Sorry, your browser does not support JavaScript!
UpasanaYoga.org
ऋग्-वेद
Main Menu
with Hymns of Dirghatamas, Son of Ucathya and Mamata (1.140–64);
Hymns of Agastya (1.165–91)

1st Maṇḍala only

Format by A.K. Aruna, 2020 ver.1.0: UpasanaYoga. If downloaded, this Veda, with its special accent markers, requires installed Devanāgarī Siddhanta.ttf (=siddhanta-vyakarana.ttf, a version special for this Veda text) font, downloadable from UpasanaYoga. Chanting by Swami Nirdosha, Sūkta 1–121 only.

I am giving these Rig Veda mantras here to bring contextual background understanding for the following Vedanta texts on this website.

From pre-historic times, the mantras were maintained by many different individual families and communities, where they may have had various regional meanings and applications. They were collected and edited into the Vedas, traditionally under the auspices of Veda Vyasa over 3,000 years ago.

This Rig Veda, as well as the other three Vedas, were followed by an ancient etymology commentary called Nirukta by Yaska. To each Veda mantra section (Samhita) was appended Brahmanas (ritualist texts) that commented on these mantras as they pertain to employment in rituals and assemblies, along with pertinent stories and concepts. To those were also appended the Aranyakas (“forest texts” including the Upanishads “up close teachings”) as they pertain to ascetic life, learning, teaching, contemplation, and liberation from this captivating universe.

In this way, these Veda mantras took on a more holistic (throughout Bharata, India) and an interconnected set of meanings and applications as inspiring poetry, spiritual and mundane, and in ritual and societal application.

Recently, Rishi Dayananda (1824-83) composed a Hindi commentary for the populous. It was to explain the meaning of these mantras to the people who have heard them chanted throughout their lives, but had not tried to grasp their implicit contextual meaning.

Rishi Dayananda’s commentary and Pandit Makaranda‘s English translation employ this later holistic understanding to render these Mantras, and are thus matching with thousands of years of tradition.

He faithfully took at their word that these Vedas were eternal, timeless. Therefore their meanings needed to be applicable from the very beginnings of time to the very ends of time. Because of this, Rishi Dayananda took what other commentators thought of as historical names and titles to instead be adjectives to address spiritual, communal, and personal topics relevant to the lives of peoples in every age and location in this universe.

Rishi Dayananda took these mantras to be essentially applicable to the goals of all living beings, namely, survival (Artha), enjoyment (Kama), justice (Dharma) in the universe, and (for the mature-minded) liberation (Moksha) from this captivating universe. These mantras came from God and were given to His/Her/Its creation to help address these natural goals.

Inspired by Rishi Dayananda, in 1974 the pandit scholar Markanda offered his translations of these mantras. He adhered to Rishi Dayananda’s understandings for his translations. In this way Markanda’s translations are very practically composed for us who likewise know and give faith to those elaborations of the Vedas within the contexts of our current lives and our goal of liberation as has been unfolded since these Vedas were collected together.

Added below each mantra and translation is the classical medieval commentary in Sanskrit by Sayana-acharya (-1387); and a more limited, literal rendering of the words of each mantra into English with their grammar by late 19th and early 20th century Western scholars, again with updated English expressions.

Both Rishi Dayananda and Markanda composed their renderings of these mantras in response to those Western scholars whom they saw as being in non-conformance with thousands of years of native Indian tradition.

In these mantras, the elements of nature are viewed as manifestation of God to be adopted to the prosperity of the people.

The element Air is any gaseous element, is that which manifests as free movement in any direction, and which predominates in the atmosphere.

The element Fire is any heat and light anywhere in the universe that allows life to survive and flourish.

The element Water is any liquid, manifesting fluidity, and the waters of which surround our lands as well as rain down from the atmosphere.

The element Earth is any solid which supports and nourishes our lives, and includes the plants and creatures thereupon.

The people, wherever they are in the universe at any time, who can honor and harness these elements properly will best survive and prosper, happily and righteously. This is the prayer of these Veda mantras, universal to all creatures including ourselves.

The most honored virtues are the power to survive and the knowledge to prosper. This is why the people honored this teaching as universal and timeless, and cannot be improved upon – only further studied, elaborated, explained, and taught to future generations.

The over-riding theme of the first Mandala of this Rig Veda is the praise of knowledge. First there is the praise of the intelligence inherent in the universe as a manifestation of God, then encouragement of the leaders, scholars and the people to imbibe, study and propagate the knowledge available in this world for the protection and prosperity of the people. One of the most philosophical of the Hymns in the first Mandala of the Rig Veda is Hymn 164.

This is why the Vedas are well named as the books of ‘knowledge’. They present the most universal view of the universe and promote the efforts of the leaders and the people to learn about them for the benefit of all. This noble intension is remarkable considering their difficult and dangerous prehistoric period in which they were composed, and remains the reason for Veda’s maintenance even to this day.

In Pundit Martanda’s translation below I have endeavored to make it a little more readable by converting the King’s English, such as ‘Thou’ to ‘You’ and ‘makest’ to ‘make’, so it doesn’t have to sound like the King James Bible. Additionally, I have changed the word ‘liberal’ to ‘generous’ to match its intended meaning with current usage.

I have also chosen to use ‘air-craft’ in place of ‘airplane’. Martanda might have been thinking of our current airplanes in the 1970’s being discussed in a ‘time-less Veda’, but they wouldn’t have existed in pre-historic times, unless one chooses to accept possible past alien visitors, like the Sumerians seemed to. UFOs even back then anyone?

Whatever can maneuver in the sky can be considered to be or to have an air-craft, and that could have been either an aspirational hope or an eventual expectation in pre-historic times. The gods in Purana literature were said to have their ‘vehicle’, like an eagle etc., to move about. Man can move on land and on water, and for very short times in the air and under water. Why not for extended times to our advantage? This imagery can be found world-wide in pre-historic and historic times in art, myth and sci-fi, and is now factual and common-place.

Other unusual terms used by Pundit Martanda for interpreting this pre-historical text are similarly found. As for the term ‘steam-engine’, Hero of Alexandria (c. 10 AD – c. 70 AD) a Greek in his native city of Alexandria, Roman Egypt, published a description of a steam-powered device called an aeolipile.

As for the term ‘electricity’, we should understand that these pre-historic statements were not claiming something they could not have known. Even a child experiences static electricity. In the south of India I have experienced the jolt of energy from lightning striking the ground hundreds of feet away outside. I didn’t need to know modern science to connect that energy with the lightning strike, so please be a little open to Pundit Martanda’s translations.

• The siddhanta-vyakarana.ttf font (called "siddhanta" when installed in Windows) is required to properly show the independent svarita syllable found in Rig Veda. The explanation of this syllable from Wikipedia is: If an independent svarita syllable is right before an udātta syllable, instead of putting the anudātta mark and the svarita mark on the same syllable, a numeral 1 (१) (if the svarita vowel is short) or a numeral 3 (३) (if the svarita vowel is long) is written between the syllables in question, and the numeral bears both the svarita mark and the anudātta mark: अ॒प्सु (apsú) + अ॒न्तः (antáḥ) → अ॒प्स्व१॒॑न्तः (apsvà(1)ntáḥ), or क्व॑ (kvà) + इ॒दानीं॑ (idā́nīṃ) → क्वे३॒॑दानीं॑ (kvè(3)dā́nīṃ).

• The Devanagari (Eichler), Transliteration (Lubotsky, Zurich), Translation (Griffith or MacDonell, as noted for each Hymn), and Morphology (University of Zurich) combined source texts are from the online site: Vedaweb.uni-koeln.de.
• The English translations’ Old English (Biblical) expressions, such as, ‘thee’ with ‘your’, etcetera has been reduced. I have also replaced ‘god(s)’ with the more appropriate ‘deity’, ‘sacrifice’ with ‘ritual’, etcetera.

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Go to Top (Home key on many Windows browsers)

Jump to Sū.001…050 Jump to Sū.051…093 (a) Jump to Sū.094…139 (b) Jump to Sū.140…191 (9)

Last Selected:
⇦ Return Clicking ✅ below updates Last Selected.
(If Browser retains data between sessions)

Hymns of Madhu-cchandas

Sū.001 Sū.002 Sū.003 Sū.004 Sū.005 Sū.006 Sū.007 Sū.008 Sū.009 Sū.010 Sū.011

Hymns of Medhatithi (in RigV)

Sū.012 Sū.013 Sū.014 Sū.015 Sū.016 Sū.017 Sū.018 Sū.019 Sū.020 Sū.021 Sū.022 Sū.023 Sū.024 Sū.025 Sū.026 Sū.027 Sū.028 Sū.029 Sū.030 Sū.031 Sū.032 Sū.033 Sū.034 Sū.035

Hymns of Kanva (in RigV)

Sū.036 Sū.037 Sū.038 Sū.039 Sū.040 Sū.041 Sū.042 Sū.043

Hymns of Praskanva (in RigV)

Sū.044 Sū.045 Sū.046 Sū.047 Sū.048 Sū.049 Sū.050

Hymns of Savya (in RigV-a)

Sū.051 Sū.052 Sū.053 Sū.054 Sū.055 Sū.056 Sū.057

Hymns of Nodhas, Descendant of Gotama (in RigV-a)

Sū.058 Sū.059 Sū.060 Sū.061 Sū.062 Sū.063 Sū.064

Hymns of Parasa, Son of Sakti (in RigV-a)

Sū.065 Sū.066 Sū.067 Sū.068 Sū.069 Sū.070 Sū.071 Sū.072 Sū.073

Hymns of Gotama, the Son of Rahugana (in RigV-a)

Sū.074 Sū.075 Sū.076 Sū.077 Sū.078 Sū.079 Sū.080 Sū.081 Sū.082 Sū.083 Sū.084 Sū.085 Sū.086 Sū.087 Sū.088 Sū.089 Sū.090 Sū.091 Sū.092 Sū.093

Hymns of Kutsa, the Angiras (in RigV-b)

Sū.094 Sū.095 Sū.096 Sū.097 Sū.098 Sū.099 Sū.100 Sū.101 Sū.102 Sū.103 Sū.104 Sū.105 Sū.106 Sū.107 Sū.108 Sū.109 Sū.110 Sū.111 Sū.112 Sū.113 Sū.114 Sū.115

Hymns of Katsa, the Son of Dirghatamas and Usij (in RigV-b)

Sū.116 Sū.117 Sū.118 Sū.119 Sū.120 Sū.121 Sū.122 Sū.123 Sū.124 Sū.125 Sū.126

Hymns of Parucchepa, Son of Divodasa (in RigV-b)

Sū.127 Sū.128 Sū.129 Sū.130 Sū.131 Sū.132 Sū.133 Sū.134 Sū.135 Sū.136 Sū.137 Sū.138 Sū.139

Hymns of Dirghatamas, Son of Ucathya and Mamata

Sū.140 Sū.141 Sū.142 Sū.143 Sū.144 Sū.145 Sū.146 Sū.147 Sū.148 Sū.149 Sū.150 Sū.151 Sū.152 Sū.153 Sū.154 Sū.155 Sū.156 Sū.157 Sū.158 Sū.159 Sū.160 Sū.161 Sū.162 Sū.163 Sū.164

Hymns of Agastya

Sū.165 Sū.166 Sū.167 Sū.168 Sū.169 Sū.170 Sū.171 Sū.172 Sū.173 Sū.174 Sū.175 Sū.176 Sū.177 Sū.178 Sū.179 Sū.180 Sū.181 Sū.182 Sū.183 Sū.184 Sū.185 Sū.186 Sū.187 Sū.188 Sū.189 Sū.190 Sū.191

(<== Prev Sūkta Next ==>)
 
vediṣáde priyádhāmāya sudyúte, dhāsím iva prá bharā yónim agnáye
vástreṇeva vāsayā mánmanā śúciṁ, jyotī́rathaṁ śukrávarṇaṁ tamohánam

A learned person should be provided house and other facilities. He will be happy to get neat, clean, good and open dwelling. He is a man of virtues and seated at the altar he puts his oblations in the fire, like the foods. Also provide him a bright and splendid conveyance.
(Griffith:) To splendid Agni seated by the altar, loving well his home, I bring the food as it were his place of birth.
I clothe the bright One with my hymn as with a robe, him with the chariot of light, bright-hued, dispelling gloom.


vediṣáde, vediṣád-.Dat.Sg.M; priyádhāmāya, priyádhāma-.Dat.Sg.M; sudyúte, sudyút-.Dat.Sg.M; dhāsím, dhāsí-.Acc.Sg.M; iva, iva; prá, prá; bhara, √bhṛ.2.Sg.Prs.Imp.Act; yónim, yóni-.Acc.Sg.M; agnáye, agní-.Dat.Sg.M; vástreṇa, vástra-.Ins.Sg.N; iva, iva; vāsaya, √vas.2.Sg.Prs.Imp.Act; mánmanā, mánman-.Ins.Sg.N; śúcim, śúci-.Acc.Sg.M; jyotī́ratham, jyotī́ratha-.Acc.Sg.M; śukrávarṇam, śukrávarṇa-.Acc.Sg.M; tamohánam, tamohán-.Acc.Sg.M.

(सायणभाष्यम्)
एकविंशेऽनुवाके सप्तदश सूक्तानि। तत्र वेदिषदे इति प्रथमं सूक्तं त्रयोदशर्चम्। उचथ्यपुत्रस्य दीर्घतमस आर्षम् आग्नेयम्। अन्त्ये त्रिष्टुभौ। शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः। दशमी त्रिष्टुब्जगती वा। अत्यष्टिपरिभाषा निवृत्ता। अत्रानुक्रमणिका – वेदिषदे सप्तोना दीर्घतमा औचथ्य आग्नेयं तु द्वित्रिष्टुबन्तं तु त्रिष्टुब्दशमी वा इति। प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दसि इदमादीनि तृतीयवर्जितानि षट् सूक्तानि विनियुक्तानि। तथाश्विनशस्त्रे षण्णां तृतीयवर्जितानां सूक्तानां विनियोगः॥ सूत्रितं च – वेदिषद इति षण्णां तृतीयमुद्धरेत् (आश्व.श्रौ.४.१३) इति॥
हे अध्वर्यो वेदिषदे वेद्यां सीदते नित्यं प्रियधामाय प्रियधाम्ने प्रियस्थानाय उत्तरवेदिलक्षणप्रियाय सुद्युते शोभनद्योतनाय अग्नये अग्रनयनादिगुणविशिष्टाय योनिं स्थानं वेद्याख्यं धासिमिव हवीरूपमन्नमिव प्र भर प्रहर प्रकर्षेण संपादयेत्यर्थः। तच्च स्थानं वस्त्रेणेव तेन यथा मार्दवाय आस्तृणाति तद्वत् मन्मना मननीयेन संभारेण बर्हिषा वा वेदिस्थान वासय आच्छादय। कीदृशं तत्स्थानमिति तदुच्यते। शुचिम् उत्पवनप्रोक्षणादिना अमेध्यासुरादीनाम् अपगतत्वात् शुद्धं ज्योतीरथं ज्योतिषः आज्यादेरग्नेर्वा रथस्थानीयम् आधारभूतत्वात् शुक्रवर्णम् अग्न्युपेतत्वाद्दीप्तवर्णम् अत एव तमोहनं तमसोऽन्धकारस्य हन्तारमज्ञानस्य वा। अग्निसाध्ययज्ञादिद्वारा ज्ञानविचारकत्वादिति भावः। यद्वा। तस्यां योनौ स्थाने वस्त्रेण यथा गोपनीयं वस्तु गोपयन्ति तद्वत्तमग्निं वासय निवासय स्थापय। मन्मना मननीयेन हृद्येन वस्त्रसदृशेन मृदुकाष्ठादिना आच्छादय वा। कीदृशम्। ज्योतीरथं दीप्तिरथोपेतम्। शेषं पूर्ववत्॥
abhí dvijánmā trivṛ́d ánnam ṛjyate, saṁvatsaré vāvṛdhe jagdhám ī púnaḥ
anyásyāsā́ jihváyā jényo vṛ́ṣā, ny ànyéna vaníno mṛṣṭa vāraṇáḥ

A man is, twice borne (Dvi-jati) by taking a pledge to serve society and by wearing the sacred thread. Such a man collects food material for his living and it helps him in the attainment of knowledge, devotion and feeding others. Such a man is victorious like a mighty bull.
(Griffith:) Child of a double birth he grasps at triple food; in the year’s course what he has swallowed grows anew.
He, by another’s mouth and tongue a noble Bull, with other, as an elephant, consumes the trees.


abhí, abhí; dvijánmā, dvijánman-.Nom.Sg.M; trivṛ́t, trivṛ́t-.Nom.Sg.M; ánnam, ánna-.Nom/acc.Sg.N; ṛjyate, √ṛj.3.Sg.Prs.Ind.Med; saṁvatsaré, saṁvatsará-.Loc.Sg.M; vāvṛdhe, √vṛdh.3.Sg.Prf.Ind.Med; jagdhám, √ghas.Nom/acc.Sg.M/n.Prf; ī, ī; púnar, púnar; anyásya, anyá-.Gen.Sg.M/n; āsā́, ā́s-.Ins.Sg.N; jihváyā, jihvā́-.Ins.Sg.F; jényaḥ, jénya-.Nom.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; , ní; anyéna, anyá-.Ins.Sg.M/n; vanínaḥ, vanín-.Acc.Pl.M; mṛṣṭa, √mṛj.3.Sg.Prs.Inj.Med; vāraṇáḥ, vāraṇá-.Nom.Sg.M.

(सायणभाष्यम्)
द्विजन्मा द्वाभ्यामरणीभ्यां जायमानः। यद्वा। मथनेन आधानसंस्कारेण च उत्पन्नत्वात् द्विजन्मत्वम्॥ अन्येभ्योऽपि दृश्यन्ते इति मनिन्। अयमग्निः त्रिवृदन्नम् आज्यपुरोडाशसोमरूपेण त्रिप्रकारमन्नमदनीयम् अभि ऋज्यते प्राप्नोति अभितः आभिमुख्येन नयति भक्षयति॥ ऋज गतिस्थानार्जनोपार्जनेषु। व्यत्ययेन श्यन्॥ यद्वा। भृज्यते॥ भ्रस्जो पाके। पक्वं करोति वा। किंच ईं इदम्॥ ईमित्यत्र सांहितिको मलोपश्छान्दसः॥ जग्धं भक्षितं संवत्सरे पूर्णे पुनः ववृधे अग्निर्वर्धयति। जीर्णस्य पुनर्वृद्ध्यभावात् यजमानं हविर्वृद्धया प्रतिसंवत्सरं यागसमर्थं करोतीत्यर्थः। यद्वा। एकवारं भक्षितं हविः पुनः संवत्सरे पूर्णे संवत्सरे उदरस्थं वर्धते वर्धयति वा भक्षितारम्। किंचायमग्निः वृषा वर्षकः सन् अन्यस्य हविषः आसा आस्येन जिह्वया जेन्यः प्रभूतो भवतीति शेषः। यद्वा। वर्षिता सन् एकेन रूपेणान्यस्य यज्ञे होत्रादेर्जिह्वया तदुपलक्षितया सुचा जेन्यः प्रवृद्धो भवति। तथा अन्येन दावाग्निरूपेण वारणः सर्वेषां वारकः सन् वनिनः वनसंबन्धिनो वृक्षान् नि मृष्ट निमार्ष्टि दहतीत्यर्थः॥ मृजेश्छन्दसे लङि व्यत्ययेन आत्मनेपदम्॥
kṛṣṇaprútau vevijé asya sakṣítau-, ubhā́ tarete abhí mātárā śíśum
prācā́jihvaṁ dhvasáyantaṁ tṛṣucyútam, ā́ sā́cyaṁ kúpayaṁ várdhanam pitúḥ

Real and the foster mother, both, try to protect the child from all sorts of trouble. The child looks forward to his two mothers anxiously for the milk. Father also looks to his son lovingly. Likewise, the learned persons also take full care of the common man.
(Griffith:) The pair who dwell together, moving in the dark bestir themselves: both parents hasten to the babe,
Impetuous-tongued, destroying, springing swiftly forth, one to be watched and cherished, strengthener of his sire.


kṛṣṇaprútau, kṛṣṇaprút-.Nom.Du.F; vevijé, vevijá-.Nom.Du.F; asya, ayám.Gen.Sg.M/n; sakṣítau, sakṣít-.Nom.Du.F; ubhā́, ubhá-.Nom.Du.M; tarete, √tṝ.3.Du.Prs.Ind.Med; abhí, abhí; mātárā, mātár-.Nom.Du.F; śíśum, śíśu-.Acc.Sg.M; prācā́jihvam, prācā́jihva-.Acc.Sg.M; dhvasáyantam, √dhvaṁs.Acc.Sg.M.Prs.Act; tṛṣucyútam, tṛṣucyút-.Acc.Sg.M; ā́, ā́; sā́cyam, sā́cya-.Acc.Sg.M; kúpayam, kúpaya-.Acc.Sg.M; várdhanam, várdhana-.Acc.Sg.M; pitúḥ, pitár-.Gen.Sg.M.

(सायणभाष्यम्)
अस्य अग्नेः मातरा मातृस्थानीये उत्पादयित्र्यौ उभा उभे अरण्याख्ये मातरौ वेविजे चलतः॥ ओविजी भयचलनयोः। अस्मात् यङ्लुगन्तात् व्यत्ययेन आत्मनेपदमेकवचनं च। लोपस्त आत्मनेपदेषु इति तलोपः। चादिलोपे विभाषा इति निघाताभावः॥ मथनोपक्रमे कृष्णप्रुतौ अग्निसंपर्कात् कृष्णवर्णतां प्राप्नुवत्यौ प्रापयन्त्यौ वा भूमिं तथा सक्षितौ समानकार्यमग्न्युत्पादनं गच्छन्त्यौ एवंभूते मातरौ शिशुं शिशुवदुत्पत्तिसमये अत्यल्पमग्निम् अभि तरेते आभिमुख्येन प्राप्नुतश्च। कीदृशं शिशुम्। प्राचाजिह्वं प्राग्देशस्थितजिह्वास्थानीयज्वालं ध्वसयन्तं तमो नाशयन्तं तृषुच्युतम् अरणीभ्यां क्षिप्रं निर्गच्छन्तम् अक्लेशेन योनेः सकाशात् शीघ्रमुत्पद्यमानम्। आ ईषत् साच्यं समवेतव्यं मृदुकाष्ठचूर्णादिना कुपयं गोपनीयं पितुः पालकस्य यजमानस्य वर्धनं प्रवर्धनं प्रवर्धयितारम्। उक्तप्रकारैः लौकिकशिशुसाधारणैः उपेतं शिशुमग्निं मातरावुत्पादयतः इत्यर्थः॥
mumukṣvò mánave mānavasyaté, raghudrúvaḥ kṛṣṇásītāsa ū júvaḥ
asamanā́ ajirā́so raghuṣyádo, vā́tajūtā úpa yujyanta āśávaḥ

The farmers taking nourishing food are active. They do farming with plough and other implements and are men of good character and conduct. Obviously they differ from each other in ideas and attitudes and quickness in action. The Yogis should help persons who desire the welfare of all human beings and are learned and thoughtful.
(Griffith:) For man, you Friend of men, these steeds of yours are yoked, impatient, lightly running, ploughing blackened lines,
Discordant-minded, fleet, gliding with easy speed, urged onward by the wind and rapid in their course.


mumukṣvàḥ, mumukṣú-.Nom.Pl.M.Des; mánave, mánu-.Dat.Sg.M; mānavasyaté, √mānavasy.Dat.Sg.M/n.Prs.Act; raghudrúvaḥ, raghudrú-.Nom.Pl.M; kṛṣṇásītāsaḥ, kṛṣṇásīta-.Nom.Pl.M; u, u; júvaḥ, jū́-.Nom.Pl.M; asamanā́ḥ, asamaná-.Nom.Pl.M; ajirā́saḥ, ajirá-.Nom.Pl.M; raghuṣyádaḥ, raghuṣyád-.Nom.Pl.M; vā́tajūtāḥ, vā́tajūta-.Nom.Pl.M; úpa, úpa; yujyante, √yuj.3.Pl.Prs.Ind.Pass; āśávaḥ, āśú-.Nom.Pl.M.

(सायणभाष्यम्)
मनवे मननवते मानवस्यते मानवान् ऋत्विजः कर्मार्थमिच्छते यजमानाय तदर्थमध्वर्य्वादिभिः अग्नेर्ज्वालाः उप युज्यन्ते यज्ञेषु। सूक्तस्याग्नेयत्वात् औचित्यात् ज्वाला इति गम्यते। कीदृश्यस्ताः। मुमुक्ष्वः मुमुक्षव आहुतिद्वारा यजमानं मोक्तुमिच्छन्त्यः ब्रह्मलोकं प्रापयन्त्यः॥ जसादिषु च्छन्दसि वावचनम् इति गुणाभावः। ज्वालानामाहुतिद्वारा ब्रह्मलोकप्राप्तिसाधनत्वं काली कराली इत्युपक्रम्य श्रूयते – एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्। तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः (मु.उ.१.२.४ – ५) इति। रघुद्रुवः क्षिप्रं गच्छन्त्यः कृष्णसीतासः कृष्णमार्गाः। उकारः समुच्चयार्थः। जुवः जवनशीलाः शीघ्रकारिण्यः स्वव्यापारेषु असमनाः असमानमनस्काः। काश्चन प्राङ्मुख्यो गच्छन्ति काश्चन प्रत्यङमुख्यः इति विविधमनस्काः॥ व्यत्ययेनैकवचनम्॥ यद्वा। असमना भिन्नवर्णाः। भिन्नवर्णत्वं च तत्रैव श्रूयते – काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वभुवी च देवी लेलायमान इति सप्त जिह्वाः इति। अजिरासः गमनशीलाः रघुस्यदः शीघ् स्यन्दमानाः वातजूताः वातप्रेरिताः। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। आशवः व्यापनशीलाः॥
ā́d asya té dhvasáyanto vṛ́therate, kṛṣṇám ábhvam máhi várpaḥ kárikrataḥ
yát sīm mahī́m avánim prā́bhí mármṛśad, abhiśvasán stanáyann éti nā́nadat

Persons not serious for attaining the emancipation but trying to create gloom everywhere place themselves in false and vain activities. But one who faces all challenges, he deservedly attains salvation. Such a person works hard with necessary breath-taking (Pranayama) exercises. Such a person thunders like the lightning and roars aloud during his preaching of the eternal message of the Vedas.
(Griffith:) Dispelling on their way the horror of black gloom, making a glorious show these flames of his fly forth,
When over the spacious tract he spreads himself abroad, and rushes panting on with thunder and with roar.


ā́t, ā́t; asya, ayám.Gen.Sg.M/n; , sá- ~ tá-.Nom.Pl.M; dhvasáyantaḥ, √dhvaṁs.Nom.Pl.M.Prs.Act; vṛ́thā, vṛ́thā; īrate, √ṛ.3.Pl.Prs.Ind.Med; kṛṣṇám, kṛṣṇá-.Nom/acc.Sg.N; ábhvam, ábhva-.Nom/acc.Sg.N; máhi, máh-.Nom/acc.Sg.N; várpaḥ, várpas-.Nom/acc.Sg.N; kárikrataḥ, √kṛ.Nom/voc/acc/abl/gen.Sg/pl.M/f/n.Prs.Act; yát, yá-.Nom/acc.Sg.N; sīm, sīm; mahī́m, máh-.Acc.Sg.F; avánim, aváni-.Acc.Sg.F; prá, prá; abhí, abhí; mármṛśat, √mṛś.Nom.Sg.M.Prs.Act; abhiśvasán, √śvas.Nom.Sg.M.Prs.Act; stanáyan, √stan.Nom.Sg.M.Prs.Act; éti, √i.3.Sg.Prs.Ind.Act; nā́nadat, √nad.Nom.Sg.M.Prs.Med.

(सायणभाष्यम्)
आत् अनन्तरम् अस्य स्तूयमानस्याग्ने ते प्रसिद्धा विस्फुलिङ्गाः वृथा सहैव ईरते सर्वतो गच्छन्ति। कीदृशास्ते। ध्वसयन्तः तमांसि ध्वंसयन्तः तथा कृष्णवर्णम् अभ्वं महान्तमभिभवद्गमनमार्गं महि महत् वर्पः रूपं प्रकाशं करिक्रतः अत्यर्थं कुर्वन्तः। कस्मिन् काले इति तदुच्यते। यत् यदा महीं महतीम् अवनिं भूमिं सीं सर्वतः मर्मृशत् पुनःपुनरामृशत्॥ मृशेर्यङलुगन्तात् शतरि अभ्यस्तानामादिः इत्याद्युदात्तत्वम्॥ अभिश्वसन सर्वतश्चेष्टमानः स्तनयन् शब्दं कुर्वन् नानदत् अत्यर्थं शब्दयन्॥ पूर्ववत् प्रत्ययस्वरौ॥ अभितः प्रकर्षेण एति गच्छति। यदा इतस्ततो जिह्वाभिर्लेलिहानो भुगुभुगुध्वनिं कुर्वन् ज्वलति तदैव विस्फुलिङ्गा उद्भवन्तीत्यर्थः॥
bhū́ṣan ná yó dhi babhrū́ṣu námnate, vṛ́ṣeva pátnīr abhy èti róruvat
ojāyámānas tanvàś ca śumbhate, bhīmó ná śṛ́ṅgā davidhāva durgṛ́bhiḥ

A man enjoys much happiness if he is decently dressed and pays respects before the righteous persons upholding Dharma. Such a man also gives good advice and teachings to his wife. He is powerful also like a bull shaking its horns, and he overpowers his opponents being full of vigor. Like a lion, his muscle power is great and body handsome. Thus he moves about struggling ferociously and performs noble deeds.
(Griffith:) Amid brown plants he stoops as if adorning them, and rushes bellowing like a bull upon his wives.
Proving his might, he decks the glory of his form, and shakes his horns like one terrific, hard to stay.


bhū́ṣan, √bhūṣ.Nom.Sg.M.Prs.Act; , ná; yáḥ, yá-.Nom.Sg.M; ádhi, ádhi; babhrū́ṣu, babhrú-.Loc.Pl.F; námnate, √nam.3.Pl.Prs.Ind.Med; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; iva, iva; pátnīḥ, pátnī-.Acc.Pl.F; abhí, abhí; eti, √i.3.Sg.Prs.Ind.Act; róruvat, √rū.Nom.Sg.M.Prs.Act; ojāyámānaḥ, √ojāy.Nom.Sg.M.Prs.Med; tanvàḥ, tanū́-.Abl.Sg.F; ca, ca; śumbhate, √śubh.3.Sg.Prs.Ind.Med; bhīmáḥ, bhīmá-.Nom.Sg.M; , ná; śṛ́ṅgā, śṛ́ṅga-.Acc.Pl.N; davidhāva, √dhū.3.Sg.Prf.Ind.Act; durgṛ́bhiḥ, durgṛ́bhi-.Nom.Sg.M.

(सायणभाष्यम्)
यः अग्निः बभ्रूषु बभ्रुवर्णास्वोषधीषु भरणकुशलासु वा जगताम् अधि अधिकं नम्नते नमति काष्ठानि प्रविशति। नमतेर्लेटि अडागमः। व्यत्ययेन श्ना। यद्वा। लटि छान्दसः शपः श्लुः। व्यत्ययेन हलादिशेषाभावः॥ भूषन्न भूतान्येव स्वतेजसा भूषयन्निव। किंचायं प्रविशन् वृषेव सेक्ता वृषभ इव पत्नीः तमेव पालयित्रीः समर्धयित्रीः ओषधीः रोरुवत्। रौतेर्यङ्लुगन्तात् शतरि अभ्यस्तानामादिः इत्याद्युदात्तत्वम्॥ अत्यर्थं शब्दयन् अभ्येति अभितो गच्छति। प्रथमम् ओषधीः प्रविश्य पश्चात् प्रबुद्धः सन् ता एव दहतीत्यर्थः। किंचैवं कृत्वा ओजायमानः। ओज इति बलनाम। स्वयं बलमिवाचरन्॥ कर्तुः क्यङ् सलोपश्च इति क्यङ्सलोपौ॥ धूमादिभिर्विना केवलं तेजोरूप एव सन् तन्वश्च शुम्भते स्वशरीरभूता ज्वाला अपि दीपयति पोषयतीत्यर्थः। किंच प्रवृद्धज्वालः दुर्गृभिः केनचिदपि ग्रहीतुमशक्यः सन् भीमो न भयंकरो मृग इव स यथा दुर्ग्रहः सन् शृङ्गं चालयति तद्वदयमपि शृङ्गाणि शृङ्गवदुन्नता ज्वालाः दविधाव अत्यर्थं चालयति॥ धुनोतेर्यङ्लुगन्तात् लिटि रूपम्। अस्य च दाधर्त्यादौ इति शब्देन संग्रहो द्रष्टव्यः॥
sá saṁstíro viṣṭíraḥ sáṁ gṛbhāyati, jānánn evá jānatī́r nítya ā́ śaye
púnar vardhante ápi yanti devyàm, anyád várpaḥ pitróḥ kṛṇvate sácā

We should also behave like a gentleman who looks after the needs of all his kith and kin and others. They bring happiness in their homes. Such a learned person, understands well the immortality of his soul, but enters in wedlock with a matching dutiful virgin. Such persons always progress in their life and in virtues and earn reputation for their parent and scholars. Such enlightened men perform noble acts. You follow this path.
(Griffith:) Now covered, now displayed he grasps as one who knows his resting-place in those who know him well.
second time they wax and gather Godlike power, and blending both together change their Parents’ form.


, sá- ~ tá-.Nom.Sg.M; saṁstíraḥ, saṁstír-; viṣṭíraḥ, viṣṭír-.Acc.Pl; sám, sám; gṛbhāyati, √gṛbh.3.Sg.Prs.Ind.Act; jānán, √jñā.Nom.Sg.M.Prs.Act; evá, evá; jānatī́ḥ, √jñā.Acc.Pl.F.Prs.Act; nítyaḥ, nítya-.Nom.Sg.M; ā́, ā́; śaye, √śī.3.Sg.Prs.Ind.Med; púnar, púnar; vardhante, √vṛdh.3.Pl.Prs.Ind.Med; ápi, ápi; yanti, √i.3.Pl.Prs.Ind.Act; devyàm, devyà-.Nom/acc.Sg.N; anyát, anyá-.Nom/acc.Sg.N; várpaḥ, várpas-.Nom/acc.Sg.N; pitróḥ, pitár-.Loc.Du.M; kṛṇvate, √kṛ.3.Pl.Prs.Ind.Med; sácā, sácā.

(सायणभाष्यम्)
सः अग्निः संस्तिरः आच्छन्नः॥ संपूर्वात् स्तृणातेर्मूलविभुजादित्वात् कप्रत्ययः (पा.सू.३.२.५.२.)। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्॥ तथा विस्तिरः कदाचित् विस्तीर्णः सन् सं गृभायति संगृह्णात्योषधीः। किंचायं जानन्नेव यजमानार्थं प्रवृद्धेन भवितव्यम् अतो ज्वालाभिः संयोज्यः इत्यधिगच्छन्नेव जानतीः यजमानार्थं प्रवृद्धाभिर्भवितव्यम् इत्यवगच्छन्तीर्ज्वालाः नित्यः अविच्छिन्नः सन् आ शये आशेते आश्रयतीत्यर्थः॥ लोपस्त आत्मनेपदेषु इति तलोपः। एवंभूतज्वालाः पुनः पूर्वं प्रवृद्धा एव पुनरपि यागयोग्या यथा भवन्ति तथा वर्धन्ते। देव्यं यागादिव्यवहारयोग्यं स्तुत्यं वा अग्निम् अपि यन्ति प्राप्नुवन्ति। यद्यप्यग्निज्वालयोरेकत्वं तथापि राहोः शिरः इतिवदौपचारिको गन्तृगन्तव्यभावः। किचैवं प्रवृद्धा ज्वाला ओषधयो वा सचा अग्निना सह पित्रोः जगत्पालयित्रोस्ताभ्यां संभूय द्यावापृथिव्योः अन्यत् पूर्वमविद्यमानं तेजोमयं वर्पः रूपं कृण्वते कुर्वन्ति लोकद्वयं स्पृशन्तीत्यर्थः॥
tám agrúvaḥ keśínīḥ sáṁ hí rebhiré-, ūrdhvā́s tasthur mamrúṣīḥ prā́yáve púnaḥ
tā́sāṁ jarā́m pramuñcánn eti nā́nadad, ásum páraṁ janáyañ jīvám ástṛtam

Girls who march forward and lead their groups because of their qualities and have beautiful look of hairs, they get highly learned husbands. Such women converse with them in sweet and loving language. They feel sore at separation from their husbands and look like lifeless human beings. But on return of their husbands, they are much elevated and delighted. A good husband teaches her about the immortal soul and freeing her from pre-mature fear of old age and even of death. He gives good education to her life partner so that she has her re-birth as a happy human being.
(Griffith:) The maidens with long, tresses hold him in embrace; dead, they rise up again to meet the Living One.
Releasing them from age with a loud roar he comes, filling them with new spirit, living, unsubdued.


tám, sá- ~ tá-.Acc.Sg.M; agrúvaḥ, agrū́-.Nom.Pl.F; keśínīḥ, keśín-.Nom.Pl.F; sám, sám; , hí; rebhiré, √rabh.3.Pl.Prf.Ind.Med; ūrdhvā́ḥ, ūrdhvá-.Nom.Pl.F; tasthuḥ, √sthā.3.Pl.Prf.Ind.Act; mamrúṣīḥ, √mṛ.Nom.Pl.F.Prf.Act; prá, prá; āyáve, āyú-.Dat.Sg.M; púnar, púnar; tā́sām, sá- ~ tá-.Gen.Pl.F; jarā́m, jarā́-.Acc.Sg.F; pramuñcán, √muc.Nom.Sg.M.Prs.Act; eti, √i.3.Sg.Prs.Ind.Act; nā́nadat, √nad.Nom.Sg.M.Prs.Med; ásum, ásu-.Acc.Sg.M; páram, pára-.Nom/acc.Sg.M/n; janáyan, √jan.Nom.Sg.M.Prs.Act; jīvám, jīvá-.Acc.Sg.M; ástṛtam, ástṛta-.Acc.Sg.M.

(सायणभाष्यम्)
तम् अग्निम् अग्रुवः अग्रतः स्थिताः। यद्वा। अङ्गुलिनामैतत्। अङ्गुलय इव अकुटिलाः। केशिनीः केशस्थानीयोर्ध्वभाविकार्ष्ण्योपेता: ज्वालाः सं रेभिरे हि परिरम्भं कुर्वन्ति खलु आलिङ्गन्ति। किंचैवं कुर्वत्यः मम्रुषीः मृता अङ्गारभावापन्ना अपि॥ म्रियतेः क्वसुप्रत्ययान्तात् ङीपि रूपम्॥ आयवे आगच्छतेऽग्नये भर्त्रे पुनः स्वोपद्रवमजानत्यः ऊर्ध्वाः प्र तस्थुः ऊर्ध्वमुखा उन्नताः प्रतस्थिरे मृतप्राया अपि प्रत्युत्थानं कृतवत्य इत्यर्थः। एवं कृतवतीषु सतीषु स भर्ताग्निः तासां ज्वालानां जरां वयोहानिं प्रमुञ्चन् प्रकर्षेण मोचयन् नानदत् जरापरिहाराय मन्त्रयन्निव अत्यर्थं शब्दयन्। न केवलं जराहानिरेव अपि तु परं निरतिशयम् असुं प्राणम् अस्तृतं काष्ठोदकादिप्रक्षेपेणाप्यहिंसितं जीवं प्राणधारणसामर्थ्यं जनयन् उत्पादयन् एति गच्छति। तासां ज्वालाना संनिधिं प्राप्नोति। यथा लोके काश्चन रमण्यो रमणेन सह निर्भरं क्रीडित्वा पश्चात् प्रोषिते तस्मिन् विरहेण जीर्णा म्रियमाणाः पश्चात् तस्मिन्नागते सति स्वदौर्बल्यमगणयित्वा संतोषेण परिष्वङ्गाय चेष्टन्ते। स भर्ता मन्त्रोच्चारणेन जराम् अपनीय उचितप्रदानेन प्राणयन् रक्षति इत्ययं भावोऽत्रानुसंधेयः॥
adhīvāsám pári mātū́ rihánn áha, tuvigrébhiḥ sátvabhir yāti ví jráyaḥ
váyo dádhat padváte rérihat sádā-, -ánu śyénī sacate vartanī́r áha

The flames of fire engulf or envelope completely the forests and hills in no time, likewise the wife of a highly learned and active man who engages herself in the welfare of others, attains long life. O Man! you should leave the company of the wicked persons and administer them exemplary punishment.
(Griffith:) Licking the mantle of the Mother, far and wide he wanders over fields with beasts that flee apace.
Strengthening all that walk, licking up all around, a blackened path, forsooth, he leaves wherever he goes.


adhīvāsám, adhīvāsá-.Acc.Sg.M; pári, pári; mātúḥ, mātár-.Gen.Sg.F; rihán, √rih.Nom.Sg.M.Prs.Act; áha, áha; tuvigrébhiḥ, tuvigrá-.Ins.Pl.M; sátvabhiḥ, sátvan-.Ins.Pl.M; yāti, √yā.3.Sg.Prs.Ind.Act; , ví; jráyaḥ, jráyas-.Nom/acc.Sg.N; váyaḥ, váyas-.Nom/acc.Sg.N; dádhat, √dhā.Nom.Sg.M.Prs.Act; padváte, padvánt-.Dat.Sg.N; rérihat, √rih.Nom.Sg.M.Prs.Act; sádā, sádā; ánu, ánu; śyénī, śyetá-.Nom.Sg.F; sacate, √sac.3.Sg.Prs.Ind.Med; vartanī́ḥ, vartaní-.Acc.Pl.F; áha, áha.

