतं सम्यगवगच्छतम्। सूक्तानि शोभनानि स्तुतिलक्षणान्यस्माभिः कृतानि वचांसि प्रति हर्यतं प्रत्येकं कामयेथाम्। तदनन्तरं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय मयः मयसः सुखस्य दातारौ भवतम्॥ अग्नीषोमौ। अग्निश्च सोमश्च। द्वन्द्वे ईदग्नेः सोमवरुणयोः (पा.सू.६.३.२७) इति ईत्वम्। अग्नेः स्तुत्स्तोमसोमाः (पा.सू.८.३.८२) इति षत्वम्। देवताद्वन्द्वे च इत्युभयपदप्रकृतिस्वरे प्राप्ते आमन्त्रितस्य च इत्याद्युदात्तत्वम्। वृषणा। सुपां सुलुक् इति आकारः। वा षपूर्वस्य इति विकल्पनादुपधाया दीर्घाभावः। हवम्। भावेऽनुपसर्गस्य इति ह्वयतेः अप् संप्रसारणं च। सूक्तानि। सुपूर्वात् वक्तेः कर्मणि निष्ठा। सूपमानात् क्तः इत्युत्तरपदान्तोदात्तत्वम्। हर्यतम्। हर्य गतिकान्त्योः। भौवादिकः॥
ágnīṣomā yó adyá vām, idáṁ vácaḥ saparyáti
tásmai dhattaṁ suvī́ryaṁ, gávām póṣaṁ sváśvyam

O Agni and Soma (good teacher and examiner) grant to him who addresses this request or prayer to you, good knowledge that makes him virile, the strength of senses, body and soul and store of cattle and horses.
(Griffith:) The man who honours you to-day, Agni and Soma, with this hymn,
Bestow on him heroic strength, increase of cows, and noble steeds.


ágnīṣomā, agnī́-ṣóma-.Voc.Du.M; yáḥ, yá-.Nom.Sg.M; adyá, adyá; vām, tvám.Acc/dat/gen.Du; idám, ayám.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; saparyáti, √sapary.3.Sg.Prs.Ind.Act; tásmai, sá- ~ tá-.Dat.Sg.M/n; dhattam, √dhā.2.Du.Prs.Imp.Act; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; gávām, gáv- ~ gó-.Gen.Pl.M/f; póṣam, póṣa-.Acc.Sg.M; sváśvyam, sváśvya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
यदा पौर्णमास्यामग्नीषोमावुपांशुयाजस्य देवता तदानीम् अग्नीषोमा यो अद्य इति तस्यानुवाक्या। सूत्रितं च उक्ता देवताः इति खण्डे – अग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभार (आश्व.श्रौ.१.६) इति॥
हे अग्नीषोमौ यः यजमानः अद्य अस्मिन् कर्मणि वां युवाभ्यां युष्मदर्थम् इदं स्तुतिलक्षणं वचः वाक्यं सपर्यंति पूजितं करोति तस्मै यजमानाय गवां पशूनां पोषम् अभिवृद्धिं धत्तं प्रयच्छतम्। कीदृशं पोषम्। सुवीर्यं शोभनेन वीर्येण सामर्थ्येनोपेतं स्वश्व्यं शोभनैरश्वैर्युक्तम्॥ गवाम्। सावेकाचः इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्ण इति प्रतिषेधः॥
ágnīṣomā yá ā́hutiṁ, yó vāṁ dā́śād dhavíṣkṛtim
sá prajáyā suvī́ryaṁ, víśvam ā́yur vy àśnavat

The man who offers Agni (fire) and Soma-moon plant oblations of clarified butter etc. enjoys sound strength, with progeny through all his life.
(Griffith:) The man who offers holy oil and burnt oblations unto you,
Agni and Soma, shall enjoy great strength, with offspring, all his life.