(सायणभाष्यम्)
दावाग्निः स्तूयते। अयमग्निः मातुः भूतानां निर्मातुर्भूमेः अधीवासम् उपर्याच्छादनस्थानीयं तृणगुल्मौषध्यादिकं परि परितः रिहन् लिहन्। अह इति प्रसिद्धौ। यद्वा। मातुर्भूमेरधीवासम् उपरि धार्यमाणं वस्त्रं परि परितो रिहन् संपादयन्। तुविग्रेभिः प्रभूतं शब्दयद्भिः प्रभूतगमनैर्वा सत्वभिः प्राणिभिः सहितः ज्रयः ज्रयसा जवेन वि याति विविधं गच्छति। किंच पद्वते पादवते द्विपदे चतुष्पदे च वयः अन्नं तत्तदुचितं दधत् ददत्। विवने दावानले भीत्या पलायमानान् प्राणिनो व्याघ्रादयो भक्षयन्तीति प्रसिद्धम्। किं कुर्वन्। सदा सर्वदा तृणादिकं रेरिहत् दहन। किंच श्येनी श्यामवर्णः वर्तनिः मार्गो वियान्तम् अनु अनुक्रमेण सचते सेवते। यत्र यत्राग्निर्गच्छति तत्र तत्र मार्गोऽपि कृष्णो भवति। अह इति प्रसिद्धौ॥
asmā́kam agne maghávatsu dīdihi-, ádha śvásīvān vṛṣabhó dámūnāḥ
avā́syā śíśumatīr adīder, vármeva yutsú parijárbhurāṇaḥ

O learned leader! being showerer of blessings, you are a man of self-control, vivifying and nourishing. O learned person! you strengthen all nice persons from all sides, visit our opulent abodes and protect mothers with their infants. As an armor protects the body in fighting, O learned man! you ward off all miseries and give us joy and delight. You shower blessings on good persons and observe necessary restraints.
(Griffith:) O Agni, shine resplendent with our wealthy chiefs, like a loud-snorting bull, accustomed to the house.
You casting off yours infant wrappings blaze forth as though you had put on a coat of mail for war.


asmā́kam, ahám.Gen.Pl; agne, agní-.Voc.Sg.M; maghávatsu, maghávan-.Loc.Pl.M; dīdihi, √dī.2.Sg.Prf.Imp.Act; ádha, ádha; śvásīvān, śvásīvant-.Nom.Sg.M; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; dámūnāḥ, dámūnas-.Nom.Sg.M; avā́sya, √as; śíśumatīḥ, śíśumant-.Acc.Pl.F; adīdeḥ, √dī.2.Sg.Pluprf.Ind.Act; várma, várman-.Nom.Sg.N; iva, iva; yutsú, yúdh-.Loc.Pl.F; parijárbhurāṇaḥ, √bhur.Nom.Sg.M.Prs.Med.

(सायणभाष्यम्)
हे अग्ने अस्माकं मघवत्सु अस्मत्संबन्धिषु अन्नवत्सु यागेषु गृहेषु वा दीदिहि दीप्यस्व। अध अथानन्तरं श्वसीवान् श्वसनवान् ज्वालाभिश्चेष्टवान् अस्मस्प्राणनवान् वा वृषभः वर्षिता अभिमतानां दमूनाः दानमना दममना दान्तमना वा सर्वत्र भवेति शेषः। स उक्तलक्षणस्त्वं शिशुमतीः अवास्य। शिशुशब्देन तदवस्था लक्ष्यते। शैशववतीर्ज्वाला अपक्षेप्य विहाय अदीदेः भृशं दीप्यस्व। कीदृशस्त्वम्। युत्सु संग्रामेषु वर्मेव कवचमिव परिजर्भुराणः अस्मद्द्वेष्टॄन् पुनःपुनः परिहरन्। यद्वा। युत्सु संग्रामेषु वर्मेव परिजर्भुराणो भव॥ हस्तेर्यङ्लुगन्तात् व्यत्ययेन शानच्। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्॥ उक्तगुणको भव मघवत्सु यज्ञेषु दीप्यस्व॥
idám agne súdhitaṁ dúrdhitād ádhi, priyā́d u cin mánmanaḥ préyo astu te
yát te śukráṁ tanvò rócate śúci, ténāsmábhyaṁ vanase rátnam ā́ tvám

O God! you posses all learning. May this my mind be close and loving to you. I try to keep it balanced and unperturbed during trouble and in joy. With the pure radiance of your person which shines brightly, distribute all your good wealth among us.
(Griffith:) May this our perfect prayer be dearer unto you than an imperfect prayer although it please you well.
With the pure brilliancy that radiates from your form, may you grant to us abundant store of wealth.


idám, ayám.Nom/acc.Sg.N; agne, agní-.Voc.Sg.M; súdhitam, súdhita-.Nom/acc.Sg.N; dúrdhitāt, dúrdhita-.Abl.Sg.M/n; ádhi, ádhi; priyā́t, priyá-.Abl.Sg.N; u, u; cit, cit; mánmanaḥ, mánman-.Abl.Sg.N; préyaḥ, préyaṁs-.Nom/acc.Sg.N; astu, √as.3.Sg.Prs.Imp.Act; te, tvám.Dat/gen.Sg; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; śukrám, śukrá-.Nom/acc.Sg.N; tanvàḥ, tanū́-.Abl.Sg.F; rócate, √ruc.3.Sg.Prs.Ind.Med; śúci, śúci-.Nom.Sg.N; téna, sá- ~ tá-.Ins.Sg.M/n; asmábhyam, ahám.Dat.Pl; vanase, √van.2.Sg.Aor.Sbjv.Med; rátnam, rátna-.Nom/acc.Sg.N; ā́, ā́; tvám, tvám.Nom.Sg.

(सायणभाष्यम्)
हे अग्ने इदम् अस्मदीयं सोमादिरूपं हविः। कीदृशं तत्। दुर्धितात् दुष्टं स्थापितात् कठिनात् काष्ठादेः अधि उपरि सुधितं सुहितं सुष्ठु दत्तम्। मन्मनः मननीयात् प्रियादु चित् तव हृद्यादपि। उशब्दोऽवधारणे। चिच्छब्दोऽपिशब्दार्थः। ते तव प्रेयः अतिप्रियतमम् अस्तु। तत्किमित्याह। हे अग्ने ते तव तन्वः शरीरस्य घृतेनोज्ज्वलिताया ज्वालायाः शुचि निर्मलं शुक्रं दीप्तं यत् तेजः रोचते तेन सह रत्नं रमणीयं मणिमुक्तादिकं वितरन् अस्मभ्यं वनसे अस्मान् संभजस्व॥ वनतेर्व्यत्ययेनात्मनेपदम्॥
ráthāya nā́vam utá no gṛhā́ya, nítyāritrām padvátīṁ rāsy agne
asmā́kaṁ vīrā́m̐ utá no maghóno, jánāṁś ca yā́ pāráyāc chárma yā́ ca

You are a learned artist. O our leader! you arrange us a big boat or steamer equipped with oars, wheels and other implements. That may take across the ocean our soldiers, our wealthy friends and scholars possessing the wealth of knowledge. Also be a source of joy to us, at home and abroad.
(Griffith:) Grant to our chariot, to our house, O Agni, a boat with moving feet and constant oarage,
One that may further well our wealthy princes and all the folk, and be our certain refuge.


ráthāya, rátha-.Dat.Sg.M; nā́vam, naú- ~ nā́v-.Acc.Sg.F; utá, utá; naḥ, ahám.Acc/dat/gen.Pl; gṛhā́ya, gṛhá-.Dat.Sg.M; nítyāritrām, nítyāritra-.Acc.Sg.F; padvátīm, padvánt-.Acc.Sg.F; rāsi, √rā.2.Sg.Imp.Act; agne, agní-.Voc.Sg.M; asmā́kam, ahám.Gen.Pl; vīrā́n, vīrá-.Acc.Pl.M; utá, utá; naḥ, ahám.Acc/dat/gen.Pl; maghónaḥ, maghávan-.Acc.Pl.M; jánān, jána-.Acc.Pl.M; ca, ca; yā́, yá-.Nom.Sg.F; pāráyāt, √pṛ.3.Sg.Prs.Sbjv.Act; śárma, śárman-.Nom.Sg.N; yā́, yá-.Nom.Sg.F; ca, ca.

(सायणभाष्यम्)
हे अग्ने उत अपि च रथाय रंहणाय गृहाय सर्वस्यायतनभूताय नः अस्माकं यजमानाय नावं संसारोत्तारिकां सोमयागात्मिकां नावम्। यज्ञो वै सुतर्मा नौः (ऐ.ब्रा.१.१३) इत्यादिषु श्रुतिषु नौरूपत्वेन स्तुतत्वात्। कीदृशीं ताम्। नित्यारित्रां नियतर्त्विग्रूपोदकाकर्षणकाष्ठसाधनोपेतां पद्वतीम्॥ ह्रस्वनुड्भ्याम् इति मतुप उदात्तत्वम्॥ द्रव्यदेवतामन्त्रादिरूपपादोपेताम्। ईदृशीं यज्ञात्मिकां नावं रासि देहि संपादय। रातिर्दानकर्मा दासति राति (नि.३.२०.४) इति तन्नामसु पाठात्। सैव विशेष्यते। उत अपि च या नौः अस्माकं वीरान अस्मत्संबन्धिनः पुत्रादीन् मघोनः हविर्लक्षणान्नवतः करोति। जनांश्च यजमानानस्मानपि या नौः पारयात् पारयेत् उत्तारयेत्॥ पारयतेर्लेटि आडागमः॥ जननमरणादिबहुदुःखात्मकस्य पारं निरतिशयसुखास्पदं ब्रह्मलोकं प्रापयेत्। एष वः पुण्यः सुकृतो ब्रह्मलोकः (मु.उ.१.३.६) इति यागाद्यनुष्ठानवता श्रूयमाणत्वात्। एवं प्रापय्य च या नौः शर्म सुखं निरतिशयं ब्रह्म प्रापयेत् परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् इत्युक्तत्वात्। चित्तशुद्ध्युत्पादनद्वारा विविदिषन्ति यज्ञेन दानेन (बृ.उ.४.४.२२) इति श्रुतेः॥
abhī́ no agna ukthám íj juguryāḥ-, dyā́vākṣā́mā síndhavaś ca svágūrtāḥ
gávyaṁ yávyaṁ yánto dīrghā́hā-, -íṣaṁ váram aruṇyò varanta

O learned leader! as there are the heaven and earth, rivers and oceans, dawns and jewels, likewise you give us food, barley fields, milk etc. They all are engaged in their perennial work as ordained by God. Likewise. O god (our leader)! make us industrious in all walks of life.
(Griffith:) Welcome our laud with yours approval, Agni. May earth and heaven and freely flowing rivers
Yield us long life and food and corn and cattle, and may the red Dawns choose for us their choicest.


abhí, abhí; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; ukthám, ukthá-.Nom/acc.Sg.N; ít, ít; juguryāḥ, √gṝ.2.Sg.Prf.Opt.Act; dyā́vākṣā́mā, dyā́vā-kṣā́mā-.Nom.Du.F; síndhavaḥ, síndhu-.Nom.Pl.M; ca, ca; svágūrtāḥ, svágūrta-.Nom.Pl.M; gávyam, gávya-.Nom/acc.Sg.N; yávyam, yávya-.Nom/acc.Sg.N; yántaḥ, √i.Nom.Pl.M.Prs.Act; dīrghā́, dīrghá-.Acc.Pl.N; áhā, áhar ~ áhan-.Acc.Pl.N; íṣam, íṣ-.Acc.Sg.F; váram, vára-.Acc.Sg.M; aruṇyàḥ, aruṇá-.Nom.Pl.F; varanta, √vṛ- ~ vṝ.3.Pl.Aor.Sbjv.Med.

(सायणभाष्यम्)
हे अग्ने नः उक्थं शस्त्रम् अभि जुगुर्याः आभिमुख्येन स्तुहि प्रोत्साहय सम्यक् शस्तमित्यङ्गीकुरु॥ गॄ शब्दे। लिङि बहुलं छन्दसि इति विकरणस्य श्लुः। बहुलं छन्दसि इति उत्वम्॥ तथा द्यावाक्षामा द्यावापृथिव्यावपि यज्ञसाधनसंपादनेन प्रोत्साहयताम्। तथा सिन्धवः स्यन्दनशीला नद्यः च स्वगूर्ताः स्वयमेव गामिन्यः गव्यं गोसंभवं क्षीरादिकं गवां तृणाद्युत्पादनद्वारा यव्यम्। उपलक्षणमेतत्। यवव्रीह्यादिजन्यं पुरोडाशादिकं यन्तः प्रापयन्तः प्रोत्साहयन्तु। तथा अरुण्यः अरूणवर्णगोयुक्ताः॥ मत्वर्थीयो लुप्यते॥ अरुण्यसाधनभूताः उषसः। तद्धेतुत्वात् ताच्छब्द्यम्। दीर्घाहा सर्वाण्यहानि सर्वकालम् इषम् इष्यमाणमन्नरसादिकं वरं वरणीयं श्रेष्ठम् अन्यदपि यागसाधनं वरन्त प्रापयन्तु॥ वृङ् संभक्तौ। अन्तर्भावितण्यर्थात् छान्दसो लङ्। व्यत्ययेन शप्॥ साधयन्तु। एतत्सर्वमग्नेः प्रसादात् इत्यग्नेरेव स्तुतित्वात् आग्नेयत्वमविरुद्धम्॥

(<== Prev Sūkta Next ==>)
 
báḷ itthā́ tád vápuṣe dhāyi darśatáṁ, devásya bhárgaḥ sáhaso yáto jáni
yád īm úpa hvárate sā́dhate matír, ṛtásya dhénā anayanta sasrútaḥ

My psychological waves move towards the visible pure radiance of an enlightened person and it accomplished my purposes thereby. These words of truth take me towards the path of righteousness which ultimately leads me to that radiance. The strength of wisdom generates that splendor. O man! you also should bear in you that divine splendor, for seeking the splendor for your physical and mental beauty.
(Griffith:) Indeed, verily, the fair effulgence of the Deity for glory was established, since he sprang from strength.
When he inclines thereto successful is the hymn: the songs of ritual have brought him as they flow.


báṭ, báṭ; itthā́, itthā́; tát, sá- ~ tá-.Nom/acc.Sg.N; vápuṣe, vápus-.Dat.Sg.N; dhāyi, √dhā.3.Sg.Aor.Inj.Pass; darśatám, darśatá-.Nom/acc.Sg.N; devásya, devá-.Gen.Sg.M; bhárgaḥ, bhárgas-.Nom/acc.Sg.N; sáhasaḥ, sáhas-.Gen.Sg.N; yátas, yátas; jáni, √jan.3.Sg.Aor.Inj.Pass; yát, yá-.Nom/acc.Sg.N; īm, īm; úpa, úpa; hvárate, √hvṛ- ~ hru.3.Sg.Prs.Ind.Med; sā́dhate, √sādh- ~ sidh.3.Sg.Prs.Ind.Med; matíḥ, matí-.Nom.Sg.F; ṛtásya, ṛtá-.Gen.Sg.M/n; dhénāḥ, dhénā-.Nom.Pl.F; anayanta, √nī.3.Pl.Iprf.Ind.Med; sasrútaḥ, sasrút-.Nom.Pl.F.

(सायणभाष्यम्)
बळित्था इति त्रयोदशर्चं द्वितीयं सूक्तं दैर्घतमसं जागतम्। अन्त्ये त्रिष्टुभौ। अग्निर्देवता। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः॥
देवस्य द्योतनशीलस्यादित्यस्य दर्शत सर्वदर्शनीयं तत् प्रसिद्धं भर्गः तेजः इत्था इत्थं सर्वैर्दृश्यमानप्रकारेण वपुषे शरीरव्यवहाराय दार्ढ्याय धायि धार्यते सर्वैः। बट् इत्था इत्युभे अपि सत्यनामनी, बट् श्रत् सत्रा इत्था (नि.३.१०.१.५) इति तन्नामसु पाठात्। जाठराग्निना भुक्तानां जरणेन शरीरधारणं प्रसिद्धम्। तत्रोपपत्तिमाह। यतः सहसः जनि। यतः कारणात् मथनकाले बलेनोत्पन्नः अतो बलाय धार्यते इत्यर्थः। यदीं यदेतत् प्रसिद्धं लोकोपकारि अग्नेस्तेजः मतिः मदीया बुद्धिः उप ह्वरते उपगच्छति उपगम्य वर्तते वा। ह्वृ कौटिल्ये। साधते च तेनैव तेजसा साधयति स्वाभीष्टम्। किंच ऋतस्य यज्ञसाधकस्याग्नेस्तेजसा धेनाः सर्वप्राणिनां वाचः सस्रुतः समानं गच्छन्त्यः सहैव प्रवर्तमानाः॥ स्रवतेः कर्तरि क्विप्॥ अनयन्त नयन्ति निर्वहन्ति जगद्व्यवहारम्॥ व्यत्ययेनात्मनेपदम्। यद्वा। ऋतस्य धेना यज्ञस्य संबन्धिन्यो मन्त्ररूपा वाचः सस्रुतो होत्रादिमुखेन सहैव प्रवर्तमाना अनयन्त नयन्ति। अग्नेः स्तोत्रं निर्वहन्ति। अग्नेस्तेजसा वा यज्ञं निर्वहन्ति। तेजोमयी वाक् (छा, उ.६.५.४) इति श्रुतेः। अतः कारणात् मतिरुपह्वरते इत्यर्थः। धेनेति वाङ्नाम, धेना ग्नाः (नि.१.११.३९) इति तन्नामसु पाठात्॥
pṛkṣó vápuḥ pitumā́n nítya ā́ śaye, dvitī́yam ā́ saptáśivāsu mātṛ́ṣu
tṛtī́yam asya vṛṣabhásya doháse, dáśapramatiṁ janayanta yóṣaṇaḥ

I have harnessed several kinds of material benefits and knowledge by observing Brahma-charya (celibacy or control of senses). The second form of Yajnas produces rains in seven auspicious mother-like worlds. The same is true of the discharge of the duties by a householder. The third beautiful form possesses the knowledge of ten Pranas or of ten senses as well as the knowledge of the objects of senses, mind, intellect, Chitta, Ahankara and the soul. It is manifested by highly educated women who collect all knowledge for the fulfillment of their noble desires.
(Griffith:) Wonderful, rich in nourishment, he dwells in food; next, in the seven auspicious Mothers is his home.
Thirdly, that they might drain the treasures of the Bull, the maidens brought forth him for whom the ten provide.


pṛkṣáḥ, pṛkṣá-.Nom.Sg.M; vápuḥ, vápus-.Nom/acc.Sg.N; pitumā́n, pitumánt-.Nom.Sg.M; nítyaḥ, nítya-.Nom.Sg.M; ā́, ā́; śaye, √śī.3.Sg.Prs.Ind.Med; dvitī́yam, dvitī́ya-.Nom/acc.Sg.M/n; ā́, ā́; saptáśivāsu, saptáśiva-.Loc.Pl.F; mātṛ́ṣu, mātár-.Loc.Pl.F; tṛtī́yam, tṛtī́ya-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; vṛṣabhásya, vṛṣabhá-.Gen.Sg.M; doháse, √duh.Dat.Sg; dáśapramatim, dáśapramati-.Acc.Sg.M/f; janayanta, √jan.3.Pl.Prs.Inj.Med; yóṣaṇaḥ, yóṣan-.Nom.Pl.F.

(सायणभाष्यम्)
अयमग्निः पृक्षः अन्नसाधकः पाकादिना वपुः वपुष्मान् शरीराभिवृद्धिहेतुः पितुमान् हविर्लक्षणान्नयुक्तः नित्यः शाश्वतः। ईदृशः सन् प्रथमं पृथिवीस्थानः सन् आ शये आशेते। दाहपाकादि लौकिकं कर्म यज्ञादि वैदिकं कर्म च निर्वर्तयन् ध्रुवो भूमौ वर्तते इत्यर्थः। तथा सप्तशिवासु मातृषु सप्तलोकशिवकरीषु मातृस्थानीयासु हितकरीषु वृष्टिषु द्वितीयम् आ शेते। मध्यमस्थानो विद्युद्रूपो वा वर्तते। अस्य वृषभस्य वर्षितुरस्यैव वैद्युताग्नेः सहायत्वेन संबन्धिने दोहसे दोग्ध्रे आदित्यस्थोदकस्य वर्षयित्रे आदित्यरश्मये। दुहेः कर्तरि असुप्रत्ययः। तत्प्रवृत्तये तृतीयम् आशेते। द्युस्थानो वर्तते। यद्वा। अस्य वृषभस्य वर्षितुः प्रसिद्धस्यादित्यस्य संबन्धिने दोग्ध्रे रश्मये तत्प्रवृत्त्यर्थम्। आदित्यरश्मयो घर्मकाले भूमिस्थमुदकमाकृष्य सूर्यं प्रापय्य तत्र चिरकालं धृत्वा पुनरन्तरिक्षं प्राप्य मेघेषु स्थित्वा वर्षकाले प्रवर्षन्तीति प्रसिद्धम्। अतो रश्मेर्दोग्धृत्वम्। ईदृशं त्रिस्थानमग्निं महाभागं योषणः मिश्रणशीलाः सर्वा दिशः जनयन्त उत्पादयन्ति। सर्वासु दिक्षु प्रसृत इत्यर्थः। कीदृशं तम्। दशप्रमतिम्। दशसु दिक्षु प्रकृष्टमननवन्तं पूज्यत्वाय। यद्वा। मथनकाले दशभिरङ्गुलीभिरुत्पन्नं लोकत्रये दशदिक्षु च व्याप्तमित्यर्थः॥
nír yád īm budhnā́n mahiṣásya várpasaḥ-, īśānā́saḥ śávasā kránta sūráyaḥ
yád īm ánu pradívo mádhva ādhavé, gúhā sántam mātaríśvā mathāyáti

Keepers of the great wealth of wisdom and controllers of their senses and mind, find the proof of their power within divinity. As the Pranas move the abdominal energy (known as Jathar-agni, it helps digestion); likewise, the seekers of God feel that God pervades the vast firmament and other planets and is a controlling agency. They find him in the heart of a wise man because of brilliance wisdom and other virtues. Consequently, they realize His presence within their own hearts and souls.
(Griffith:) What time from out the deep, from the Steer’s wondrous form, the Chiefs who had the power produced him with their strength;
When Matarisvan rubbed forth him who lay concealed, for mixture of the sweet drink, in the days of old.


nís, nís; yát, yá-.Nom/acc.Sg.N; īm, īm; budhnā́t, budhná-.Abl.Sg.M; mahiṣásya, mahiṣá-.Gen.Sg.M; várpasaḥ, várpas-.Abl/gen.Sg.N; īśānā́saḥ, √īś.Nom.Pl.M.Prf.Med; śávasā, śávas-.Ins.Sg.N; kránta, √kṛ.3.Pl.Aor.Inj.Med; sūráyaḥ, sūrí-.Nom.Pl.M; yát, yá-.Nom/acc.Sg.N; īm, īm; ánu, ánu; pradívaḥ, pradív-.Abl.Sg.M/f/n; mádhvaḥ, mádhu-.Gen.Sg.N; ādhavé, ādhavá-.Loc.Sg.M; gúhā, gúhā; sántam, √as.Acc.Sg.M.Prs.Act; mātaríśvā, mātaríśvan-.Nom.Sg.M; mathāyáti, √math.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
ईम् एनमग्निं यत् यस्मात् कारणात् महिषस्य। महन्नामैतत्, महिषः अभ्वः ऋभुक्षा: (नि.३.३.८) इति तन्नामसु पाठात्। महतो यज्ञस्य बुध्नात् मूलात् आधानादारभ्य वर्पसः। रूपनामैतत्। रूपस्य उपक्रमोपसंहारात्मकस्य सिद्धये ईशानासः स्वकीयव्यापारसमर्थाः सूरयः मेधाविन ऋत्विजः शवसा बलेन मन्त्रादिरूपेण शारीरेण वा निः क्रन्त निष्कुर्वन्ति साधयन्ति उत्पादयन्ति काष्ठात्। यद्वा। एनमग्निं बुध्नात् आदितो मथनादारभ्य महिषस्य वर्पसो महतो रूपस्य आहुतिस्वीकारसमर्थस्य सिद्धये निष्कुर्वन्ति॥ करोतेश्छान्दसे लुङि : मन्त्रे घस०) इति च्लेर्लुक्। व्यत्ययेन अन्तादेशः॥ किंच यदीम् एनमेवाग्निं प्रदिवः पुराणात्। अनादिकालमारभ्य न केवलमिदानीमेवेत्यर्थः। पूर्ववत् इदानीं मध्वः मधुनो मधुसदृशस्य आधवे आधवने प्रक्षेपे निमित्ते सति गुहा सन्तं गुहायां वेद्यां काष्ठेषु निगूढं सन्तं मातरिश्वा अन्तरिक्षे चेष्टमानो वायुः अनुक्रमेण मथायति चालयति। उद्बोधयतीत्यर्थः। यद्वा। मातरि फलस्य मातरि यागे श्वसिति चेष्टते इति मातरिश्वा यजमानो गुहा सन्तम् अरण्योर्निगूढं सन्तं प्रादुर्भावाय अनुक्रमेण मथायति मथ्नाति उत्पादयतीत्यर्थः। यस्मादेवंरूपस्तस्मात् स्तोतव्य इत्यर्थः॥
prá yát pitúḥ paramā́n nīyáte pári-, ā́ pṛkṣúdho vīrúdho dáṁsu rohati
ubhā́ yád asya janúṣaṁ yád ínvataḥ-, ā́d íd yáviṣṭho abhavad ghṛṇā́ śúciḥ

Man gets corn and other food material after hard labor. Some eatable creepers even satisfy hunger and are produced at homes. When a man takes proper well cooked food and the medicines made out of the herbs etc. he becomes strong, clean and illustrious.
(Griffith:) When from the Highest Father he is brought to us, amid the plants he rises hungry, wondrously.
As both together join to expedite his birth, most youthful he is born resplendent in his light.


prá, prá; yát, yá-.Nom/acc.Sg.N; pitúḥ, pitár-.Abl.Sg.M; paramā́t, paramá-.Abl.Sg.M; nīyáte, √nī.3.Sg.Prs.Ind.Pass; pári, pári; ā́, ā́; pṛkṣúdhaḥ, pṛkṣúdh-.Nom/acc/abl/gen.Sg/pl.F; vīrúdhaḥ, vīrúdh-.Acc.Pl.F; dáṁsu, dám-.Loc.Pl.M/f/n; rohati, √ruh.3.Sg.Prs.Ind.Act; ubhā́, ubhá-.Nom.Du.M; yát, yá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; janúṣam, janúṣ-.Acc.Sg.M; yát, yá-.Nom/acc.Sg.N; ínvataḥ, √i.3.Du.Prs.Ind.Act; ā́t, ā́t; ít, ít; yáviṣṭhaḥ, yáviṣṭha-.Nom.Sg.M; abhavat, √bhū.3.Sg.Iprf.Ind.Act; ghṛṇā́, ghṛṇá-.Ins.Sg.M/n/f; śúciḥ, śúci-.Nom.Sg.M.

(सायणभाष्यम्)
यत् यस्मात् पितुः अन्नस्य पशुलक्षणस्य॥ षष्ठीस्थाने प्रथमा॥ तस्य परमात् परमत्वाद्धेतोः। उत्कृष्टत्वायेत्यर्थः। तदर्थं प्र परि नीयते प्रकर्षेण परितो नीयते पर्यग्निक्रियते इत्यर्थः। यद्वा। पितुरुत्पादकात् परमात् उत्कृष्टात् गार्हपत्यलक्षणस्याग्नेः सकाशात् आहवनीयं प्रति प्र परि नीयते प्रकर्षेण नीयते। परि अनर्थकः। किंच पृक्षुधः पशुपुरोडाशादिषु दाहमध्ये धीयमानाः। यद्वा॥ मशब्दस्य संप्रसारणम्। क्षुध बुभुक्षायाम्। क्विप्॥ प्रक्षोध्याः प्रकर्षेण बुभुक्षिता भोक्तुमिष्यमाणाः। वीरुधो दंसु दन्तेषु मध्ये आ रोहति आरोहन्ति प्रविशन्तीत्यर्थः। यत् यस्मात् उभा उभौ अध्वर्युयजमानौ उभे अरणी वा अस्य अग्नेः जनुषं जन्म उत्पत्तिम् इन्वतः व्याप्नुतः स्वीकुरुत इत्यर्थः॥ इवि व्याप्तौ। इदित्त्वात् नुम्॥ आदित् अत एव कारणात् शुचिः शुद्धोऽयमग्निः घृणा यजमानेष्वनुग्रहेण। यद्वा। घृणा घृणो दीप्तिमान्॥ मत्वर्थों लुप्यते॥ दीप्त्या वा यविष्ठः युवतमः अभवत् संपन्नः। स्वीकारसमर्थोऽभवदित्यर्थः॥
ā́d ín mātṝ́r ā́viśad yā́sv ā́ śúcir, áhiṁsyamāna urviyā́ ví vāvṛdhe
ánu yát pū́rvā áruhat sanājúvo, ní návyasīṣv ávarāsu dhāvate

The man who conducts research on new herbs and medicines, and moreover puts oblations of proven medicinal herbs in the Yajna without any break, he develops his physical and mental powers extensively. They were pure and unharmful, and with his repeated researches on the medicines, he saves himself from various diseases, as well as other human beings, like a mother.
(Griffith:) Then also entered he the Mothers, and in them pure and uninjured he increased in magnitude.
As to the first he rose, the vigorous from of old, so now he runs among the younger lowest ones.


ā́t, ā́t; ít, ít; mātṝ́ḥ, mātár-.Acc.Pl.F; ā́, ā́; aviśat, √viś.3.Sg.Iprf.Ind.Act; yā́su, yá-.Loc.Pl.F; ā́, ā́; śúciḥ, śúci-.Nom.Sg.M; áhiṁsyamānaḥ, áhiṁsyamāna-.Nom.Sg.M; urviyā́, urviyā́; , ví; vāvṛdhe, √vṛdh.3.Sg.Prf.Ind.Med; ánu, ánu; yát, yá-.Nom/acc.Sg.N; pū́rvāḥ, pū́rva-.Acc.Pl.F; áruhat, √ruh.3.Sg.Aor.Ind.Act; sanājúvaḥ, sanājū́-.Acc.Pl.F; , ní; návyasīṣu, návyas-.Loc.Pl.F; ávarāsu, ávara-.Loc.Pl.F; dhāvate, √dhāv.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
अयमग्निः आ शुचिः दीप्तः सन् आदित् पूर्वमन्त्रे यविष्ठोऽभवदित्युक्तत्वात् तदनन्तरमेव मातॄः उत्पादयित्रीर्मातृस्थानीया दश दिशः आ अविशत् सर्वतः प्रविशति। पूर्वत्र दशप्रमतिं जनयन्त योषणः (ऋ.सं.१.१४१.२) इत्युक्तत्वात् दिशां मातृत्वम्। दिक्षु प्रकाशेन व्याप्त इत्यर्थः। मातरो विशेष्यन्ते। यासु मातृषु अहिंस्यमानः परैरपीड्यमानः उर्विया उरु अतिप्रभूतं वि ववृधे विविधं प्रवृद्धोऽभवत् तास्वाविशत्। यथा लोके कश्चित्तेजस्वी जनन्याः स्तनपानपरिपीडादिभिः सम्यक् पोषितो लोके प्रकाश्य पुनरागत्य मातरमालिङ्गति तद्वदिति भावः। कस्मिन् काले इति तत्राह। यत् यदा सनाजुवः दीर्घकालवियोगिन्यः स्थापनकाल एव प्रक्षिप्ताः अत एव पूर्वाः प्रथमभाविनीरोषधीरनुक्रमेण अरुहत् आरोहति॥ रुहेश्छान्दसो लुङ्। कृमृदृरुहिभ्यश्छन्दसि इति च्लेः अङादेशः॥ उपरि प्रज्वलति। तथा नव्यसीषु नवतरासु अत एव अवरासु अत एव पूर्वापेक्षया निकृष्टासु पश्चाद्भाविनीष्वोषधीषु नि धावते नितरां नीचैर्वा गच्छति। अन्तःप्रविशतीत्यर्थः। यदा काष्ठानाम् अधस्तादुपरिष्टाच्च प्रविश्य ज्वलति तदा दिक्षु प्रकाशितोऽभवत् इत्यर्थः॥
ā́d íd dhótāraṁ vṛṇate díviṣṭiṣu, bhágam iva papṛcānā́sa ṛñjate
devā́n yát krátvā majmánā puruṣṭutó, mártaṁ śáṁsaṁ viśvádhā véti dhā́yase

A person should choose a right type of admired person as his guide. Such a man is upholder of cardinal principles and gives happiness, to all men of intellect or action and strength, if he is invited by them for their benefit. They recognize his worth for the fulfillment of their noble desires like the great wealth. On contact, such a man cures their diseases and agonies.
(Griffith:) Therefore they choose him Herald at the morning rites, pressing to him as unto Bhaga, pouring gifts,
When, much-praised, by the power and will of Deities, he goes at all times to his mortal worshipper to drink.


ā́t, ā́t; ít, ít; hótāram, hótar-.Acc.Sg.M; vṛṇate, √vṛ- ~ vṝ.3.Pl.Prs.Ind.Med; díviṣṭiṣu, díviṣṭi-.Loc.Pl.F; bhágam, bhága-.Acc.Sg.M; iva, iva; papṛcānā́saḥ, √pṛc.Nom.Pl.M.Prf.Med; ṛñjate, √ṛj.3.Pl.Prs.Ind.Med; devā́n, devá-.Acc.Pl.M; yát, yá-.Nom/acc.Sg.N; krátvā, krátu-.Ins.Sg.M; majmánā, majmán-.Ins.Sg.M; puruṣṭutáḥ, puruṣṭutá-.Nom.Sg.M; mártam, márta-.Acc.Sg.M; śáṁsam, śáṁsa-.Acc.Sg.M; viśvádhā, viśvádhā; véti, √vī.3.Sg.Prs.Ind.Act; dhā́yase, dhā́yas-.Dat.Sg.N.

(सायणभाष्यम्)
होतारं होमनिष्पादकम् आह्वातारं वा देवानां ईदृशमग्निं दिविष्टिषु दिवसैषणेषु निमित्तभूतेषु वृणते संभजते। आदित् अनन्तरमेव तथा पप्रचानासः हविषा स्तुत्या च संपृचाना ऋत्विजो यजमानाः॥ पृचेश्छान्दसस्य लिटः कानच्॥ ऋञ्जते प्रसाधयन्ति। किमिव। भगमिव। तं यथा जनाः प्रसाधयन्ति तद्वत्। यद्वा। महान्तं राजानमिव सूर्यदीप्तिवत् पूज्यमित्यर्थः। ऋञ्जतिः प्रसाधनकर्मा इति यास्कः। यत् यस्मात् अयमग्निः पुरुष्टुतः बहुभिर्बहुधा वा स्तूयमानः क्रत्वा क्रतुना कर्मणा यागादिरूपेण मज्मना शारीरेण बलेन च युक्तान् देवान् व्यवहर्तॄनृत्विजो यज्ञभुजो देवान् वा क्रत्वा मज्मना च योजयितुं तथा मर्तं यजमानं शंसं स्तुतिं च स्तुत्यं वा तं विश्वधा विश्वधनो यद्वा विश्वात्मकोऽयं वेति पूर्वोक्तान् कामयते। किमर्थम्। धायसे हविर्लक्षणान्नाय। तस्मात् होतारमग्निं वृणते ऋञ्जते च॥
ví yád ásthād yajató vā́tacodito, hvāró ná vákvā jaráṇā ánākṛtaḥ
tásya pátman dakṣúṣaḥ kṛṣṇájaṁhasaḥ, śúcijanmano rája ā́ vyàdhvanaḥ

A respectable learned speaker is decisively frank and firm. Impelled by the Pranas he stands like the fire engulfing the rotten. He is admired everywhere and moves even in darkness. He has pure birth and follows various chosen paths.
(Griffith:) What time the Holy One, wind-urged, has risen up, serpent-like winding through the dry grass unrestrained,
Dust lies upon the way of him who burns all, black-winged and pure of birth who follows sundry paths.


, ví; yát, yá-.Nom/acc.Sg.N; ásthāt, √sthā.3.Sg.Aor.Ind.Act; yajatáḥ, yajatá-.Nom.Sg.M; vā́tacoditaḥ, vā́tacodita-.Nom.Sg.M; hvāráḥ, hvārá-.Nom.Sg.M; , ná; vákvā, vákvan-.Nom.Sg.M; jaráṇāḥ, jaráṇā-.Acc.Pl.M/f; ánākṛtaḥ, ánākṛta-.Nom.Sg.M; tásya, sá- ~ tá-.Gen.Sg.M; pátman, pátman-.Loc.Sg.N; dakṣúṣaḥ, dakṣús-.Gen.Sg.M; kṛṣṇájaṁhasaḥ, kṛṣṇájaṁhas-.Gen.Sg.M; śúcijanmanaḥ, śúcijanman-.Gen.Sg.M; rájaḥ, rájas-.Nom/acc.Sg.N; ā́, ā́; vyàdhvanaḥ, vyàdhvan-.Gen.Sg.M.

(सायणभाष्यम्)
यत् यदा अयमग्निः वातचोदितः वायुना प्रेरितः॥ तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्॥ यजतः सर्वैः यष्टव्यः यष्टुं योग्यः सन् वि अस्थात् वितिष्ठते सर्वतो व्याप्तो भवति। तत्र दृष्टान्तः। अनाकृतः अनिवारितोऽप्रतिहतप्रसरः वक्वा बहुवक्ता॥ वचेः अन्येभ्योऽपि दृश्यन्ते इति वनिप्। दृशिग्रहणात् कुत्वम्॥ ह्वारो न कुटिल इव विदूषणकादिरिव। ह्वरतेर्ण्यन्तात् पचाद्यच्॥ स यथा जरणाः स्तुतीर्वितिष्ठते विविधं कुर्वन् वर्तते तद्वदयमप्यनाकृतः अप्रतिबद्धप्रसरो व्यवस्थितः। तदा तस्य अग्नेः पत्मन् पतने मार्गे यज्ञरूपे रजः रञ्जनात्मको लोकः आ अस्थात् आतिष्ठति सर्वतः आश्रयति अग्नौ बहुधा यजतीत्यर्थः। कीदृशस्य तस्य। धक्षुषः दहतः॥ दहेर्लिटः क्वसुः॥ कृष्णजंहसः कृष्णमार्गस्य॥ पुनःपुनर्गम्यते इति जंहा मार्गः। हन्तेर्यङ्लुगन्तात् कर्मणि असुन्। कुत्वाभावश्छान्दसः॥ शुचिजन्मनः मन्त्रसहितारण्योरुत्पन्नत्वात् व्यध्वनः विविधज्वालस्य अनियतमार्गस्य॥
rátho ná yātáḥ śíkvabhiḥ kṛtó, dyā́m áṅgebhir aruṣébhir īyate
ā́d asya té kṛṣṇā́so dakṣi sūráyaḥ, śū́rasyeva tveṣáthād īṣate váyaḥ

A learned person writes down his ideas in various ways. He visualizes a giant venture in the form of an air-craft manufactured through his technology. That craft goes to the sky fast like a bird or like an enemy fleeing the war-field. O scholar! you are foremost among the learned persons, hence enjoy happiness and shine like the fire.
(Griffith:) Like a swift chariot made by men who know their are, he with his red limbs lifts himself aloft to heaven.
Your worshippers become by burning black of hue: their strength flies as before a hero’s violence.


ráthaḥ, rátha-.Nom.Sg.M; , ná; yātáḥ, √yā.Nom.Sg.M; śíkvabhiḥ, śíkvan-.Ins.Pl.M; kṛtáḥ, √kṛ.Nom.Sg.M; dyā́m, dyú- ~ div-.Acc.Sg.M; áṅgebhiḥ, áṅga-.Ins.Pl.N; aruṣébhiḥ, aruṣá-.Ins.Pl.N; īyate, √i.3.Sg.Prs.Ind.Med; ā́t, ā́t; asya, ayám.Gen.Sg.M/n; , sá- ~ tá-.Nom.Pl.M; kṛṣṇā́saḥ, kṛṣṇá-.Nom.Pl.M; dakṣi ?, dakṣi ?; sūráyaḥ, sūrí-.Nom.Pl.M; śū́rasya, śū́ra-.Gen.Sg.M; iva, iva; tveṣáthāt, tveṣátha-.Abl.Sg.M; īṣate, √īṣ.3.Sg.Prs.Ind/des.Med; váyaḥ, ví-.Nom.Pl.M.

(सायणभाष्यम्)
अयमग्निः शिक्वभिः रज्जुभिः कृतः बद्धः रथो न रथ इव। स यथा स्वीयैश्चक्रादिभिः अङगैः ईयते तद्वत् यातः स्थापितः सन् अरुषेभिः गमनशीलैः अङ्गेभिः ज्वालादिरूपैः अवयवैः द्याम् अन्तरिक्षम् आज्येन हृष्टः सन् ईयते गच्छति॥ ईङ् गतौ॥ आत् प्रवृद्ध्यनन्तरम् अस्य अग्नेः ते सूरयः सरणयो मार्गाः कृष्णासः कृष्णवर्णा भवन्ति। यत एवं भवन्ति तदर्थं दक्षि दहति काष्ठान्॥ पुरुषव्यत्ययः। छान्दसः शपो लुक्॥ किंच ज्वलितस्याग्नेः त्वेषथात् दीप्तात् तेजसः सकाशात् वयः गमनवन्तः पक्षिमृगादयः ईषते गच्छन्ति॥ ईष गत्यादौ। बहुलं छन्दसि इति शपो लुक्॥ पलायन्ते। तत्र दृष्टान्तः। शूरस्य त्वेषथात् वय इव। कस्यचित् विक्रान्तस्य दीप्तात्तेजसः सकाशात् भीत्या पलायमाना इव। एवमन्तरिक्षं स्पृशन् सर्वतो दहतीति सर्वदा दावाग्निरूपेण स्तूयते॥
tváyā hy àgne váruṇo dhṛtávrato, mitráḥ śāśadré aryamā́ sudā́navaḥ
yát sīm ánu krátunā viśváthā vibhúr, arā́n ná nemíḥ paribhū́r ájāyathāḥ

There are some most acceptable noble men, upholders of the truth, dispensers of justice and philanthropists and donors. O learned persons! they are with you. So through their association, you should encompass them all, like a circumference encompasses the spokes of a wheel. Like Omnipresent God, such a person should surpass all, by your intellect or wisdom, in order to end all miseries.
(Griffith:) By you, O Agni, Varuna who guards the Law, Mitra and Aryaman, the Bounteous, are made strong;
For, as the felly holds the spokes, you with your might pervading have been born encompassing them round.


tváyā, tvám.Ins.Sg; , hí; agne, agní-.Voc.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; dhṛtávrataḥ, dhṛtávrata-.Nom.Sg.M; mitráḥ, mitrá-.Nom.Sg.M; śāśadré, √śad.3.Pl.Prf.Ind.Med; aryamā́, áryaman-.Nom.Sg.M; sudā́navaḥ, sudā́nu-.Nom.Pl.M; yát, yá-.Nom/acc.Sg.N; sīm, sīm; ánu, ánu; krátunā, krátu-.Ins.Sg.M; viśváthā, viśváthā; vibhúḥ, vibhú-.Nom.Sg.M/f; arā́n, ára-.Acc.Pl.M; , ná; nemíḥ, nemí-.Nom.Sg.F; paribhū́ḥ, paribhū́-.Nom.Sg.M; ájāyathāḥ, √jan.2.Sg.Iprf.Ind.Med.

(सायणभाष्यम्)
हे अग्ने त्वया खलु वरुणः रात्र्यभिमानी देवः धृतव्रतः स्वीकृतवर्षणादिकर्मा भवति। तथा मित्रः अहरभिमानी देवः शाशद्रे शातयति तमः॥ शद्लृ शातने। छान्दसो लिट्। बहुलं छन्दसि इति रुट्। तुजादित्वात् अभ्यासदीर्घः। तथा अर्यमा उभयोर्मध्यवर्ती देवः सुदानवः शोभनदानो भवति॥ व्यत्ययेन बहुवचनम्। यद्वा। एते वरुणादयः सुदानवः शोभनदानाः स्वस्वकार्यकर्तारस्त्वया हि शाशद्रे तीक्ष्णीक्रियन्ते। हिशब्दो मन्त्रान्तरप्रसिद्धिद्योतनार्थः। त्वमग्ने वरुणो जायसे (ऋ.सं.५, ३.१) इति हि मन्त्रान्तरम्॥ शदेः कर्मणि छान्दसो लिट्। इरयो रे इति रेभावः। हि च इति निघाताभावः। वरुणादीनामग्न्यायत्तत्वे उपपत्तिमाह। यत् यस्मात् कारणात् हे अग्ने सीं सर्वतः क्रतुना कर्मणा विश्वथा विश्व इव विश्वात्मक इव विभुः मित्रार्यमात्मना सर्वव्यापी परिभूः स्वतेजसा सर्वतः परिभाविता सन् अनुक्रमेण अजायथाः जायसे प्रादुर्भवसि। तत्र दृष्टान्तः। अरान् रथस्य शङ्कून् नेमिः न बाह्यवलय इव। स यथा व्याप्य तिष्ठति तद्वदयमग्निर्वरुणादीन् व्याप्य तिष्ठति॥
tvám agne śaśamānā́ya sunvaté, rátnaṁ yaviṣṭha devátātim invasi
táṁ tvā nú návyaṁ sahaso yuvan vayám, bhágaṁ ná kāré mahiratna dhīmahi

A young powerful learned leader is always charming on account of his adorable virtues, who encompasses charming knowledge and the means of it. He deploys those means for the welfare of a righteous person. He is free from evils, producer of good wealth and attains God with his deep meditation. Our glories to such a person who discharges his all duties, like a powerful prince.
(Griffith:) Agni, to him who toils and pours libations, you, Most Youthful! send wealth and all the host of Deities.
You, therefore, even as Bhaga, will we set anew, young Child of Strength, most wealthy! in our battle-song.


tvám, tvám.Nom.Sg; agne, agní-.Voc.Sg.M; śaśamānā́ya, √śam.Dat.Sg.M/n.Prf.Med; sunvaté, √su.Dat.Sg.M/n.Prs.Act; rátnam, rátna-.Nom/acc.Sg.N; yaviṣṭha, yáviṣṭha-.Voc.Sg.M; devátātim, devátāti-.Acc.Sg.F; invasi, √i.2.Sg.Prs.Ind.Act; tám, sá- ~ tá-.Acc.Sg.M; tvā, tvám.Acc.Sg; , nú; návyam, návya-.Acc.Sg.M; sahasaḥ, sáhas-.Gen.Sg.N; yuvan, yúvan-.Voc.Sg.M; vayám, ahám.Nom.Pl; bhágam, bhága-.Acc.Sg.M; , ná; kāré, kārá-.Loc.Sg.M; mahiratna, mahiratna-.Voc.Sg.M; dhīmahi, √dhā.1.Pl.Aor.Opt.Med.

(सायणभाष्यम्)
हे अग्ने यविष्ठ युवतम त्वं शशमानाय त्वां स्तुवते। शशमान: शंसमानः (निरु, ६.८) इति यास्कः। सुन्वते त्वदर्थमभिषवं कुर्वते यजमानाय तद्यागार्थं रत्नं रमणीयं हविः देवताति देवेषु तायमानं विस्तार्यमाणम् इन्वसि व्याप्नोषि। अस्मत्प्रत्तं हविः देवान् प्रापयसीत्यर्थः। इन्वतिः व्याप्तिकर्मा, इन्वति ननक्ष (नि.२.१८.१) इति तन्नामसु पाठात्। हे सहसो युवन्। युवशब्देनोत्पत्तिर्लक्ष्यते। मथनकाले बलेनोत्पन्न बलस्य मिश्रयितर्वा। यद्वा। सहसस्पुत्र युवन् नित्यतरुण महिरत्न अस्मत्प्रदेयमहद्रमणीयधन नव्यं नवतरं स्तुत्यं वा तं तादृशं हविर्भुजं त्वा त्वां वयं यजमानाः कारे शब्दे स्तोत्रलक्षणे नु क्षिप्रं धीमहि स्थापयामः। हविष्प्रदानसमये क्षिप्रमेव स्तुम इत्यर्थः। तत्र दृष्टान्तः। भगं न आदित्यमिव। यद्वा। महान्तं राजानमिव। तं यथा स्तुवन्ति तद्वत्॥
asmé rayíṁ ná svárthaṁ dámūnasam, bhágaṁ dákṣaṁ ná papṛcāsi dharṇasím
raśmī́m̐r iva yó yámati jánmanī ubhé, devā́nāṁ śáṁsam ṛtá ā́ ca sukrátuḥ

We should always respect wise and learned man as he brings us close to energetic prosperous and upholder of self-control and of the vows persons like the beneficial wealth. Such a person has truthful dealings and shines like the rays of sun. The past and future life of such an enlightened person enhances his reputation.
(Griffith:) Grant us riches turned to worthy ends, good luck abiding in the house, and strong capacity,
Wealth that directs both worlds as they were guiding-reins, and, very Wise, the Deities’ assent in ritual.


asmé, ahám.Dat/loc.Pl; rayím, rayí- ~ rāy-.Acc.Sg.M; , ná; svártham, svártha-.Acc.Sg.M; dámūnasam, dámūnas-.Acc.Sg.M; bhágam, bhága-.Acc.Sg.M; dákṣam, dákṣa-.Acc.Sg.M; , ná; papṛcāsi, √pṛc.2.Sg.Prf.Sbjv.Act; dharṇasím, dharṇasí-.Acc.Sg.M; raśmī́n, raśmí-.Acc.Pl.M; iva, iva; yáḥ, yá-.Nom.Sg.M; yámati, √yam.3.Sg.Aor.Sbjv.Act; jánmanī, jánman-.Acc.Du.N; ubhé, ubhá-.Acc.Du.N; devā́nām, devá-.Gen.Pl.M; śáṁsam, śáṁsa-.Acc.Sg.M; ṛté, ṛtá-.Loc.Sg.N; ā́, ā́; ca, ca; sukrátuḥ, sukrátu-.Nom.Sg.M.

(सायणभाष्यम्)
हे अग्ने त्वम् अस्मे अस्मासु स्वर्थं सुष्ठु अरणीयं दमूनसं दमनीयम् उपार्ज्यम्॥ दमेरूनसिः (उ.सू.४.२३५) इति ऊनसिप्रत्ययः॥ रयिं न पपृचासि धनं यथा संपृणक्षि। तथा भगं सर्वैर्भजनीयं दक्षं न उत्साहवन्तं प्रबुद्धं वा धर्णसिं विद्यादिधारणकुशलं पुत्रं यथा पप्रचासि संपृणक्षि उभयमपि ददासीत्यर्थः। पृची संपर्के। लेटि आडागमः। बहुलं छन्दसि इति विकरणस्य श्लुः॥ इदानीं परोक्षेणाह। यः अग्निः रश्मीँरिव स्वकीयान् रश्मीन् यथा यमति नियमयति विस्तारयति तद्वत् सः उभे जन्मनी जननाधारभूतौ उभौ लोकौ इहलोकपरलोकौ यमति नियच्छति। तथा सुक्रतुः शोभनकर्मा अयम् ऋते अस्मदीययज्ञे देवानां देवसंबन्धिनं शंसं स्तवं च आ यमति आयच्छति सर्वदा ददाति। यद्वा। पूर्वार्धे पपृचासीत्यपि परोक्षत्वाय प्रथमपुरुषतया योज्यम्॥
utá naḥ sudyótmā jīrā́śvo, hótā mandráḥ śṛṇavac candrárathaḥ
sá no neṣan néṣatamair ámūro, -agnír vāmáṁ suvitáṁ vásyo ácha

A learned leader is admired as he is giver of delight; and possesses the light of good knowledge. Such a leader possesses military power, wealth in profuse and a fleet of horses and he has silver or gold in his chariot and is a generous donor. He should consider our request and earn our admiration. He is wise and active and shines like the fire and leads us to a brilliant future with most efficacious means.
(Griffith:) May he, the Priest resplendent, joyful, hear us, he with the radiant chariot and rapid horses.
May Agni, ever wise, with best directions to bliss and highest happiness conduct us.


utá, utá; naḥ, ahám.Acc/dat/gen.Pl; sudyótmā, sudyótman-.Nom.Sg.M; jīrā́śvaḥ, jīrā́śva-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; mandráḥ, mandrá-.Nom.Sg.M; śṛṇavat, √śru.3.Sg.Prs.Sbjv.Act; candrárathaḥ, candráratha-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; neṣat, √nī.3.Sg.Aor.Sbjv.Act; néṣatamaiḥ, néṣatama-.Ins.Pl.M/n; ámūraḥ, ámūra-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; vāmám, vāmá-.Nom/acc.Sg.N; suvitám, suvitá-.Nom/acc.Sg.N; vásyaḥ, vásyaṁs-.Nom/acc.Sg.N; ácha, ácha.

(सायणभाष्यम्)
उतशब्दोऽप्यर्थः। स च संभावनायाम्। सोऽग्निः नः अस्मदीयमाह्वानम् उत शृणवत्। अपि नाम शृणुयात्। यद्वा। नः अस्मान् श्रावयेत् देवेषु मध्ये प्रख्यापयेत्॥ शृणोतेर्लेटि अडागमः॥ कीदृशोऽयम्। सुद्योत्मा सुद्योतमानः॥ द्युत दीप्तौ। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। जीराश्वः शीघ्रगमनाश्वः होता देवानामाह्वाता मन्द्रः मदनशीलः चन्द्ररथः सुवर्णमयरथोपेतः। किंच अयम् अमूरः अमूढबलः वस्यः वसनीयः सः प्रसिद्धः अग्निः नेषतमैः अत्यर्थं नेतृभिः कर्मभिः स्तोत्रैर्वा नः अस्मान् उत नेषत् अपि नाम नयेत्। यज्ञस्य पारं प्रापयेत्॥ नयतेलेंटि अडागमः। सिब्बहुलम् इति सिप्॥ किमर्थम्। वामं वननीयं सुवितं सुष्ठु प्राप्यं सर्वैः काङ्क्षणीयं स्वर्गम् अच्छ आभिमुख्येन प्राप्तुं नेषत्॥
ástāvy agníḥ śímīvadbhir arkaíḥ, sā́mrājyāya prataráṁ dádhānaḥ
amī́ ca yé maghávāno vayáṁ ca, míhaṁ ná sū́ro áti níṣ ṭatanyuḥ

A great leader is like the sun and illuminated with good character and conduct. He with his equally learned respectable colleagues controls a powerful army capable to crush enemies. He is highly elevated in the public eyes. We admire such persons endowed with rare wealth of wisdom, because of spread of knowledge far and wide. Such persons are like sun which causes the rains with its natural phenomena.
(Griffith:) With hymns of might has Agni now been lauded, advanced to height of universal kingship.
Now may these wealthy chiefs and we together spread forth as spreads the Sun above the rain-clouds.


ástāvi, √stu.3.Sg.Aor.Ind.Pass; agníḥ, agní-.Nom.Sg.M; śímīvadbhiḥ, śímīvant-.Ins.Pl.M; arkaíḥ, arká-.Ins.Pl.M; sā́mrājyāya, sā́mrājya-.Dat.Sg.N; pratarám, pratarám; dádhānaḥ, √dhā.Nom.Sg.M.Prs.Med; amī́, asaú.Nom.Pl.M; ca, ca; , yá-; maghávānaḥ, maghávan-.Nom.Pl.M; vayám, ahám.Nom.Pl; ca, ca; míham, míh-.Acc.Sg.F; , ná; sū́raḥ, sū́ra-.Nom.Sg.M; áti, áti; nís, nís; tatanyuḥ, √tan.3.Pl.Prf.Opt.Act.

(सायणभाष्यम्)
अयम् अग्निः शिमीवद्भिः हविष्प्रदानादिकर्मवद्भिः अर्कैः अर्चनसाधनैर्मन्त्रैः अस्तावि स्तुतोऽस्माभिर्यजमानैः। शिमीति कर्मनाम, शिमी शक्तिः (नि.२.१.२४) इति तन्नामसु पाठात्। कीदृशोऽयम्। साम्राज्याय साम्राज्यस्येति कर्मणि षष्ठीस्थाने चतुर्थी। सम्यक् राजमानत्वं प्रतरं प्रकृष्टतरमत्यर्थं दधानः॥ अमु च च्छन्दसि इति अमुप्रत्ययः॥ किंच इममग्निम् अमी च पुरोवर्तमाना ऋत्विजः पुत्रादयो वा ये वयं च पूर्वं स्तोतृत्वेन प्रसिद्धा वयमपि अति अत्यर्थं निष्टतन्युः शब्दयन्तु॥ निष्पूर्वः स्तनतिः शब्दकर्मा॥ इतः परमपि अस्मत्पुत्रपौत्रादयो वयं च अग्निं स्तुम इत्यर्थः। तत्र दृष्टान्तः। मिहं न सूरः। मिहं मेहनशीलं मेघं यथा सूरः सूर्यो वृष्ट्यर्थं शब्दयति तद्वत्॥ लिङि छान्दसो विकरणस्य श्लुः। अभिनिसः स्तनः शब्दसंज्ञायाम् (पा.सू.८.३.८६) इति षत्वम्॥

(<== Prev Sūkta Next ==>)
 
sámiddho agna ā́ vaha, devā́m̐ adyá yatásruce
tántuṁ tanuṣva pūrvyáṁ, sutásomāya dāśúṣe

A teacher shines well like fire with his wisdom and glaring knowledge, brings more such enlightened persons here in a Yajna. It gives benefit to the performer of Yajna, who is a generous donor. In such a Yajna, the ladle (Sruva), is uplifted and the juice of Soma and other herbs it extracted. O teacher! you extend and disseminate the knowledge which has been acquired from your forefathers.
(Griffith:) Kindled, bring, Agni, Deities to-day for him who lifts the ladle up.
Spin out the ancient thread for him who sheds, with gifts, the Soma juice.


sámiddhaḥ, √idh.Nom.Sg.M; agne, agní-.Voc.Sg.M; ā́, ā́; vaha, √vah.2.Sg.Prs.Imp.Act; devā́n, devá-.Acc.Pl.M; adyá, adyá; yatásruce, yatásruc-.Dat.Sg.M/f/n; tántum, tántu-.Acc.Sg.M; tanuṣva, √tan.2.Sg.Prs.Imp.Med; pūrvyám, pūrvyá-.Acc.Sg.M; sutásomāya, sutásoma-.Dat.Sg.M/n; dāśúṣe, dāśváṁs-.Dat.Sg.M/n.

(सायणभाष्यम्)
समिद्धः इति त्रयोदशर्चं तृतीयं सूक्तमानुष्टुभम्। प्रथमायाः समिन्नामकोऽग्निर्देवता समिद्धोऽग्निः। द्वितीयादीनां तनूनपान्नराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौ होतारौ प्रचेतसौ तिस्रो देव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतिरित्येताः क्रमेण देवताः। अन्त्याया इन्द्रः। तिस्रो देव्य इत्यस्य विवरणं सरस्वतीळाभारत्य इति। अत्रानुक्रमणिका – समिद्ध आप्रिय आनुष्टभमन्त्यैन्द्री इति॥ अत्र इध्मतनूनपादादिभिर्यज्ञावयववाचिभिर्यज्ञ एवोच्यते। अतः स एव देवतेति कात्थक्यस्य मतम्। अग्निरेव समिदादिभिरुच्यते। अतः स एव देवतेति शाकपूणेर्मतम्। निरुक्ते किंदेवताः प्रयाजानुयाजा इति छन्दोदेवता इत्यादिपक्षान्तरं बहुधा प्रदर्श्य तदर्थे ब्राह्मणादि चोदाहृत्य इतरे पक्षी अर्थवादा आग्नेया एवेति सिद्धान्तितम् , अथ किंदेवताः प्रयाजानुयाजाः (निरु.८ .२१) इत्यादिना॥ पशौ अङ्गिरोगोत्रोत्पन्नानाम् एतदाप्रीसूक्तम्। एकादश प्रयाजाः इति खण्डे सूत्रितं – समिद्धो अद्येति सर्वेषां यथऋषि बा (आश्व.श्रौ.३.२) इति। अत्र यथऋषिग्रहणात्॥ अप्रीसूक्तानि त्रिविधानि। तत्र वासिष्ठात्रेयवाध्र्यश्वगार्त्समदानि चत्वारि नराशंसवन्ति। मैधातिथदैर्घतमसप्रैषिकाणि नराशंसतनूनपादुभयवन्ति। इतराणि तनूनपात्वन्तीति। तत्रैतत्सूक्तं दैर्घतमसत्वादुभयवत्॥
हे अग्ने समिद्धः सम्यग्दीपितः एतन्नामकस्त्वम् अद्य अस्मिन् यागदिने देवान् हविषां भोक्तॄन् अग्न्यादीन् आ वह अस्मद्यज्ञं प्रति प्रापय। यतस्रुचे यागायोद्यतस्रुचे यजमानाय तदर्थम्॥ आवाह्य च सुतसोमाय यागार्थमभिषुतसोमाय दाशुषे हविर्दत्तवते। यद्यपि इदानीमेवाहूयन्ते देवाः तथापि पूर्वानुष्ठानापेक्षया भाव्यपेक्षया वा दाशुषे इत्युच्यते। हविर्दात्रे वा यजमानाय तदर्थं पूर्व्यं पूर्वेभ्यो देवेभ्यो हितं पूर्वकालीनं वा तन्तुं यज्ञं तनुष्व विस्तारय॥
ghṛtávantam úpa māsi, mádhumantaṁ tanūnapād
yajñáṁ víprasya mā́vataḥ, śaśamānásya dāśúṣaḥ

An ideal pupil does not allow his body to become weak and waste his energy. Such persons come and participate with Yajna performed by the intelligent persons. Likewise I make an attempt to rise above all kinds of miseries and grief and generously donate for this cause.
(Griffith:) You deal forth, Tanunapat, sweet ritual enriched with oil,
Brought by a singer such as I who offers gifts and toils for you.


ghṛtávantam, ghṛtávant-.Acc.Sg.M; úpa, úpa; māsi, √mā.2.Sg.Imp.Act; mádhumantam, mádhumant-.Acc.Sg.M; tanūnapāt, tánūnápāt-.Voc.Sg.M; yajñám, yajñá-.Acc.Sg.M; víprasya, vípra-.Gen.Sg.M; mā́vataḥ, mā́vant-.Gen.Sg.M; śaśamānásya, √śam.Gen.Sg.M/n.Prf.Med; dāśúṣaḥ, dāśváṁs-.Gen.Sg.

(सायणभाष्यम्)
हे तनूनपात्। तनूनपात् आज्यम् इति कात्थक्यपक्षे तन्वो गावो भोगानां तासु जायमानत्वात्। ताभ्यः उत्पन्नं क्षीरं क्षीरात् सर्पिः इति आज्यस्य नप्तृत्वम्। तद्वान् यज्ञः। अग्निपक्षे आपस्तन्व उच्यन्ते। ताभ्यः ओषधिवनस्पतयः। तेभ्योऽग्निरिति नप्तृत्वम्। अरणीभ्यामिति भावः। एतन्नामक हे अग्ने विप्रस्य मेधाविनः शशमानस्य शंसमानस्य त्वां स्तुवतः दाशुषः हविर्दत्तवतः मावतः मत्सदृशस्य यजमानस्य॥ युष्मदस्मद्भ्यां छन्दसि सादृश्ये इति वतुप्। आ सर्वनाम्नः इति आत्वम्॥ घृतवन्तं क्षरदाज्योपेतं मधुमन्तं माधुर्योपेतं सोमादिमधुरद्रव्येण तद्वन्तं यज्ञम् उप उपेत्य मासि निर्मिमीषे मितो भवसि वा। संपूर्तिपर्यन्तं तिष्ठसीत्यर्थः॥ मा माने। आदादिकः॥
śúciḥ pāvakó ádbhuto, mádhvā yajñám mimikṣati
nárāśáṁsaḥ trír ā́ divó, devó devéṣu yajñíyaḥ

A learned person is pure himself and is capable of purifying others like the fire. He is marvelous, adorable, and is praised by persons and is keen for the welfare of others. With his noble desire, such a person emulsifies the Yajna in his childhood, young and old ages, as well, of his own accord He thus enjoys happiness.
(Griffith:) He wondrous, sanctifying, bright, sprinkles the ritual with mead,
Thrice, Narasamsa from the heavens, a Deity mid Deities adorable.


śúciḥ, śúci-.Nom.Sg.M; pāvakáḥ, pāvaká-.Nom.Sg.M; ádbhutaḥ, ádbhuta-.Nom.Sg.M; mádhvā, mádhu-.Ins.Sg.N; yajñám, yajñá-.Acc.Sg.M; mimikṣati, √myakṣ.3.Sg.Prs.Ind.Act; nárāśáṁsaḥ, nárāśáṁsa-.Nom.Sg.M; trís, trís; ā́, ā́; diváḥ, dyú- ~ div-.Gen.Sg.M; deváḥ, devá-.Nom.Sg.M; devéṣu, devá-.Loc.Pl.M; yajñíyaḥ, yajñíya-.Nom.Sg.M.

(सायणभाष्यम्)
देवेषु मध्ये शुचिः शुद्धो दीप्तो वा पावकः अन्नस्य अपूतस्य शोधयिता अद्भुतः अभूत इव अद्यक्षणे भविता। आश्चर्यभूत इत्यर्थः। देवः द्योतनशीलः यज्ञियः यज्ञसंपादनार्हः ईदृशः नराशंसः नरैः कर्मनेतृभिर्ऋत्विग्भिः शंसनीयोऽग्निः दिवः द्युलोकादागत्य मध्वा मधुरेण रसेन यज्ञम् अस्मदीयं त्रिः आ मिमिक्षति त्रिवारं समन्तात् सिञ्चति स्वदयतीत्यर्थः। यद्वा। मधुरेण फलेन त्रिः आ मिमिक्षति योजयतीत्यर्थः। नराशंसो यज्ञः इति कात्थक्यपक्षे यज्ञाभिमानी देवो द्योतमानो द्युलोकादागत्य अनुष्ठीयमानं यज्ञं त्रिः आ मिमिक्षति। अयं नराशंसो देवस्त्रिरा॥ उपसर्गवशात् योग्यक्रियाध्याहारः॥ त्रिवारमागच्छति। त्रिः आहरति वा फलम्। अवशिष्टं पूर्ववन्नेयम्॥
īḷitó agna ā́ vaha-, -índraṁ citrám ihá priyám
iyáṁ hí tvā matír máma-, -áchā sujihva vacyáte

O enlightened leader! your soul is illumined and bright like the sun. Your speech is sweet, and hence it is praised by us. Bring us in this life, majestic wealth of all kinds, mundane and spiritual. Let this my intellect and praise reach you well.
(Griffith:) Agni, besought, bring here Indra the Friend, the Wonderful,
For this my hymn of praise, O sweet of tongue, is chanted forth to you.


īḷitáḥ, √īḍ- ~ √īḷ.Nom.Sg.M; agne, agní-.Voc.Sg.M; ā́, ā́; vaha, √vah.2.Sg.Prs.Imp.Act; índram, índra-.Acc.Sg.M; citrám, citrá-.Acc.Sg.M; ihá, ihá; priyám, priyá-.Acc.Sg.M; iyám, ayám.Nom.Sg.F; , hí; tvā, tvám.Acc.Sg; matíḥ, matí-.Nom.Sg.F; máma, ahám.Gen.Sg.M/f; ácha, ácha; sujihva, sujihvá-.Voc.Sg.M; vacyáte, √vañc.3.Sg.Prs.Ind.Pass.

(सायणभाष्यम्)
देवेषु मध्ये शुचिः शुद्धो दीप्तो वा पावकः अन्नस्य अपूतस्य शोधयिता अद्भुतः अभूत इव अद्यक्षणे भविता। आश्चर्यभूत इत्यर्थः। देवः द्योतनशीलः यज्ञियः यज्ञसंपादनार्हः ईदृशः नराशंसः नरैः कर्मनेतृभिर्ऋत्विग्भिः शंसनीयोऽग्निः दिवः द्युलोकादागत्य मध्वा मधुरेण रसेन यज्ञम् अस्मदीयं त्रिः आ मिमिक्षति त्रिवारं समन्तात् सिञ्चति स्वदयतीत्यर्थः। यद्वा। मधुरेण फलेन त्रिः आ मिमिक्षति योजयतीत्यर्थः। नराशंसो यज्ञः इति कात्थक्यपक्षे यज्ञाभिमानी देवो द्योतमानो द्युलोकादागत्य अनुष्ठीयमानं यज्ञं त्रिः आ मिमिक्षति। अयं नराशंसो देवस्त्रिरा॥ उपसर्गवशात् योग्यक्रियाध्याहारः॥ त्रिवारमागच्छति। त्रिः आहरति वा फलम्। अवशिष्टं पूर्ववन्नेयम्॥
stṛṇānā́so yatásruco, barhír yajñé svadhvaré
vṛñjé devávyacastamam, índrāya śárma sapráthaḥ

The persons who are industrious, adore grand houses inhabited by many like-minded scholars for the acquisition of great wealth. While performing of this non-violent noble Yajna in the form of dissemination of knowledge, one wards off all his miseries and poverty.
(Griffith:) The ladle-holders strew trimmed grass at this well-ordered ritual;
home for Indra is adorned, wide, fit to receive the Deities.


stṛṇānā́saḥ, √stṝ.Nom.Pl.M.Prs.Med; yatásrucaḥ, yatásruc-.Nom.Pl.M; barhíḥ, barhís-.Nom/acc.Sg.N; yajñé, yajñá-.Loc.Sg.M; svadhvaré, svadhvará-.Loc.Sg.M; vṛñjé, √vṛj.1.Sg.Prs.Ind.Act; devávyacastamam, devávyacastama-.Acc.Sg.N; índrāya, índra-.Dat.Sg.M; śárma, śárman-.Acc.Sg.N; sapráthaḥ, sapráthas-.Acc.Sg.N.

(सायणभाष्यम्)
स्वध्वरे शोभनप्रायणीयाद्यवान्तरयागवति यज्ञे सोमयागे बर्हिः दर्भान् स्तृणानासः आस्तरन्तः यतस्रुचः नियमितजुह्वादिपात्रा ऋत्विजः देवव्यचस्तमम् अतिशयेन देवगामिनं सप्रथः सर्वतो विस्तीर्णं शर्म सुखसाधनं गृहम् इन्द्राय वृञ्जे विवर्जयन्ति संपादयन्तीत्यर्थः॥
ví śrayantām ṛtāvṛ́dho, prayaí devébhyo mahī́ḥ
pāvakā́saḥ puruspṛ́ho, dvā́ro devī́r asaścátaḥ

O men! you should acquire purifying language and lands. Indeed, you are great on account of truthful conduct and special knowledge. Good people and donors love people like you, who are charming and varying but respectable. The masses like and adore such personalities for their own good and desire for satisfaction.
(Griffith:) Thrown open be the Doors Divine, unfailing, that assist the rite,
High, purifying, much-desired, so that the Deities may enter in.


, ví; śrayantām, √śri.3.Pl.Prs.Imp.Med; ṛtāvṛ́dhaḥ, ṛtāvṛ́dh-.Nom.Pl.F; prayaí, √yā.Dat.Sg; devébhyaḥ, devá-.Dat.Pl.M; mahī́ḥ, máh-.Nom.Pl.F; pāvakā́saḥ, pāvaká-.Nom.Pl.F; puruspṛ́haḥ, puruspṛ́h-.Nom.Pl.F; dvā́raḥ, dvā́r-.Nom.Pl.F; devī́ḥ, devī́-.Nom.Pl.F; asaścátaḥ, asaścát-.Nom.Pl.F.

(सायणभाष्यम्)
द्वारो देवीः यज्ञस्य द्वाराभिमानिन्यो देवताः वि श्रयन्तां विविधं श्रयन्तु विवृता भवन्तु। किमर्थम्। देवेभ्यः प्रयै प्रयातुं देवानां प्रापणाय॥ प्रयै रोहिष्यै अव्यथिष्यै (पा.सू.३.४.१०) इति निपातितः॥ कीदृश्यस्ताः। ऋतवृधः यज्ञस्य वर्धयित्र्यः पूज्याः महीः महत्यः पावकासः शोधयित्र्यः पुरुस्पृहः बहुस्पृहणीयाः असश्चतः असज्यमानाः। परस्परविप्रकृष्टा इत्यर्थः॥
ā́ bhándamāne úpāke, náktoṣā́sā supéśasā-
yahvī́ ṛtásya mātárā, sī́datām barhír ā́ sumát

O men and women! you should have a decent home life where you are joyous and have nice accommodation. Like day and night, the learned should preach all to lead truthful and well-knit life in the homes.
(Griffith:) May Night and Morning, hymned with lauds, united, fair to look upon,
Strong Mothers of the ritual, seat them together on the grass.


ā́, ā́; bhándamāne, √bhand.Nom.Du.F.Prs.Med; úpāke, úpāka-.Nom.Du.F; náktoṣā́sā, náktoṣā́s-.Nom.Du.F; supéśasā, supéśas-.Nom.Du.F; yahvī́, yahvī́-.Nom.Du.F; ṛtásya, ṛtá-.Gen.Sg.M/n; mātárā, mātár-.Nom.Du.F; sī́datām, √sad.3.Du.Prs.Imp.Act; barhíḥ, barhís-.Nom/acc.Sg.N; ā́, ā́; sumát, sumát ~ smat-.

(सायणभाष्यम्)
भन्दमाने सर्वैः स्तूयमाने उपाके परस्परं संनिहिते सुपेशसा शोभनरूपे। पेश इति रूपनाम। यह्वी महत्यौ अपत्यरूपे वा प्रतिदिनं जायमानत्वात्। यहुरित्यपत्यनाम, यहुः सूनुः (नि.२.२.११) इति तन्नामसु पाठात्। ऋतस्य मातरा यज्ञस्य निर्मात्र्यौ। ताभ्यामागमनात् यज्ञस्य संपूर्तेर्यज्ञमातृत्वम् उपचर्यते। यद्वा। अतिरात्रादीनाम् अहोरात्रसाध्यत्वात्। नक्तोषासा उक्तगुणविशिष्टे अहोरात्रदेवते सुमत् स्वयमेव। अस्माभिरप्रार्थिते इत्यर्थः। यद्वा। सुमत् बर्हिः आस्तृतं दर्भम् आ समन्तात् आ सीदताम् उपविशताम्। यद्वा। ऋतस्य इति कर्मणि षष्ठी। यज्ञमासीदताम्। आसाद्य च बर्हिरास्तृतं दर्भं स्वयमेव सीदताम्॥
mandrájihvā jugurváṇī, hótārā daívyā kavī́
yajñáṁ no yakṣatām imám, sidhrám adyá divispṛ́śam

An ideal teacher and a preacher are sweet tongued, industrious, acceptors of noble virtues and of divine qualities. They perform Yajna in the form of the learning and dissemination of knowledge. It is an auspicious and rewarding act. We all should follow the same path.
(Griffith:) May the two Priests Divine, the sage, the sweet-voiced lovers of the hymn,
Complete this ritual of ours, effectual, reaching heaven to-day.


mandrájihvā, mandrájihva-.Nom.Du.M; jugurváṇī, jugurváṇi-.Nom.Du.M; hótārā, hótar-.Nom.Du.M; daívyā, daívya-.Nom.Du.M; kavī́, kaví-.Nom.Du.M; yajñám, yajñá-.Acc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; yakṣatām, √yaj.3.Du.Aor.Imp.Act; imám, ayám.Acc.Sg.M; sidhrám, sidhrá-.Acc.Sg.M; adyá, adyá; divispṛ́śam, divispṛ́ś-.Acc.Sg.M.

(सायणभाष्यम्)
मन्द्रजिह्वा देवानां मादनज्वालौ जुगुर्वणी भृशं गृणतां स्तुवतां यजमानानां संभक्तारौ॥ गृणतेर्यङ्लुगन्तात् क्विपि छान्दसी रूपसिद्धिः। तस्मिन्नुपपदे वनतेः छन्दसि वनसनरक्षिमथाम् इति इन्प्रत्ययः॥ कवी मेधाविनौ क्रान्तदर्शिनौ दैव्या होतारा देवसंबन्धिनौ होतारौ अयं च मध्यमस्थानश्चेत्युभौ सिध्रं फलसाधनभूतम्॥ सिधेः स्फायितञ्चि° इत्यादिना रक्॥ दिविस्पृशं द्युलोकवासिदेवान् स्पृशन्तम् तैर्हविषः स्वीक्रियमाणत्वादिति भावः। ईदृशं नः अस्मदीयम् इमं यज्ञम् अद्य यक्षताम् अनुतिष्ठतां पूजयतां वा सम्यक् निर्वाहयतामित्यर्थः॥
śúcir devéṣv árpitā, hótrā marútsu bhā́ratī
íḷā sárasvatī mahī́, barhíḥ sīdantu yajñíyāḥ

All students should try to achieve that wisdom and speech which is dedicated to the enlightened truthful devotees. It should be pure, acceptable qualitative and should uphold and sustain admirable and adorable true knowledge. May such wisdom and speech which are helpful in the performance of Yajna, be achieved in all our important dealings.
(Griffith:) Let Hotra pure, set among Deities, amid the Maruts Bharati, Ila, Sarasvati, Mahi, rest on the grass, adorable.
May Tvastar send us genial dew abundant, wondrous, rich in gifts,


śúciḥ, śúci-.Nom.Sg.F; devéṣu, devá-.Loc.Pl.M; árpitā, √ṛ.Nom.Sg.F; hótrā, hótrā-.Nom.Sg.F; marútsu, marút-.Loc.Pl.M; bhā́ratī, bhā́ratī-.Nom.Sg.F; íḷā, íḷā-.Nom.Sg.F; sárasvatī, sárasvant-.Nom.Sg.F; mahī́, máh-.Nom.Sg.F; barhíḥ, barhís-.Nom/acc.Sg.N; sīdantu, √sad.3.Pl.Prs.Imp.Act; yajñíyāḥ, yajñíya-.Nom.Pl.F.

(सायणभाष्यम्)
शुचिः शुद्धा मरुत्सु विरूद्धलक्षणया अमरणेषु देवेषु द्योतनशीलेषु स्तोतृषु मरुत्सु ऋत्विक्षु वा अर्पिता नियता होत्रा होमनिष्पादिका भारती भरतस्यादित्यस्य संबन्धिनी द्युस्थाना वाक्। तथा इळा पार्थिवी प्रैषादिरूपा मही महती सरस्वती। सर इत्युदकनाम। तद्वती स्तनितादिरूपा माध्यमिका च वाक् एतास्तिस्रः त्रिस्थानवागभिमानिदेवताः यज्ञियाः यज्ञार्हाः सत्यः बर्हिः स्तीर्णं सीदन्तु उपविशन्तु॥
tán nas turī́pam ádbhutam, purú vā́ram purú tmánā
tváṣṭā póṣāya ví ṣyatu, rāyé nā́bhā no asmayúḥ

Studded with wisdom and righteousness and desirous of our welfare, O learned person! come and give us immense mundane wealth and be with us like the Prana in the naval. Also bring to us that wealth (of wisdom and knowledge) which protects us and is wonderful and sufficing.
(Griffith:) For increase and for growth of wealth, Tvastar our kinsman and our Friend.
Vanaspati, give forth, thyself, and call the Deities to ritual.


tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; turī́pam, turī́pa-.Nom/acc.Sg.N; ádbhutam, ádbhuta-.Nom/acc.Sg.N; purú, purú-.Acc.Sg.N; vā́ram, vā́ra-.Acc.Sg.M; purú, purú-.Acc.Sg.N; tmánā, tmán-.Ins.Sg.M; tváṣṭā, tváṣṭar-.Nom.Sg.M; póṣāya, póṣa-.Dat.Sg.M; , ví; syatu, √sā- ~ si.3.Sg.Prs.Imp.Act; rāyé, rayí- ~ rāy-.Dat.Sg.M; nā́bhā, nā́bhi-.Loc.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; asmayúḥ, asmayú-.Nom.Sg.M/f.

(सायणभाष्यम्)
नः अस्मदर्थं तत् तादृशं तुरीयं तूर्णं व्यापि अद्भुतं सद्य आविर्भवत् अभूतमिव सत्। यद्वा। महन्नामैतत्। सारतो महत्। पुरु वारं बहूनां प्राणिनामर्थाय एव अरम् अलं समर्थम्। यद्वा। पुरु वारं बहु प्रभूतं च। वाशब्दश्चार्थे। अरम् अलम्। त्मना आत्मना पुरु। बहुक्रियाविशेषणमेतत्। ईदृशमुदकं त्वष्टा वृष्ट्यादेः कर्ता। त्वष्टृशब्दो यास्केनैवं व्याख्यातः – त्वष्टा तूर्णमश्नुत इति नैरुक्तास्त्विषेर्वा स्याद्वृद्धिकर्मणस्त्वक्षतेर्वा स्यात्करोतिकर्मणः (निरु.८.१३) इति। तन्नामको वैद्युतोऽग्निः अस्मयुः अस्मान् कामयमानो देवः नः पोषाय अस्मत्पुष्टये राये समृद्धये च नाभा नाभौ वृष्टेर्बन्धके मेघस्य नाभिस्थाने अवस्थितम् उक्तलक्षणमुदकं वि ष्यतु विविधं गमयतु॥ षोऽन्तकर्मणि। ओतः श्यनि इति ओकारलोपः। उपसर्गात्सुनोति इति षत्वम्। यद्वा। न: नाभा अस्मत्संबन्धियज्ञनाभौ उत्तरवेद्यां राये॥ षष्ठ्यर्थे चतुर्थी। रायो गवादिधनस्य पोषाय पुष्टये॥ स्यतिरुपसृष्टो विमोचनार्थः॥ उक्तलक्षणां वृष्टिं मुञ्चतु॥
avasṛjánn úpa tmánā, devā́n yakṣi vanaspate
agnír havyā́ suṣūdati, devó devéṣu médhiro

A learned person, like the lord of the rays the sun, adorns the students desirous of acquiring knowledge with wisdom and learning. Like the sun, he shines in the bright regions: is the unifier and best among the enlightened persons and thus downpours knowledge on earth like the rains. He is therefore respectable.
(Griffith:) May Agni, Deity intelligent, speed our oblation to the Deities.
To Vayu joined with Pusan, with the Maruts, and the host of Deities,


avasṛján, √sṛj.Nom.Sg.M.Prs.Act; úpa, úpa; tmánā, tmán-.Ins.Sg.M; devā́n, devá-.Acc.Pl.M; yakṣi, √yaj.2.Sg.Imp.Act; vanaspate, vánaspáti-.Voc.Sg.M; agníḥ, agní-.Nom.Sg.M; havyā́, havyá-.Acc.Pl.N; suṣūdati, √sūd.3.Sg.Prf.Sbjv.Act; deváḥ, devá-.Nom.Sg.M; devéṣu, devá-.Loc.Pl.M; médhiraḥ, médhira-.Nom.Sg.M.

(सायणभाष्यम्)
हे वनस्पते वनानां पालक यूपाभिमानिदेव अग्ने अवसृजन् स्वैरं वर्तयन् ऋत्विजः स्वस्वकर्मसु व्यापारयन् त्मना आत्मना देवान् हविर्भुजः उप यक्षि उपेत्य यज॥ बहुलं छन्दसि इति शपो लुक्॥ देवः द्योतमानः मेधिरः मेधावान् अग्निः आहवनीयः देवेषु उभयेषां मध्ये हव्या हवींषि सुसूदति प्रेरयति, स्वीकरोति। षूद क्षरणे। बहुलं छन्दसि इति शपः श्लुः। लेटोऽडाटौ इति अडागमः॥ यद्वा। यूपाग्निरेव परोक्षेणोच्यते। सोऽग्निर्हवींषि सुष्ठु स्वीकरोति॥
pūṣaṇváte marútvate, viśvádevāya vāyáve
svā́hā gāyatrávepase, havyám índrāya kartana

O men! you perform acceptable and noble deeds for earning wealth. It is indeed nourishing, and it supports many admirable scholars. In return, these persons protect the singers of the glory of Lord.
(Griffith:) To Indra who inspires the hymn cry Glory! and present the gift.
Come here to enjoy the gifts prepared with cry of Glory! Come,


pūṣaṇváte, pūṣaṇvánt-.Dat.Sg.M; marútvate, marútvant-.Dat.Sg.M; viśvádevāya, viśvádeva-.Dat.Sg.M; vāyáve, vāyú-.Dat.Sg.M; svā́hā, svā́hā; gāyatrávepase, gāyatrávepasa-.Dat.Sg.M; havyám, havyá-.Nom/acc.Sg.N; índrāya, índra-.Dat.Sg.M; kartana, √kṛ.2.Pl.Aor.Imp.Act.

(सायणभाष्यम्)
पूषण्वते पूष्णा तद्वते॥ अनो नुट् इति नुट्। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्॥ मरुत्वते मरुद्भिस्तद्वते विश्वदेवाय सर्वदेवसंघाय वायवे गमनशीलाय वायुदेवाय च तथा गायत्रवेपसे। वेप इति रूपनाम। गायत्रशब्दः इतरसामोपलक्षणः। गायत्रं वेपो रूपं यस्य तादृशाय इन्द्राय हव्यं हविः प्रदातुं स्वाहा कर्तन स्वाहाकारं कुरुत ऋत्विजः। करोतेर्लोटि तप्तनप्तनथनाश्च इति तनबादेशः॥
svā́hākṛtāny ā́ gahi-, úpa havyā́ni vītáye
índrā́ gahi śrudhī́ hávaṁ, tvā́ṁ havante adhvaré

O learned person! leading us to great prosperity, come to partake of these materials acquired through honest working. In its achieving, none has been harmed or deceived. Come and accede to our request. We, the seekers after knowledge always invoke you in all such dealings.
(Griffith:) O Indra, hear their calling; they invite you to the ritual.

svā́hākṛtāni, svā́hākṛta-.Nom/acc.Pl.N; ā́, ā́; gahi, √gam.2.Sg.Aor.Imp.Act; úpa, úpa; havyā́ni, havyá-.Nom/acc.Pl.N; vītáye, vītí-.Dat.Sg.F; índra, índra-.Voc.Sg.M; ā́, ā́; gahi, √gam.2.Sg.Aor.Imp.Act; śrudhí, √śru.2.Sg.Aor.Imp.Act; hávam, háva-.Acc.Sg.M; tvā́m, tvám.Acc.Sg; havante, √hū.3.Pl.Prs.Ind.Med; adhvaré, adhvará-.Loc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र स्वाहाकृतानि। स्वाहा इत्येवंपूर्वां कृतिः करणमुच्चारणं यक्ष्यमाणदेवतानां ताः स्वाहाकृतयः। तद्वन्ति हव्यानि हवींषि। अत्र प्रयाजेषु वषट्कारप्रदानात् स्वाहाकृतं हविरित्यर्थः। तद्धविः उपेत्य वीतये भक्षणाय आ गहि आगच्छ। गमेश्छान्दसः शपो लुक्। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। तथा हे इन्द्र आ गहि स्तोत्राण्यभिलक्ष्य आगच्छ। आगत्य हवम् अस्मदीयमाह्वानं श्रुधि शृणु। यतः त्वाम् अध्वरे अहिंसात्मके यागे हवन्ते आह्वयन्ति ऋत्विजः अतः श्रुधि। ह्वयतेः बहुलं छन्दसि इति संप्रसारणम्॥

(<== Prev Sūkta Next ==>)
 
prá távyasīṁ návyasīṁ dhītím agnáye, vācó matíṁ sáhasaḥ sūnáve bhare
apā́ṁ nápād yó vásubhiḥ sahá priyó, hótā pṛthivyā́ṁ ny ásīdad ṛtvíyaḥ

Agni is a very intelligent leader shining like the sun fire. He is loved by all, is acceptor of good virtue, and son of a physically and intellectually strong man. He is proper utilizer of all moments, and stands by the Brahma-chari. I glorify such a person in invigorating and original speech and offer him my intellect for his guidance.
(MacDonell:) A mightier, newer hymn to Agni I present; My words and song to him, the son of strength, I bring. Who, offspring of the waters, with bright deities sat down. As regular and dear invoker, on the earth.

prá, prá; távyasīm, távyaṁs-.Acc.Sg.F; návyasīm, návyas-.Acc.Sg.F; dhītím, dhītí-.Acc.Sg.F; agnáye, agní-.Dat.Sg.M; vācáḥ, vā́c-.Gen.Sg.F; matím, matí-.Acc.Sg.F; sáhasaḥ, sáhas-.Gen.Sg.N; sūnáve, sūnú-.Dat.Sg.M; bhare, √bhṛ.1.Sg.Prs.Ind.Med; apā́m, áp-.Gen.Pl.F; nápāt, nápat-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; vásubhiḥ, vásu-.Ins.Pl.M; sahá, sahá; priyáḥ, priyá-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; , ní; ásīdat, √sad.3.Sg.Iprf.Ind.Act; ṛtvíyaḥ, ṛtvíya-.Nom.Sg.M.