ágnīṣomā, agnī́-ṣóma-.Voc.Du.M; yáḥ, yá-.Nom.Sg.M; ā́hutim, ā́huti-.Acc.Sg.F; yáḥ, yá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; dā́śāt, √dāś.3.Sg.Prs.Sbjv.Act; havíṣkṛtim, havíṣkṛti-.Acc.Sg.F; , sá- ~ tá-.Nom.Sg.M; prajáyā, prajā́-.Ins.Sg.F; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; víśvam, víśva-.Nom/acc.Sg.N; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; , ví; aśnavat, √naś.3.Sg.Prs.Sbjv.Act.

(सायणभाष्यम्)
हे अग्नीषोमौ यः यजमानः आहुतिम् आज्याहुतिं वां युवाभ्यां दाशात् दद्यात्। अथवा हविष्कृतिं हविषा चरुपुरोडाशादिना कृताम् आहुतिं यः यजमानो दद्यात्। सः यजमानः प्रजया पुत्रपौत्रादिना युक्तं सुवीर्यं शोभनवीर्ययुक्तं विश्व सर्वम् आयुः जीवनं व्यश्नवत् व्याप्नोतु॥ आहुतिम्। जुहोतेः क्तिनि तादौ च° इति गतेः प्रकृतिस्वरत्वम्। दाशात्। दाशृ दाने। लेटि आडागमः॥ यद्वृत्तयोगादनिघातः। हविष्कृतिम्। हविषः कृतिः करणं यस्यामाहुतौ। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। नित्यं समासेऽनुत्तरपदस्थस्य इति विसर्जनीयस्य षत्वम्। अश्नवत्। अश्नोतेर्व्यत्ययेन परस्मैपदम्। लेटि अडागमः॥
ágnīṣomā céti tád vīryàṁ vāṁ, yád ámuṣṇītam avasám paṇíṁ gā́ḥ
ávātiratam bṛ́sayasya śéṣaḥ-, -ávindataṁ jyótir ékam bahúbhyaḥ

The prowess of the Agni and Soma (electricity and air) is well-knwn to all. They take away all protective dealing. They cause the spread of the rays of the sun and thereby dispel darkness. They cause the one great luminary (sun) for the benefit of the many, the remnant of whose light is got by the worlds.
(Griffith:) Agni and Soma, famed is that your. prowess wherewith you stole the cows, his food, from Pani.
You caused the brood of Brsaya to perish; you found the light, the single light for many.


ágnīṣomā, agnī́-ṣóma-.Voc.Du.M; céti, √cit.3.Sg.Aor.Inj.Pass; tát, sá- ~ tá-.Nom/acc.Sg.N; vīryàm, vīryà-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; yát, yá-.Nom/acc.Sg.N; ámuṣṇītam, √muṣ.2.Du.Iprf.Ind.Act; avasám, avasá-.Nom/acc.Sg.N; paṇím, paṇí-.Acc.Sg.M; gā́ḥ, gáv- ~ gó-.Acc.Pl.M/f; áva, áva; atiratam, √tṝ.2.Du.Iprf.Ind.Act; bṛ́sayasya, bṛ́saya-.Gen.Sg.M; śéṣaḥ, śéṣas-.Nom/acc.Sg.N; ávindatam, √vid.2.Du.Iprf.Ind.Act; jyótiḥ, jyótis-.Nom/acc.Sg.N; ékam, éka-.Nom/acc.Sg.N; bahúbhyaḥ, bahú-.Dat.Pl.M.