(सायणभाष्यम्)
प्र तव्यसीम् इति अष्टर्चं चतुर्थे सूक्तं दैर्घतमसम्। तथा चानुक्रान्तं – प्र तब्यसीमष्टावाग्नेयं तु तत् त्रिष्टुबन्तम् इति। तु तत् इत्युक्तत्वात् इदमादिसूक्ताष्टकस्य अग्निर्देवता। अन्त्या त्रिष्टुप् शिष्टाः त्रिष्टुबन्तपरिभाषया जगत्यः। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः। अग्निष्टोमे अग्निमारुते शस्त्रे इदं सूक्तं जातवेदस्यनिविद्धानीयम्। अथ यथेतम् इति खण्डे सूत्रितं – प्र तव्यसीं नव्यसीमापो हि ष्ठेति तिस्रः (आश्व.श्रौ.५.२०) इति। दशरात्रस्य प्रथमेऽप्यहनि जातवेदस्यनिविद्धानम् आश्वमेधिके मध्यमेऽहनि च निविद्धानम्। तथा च आचार्यातिदेशः – ऐकाहिकान्युपसंशस्य तेषु निविदो दध्यादेवमेवाग्निमारुते (आश्व.श्रौ.१०.१०) इति॥
अहम् अग्नये तव्यसीं तवीयसीम् अतिशयेन वर्धयित्रीम्॥ तवतिर्वृद्ध्यर्थः सौत्रो धातुः। अस्मात् तृजन्तात् तुश्छन्दसि इति ईयसुन्। तुरिष्ठेमेयःसु इति तृलोपः। छान्दस ईकारलोपः॥ नव्यसीं नवतरामपूर्वां धीतिं यागलक्षणाम् उक्तगुणकं कर्म प्र भरे प्रकर्षेण करोमि। तथा उक्तलक्षणां वाचो मतिं स्तुतिरूपं कर्म भरे। कीदृशायाग्नये। सहसः बलस्य सूनवे पुत्राय। किंच यः अग्निः अपां नपात् तासां नप्ता। अद्भ्यः ओषधयः ओषधीभ्योऽग्निः इति अग्नेर्नप्तृत्वम्। अथवा अपां न पातयिता वैद्युताग्निरूपेण प्रवर्षकत्वादिति भावः। तथा प्रियः यजमानस्य प्रीणयिता प्रियतमो वा तस्य होता होमनिष्पादकः सोऽग्निः ऋत्वियः प्राप्तकालः प्राप्तप्रदानसमयः सन् पृथिव्यां वेदिलक्षणायां वसुभिः निवासयोग्यैर्गवादिधनैः सहितः न्यसीदत् नितरां सीदति॥
sá jā́yamānaḥ paramé vyòmani-, āvír agnír abhavan mātaríśvane
asyá krátvā samidhānásya majmánā, prá dyā́vā śocíḥ pṛthivī́ arocayat

A learned man always feels presence of the Omnipresent God. He is the Protector of all, manifests His glory like fire blowing in face of air with radiance. Such an enlightened person kindled by incessant efforts and knowledge illuminates the heaven and the earth. Such a man becomes the benefactor of all.
(MacDonell:) As soon as he was in the highest heaven born, To Mātariśvan Agni manifest became; As he was kindled, by his might and majesty His brilliant light illuminated Heaven and Earth.

, sá- ~ tá-.Nom.Sg.M; jā́yamānaḥ, √jan.Nom.Sg.M.Prs.Med; paramé, paramá-.Loc.Sg.N; vyòmani, vyòman-.Loc.Sg.N; āvís, āvís; agníḥ, agní-.Nom.Sg.M; abhavat, √bhū.3.Sg.Iprf.Ind.Act; mātaríśvane, mātaríśvan-.Dat.Sg.M; asyá, ayám.Gen.Sg.M/n; krátvā, krátu-.Ins.Sg.M; samidhānásya, √idh.Gen.Sg.M/n.Aor.Med; majmánā, majmán-.Ins.Sg.M; prá, prá; dyā́vā, dyú- ~ div-.Acc.Du.M; śocíḥ, śocís-.Nom/acc.Sg.N; pṛthivī́, pṛthivī́-.Acc.Du.F; arocayat, √ruc.3.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
सः पूर्वोक्तः अग्निः जायमानः अरणीभ्यामुत्पद्यमानः काष्ठेषु वा प्रादुर्भूतः सन् तदानीमेव परमे उत्कृष्टे व्योमनि विविधरक्षणवति वेदिदेशे मातरिश्वने अन्तरिक्षसंचारिणे वायवे प्रथमम् आविः अभवत् प्रत्यक्षोऽभूत्। त्वमग्ने प्रथमो मातरिश्वन आविर्भव (ऋ.सं.१.३१.३) इत्यादिश्रुत्यन्तरप्रसिद्धेः। वायुसंयोगात् प्रज्वलित इत्यर्थः। अथवा मातरि फलस्य निर्मातरि यज्ञे श्वसिति चेष्टते इति मातरिश्वा यजमानः। तदर्थम्। किंच समिधानस्य इन्धनैः सम्यग्वर्धमानस्य अग्नेः मज्मना। बलनामैतत्। बलवता क्रत्वा क्रतुना कर्मणा ज्वालनादिव्यापारेण शोचिः द्यावा पृथिवी द्यां च पृथिवीं च प्र अरोचयत् प्रकर्षेणादीपयत्॥ मध्ये शोचिःशब्दश्छान्दसः॥ मज्मना क्रत्वा समिधानस्येति वा योज्यम्। प्रबलेन समिन्धनादिव्यापारेण समिध्यमानस्येत्यर्थः॥
asyá tveṣā́ ajárā asyá bhānávaḥ, susaṁdṛ́śaḥ suprátīkasya sudyútaḥ
bhā́tvakṣaso áty aktúr ná síndhavo, -agné rejante ásasanto ajárāḥ

A noble teacher is bright, he is capable to distinguish between the truth and untruth, possesses good knowledge, shines on all sides on account of his virtues. He is always remembered. His rays of wisdom and character, like the sun, are everywhere visible and is intensely shining. Their strength is the light of knowledge and never fades out, and is ever wakeful They dispel all darkness of ignorance.
(MacDonell:) His flames that grow not old, the beams of Agni’s fire, Whose aspect, countenance, and sheen are beautiful. With mighty radiance undulate and shine afar, Like glistening rivers’ flow: they slumber not nor age.

asyá, ayám.Gen.Sg.M/n; tveṣā́ḥ, tveṣá-.Nom.Pl.M; ajárāḥ, ajára-.Nom.Pl.M; asyá, ayám.Gen.Sg.M/n; bhānávaḥ, bhānú-.Nom.Pl.M; susaṁdṛ́śaḥ, susaṁdṛ́ś-.Nom.Pl.M; suprátīkasya, suprátīka-.Gen.Sg.M; sudyútaḥ, sudyút-.Gen.Sg.M; bhā́tvakṣasaḥ, bhā́tvakṣas-.Gen.Sg.M; áti, áti; aktúḥ, aktú-.Nom.Sg.M; , ná; síndhavaḥ, síndhu-.Nom.Pl.M; agnéḥ, agní-.Gen.Sg.M; rejante, √rej.3.Pl.Prs.Ind.Med; ásasantaḥ, ásasant-.Nom.Pl.M; ajárāḥ, ajára-.Nom.Pl.M.

(सायणभाष्यम्)
अस्य स्तूयमानस्याग्नेः त्वेषाः दीप्तयः अजराः जरारहिताः अजीर्णा: अविरता इत्यर्थः॥ नञो जरमर इत्यादिना उत्तरपदाद्युदात्तत्वम्॥ तथा सुप्रतीकस्य शोभनमुखस्य अस्य अग्नेः भानवः रश्मयः। दीप्तेरुक्तत्वादत्र विस्फुलिङ्गा अवगन्तव्याः। ते च सुसंदृशः सुष्ठु सम्यक् द्रष्टारः। सर्वतो व्याप्ता इत्यर्थः। सुद्युतः सुष्ठु सर्वतो द्योतमानाः। तथा अस्य अग्नेः भात्वक्षसः। त्वक्ष इति बलनाम, त्वक्षः शर्धः (नि.२.९, ६) इति बलनामसु पाठात्। भासमानबलाः। अक्तुः इति सत्रिनामैतत् , अक्तुः ऊर्म्या (नि.१.७.४) इति तन्नामसूक्तत्वात्। द्वितीयार्थे प्रथमा। अक्तुं जगदञ्जकं नैशं तमः अति अतिक्रम्य सिन्धवः स्यन्दमानाः सर्वत्र व्याप्नुवन्तः अससन्तः स्वव्यापारेषु अस्वपन्तोऽविरताः अत एव अजराः न रेजन्ते न कम्पन्ते। दाहपाकादिषु न चलन्ति न चाल्यन्ते वा अन्यैः। यद्वा। नशब्दो दृष्टान्तवचनः। भात्वक्षसो भा एवं त्वक्षो बलं यस्य तादृशस्यादित्यस्य सिन्धवो न रश्मय इव। ते यथा स्यन्दनशीला व्याप्तिमन्तः अक्तुरति भञ्जकं तमः अतिक्रम्य अससन्तो रेजन्ते तद्वत् भात्वक्षसोऽस्याग्नेरुक्तलक्षणा दीप्तयोऽपि सर्वत्र रेजन्ते कम्पन्ते व्याप्नुवन्तीत्यर्थः॥
yám eriré bhṛ́gavo viśvávedasaṁ, nā́bhā pṛthivyā́ bhúvanasya majmánā
agníṁ táṁ gīrbhír hinuhi svá ā́ dáme, yá éko vásvo váruṇo ná rā́jati

O seeker after truth! know and glorify that Omnipresent God in chosen words of praise. He who is one and unparalleled and who by His power is the Controller of the whole universe. He is great and sovereign who pervades the universe comprising of earth, the firmament and other planets and shines. His abode is in your heart, enter into mediation of That Supreme Leader (God) and sing His glory. All enlightened persons who destroy ignorance through wisdom know him well or realize.
(MacDonell:) The god, all-knowing Agni, whom the Bhṛgus brought With might to earth’s navel, the centre of the world. Him stimulate with songs within his own abode, Who rules, sole sovereign, over wealth, like Varuṇa.

yám, yá-.Acc.Sg.M; eriré, √īr.3.Pl.Prf.Ind.Med; bhṛ́gavaḥ, bhṛ́gu-.Nom.Pl.M; viśvávedasam, viśvávedas-.Acc.Sg.M; nā́bhā, nā́bhi-.Loc.Sg.F; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; bhúvanasya, bhúvana-.Gen.Sg.N; majmánā, majmán-.Ins.Sg.M; agním, agní-.Acc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; gīrbhíḥ, gír- ~ gīr-.Ins.Pl.F; hinuhi, √hi.2.Sg.Prs.Imp.Act; své, svá-.Loc.Sg.M; ā́, ā́; dáme, dáma-.Loc.Sg.M; yáḥ, yá-.Nom.Sg.M; ékaḥ, éka-.Nom.Sg.M; vásvaḥ, vásu-.Gen.Sg.N; váruṇaḥ, váruṇa-.Nom.Sg.M; , ná; rā́jati, √rāj.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
विश्ववेदसं सर्वधनम्। वेद इति धननाम, वेदः वरिवा (नि.२.१०.४) इति तन्नामसु पाठात्। तादृशं यम् अग्निं भृगवः भृगुगोत्रोत्पन्नाः पापस्य भर्जकाः पृथिव्याः वेद्याः। एकदेशे कृत्स्नशब्दः। यद्वा। एतावती वै पृथिवी (तै.सं.२.६.४.३) इत्यादिश्रुतेर्वेद्याः पृथिवीत्वम्। तस्या नाभौ उत्तरवेद्यां भुवनस्य भूतजातस्य मज्सना बलेन निमित्तेन आ आभिमुख्येन ईरिरे ईरितवन्तः स्थापितवन्तः तम् अग्निं स्वे स्वकीये दमे गृहे उत्तवेद्यां गीर्भिः स्तुतिभिः आ हिनुहि प्राप्नुहि॥ हि गतौ वृद्धौ च। उतश्च प्रत्ययाच्छन्दसि वावचनम् इति हेर्लुगभावः॥ यः अग्निः एकः मुख्यः सन् एक एव वा वस्वः वसुनो गवादिधनस्य राजति ईश्वरो भवति। प्रदातुमिति शेषः। राजति इत्यैश्वर्यकर्मा, क्षियति राजति (नि.२.२१.४) इति तन्नामसु पाठात्। तत्र दृष्टान्तः। वरुणो न वारक आदित्य इव। स यथा सर्वस्य ईष्टे तद्वत्॥
ná yó várāya marútām iva svanáḥ, séneva sṛṣṭā́ divyā́ yáthāśániḥ
agnír jámbhais tigitaír atti bhárvati, yodhó ná śátrūn sá vánā ny ṛ̀ñjate

Agni (Wild Fire) is like the roars of the winds, like the battle cries of warriors, like a victorious host, like the lightning, and cannot to be arrested. It inflames and destroys the material and wood in the forests, like brave warrior who annihilates the enemies.
(MacDonell:) Who like the Maruts’ roar, or like a dart discharged, Or like the heavenly bolt can never be restrained: Agni, the god, with pointed fangs consumes and chews; He, as a warrior his foes, lays low the woods.

, ná; yáḥ, yá-.Nom.Sg.M; várāya, vára-.Dat.Sg.M; marútām, marút-.Gen.Pl.M; iva, iva; svanáḥ, svaná-.Nom.Sg.M; sénā, sénā-.Nom.Sg.F; iva, iva; sṛṣṭā́, √sṛj.Nom.Sg.F; divyā́, divyá-.Nom.Sg.F; yáthā, yáthā; aśániḥ, aśáni-.Nom.Sg.F; agníḥ, agní-.Nom.Sg.M; jámbhaiḥ, jámbha-.Ins.Pl.M; tigitaíḥ, tigitá-.Ins.Pl.M; atti, √ad.3.Sg.Prs.Ind.Act; bhárvati, √bharv.3.Sg.Prs.Ind.Act; yodháḥ, yodhá-.Nom.Sg.M; , ná; śátrūn, śátru-.Acc.Pl.M; , sá- ~ tá-.Nom.Sg.M; vánā, vána-.Acc.Pl.N; , ní; ṛñjate, √ṛj.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
यः अग्निः वराय वरणाय निग्रहाय न शक्तो न भवति। तत्र दृष्टान्तत्रयमुच्यते। मरुतां स्वनः इव। स यथा अग्राह्यः तद्वत्। तथा सृष्टा वैरिक्षयार्थं प्रबलेन अतिसृष्टा सेनेव। सा यथा अन्यैः अनिरोध्या तद्वत्। तथा दिव्या दिवि भवा अशनिः यथा पतत्येव न निवार्यते तद्वत्। ईदृक् सामर्थ्यमस्तीति दर्शयति। अयम् अग्निः तिगितैः निशितैस्तीक्ष्णीभूतैः॥ अन्त्यविकारश्छान्दसः। जम्भैः दन्तैर्दन्तस्थानीयाभिर्ज्वालाभिः अत्ति अस्मद्विरोधिनो भक्षयति। तथा भर्वति हिनस्ति॥ भर्व हिंसायाम्। यास्कस्त्वाह – भर्वतिरत्तिकर्मा (निरु.९, २३) इति। यद्यपि अत्तिभर्वत्योः अदनमेवार्थः तथापि तदवान्तरभेदोऽवगन्तव्यः। तत्र दृष्टान्तः। योधो न संप्रहर्ता शूर इव। स यथा शत्रून् भर्वति भक्षयति तद्वत्। किंच सः अग्निः वना वनानि वृक्षदिसमूहान् न्यृञ्जते नितरां प्रसाधयति दहतीत्यर्थः। ऋञ्जतिः प्रसाधनकर्मा इति यास्कः॥
kuvín no agnír ucáthasya vī́r ásad, vásuṣ kuvíd vásubhiḥ kā́mam āvárat
codáḥ kuvít tutujyā́t sātáye dhíyaḥ, śúcipratīkaṁ tám ayā́ dhiyā́ gṛṇe

I glorify the learned leader with my intellect and action because he possesses pure wisdom. Like fire (electricity), he promotes all desirable virtues and good qualities, and fulfills our noble desires with the help of other persons observing Brahma-charya (restraint on senses). Such persons are capable to inspire our intellects, in order to inculcate the spirit of Yajna by distribution of wealth and knowledge among the needy. Indeed, it may strengthen us ever more.
(MacDonell:) Will Agni be a glad receiver of our praise? Will he, the bright one, with bright goods grant our desire? Will he incite, inspire out thoughts to gain their ends? Him of the radiant face now with this song I laud.

kuvít, kuvít; naḥ, ahám.Acc/dat/gen.Pl; agníḥ, agní-.Nom.Sg.M; ucáthasya, ucátha-.Gen.Sg.N; vī́ḥ, vī́-.Nom.Sg.M; ásat, √as.3.Sg.Prs.Sbjv.Act; vásuḥ, vásu-.Nom.Sg.M; kuvít, kuvít; vásubhiḥ, vásu-.Ins.Pl.M; kā́mam, kā́ma-.Acc.Sg.M; āvárat, √vṛ- ~ vṝ.3.Sg.Aor.Sbjv.Act; codáḥ, codá-.Nom.Sg.M; kuvít, kuvít; tutujyā́t, √tuj.3.Sg.Prf.Opt.Act; sātáye, sātí-.Dat.Sg.F; dhíyaḥ, dhī́-.Acc.Pl.F; śúcipratīkam, śúcipratīka-.Acc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; ayā́, ayám.Ins.Sg.F; dhiyā́, dhī́-.Ins.Sg.F; gṛṇe, √gṝ.1.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
अयम् अग्निः नः अस्माकम् उचथस्य उक्थस्य स्तोत्रस्य कुवित् बहुवारं वीः कामयिता असत् भवतु॥ अस्तेर्लेटि अडागमः। यहा। उचथस्य एतन्नामकस्य महर्षेर्गोत्रप्रभवस्य नः इति संबन्धः। तथा वसुः वासयिता सर्वेषां वसुस्थानीयो वा वसुभिः वासयितृभिर्धनैः कामम् अत्यर्थमभिमतं वा कुवित् अतिप्रभूतम् आवरत् आवृणोतु। अभिमतप्रदानेन कामं निवर्तयत्वित्यर्थः॥ वृणोतेर्लेटि अडागमः। छान्हसो विकरणस्य लुक्॥ अयमग्निः चोदः अस्माकं कर्मसु प्रेरकः सन् धियः कर्माणि सातये लाभाय कुवित् बहु तुतुज्यात् त्वरयतु प्रेरयतु इत्यर्थः॥ तुजिः प्रेरणार्थः। छान्दसः शपः श्लुः॥ शुचिप्रतीकं शोभनावयवं शोभनज्वालं तम् अग्निम् अया धिया अनया स्तुतिरूपया प्रज्ञया गृणे उच्चारयामि स्तौमीत्यर्थः॥
ghṛtápratīkaṁ va ṛtásya dhūrṣádam, agním mitráṁ ná samidhāná ṛñjate
índhāno akró vidátheṣu dī́dyac, -śukrávarṇām úd u no yaṁsate dhíyam

O Men! let us serve our great scholars who are like our father and possess bright knowledge. They utilize their knowledge for their sincere and faithful friends like fire kindled with Ghee (Clarified butter) carrying heavy loads (in the form of steam). Such a scholar is the friend of a truthful person. Illustrious well with noble virtues and unparalleled, he shines in battles and protects our pure wisdom.
(MacDonell:) Who kindles Agni, butter-faced, that draws aloft Your ritual, he strives to win him as a friend. When kindled as a shining banner at our rites, May he uplift our radiant-coloured hymn of praise.

ghṛtápratīkam, ghṛtápratīka-.Acc.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; ṛtásya, ṛtá-.Gen.Sg.M/n; dhūrṣádam, dhūrṣád-.Acc.Sg.M; agním, agní-.Acc.Sg.M; mitrám, mitrá-.Acc.Sg.M; , ná; samidhānáḥ, √idh.Nom.Sg.M.Aor.Med; ṛñjate, √ṛj.3.Sg.Prs.Ind.Med; índhānaḥ, √idh.Nom.Sg.M.Prs.Med; akráḥ, akrá-.Nom.Sg.M; vidátheṣu, vidátha-.Loc.Pl.N; dī́dyat, √dī.Nom.Sg.M.Prs.Act; śukrávarṇām, śukrávarṇa-.Acc.Sg.F; út, út; u, u; naḥ, ahám.Acc/dat/gen.Pl; yaṁsate, √yam.3.Sg.Aor.Sbjv.Med; dhíyam, dhī́-.Acc.Sg.F.

(सायणभाष्यम्)
घृतप्रतीकं घृतोपक्रमं प्रयाजादिषु आज्यैर्हूयमानत्वात्। यद्वा। प्रतीकमङ्गम्। दीप्तज्वालमित्यर्थः। किंच वः युष्मत्संबन्धिनः ऋतस्य यज्ञस्य धूर्षदं धुरि निर्वहणे सीदन्तं यज्ञनिर्वाहकम् अग्निं मित्रं न मित्रमिव समिधानः इध्मैर्दीपयमानः ऋञ्जते प्रसाधयति। ऋञ्जतिः प्रसाधनकर्मा। एवम् इन्धानः सम्यग्दीप्यमानः अक्रः ज्वालासमिदादिभिराक्रान्तः अन्यैः अनाक्रान्तः वा॥ क्रमेश्छान्दसो डः॥ विदथेषु यज्ञेषु वेदयत्सु स्तोत्रेषु निमित्तभूतेषु दीद्यत् स्वयं दीप्यमानः अस्मदीयां धियं प्रज्ञां यागादिविषयां शुक्रवर्णां शुभ्रवर्णां निर्मलां ज्योतिष्टोमादि कर्म वा उदु यंसते उद्योजयत्येव॥ यमेर्लेटि अडागमः। सिप्॥ उशब्दोऽवधारणे। धीरिति कर्मनाम, धीः शमी (नि.२.१.२१) इति तन्नामसु पाठात्॥
áprayuchann áprayuchadbhir agne, śivébhir naḥ pāyúbhiḥ pāhi śagmaíḥ
ádabdhebhir ádṛpitebhir iṣṭe-, -ánimiṣadbhiḥ pári pāhi no jā́ḥ

O venerable scholar! you shine like the fire and are ever vigilant. You guard pious, well-meaning joy-bestowing and learned persons. Protect us from all sides, O generator of happiness! along with ever alert, loving and enlightened person, for they are knowledgeable, detached and minus vices.
(MacDonell:) Incessantly with guards unceasing, Agni, That are auspicious and strong, protect us. With guards that slumber not, unfailing, watchful, Preserve, O helper, all our children safely.

áprayuchan, áprayuchant-.Nom.Sg.M; áprayuchadbhiḥ, áprayuchant-.Ins.Pl.M; agne, agní-.Voc.Sg.M; śivébhiḥ, śivá-.Ins.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; pāyúbhiḥ, pāyú-.Ins.Pl.M; pāhi, √pā.2.Sg.Prs.Imp.Act; śagmaíḥ, śagmá-.Ins.Pl.M; ádabdhebhiḥ, ádabdha-.Ins.Pl.M; ádṛpitebhiḥ, ádṛpita-.Ins.Pl.M; iṣṭe, iṣṭí-.Voc.Sg.F; ánimiṣadbhiḥ, ánimiṣant-.Ins.Pl.M; pári, pári; pāhi, √pā.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; jā́ḥ, jā́-.Acc.Pl.M.

(सायणभाष्यम्)
हे अग्ने अप्रयुच्छन् अस्मासु अप्रमाद्यन्॥युच्छ प्रमादे। अविच्छिन्नप्रवृत्तिः सन् अप्रयुच्छद्भिः अप्रमाद्यद्भिः अनवधानरहितैः शिवेभिः मन्त्रकल्याणैः शग्मैः सुखकरैः पायुभिः रक्षणप्रकारैः न: अस्मान् पाहि रक्ष। किंच हे इष्टे सर्वैः एषणीयाग्ने जाः जायमानोऽस्माभिर्दीप्यमानः सन् अदब्धेभिः अहिंसितैः अदृपितेभिः केनचिदप्यपरिभूतैः॥ दृप दृम्फ उत्क्लेशे। तौदादिकः॥ अनिमिषद्भिः निमेषरहितैः अनलस्वभावैः ईदृशैः लक्षणै: नः अस्मान् परि परितः पाहि पालय। यद्वा। उपर्युपरि जायन्ते इति जाः। नो जाः अस्मत्संबन्धिनीः पुत्रपौत्रादिरूपाः प्रजाः परि पाहि परितो रक्ष। न केवलमस्मान् किंतु अस्मत्पुत्रपौत्रादीनपि रक्ष॥

(<== Prev Sūkta Next ==>)
 
éti prá hótā vratám asya māyáyā-, -ūrdhvā́ṁ dádhānaḥ śúcipeśasaṁ dhíyam
abhí srúcaḥ kramate dakṣiṇāvṛ́to, yā́ asya dhā́ma prathamáṁ ha níṁsate

On accepting of good virtues, a man becomes wise. With his intelligence, upholding of the vows and exalted and pure wisdom, a noble teacher lifts the ladle to pour his loving oblations in the sacramental fire.
(Griffith:) The Priest goes forth to ritual, with wondrous power sending aloft the hymn of glorious brilliancy.
He moves to meet the ladles turning to the right, which are the first to kiss the place where he abides.


éti, √i.3.Sg.Prs.Ind.Act; prá, prá; hótā, hótar-.Nom.Sg.M; vratám, vratá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; māyáyā, māyā́-.Ins.Sg.F; ūrdhvā́m, ūrdhvá-.Acc.Sg.F; dádhānaḥ, √dhā.Nom.Sg.M.Prs.Med; śúcipeśasam, śúcipeśas-.Acc.Sg.F; dhíyam, dhī́-.Acc.Sg.F; abhí, abhí; srúcaḥ, srúc-.Acc.Pl.F; kramate, √kram.3.Sg.Prs.Ind.Med; dakṣiṇāvṛ́taḥ, dakṣiṇāvṛ́t-.Acc.Pl.F; yā́ḥ, yá-.Nom/acc.Pl.F; asya, ayám.Gen.Sg.M/n; dhā́ma, dhā́man-.Acc.Sg.N; prathamám, prathamá-.Acc.Sg.N; ha, ha; níṁsate, √nas.3.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
एति प्र होता इति सप्तर्चं पञ्चमं सूक्तं दैर्घतमसं जागतम्। पूर्वत्र आग्नेयं तु तत् इत्युक्तत्वात् इदमप्याग्नेयम्। तथा चानुक्रमणिका – एति प्र सप्त जागतम् इति। प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः॥
अयं होता होमनिष्पादकोऽध्वर्युः अस्य अगनेः व्रतं हविष्प्रदानादिरूपं कर्म कर्तुं मायया कर्तव्यविशेषप्रज्ञया युक्तः सन् प्र एति प्रकर्षेण गच्छति होतुम्। मायेति प्रज्ञानाम, माया वयुनम् (नि.३.९.९) इति तन्नामसु पाठात्। कीदृशोऽयम्। ऊर्ध्वाम् उपर्यारूढां शुचिपेशसं शोभनरूपोपेताम्। पेश इति रूपनाम। धियं प्रज्ञां दधानः। आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यति इत्युक्तत्वात्। आगत्य च दक्षिणावृतः प्रादक्षिण्येन वर्तमानाः स्रुचः जुह्वादीः क्रमते गृह्णाति। कीदृश्यः सुचः। याः प्रथमं पात्रासादनकाले अस्य अग्नेः धाम स्थानं निंसते॥ निंस चुम्बने इति धातुः॥ चुम्बन्ति भजन्ते इत्यर्थः। प्रथममनुष्ठेयक्रमं बुद्ध्या प्रैति पश्चात् स्रुचः क्रमते इत्यर्थः। हशब्दः प्रसिद्धौ। यद्वा। होता देवानामाह्वाता अयमग्निः अस्य यजमानस्य व्रतं कर्म ज्योतिष्टोमादि प्रज्ञाविशेषेण युक्तः सन् एति। यज्ञदेशं प्रत्यागच्छति। कीदृशोऽयम्। ऊर्ध्वामूर्ध्ववर्ति शुचिपेशसं शोभनरूपोपेतं धियं ज्वालाचलनादिरूपं कर्म दधानः धारयमाणः। आगत्य च दक्षिणावृतः उक्तलक्षणाः स्रुचो घृतपूर्णा जुहूपभृदादिका अभि क्रमते आक्रमते। घृतं स्वीकर्तुं ज्वाला: प्रसर्पन्ति इत्यर्थः। याः स्रुचः प्रथमं पूर्वं हविरासादनकाले अस्याग्नेर्धाम स्थानं वेदिलक्षणं निंसते चुम्बन्ति प्राप्ताः। हशब्दः प्रसिद्धौ॥ णिसि चुम्बने। अदादित्वात् शपो लुक्। इदित्त्वात् नुम्॥
abhī́m ṛtásya dohánā anūṣata, yónau devásya sádane párīvṛtāḥ
apā́m upásthe víbhṛto yád ā́vasad, ádha svadhā́ adhayad yā́bhir ī́yate

The noble, decent and graceful ladies pick up knowledge, to live happily in the homes of their equally learned husbands, and glorify God. Well upheld by the laws of God, the wind blows in the firmament. Likewise, learned persons drinking pure water roam about, disseminating knowledge. We emulate them.
(Griffith:) To him sang forth the flowing streams of Holy Law, encompassed in the home and birth-place of the Deity.
He, when he dwelt extended in the waters’ lap, absorbed those Godlike powers for which he is adored.


abhí, abhí; īm, īm; ṛtásya, ṛtá-.Gen.Sg.N; dohánāḥ, dohánā-.Nom/acc.Pl.F; anūṣata, √nu- ~ nū.3.Pl.Aor.Ind.Med; yónau, yóni-.Loc.Sg.M; devásya, devá-.Gen.Sg.M; sádane, sádana-.Loc.Sg.N; párīvṛtāḥ, √vṛ.Nom.Pl.F; apā́m, áp-.Gen.Pl.F; upásthe, upástha-.Loc.Sg.M; víbhṛtaḥ, √bhṛ.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; ā́, ā́; ávasat, √vas.3.Sg.Iprf.Ind.Act; ádha, ádha; svadhā́ḥ, svadhā́-.Acc.Pl.F; adhayat, √dhā.3.Sg.Iprf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; ī́yate, √i.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
ऋतस्य उदकस्य दोहनाः धाराः योनौ उत्पत्तिस्थाने देवस्य सदने द्योतमानस्य आदित्यस्य स्थाने परीवृताः तद्रश्मिभिः परितो व्याप्ताः सत्यः अभि अनूषत अभिनवा भवन्ति। आभवन्त्येव स्तूयन्ते वा। कदेत्यत आह। यत् यदा अपामुपस्थे उदकानामुत्सङ्गे अन्तः विभृतः विशेषेण ताभिर्धार्यमाणः सन् आवसत् आक्रम्य निवसत्ययमग्निः तदानीमित्यर्थः। अध अधुना स्वधाः अमृतोपमाः अपः अधयत् पिबति सर्वो लोकः। ता विशेष्यन्ते। याभिः सह ईयते अयमग्निः संगच्छते वा भूमिं ता अधयत्। विद्युदात्मना उदकानि जगत् पाययते इत्यग्नेः स्तुतिः॥
yúyūṣataḥ sávayasā tád íd vápuḥ, samānám árthaṁ vitáritratā mitháḥ
ā́d īm bhágo ná hávyaḥ sám asmád~ā́, vóḷhur ná raśmī́n sám ayaṁsta sā́rathiḥ

When two classmates or co-scholars mug up and exchange their notes and arrive at some definite conclusion, each one of them makes optimum use of the knowledge and experience of the teachers and preachers. Like an acceptable or popular wealthy person or like a charioteer who controls his horses through the reins, such a person takes up the challenge.
(Griffith:) Seeking in course altern to reach the selfsame end the two copartners strive to win this beauteous form.
Like Bhaga must he be duly invoked by us, as he who drives the chariot holds fast the horse’s reins.


yúyūṣataḥ, √yu.3.Du.Prs.Ind/des.Act; sávayasā, sávayas-.Nom.Du.M/f; tát, sá- ~ tá-.Nom/acc.Sg.N; ít, ít; vápuḥ, vápus-.Nom/acc.Sg.N; samānám, samāná-.Nom/acc.Sg.M/n; ártham, ártha-.Nom/acc.Sg.N; vitáritratā, √tṝ.Nom.Du.M/f.Prs.Act; mithás, mithás; ā́t, ā́t; īm, īm; bhágaḥ, bhága-.Nom.Sg.M; , ná; hávyaḥ, hávya-.Nom.Sg.M; sám, sám; asmát, ahám.Abl.Pl; ā́, ā́; vóḷhuḥ, vóḷhar-.Gen.Sg.M; , ná; raśmī́n, raśmí-.Acc.Pl.M; sám, sám; ayaṁsta, √yam.3.Sg.Aor.Ind.Med; sā́rathiḥ, sā́rathi-.Nom.Sg.M.

(सायणभाष्यम्)
सवयसा समानवयस्कौ। वयःशब्देन सामर्थ्यं लक्ष्यते। समानसामर्थ्यौ तदित् तदानीमेव यदा प्रवृद्धो भवति तदानीमेव समानमर्थं समानप्रयोजनं निष्पत्तिं मिथः प्रत्येकं वितरित्रता भृशं तरन्तौ होत्रध्वर्यू वपुः अग्नेः शरीरं युयूषतः स्वस्वव्यापारेण मिश्रयितुमिच्छतः। प्रैषानन्तरं याज्यादिपाठो होतुर्व्यापारः वषट्कारानन्तरं होमोऽध्वर्योरिति विभागः। अत्रेदमनुसंधयम्। सवयसा समानवयस्कौ मिथः प्रत्येकं समानप्रयोजनं सुखप्राप्तिं वितरित्रता विशेषेण तरितुमिच्छन्तौ। तरतेर्यङ्लुगन्तात् शतरि दाधर्त्यादौ (पा.सू.७.४.६५) निपात्यते। द्विवचनस्य आकारः॥ जायापती तद्वपुस्तदेव परस्परं शरीरं युयूषतः मिश्रयितुमिच्छतः परस्परमालिङ्गतः। तद्वदग्निं साकं होत्रध्वर्यू युयूषतः। आदीम् अनन्तरमेव हव्यः आहवनीयोऽग्निः सारथिः सरणशीलः सारथिवत् यज्ञात्मकस्य रथस्य निर्वाहको वा सन् अस्मत् अस्माकं संबन्धिनः रश्मीन् रश्मिवदायता घृतधाराः आ सर्वतः समयस्त सम्यक् स्वीकरोति। तत्र दृष्टान्तद्वयमुच्यते। भगो न सर्वैः सेवनीय आदित्यः स यथा सर्वतः पूजामादत्ते तद्वत्। सारथिः रथस्य यन्ता वोढुर्वाहकस्याश्वादेः रश्मीन् प्रग्रहानिव। तान् यथा स्वीकरोति तद्वदयमग्निरपि हवींषि समयंस्त॥
yám īṁ dvā́ sávayasā saparyátaḥ, samāné yónā mithunā́ sámokasā
dívā ná náktam palitó yúvājani, purū́ cárann ajáro mā́nuṣā yugā́

Like the day and night the parents, both united happily, give birth to a young progeny. Such offshoots remain young, energetic and free from the decay though apparently they may have gray hairs. Likewise, the good teachers and preachers build a line for the society.
(Griffith:) He whom the two copartners with observance tend, the pair who dwell together in the same abode,
By night as in the day the grey one was born young, passing untouched by eld through many an age of man.


yám, yá-.Acc.Sg.M; īm, īm; dvā́, dvá-.Nom.Du.M; sávayasā, sávayas-.Nom.Du.M; saparyátaḥ, √sapary.3.Du.Prs.Ind.Act; samāné, samāná-.Loc.Sg.M; yónā, yóni-.Loc.Sg.M; mithunā́, mithuná-.Nom.Du.M; sámokasā, sámokas-.Nom.Du.M; dívā, dívā; , ná; náktam, nákt-.Acc.Sg.F; palitáḥ, palitá-.Nom.Sg.M; yúvā, yúvan-.Nom.Sg.M; ajani, √jan.3.Sg.Aor.Ind.Pass; purú, purú-.Acc.Pl.N; cáran, √car.Nom.Sg.M.Prs.Act; ajáraḥ, ajára-.Nom.Sg.M; mā́nuṣā, mā́nuṣa-.Acc.Pl.N; yugā́, yugá-.Acc.Pl.N.

(सायणभाष्यम्)
यमीम् एनमग्निं द्वा द्वौ सवयसा समानवयस्कौ समानसामर्थ्यौ वा समाने योना योनौ फलस्योत्पत्तिस्थाने यज्ञे वर्तमानौ मिथुना दम्पती इव एककार्योद्युक्तौ समोकसा समाननिवासौ देवयजनस्थानौ ईदृशौ होत्रध्वर्यू सपर्यतः पूजयतः स्तुत्या हविष्प्रदानेन च प्रीणयतः। कदेत्याह। दिवा न अहनीव नक्तं रात्रावपि। सर्वदेत्यर्थः। एवं पूज्यमानोऽग्निः पलितः पूर्वम् अङ्गारावस्थायां जीर्णोऽपि समिन्धनानन्तरं युवा तरुणः तेजसा सर्वस्य मिश्रयिता वा अजनि जायते। एवं जातोऽयं मानुषा युगा मनोः संबन्धीनि युगानि जायापतिरूपाणि होत्रध्वर्युरूपाणि वा उद्दिश्य पुरु चरन् बह्वाज्यादिकं भक्षयन् अजरः अजीर्णो जरारहितो वर्तते॥
tám īṁ hinvanti dhītáyo dáśa vríśo, devám mártāsa ūtáye havāmahe
dhánor ádhi praváta ā́ sá ṛṇvati-, abhivrájadbhir vayúnā návādhita

We mortals seek protection from the wise and expert persons. As all the fingers make hands strong, likewise we accept such noble teachers as our leaders. You should also do likewise. As an arrow goes at distance if properly handled by an expert archer, likewise our venerable persons should go far and wide.
(Griffith:) Him the ten fingers, the devotions, animate: we mortals call on him a Deity to give us help.
He speeds over the sloping surface of the land: new deeds has he performed with those who gird him round.


tám, sá- ~ tá-.Acc.Sg.M; īm, īm; hinvanti, √hi.3.Pl.Prs.Ind.Act; dhītáyaḥ, dhītí-.Nom.Pl.F; dáśa, dáśa-.Acc.Pl.F; vríśaḥ, vríś-.Acc.Pl.F; devám, devá-.Acc.Sg.M; mártāsaḥ, márta-.Nom.Pl.M; ūtáye, ūtí-.Dat.Sg.F; havāmahe, √hū.1.Pl.Prs.Ind.Med; dhánoḥ, dhánu-.Abl.Sg.F; ádhi, ádhi; pravátaḥ, pravát-.Abl.Sg.F; ā́, ā́; sáḥ, sá- ~ tá-.Nom.Sg.M; ṛṇvati, √ṛ.3.Sg.Prs.Ind.Act; abhivrájadbhiḥ, √vraj.Ins.Pl.M/n.Prs.Act; vayúnā, vayúna-.Acc.Pl.N; náva, náva-.Acc.Pl.N; adhita, √dhā.3.Sg.Aor.Ind.Med.

(सायणभाष्यम्)
देवं द्योतमानं तम् एनमग्निं दश धीतयः दशसंख्याका अङ्गुलयः व्रिशः विशः परस्पर विश्लिष्टाः हिन्वन्ति प्रीणयन्ति मथनकाले। तथा मर्तासः मनुष्या वयं यजमानाः ऊतये रक्षणाय हवामहे आह्वयामः। कोऽस्य विशेष इत्युच्यते। अयमग्निः धनोः धनुषः सकाशात् प्रवत आ प्रकर्षेण गच्छतो बाणानिव। तान् यथा शत्रोरुपरि मुञ्चन्ति॥ आ इत्युपमार्थे॥ तद्वत् सः अग्निः धनुस्थानीयात् निजशरीरसकाशात् प्रवतः प्रकृष्टवेगवतो रश्मीन् ऋण्वति गमयति। रिविर्गत्यर्थः। अत्र अन्तर्भावितण्यर्थोऽयम्। इदित्त्वात् नुम्। छान्दसं रेफस्य संप्रसारणम्। अधिशब्दोऽनर्थको धात्वर्थमात्रानुवादी॥ किंच एवं प्रवृद्धोऽग्निः अभिव्रजद्भिः अनुष्ठानार्थमभितः संचरद्भिः ज्ञेयम् अर्थम् अभिगच्छद्भिर्वा तदर्थं नवा नवानि नूतनानि वयुना वयुनानि प्रज्ञानानि अनुष्ठानविषयाणि अधित धारयति ज्ञापयतीत्यर्थः। यद्वा। अभिव्रजद्धिराभिमुख्येन गच्छद्भिर्होत्रादिभिः क्रियमाणानि नवानि वयुनानि प्रज्ञाविशिष्टानि स्तोत्रादीन्यधित धत्ते॥ धाञश्छान्दसे लुङि स्थाध्वोरिच्च इति इत्वम्। उत्तरस्य सिचः कित्त्वम्। ह्रस्वादङ्गात् इति सलोपः॥
tváṁ hy àgne divyásya rā́jasi, tvám pā́rthivasya paśupā́ iva tmánā
énī ta eté bṛhatī́ abhiśríyā, hiraṇyáyī vákvarī barhír āśāte

O scholar! the divine fire shines like the sun and likewise a herdsman rules over his herd. So is the God the illuminator of the science of rains (meteorology) and other objects. God the illuminator of the earthly objects, protects heaven and earth which are bright, vast, admirable, beautiful and beneficent, and are really great. You know it well. O Agni, the President of nation! so you also follow the same path.
(Griffith:) For, Agni, like a herdsman, you by yours own might rule over all that is in heaven and on the earth;
And these two Mighty Ones, bright, golden closely joined, rolling them round are come unto your sacred grass.


tvám, tvám.Nom.Sg; , hí; agne, agní-.Voc.Sg.M; divyásya, divyá-.Gen.Sg.N; rā́jasi, √rāj.2.Sg.Prs.Ind.Act; tvám, tvám.Nom.Sg; pā́rthivasya, pā́rthiva-.Gen.Sg.M/n; paśupā́ḥ, paśupā́-.Nom.Sg.M; iva, iva; tmánā, tmán-.Ins.Sg.M; énī, éta-.Nom.Du.F; te, tvám.Dat/gen.Sg.M/f; eté, eṣá.Nom.Du.F; bṛhatī́, bṛhánt-.Nom.Du.F; abhiśríyā, abhiśrī́-.Nom.Du.M; hiraṇyáyī, hiraṇyáya-.Nom.Du.F; vákvarī, vákvan-.Nom.Du.F; barhíḥ, barhís-.Nom/acc.Sg.N; āśāte, √naś.3.Du.Prf.Ind.Med.

(सायणभाष्यम्)
हे अग्ने त्वं दिव्यस्य दिवि भवस्य देवादेः विद्युदात्मना वृष्ट्यादेर्वा राजसि ईशिषे। ऐश्वर्यनामैतत्। तथा पार्थिवस्य पृथिवीसंबन्धिनो मनुष्यादेः राजसि ईश्वरो भवसि। किम् अन्यतन्त्रत्वेन नेत्याह। त्मना आत्मनैव स्वसामर्थ्येनैव। तत्र दृष्टान्तः पशुपाइव। पशुपालको यथा स्वसामर्थ्येनैव पशूनां निरोधनिर्गमनादिव्यापारेषु समर्थों भवति तद्वत्। एतद्दृष्टान्तेन अत्यन्तस्वातन्त्र्यमुक्तं भवति। किंच यस्मादेवं तस्मात् ते तव बर्हिः यज्ञम् एते प्रसिद्धे एनी एतवर्णे शुभ्रे द्यावापृथिव्यौ आशाते अश्नुवाते व्याप्नुतः॥ वर्णादनुदात्तात् (पा.सू.४.१.३९) इति ङीप् तकारस्य नकारश्च॥ कीदृश्यौ ते। बृहती महत्यौ अतिविस्तृते अभिश्रिया प्राप्तैश्वर्ये अभितः सेव्ये वा हिरण्ययी हितरमणीये वक्वरी अतिकुशलं शब्दयन्त्यौ॥ वचेर्वनिपि वनो र च इति ङीब्रेफौ। छान्दसं कुत्वम्। वकि कौटिल्ये इत्यस्मात् वा छान्दसो नुमभावः॥ ईदृश्यौ द्यावापृथिव्यौ बर्हिः अश्नुवाते॥
ágne juṣásva práti harya tád váco, mándra svádhāva ṛ́tajāta súkrato
yó viśvátaḥ pratyáṅṅ ási darśató, raṇváḥ sáṁdṛṣṭau pitumā́m̐ iva kṣáyaḥ

O great scholar! you are shining like the lightning, admirable being giver of happiness. You relish food secured through honest means and do noble deeds. Listen to my request and I desire and fulfill it. You go everywhere, are good looker, and possess store of the science and are like a big palace.
(Griffith:) Agni, accept with joy, be glad in this our prayer, joy-giver, self-sustained, strong, born of Holy Law!
For fair to see are you turning to every side, pleasant to look on as a dwelling filled with food.


ágne, agní-.Voc.Sg.M; juṣásva, √juṣ.2.Sg.Aor.Imp.Med; práti, práti; harya, √hṛ.2.Sg.Prs.Imp.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; mándra, mandrá-.Voc.Sg.M; svádhāvaḥ, svadhā́vant-.Voc.Sg.M; ṛ́tajāta, ṛtájāta-.Voc.Sg.M; súkrato, sukrátu-.Voc.Sg.M; yáḥ, yá-.Nom.Sg.M; viśvátas, viśvátas; pratyáṅ, pratyáñc-.Nom.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; darśatáḥ, darśatá-.Nom.Sg.M; raṇváḥ, raṇvá-.Nom.Sg.M; sáṁdṛṣṭau, sáṁdṛṣṭi-.Loc.Sg.F; pitumā́n, pitumánt-.Nom.Sg.M; iva, iva; kṣáyaḥ, kṣáya-.Nom.Sg.M.

(सायणभाष्यम्)
हे अग्ने जुषस्व सेवस्व हविः। प्रीतो भव वा स्तुत्या। किंच तत् तादृशं प्रियकरं वचः वाग्रूपं स्तोत्रं प्रति हर्य पुनः कामयस्व। हे मन्द्र मादनशील स्तुत्य वा हे स्वधावः हविर्लक्षणान्नवन् हे ऋतजात यज्ञार्थमुत्पन्न हे सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा। यः ईदृशस्त्वं विश्वतः सर्वस्य स्थावरजङ्गमस्य जगतः प्रत्यङ्ङसि अभिमतः अनुकूलोऽसि न पराङ्मुखः इत्यर्थः। तथा दर्शतः दर्शनीयः सर्वैः। किंच संदृष्टौ सम्यग्दर्शने रण्वः रमणशीलो रमयिता वा भवसि सर्वस्य। यद्वा। तव संदृष्टौ सत्यां सर्वो जनः क्षयः निवासवान् भवति। तत्र दृष्टान्तः। पितुमानिव। अतिप्रभूतान्नस्वामी यथा सर्वैः वस्तव्यः गन्तव्यश्च भवति तद्वत्॥

(<== Prev Sūkta Next ==>)
 
tám pṛchatā sá jagāmā sá veda, sá cikitvā́m̐ īyate sā́ nv ī̀yate
tásmin santi praśíṣas tásminn iṣṭáyaḥ, sá vā́jasya śávasaḥ śuṣmíṇas pátiḥ

O men! you should seek solutions to your problems from that great scholar who has trodden upon the path of truth, and knows God. Wise and highly learned that preacher and leader enjoys happiness. He achieves full joy quickly. He administers admonitions and commands well over the associations. He is the lord of all knowledge and strength, and powerful. Such a person can rule successfully over the army and the State.
(Griffith:) Ask you of him for he is come, he knows it; he, full of wisdom, is implored, is now implored.
With him are admonitions and with him commands: he is the Lord of Strength, the Lord of Power and Might.


tám, sá- ~ tá-.Acc.Sg.M; pṛchata, √praś.2.Pl.Prs.Imp.Act; , sá- ~ tá-.Nom.Sg.M; jagāma, √gam.3.Sg.Prf.Ind.Act; , sá- ~ tá-.Nom.Sg.M; veda, √vid.3.Sg.Prf.Ind.Act; , sá- ~ tá-.Nom.Sg.M; cikitvā́n, √cit.Nom.Sg.M.Prf.Act; īyate, √i.3.Sg.Prs.Ind.Med; , sá- ~ tá-.Nom.Sg.M; , nú; īyate, √i.3.Sg.Prs.Ind.Med; tásmin, sá- ~ tá-.Loc.Sg.M/n; santi, √as.3.Pl.Prs.Ind.Act; praśíṣaḥ, praśíṣ-.Nom.Pl.F; tásmin, sá- ~ tá-.Loc.Sg.M/n; iṣṭáyaḥ, iṣṭí-.Nom.Pl.F; , sá- ~ tá-.Nom.Sg.M; vā́jasya, vā́ja-.Gen.Sg.M; śávasaḥ, śávas-.Gen.Sg.N; śuṣmíṇaḥ, śuṣmín-.Gen.Sg.N; pátiḥ, páti-.Nom.Sg.M.

(सायणभाष्यम्)
तं पृच्छत इति पञ्चर्चं पञ्चमं सूक्तम्। अत्रानुक्रमणिका – तं पृच्छत पञ्चान्त्या त्रिष्टुप् इति। दीर्घतमा ऋषिः। पूर्वत्र आग्नेयं तु तत् इत्युक्तत्वात् इदमप्याग्नेयम्। अन्त्या त्रिष्टुप्। शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः। प्रातरनुवाकाश्विनशस्त्रयोरस्य विनियोग उक्तः॥
हे यजमानाः तम् अग्निं पृच्छत। यत्स्वर्गादिविषयं प्रष्टव्यमस्ति तत्। तस्यैव प्रष्टव्यत्वे अतिशयमाह। स जगाम स सर्वत्र गच्छति। अत एव स वेद स च प्रष्टव्यं जानाति। किमितरसाधारण्येन नेत्याह। स चिकित्वान् स एव चेतनावान्। स विशेषज्ञ इत्यर्थः। सः एव ईयते ज्ञेयसकाशं गच्छति। पुनर्गतिरेव विशेष्यते। सः सोऽग्निरेव नु क्षिप्रम् ईयते। यत् यजमानस्य ज्ञेयमस्ति तमर्थं ज्ञातुं शीघ्रमेव गच्छतीत्यर्थः। यद्वा। ज्ञानार्थम् ईयते सेव्यते। तथा शीघ्रमनुसेव्यते। यस्मादयमुक्तरूपः तस्मात्तमेव पृच्छतेत्यर्थः। तत्र अपेक्षिताः कामाः सन्तीत्याह। तस्मिन् अग्नौ प्रशिषः प्रशासनानि नियमनसामर्थ्यानि सन्ति। असाध्यं नियम्यापि साधयितुं शक्त इत्यर्थः। किंच तस्मिन् एवाग्नौ इष्टयः एष्टव्या भोगाः सर्वफलसाधका यागा वा सन्ति। किंच सः अग्निः वाजस्य अन्नस्य शवसः बलस्य च पतिः पालयिता दाता। किंच शुष्मिणः बलवतो राजादेरपि पतिः स्वामी। यस्मादयं महानुभावस्तस्मात्तमेव पृष्ट्वा पुरुषार्थं साधयतेति॥
tám ít pṛchanti ná simó ví pṛchati, svéneva dhī́ro mánasā yád ágrabhīt
ná mṛṣyate prathamáṁ nā́paraṁ váco, -asyá krátvā sacate ápradṛpitaḥ

The speech of a man is reflective of mind, and if that is devoid of arrogance and ignorance, he speaks with all serious consciousness. A truthful teacher and preacher is sure to get pupils’ full support. There is no element of doubt in his words, uttered in the beginning or at the conclusion. All men do not ask questions as seekers of truth, because they lack inquisitiveness. It is only the learned seekers of truth, that put him searching questions.
(Griffith:) They ask of him: not all learn by their questioning what he, the Sage, has grasped, as it were, with his own mind.
Forgetting not the former nor the later word, he goes on, not careless, in his mental power.


tám, sá- ~ tá-.Acc.Sg.M; ít, ít; pṛchanti, √praś.3.Pl.Prs.Ind.Act; , ná; simáḥ, simá-.Nom.Sg.M; , ví; pṛchati, √praś.3.Sg.Prs.Ind.Act; svéna, svá-.Ins.Sg.N; iva, iva; dhī́raḥ, dhī́ra-.Nom.Sg.M; mánasā, mánas-.Ins.Sg.N; yát, yá-.Nom/acc.Sg.N; ágrabhīt, √gṛbh.3.Sg.Aor.Ind.Act; , ná; mṛṣyate, √mṛṣ.3.Sg.Prs.Ind.Med; prathamám, prathamá-.Nom/acc.Sg.N; , ná; áparam, ápara-.Nom/acc.Sg.N; vácaḥ, vácas-.Nom/acc.Sg.N; asyá, ayám.Gen.Sg.M/n; krátvā, krátu-.Ins.Sg.M; sacate, √sac.3.Sg.Prs.Ind.Med; ápradṛpitaḥ, ápradṛpita-.Nom.Sg.M.

(सायणभाष्यम्)
पूर्वमन्त्रेऽग्निं पृच्छतेत्युक्तम्। अत्र तु सोऽनुनयेन प्रष्टव्यः इत्याह। तमित् तमेवाग्निं पृच्छन्ति स तु नान्यं पृच्छति प्रश्नसमयेऽपि। सिमः सर्वजनः न वि पृच्छति विपरीतं न पृच्छति। पृष्टोऽपि धीरः धीमानयं स्वेनेव मनसा। इवशब्दः एवार्थे। स्वकीययैव बुद्ध्या यत् यत्कार्यम् अग्रभीत् वदामीत्यादत्ते तदेव प्रतिब्रूते न तु प्रश्नानुकूलम्। स्वतन्त्रेश्वर इत्युक्तं भवति। यद्वा। प्रष्टा धीमान् स्वेन मनसा वाचा वाच्यं विचार्य यदग्रभीत् यद्वाक्यं वक्तव्यत्वेन स्वीकुर्यात् तदेवाग्निं पृच्छति न तु बहु भाषते इत्यर्थः। परवाक्यासह्यत्वमाह। अयमग्निः प्रथमं वचः स्ववाक्यात्पूर्वभावि वचनं न मृष्यते न सहते। तथा अपरं वचः स्वोक्त्यनन्तरभावि प्रतिवचनं न मृष्यते। यस्मादयमेवंविधस्तस्मात् अप्रदृपितः अप्रदृप्तः यद्वा तेन शिक्षितोऽनुद्दण्डः सर्वो लोकः अस्य महानुभावस्याग्नेः क्रत्वा क्रतुना रक्षणादिकर्मणा सह सचते संगच्छते जीवतीत्यर्थः॥
tám íd gachanti juhvàs tám árvatīr, víśvāny ékaḥ śṛṇavad vácāṁsi me
purupraiṣás táturir yajñasā́dhanaḥ-, -áchidrotiḥ śíśur ā́datta sáṁ rábhaḥ

O learned leader! you being the best among us listen to all our requests or questions. You are indeed great, admired by many good men. You ward off all miseries, possess the resources of honoring enlightened man. You are also protector of righteous persons, destroyer of all ignorance and other evils. Try always to do good to all. It is such an enlightened leader whom highly, intelligent girls and otherwise and knowledgeable people approach and seek his guidance.
(Griffith:) To him these ladles go, to him these racing mares: he only will give ear to all the words I speak.
All-speeding, victor, perfecter of ritual, the Babe with flawless help has mustered vigorous might.


tám, sá- ~ tá-.Acc.Sg.M; ít, ít; gachanti, √gam.3.Pl.Prs.Ind.Act; juhvàḥ, juhū́-.Nom.Pl.F; tám, sá- ~ tá-.Acc.Sg.M; árvatīḥ, árvatī-.Nom.Pl.F; víśvāni, víśva-.Nom/acc.Pl.N; ékaḥ, éka-.Nom.Sg.M; śṛṇavat, √śru.3.Sg.Prs.Sbjv.Act; vácāṁsi, vácas-.Nom/acc.Pl.N; me, ahám.Dat/gen.Sg; purupraiṣáḥ, purupraiṣá-.Nom.Sg.M; táturiḥ, táturi-.Nom.Sg.M; yajñasā́dhanaḥ, yajñasā́dhana-.Nom.Sg.M; áchidrotiḥ, áchidroti-.Nom.Sg.M; śíśuḥ, śíśu-.Nom.Sg.M; ā́, ā́; adatta, √dā.3.Sg.Iprf.Ind.Med; sám, sám; rábhaḥ, rábhas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
जुह्वः अस्मदीया जुहूपभृदादयः तमित् तमेवोद्दिश्य आज्यपूर्णाः सत्यः गच्छन्ति प्रीणयितुम्। यद्वा। हूयन्ते इति जुह्वः आहुतयः सोमादिरूपाः। अथवा जुह्वादिषु स्थितानि आज्यानि अपि आश्रयाश्रयिणोः अभेदेन जुह्वः इत्युच्यन्ते मञ्चाः क्रोशन्ति इतिवत्। ता अपि तमेव गच्छन्ति अस्य सर्वदेवतात्मकत्वात्। अत्रैव इतरदेवतार्थमपि हूयमानं च इति भावः। किंच अर्वतीः प्राप्तिमत्यः स्तुतयः तम् इत् तमैवाग्निं गच्छन्ति सर्वदेवतात्मकत्वादेव। सः एव एकः अयमग्निः विश्वानि मे मदीयानि वचांसि स्तोत्ररूपाणि शृणवत् शृणोति। अग्नेः सर्वदेवतात्मकत्वं तैत्तिरीया आहुः – ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवताः (तै.सं.६.२.२.६) इति। तथा अत्रैव पुरस्तादाम्नास्यते – त्वमग्ने वरुणो जायसे यत्त्वं मित्रः (ऋ.सं.५.३.१) इत्यादि। कोऽस्य विशेषः इत्युच्यते। पुरुप्रैषः बहुप्रैषभाक्। यद्वा। बहुप्रेषणः। सर्वस्याज्ञापयितेत्यर्थः। ततुरिः तारयिता। तरतेः अन्तर्भावितण्यर्थात् आदृगमहनः० इति किन्प्रत्ययः। बहुलं छन्दसि इति उत्वम्॥ यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वाद्यज्ञस्य। अच्छिद्रोतिः अविच्छिन्नरक्षणः शिशुः शिशुवत्प्रियकारी शोचयिता वा शत्रूणाम्। एवंभूतोऽग्निः सं रभः यज्ञादिसंरम्भवान् सन् आदत्त आदत्ते हविरादिकं स्वीकरोति॥
upasthā́yaṁ carati yát samā́rata, sadyó jātás tatsāra yújyebhiḥ
abhí śvāntám mṛśate nāndyè mudé, yád īṁ gáchanty uśatī́r apiṣṭhitám

O seekers after truth! approach that wise leader, whose companions confide in him, and who goes to others to help and stands by them where needed. Such a leader goes everywhere to discharge his duties, thinks over again and again about the mature knowledge. Intelligent persons approach him for getting joy and delight and redress of their grievances. Women desiring good knowledge and guidance also approach such a person.
(Griffith:) Whatever he meets he grasps and then runs farther on, and straightway, newly born, creeps forward with his kin.
He stirs the wearied man to pleasure and great joy what time the longing gifts approach him as he comes.


upasthā́yam, upasthā́ya-.Nom/acc.Sg.N; carati, √car.3.Sg.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; samā́rata, √ṛ.3.Pl.Aor.Ind.Med; sadyás, sadyás; jātáḥ, √jan.Nom.Sg.M; tatsāra, √tsar.3.Sg.Prf.Ind.Act; yújyebhiḥ, yújya-.Ins.Pl.M; abhí, abhí; śvāntám, śvāntá-.Nom/acc.Sg.N; mṛśate, √mṛś.3.Sg.Prs.Ind.Med; nāndyè, nāndī́-.Dat.Sg.F; mudé, múd-.Dat.Sg.F; yát, yá-.Nom/acc.Sg.N; īm, īm; gáchanti, √gam.3.Pl.Prs.Ind.Act; uśatī́ḥ, √vaś.Nom/acc.Pl.F.Prs.Act; apiṣṭhitám, √sthā.Nom/acc.Sg.M/n.

(सायणभाष्यम्)
यत् यदा अध्वर्युः उपस्थायं चरति उपस्थायोपस्थाय अनुतिष्ठति उत्पत्त्यनुकूलव्यापारं करोति। कदेत्याह। यत् समारत समागच्छत मथनेन आविरभवत्॥ समो गम्यृच्छि इति अर्तेः आत्मनेपदम्॥ सद्यः तदानीमेव जातः उत्पन्नः सन् युज्येभिः योक्तुं संबद्धुं समर्थैः फलैः मिश्रयितुमर्हैस्तेजोभिर्वा युक्तः सन् तत्सार अरण्योर्गूढः सन् चचार। यद्वा। युज्येभिरश्वैर्जातमात्रः एव सर्वत्र संचचार॥ त्सर च्छद्मगतौ। लिटि णलि रूपम्॥ एवं प्रवृद्धोऽयं श्वान्तं श्रान्तं शान्तं वा यजमानं नान्द्ये नन्दनीये कर्मणि निमित्तभूते सति मुदे तस्य संतोषाय अभि मृशते अभिमर्शनं करोति। फलप्रदानेनेति भावः। यथा लोके गुर्वादिः श्रान्तं शिष्यादिकं स्पृशति तद्वत्। कदेति चेत् उच्यते। यत् यदा अपिष्ठितं व्याप्य वर्तमानम् ईम् एनमग्निम् उशतीः कामयमाना आज्यधाराः स्तुतयो वा गच्छन्ति प्राप्नुवन्ति तदा अभि मृशते॥
sá īm mṛgó ápyo vanargúr, úpa tvacy ùpamásyāṁ ní dhāyi
vy àbravīd vayúnā mártyebhyo, -agnír vidvā́m̐ ṛtacíd dhí satyáḥ

A thirsty deer goes to a water-store. Likewise a scholar is placed near the altar of a Yajna. He guides the other performers of the Yajna. He being highly learned and shining like fire, on account of knowledge, wisdom and other good virtues, accepts and knows truth and subsequently preaches the knowledge of their duties.
(Griffith:) He is a wild thing of the flood and forest: he has been laid upon the highest surface.
He has declared the lore of works to mortals, Agni the Wise, for he knows Law, the Truthful.


sáḥ, sá- ~ tá-.Nom.Sg.M; īm, īm; mṛgáḥ, mṛgá-.Nom.Sg.M; ápyaḥ, ápya-.Nom.Sg.M; vanargúḥ, vanargú-.Nom.Sg.M; úpa, úpa; tvací, tvác-.Loc.Sg.F; upamásyām, upamá-.Loc.Sg.F; , ní; dhāyi, √dhā.3.Sg.Aor.Inj.Pass; , ví; abravīt, √brū.3.Sg.Iprf.Ind.Act; vayúnā, vayúna-.Acc.Pl.N; mártyebhyaḥ, mártya-.Dat/abl.Pl.M; agníḥ, agní-.Nom.Sg.M; vidvā́n, √vid.Nom.Sg.M.Prf.Act; ṛtacít, ṛtacít-.Nom.Sg.M; , hí; satyáḥ, satyá-.Nom.Sg.M.

(सायणभाष्यम्)
स ईं स एवाग्निः उपमस्याम् उपमायामुपमास्पदायां त्वचि ओषध्यादिभिराच्छादितायाँ वेद्याम् उप नि धायि उपस्थाप्यते उत्तरत्रोपभोगाय। कीदृशः सः। मृगः मार्जयिता अन्वेषणशीलो वा। मृगो मार्ष्टेर्गतिकर्मणः (निरु.१.२०) इति यास्कः। अप्यः आप्यो गन्तव्यः। अपः कर्म तत्र साधुर्वा। वनर्गुः वनगामी॥ ऋच्छतेर्गमेः च इदं रूपम्। यद्वा। गमेरेव। उपपदस्य रुडागमश्छान्दसः॥ एवंभूतः अग्निः मर्त्येभ्यः मरणधर्मभ्यो यजमानादिरूपेभ्यः वयुनानि प्रज्ञानानि अनुष्ठेयज्ञानानि व्यब्रवीत् विशेषेण ब्रवीति उपदिशति। वयुनमिति प्रज्ञानाम, वयुनम् अभिख्या (नि.३.९.१०) इति तन्नामसु पाठात्। ईदृक् सामर्थ्यमस्तीति दर्शयति। अयम् अग्निर्विद्वान् सर्वज्ञः ऋतचित् यज्ञस्योदकस्य वा चेतिता ज्ञाता सत्यः। सत् क्रियमाणं कर्म। तत्र साधुः। सत्सु भवो वा। सत् फलं तदर्हतीति वा। सम्यक्फलप्रद इत्यर्थः। यस्मादयमुक्तसामर्थ्योपेतः तस्मात् प्रज्ञोपदेशो युक्तः। हिशब्दः प्रसिद्धौ॥

(<== Prev Sūkta Next ==>)
 
trimūrdhā́naṁ saptáraśmiṁ gṛṇīṣe-, -ánūnam agním pitrór upásthe
niṣattám asya cárato dhruvásya, víśvā divó rocanā́paprivā́ṁsam

O Intelligent person! you glorify a scholar, who like electricity pervades all superior, inferior and the middle substances. Our prayers are contained in seven meters (Chandas) like Gayatri, Ushari, Anushtup or in seven worlds and they are unabated. Seated near its parent (air and the sky) and pervading all the illuminated region, of the sky and all objects, this electricity resembles the qualities of our scholars, who deserve to be credited with extra ordinary knowledge.
(Griffith:) I laud the seven-rayed, the triple-headed, Agni all-perfect in his Parents’ bosom,
Sunk in the lap of all that moves and moves not, him who has filled all luminous realms of heaven.


trimūrdhā́nam, trimūrdhán-.Acc.Sg.M; saptáraśmim, saptáraśmi-.Acc.Sg.M; gṛṇīṣe, √gṝ.1.Sg.Prs.Ind.Med; ánūnam, ánūna-.Acc.Sg.M; agním, agní-.Acc.Sg.M; pitróḥ, pitár-.Gen.Du.M; upásthe, upástha-.Loc.Sg.M; niṣattám, √sad.Nom/acc.Sg.M/n; asya, ayám.Gen.Sg.M/n; cárataḥ, √car.Acc/gen.Sg/pl.M/n.Prs.Act; dhruvásya, dhruvá-.Gen.Sg.M/n; víśvā, víśva-.Acc.Pl.N; diváḥ, dyú- ~ div-.Gen.Sg.M; rocanā́, rocaná-.Acc.Pl.N; āpaprivā́ṁsam, √prā.Acc.Sg.M.Prf.Act.

(सायणभाष्यम्)
त्रिमूर्धानम् इति पञ्चर्चं षष्ठं सूक्तं दैर्घतमसम् आग्नेयम्, पूर्वत्र आग्नेयं तु तत् इत्युक्तत्वात्। त्रिमूर्धानम् इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि इदमादिसूक्तत्रयस्य विनियोगः। अथैतस्याः इति खण्डे सूत्रितं – त्रिमूर्धानमिति त्रीणि (आश्व.श्रौ.४.१३) इति॥
अनया अग्निर्यज्ञरूपेण स्तूयते। त्रिमूर्धानं सवनत्रयरूपमूर्धत्रयोपेतम्॥ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ इत्युत्तरपदान्तोदात्तत्वम्॥ किंच सप्तरश्मिं नियामकसप्तच्छन्दोयुक्तम् अनूनम् अविकलं संपूर्णफलम् अग्निम् अग्निसाध्यम् अङ्गनादिगुणयुक्तं वा पित्रोरुपस्थे द्यावापृथिव्योरुत्सङ्गे निषत्तं निषण्णम्। मध्ये वर्तमानमित्यर्थः। भूमिस्थद्रव्येण द्युलोकस्थदेवताभिश्च साध्यत्वादिति यावत्। किंच ध्रुवस्य निश्चलस्य चरतः हविर्भक्षयतः अस्य अग्नेः संबन्धिनं यज्ञं दिवः द्युलोकादागतानि विश्वानि रोचनानि देवविमानानि आपप्रिवांसं सर्वतः पूरयितारं गृणीषे गृणीहि स्तुहि। यद्वा अयमग्निरेवोच्यते। त्रिमूर्धवदत्र क्षित्यन्तरिक्षद्युलोकाख्यस्थानत्रयोपेतम्। लोकत्रयव्याप्तमित्यर्थः। गार्हपत्यादिस्थानत्रयवर्तिनं वा। सप्तरश्मिं सप्तज्वालम् अनूनम् अन्यूनं पित्रोः द्यावापृथिव्योरुपस्थे उत्सङ्गे निषत्तम्॥ नसत्तनिषत्त° इति निपातनात् निष्ठानत्वाभावः॥ निषण्णम् आपप्रिवांसं सर्वतः पूरयन्तं कामानाम् उक्तलक्षणविशिष्टमग्निं गृणीषे गृणीहि स्तुहि। किंच चरतः सर्वत्र ज्वालाभिर्गच्छतो ध्रुवस्य धृतत्वात अविचलितस्य दिवो द्योतमानस्य अस्य अग्नेः विश्वा सर्वाणि रोचना रोचमानानि तेजांसि सर्वत्र व्याप्नुवन्तीति शेषः। ईदृशमग्निं स्तुहि इति अन्तरात्मनः प्रैषः॥
ukṣā́ mahā́m̐ abhí vavakṣa ene, ajáras tasthāv itáūtir ṛṣváḥ
urvyā́ḥ padó ní dadhāti sā́nau, rihánty ū́dho aruṣā́so asya

The sun is a great sustainer of the earth, undecaying and grand, and imparts protection. It keeps feet over this world which is divided in many categories and upholds the heaven and the earth. His emergent rays make the cloud to rain water. Likewise, an enlightened person stands in this universe shedding his light of knowledge everywhere.
(Griffith:) As a great Steer he grew to these his Parents; sublime he stands, untouched by eld, far-reaching.
He plants his footsteps on the lofty ridges of the broad earth: his red flames lick the udder.


ukṣā́, ukṣán-.Nom.Sg.M; mahā́n, mahā́nt-.Nom.Sg.M; abhí, abhí; vavakṣe, √vakṣ.3.Sg.Prf.Ind.Med; ene, ena-.Acc.Du.F; ajáraḥ, ajára-.Nom.Sg.M; tasthau, √sthā.3.Sg.Prf.Ind.Act; itáūtiḥ, itáūti-.Nom.Sg.M; ṛṣváḥ, ṛṣvá-.Nom.Sg.M; urvyā́ḥ, urú-.Gen.Sg.F; padáḥ, pád-.Acc.Pl.M; , ní; dadhāti, √dhā.3.Sg.Prs.Ind.Act; sā́nau, sā́nu- ~ snú-.Loc.Sg.M/n; rihánti, √rih.3.Pl.Prs.Ind.Act; ū́dhaḥ, ū́dhar-.Acc.Sg.N; aruṣā́saḥ, aruṣá-.Nom.Pl.M; asya, ayám.Gen.Sg.M/n.

(सायणभाष्यम्)
उक्षा सेक्ता। फलप्रदानसमर्थः इत्यर्थः। अत एव महान् महिम्ना स्वरूपेण उद्वृत्तवृषभसदृशः अयमग्निः एने द्यावापृथिव्यौ अभि अभिक्रम्य व्याप्य ववक्षे वहति व्याप्नोतीत्यर्थः। वहतेलेंटि छान्दसः शपः श्लुः। लोपस्त आत्मनेपदेषु इति तलोपः। सिब्बहुलम् इति सिप्॥ वृष्ट्यादिप्रदानेन हविर्वहनेन च लोकद्वयस्य वासिनः देवान् मनुष्यांश्च रक्षतीत्यर्थः। किंच अयम् अजरः जरारहितः ऋष्वः महान् पूज्यः। महन्नामैतत्। ऋष्वः उक्षः (नि.३.३.३) इति तन्नामसु पाठात्। तथा इतऊतिः प्राप्तरक्षणः सन् तस्थौ स्थितो वर्तते। यद्वा। उक्तगुणोऽयम् इतऊतिः इत एवं गमनवान् अस्मद्देवयजनाभिमुखगमनवान् तस्थौ वर्तते। तदनन्तरम् उर्व्या विस्तृताया भूम्याः सानौ समुच्छ्रिते प्रदेशे वेदिलक्षणे पदो नि दधाति पदानि स्थापयति करोति। किंच अस्य अग्नेः अरुषासः अरुषा आरोचना: ऊधः ऊधःस्थानीयमन्तरिक्षं रिहन्ति लिहन्ति। यद्वा। अस्य ऊधः ऊधः स्थानीयं यज्ञमरुषास आरोचना: ब्रह्मवर्चसेन यजमाना रिहन्ति अभिमतस्वर्गादीनि लिहन्ति॥
samānáṁ vatsám abhí saṁcárantī, víṣvag dhenū́ ví carataḥ suméke
anapavṛjyā́m̐ ádhvano mímāne, víśvān kétām̐ ádhi mahó dádhāne

Heaven and earth are like the two well disposed milk cows moving towards their common progeny in the form of day and night. They fully nourish the calf, uphold the paths that are free from all that is to be avoided. O enlightened persons! like the milk cows you should also try to understand unprejudiced and fulfill the noble desires of all.
(Griffith:) Coming together to their common youngling both Cows, fairshaped, spread forth in all directions,
Measuring out the paths that must be travelled, entrusting all desires to him the Mighty.


samānám, samāná-.Nom/acc.Sg.M/n; vatsám, vatsá-.Acc.Sg.M; abhí, abhí; saṁcárantī, √car.Nom.Du.F.Prs.Act; víṣvak, víṣvañc-.Nom/acc.Sg.N; dhenū́, dhenú-.Nom.Du.F; , ví; carataḥ, √car.3.Du.Prs.Ind.Act; suméke, suméka-.Nom.Du.F; anapavṛjyā́n, anapavṛjyá-.Acc.Pl.M; ádhvanaḥ, ádhvan-.Acc.Pl.M; mímāne, √mā.Nom.Du.F.Prs.Med; víśvān, víśva-.Acc.Pl.M; kétān, kéta-.Acc.Pl.M; ádhi, ádhi; maháḥ, máh-.Gen.Sg; dádhāne, √dhā.Nom.Du.F.Prs.Med.

(सायणभाष्यम्)
समानम् एकमेव वत्सं वत्सस्थानीयं पुत्रवत् हर्षहेतुम् अग्निम् अभिमुखं संचरन्ती संचरन्त्यौ द्वे धेनू अग्निहितकरणेन प्रीणयित्र्यौ पत्नीयजमानलक्षणे धेनू विष्वक् वि चरतः संचरतः। स्तनपानादिसदृशेन्धनप्रक्षेपसंमार्जनादिना सम्यग्वर्धयतः इत्यर्थः। कीदृश्यौ ते सुमेके शोभनकर्माणौ शोभनमेहने वा परिचरणकुशले इत्यर्थः। किंच अनपवृज्यान् अपवर्जनीयरहितान्॥ नञ्सुभ्याम्। इत्युत्तरपदान्तोदात्तत्वम्॥ अध्वनः मार्गान् अग्नेः प्रान्तप्रदेशान् केशाद्यमेध्यरहितान् मिमाने संपादयित्र्यौ। किंच विश्वान्केतान् सर्वाणि प्रज्ञानानि प्रवर्धनविषयाणि महः महान्ति अधि अधिकं दधाने धारयन्त्यौ। ईदृश्यौ अध्वर्युयजमानरूपे जायापतिरूपे वा धेनू विश्वग्विचरतः॥
dhī́rāsaḥ padáṁ kaváyo nayanti, nā́nā hṛdā́ rákṣamāṇā ajuryám
síṣāsantaḥ páry apaśyanta síndhum, āvír ebhyo abhavat sū́ryo nṝ́n

The wise meditators protect men in various styles. They live in their hearts and try to share with them their own wealth and other things. They also bring them undecaying reality of life, the way sun brings water through the rains to the river. One who manifests his powers having received knowledge from them and good education, attains God.
(Griffith:) The prudent sages lead him to his dwelling, guarding with varied skill the Ever-Youthful.
Longing, they turned their eyes unto the River: to these the Sun of men was manifested.


dhī́rāsaḥ, dhī́ra-.Nom.Pl.M; padám, padá-.Nom/acc.Sg.N; kaváyaḥ, kaví-.Nom.Pl.M; nayanti, √nī.3.Pl.Prs.Ind.Act; nā́nā, nā́nā; hṛdā́, hā́rdi ~ hṛd-.Ins.Sg.N; rákṣamāṇāḥ, √rakṣ.Nom.Pl.M.Prs.Med; ajuryám, ajuryá-.Acc.Sg.M; síṣāsantaḥ, √san.Nom.Pl.M.Prs.Des.Act; pári, pári; apaśyanta, √paś.3.Pl.Iprf.Ind.Med; síndhum, síndhu-.Acc.Sg.M; āvís, āvís; ebhyaḥ, ayám.Dat/abl.Pl.M/n; abhavat, √bhū.3.Sg.Iprf.Ind.Act; sū́ryaḥ, sū́rya-.Nom.Sg.M; nṝ́n, nár-.Acc.Pl.M.

(सायणभाष्यम्)
धीरासः धीरा धीमन्तः प्रयोगज्ञा अध्वर्वादयः अजुर्यम् अजर्यम् अजीर्णम् एनमग्निं पदं स्थानं वेदिलक्षणं नयन्ति प्रापयन्ति मथनदेशात् गार्हपत्याद्वा। अथवा वक्ष्यमाणलक्षणा यजमानादयः पदमास्पदं सर्वकामानाम् आस्पदम् एनं गमयन्ति। कीदृशास्ते। कवयः क्रान्तदर्शिनो मेधाविनः अनूचाना वा। ये वा अनूचानास्ते कवयः (ऐ.ब्रा.२.२) इति श्रुतेः। किंच नाना हृदा बहुप्रकारया बुद्ध्या रक्षमाणाः धारयमाणाः। किंच एवंरूपास्ते सिन्धुं स्यन्दमानं यज्ञद्वारा फलानि स्रवन्तम् अग्निं सिषासन्तः संभक्तुमिच्छन्तः। सनतेः सनि सनीवन्तर्ध° इति विकल्पनात् इडभावः। जनसनखनाम् इति आत्वम्॥ पर्यपश्यन्त परितः पश्यन्ति। शुश्रूषन्त इत्यर्थः। किंच सूर्यः सर्वस्य प्रसविता अयमग्निः एभ्यः एवं कुर्वद्यःश नॄन् नृभ्यो नेतृभ्यः आविः अभवत् तेषामनुग्रहेण प्रत्यक्षोऽभवत्॥ नॄनित्यत्र वचनव्यत्ययः॥ नॄन् प्राणिनोऽनुग्रहीतुमिति वा योज्यम्॥
didṛkṣéṇyaḥ pári kā́ṣṭhāsu jényaḥ-, īḷényo mahó árbhāya jīváse
purutrā́ yád ábhavat sū́r áhaibhyo, gárbhebhyo maghávā viśvádarśataḥ

An excellent scholar is ever to be honored. Such a person is within the reach of a common man, and is victorious, adorable, the source of inspiration and protector of life to all. The respectable other great scholars also when approached and interviewed can face the questions. He possesses the greatest wealth of wisdom and is the producer and giver of the divine knowledge. We should honor such a person.
(Griffith:) Born noble in the regions, aim of all mens’ eyes to be implored for life by great and small alike,
Far as the Wealthy One has spread himself abroad, he is the Sire all-visible of this progeny.


didṛkṣéṇyaḥ, didṛkṣéṇya-.Nom.Sg.M.Des; pári, pári; kā́ṣṭhāsu, kā́ṣṭhā-.Loc.Pl.F; jényaḥ, jénya-.Nom.Sg.M; īḷényaḥ, īḷénya-.Nom.Sg.M; maháḥ, mahá-.Nom.Sg.M; árbhāya, árbha-.Dat.Sg.M/n; jīváse, √jīv.Dat.Sg; purutrā́, purutrā́; yát, yá-.Nom/acc.Sg.N; ábhavat, √bhū.3.Sg.Iprf.Ind.Act; sū́ḥ, sū́-.Nom.Sg.F; áha, áha; ebhyaḥ, ayám.Dat/abl.Pl.M/n; gárbhebhyaḥ, gárbha-.Dat/abl.Pl.M; maghávā, maghávan-.Nom.Sg.M; viśvádarśataḥ, viśvádarśata-.Nom.Sg.M.

(सायणभाष्यम्)
अयमग्निः काष्ठासु परस्परं क्रान्त्वा वर्तमानासु दशसु दिक्षु दिदृक्षेण्यः। अनुग्रहयुक्त्या दर्शनयुक्तः भवति। यद्वा। द्रष्टुमेष्टव्यो दर्शनेच्छाविषयभूतः॥ दृशेः सनन्तात् कृत्यार्थे तवैकेन्केन्य० इति केन्यप्रत्ययः। अत एव जेन्यः सर्वत्र प्रादुर्भवनशीलो भवति जयशीलो वा। किंच प्रदानसमये ईळेन्यः स्तुत्यो भवति। किमर्थमेवम्। महः महतो देवादेः अर्भाय अर्भकस्याल्पस्य यजमानादेर्वा जीवसे जीवनाय। हविर्वहनेन धनप्रदानेन इति विवेकः। तत्रोपपत्तिमाह। यत् अह यस्मात् खलु पुरुत्रा बहुषु देशेषु॥ देवमनुष्य° इत्यादिना त्राप्रत्ययः॥ मघवा हविर्लक्षणान्नवान् विश्वदर्शतः सर्वविषयद्रष्टव्यवानयमग्निः एभ्यो गर्भेभ्यः॥ षष्ठ्यर्थे चतुर्थी॥ एषामृत्विजां गर्भवच्छिशुवदत्यन्तरक्षणीयानां सूः अभवत् प्रसविता उत्पादयिता अभवत् भवति। तस्मात् नाना हृदा रक्षमाणाः कवयः पदं नयन्तीति पूर्वत्र संबन्धः॥

(<== Prev Sūkta Next ==>)
 
kathā́ te agne śucáyanta āyór, dadāśúr vā́jebhir āśuṣāṇā́ḥ
ubhé yát toké tánaye dádhānāḥ-, ṛtásya sā́man raṇáyanta devā́ḥ

O great scholar! please tell how we reach other learned persons. They are co-operative with a noble man of charitable disposition. Such people desire to distribute the wealth of knowledge among the sons and grandsons by way of teaching and preaching of theoretical and practical knowledge. They lead an absolutely pure life and disseminate the teachings of Sama Veda, and other Vedas.
(Griffith:) How, Agni, have the radiant ones, aspiring, endued you with the vigour of the living,
So that on both sides fostering seed and offspring, the Deities may joy in Holy Law’s fulfilment?


kathā́, kathā́; te, tvám.Dat/gen.Sg; agne, agní-.Voc.Sg.M; śucáyantaḥ, √śuc.Nom.Pl.M.Prs.Act; āyóḥ, āyú-.Gen.Sg.M; dadāśúḥ, √dāś.3.Pl.Prf.Ind.Act; vā́jebhiḥ, vā́ja-.Ins.Pl.M; āśuṣāṇā́ḥ, √śvas.Nom.Pl.M.Prs.Med; ubhé, ubhá-.Acc.Du.N; yát, yá-.Nom/acc.Sg.N; toké, toká-.Acc.Du.N; tánaye, tánaya-.Acc.Du.N; dádhānāḥ, √dhā.Nom.Pl.M.Prs.Med; ṛtásya, ṛtá-.Gen.Sg.N; sā́man, sā́man-.Loc.Sg.N; raṇáyanta, √ran.3.Pl.Prs.Inj.Med; devā́ḥ, devá-.Nom.Pl.M.