(सायणभाष्यम्)
हे अग्नीषोमौ वां युवयोः तत् वक्ष्यमाणं वीर्यं सामर्थ्यं चेति अस्माभिर्ज्ञातमभूत्। यत् येन वीर्येण गाः अवसं गोरूपमन्नं पणिं पणेः। विभक्तिव्यत्ययः। एतन्नाम्नोऽसुरात् अमुष्णीतं अपाहार्ष्टम्। तथा बृसयस्य। वृसिः वेष्टनार्थः। वृसयति सर्वं वेष्टयतीति बृसयोऽसुरस्त्वष्टा। तस्यासुरस्य शेषः अपत्यम्। शेष इत्यपत्यनाम शिष्यते प्रयतः (निरु.३.२) इति यास्कः। त्वष्टृसकाशादुत्पन्नं वृत्रम् अवातिरतम् अवधिष्टम्। अवतिरतिर्वधकर्मा। प्राणापानरूपयोर्युवयोर्वृत्रेऽनवस्थानात् स मरणं प्राप्तः। तथा चाम्नायते – तस्माज्जञ्जभ्यमानादग्नीषोमौ निरक्रामतां प्राणापानौ वा एनं तदजहिताम् (तै.सं.२.५.२.४) इति। ततो वृत्रवधानन्तरं ज्योतिः द्योतमानं सूर्यम् एकं नभसि गच्छन्तं बहुभ्यः जनेभ्यो बहूनामर्थाय अविन्दतम् अलप्साथाम्। एतत् सर्वं येन वीर्येण क्रियते तदस्माभिर्ज्ञातमित्यर्थः॥ चेति। चिती संज्ञाने। लुङि चिण् भावकर्मणोः (पा.सू.३.१.६६) इति च्लेः चिणादेशः। चिणो लुक् इति तशब्दस्य लुक्। अमुष्णीतम्। मुष स्तेये। क्रैयादिकः। अवसम्। अवतेरौणादिकः असच्। शेषः। सुपां सुलुक् इति द्वितीयायाः सुः। एकम्। इण् गतौ। इण्भीकापाशल्यतिमर्चिभ्यः कन् (उ.सू.३.३२३) इति कन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
yuvám etā́ni diví rocanā́ni-, agníś ca soma sákratū adhattam
yuváṁ síndhūm̐r abhíśaster avadyā́d, ágnīṣomāv ámuñcataṁ gṛbhītā́n

These two Agni (Electricity) and Soma-air that cause happiness acting together sustain these constellations in the sky. They liberate the rivers and oceans from the harmful collection of water restraining it uselessly, by taking it above and causing it to rain.
(Griffith:) Agni and Soma, joined in operation you have set up the shining lights in heaven.
From curse and from reproach, Agni and Soma, you freed the rivers that were bound in fetters.


yuvám, tvám.Nom.Du; etā́ni, eṣá.Nom/acc.Pl.N; diví, dyú- ~ div-.Loc.Sg.M; rocanā́ni, rocaná-.Nom/acc.Pl.N; agníḥ, agní-.Nom.Sg.M; ca, ca; soma, sóma-.Voc.Sg.M; sákratū, sákratu-.Nom.Du.M; adhattam, √dhā.2.Du.Iprf.Ind.Act; yuvám, tvám.Nom.Du; síndhūn, síndhu-.Acc.Pl.M; abhíśasteḥ, abhíśasti-.Gen.Sg.F; avadyā́t, avadyá-.Abl.Sg.N; ágnīṣomau, agnī́-ṣóma-.Voc.Du.M; ámuñcatam, √muc.2.Du.Iprf.Ind.Act; gṛbhītā́n, √gṛbh.Acc.Pl.M.

(सायणभाष्यम्)
अग्नीषोमीयस्य पशोर्वपापुरोडाशहविषां युवमेतानि इति आद्यास्तिस्र ऋचः क्रमेण याज्याः। सूत्रं तु पूर्वमेवोदाहृतम् (आश्व.श्रौ.३.८)। पौर्णमासयागेऽग्नीषोमीयस्य पुरोडाशस्य युवमेतानि इत्येषा याज्या। उक्ता देवताः इति खण्डे सूत्रितं – युवमेतानि दिवि रोचनानीन्द्राग्नी अवसा गतम् (आश्व.श्रौ.१.६) इति॥
हे सोम त्वम् अग्निश्च सक्रतू समानकर्माणौ सन्तौ युवं युवां रोचनानि रोचमानानि दीप्यमानानि एतानि अस्माभिर्निशि दृश्यमानानि ताराग्रहादीनि ज्योतींषि दिवि द्युलोके अधत्तम् अधारयतम्। उत्तरार्धस्येयमाख्यायिका। इन्द्रो वृत्रं हत्वा ब्रह्महत्याया भीतः सन् पृथिव्यां वृक्षेषु स्त्रीष्वप्सु च तां ब्रह्महत्यां न्यमार्क्षीत् तासामपां शुद्धिरग्नीषोमाभ्यां जातेति। ब्रह्महत्यांशेन पापेन गृभीतान् गृहीतानाक्रान्तान् सिन्धून् नदीविशेषान् हे अग्नीषोमौ युवाम् अभिशस्तेः अभिशस्यमानादभितः प्रकटितात् अवद्यात् तस्मात् पापात् अमुञ्चतं मुक्तवन्तौ। यद्वा। वृत्रः इन्द्रेण हतः सन् नदीषु पपात। ततो मृतेन वृत्रशरीरेण नद्यः सर्वा दुष्टा बभूवुः। तथा च तैत्तिरीयकम् – इन्द्रो वृत्रमहन् सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत् (तै.ब्रा.३.२.५.१) इति। तेन दोषेण गृहीता नदीस्तस्माद्दोषादग्नीषोमौ मुक्तवन्तौ॥ रोचनानि। रुच दीप्तौ। अनुदात्तेतश्च हलादेः इति युच्। सिन्धून्। दीर्घादटि समानपादे इति नकारस्य रुत्वम्। अत्रानुनासिकः। इति अनुनासिकः। गृभीतान्। हृग्रहोर्भः इति भत्वम्॥
ā́nyáṁ divó mātaríśvā jabhāra-, -ámathnād anyám pári śyenó ádreḥ
ágnīṣomā bráhmaṇā vāvṛdhānā́-, -urúṁ yajñā́ya cakrathur ulokám

O men, You should know and apply Agni and Soma (electricity and wind in causal form) which are multiplied by God and which are instruments in the creation of various worlds for the Yajna consisting or knowledge and action. One of them (Agni or electricity) takes its subtle element from the sun and the other Soma (wind) which is like speedy horse takes its element from the cloud.
(Griffith:) One of you Matarisvan brought from heaven, the Falcon rent the other from the mountain.
Strengthened by holy prayer Agni and Soma have made us ample room for sacrificing.


ā́, ā́; anyám, anyá-.Acc.Sg.M; diváḥ, dyú- ~ div-.Abl.Sg.M; mātaríśvā, mātaríśvan-.Nom.Sg.M; jabhāra, √bhṛ.3.Sg.Prf.Ind.Act; ámathnāt, √math.3.Sg.Iprf.Ind.Act; anyám, anyá-.Acc.Sg.M; pári, pári; śyenáḥ, śyená-.Nom.Sg.M; ádreḥ, ádri-.Abl.Sg.M; ágnīṣomā, agnī́-ṣóma-.Voc.Du.M; bráhmaṇā, bráhman-.Ins.Sg.N; vāvṛdhānā́, √vṛdh.Nom.Du.M.Prf.Med; urúm, urú-.Acc.Sg.M/f; yajñā́ya, yajñá-.Dat.Sg.M; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; ulokám, uloká-.Acc.Sg.M.