(सायणभाष्यम्)
कथा ते इति पञ्चर्चं सप्तमं सूक्तं दैर्घतमसमाग्नेयं त्रैष्टुभम्। कथा इत्यनुक्रमणिका॥ प्रातरनुवाकाश्विनशस्त्रयोरस्य सूक्तस्य विनियोगः त्रिमूर्धानमिति त्रीणि इत्यनेनोक्तः॥
हे अग्ने ते तव संबन्धिनो रश्मयः शुचयन्तः दीप्तिं सर्वत्र चक्षाणाः प्रकटयन्तः आशुषाणाः आशु शीघ्रं संभक्तारः आशून संभक्तारो वा। वाय्वादेरपि शीघ्रं संभक्तार इत्यर्थः। यद्वा। समन्तात् शोषयितारः। यद्वा। सर्वं व्याप्नुवन्तः। अश्नोतेर्लिटः कानच्। व्यत्ययेन उप्रत्ययः सिच् च इति द्विविकरणता। आङ्पूर्वात् अन्तर्भावितण्यर्थात् शुषेः शानचि छान्दसः शपो लुक्। आशुशब्दोपपदात् सनतेः कर्मणि अण्॥ ईदृशा रश्मयः वाजेभिः अन्नैः सहितम् आयोः आयुरायुष्यम्॥ कर्मणि षष्ठी॥ कथा केनोपायेन ददाशुः ददति॥ दा दाने। छान्दसो लिट्। तमुपायमनुगृहाणेत्यर्थः। रश्मीनां वरप्रदानं कुत्र दृष्टमिति चेत् उच्यते। यत् यस्मात् उभे उक्ते अन्नायुषी तोके पुत्रे तनये अनवच्छेदेन कुटुम्बस्य विस्तारके। यद्वा। तोके पुत्रे तनये तत्पुत्रादौ च। दधानाः धारयन्तः देवाः व्यवहर्तारो यजमानाः ऋतस्य यज्ञस्य संबन्धिनि सामन् साम्नि रथन्तरादौ रणयन्त रमन्ते रमयन्ति शब्दयन्त्येव वा। यस्मात् अन्नायुष्पुत्रादिसहिताः सोमेनेष्वात साम्नि रमन्ते तस्मात् रश्मयो ददतीत्यवगम्यते इत्यर्थः। तादृशांस्त्वदीयान् रश्मीन् मामपि अनुगृहाणेत्यर्थः॥
bódhā me asyá vácaso yaviṣṭha, máṁhiṣṭhasya prábhṛtasya svadhāvaḥ
pī́yati tvo ánu tvo gṛṇāti, vandā́rus te tanvàṁ vande agne

O most energetic great scholar! you are capable to feed and accommodate your disciples. Tell me the secret meaning of this my word of adoration. It is full of wisdom. Uphold firmly my this meaningful reverential and earnest praise. I your devoted pupil bow before you in person. O great teacher! another one your disciple takes your juice of devotion. The third one, sings in your praise or glorifies you. Let me also be like those good pupils.
(Griffith:) Mark this my speech, Divine One, you, Most Youthful! offered to you by him who gives most freely.
One hates you, and another sings your praises: I yours adorer laud your form, O Agni.


bódha, √budh.2.Sg.Aor.Imp.Act; me, ahám.Dat/gen.Sg.M/f; asyá, ayám.Gen.Sg.M/n; vácasaḥ, vácas-.Gen.Sg.N; yaviṣṭha, yáviṣṭha-.Voc.Sg.M; máṁhiṣṭhasya, máṁhiṣṭha-.Gen.Sg.N; prábhṛtasya, √bhṛ.Gen.Sg.M/n; svadhāvaḥ, svadhā́vant-.Voc.Sg.M; pī́yati, √pī.3.Sg.Prs.Ind.Act; tvaḥ, tva-.Nom.Sg.M; ánu, ánu; tvaḥ, tva-.Nom.Sg.M; gṛṇāti, √gṝ.3.Sg.Prs.Ind.Act; vandā́ruḥ, vandā́ru-.Nom.Sg.M; te, tvám.Dat/gen.Sg.M/f; tanvàm, tanū́-.Acc.Sg.F; vande, √vand.1.Sg.Prs.Ind.Med; agne, agní-.Voc.Sg.M.

(सायणभाष्यम्)
हे यविष्ठ युवतम हे स्वधावः हविर्लक्षणान्नेन तद्वन्नग्ने मे मदीयस्य मंहिष्ठस्य अतिशयेन पूजनीयस्य प्रभृतस्य प्रकर्षेण संपादितस्य अस्य इदानीं क्रियमाणस्य वचसः स्तुतिरूपस्य वचनस्य॥ कर्मणि षष्ठी॥ उक्तलक्षणं वचः बोध बुध्यस्व स्तुतो भवेत्यर्थः। हे अग्ने लोके त्वः। अत्र यास्कः त्वो नेम इत्यर्धस्य (निरु.३.२०) इत्युक्त्वा एतदेवोदाजहार। एको जनः पीयति। वधकर्मैतत्। हिनस्ति। यज्ञादिना न पूजयतीत्यर्थः। त्वः एकः अनु गृणाति अनुकूलम् उच्चारयति। तयोर्मध्ये हे अग्ने वन्दारुः वन्दनशीलोऽहं ते तव तन्वं तनुं तव मूर्तिं वन्दे स्तौमि॥
yé pāyávo māmateyáṁ te agne, páśyanto andháṁ duritā́d árakṣan
rarákṣa tā́n sukṛ́to viśvávedāḥ-, dípsanta íd ripávo nā́ha debhuḥ

O learned leader! you know all the sciences; you also maintain group of pious people who being the wise guardians, pity and help spiritually blind (ignorant) persons, stuck to the evils. Under your protection, even sticking to their enemies are unable to do them harm.
(Griffith:) Your guardian rays, O Agni, when they saw him, preserved blind Mamateya from affliction.
Lord of all riches, he preserved the pious the foes who fain would harm them did no mischief.


, yá-; pāyávaḥ, pāyú-.Nom.Pl.M; māmateyám, māmateyá-.Acc.Sg.M; te, tvám.Dat/gen.Sg; agne, agní-.Voc.Sg.M; páśyantaḥ, √paś.Nom.Pl.M.Prs.Act; andhám, andhá-.Acc.Sg.M; duritā́t, duritá-.Abl.Sg.N; árakṣan, √rakṣ.3.Pl.Iprf.Ind.Act; rarákṣa, √rakṣ.3.Sg.Prf.Ind.Act; tā́n, sá- ~ tá-.Acc.Pl.M; sukṛ́taḥ, sukṛ́t-; viśvávedāḥ, viśvávedas-.Nom.Sg.M/f; dípsantaḥ, √dabh.Nom.Pl.M.Prs.Des.Act; ít, ít; ripávaḥ, ripú-.Nom.Pl.M; , ná; áha, áha; debhuḥ, √dabh.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
अत्रेतिहासमाचक्षते। उचथ्यबृहस्पतिनामानौ द्वौ ऋषी आस्ताम्। तत्र उचथ्यस्य ममता नाम भार्या। सा च गर्भिणी। तां बृहस्पतिर्गृहीत्वा अरमयत्। शुक्रनिर्गमनावसरे प्राप्ते गर्भस्थं रेतः प्रवादीत् हे मुने रेतो मा त्याक्षीः पूर्वमहं वसामि रेतःसंकरं मा कार्षीः इति। एवमुक्तो बृहस्पतिः बलात् प्रतिरुद्धरेतस्कः सन् शशाप। हे गर्भ एवं यतो रेतोनिरोधमकरोः अतस्त्वं दीर्घं तमः प्राप्नुहि जात्यन्धो भवेति। एवं शप्तो ममतायां दीर्घतमा अजायत। स चोत्पन्नः तमोव्यथया अग्निमस्तौषीत्। स च स्तुत्या प्रीतः आन्ध्यं पर्यहरदिति। तदिदमत्रोच्यते। हे अग्ने ते तव संबन्धिनः ये पायवः प्रसिद्धाः पालयितारो रश्मयः मामतेयं ममतायाः पुत्रं दीर्घतमसम् अन्धं पश्यन्तः अन्धोऽयम् अतोऽस्माभिः रक्षणीयः इति अवगच्छन्तः सन्तः दुरितात् दुष्टं प्राप्ताद्दुःखत् अरक्षन तान सुकृतः सुखकर्तॄन विश्ववेदाः विश्वप्रज्ञः ररक्ष रक्षति। अस्मत्पालनायेति भावः। तैः अस्मानपि रक्षिष्यतीत्यर्थः। एवं रक्षितानस्मान् दिप्सन्तः दम्भितुमिच्छन्तः रिपवः कामादयः नाह देभुः। अहेति विनिग्रहार्थीयः। न खलु दम्भितुं शक्नुवन्ति॥ दम्भु दम्भे। श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् (का.१.२.६.१) इति लिटः कित्त्वात् अनिदिताम् इति नलोपः। तस्य असिद्धत्वात् एत्वाभ्यासलोपयोरप्राप्तौ दम्भेश्चेति वक्तव्यम् (पा.सू.६.४.१२०.४) इति तौ विधीयेते॥ यद्वा। सूक्तद्रष्टा दीर्घतमाः स्वयमेव आत्मानं परोक्षतया ब्रवीति॥
yó no agne árarivām̐ aghāyúr, arātīvā́ marcáyati dvayéna
mántro gurúḥ púnar astu só asmai-, ánu mṛkṣīṣṭa tanvàṁ duruktaíḥ

O learned leader! wicked person approaches us and tries to behave like an enemy, reviles us with malignity of thought and speech. Let one thoughtful preceptor, who purified us (our body and soul), be his instructor and preceptor also.
(Griffith:) The sinful man who worships not, O Agni, who, offering not, harms us with double-dealing,
Be this in turn to him a heavy sentence may he distress himself by his revilings.


yáḥ, yá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; árarivān, árarivaṁs-.Nom.Sg.M; aghāyúḥ, aghāyú-.Nom.Sg.M/f; arātīvā́, arātīván-.Nom.Sg.M; marcáyati, √mṛc.3.Sg.Prs.Ind.Act; dvayéna, dvayá-.Ins.Sg.N; mántraḥ, mántra-.Nom.Sg.M; gurúḥ, gurú-.Nom.Sg.M; púnar, púnar; astu, √as.3.Sg.Prs.Imp.Act; sáḥ, sá- ~ tá-.Nom.Sg.M; asmai, ayám.Dat.Sg.M/n; ánu, ánu; mṛkṣīṣṭa, √mṛc.3.Sg.Aor.Opt/prec.Med; tanvàm, tanū́-.Acc.Sg.F; duruktaíḥ, duruktá-.Ins.Pl.N.

(सायणभाष्यम्)
हे अग्ने नः अस्मान् युष्मद्रक्षितान् यः अघायुः मारणादिरूपपापेच्छावान् अररिवान् अदाता अस्मद्दानप्रतिबन्धकः इत्यर्थः॥ रातेश्छान्दसस्य लिटः क्वसुः॥ अरातीवा स्वयमदानवान्। छन्दसि वनिपमिच्छन्ति इति मत्वर्थीयो वनिप्॥ शत्रुत्वमाचरन् यः शत्रुः द्वयेन मानसवाचिकभेदेन द्विविधेन मन्त्रेण। न ददामीति मानसो मन्त्रः। निन्दाद्यारोपेण दाननिवारणं वाचिको मन्त्रः। यद्वा। मायाहेतुकेन विरुद्धरूपेण द्विविधेन मन्त्रेण। यो विरुद्धमाचरति तन्न संकीर्तयति यच्च प्रियं बूते तन्न करोति अन्यत् करोत्यन्यद्वदतीत्येवं मन्त्रस्वरूपद्वैविध्यम्। पूर्वं मानसवाचिकभेदेन इदानीं वाचिककायिकभेदेनेति विवेकः। ईदृशेन मन्त्रेण यः शत्रुः मर्चयति भर्त्सयति विधेयीकरोति वा अस्मान्। सः मन्त्रैकदेशो मानसरूपः अस्मै पुनः गुरुः अस्तु॥ षष्ठ्यर्थे चतुर्थी॥ प्रयोक्तुरेव पुनः गरितास्तु। तथा दुरुक्तैः दुर्वाक्यैर्निन्दारूपैर्वाचिकैः तन्वं स्वकीयां तनुम् अनु मृक्षीष्ट अनुमार्ष्टु अनुक्रमेण लुम्पतु। यद्वा। स द्विविधो मन्त्रः अस्मै प्रयोक्तुरेव गुरुर्गरितास्तु। अन्यान्यपि अस्मन्न्यक्काराय प्रयुक्तानि निष्ठुरभाषणानि सन्ति। तैर्दुरुक्तैः सोऽरातिः स्वतनुमेवावलुम्पतु। स्वात्मानमेवावृत्य दहत्वित्यर्थः॥
utá vā yáḥ sahasya pravidvā́n, márto mártam marcáyati dvayéna
átaḥ pāhi stavamāna stuvántam, ágne mā́kir no duritā́ya dhāyīḥ

O learned leader! you are born in strength, and glorifier or devotee of God. You protect the mortal who is a great scholar and instructs others in the form of teaching and preaching. A noble person who praises the Supreme Being, never consigns into misfortune.
(Griffith:) Indeed, when a mortal knowingly, O Victor, injures with double tongue a fellow-mortal,
From him, praised Agni! save you him that lauds you: bring us not into trouble and affliction.


utá, utá; , vā; yáḥ, yá-.Nom.Sg.M; sahasya, sahasyà-.Voc.Sg.M; pravidvā́n, √vid.Nom.Sg.M.Prf.Act; mártaḥ, márta-.Nom.Sg.M; mártam, márta-.Acc.Sg.M; marcáyati, √mṛc.3.Sg.Prs.Ind.Act; dvayéna, dvayá-.Ins.Sg.N; átas, átas; pāhi, √pā.2.Sg.Prs.Imp.Act; stavamāna, √stu.Voc.Sg.M/n.Prs.Med; stuvántam, √stu.Acc.Sg.M.Prs.Act; ágne, agní-.Voc.Sg.M; mā́kis, mā́kis; naḥ, ahám.Acc/dat/gen.Pl; duritā́ya, duritá-.Dat.Sg.N; dhāyīḥ, √dhā.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
पूर्वमन्त्रे द्विविधकुटिलमन्त्रेण कर्तारं तन्मन्त्रणं प्राप्नोतु मा अस्मान् इत्युक्तम्। अत्र तु तन्मन्त्रणात् पाहि इत्यग्निः प्रार्थ्यते। उत वा हे सहस्य। सह इति बलनाम। तत्र भवाग्ने यः मर्त्यः मरणधर्मा मनुष्यः प्रविद्वान् मायामन्त्रणं प्रकर्षेण जानन् द्वयेन पूर्वोक्तरीत्या द्विविधमन्त्रेण मर्तं मनुष्यं मर्चयति विधेयीकरोति भर्त्सयति वा अतः तादृशात् भर्त्सनात् तत्कर्तुः सकाशाद्वा हे स्तवमान स्तूयमान अग्ने स्तुवन्तं स्तुतिं कुर्वन्तं मां पाहि रक्ष। किंच नः अस्मान् दुरिताय तत्कृताय दुर्मन्त्रणप्रयुक्तदुःखाय समर्थं माकिः धायीः मा स्थापय। दुरितभाजनं मा कार्षीः इत्यर्थः॥ धि धारणे। व्यत्ययेन इट्। सिचि वृद्धिः। न माङ्योगे इति अडभावः॥

(<== Prev Sūkta Next ==>)
 
máthīd yád īṁ viṣṭó mātaríśvā, hótāraṁ viśvā́psuṁ viśvádevyam
ní yáṁ dadhúr manuṣyā̀su vikṣú, svàr ṇá citráṁ vápuṣe vibhā́vam

O man! you should utilize and uphold Agni (in the form of fire and electricity) which is intensified by the whirling wind, which is consumer of various objects, is pervading the earth and other worlds in various forms. It is utilized by the learned among men for the accomplishment of various works and beauty like the wonderful and varied radiant sun.
(Griffith:) What Matarisvan, piercing, formed by friction, Herald of all the Deities. in varied figure,
Is he whom they have set mid human houses, gay-hued as light and shining forth for beauty.


máthīt, √math.3.Sg.Aor.Inj.Act; yát, yá-.Nom/acc.Sg.N; īm, īm; viṣṭáḥ, √viṣ.Nom.Sg.M; mātaríśvā, mātaríśvan-.Nom.Sg.M; hótāram, hótar-.Acc.Sg.M; viśvā́psum, viśvā́psu-.Acc.Sg.M; viśvádevyam, viśvádevya-.Acc.Sg.M; , ní; yám, yá-.Acc.Sg.M; dadhúḥ, √dhā.3.Pl.Prf.Ind.Act; manuṣyā̀su, manuṣyà-.Loc.Pl.F; vikṣú, víś-.Loc.Pl.F; svàr, svàr-.Acc.Sg.N; , ná; citrám, citrá-.Acc.Sg.N; vápuṣe, vápus-.Dat.Sg.N; vibhā́vam, vibhā́va-.Acc.Sg.M.

(सायणभाष्यम्)
मथीद्यत् इति पञ्चर्चमष्टमं सूक्तं दैर्घतमसं त्रैष्टुभमाग्नेयम्। मथीद्यत् इत्यनुक्रमणिका सूक्तत्रयमध्यस्य तृतीयत्वेन पूर्वं विनियोग उक्तः॥
होतारं देवानामाह्वातारं विश्वाप्सुम्। अप्स्विति रूपनाम। नानारूपं पार्थिववैद्युतजाठरादिभेदेन अहवनीयादिभेदेन वा। यद्वा। कालीकराल्यादिरूपेण ज्वालानां वैरूप्याद्विश्वरूपत्वम्। विश्वदेव्यं सर्वदेवयोग्यक्रियासाधुं यदीं यम् एनमग्निं मातरिश्वा वृष्ट्यादिनिर्मात्रन्तरिक्षश्वसनो वायुः विष्टः काष्ठेष्वन्तःप्रविष्टः सन् मथीत् अमथ्नात् प्रवर्धयदित्यर्थः। मथे विलोडने। हृयन्तक्षण° इति वृद्धिप्रतिषेधः॥ पुनः स एव विशेष्यते। यम् अग्निं मनुष्यासु मत्वा कर्म कुर्वतीषु विक्षु ऋत्विग्रूपासु प्रजासु पूर्वं वपुषे यज्ञशरीरसिद्धये नि दधुः धारयन्ति यजमानाः। मनुष्यशब्दो निरुक्ते बहुधा निरुक्तः – मनुष्याः कस्मान्मत्वा कर्माणि सीव्यन्ति मनस्यमानेन सृष्टा मनोरपस्यं मनुषो वा (निरु.३.७) इति। यद्वा। पूर्वं देवा मनुष्यासु मनोरपत्यभूतासु विक्षु प्रजासु प्राणिषु वपुषे स्वरूपाय यागादिस्वरूपप्रकाशाय शरीरधारणाय वा जाठराग्निरूपेण नि दधुः स्थापितवन्तः। तत्र दृष्टान्तः। स्वर्णं स्वरणं स्वीरणं वा। आदित्यमिव चित्रं चायनीयं विभावं विविधप्रकाशवन्तं यथा प्रकाशादिसाधनाय धारयन्ति तद्वत्। स्वशब्दं यास्कः एवं निरुवाच – स्वरादित्यो भवति सु अरणः सु ईरणः स्वृतो रसान्त्स्वृतो भासं ज्योतिषां स्वृतो भासेति वा (निरु.२.१४) इति। ईदृशं यं नि दधुस्तं मथीदिति पूर्वत्रान्वयः॥
dadānám ín ná dadabhanta mánma-, -agnír várūtham máma tásya cākan
juṣánta víśvāny asya kárma-, -úpastutim bháramāṇasya kāróḥ

O men, never harm the enlightened leader who loves the person disseminating the sublime knowledge to the people. You may lovingly accept all the good works and glories from me. I undertake to perform hard work to achieve it.
(Griffith:) They shall not harm the man who brings you praises: such as I am, Agni my help approves me.
All acts of mine shall they accept with pleasure, laudation from the singer who presents it.


dadānám, √dā.Nom/acc.Sg.M/n.Prf.Med; ít, ít; , ná; dadabhanta, √dabh.3.Pl.Prf.Sbjv.Med; mánma, mánman-.Acc.Sg.N; agníḥ, agní-.Nom.Sg.M; várūtham, várūtha-.Nom/acc.Sg.N; máma, ahám.Gen.Sg; tásya, sá- ~ tá-.Gen.Sg.M/n; cākan, √kan.3.Sg.Prf.Inj.Act; juṣánta, √juṣ.3.Pl.Aor.Inj.Med; víśvāni, víśva-.Nom/acc.Pl.N; asya, ayám.Gen.Sg.M/n; kárma, kárman-.Acc.Pl.N; úpastutim, úpastuti-.Acc.Sg.F; bháramāṇasya, √bhṛ.Gen.Sg.M/n.Prs.Med; kāróḥ, kārú-.Gen.Sg.M.

(सायणभाष्यम्)
मन्म मननीयं स्तोत्रं हविरादिकं वा ददानमित् अग्नये कुर्वाणमेव मां दम्भितारो वैरिणः न ददभन्त दम्भितुं हिंसितुं न प्रभवन्ति॥ दम्भेः बहुलं छन्दसि इति विकरणस्य श्लुः। व्यत्ययेन अन्तादेशः॥ मम कोऽतिशय इति उच्यते। तस्य तादृशस्य प्रदातुः मम वरूथं वरणीयं स्तोत्रा – दिकम् अयम् अग्निः चाकन् अत्यर्थं कामयते॥ कनतिः कान्तिकर्मा। अस्मात् यङ्गलुगन्तात् लङि छान्दसः अडभावः। बहुलादेव वा छान्दसः तुजादित्वात् अभ्यासदीर्घः॥ यस्मादेवं तस्मात् न दभ्नुवन्तीत्यर्थः। न केवलमग्निरेव कामयते किंतु सर्वे देवाः कामयन्त इत्याह। उपस्तुतिं भरमाणस्य कुर्वाणस्य कारोः स्तोतुः अस्य यजमानस्य मम विश्वानि सर्वाणि हविष्प्रदानादिरूपाणि जुषन्त सर्वे देवाः। अतो न ददभन्तेत्यर्थः॥
nítye cin nú yáṁ sádane jagṛbhré, práśastibhir dadhiré yajñíyāsaḥ
prá sū́ nayanta gṛbháyanta iṣṭā́v, áśvāso ná rathyò rārahāṇā́ḥ

The performers of the Yajna in the form of varied functional activities lay hold of the Agni (power) in the eternal sky with a peculiar process and uphold it. By its proper utilization, moving here and there, they manufacture aircrafts and other carriers, and move swiftly like the fast harnessed horses. Such horses bear the rider to his destination.
(Griffith:) Him in his constant seat men skilled in worship have taken and with praises have established.
As, harnessed to a chariot fleet-foot horses, at his command let bearers lead him forward.


nítye, nítya-.Loc.Sg.N; cit, cit; , nú; yám, yá-.Acc.Sg.M; sádane, sádana-.Loc.Sg.N; jagṛbhré, √gṛbh.3.Pl.Prf.Ind.Med; práśastibhiḥ, práśasti-.Ins.Pl.F; dadhiré, √dhā.3.Pl.Prf.Ind.Med; yajñíyāsaḥ, yajñíya-.Nom.Pl.M; prá, prá; , sú; nayanta, √nī.3.Pl.Prs.Inj.Med; gṛbháyantaḥ, √gṛbh.Nom.Pl.M.Prs.Act; iṣṭaú, iṣṭí-.Loc.Sg.F; áśvāsaḥ, áśva-.Nom.Pl.M; , ná; rathyàḥ, rathī́-.Nom.Pl.M; rārahāṇā́ḥ, √raṁh.Nom.Pl.M.Prf.Med.

(सायणभाष्यम्)
यज्ञियासः यज्ञयोग्या यजमाना ऋत्विजो वा यं मथनेनोत्पन्नमग्निं नित्ये चित् सदने नित्ये एव गार्हपत्यलक्षणे अग्न्यासादनस्थाने नु क्षिप्रं जगृभ्रे गृह्णन्ति॥ ग्रहेर्लिटि इरयो रे इति रेभावः। हृग्रहोर्भः ० इति भत्वम्॥ नित्यं गतश्रियः ध्रियते नित्यं गार्हपत्यम् इति सू्त्रात् गार्हपत्यो नित्यः। तदाश्रयत्वात सदनमपि नित्यमुच्यते। गृहीत्वा प्रशस्तिभिः प्रशंसाभिः स्तुतिभिः दधिरे धारयन्ति आहवनीयार्थम्। धृत्वा च इष्टौ एषणसाधने यज्ञे निमित्तभूते सति गृभयन्तः ऋत्विजः प्र सू नयन्त सुष्ठु प्रणयन्ति। तत्र दृष्टान्तः। ररहाणाः रंहसा गच्छन्तः॥ रहि गतौ। छान्दसस्य लिटः कानच्। अनित्यमागमशासनम् इति नुमभावः॥ रथ्यः रथवन्तस्तत्र नियुक्ताः॥ छन्दसीवनिपौ इति रथशब्दात् मत्वर्थीय ईकारः॥ अश्वासो न अश्वा इव। ते यथा धृत्वा रथस्वामिनम् अभिमतदेशं नयन्ति तद्वत्॥
purū́ṇi dasmó ní riṇāti jámbhair, ā́d rocate vána ā́ vibhā́vā
ā́d asya vā́to ánu vāti śocír, ástur ná śáryām asanā́m ánu dyū́n

The fire which is destroyer of many diseases (through Yajna etc.) and which is radiant, takes in-gradients to the farthest every day, because of its impelling power and other attributes. It shines with the intensified radiance in the forest and is termed as a form of Deva-agni. The favorable direction of the wind blows the flames onwards each day, like the swift arrows of an archer.
(Griffith:) Wondrous, full many a thing he chews and crunches: he shines amid the wood with spreading brightness.
Upon his glowing flames the wind blows daily, driving them like the keen shaft of an archer.


purū́ṇi, purú-.Nom/acc.Pl.N; dasmáḥ, dasmá-.Nom.Sg.M; , ní; riṇāti, √rī.3.Sg.Prs.Ind.Act; jámbhaiḥ, jámbha-.Ins.Pl.M; ā́t, ā́t; rocate, √ruc.3.Sg.Prs.Ind.Med; váne, vána-.Loc.Sg.N; ā́, ā́; vibhā́vā, vibhā́van-.Nom.Sg.M; ā́t, ā́t; asya, ayám.Gen.Sg.M/n; vā́taḥ, vā́ta-.Nom.Sg.M; ánu, ánu; vāti, √vā.3.Sg.Prs.Ind.Act; śocíḥ, śocís-.Nom/acc.Sg.N; ástuḥ, ástar-.Gen.Sg.M; , ná; śáryām, śáryā-.Acc.Sg.F; asanā́m, asanā́-.Acc.Sg.F; ánu, ánu; dyū́n, dyú- ~ div-.Acc.Pl.M.

(सायणभाष्यम्)
अत्र दावाग्निरूपेण अयं स्तूयते। दस्मः उपक्षपयिता अयमग्निः पुरूणि बहूनि वृक्षादीनि नि रिणाति नितरां हिनस्ति॥ री गतिरेषणयोः। प्वादित्वात् ह्रस्वः॥ केन साधनेनेति तदुच्यते। जम्भैः दन्तस्थानीयाभिर्ज्वालाभिः। आत् दाहानन्तरं वने वृक्षादिसमूहात्मके विभावा विविध – प्रकाशयुक्तः सन् रोचते दीप्तो भवति। आत् अनन्तरम् अस्य शोचिः ज्वालानुकूलं वातः अग्निसखिभूतो वायुः अनु द्यून्। अन्विति वीप्सार्थे। प्रतिदिनमनुकूलं वाति। ज्वालाः आदाय गच्छति। तत्र दृष्टान्तः। अस्तुः क्षेप्तुः सकाशात् असनां गच्छन्तीं शर्यां न। शरो नाम हिंसासाधनलोहमयम् इषुमुखं तत्प्रचुराम्। यद्वा। शरो नाम वंशावान्तरजातीयः काष्ठविशेषः। तद्विकाराम् इषुमिव। शर्या इषवः शरमय्यः (निरु.५ .४) इति यास्कः। यद्वा। शर एव शर्या। अथवा। शरो हिंसा। तत्करोति इति शर्या इषुः। तां यथा वायुः नोदकजन्यः वेगो वा अनुकूलं प्रेरयति तद्वत्॥
ná yáṁ ripávo ná riṣaṇyávo, gárbhe sántaṁ reṣaṇā́ reṣáyanti
andhā́ apaśyā́ ná dabhann abhikhyā́, nítyāsa īm pretā́ro arakṣan

No violent and malicious enemies can kill this Agni (i.e. the soul). It is within and therefore nobody could try to slay. A blind (intellectually) or ignorant person cannot realize its glory or real nature. It is only the wise men who realize its eternity and therefore love it and preserve its purity.
(Griffith:) Him, whom while yet in embryo the hostile, both skilled and fain to harm, may never injure,
Men blind and sightless through his splendour hurt not: his never-failing lovers have preserved him.


, ná; yám, yá-.Acc.Sg.M; ripávaḥ, ripú-.Nom.Pl.M; , ná; riṣaṇyávaḥ, riṣaṇyú-.Nom.Pl.M/f; gárbhe, gárbha-.Loc.Sg.M; sántam, √as.Acc.Sg.M.Prs.Act; reṣaṇā́ḥ, reṣaṇá-.Nom.Pl.M; reṣáyanti, √riṣ.3.Pl.Prs.Ind.Act; andhā́ḥ, andhá-.Nom.Pl.M; apaśyā́ḥ, apaśyá-.Nom.Pl.M; , ná; dabhan, √dabh.3.Pl.Aor.Sbjv.Act; abhikhyā́, abhikhyā́-.Ins.Sg.F; nítyāsaḥ, nítya-.Nom.Pl.M; īm, īm; pretā́raḥ, pretár-.Nom.Pl.M; arakṣan, √rakṣ.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
यम् अग्निं गर्भे गर्भवद्रक्षके अरणिमध्ये सन्तं वर्तमानं रिपवः नराः न रेषयन्ति न दुःखयन्ति। तथा रिषण्यवः अन्ये हिंसकाः॥ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति पा सू ७ ४.३६) इति क्यचि निपात्यते। क्याच्छन्दसि इति उः॥ न हिंसन्ति। कीदृशास्ते। रेषणाः हिंसनस्वभावाः। यद्वा। तैः क्रियमाणा हिंसनप्रकारा न हिंसन्ति॥ किंच अस्य अभिख्या अभितः ख्यातिं माहात्म्यम् अन्धाः ज्ञानशक्तिरहिता अविद्वांसः अत एव अपश्याः अद्रष्टारः। यद्वा। विद्वांसोऽप्यभावयितारः अनुपासका इत्यर्थः। ईदृग्रूपा उभयेऽपि न दभन् न दभ्नुवन्ति न हिंसन्ति। लौकिकोपकारेणापि प्रयोजकत्वादिति भावः। तर्ह्यस्य पारमार्थिकं रूपं के जानन्तीति चेत् उच्यते। नित्यासः नित्या अविचलितभक्तयः अग्निहोत्रादिनित्यकर्मरता वा। अग्न्यनुग्रहात् स्वयमपि नित्या भविष्यन्तीति भावि नित्यत्वमाश्रित्य नित्या उपचर्यन्ते। तादृशा यजमानाः प्रेतारः यज्ञादिना तमेव तर्पयितारः सन्तः ईम् एनम् अरक्षन् रक्षन्ति यज्ञादिरूपेण भजन्ते इत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
maháḥ sá rāyá éṣate pátir dánn, iná inásya vásunaḥ padá ā́
úpa dhrájantam ádrayo vidhánn ít

O learned man! you always honor a person who is the master even of a wealthy man, who is the lord and giver of great wealth of wisdom and knowledge etc. Such a person gives shelter to all and comes to teach. He also helps the man who tries to acquire that great wealth and showers peace over him like the cloud.
(Griffith:) Here he hastens to give, Lord of great riches, King of the mighty, to the place of treasure.
The pressing-stones shall serve him speeding near us.


maháḥ, máh-; , sá- ~ tá-.Nom.Sg.M; rāyáḥ, rayí- ~ rāy-.Acc.Pl.M; ā́, ā́; īṣate, √īṣ.3.Sg.Prs.Ind/des.Med; pátiḥ, páti-.Nom.Sg.M; dán, dám-.Gen.Sg.M/f/n; ináḥ, iná-.Nom.Sg.M; inásya, iná-.Gen.Sg.M/n; vásunaḥ, vásu-.Gen.Sg.N; padé, padá-.Loc.Sg.N; ā́, ā́; úpa, úpa; dhrájantam, √dhraj.Acc.Sg.M.Prs.Act; ádrayaḥ, ádri-.Nom.Pl.M; vidhán, √vidh.3.Pl.Aor.Inj.Act; ít, ít.

(सायणभाष्यम्)
महः सः इति पञ्चर्चं नवमं सूक्तं दैर्घतमसं वैराजमाग्नेयम्। दशकास्त्रयो विराळेकादशका वा (अनु.६.७–८) इत्युक्तलक्षणसद्भावात्। तथा चानुक्रान्तं – महः स वैराजम् इति। विनियोगो लैङ्गिकः॥
महः महतः पूज्यस्य रायः गवादिरूपस्य धनस्य पतिः पालकः स्वामी सः अग्निः दन् ददत् अभिमतं प्रयच्छन्॥ ददातेः शतरि छान्दसः शपो लुक्। तस्य छन्दस्युभयथा इति आर्धधातुकत्वात् आतो लोप इटि च इति आकारलोपः॥ आ आभिमुख्येन अस्मद्देवयजनं प्रति ईषते गच्छति। किंच इनस्य स्वामिनोऽपि इनः स्वामी सर्वस्य पतिरित्यर्थः। ईदृशोऽयं वसुनः धनस्य पदे आस्पदभूते वेदिस्थाने आ आश्रयति॥ उपसर्गवशाद्योग्यक्रियाध्याहारः॥ यद्वा। वसुनो निवासयोग्यस्य धनस्यापि इनः इति संबन्धः। यद्वा। वसुप्राप्तिः प्रसिद्धा। किंच उप ध्रजन्तम् उपगच्छन्तम् एनम् अभिषवार्थम् अद्रयः ग्राववन्तो यजमानाः विधन्नित् परिचरन्त्येव॥ विध विधाने। तौदादिकः। लङि बहुलं छन्दसि इति अडभावः। निघाताभावश्छान्दसः। यद्वा। पूर्वत्र तच्छब्दश्रुतेः अत्र यच्छब्दाध्याहारेण अस्य संबन्धात् अनिघातः। यद्वा। अद्रयोऽभिषवग्रावाणः स्वशब्दैः उप उपेत्य विधन्नित् पूजयन्त्येव। आह्लादं जनयन्तीत्यर्थः॥
sá yó vṛ́ṣā narā́ṁ ná ródasyoḥ, śrávobhir ásti jīvápītasargaḥ
prá yáḥ sasrāṇáḥ śiśrītá yónau

A well reputed and distinguisher between good and bad persons is mighty and the best among all. He is happy in both the worlds – heaven and earth. Being acquainted with the merits and demerits of all, such a person takes shelter in and supports the laudable causes of the humanity.
(Griffith:) As Steer of men so Steer of earth and heaven by glory, he whose streams all life has drunken,
Who hasting forward rests upon the altar.


, sá- ~ tá-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; narā́m, nár-.Gen.Pl.M; , ná; ródasyoḥ, ródasī-.Loc.Du.F; śrávobhiḥ, śrávas-.Ins.Pl.N; ásti, √as.3.Sg.Prs.Ind.Act; jīvápītasargaḥ, jīvápītasarga-.Nom.Sg.M; prá, prá; yáḥ, yá-.Nom.Sg.M; sasrāṇáḥ, √sṛ.Nom.Sg.M.Prf.Med; śiśrītá, √śri.3.Sg.Prf.Opt.Med; yónau, yóni-.Loc.Sg.M.

(सायणभाष्यम्)
सः तादृशः यः अग्निः नरां न मनुष्याणामिव रोदस्योः द्यावापृथिव्योरपि वृषा सेक्ता उत्पादक इत्यर्थः। एवं सर्वोत्पादकः श्रवोभिः सर्वत्र श्रूयमाणैर्यशोभिर्युक्तः सन् अस्ति वर्तते। सर्वोत्पादकः इत्युक्तं तत्रोपपत्तिमाह। यतोऽयं जीवपीतसर्गः। जीवैर्नानाविधैः पीतः आस्वादितः सर्गः सृष्टिक्रमो यस्य स तथोक्तः॥ तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। पुनर्बहुव्रीहौ स एव स्वरः। अत्रायं सृष्टिक्रमः। अयमग्निः स्वदत्तं हविः आदित्यं प्रापय्य तद्रश्मिभिः सह वैद्युतरूपेण मेघद्वारा उदकेन प्रवर्ष्य सर्वान् प्राणिनः प्रापयति इत्यतो वृष्ट्युत्पादनद्वारा उत्पादयिता। इदानीं साक्षादुत्पादकत्वमाह। यः अग्निः योनौ गर्भाशये सस्राणः प्रविष्टः सन् शिश्रीत निषिक्तं रेतः पारयति। नृपश्वादिदेहाकारेण परिणमयतीत्यर्थः। यद्यग्निर्न पचेत् पूरयेदेव नोत्पद्यते। तस्मादयं साक्षादेवोत्पादकः। स तादृशोऽग्निर्यशस्वी वर्तते इत्यर्थः। यद्वा। योऽग्निर्नरां न नराणां कर्मसु उत्साहयुक्तानां यजमानानामिव। नरा मनुष्या नृत्यन्ति कर्मसु (निरु.५.१) इति यास्कः। तेषां यथा स्वर्गाद्यभिमतवर्षकः तद्वद्रोदस्योरपि। आश्रयवाचिना शब्देन आश्रयिणो लक्ष्यन्ते। भूलोकवर्तिनां वृष्टिप्रदानेन द्युलोकवर्तिनां हविष्पापणेनेति भावः। स तादृशोऽग्निः श्रवोभिः हविर्लक्षणैः सोमाज्यादिभिः अन्नैर्निमित्तभूतैः जीवपीतसर्गो जीवविशेषैर्यजमानैः अविशेषेण सर्वैर्वा आस्वादितस्वभावः सन् अस्ति प्रकृष्टो वर्तते। अमुमग्निं हविर्भिः प्रीणयित्वा स्वाभिमतान् भोगान् भुञ्जते इत्यर्थः। किंच यः अग्निर्योनौ स्वकीयस्थाने वेदिलक्षणे सस्राणः प्रविष्टः सन् शिश्रीत स्वस्मिन् प्राप्तं पुरोडाशादिकं पचति सोऽयमग्निरस्ति महानुभावो वर्तते॥
ā́ yáḥ púraṁ nā́rmiṇīm ádīded, átyaḥ kavír nabhanyò nā́rvā
sū́ro ná rurukvā́ñ chatā́tmā

ethereal wind, is wise like a sage, an energetic person, like a carefully racing horse and radiant like the sun. He illuminates his community. Such a man enjoys life well and is worthy of dispensing justice. Such a person possesses knowledge of the immovable objects.
(Griffith:) He who has lighted up the joyous fortress, wise Courser like the Steed of cloudy heaven,
Bright like the Sun, with hundredfold existence.


ā́, ā́; yáḥ, yá-.Nom.Sg.M; púram, púr-.Acc.Sg.F; nā́rmiṇīm, nā́rmin-.Acc.Sg.F; ádīdet, √dī.3.Sg.Pluprf.Ind.Act; átyaḥ, átya-.Nom.Sg.M; kavíḥ, kaví-.Nom.Sg.M; nabhanyàḥ, nabhanyà-.Nom.Sg.M; , ná; árvā, árvan-.Nom.Sg.M; sū́raḥ, sū́ra-.Nom.Sg.M; , ná; rurukvā́n, √ruc.Nom.Sg.M.Prf.Act; śatā́tmā, śatā́tman-.Nom.Sg.M.

(सायणभाष्यम्)
यः अग्निः नार्मिणीं नर्मवतीं यजमानानां संबन्धिनीम् उत्तरवेदिम्। यद्वा। नृणां मनसि स्थितां यजमानानां यज्ञार्थं यां भूमिं प्रति अग्न्यागमनमनीषा विद्यते ताम्। पुरं तत्स्थानम् आ अदीदेत् दीपयति। कीदृशोऽयम्। अत्यः अपेक्षितदेशं प्रति अतनशीलः कविः क्रान्तदर्शी। तत्र दृष्टान्तः। अर्वा अरणकुशलः नभन्यो न नभस्याकाशे भवो नभस्वान् वायुरिव। किंच शतात्मा। शतं सहस्रम् इत्यपरिमितवचनः। तत्तद्यजमानगृहापेक्षया आहवनीय गार्हपत्याद्यपेक्षया वा नानारूपत्वम्। अथवा मित्रवरुणभेदेन अग्नेः मित्रादिरूपं त्वमग्ने वरुणो जायसे यत् (ऋ.सं.५.३.१), इन्द्रं मित्रं वरुणमग्निमाहुः (ऋ.सं.१.१६४.४६) इत्यादिश्रुतिषु प्रसिद्धम्। अग्नेरेव इन्द्राद्यात्मकत्वमाहुरिति द्वितीयमन्त्रस्यार्थः। तादृशोऽयं सूरो न सूर्य इव रुरुक्वान् दीप्यमानः॥ रुच दीप्तौ। छान्दसस्य लिटः क्वसुः। अतः स तादृशोऽग्निरस्ति उत्कृष्टं वर्तते इति पूर्वत्रान्वयः॥
abhí dvijánmā trī́ rocanā́ni, víśvā rájāṁsi śuśucānó asthāt
hótā yájiṣṭho apā́ṁ sadhásthe

Agni born of the sky and the wind, illuminating the three splendors of the sun, the lightning and the earth and shining over all the spheres (in the form of the fire on earth, as lightning in the firmament and sun in the sky) is attractor of various objects and the chief cause of their combination. It is present at the place where the waters are collected.
(Griffith:) He, doubly born, has spread in his effulgence through the three luminous realms, through all the regions,
Best sacrificing Priest where waters gather.


abhí, abhí; dvijánmā, dvijánman-.Nom.Sg.M; trī́, trí-.Acc.Pl.N; rocanā́ni, rocaná-.Nom/acc.Pl.N; víśvā, víśva-.Acc.Pl.N; rájāṁsi, rájas-.Nom/acc.Pl.N; śuśucānáḥ, √śuc.Nom.Sg.M.Prf.Pass; asthāt, √sthā.3.Sg.Aor.Ind.Act; hótā, hótar-.Nom.Sg.M; yájiṣṭhaḥ, yájiṣṭha-.Nom.Sg.M; apā́m, áp-.Gen.Pl.F; sadhásthe, sadhástha-.Loc.Sg.N.