(सायणभाष्यम्)
अग्नीषोमीयस्योपांशुयाजस्य आन्यं दिवः इत्येषा याज्या। अग्नीषोमा यो अद्य वाम्। इत्यत्र सूत्रमुदाहृतम्॥
हे अग्नीषोमौ युवयोर्मध्ये अन्यम् एकमग्निं मातरिश्वा वायुः दिवः द्युलोकात् आ जभार भृगवे यजमानाय आजहार। तथा च मन्त्रान्तरम् – द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा (ऋ.सं.१.६०.१) इति। श्येनः शंसनीयगतिमान्पक्षी पक्ष्याकारा गायत्री अन्यं सोमम् अद्रेः परि मेरोरुपर्यवस्थितात् स्वर्गात् अमथ्नात् बलादाहृतवती। एवं महानुभावौ युवां ब्रह्मणा स्रष्ट्रा मन्त्ररूपेण स्तोत्रेण हविर्लक्षणेनान्नेन वा ववृधाना वर्धमानौ युवां यज्ञाय अन्येषां देवानां यागाय उरुं विस्तीर्णं लोकं स्थानं चक्रथुः कृतवन्तौ। उ इत्येतत् पादपूरणम्। आज्यभागदेवतयोरग्नीषोमयोः उत्तरार्धदक्षिणार्धयोर्हूयते। तन्मध्येऽन्यदेवत्यानि सर्वाणि हवींषि हूयन्ते। तन्मध्यमं स्थानमग्नीषोमकृतम्। तथा च तैत्तिरीयकम् – राजानौ वा एतौ देवतानां यदग्नीषोमावन्तरा देवता इज्येते देवतानां विधृत्यै (तै.सं.२.६.२.१ – २) इति॥ ववृधाना। वृधेर्लिटः कानच्। छान्दसमभ्यासस्य दीर्घत्वम्। सुपां सुलुक् इति आकारः॥
ágnīṣomā havíṣaḥ prásthitasya, vītáṁ háryataṁ vṛṣaṇā juṣéthām
suśármāṇā svávasā hí bhūtám, áthā dhattaṁ yájamānāya śáṁ yóḥ

O men, you should apply well air and fire which cause rain, are good protectors, givers of good happiness taking the oblation put in the fire like Ghee etc. to distant places and leading the performer of the Yajna (non-violent sacrifice) health and exemption from ill.
(Griffith:) Taste, Agni, Soma, this prepared oblation; accept it, Mighty Ones, and let it please you.
Grant us good protection and kind favour: grant to the sacrificer health and riches.


ágnīṣomā, agnī́-ṣóma-.Voc.Du.M; havíṣaḥ, havís-.Gen.Sg.N; prásthitasya, √sthā.Gen.Sg.M/n; vītám, √vī.2.Du.Prs.Imp.Act; háryatam, √hṛ.2.Du.Prs.Imp.Act; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; juṣéthām, √juṣ.2.Du.Aor.Imp.Med; suśármāṇā, suśárman-.Nom.Du.M; svávasā, svávas-.Nom.Du.M; , hí; bhūtám, √bhū.2.Du.Aor.Imp.Act; átha, átha; dhattam, √dhā.2.Du.Prs.Imp.Act; yájamānāya, √yaj.Dat.Sg.M/n.Prs.Med; śám, śám; yós, yós.

(सायणभाष्यम्)
हे अग्नीषोमौ प्रस्थितस्य होमार्थमाहवनीयसमीपं प्राप्तं हविषः इदं हविः वीतं भक्षयतम्। तदनन्तरं च हर्यतं अस्मान् कामयेथाम्। हे वृषणा कामानां वर्षितारौ जुषेथाम् अस्मदीयं परिचरणं सेवेथाम्। तदनन्तरं सुशर्मणा शोभनसुखौ स्ववसा हि शोभनरक्षणौ च भूतम् अस्माकं भवतम्। अथ अनन्तरं हविर्दत्तवते यजमानाय शं शमनीयानां रोगाणां शमनं योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं च धत्तं विधत्तं कुरुतम्। उक्तं च यास्केन – शमनं च रोगाणां यावनं च भयानाम् (निरु.४.२१) इति॥ हविषः। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। वीतम्। वी गतिप्रजनकान्त्यशनखादनेषु। थसस्तम्। अदादित्वात् शपो लुक्। वीतं च हर्यतं चेति चार्थप्रतीतेः चादिलोपे विभाषा इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः ! हर्यतम्। पादादित्वात् निघाताभावः। जुषेथाम्। वृषणा इत्यामन्त्रितस्य आमन्त्रितं पूर्वम् इति अविद्यमानवत्त्वे सति तिङः परत्वात् निघाताभावः। सुशर्माणा स्ववसा। उभयत्र बहुव्रीहौ सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्। भूतम्। लोटि बहुलं छन्दसि इति शपो लुक्॥
yó agnī́ṣómā havíṣā saparyā́d, devadrī́cā mánasā yó ghṛténa
tásya vratáṁ rakṣatam pātám áṁhaso, viśé jánāya máhi śárma yachatam