(सायणभाष्यम्)
अयमग्निः द्विजन्मा द्वाभ्यामरणीभ्यां जायमानः। यद्वा। मथनात् प्रथमं जन्म। उत्पत्त्यनन्तरं पवमानेष्ट्यादिसंस्काररूपं द्वितीयं जन्मेव। एवं द्विजन्मत्वम्। अथवा द्यावापृथिवीभ्यामुत्पन्नत्वात्। तादृशः अग्निः त्री रोचनानि त्रीणि रोचनानि क्षित्यादिस्थानानि गार्हपत्यादीनि वा अभि शुशुचानः अभितः प्रकाशयन्। न केवलं त्रीण्येव किंतु विश्वा रजांसि सर्वाण्यपि रञ्जनात्मकानि क्षित्यादिलोकान् शुशुचानः अभितः प्रकाशयन् दीपयन् होता देवानामाह्वाता यजिष्ठः यष्टृतमः सन् अपां प्रोक्षण्याद्युदकानां सधस्थे सहस्थाने यागदेशे अस्थात् तिष्ठति॥
ayáṁ sá hótā yó dvijánmā víśvā, dadhé vā́ryāṇi śravasyā́
márto yó asmai sutúko dadā́śa

The men who are endowed with much wisdom and advanced learning, give knowledge to this seeker after truth. The twice-born upholds all acceptable and glorious virtues and later he becomes a man full of merits.
(Griffith:) Priest doubly born, he through his love of glory has in his keeping all things worth the choosing,
The man who brings him gifts has noble offspring.


ayám, ayám.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; dvijánmā, dvijánman-.Nom.Sg.M; víśvā, víśva-.Acc.Pl.N; dadhé, √dhā.3.Sg.Prs/prf.Ind.Med; vā́ryāṇi, vā́rya-.Acc.Pl.N; śravasyā́, śravasyā́-.Ins.Sg.F; mártaḥ, márta-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; asmai, ayám.Dat.Sg.M/n; sutúkaḥ, sutúka-.Nom.Sg.M; dadā́śa, √dāś.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
यो द्विजन्मा सः एव होता होमनिष्पादकः अरणीभ्यामुत्पन्नस्यैव गार्हपत्यद्वारा आहवनीयत्वात् आह्वाता वा देवानां सः अयं विश्वा विश्वानि वार्याणि वरणीयानि॥ ईडवन्दवृशंसदुहां ण्यतः इत्याद्युदात्तत्वम्॥ श्रवस्या श्रवस्यया। श्रवोऽन्नं हविर्लक्षणं तदिच्छया॥ श्रवःशब्दात् क्यजन्तात् अ प्रत्ययात् इति भावे अप्रत्ययः॥ दधे धारयति। अस्मै उक्तस्वरूपाय अग्नये यः मर्तः मर्त्यः ददाश ददाति सः सुतुकः शोभनपुत्रो भवति॥

(<== Prev Sūkta Next ==>)
 
purú tvā dāśvā́n voce, -arír agne táva svid ā́
todásyeva śaraṇá ā́ mahásya

O learned leader! I have surrendered myself to you and am giver of happiness. I may speak many sweet words to you. I come to you and present myself like a servant in the dwelling of a mighty master, who punishes wicked persons.
(Griffith:) Agni, your faithful servant I call upon you with many a gift,
As in the keeping of the great inciting Deity;


purú, purú-.Acc.Sg/pl.N; tvā, tvám.Acc.Sg; dāśvā́n, dāśváṁs-.Nom.Sg.M; voce, √vac.1.Sg.Aor.Inj.Med; aríḥ, arí-.Nom.Sg.M; agne, agní-.Voc.Sg.M; táva, tvám.Gen.Sg; svit, svit; ā́, ā́; todásya, todá-.Gen.Sg.M; iva, iva; śaraṇé, śaraṇá-.Loc.Sg.N; ā́, ā́; mahásya, mahá-.Gen.Sg.M.

(सायणभाष्यम्)
पुरु त्वा इति तृचात्मकं दशमं सूक्तं दैर्घतमसमाग्नेयमौष्णिहम्। पुरु तृचमौष्णिहम् इत्यनुक्रमणिका॥ प्रातरनुवाकाश्विनशस्त्रयोरौष्णिहे छन्दसि अस्य विनियोगः। अथैतस्याः इति खण्डे सूत्रितं – पुरु त्वा त्वामग्ने (आश्व.श्रौ.४.१३) इति॥
हे अग्ने त्वा त्वां पुरु बहु वोचे। यद्वा। बहु दाश्वानिति संबन्धः। पुत्रं देहि वित्तं देहि इत्याद्याशासनानि ब्रवीमीत्यर्थः। किं तृष्णीं नेत्याह। यतः दाश्वान् अभिमतं हविः दत्तवानस्मि अतः वोचे। इतरसाधारण्येन ब्रुवतः कथं दातव्यमिति न मन्तव्यम्। यतोऽहं हे अग्ने तव स्वित् तवैव आ आभिमुख्येन अरिः अर्ता हविरादिप्रापणेन सेवकोऽहम्। तत्र दृष्टान्तः। महस्य महतः तोदस्येव शिक्षकस्य स्वामिनः शरणे अस्य गृहे यथा गर्भदासादिः आ समन्तात् नियतो वर्तते तद्वदहमपि। यस्मादेवं तस्मात् अभिमतं बहु वोचे त्वमपि तत्सर्वं देहीत्यर्थः। अत्र निरुक्तं – बहु दाश्वांस्त्वामेवाभिह्वयाम्यरिरमित्र ऋच्छतेः। ईश्वरोऽप्यरिरेतस्मादेव। यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद्दृष्ट्वैवमवक्ष्यत् तोदस्येव शरण आ महस्य तुदस्येव शरणेऽधि महतः (निरु.५.७) इति॥
vy àninásya dhanínaḥ, prahoṣé cid áraruṣaḥ
kadā́ caná prajígato ádevayoḥ

Let you condemn a man who imparts education to an undeserving person. A right man is always nonviolent and he leads a good and powerful life and possesses much wealth (of wisdom) performing Yajnas etc.
(Griffith:) You who never move you to aid the indolent, the godless man,
Him who though wealthy never brings an offering.


, ví; aninásya, aniná-.Gen.Sg.M/n; dhanínaḥ, dhanín-.Gen.Sg; prahoṣé, prahoṣá-.Loc.Sg.M; cit, cit; áraruṣaḥ, árarivaṁs-.Gen.Sg.M/n; kadā́, kadā́; caná, caná; prajígataḥ, √gā.Nom/acc/abl/gen.Sg/pl.M/f/n.Prs.Act; ádevayoḥ, ádevayu-.Gen.Sg.M.

(सायणभाष्यम्)
पूर्वमन्त्रे स्वाभीष्टं बहु विज्ञापयामीत्युक्तम्। अन्न तु स्वविलक्षणेभ्यो दानादिरहितेभ्यो दानं न दातव्यमिति प्रार्थयते। हे अग्ने त्वां विशेषेण ब्रवीमि। उपसर्गश्रुतेः योग्यक्रियाध्याहारः। अथवा संनिहितत्वात् वोचे इत्यनुषज्यते। अस्मदर्थं यत् व्यजिज्ञपन् तद्विरुद्धं वोचे। वक्ष्यमाणस्वरूपस्य न दातव्यम् इति ब्रवीमि इत्यर्थः। तेषां स्वरूपमाह। अनिनस्य अस्वामिनः त्वाम् अस्वामिनं कुर्वाणस्य तथा धनिनः समग्रधनवतः। पूर्वमेव धनवतो दानस्य निरर्थकत्वात् तन्निवार्यते। यद्वा। यागाद्यनुपयोगिधनवतः इत्यर्थः। किंच प्रहोषे प्रकर्षेण होतुम् अररुषः अददतो दक्षिणारूपेण। यद्वा। प्रहोषेऽनिनस्येति संबन्धः। प्रकर्षेण होतुमसमर्थस्येत्यर्थः। अत्र इनशब्देन तत्स्थं सामर्थ्यं लक्ष्यते। चिच्छब्दः समुच्चयार्थः। किंच कदा चन प्रजिगतः कदाचिदपि प्रकर्षेण देवान् अस्तुवतः। अत्र चन इति निपातद्वयसमुदायः। तत्र चशब्दः समुच्चये नशब्दो निषेधे। किंच अदेवयोः देवानात्मनोऽनिच्छतः। एतेषां न दातव्यमिति विवोचे इत्यर्थः। निन्दितानां स्वरूपनिरूपणेन स्वस्य अतादृशत्वात् बहु वोचे इत्येतत् युक्तमेवेत्युक्तं भवति। यद्वा। चन इति चिच्छब्दपर्यायः। उक्तप्रकारेण दुष्टस्यापि कदाचित् प्रजिगतो यदाकदाचित् त्वां स्तुवतो विवोचे। तादृशस्य दातव्यमिति विशेषेण ब्रवीमि। किमु वक्तव्यमस्मदर्थमिति भावः॥
sá candró vipra mártyo, mahó vrā́dhantamo diví
prá-prét te agne vanúṣaḥ syāma

O God! you are store-house of knowledge. May we always think or do good to you who distribute your wealth among the deserving persons. O wise man! I have advanced very forward physically, intellectually and spiritually and remain in the focus for knowledge and wisdom. It is just like the great God, who gives happiness to all. We should also behave and emulate properly.
(Griffith:) Splendid, O Singer, is that man, mightiest of the great in heaven.
Agni, may we be foremost, we your worshippers.


, sá- ~ tá-.Nom.Sg.M; candráḥ, candrá-.Nom.Sg.M; vipra, vípra-.Voc.Sg.M; mártyaḥ, mártya-.Nom.Sg.M; maháḥ, mahá-.Nom.Sg.M; vrā́dhantamaḥ, vrā́dhantama-.Nom.Sg.M; diví, dyú- ~ div-.Loc.Sg.M; prá-pra, prá; ít, ít; te, tvám.Dat/gen.Sg; agne, agní-.Voc.Sg.M; vanúṣaḥ, vanús-.Nom.Pl.M; syāma, √as.1.Pl.Prs.Opt.Act.

(सायणभाष्यम्)
हे अग्ने विप्र मेधाविन् यः मर्त्यः त्वां यजते सः मर्त्यो यजमानः दिवि द्युलोके चन्द्रः सर्वेषाम् आह्लादकश्चन्द्रसदृशो भवति। यद्वा। चन्द्र एव भवति। यजमानानां चन्द्रत्वप्राप्तिं छन्दोगा आमनन्ति – पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा (छा.उ.५.१०.४) इति। सोमलोके विभूतिमनुभूय (प्र.उ.५.४) इति च। तथा मुण्डकेऽपि द्युलोकप्राप्तिराम्नायते– एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति। तं नयन्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः इति, एष वः पुण्यः सुकृतो ब्रह्मलोकः (मु.उ.१.२.५ – ६) इति च। पुनः स एव विशेष्यते। महः महतोऽपि व्राधन्तमः प्रवृद्धतमः। इतरदेवानामपि श्रेष्ठ इत्यर्थः। अतः अग्ने ते तव प्रप्रेत् प्रकर्षेणैव वनुषः संभक्तारः स्याम। यद्वा। प्रीणयित्वा प्रप्रेत् स्याम। प्रकृष्टा एव भवेम॥

(<== Prev Sūkta Next ==>)
 
mitráṁ ná yáṁ śímyā góṣu gavyávaḥ, svādhyò vidáthe apsú jī́janan
árejetāṁ ródasī pā́jasā girā́, práti priyáṁ yajatáṁ janúṣām ávaḥ

Heaven and earth tremble because of the power and the most impressive and refined speech of that Agni. The enlightened leader is loving and worthy of company. The wise man desirous of preservation of cattle and mankind has acted like a friend among the king, in Yajnas (non-violent noble acts or Homas) and Pranas. In fact, they had acted as benefactor of all beings.
(Griffith:) Heaven and earth trembled at the might and voice of him, whom, loved and Holy One, helper of all mankind,
The wise who longed for spoil in fight for cows brought forth with power, a Friend, mid waters, at the ritual.


mitrám, mitrá-.Acc.Sg.M; , ná; yám, yá-.Acc.Sg.M; śímyā, śímī-.Ins.Sg.F; góṣu, gáv- ~ gó-.Loc.Pl.M; gavyávaḥ, gavyú-.Nom.Pl.M; svādhyàḥ, svādhī́-.Nom.Pl.M; vidáthe, vidátha-.Loc.Sg.N; apsú, áp-.Loc.Pl.F; jī́janan, √jan.3.Pl.Aor.Inj.Act; árejetām, √rej.3.Du.Iprf.Ind.Med; ródasī, ródasī-.Nom/acc.Du.F; pā́jasā, pā́jas-.Ins.Sg.N; girā́, gír- ~ gīr-.Ins.Sg.F; práti, práti; priyám, priyá-.Acc.Sg.M; yajatám, yajatá-.Acc.Sg.M; janúṣām, janúṣ-.Gen.Pl.M/n; ávaḥ, ávas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
मित्रं न यम् इति नवर्चमेकादशं सूक्तं दैर्घतमसं जागतं मैत्रावरुणम्। आद्या मैत्र्येव। अत्रानुक्रमणिका – मित्रं नव मैत्रावरुणं हि जागतं मैत्र्याद्या इति। विनियोगो लैङ्गिकः॥
यम् अग्निं शिम्या। कर्मनामैतत्, शिमी शक्तिः (नि.२.१.२४) इति तन्नामसूक्तत्वात्। प्रकाशवृष्ट्युत्पादनादिकर्मणा मित्रं न मित्रमिव स्थितम्। यद्वा। शिम्या इत्येतत् क्रियया सह संबध्यते। गोषु बह्वीषु निमित्तभूतासु गव्यवः गा आत्मन इच्छन्तः। अत्र यद्यपि गव्यवः इत्येवालं न गोष्विति, तथापि गव्यव इत्यत्र गोस्वामित्वं प्रतिपाद्यते। तच्चैकया द्वित्राभिरपि स्यात्। अतः स्पृहणीया बह्वय इत्यवगमयितुं गोष्विति पदम्। यथा गवामसि गोपतिः (ऋ.सं.७, ९८.६), गणानां त्वा गणपतिम् (ऋ.सं.२.२३.१)। तथा स्वाध्यः सुष्ठु अध्यातारः फलस्योत्पादयितारः शोभनध्वाना वा विदथे यागे अप्सु अन्तरिक्षे वैद्युतरूपेण वर्तमानम्। आप इत्यन्तरिक्षनाम, आपः पृथिवी (नि.१.३.८) इति तन्नामसूक्तत्वात्। अग्नेरन्तरिक्षोत्पत्तिः यदग्ने दिविजा अस्यप्सुजा वा (ऋ.सं.८.४३.२८), अप्स्वग्ने सधिष्टव (ऋ.सं.८.४३.९) इत्यादिमन्त्रान्तरेषु प्रसिद्धा। प्रियं सर्वेषां प्रियतमं प्रीणयितारं वा यजतं यष्टव्यमग्निं जनुषां जन्मवतां प्राणिनाम् अवः प्रति रक्षणं निमित्तीकृत्य शिम्या मथनादिकर्मणा जीजनन् जनयन्ति यजमानाः। यद्वा। अप्सु निमित्तभूतासु जीजनन् सर्वप्राणिनामुपकाराय वृष्ट्यर्थं चेत्यर्थः। एवमुत्पन्नस्याग्नेः पाजसा बलेन गिरा भयंकरशब्देन च रोदसी द्यावापृथिव्यौ अरेजेताम् अकम्पेताम्। अग्नेः सकाशात् कम्पनम् अरेजेतां रोदसी होतृवूर्ये (ऋ.सं.१.३१.३) इत्यादिश्रुतिषु प्रसिद्धम्। न च सर्वरक्षणार्थम् उत्पादितोऽग्निः लोकद्वयस्य भीतिमजनयत् किमेतदिति वाच्यं निन्दास्तुतित्वात्। यथा लोकौ बिभीतस्तथा प्रवृद्धोऽभवत् इति स्तुतौ पर्यवसानात्। यद्यप्यत्राग्निरेव प्रतिपाद्यते मित्रस्तु परं दृष्टान्तित एव तथापि द्युस्थानस्याग्नेरेव मित्रत्वात् मन्त्रस्य मैत्रत्वमविरुद्धम्। यद्वा। मित्रं न सखायमिव स्थितं मित्रनामकं देवं यज्ञेऽन्तरिक्षे च ऋत्विजः प्रादुर्भावयन्ति। शिष्टम् एतद्विशेषेण तथैव योजनीयम्॥
yád dha tyád vām purumīḷhásya somínaḥ, prá mitrā́so ná dadhiré svābhúvaḥ
ádha krátuṁ vidataṁ gātúm árcate-, utá śrutaṁ vṛṣaṇā pastyā̀vataḥ

O teacher and preacher you shower peace and bliss and smash the power of the wicked. O my benevolent friends! you uphold the intellect and refined speech of a virtuous house-holder (Graha-stha). Such a house holder is endowed with the great wealth of wisdom and he gets due praise from them. You both listen attentively and consider their problems and requests, only if such a person honors you.
(Griffith:) As these, like friends, have done this work for you, these prompt servants of Purumilha Soma-offerer,
Give mental power to him who sings the sacred song, and listen, Strong Ones, to the master of the house.


yát, yá-.Nom/acc.Sg.N; ha, ha; tyát, syá- ~ tyá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; purumīḷhásya, purumīḷhá-.Gen.Sg.M; somínaḥ, somín-.Gen.Sg.M; prá, prá; mitrā́saḥ, mitrá-.Nom.Pl.M; , ná; dadhiré, √dhā.3.Pl.Prf.Ind.Med; svābhúvaḥ, svābhū́-.Nom.Pl.M; ádha, ádha; krátum, krátu-.Acc.Sg.M; vidatam, √vid.2.Du.Aor.Inj.Act; gātúm, gātú-.Acc.Sg.M; árcate, √ṛc.Dat.Sg.M/n.Prs.Act; utá, utá; śrutam, √śru.2.Du.Aor.Ind.Act; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; pastyā̀vataḥ, pastyā̀vant-.Acc.Pl.M.

(सायणभाष्यम्)
हे मित्रावरुणौ यत् यस्मात् कारणात् वां युवां पुरुमीळ्हस्य बहुलाभीष्टसेचनस्य सोमिनः स्वाभुवः सोमवतः स्वाभवनशीलस्य॥ कर्मणि षष्ठी॥ त्यत् उक्तलक्षणं कर्म प्र मित्रासो न मित्राणीव मित्रभूता ऋत्विजः प्र दधिरे प्रकर्षेण धारयन्ति। ह इति पूरणः। अध अतः कारणात् गातुं युष्मद्गमनम् अर्चते॥ षष्य््र्थे चतुर्थी॥ अर्चतः पूजयतो यजमानस्य क्रतुं कर्म विदतं जानीतम्॥ विदेर्लोटि व्यत्ययेन शः॥ उत अपि च हे वृषणा कामानां वर्षितारौ युवां पस्त्यावतः। पस्त्या इति गृहनाम, पस्त्या दुरोणे (नि.३.४.६) इति तन्नामसूक्तत्वात्। सदःप्राचीनवंशादिगृहवतो यजमानस्याह्वानं स्तोत्रं वा श्रुतं शृणुतम्॥ छान्दसो विकरणस्य लुक्॥ यद्वा। यद्यस्मात् सोमिनः सोमवतः पुरुमीळ्हस्यैतन्नामकस्य राज्ञो मित्रासो न मित्राणीव स्थिताः स्वाभुवः स्वाभवनशीलाः स्वस्वव्यापारसमर्था दधिरे अध अतः कारणात् तस्य अर्चते अर्चतः क्रतुं विदतमित्यादि पूर्ववत्॥
ā́ vām bhūṣan kṣitáyo jánma ródasyoḥ, pravā́cyaṁ vṛṣaṇā dákṣase mahé
yád īm ṛtā́ya bháratho yád árvate, prá hótrayā śímyā vītho adhvarám

O disseminators of knowledge (teachers and preachers)! you are praiseworthy as persons living in celestial space glorify and adorn your admirable birth (from the womb of knowledge or wisdom). It is aimed at acquiring more vigor. The truthful and enlightened persons, performing the acceptable noble acts uphold if from all sides.
(Griffith:) The folk have glorified your birth from Earth and Heaven, to be extolled, you Strong Ones, for your mighty power.
You, when you bring to singer and the rite, enjoy the ritual performed with holy praise and strength.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; bhūṣan, √bhūṣ.3.Pl.Prs.Inj.Act; kṣitáyaḥ, kṣití-.Nom.Pl.F; jánma, jánman-.Acc.Sg.N; ródasyoḥ, ródasī-.Gen.Du.F; pravā́cyam, pravā́cya-.Acc.Sg.N; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; dákṣase, dákṣas-.Dat.Sg.N; mahé, máh-.Dat.Sg.N; yát, yá-.Nom/acc.Sg.N; īm, īm; ṛtā́ya, ṛtá-.Dat.Sg.M/n; bhárathaḥ, √bhṛ.2.Du.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; árvate, árvant-.Dat.Sg.M/n; prá, prá; hótrayā, hótrā-.Ins.Sg.F; śímyā, śímī-.Ins.Sg.F; vīthaḥ, √vī.2.Du.Prs.Ind.Act; adhvarám, adhvará-.Acc.Sg.M.

(सायणभाष्यम्)
हे वृषणा कामानां वर्षितारौ हे मित्रावरुणौ वां युवयोः संबन्धि जन्म जननम् उत्पत्तिम् रोदस्योः द्यावापृथिव्योः सकाशात्। द्यावापृथिवीभ्यामेव सर्वेषामुत्पत्तेः। यद्वा। मित्र इति सर्वोपकारी अग्निरुच्यते वरुण इति तमोनिवारक आदित्यः उभयोः पृथिवीद्युस्थानत्वात्। ततः पूर्वमन्त्रे मित्रदृष्टान्तत्वेन अग्निः स्तुतः। अत इदमधिगम्यते अग्निरेव मित्र इति। तथान्यत्रापि। अग्निं मित्रं न क्षितिषु प्रशंस्यम् (ऋ.सं.२.२.३), मित्रं न ये सुधितं भृगवो दधुः (ऋ.सं.६.१५.२) इति च। प्रवाच्यं स्तुत्यं तादृग्युवयोः जन्म महे महते दक्षसे सर्वविषयबलाय क्षितयः मनुष्या यजमानाः आ भूषन् सर्वतोऽलंकुर्वन्ति श्लाघन्ते इत्यर्थः। जन्मनः प्रवाच्यत्वमाह। यदीं यस्मादेव कारणात्। अथवा। ईम् इत्यनर्थकः। मिताक्षरेष्वनर्थकाः कमीमिद्विति इत्युक्तत्वात्। ऋताय यज्ञाय भरथः सामर्थ्यम्। यत् यस्माच्च कारणात् अर्वते युष्मान् प्राप्तवते यजमानाय च भरथोऽभिमतं फलम्। अथवा। उभयत्र कर्मणः संप्रदानत्वात् चतुर्थी। यज्ञं यजमानं च भरथ इत्यर्थः। यस्माच्च होत्रया स्तुतिरूपया वाचा शिम्या हविष्प्रदानादिकर्मणा च प्र वीथः प्रकर्षेण प्राप्नुथः। तस्मात् प्रवाच्यं जन्म भूषयन्तीत्यर्थः। होत्रा इति वाङ्नाम, होत्रा गीः (नि.१.११.३५) इति तन्नामसु पाठात्॥
prá sā́ kṣitír asura yā́ máhi priyā́-, ṛ́tāvānāv ṛtám ā́ ghoṣatho bṛhát
yuváṁ divó bṛható dákṣam ābhúvaṁ, gā́ṁ ná dhury úpa yuñjāthe apáḥ

O men of truthful conduct! you are powerful like the Pranas (vital energy). You inject the strength and truth of the great light of the State in the work of administration, like a strong bullock is yoked in the cart. You proclaim great truth before the public. Let this earth which gives happiness, be controlled by you.
(Griffith:) The people prospers, Asuras! whom you dearly love: you, Righteous Ones, proclaim aloud the Holy Law.
That efficacious power that comes from lofty heaven, you bind unto the work, as to the pole an ox.


prá, prá; sā́, sá- ~ tá-.Nom.Sg.F; kṣitíḥ, kṣití-.Nom.Sg.F; asura, ásura-.Voc.Sg.M; yā́, yá-.Nom.Sg.F; máhi, máh-.Nom/acc.Sg.N; priyā́, priyá-.Nom.Sg.F; ṛ́tāvānau, ṛ́tāvan-.Voc.Du.M; ṛtám, ṛtá-.Nom/acc.Sg.N; ā́, ā́; ghoṣathaḥ, √ghuṣ.2.Du.Prs.Ind.Act; bṛhát, bṛhánt-.Nom/acc.Sg.N; yuvám, tvám.Nom.Du; diváḥ, dyú- ~ div-.Gen.Sg.M; bṛhatáḥ, bṛhánt-.Gen.Sg; dákṣam, dákṣa-.Acc.Sg.M; ābhúvam, ābhū́-.Acc.Sg.M; gā́m, gáv- ~ gó-.Acc.Sg.M; , ná; dhurí, dhúr-.Loc.Sg.F; úpa, úpa; yuñjāthe, √yuj.2.Du.Prs.Ind.Med; apáḥ, áp-.Acc/abl/gen.Sg/pl.F.

(सायणभाष्यम्)
हे असुरा असुरौ बलवन्तौ मित्रावरुणौ युवयोः या क्षितिः देवयजनरूपा महि महदत्यधिकं प्रिया प्रियतरा प्रीणयित्री वा सा क्षितिः प्र प्रकर्षेण संपादिता। उपसर्गश्रुतेः योग्यक्रियाध्याहारः। तामासीदतमिति शेषः। यागभूमिर्देवानां प्रियेति प्रसिद्धम्। आसाद्य च हे ऋतावानौ ऋतवन्तौ युवां बृहत् प्रवृद्धम् ऋतम् अस्मदीयं यज्ञम् आ घोषथः अवैकल्येन संपादितः इति स्तुतमित्यर्थः। यतः युवं युवां बृहतः महतः दिवः द्युलोकस्य धुरि दक्षं तर्पणवहने समर्थम्। अथवा बृहतो दिवो महतो द्युलोकस्थदेवान् दक्षं प्रीणयितुमिति शेषः। यद्वा। कर्मणि षष्ठी। दिवो द्योतनात्मकं बृहतः प्रभूतं दक्षम् अभिमतसाधनसमर्थम्। आभुवं सर्वतो भवनशीलम् अपः कर्म सोमयागरूपम् उप युञ्जाथे सेवेथे तत्रत्यं हविः स्वीकुरुथ इत्यर्थः। उपयोगे दृष्टान्तः। धुरि शारीरबलस्य निर्वाहे तदर्थं गां न धेनुमिव। तां यथोपयुञ्जते तद्वत्। यद्वा। विकारे प्रकृतिशब्दः। क्षीरादिकमिव। तस्मात् ऋतम् आघोषथः॥
mahī́ átra mahinā́ vā́ram ṛṇvatho, -areṇávas túja ā́ sádman dhenávaḥ
sváranti tā́ uparátāti sū́ryam, ā́ nimrúca uṣásas takvavī́r iva

O teachers and preachers! like a Commander moving his army, you get on this great land the cows which are not harmed by the wicked. Such cows are lovingly accepted and fed by good cattlemen. The cows give good milk to feed all at the time of sunrise and sunset. These cows on their return from the pastures make pleasant voice. They give the milk at dawn and that goes towards the sun in the sky.
(Griffith:) On this great earth you send your treasure down with might: unstained by dust, the crowding cows are in the stalls.
Here in the neighbourhood they cry unto the Sun at morning and at evening, like swift birds of prey.


mahī́, máh-.Nom.Du.F; átra, átra; mahinā́, mahimán-.Ins.Sg.M; vā́ram, vā́ra-.Acc.Sg.M; ṛṇvathaḥ, √ṛ.2.Du.Prs.Ind.Act; areṇávaḥ, areṇú-.Nom.Pl.F; tújaḥ, túj-.Nom.Pl.F; ā́, ā́; sádman, sádman-.Loc.Sg.N; dhenávaḥ, dhenú-.Nom.Pl.F; sváranti, √svar.3.Pl.Prs.Ind.Act; tā́ḥ, sá- ~ tá-.Nom.Pl.F; uparátāti, uparátāt-.F; sū́ryam, sū́rya-.Acc.Sg.M; ā́, ā́; nimrúcaḥ, nimrúc-.Abl.Sg.F; uṣásaḥ, uṣás-.Abl.Sg.F; takvavī́ḥ, takvavī́-.Nom.Sg.M; iva, iva.

(सायणभाष्यम्)
हे मित्रावरुणौ युवां मही महत्याम्॥ सप्तम्येकवचने पूर्वसवर्णदीर्घः। ईदूतौ च सप्तम्यर्थे। (पा.सू.१.१.१९) इति प्रगृह्यता॥ अत्र अस्यां पृथिव्यां महिना महत्त्वेन या धेनूः वारं वरणीयं प्रदेशम् ऋण्वथः गमयथः। अन्तर्भावितण्यर्थोऽयम्। गमनादिव्यवहारस्य तयोरधीनत्वात् द्यावापृथिव्योः अभिमानिदेवत्वाच्च मित्रावरुणयोः। ता एताः धेनवः गावः सायंकाले युष्मन्महत्त्वेन अरेणवः अनवद्याः तस्कराद्यनपहारेण अनष्टा वा तुजः क्षीराणां प्रदात्र्यः॥ तुजतिः दानकर्मा॥ सद्मन सद्मनि गोष्ठे आ आश्रिता आगच्छन्ति वा॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः॥ ताः एवंकारिता धेनवः उपरताति उपरतातौ॥ सप्तम्या लुक्। मेघानां विस्तारवति अन्तरिक्षे मेघाच्छन्ने सति सूर्यं सर्वस्य प्रसवितारं सुवीर्यं शोभनसामर्थ्यं वा। सुवीर्यो मर्या यथा गोपायत इति तत्सूर्यस्य सूर्यत्वम् (तै.ब्रा.२.२.१०) इति श्रुत्यन्तरात्। आदित्यमभिलक्ष्य स्वरन्ति शब्दयन्ति सुखसंचाराय॥ स्वृ शब्दोपतापयोः। भौवादिकः॥ कस्मिन् काले इति तदुच्यते। निम्रुचः उषसः। सर्वेष्वपि सायंकालेषु उषःकालेषु च। तत्र दृष्टान्तः। तक्ववीरिव। तक्वा स्तेनः। तस्य वेता गन्ता मनुष्यः। स यथा क्रोशति तद्वत्। एवं निरुद्धानां गवां सुखचारः युष्मदायत्तः इति तयोः स्तुतिः॥
ā́ vām ṛtā́ya keśínīr anūṣata, mítra yátra váruṇa gātúm árcathaḥ
áva tmánā sṛjátam pínvataṁ dhíyo, yuváṁ víprasya mánmanām irajyathaḥ

O enlightened person! you are friendly and acceptable to all being virtuous. The beautiful and knowledgeable ladies sing in your praise, for your truthful conduct. You accept their praises with gratitude. You also heighten the level of intellect of wise men, and provoke them with noble suggestions. Thus you make them prosperous and fruitful in knowledge.
(Griffith:) The flames with curling tresses serve your ritual, whereto you sing the song, Mitra and Varuna.
Send down of your free will, prosper our holy songs: you are sole Masters of the singer’s hymn of praise.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; ṛtā́ya, ṛtá-.Dat.Sg.M/n; keśínīḥ, keśín-.Nom.Pl.F; anūṣata, √nu- ~ nū.3.Pl.Aor.Ind.Med; mítra, mitrá-.Voc.Sg.M; yátra, yátra; váruṇa, váruṇa-.Voc.Sg.M; gātúm, gātú-.Acc.Sg.M; árcathaḥ, √ṛc.2.Du.Prs.Ind.Act; áva, áva; tmánā, tmán-.Ins.Sg.M; sṛjátam, √sṛj.2.Du.Prs.Imp.Act; pínvatam, √pinv.2.Du.Prs.Imp.Act; dhíyaḥ, dhī́-.Acc.Pl.F; yuvám, tvám.Nom.Du; víprasya, vípra-.Gen.Sg.M; mánmanām, mánman-.Gen.Pl.N; irajyathaḥ, √irajy.2.Du.Prs.Ind.Act.

(सायणभाष्यम्)
हे मित्रावरुणौ केशिनीः केशवत्योऽग्नेर्ज्वाला: वां युवाम् ऋताय यज्ञार्थम् आ अनूषत। हविःसमर्पणेनाभिपूजयन्तीत्यर्थः। कुत्रेति तदुच्यते। हे मित्र हे वरुण युवामुभौ यत्र यागे गातुं गमनं देवयजनदेशं वा। गातुरिति पृथिवीनाम, गातुः पूषा (नि.१.१.२०) इत्युक्तत्वात्॥ अर्चथः पूजयथः स्वीकुरुथ इत्यर्थः। आगत्य च त्मना आत्मनैव अव सृजतं वृष्टिम् अवाङ्मुखं विसृजतम्। तथा कृत्वा धियः अस्मदीयानि कर्माणि पिन्वतं वर्धयतम् इत्यर्थः। एवं कृत्वा विप्रस्य मेधाविनः यजमानस्य मन्मनां मननवतीनां स्तुतीनां युवं युवाम् इरज्यथः ईश्वरौ स्वामिनौ भवथः। इरज्यतिरैश्वर्यकर्मा, इरज्यति पत्यते (नि.२.२१.१) इति तन्नामसु उक्तत्वात्॥
yó vāṁ yajñaíḥ śaśamānó ha dā́śati, kavír hótā yájati manmasā́dhanaḥ
úpā́ha táṁ gáchatho vīthó adhvarám, áchā gíraḥ sumatíṁ gantam asmayū́

O teacher and preacher! you go and meet a person who is active in the pursuit of knowledge. Such people, in general, are very wise, accepter of noble virtues, possessor of great knowledge and giver of happiness with Yajnas. You recognize and appreciate well their non-violent and loving dealings. Deeply interested in our welfare, you love our refined speech and good intellect.
(Griffith:) Whoso with rituals toiling brings you gifts, and worships, sage and priest, fulfilling your desire,
To him do you draw near and taste his ritual. Come well-inclined to us unto our songs and prayer.


yáḥ, yá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; yajñaíḥ, yajñá-.Ins.Pl.M; śaśamānáḥ, √śam.Nom.Sg.M.Prf.Med; ha, ha; dā́śati, √dāś.3.Sg.Prs.Ind.Act; kavíḥ, kaví-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; yájati, √yaj.3.Sg.Prs.Ind.Act; manmasā́dhanaḥ, manmasā́dhana-.Nom.Sg.M; úpa, úpa; áha, áha; tám, sá- ~ tá-.Acc.Sg.M; gáchathaḥ, √gam.2.Du.Prs.Ind.Act; vītháḥ, √vī.2.Du.Prs.Ind.Act; adhvarám, adhvará-.Acc.Sg.M; ácha, ácha; gíraḥ, gír- ~ gīr-.Acc.Pl.F; sumatím, sumatí-.Acc.Sg.F; gantam, √gam.2.Du.Aor.Imp.Act; asmayū́, asmayú-.Nom.Du.M.

(सायणभाष्यम्)
यः ह यः खलु यजमानः वां युवामुद्दिश्य युवाभ्यां वा यज्ञैः यागैर्निमित्तभूतैः शशमानः शंसमानः दाशति हविरादिकं स्वस्वत्वं निवर्त्य युष्मत्स्वत्वापादनं करोति। य एव कविः अनूचानः येऽनूचानास्ते कवयः (ऐ.ब्रा.२.२) इति श्रुतेः। अथवा कविर्मेधावी होता सम्यग्होमनिष्पादको यजमानः मन्मसाधनः मननीयद्रव्यदक्षिणादिसाधनोपेतः सन् यजति सोमयागादिकं करोति। तम् एव यजमानं °सुमतिं शोभनप्रज्ञम् उप उपलक्ष्य गच्छथः प्राप्नुथः खलु। अध्वरं तदीयं यज्ञं वीथः कामयेथे। किंच अस्मयू अस्मान् कामयमानौ युवां गिरः स्तुतीः अच्छ अभिलक्ष्य गन्तं गच्छतम्। तादृशं मां प्राप्य स्तुतीः स्वीकुरुतमित्यर्थः। अत्र यद्यपि तम् इति सामान्यनिर्देशः प्रतिभाति तथापि अस्मयू इत्युक्तत्वात् दीर्घतमाः स्वात्मानमेव परोक्षतया उक्तवानिति गम्यते। यद्वा। यो दाशति यश्च यजते तमुपेत्य तदीयं यज्ञं कामयेथे। अतोऽस्मयू युवां सुमतिं मां मदीया गिरः स्तुती: अच्छ अभिलक्ष्य गच्छतम्॥
yuvā́ṁ yajñaíḥ prathamā́ góbhir añjate-, ṛ́tāvānā mánaso ná práyuktiṣu
bháranti vām mánmanā saṁyátā gíraḥ-, -ádṛpyatā mánasā revád āśāthe

O teachers and preachers! you always teach and train well those persons who love and support the truthful persons and prominent among the enlightened, in all spheres. The application of mind to the objects of the senses with Yajnas, use of refined and cultured speech and who received education from you, these earn wealth. With the mind controlled, stuffed with knowledge and free from ignorance, attachment, pride and undue joy, people come and approach you with humility in order to attainment of the exalted state of mind.
(Griffith:) With rituals and with milk they deck you first, you Righteous Ones, as if through stirrings of the mind.
To you they bring their hymns with their collected thought, while you with earnest soul come to us gloriously.


yuvā́m, tvám.Acc.Du; yajñaíḥ, yajñá-.Ins.Pl.M; prathamā́, prathamá-.Acc.Du.M; góbhiḥ, gáv- ~ gó-.Ins.Pl.F; añjate, √añj.3.Pl.Prs.Ind.Med; ṛ́tāvānā, ṛ́tāvan-.Voc.Du.M; mánasaḥ, mánas-.Gen.Sg.N; , ná; práyuktiṣu, práyukti-.Loc.Pl.F; bháranti, √bhṛ.3.Pl.Prs.Ind.Act; vām, tvám.Acc/dat/gen.Du; mánmanā, mánman-.Ins.Sg.N; saṁyátā, saṁyát-.Ins.Sg.N; gíraḥ, gír- ~ gīr-.Acc.Pl.F; ádṛpyatā, ádṛpyant-.Ins.Sg.N; mánasā, mánas-.Ins.Sg.N; revát, revánt-.Nom/acc.Sg.N; āśāthe, √aś.2.Du.Prf.Ind.Med.

(सायणभाष्यम्)
हे ऋतावाना यज्ञवन्तौ वृष्दट्युकवन्तौ वा मित्रावरुणौ युवां प्रथमा प्रथमौ यज्ञैः यजनसाधनैः गोभिः गोविकारैः पयआदिभिः अञ्जते व्यञ्जयन्ति यजमानाः। देवभागं यागेषु क्षीरादिभिः यजन्ते इत्यर्थः। यद्वा। गोभिः अञ्जते स्तुवन्ति तत्र दृष्टान्तः। प्रयुक्तिषु प्रयोगेषु मनसो न॥ कर्मणि षष्ठी॥ मन इव। तद्यथा प्रथमं व्यञ्जयन्ति मुख्यं कुर्वन्ति तत्पूर्वकत्वात् सर्वव्यवहारस्य। किंच वां युवां मन्मना मननवता संयता युवामेव सम्यग्गच्छता चित्तेन गिरः स्तुतीः भरन्ति संपादयन्ति। यस्मादेवं तस्मात् अदृप्यता अनभिभववता मनसा प्रकृष्टेन चेतसा युक्तौ सन्तौ रेवत् धनवत् कर्म अस्मदीयम् आशाथे अश्नुवाथे व्याप्नुथः ददाथे इत्यर्थः। अश्नोतेर्लिटि अनित्यभागमशासनम् इति वचनात् इडभावः॥
revád váyo dadhāthe revád āśāthe, nárā māyā́bhir itáūti mā́hinam
ná vāṁ dyā́vó habhir nótá síndhavo, ná devatvám paṇáyo nā́naśur maghám

O leaders! you uphold ample, desirable and respectable great wealth, with your wisdom. It protects all and that is the purpose behind. Lights, days and nights are not able to measure your divinity nor the rivers. Your wealth can never be achieved by people attached to the worldly pleasures.
(Griffith:) Rich strength of life is yours: you, Heroes, have obtained through your surpassing powers rich far-extending might.
Not the past days conjoined with nights, not rivers, not the Panis have attained your Godhead and your wealth.


revát, revánt-.Nom/acc.Sg.N; váyaḥ, váyas-.Nom/acc.Sg.N; dadhāthe, √dhā.2.Du.Prs.Ind.Med; revát, revánt-.Nom/acc.Sg.N; āśāthe, √naś.2.Du.Prf.Ind.Med; nárā, nár-.Voc.Du.M; māyā́bhiḥ, māyā́-.Ins.Pl.F; itáūti, itáūti-.Acc.Sg.N; mā́hinam, mā́hina-.Nom/acc.Sg.N; , ná; vām, tvám.Acc/dat/gen.Du; dyā́vaḥ, dyú- ~ div-.Nom.Pl.M; áhabhiḥ, áhar ~ áhan-.Ins.Pl.N; , ná; utá, utá; síndhavaḥ, síndhu-.Nom.Pl.F; , ná; devatvám, devatvá-.Nom/acc.Sg.N; paṇáyaḥ, paṇí-.Nom.Pl.M; , ná; ānaśuḥ, √naś.3.Pl.Prf.Ind.Act; maghám, maghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे मित्रावरुणौ युवां रेवत् धनवत् वयः अन्नं दधाथे उभयं च धारयथः। यस्मादेवं तस्मात् रेवत् धनवत्। सहदृष्टत्वात् वयः इति गम्यते। धनविशिष्टमन्नं हे नरा नेतारौ युवाम् आशाथे अश्नुवाथे अस्मभ्यं ददाथे इत्यर्थः। कीदृशम्। मायाभिः युवयोः प्रज्ञाभिः इतऊति इतोऽस्मदभिमुखं गमनवत् इतो रक्षणवद्वा माहिनम्। महन्नामैतत्। अतिमहत्। ईदृशोर्युवयोः एतादृशं सामर्थ्यं कुत इस्यत आह। वां युवयोः देवत्वम् अहभिः अहोभिः रात्रिभिः। अत्र अहःशब्देन रात्रिरभिधीयते द्योशब्देन अहःपृथगभिधानात्। ताभिः सहिताः द्यावः दिवसाः न आनशुः न प्राप्नुवन्ति। अहश्च रात्रिश्चोभे न तरतः इत्यर्थः। उत अपि च सिन्धवः स्यन्दनशीला नद्यः न चैव आनशुः तथा युवयोः देवत्वं पणयः असुरा अपि न आनशुः। मघं धनं च न आनशिरे। लोकत्रये युवयोः पराभवितारो न केऽपि सन्तीत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
yuváṁ vástrāṇi pīvasā́ vasāthe, yuvór áchidrā mántavo ha sárgāḥ
ávātiratam ánṛtāni víśvā-, ṛténa mitrāvaruṇā sacethe

O teachers and preachers! you are in unison, like the Prana and Udana. You put on thick and pure clothes. Your nature is flawless and you know the real nature and purpose behind all the created objects. You thrash out all untruths and associate us with truth. Why should we therefore not honor you?
(Griffith:) The robes which you put on abound with fatness: uninterrupted courses are your counsels.
All falsehood, Mitra-Varuna! you conquer, and closely cleave unto the Law Eternal.


yuvám, tvám.Nom.Du; vástrāṇi, vástra-.Acc.Pl.N; pīvasā́, pīvasá-.Acc.Pl.N; vasāthe, √vas.2.Du.Prs.Ind.Med; yuvóḥ, tvám.Gen/loc.Du; áchidrāḥ, áchidra-.Nom.Pl.M; mántavaḥ, mántu-.Nom.Pl.M; ha, ha; sárgāḥ, sárga-.Nom.Pl.M; áva, áva; atiratam, √tṝ.2.Du.Iprf.Ind.Act; ánṛtāni, ánṛta-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; ṛténa, ṛtá-.Ins.Sg.N; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; sacethe, √sac.2.Du.Prs.Ind.Med.