Fire and air protect the non-violent sacrifice and save an active person from hunger and fever etc. who serves or utilizes them properly by putting Ghee (clarified butter) and purified oblations with a mind devoted to the enlightened truthful persons and who knows well their properties. They help in saving his vows of truthfulness etc. (by keeping him healthy). They grant extreme happiness to the people and their attendants.
(Griffith:) Whoso with oil and poured oblation honours, with God-devoted heart, Agni and Soma,
Protect his ritual, preserve him from distress, grant to the sacrificer great felicity.


yáḥ, yá-.Nom.Sg.M; agnī́ṣómā, agnī́-ṣóma-.Acc.Du.M; havíṣā, havís-.Ins.Sg.N; saparyā́t, √sapary.3.Sg.Prs.Sbjv.Act; devadrī́cā, devadryáñc-.Ins.Sg.N; mánasā, mánas-.Ins.Sg.N; yáḥ, yá-.Nom.Sg.M; ghṛténa, ghṛtá-.Ins.Sg.N; tásya, sá- ~ tá-.Gen.Sg.M/n; vratám, vratá-.Nom/acc.Sg.N; rakṣatam, √rakṣ.2.Du.Prs.Imp.Act; pātám, √pā.2.Du.Prs.Imp.Act; áṁhasaḥ, áṁhas-.Abl.Sg.N; viśé, víś-.Dat.Sg.F; jánāya, jána-.Dat.Sg.M; máhi, máh-.Nom/acc.Sg.N; śárma, śárman-.Acc.Sg.N; yachatam, √yam.2.Du.Prs.Imp.Act.

(सायणभाष्यम्)
यः यजमानः अग्नीषोमा अग्नीषोमौ देवद्रीचा देवानञ्चता देवतापरायणेन श्रद्धायुक्तेन मनसा अन्तःकरणेन युक्तः सन् हविषा चरुपुरोडाशादिना सपर्यात् सपर्यति परिचरति। यः च यजमानः घृतेन आज्येनाप्नीषोमौ परिचरति। तस्य यजमानस्य व्रतं कर्म रक्षतम्। अंहसः पापात् तं च यजमानं पातं रक्षतम्। विशे यागेषु प्रविशते तस्मै जनाय यजमानाय महि महत् प्रभूतं शर्म सुखं यच्छतं दत्तम्। अग्नीषोमा। देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्। सपर्यात्। सपर पूजायाम्। कण्ड्वादिः। लेटि आडागमः। देवद्रीचा। देवानञ्चतीति देवद्र्यङ्। अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये (पा.सू.६.३.९२) इति देवशब्दस्य टेः अद्र्यादेशः। तृतीयैकवचने अचः इति अकारलोपे चौ इति दीर्घत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् (पा.सू.६.३.९५.१) इति वचनात् अद्र्यादेशः अन्तोदात्त:। विशे। सावेकाचः इति विभक्तेरुदात्तत्वम्॥
ágnīṣomā sávedasā, sáhūtī vanataṁ gíraḥ
sáṁ devatrā́ babhūvathuḥ

Fire and air which are accomplishers of the fruit of Yajna, which are endowed with the common oblation, which are invoked or used together among enlightened persons and in the acquisition of divine virtues serve the object of our speech.
(Griffith:) Invoked together, mates in wealth, Agni-Soma, accept our hymns:
Together be among the Deities.


ágnīṣomā, agnī́-ṣóma-.Voc.Du.M; sávedasā, sávedas-.Nom.Du.M; sáhūtī, sáhūti-.Nom.Du.M; vanatam, √van.2.Du.Aor.Imp.Act; gíraḥ, gír- ~ gīr-.Acc.Pl.F; sám, sám; devatrā́, devatrā́; babhūvathuḥ, √bhū.2.Du.Prf.Ind.Act.

(सायणभाष्यम्)
पौर्णमासयागेऽग्नीषोमीयस्य यागस्य अग्नीषोमा इत्येषानुवाक्या। तथा च सूत्रितम् उक्ता देवताः इति खण्डे – अग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानि (आश्व.श्रौ.१.६) इति॥
हे अग्नीषोमौ युवां सवेदसा समानेनैकेन वेदसा हविर्लक्षणेन धनेन युक्तौ सहूती समानह्वानौ च सन्तौ गिरः अस्मदीयाः स्तुतीः वनतं संभजेथाम्। देवत्रा देवेषु सर्वेषु यौ युवां सं बभूवथुः संभूतौ संभावितौ प्रशस्तौ स्थः। राजानौ वा एतौ देवतानां यदग्नीषोमौ (तै.सं.२.६.२.१ – २) इति श्रुतेः॥ सवेदसा। समानं वेदो ययोः। समानस्य च्छन्दसि इति सभावः। वनतम्। वन षण संभक्तौ। देवत्रा। देवमनुष्यपुरुषपुरुमर्त्य इत्यादिना सप्तम्यर्थे त्राप्रत्ययः॥
ágnīṣomāv anéna vāṁ, yó vāṁ ghṛténa dā́śati
tásmai dīdayatam bṛhát

Who ever puts oblations of the Ghee etc. in the fire and takes benefit from electricity and air, shines well or becomes glorious.
(Griffith:) Agni and Soma, unto him who worships you with holy oil
Shine forth an ample recompense.


ágnīṣomau, agnī́-ṣóma-.Voc.Du.M; anéna, ayám.Ins.Sg.M/n; vām, tvám.Acc/dat/gen.Du; yáḥ, yá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; ghṛténa, ghṛtá-.Ins.Sg.N; dā́śati, √dāś.3.Sg.Prs.Ind.Act; tásmai, sá- ~ tá-.Dat.Sg.M/n; dīdayatam, √dī.2.Du.Prf.Imp.Act; bṛhát, bṛhánt-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे अग्नीषोमौ वां युवयोः संबन्धी यः यजमानः अनेन घृतेन उत्पवनादिभिः संस्कृतेनाज्येन युक्तं हविः वां युवाभ्यां दाशति प्रयच्छति तस्मै यजमानाय बृहत् प्रभूतं धनं दीदयतं प्रकाशयतं प्रयच्छतमित्यर्थः। दाशति। दाशृ दाने। शप्तिपोः पित्त्वादनुदात्तत्वे धातुस्वरः। यद्वृत्तयोगादनिघातः। दीदयतम्। दीदयतिः। दीप्तिकर्मा॥
ágnīṣomāv imā́ni no, yuváṁ havyā́ jujoṣatam
ā́ yātam úpa naḥ sácā

These Agni and Soma (fire and air) serve well all the objects that we take or give and they come to us – are useful to us who know the science of Yajnas.
(Griffith:) Agni and Sonia, be you pleased with these oblations brought to you,
And come, together, near to us.


ágnīṣomau, agnī́-ṣóma-.Voc.Du.M; imā́ni, ayám.Nom/acc.Pl.N; naḥ, ahám.Acc/dat/gen.Pl; yuvám, tvám.Nom.Du; havyā́, havyá-.Acc.Pl.N; jujoṣatam, √juṣ.3.Du.Prf.Imp.Med; ā́, ā́; yātam, √yā.2.Du.Prs.Imp.Act; úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; sácā, sácā.

(सायणभाष्यम्)
हे अग्नीषोमौ युवं युवां नः अस्मदीयानि इमानि हव्या हवींषि जुजोषतं सेवेथाम्। तदर्थं नः अस्मान् सचा सह युवाम् उप आ यातं उपागच्छतम्॥ जुजोषतम्। जुषी प्रीतिसेवनयोः। लोटि व्यत्ययेन शप्। छान्दसं द्विर्वचनम्। यद्वा। विकरणस्य बहुलं छन्दसि इति श्लुः। ततो व्यत्ययेन शप्। बहुलं छन्दसीति वक्तव्यम् इति वचनात् नाभ्यस्तस्याचि पिति इति लघूपधगुणप्रतिषेधाभावः॥
ágnīṣomā pipṛtám árvato naḥ-, ā́ pyāyantām usríyā havyasū́daḥ
asmé bálāni maghávatsu dhattaṁ, kṛṇutáṁ no adhvaráṁ śruṣṭimántam

O officers and men of the State, You who are like fire and air cherish our horses and may our cows which yield much milk be well nourished. Make soon our non-violent Yajna source of happiness among wealthy and noble persons and cause our holy rites to be successful. Grant us strength to perform religious rites.
(Griffith:) Agni and Soma, cherish well our horses, and let our cows be fat who yield oblations.
Grant power to us and to our wealthy patrons, and cause our holy rites to be successful.


ágnīṣomā, agnī́-ṣóma-.Voc.Du.M; pipṛtám, √pṛ.2.Du.Prs.Imp.Act; árvataḥ, árvant-.Acc.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; pyāyantām, √pyā.3.Pl.Prs.Imp.Med; usríyāḥ, usríya-.Nom.Pl.F; havyasū́daḥ, havyasū́d-.Acc.Pl.F; asmé, ahám.Dat/loc.Pl; bálāni, bála-.Nom/acc.Pl.N; maghávatsu, maghávan-.Loc.Pl.M; dhattam, √dhā.2.Du.Prs.Imp.Act; kṛṇutám, √kṛ.2.Du.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; adhvarám, adhvará-.Acc.Sg.M; śruṣṭimántam, śruṣṭimánt-.Acc.Sg.M.

(सायणभाष्यम्)
हे अग्नीषोमौ नः अस्माकम् अर्वतः अश्वान् पिपृतं पालयतम्। हव्यसूदः क्षीरादिहविषामुत्पादयित्र्यः उस्रियाः अस्मदीया गावश्च आ प्यायन्ताम् आप्यायिताः प्रवृद्धाः सन्तु। मघवत्सु हविर्लक्षणधनयुक्तेषु अस्मे अस्मासु बलानि धत्तं स्थापयतम्। तथा नः अस्माकम् अध्वरं यागं श्रुष्टिमन्तं धनयुक्तं कृणुतं कुरुतम्॥ पिपृतम्। पॄ पालनपूरणयोः। पृ इत्येके। जुहोत्यादित्वात् शपः श्लुः। अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। हव्यसूदः। हव्यं सूदन्ते क्षरन्तीति हन्यसूदः। षूद क्षरणे। क्विप् च इति क्विप्। अस्मे। सुपां सुलुक् इति सप्तम्याः शेआदेशः। श्रुष्टिमन्तम्। श्रुष्टीति धननाम। शु आशु अश्यते व्याप्यते इति श्रुष्टिः। पृषोदरादिः। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्॥

(<== Prev Sūkta Next ==>)

Go to Top (Home key on many Windows browsers)


Abbreviation Meanings
1first person
2second person
3third person
ABLablative
ACCaccusative
ACTactive
AORaorist
CONDconditional
CVBconverb
DATdative
DUdual
Ffeminine
FUTfuture
GENgenitive
IMPimperative
INDindicative
INFinfinitive
INJinjuctive
INSinstrumental
IPRFimperfect
LOClocative
Mmascuiline
MEDmiddle voice
Nneuter
NOMnominative
OPToptative
PASSpassive voice
PLplural
PLUPRFpast perfect
PPPna/ta participle perfective passive
PRFperfect
PRSpresent
PTCPparticiple
SBJVsubjunctive
SGsingular
VOCvocative

Go to Top (Home key on many Windows browsers)

॥इति ऋग्-वेद समाप्तम्॥