(सायणभाष्यम्)
युवं वस्त्राणि इति सप्तर्चं द्वादशं सूक्तं दैर्घतमसम्। अनादेशपरिभाषया त्रैष्टुभम्। मैत्रावरुणं पूर्वत्र मैत्रावरुणं हि इत्युक्तत्वात्। सूक्तविनियोगो लैङ्गिकः। मैत्रावरुणे पशावाद्या वपायाज्या। प्रदानानाम् इति खण्डे सूत्रितं – युवं वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसे नः (आश्व.श्रौ.३.८) इति। सैव समावर्तने नववस्त्रधारणे विनियुक्ता। सूत्रितं च – युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्य (आश्व.गृ.३.८.९) इति॥
हे मित्रावरुणौ पीवसा पीनौ युवं युवाम्। यद्वा। पीवसा पीनानि अच्छिन्नानि वस्त्राणि आच्छादनयोग्यानि वासांसि वसाथे आच्छादयथः। यद्वा। पीवसा स्थूलेन प्रभूतेन तेजसा वस्त्राणि दधाथे अविच्छिन्नानि वस्त्रस्थानीयानि तेजांसि धारयथ इत्यर्थः। किंच युवयोः सर्गाः सृष्टयः अच्छिद्राः अच्छिन्नाः मन्तवो ह मननीयाश्च। ईदृशौ युवां विश्वा विश्वानि सर्वाणि अनृतानि असत्यानि अप्रियाणि पापानि अवातिरतं नाशयतम्॥ विश्व इत्यत्र संहितायाम् ऋत्यकः इति प्रकृतिभावो ह्रस्वत्वं च॥ ऋतेन फलेन तत्साधनेन यज्ञेन वा सचेथे संगच्छेथे। अस्मभ्यं योजयथ इत्यर्थः॥
etác caná tvo ví ciketad eṣāṁ, satyó mántraḥ kaviśastá ṛ́ghāvān
triráśriṁ hanti cáturaśrir ugró, devanído ha prathamā́ ajūryan

It is only one out of many, who understands well the thinking of these enlightened persons. His views are highly admired by the wise, as he is capable to distinguish between the truth and untruth. In fact, such a person is well-versed in four Vedas, and can keep off the wicked, being mighty, and slay the revilers of enlightened truthful persons. To the right person, he serves with mind body and speech. Such enlightened persons are the leaders of the society and they are mature and experienced.
(Griffith:) This might of theirs has no one comprehended. True is the crushing word the sage has uttered,
The fearful four-edged bolt smites down the three-edged, and those who hate the Deities first fall and perish.


etát, eṣá.Nom/acc.Sg.N; caná, caná; tvaḥ, tva-.Nom.Sg.M; , ví; ciketat, √cit.3.Sg.Prf.Sbjv.Act; eṣām, ayám.Gen.Pl.M/n; satyáḥ, satyá-.Nom.Sg.M; mántraḥ, mántra-.Nom.Sg.M; kaviśastáḥ, kaviśastá-.Nom.Sg.M; ṛ́ghāvān, ṛ́ghāvant-.Nom.Sg.M; triráśrim, triráśri-.Acc.Sg.M/f; hanti, √han.3.Sg.Prs.Ind.Act; cáturaśriḥ, cáturaśri-.Nom.Sg.M/f; ugráḥ, ugrá-.Nom.Sg.M; devanídaḥ, devaníd-.Nom.Pl; ha, ha; prathamā́ḥ, prathamá-.Nom.Pl.M; ajūryan, √jṝ- ~ jūr.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
एषाम् एतयोर्मध्ये॥ बहुवचनं पूजार्थम्। यद्वा। तदनुचरापेक्षया बहुवचनम्॥ एतयोर्मध्ये त्वः चन एक एव एतत् वक्ष्यमाणं सामर्थ्यरूपं कर्म वि चिकेतत् विशेषेण चेतति अनुतिष्ठतीत्यर्थः। सः विशेष्यते। स एकः सत्यः अबाध्यः सत्सु भवो वा मन्त्रः मननवान् कविशस्तः कविभिर्मेधाविभिः शंसनीयः ऋघावान हिंसावान्। अनेन वक्ष्यमाणस्य सामर्थ्यस्य संभाविता। प्रतिपादिता अभवदित्युक्तम्। किं तत् इत्याशङ्क्याह। त्रिरश्रिम्। अश्रित्रयोपेतमायुधं त्रिरश्रि। तद्वन्तम्॥ मत्वर्थो लुप्यते॥ उपलक्षणमेतत्। सर्वायुधसंपन्नमित्यर्थः। एतन्नामानं वा। चतुरश्रिः ततोऽप्यधिकायुधवान्। न केवलमायुधसामर्थ्यं किंतु उग्रः स्वयमुद्गूर्णबलः हन्ति हिनस्ति अतिबलं शत्रुम्। किंच युवयोः एकस्यैव सामर्थ्येन देवनिदो ह देवनिन्दकास्तु प्रथमाः समर्थाः सन्तोऽपि अजूर्यन् स्वयमेव जीर्णा भवन्ति॥ जीर्यतेः श्यनि बहुलं छन्दसि इति उत्वम्॥ युवयोर्मध्ये एकोऽपि महाबलः। मिलितयोस्तु सामर्थ्ये किमु वक्तव्यमिति भावः। अथवा। एषां युवयोः एतत् उत्तरत्र वक्ष्यमाणं सामर्थ्यम् एकः सत्यादिलक्षणो वि चिकेतत् विशेषेण जानाति। शेषं पूर्ववत्॥
apā́d eti prathamā́ padvátīnāṁ, kás tád vām mitrāvaruṇā́ ciketa
gárbho bhārám bharaty ā́ cid asya, ṛtám píparty ánṛtaṁ ní tārīt

O friendly and noble teachers and preachers! who is it that gets from you the Vidya (thorough knowledge)? May I take liberty to put a question? In fact, he is the first among those who has feet or full base of the learning. A student who bears that true knowledge, upholds and fills up the truth in this world. He achieves success and gives up falsehood and other evils.
(Griffith:) The Footless Maid precedes footed creatures. Who marks, Mitra-Varuna, this your doing?
The Babe Unborn supports this world’s burthen, fulfills Law and overcomes falsehood.


apā́t, apád-.Nom.Sg.F; eti, √i.3.Sg.Prs.Ind.Act; prathamā́, prathamá-.Nom.Sg.F; padvátīnām, padvánt-.Gen.Pl.F; káḥ, ká-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; ā́, ā́; ciketa, √cit.3.Sg.Prf.Ind.Act; gárbhaḥ, gárbha-.Nom.Sg.M; bhārám, bhārá-.Acc.Sg.M; bharati, √bhṛ.3.Sg.Prs.Ind.Act; ā́, ā́; cit, cit; asya, ayám.Gen.Sg.M/n; ṛtám, ṛtá-.Acc.Sg.M; píparti, √pṛ.3.Sg.Prs.Ind.Act; ánṛtam, ánṛta-.Acc.Sg.M; , ní; tārīt, √tṝ.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे मित्रावरुणा मित्रावरुणौ पद्वतीनां पादवतीनां मनुष्यादीनां प्रजानां प्रथमा प्रथमभाविनी अपात् पादरहिता उषाः। प्रतिदिनं सूर्यचन्द्रादिवत् स्वस्याः परिभ्रमणाभावात् सूर्यगमनेनैव स्वगमनात् अपात् इति च एति इति च उपचर्यते। तत् तादृशं वां युवयोः प्रसिद्धं कर्म कः आ चिकेत कः आभिमुख्येन जानाति॥ कित ज्ञाने॥ तत्स्तुत्यमित्यर्थः। मित्रावरुणयोः अहोरात्रदेवत्वात् अहोरात्रयोः अन्तरालस्यैव उषस्त्वात् एतत्कर्मत्वम्। किंच अस्य लोकस्य भारं निर्वाहं गर्भः युवयोर्गर्भस्थानीयः शिशुरादित्यः। अहोरात्रयोर्मध्यकाले उत्पत्तेः ताभ्यामेव मित्रावरुणत्वात् अहोरात्रे वै मित्रावरुणौ। (तै.सं.२.४.१०.१) इति श्रुतेः। स आहरति चित्। समन्तान्निर्वहत्येव। हरति वा अस्य भारं जाड्यम्। चित् इत्यवधारणे। तत्कथमिति तदुच्यते। ऋतं सत्यं जगतः प्रकाशगमनादिरूपं पिपर्ति पूरयति। अनृतम् उक्तविलक्षणमन्धकारं गमनादिनिरोधं च नि तारीत् नितरति निमज्जयति नाशयतीत्यर्थः। शिशोर्जगद्भारवहनरूपं कर्म युष्मत्सामर्थ्यादिति॥
prayántam ít pári jāráṁ kanī́nām, páśyāmasi nópanipádyamānam
ánavapṛgṇā vítatā vásānam, priyám mitrásya váruṇasya dhā́ma

We here behold the sun. Gradually, it cuts the span of life with the growth of age. It always endeavors to give light to the world. It also throws vast splendors. We behold likewise the faces of beloved adored and friendly teachers and the noble and most acceptable preachers. Undoubtedly, it is the source of joy to us, as we never go against their teachings. You should also emulate it.
(Griffith:) We look on him the darling of the Maidens, always advancing, never falling downward,
Wearing inseparable, wide-spread raiment, Mitra’s and Varuna’s delightful glory.


prayántam, √i.Acc.Sg.M.Prs.Act; ít, ít; pári, pári; jārám, jārá-.Acc.Sg.M; kanī́nām, kanyā̀- ~ kanī́n-.Gen.Pl.F; páśyāmasi, √paś.1.Pl.Prs.Ind.Act; , ná; upanipádyamānam, √pad.Nom/acc.Sg.M/n.Prs.Med; ánavapṛgṇā, ánavapṛgṇa-.Acc.Pl.N; vítatā, √tan.Acc.Pl.N; vásānam, √vas.Nom/acc.Sg.M/n.Prs.Med; priyám, priyá-.Acc.Sg.N; mitrásya, mitrá-.Gen.Sg.M; váruṇasya, váruṇa-.Gen.Sg.M; dhā́ma, dhā́man-.Acc.Sg.N.

(सायणभाष्यम्)
कनीनां कमनीयानां दीप्तानां कन्यकास्थानीयानामुषसाम्॥ कनतेः कान्तिकर्मण इञ्। कृदिकारादक्तिनः इति ङीष्। आमि कन्याशब्दस्य वा छान्दसं संप्रसारणम्॥ तासां जारम् आदित्यं प्रयन्तमित प्रगच्छन्तमेव परि पश्यामसि वयं परिपश्यामः उपनिपद्यमानं क्षणमात्रमपि निषीदन्तं न पश्याम:। एतदपि तयोः सामर्थ्यम्। पुनस्तदेव विशेष्यते। अनवपृग्णा अनवपृग्णानि अत एव विततानि तेजांसि वसानम् आच्छादयन्तं प्रियं सर्वेषां प्रियभूतं मित्रस्य वरुणस्य च धाम तेजःस्थानभूतम्। यद्वा। प्रियं धामेति संबध्यते। तयोः प्रेमस्थानम्। ईदृशमादित्यं युष्मदनुज्ञया संचरन्तं पश्यामसि॥
anaśvó jātó anabhīśúr árvā, kánikradat patayad ūrdhvásānuḥ
acíttam bráhma jujuṣur yúvānaḥ, prá mitré dhā́ma váruṇe gṛṇántaḥ

The young men become mighty and powerful, only when they try to be like the sun, who without steeds and reins (in a chariot) is still visible, swiftly moving and creating loud sound. Moreover, it conveys light, and its rays are spread everywhere higher and higher. Praising the solar abode full of sunshine in the company of friendly persons, and taking food and wealth they become full of energy.
(Griffith:) Unbridled Courser, born but not of horses, neighing he flies on with back uplifted.
The youthful love mystery thought-surpassing, praising in Mitra-Varuna, its glory.


anaśváḥ, anaśvá-.Nom.Sg.M; jātáḥ, √jan.Nom.Sg.M; anabhīśúḥ, anabhīśú-.Nom.Sg.M; árvā, árvan-.Nom.Sg.M; kánikradat, √krand.Nom.Sg.M.Prs.Act; patayat, √pat.3.Sg.Prs.Inj.Act; ūrdhvásānuḥ, ūrdhvásānu-.Nom.Sg.M; acíttam, acítta-.Acc.Sg.N; bráhma, bráhman-.Acc.Sg.N; jujuṣuḥ, √juṣ.3.Pl.Prf.Ind.Act; yúvānaḥ, yúvan-.Nom.Pl.M; prá, prá; mitré, mitrá-.Loc.Sg.M; dhā́ma, dhā́man-.Acc.Sg.N; váruṇe, váruṇa-.Loc.Sg.M; gṛṇántaḥ, √gṝ.Nom.Pl.M.Prs.Act.

(सायणभाष्यम्)
स एवादित्यः अनश्वः यद्यपि शीघ्रगाम्यश्वरहितः तथा अनभीशुः आलम्बनाधारप्रग्रहस्थानीयरश्मिरहितः तथापि अर्वा जातः शीघ्रगमनवान् संपन्नः। तथाविधोऽयमादित्यः कनिक्रदत् अत्यर्थं क्रन्दयन्। क्रन्देर्यङ्लुगन्तात् शतरि दाधर्त्यादौ निपात्यते॥ ऊर्ध्वसानुः उपर्युपरि समुच्छ्रयणः सन् पतयत् गच्छति। अचित्तं चित्ताविषयं ब्रह्म परिवृढम् उक्तरूपं कर्म मित्रे वरुणे च उभयोः धाम तेजःस्थानं युवानः मिश्रयन्तः तयोर्धाम्नि आरोपयन्तः तथा प्र गृणन्तः युवयोः तेजःप्रभवमिति प्रकर्षेण स्तुवन्तः जुजुषुः सेवन्ते। मनुष्याः सूर्यस्य निरालम्बान्तरिक्षसंचारात्मकं कर्म वरुणमित्रयोरधीनम् इति स्तुवन्तीत्यर्थः॥
ā́ dhenávo māmateyám ávantīr, brahmapríyam pīpayan sásminn ū́dhan
pitvó bhikṣeta vayúnāni vidvā́n, āsā́vívāsann áditim uruṣyet

Milk cows feed their calves with milk in their udders. The mothers, likewise, protect only their sons and daughters if they are lover of the Vedas. They make such issues strong by giving good food. A learned student begs food for himself. He also renders service to his teacher well and in return acquires eternal knowledge and preserves his wisdom. We all should follow similarly. The learned men and women should educate boys and girls respectively.
(Griffith:) May the milk-cows who favour Mamateya prosper in this world him who loves devotion.
May he, well skilled in rites, be food, and calling Aditi with his lips give us assistance.


ā́, ā́; dhenávaḥ, dhenú-.Nom.Pl.F; māmateyám, māmateyá-.Acc.Sg.M; ávantīḥ, √av.Nom.Pl.F.Prs.Act; brahmapríyam, brahmaprī́-.Acc.Sg.M; pīpayan, √pī.3.Pl.Prf.Sbjv.Act; sásmin, sá- ~ tá-.Loc.Sg.N; ū́dhan, ū́dhar-.Loc.Sg.N; pitváḥ, pitú-.Gen.Sg.M; bhikṣeta, √bhaj.3.Sg.Prs.Opt/des.Med; vayúnāni, vayúna-.Nom/acc.Pl.N; vidvā́n, √vid.Nom.Sg.M.Prf.Act; āsā́, ā́s-.Ins.Sg.N; āvívāsan, √van.Nom.Sg.M.Prs.Des.Act; áditim, áditi-.Acc.Sg.F; uruṣyet, √uruṣy.3.Sg.Prs.Opt.Act.

(सायणभाष्यम्)
मामतेयं ममतायाः पुत्रं दीर्घतमसं मां ब्रह्मप्रियं परिवृढस्य कर्मणः प्रियतमं परिवृढस्याग्नेः प्रीणयितारं वा अवन्तीः अवन्त्यः प्रीणयन्त्यः धेनवः गावः सस्मिन् स्वकीये ऊधन् ऊधसि आ पीपयन् सर्वत आप्याययन्तु॥ प्यायतेर्णिचि छान्दसः पीभावः॥ ऊधोगतेन क्षीरेण युवाभ्यां प्रदेयेन नोऽस्मान् रक्षन्ति इत्यर्थः। मित्रावरुणाभ्यां पयस्या (तै.सं.७.५.२२.१) इति श्रुतेः। एवं प्रदत्तहविः वयुनानि अनुष्ठानविषयज्ञानानि विद्वान् जानन् हुतशेषो भक्षणीय इत्यवगच्छन् दीर्घतमाः पित्वः पितोर्हुतशिष्टस्य अन्नस्य तादृगन्नम् आसा आस्येन भक्षयितुं भिक्षेत याचेत युष्मान्। किंच विवासन् युवां परिचरन् अदितिम् अखण्डितम् अन्यूनमेतत्कर्म उरुष्येत्। यथा शिष्टं भिक्षेत यथा च कर्म समापनेन रक्षेत् तथा अपीपयन्नित्यर्थः॥
ā́ vām mitrāvaruṇā havyájuṣṭiṁ, námasā devāv ávasā vavṛtyām
asmā́kam bráhma pṛ́tanāsu sahyāḥ-, asmā́kaṁ vṛṣṭír divyā́ supārā́

O friendly noble teachers and preachers! you, both, are endowed with divine qualities. The way I deal with you and serve food with reverence, likewise, under your protective umbrella, you add wealth among our men. May we face successfully our adversaries with our full and pure power of restraining and containing the might.
(Griffith:) Deities, Mitra-Varuna, with love and worship, let me make you delight in this oblation.
May our prayer be victorious in battles, may we have rain from heaven to make us prosper.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; havyájuṣṭim, havyájuṣṭi-.Acc.Sg.F; námasā, námas-.Ins.Sg.N; devau, devá-.Voc.Du.M; ávasā, ávas-.Ins.Sg.N; vavṛtyām, √vṛt.1.Sg.Prf.Opt.Act; asmā́kam, ahám.Gen.Pl; bráhma, bráhman-.Nom.Sg.N; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; sahyāḥ, √sah.3.Sg.Aor.Opt/prec.Act; asmā́kam, ahám.Gen.Pl; vṛṣṭíḥ, vṛṣṭí-.Nom.Sg.F; divyā́, divyá-.Nom.Sg.F; supārā́, supārá-.Nom.Sg.F.

(सायणभाष्यम्)
मैत्रावरुणपशौ वपाया एषानुवाक्या। सूत्रितं च – आ वां मित्रावरुणा हव्यजुष्टिमा यातं मित्रावरुणा (आश्व.श्रौ.३.८) इति॥
हे देवौ देवनशीलौ मित्रावरुणा मित्रावरुणौ वां युवां हव्यजुष्टिं हविःसेवां नमसा नमस्कारोपलक्षितेन स्तोत्रेण अवसा रक्षणेन निमित्तभूतेन आ ववृत्याम् आवर्तयेयम्। यद्वा। नमस्कारेण अवसा अन्नेन च आ ववृत्याम्। किंच हे मित्रावरुणौ अस्माकं संबन्धि ब्रह्म इदानीं क्रियमाणं परिवृढं कर्म पृतनासु संग्रामेषु सह्याः सह्यात् शत्रून् अभिभूयात्। अनेन कर्मणा शत्रून् अभिभवेयमित्यर्थः। किंच अस्माकं दिव्या दिवि भवा वृष्टिः सुपारा सुष्ठु पारयित्री भवत्विति शेषः। वृष्टौ सत्यां व्रीह्यादिद्वारा कर्मसमाप्तेरिति भावः॥

(<== Prev Sūkta Next ==>)
 
yájāmahe vām maháḥ sajóṣāḥ-, havyébhir mitrāvaruṇā námobhiḥ
ghṛtaír ghṛtasnū ádha yád vām asmé, adhvaryávo ná dhītíbhir bháranti

O friendly and noble teachers and preachers! You spread the message of love. So we love each other. We worship you immensely with the offerings of good food, ghee and other valuable and reverential homage. It is like the performers of the Yajnas who put their oblations in the fire with their fingers. Please uphold those good traditions which learned persons have towards you and also towards us.
(Griffith:) We worship with our reverence and oblations you, Mitra Varuna, accordant, mighty,
So that with us, you Twain whose backs are sprinkled with oil, the priests with oil and hymns support you.


yájāmahe, √yaj.1.Pl.Prs.Ind.Med; vām, tvám.Acc/dat/gen.Du; maháḥ, mahás-.Nom/acc.Sg.N; sajóṣāḥ, sajóṣa-.Nom.Pl.M; havyébhiḥ, havyá-.Ins.Pl.N; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; námobhiḥ, námas-.Ins.Pl.N; ghṛtaíḥ, ghṛtá-.Ins.Pl.N; ghṛtasnū, ghṛtásnu-.Voc.Du.M; ádha, ádha; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; asmé, ahám.Dat/loc.Pl; adhvaryávaḥ, adhvaryú-.Nom.Pl.M; , ná; dhītíbhiḥ, dhītí-.Ins.Pl.F; bháranti, √bhṛ.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
यजामहे वाम् इति चतुर्ऋचं चतुर्दशं सूक्तं दैर्घतमसं त्रैष्टुभं मैत्रावरुणम्। यजामहे चतुष्कम् इत्यनुक्रमणिका। विनियोगो लैङ्गिकः॥
हे घृतस्नू घृतस्य स्रावयितारौ मित्रावरुणौ महः महान्तौ वां यजामहे पूजयामो यजमानाः ऋत्विजश्च। कीदृशाः। सजोषाः समानप्रीतियुक्ताः। केन साधनेनेति तदुच्यते। हव्येभिः पुरोडाशादिभिः नमोभिः नमस्कारोपलक्षितैः। अध अपि च यत् यस्मात् कारणात् वां युवाम् अध्वर्यवः अस्मदीया अध्वर्यवोऽपि। अत्र नशब्दोऽप्यर्थे। तेऽपि धीतिभिः कर्मभिः स्वकीयैः भरन्ति पोषयन्ति तस्मात् यजामहे॥
prástutir vāṁ dhā́ma ná práyuktir, áyāmi mitrāvaruṇā suvṛktíḥ
anákti yád vāṁ vidátheṣu hótā, sumnáṁ vāṁ sūrír vṛṣaṇāv íyakṣan

O friendly and noble teachers and preachers! you shower happiness and I am your glorifier. I have given up all evils and am using the right methods, and they please all. I approach you like a destination in order to attain yon. May I also approach the learned persons who are keen to associate you in acquiring knowledge. I know well that it pleases you.
(Griffith:) Your praise is like a mighty power, an impulse: to you, Twain Deities, a well-formed hymn is offered,
As the priest decks yon, Strong Ones, in assemblies, and the prince fain to worship you for blessings.


prástutiḥ, prástuti-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; dhā́ma, dhā́man-.Nom.Sg.N; , ná; práyuktiḥ, práyukti-.Nom.Sg.F; áyāmi, √yam.3.Sg.Aor.Ind.Pass; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; suvṛktíḥ, suvṛktí-.Nom.Sg.F; anákti, √añj.3.Sg.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; vidátheṣu, vidátha-.Loc.Pl.N; hótā, hótar-.Nom.Sg.M; sumnám, sumná-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; sūríḥ, sūrí-.Nom.Sg.M; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; íyakṣan, √naś.Nom.Sg.M.Prs.Des.Act.

(सायणभाष्यम्)
हे मित्रावरुणौ वां युवयोः संबन्धिनो यागस्य प्रस्तुतिः प्रस्तावना करोमीति संकल्प एव न प्रयुक्तिः कृत्स्नप्रयोगो न संपन्नः। तावतैव युवयोः धाम तेजःस्थानम् अयामि प्राप्नोमि। सुवृक्तिः युवयोः शोभनावर्जकश्च युष्मत्परिग्रहादस्मि। यत् यदा तु विदथेषु यज्ञेषु वां युवां होता होमनिष्पादकोऽयमध्वर्युः अनक्ति हविषा आगच्छति होमं करोतीत्यर्थः। यद्वा। होता देवानामाह्वाता एतन्नामकः ऋत्विक् शस्त्रादिना वाम् अनक्ति व्यञ्जयति। तदा सूरिः युष्मन्माहात्म्यवित् इयक्षन् यागं कर्तुमिच्छन् अहं हे वृषणौ कामानां वर्षितारौ वां युवयोः सुम्नं युष्मदसंबन्धि सुखं देवत्वलक्षणम् अयामीति शेषः॥
pīpā́ya dhenúr áditir ṛtā́ya, jánāya mitrāvaruṇā havirdé
hinóti yád vāṁ vidáthe saparyán, sá rātáhavyo mā́nuṣo ná hótā

O preachers of truth! one, who creates greater happiness in truthful learned performers of the Yajnas, and is undoubtedly a generous and essentially good man. Equally again, a man is good and virtuous, person when he joins you in the act of the propagation of knowledge. Like a media man he who always accepts the truth and disseminates it admirably.
(Griffith:) O Mitra-Varuna, Aditi the Milch-cow streams for the rite, for folk who bring oblation,
When in the assembly he who worships moves you, like to a human priest, with gifts presented.


pīpā́ya, √pī.3.Sg.Prf.Ind.Act; dhenúḥ, dhenú-.Nom.Sg.F; áditiḥ, áditi-.Nom.Sg.F; ṛtā́ya, ṛtá-.Dat.Sg.M; jánāya, jána-.Dat.Sg.M; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; havirdé, havirdā́-.Dat.Sg.M; hinóti, √hi.3.Sg.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; vidáthe, vidátha-.Loc.Sg.N; saparyán, √sapary.Nom.Sg.M.Prs.Act; , sá- ~ tá-.Nom.Sg.M; rātáhavyaḥ, rātáhavya-.Nom.Sg.M; mā́nuṣaḥ, mā́nuṣa-.Nom.Sg.M; , ná; hótā, hótar-.Nom.Sg.M.

(सायणभाष्यम्)
हे मित्रावरुणा मित्रावरुणौ ऋताय युष्मत्संबन्धियज्ञाय हविर्दे हविषो दात्रे॥ आतो मनिन् इति विच्। भत्वे आतो धातोः इति आकारलोपः॥ जनाय यजमानाय च धेनुः प्रीणयित्री गौः। अदितिः अदीना बहुक्षीरा सती पीपाय क्षीरेण पुनःपुनः आप्यायताम्॥ प्यायतेश्छान्दसः प्रार्थनायां लिट्। लिड्यङोश्च इति पीभावः॥ पयस्यादिहविष्कं यज्ञं पयोव्रतादिषु यजमानं चेत्यर्थः। कस्मिन् काले इति चेत् तत्राह। यत् यदा सः प्रसिद्धः रातहव्यः एतन्नामा राजा सपर्यन् स्तुत्या पूजयन् मानुषः होता न मनुष्यस्य यजमानस्य संबन्धी एतन्नामक ऋत्विगिव विदथे यज्ञे वां हिनोति हविरादिना प्रीणयति। तदा पीपायेत्याह॥
utá vāṁ vikṣú mádyāsv ándho, gā́va ā́paś ca pīpayanta devī́ḥ
utó no asyá pūrvyáḥ pátir dán, vītám pātám páyasa usríyāyāḥ

O Mitra and Varuna – the teachers and preachers! among all, only really capable persons endowed with divine qualities pay their respects and regards to you, and entertain you well with good water and food. It is just like the cow, which gives the milk. Hence, we pray to you to cover all branches of the sciences (be well-versed in them), and after studies activate us thoroughly and become our adorable.
(Griffith:) So may the cows and heavenly Waters pour you sweet drink in families that make you joyful.
Of this may he, the ancient House-Lord, give us. Enjoy, drink of the milk the cow provides.


utá, utá; vām, tvám.Acc/dat/gen.Du; vikṣú, víś-.Loc.Pl.F; mádyāsu, mádya-.Loc.Pl.F; ándhaḥ, ándhas-.Nom/acc.Sg.N; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; ā́paḥ, áp-.Nom.Pl.F; ca, ca; pīpayanta, √pī.3.Pl.Prf.Inj/sbjv.Med; devī́ḥ, devī́-.Nom.Pl.F; utá, utá; u, u; naḥ, ahám.Acc/dat/gen.Pl; asyá, ayám.Gen.Sg.M/n; pūrvyáḥ, pūrvyá-.Nom.Sg.M; pátiḥ, páti-.Nom.Sg.M; dán, dám-.Gen.Sg.M/f/n; vītám, √vī.2.Du.Prs.Imp.Act; pātám, √pā.2.Du.Aor.Imp.Act; páyasaḥ, páyas-.Gen.Sg.N; usríyāyāḥ, usríya-.Gen.Sg.F.

(सायणभाष्यम्)
उत अपि च हे मित्रावरुणौ वां युवाम् अन्धः अदनीयमन्नं पयोरूपं पुरीडाशादिरूपं वा देवीः द्योतनशीलाः गावः आपश्च व्रीह्यादिप्रवर्धकान्युदकानि च मद्यासु युष्माभिर्मदनीयासु विक्षु प्रजासु यजमानलक्षणासु तासामभिवृद्ध्यर्थं पीपयन्त आप्याययन्तु। उतो अपि च नः अस्मत्संबन्धिनः अस्य यज्ञस्य पूर्व्यः पूर्वकालीनः पतिः पालकोऽग्निः दन् दाता भवत्विति शेषः। अग्नौ हूयमानत्वात् सर्वेषामपि हविषाम्। यस्मादेवं तस्मात् हे मित्रावरुणौ वीतं भक्षयतं पुरोडाशादिकम्। उस्रियायाः क्षीराद्युत्स्राविण्या गोः पयसः पयः पातम्। यद्वा। घनीभूतं पयस्याया वीतं स्रवद्रूपं पातम्॥

(<== Prev Sūkta Next ==>)
 
víṣṇor nú kaṁ vīryā̀ṇi prá vocaṁ, yáḥ pā́rthivāni vimamé rájāṁsi
yó áskabhāyad úttaraṁ sadhásthaṁ, vicakramāṇás tredhórugāyáḥ

Here, I recount the mighty works performed by Vishnu (All-pervading God). He has measured out the earthly as well as the high planets after the dissolution of the universe in material form. He supports. He is wide-moving and glorified in the Vedas, with regard to three-dimensional steps of His Universal movement (through any of the three-fold perspectives of the entire universe: heaven, atmosphere and earth; unmanifest, subtle and manifest; etc.). O men, like me you should attain the happiness-divine.
(MacDonell:) I will proclaim the mighty deeds of Viṣṇu, Of him who measured out the earthly spaces; Who, firmly propping up the higher station, Strode out in triple regions, widely pacing.

víṣṇoḥ, víṣṇu-.Abl/gen.Sg.M; , nú; kam, kam; vīryā̀ṇi, vīryà-.Nom/acc.Pl.N; prá, prá; vocam, √vac.1.Sg.Aor.Inj.Act; yáḥ, yá-.Nom.Sg.M; pā́rthivāni, pā́rthiva-.Nom/acc.Pl.N; vimamé, √mā.3.Sg.Prf.Ind.Med; rájāṁsi, rájas-.Nom/acc.Pl.N; yáḥ, yá-.Nom.Sg.M; áskabhāyat, √skambh.3.Sg.Iprf.Ind.Act; úttaram, úttara-.Nom/acc.Sg.N; sadhástham, sadhástha-.Nom/acc.Sg.N; vicakramāṇáḥ, √kram.Nom.Sg.M.Prf.Med; tredhā́, tredhā́; urugāyáḥ, urugāyá-.Nom.Sg.M.

(सायणभाष्यम्)
विष्णोर्नु कम् इति षडृचं पञ्चदशं सूक्तं दैर्घतमसं त्रैष्टुभं वैष्णवम्। अत्रानुक्रमणिका – विष्णोः षड्वैष्णवं हि इति। अभिप्लवषडहेषूक्थ्येषु तृतीयसवने स्तोमवृद्धावच्छावाकस्य स्तोमातिशंसनार्थम् इदमादिसूक्तद्वयं विनियुक्तम्। स्तोमे वर्धमाने इति खण्डे सूत्रितं – विष्णोर्नु कमिति सूक्ते परोमात्रयेत्यच्छावाकः (आश्व.श्रौ.७.९.) इति। तथा तृतीयसवने सोमातिरेके उत्तरोत्तरसंस्थोपगन्तव्या आतिरात्रात् ततोऽप्यतिरिक्ते तदर्थमेव शस्त्रमुपजनयितव्यम्। तत्रैतदेव सूक्तम्। सोमातिरेके इति खण्डे सूत्रितं – महाँ इन्द्रो नृवद्विष्णोर्नु कम् (आश्व.श्रौ.६.७) इति॥ आग्निमारुतशस्त्रे आद्या विनियुक्ता। अथ यथेतम् इति खण्डे सूत्रितं – विष्णोर्नु कं वीयांणि प्र वोचं तन्तुं तन्वन्रजसो भानुमन्विहि (आश्व.श्रौ.५.२०) इति॥
हे नराः विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु कम् अतिशीघ्रं प्र वोचम् प्रब्रवीमि। अत्र यद्यपि नु कम् इति पदद्वयं तथापि यास्केन नवोत्तराणि पदानि (नि.३.१३) इत्युक्तत्वात् शाखान्तरे एकत्वेन पाठाच्च नु इत्येतस्मिन्नेवार्थे नु कम् इति पदद्वयम्। कानि तानीति तत्राह। यः विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवाय्वादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे। अत्र त्रयो लोका अपि पृथिवी शब्दवाच्याः। तथा च मन्त्रान्तरं – यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः (ऋ.सं.१.१०८.९) इति। तैत्तिरीयेऽपि – योऽस्यां पृथिव्यामस्यायुषा इत्युपक्रम्य यो द्वितीयस्यां तृतीयस्यां पृथिव्याम् (तै.सं.१.२.१२.१) इति। तस्मात् लोकत्रयस्य पृथिवीशब्दवाच्यत्वम्। किंच यः च विष्णुः उत्तरम् उद्गततरमतिविस्तीर्णं सधस्थं सहस्थानं लोकत्रयाश्रयभूतमन्तरिक्षम् अस्कभायत् तेषामाधारत्वेन स्तम्भितवान् निर्मितवानित्यर्थः। अनेन अन्तरिक्षाश्रितं लोकत्रयमपि सृष्टवानित्युक्तं भवति। यद्वा। यो विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान् विममे विविधं निर्मितवान्। रजःशब्दो लोकवाची, लोका रजांस्युच्यन्ते। इति यास्केनोक्तत्वात्। किंच यश्चोत्तरम् उद्गततरम् उत्तरभाविनं सधस्थं सहस्थानं पुण्यकृतां सहनिवासयोग्यं भूरादिलोकसप्तकम् अस्कभायत् स्कम्भितवान् सृष्टवानित्यर्थः॥ स्कम्भेः स्तम्भुस्तुम्भु इति विहितस्य श्नः छन्दसि शायजपि इति व्यत्ययेन शायजादेशः॥ अथवा पार्थिवानि पृथिवीनिमित्तकानि रजांसि लोकान् विममे। भूरादिलोकत्रयमित्यर्थः। भूम्याम् उपार्जितकर्मभोगार्थत्वात् इतरलोकानां तत्कारणत्वम्। किंच यश्चोत्तरम् उत्कृष्टतरं सर्वेषां लोकानामुपरिभूतम्। अपुनरावृत्तेः तस्योत्कृष्टत्वम्। सधस्थम् उपासकानां सहस्थानं सत्यलोकमस्कभायत् स्कम्भितवान् ध्रुवं स्थापितवानित्यर्थः। किं कुर्वन्। त्रेधा विचक्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान्विविधं क्रममाणः। विष्णोस्त्रेधा क्रमणम् इदं विष्णुर्वि चक्रमे (ऋ.सं.१, २२, १७) इत्यादिश्रुतिषु प्रसिद्धम्। अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा। य एवं कृतवान् तादृशस्य विष्णोर्वीर्याणि प्र वोचम्॥
prá tád víṣṇu stavate vīryèṇa, mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ
yásyorúṣu triṣú vikrámaṇeṣu-, adhikṣiyánti bhúvanāni víśvā

The Vishnu (Omnipresent God) is glorified on account of His Mightiness. For the wicked, He is like a terrible lion that ranges in the difficult terrains and whose lair is on the mountain-tops. It is He in Whose three-dimensions creation, all the planets find their dwelling place.
(MacDonell:) Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.

prá, prá; tát, sá- ~ tá-.Nom/acc.Sg.N; víṣṇuḥ, víṣṇu-.Nom.Sg.M; stavate, √stu.3.Sg.Prs.Ind.Med; vīryèṇa, vīryà-.Ins.Sg.N; mṛgáḥ, mṛgá-.Nom.Sg.M; , ná; bhīmáḥ, bhīmá-.Nom.Sg.M; kucaráḥ, kucará-.Nom.Sg.M; giriṣṭhā́ḥ, giriṣṭhā́-.Nom.Sg.M; yásya, yá-.Gen.Sg.M/n; urúṣu, urú-.Loc.Pl.N; triṣú, trí-.Loc.Pl.N; vikrámaṇeṣu, vikrámaṇa-.Loc.Pl.N; adhikṣiyánti, √kṣi.3.Pl.Prs.Ind.Act; bhúvanāni, bhúvana-.Nom.Pl.N; víśvā, víśva-.Nom.Pl.N.

(सायणभाष्यम्)
तृतीयसवने सोमातिरेके एव शस्त्रमुपजनयितव्यम्। तत्र प्र तत् इत्ययमनुरूपस्तृचः। सोमातिरेके इति खण्डे सूत्रितं – प्र तद्विष्णुः स्तवते वीर्येणेति स्तोत्रियानुरूपौ (आश्व.श्रौ.६.७) इति। वाजपेयेनाधिपत्यकामः इति खण्डे सूत्रितं – प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुः स्तवते वीर्येण (आश्व.श्रौ.९.९) इति॥
यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते। स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः॥ कर्मणि व्यत्ययेन शप्। वीर्येण स्तूयमानत्वे दृष्टान्तः। मृगो न सिंहादिरिव। यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते। अस्मिन्नर्थे निरुक्तं – मृगो न भीमः कुचरो गिरिष्ठाः। मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव। कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा। गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा (निरु.१, २०) इति। तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः। परमेश्वराद्भीतिः भीषास्माद्वातः पवते (तै.आ.८.८.१) इत्यादिश्रुतिषु प्रसिद्धा। किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी। यद्वा। गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः। ईडशोऽयं स्वमहिम्ना स्तूयते। किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते॥
prá víṣṇave śūṣám etu mánma, girikṣíta urugāyā́ya vṛ́ṣṇe
yá idáṁ dīrghám práyataṁ sadhástham, éko vimamé tribhír ít padébhiḥ

Let our strength and our knowledge be dedicated to Vishnu (the all-pervading God). He is glorified by many sages and seers. That Almighty, dwells on the mountains, clouds and all other objects everywhere. He all alone has created vast cumbersome and limitless Universe with the particles of three kinds – gross, subtle and very subtle (i.e. the manifest to the senses, the subtle manifest only to the mind, and the unmanifest Avyakta). All should know and understand that distinction.
(MacDonell:) Let my inspiring hymn go forth to Viṣṇu, The mountain-dwelling bull, the widely pacing, Him who has measured out with but three footsteps, Alone, this long and far-extended station;

prá, prá; víṣṇave, víṣṇu-.Dat.Sg.M; śūṣám, śūṣá-.Nom.Sg.N; etu, √i.3.Sg.Prs.Imp.Act; mánma, mánman-.Nom.Sg.N; girikṣíte, girikṣít-.Dat.Sg.M; urugāyā́ya, urugāyá-.Dat.Sg.M; vṛ́ṣṇe, vṛ́ṣan-.Dat.Sg.M; yáḥ, yá-.Nom.Sg.M; idám, ayám.Nom/acc.Sg.N; dīrghám, dīrghá-.Nom/acc.Sg.N; práyatam, √yam.Nom/acc.Sg.M/n; sadhástham, sadhástha-.Nom/acc.Sg.N; ékaḥ, éka-.Nom.Sg.M; vimamé, √mā.3.Sg.Prf.Ind.Med; tribhíḥ, trí-.Ins.Pl.N; ít, ít; padébhiḥ, padá-.Ins.Pl.N.

(सायणभाष्यम्)
विष्णवे सर्वव्यापकाय शूषम् अस्मत्कृत्यादिजन्यं बलं महत्त्वं मन्म मननं स्तोत्रं मननीयं शूषं बलं वा विष्णुम् एतु प्राप्नोतु॥ कर्मणः संप्रदानत्वात् चतुर्थी। कीदृशाय। गिरिक्षिते वाचि गिरिवदुन्नतप्रदेशे वा तिष्ठते उरुगायाय बहुभिर्गीयमानाय वृष्णे वर्षित्रे कामानाम्। एवंमहानुभावं शूषं प्राप्नोतु। कोऽस्य विशेष इति उच्यते। यः विष्णुः इदं प्रसिद्धं दृश्यमानं दीर्घम् अतिविस्तृतं प्रयतं नियतं सधस्थ सहस्थानं लोकत्रयम् एकः इत् एक एवाद्वितीयः सन् त्रिभिः पदेभिः पादैः विममे विशेषेण निर्मितवान्॥
yásya trī́ pūrṇā́ mádhunā padā́ni-, ákṣīyamāṇā svadháyā mádanti
yá u tridhā́tu pṛthivī́m utá dyā́m, éko dādhā́ra bhúvanāni víśvā

O man! that Vishnu (All-pervading God) is to be known by all. His three worthwhile attributes are full of unperishable gross sweetness. He is highly ecstatic because of ecstasy by the self-harmony of their nature. Yes, He being One, holds the earth which contains triple constituents of Sattva, Rajas and Tamas; earth and heaven, and even all the worlds.
(MacDonell:) Him whose three footsteps filled with mead, un-failing. Revel in blissful joy; who has supported Alone the universe in three divisions: The earth and sky and all created beings.

yásya, yá-.Gen.Sg.M/n; trī́, trí-.Nom.Pl.N; pūrṇā́, √pṝ.Nom.Pl.N; mádhunā, mádhu-.Ins.Sg.N; padā́ni, padá-.Nom.Pl.N; ákṣīyamāṇā, ákṣīyamāṇa-.Nom.Pl.N; svadháyā, svadhā́-.Ins.Sg.F; mádanti, √mad.3.Pl.Prs.Ind.Act; yáḥ, yá-.Nom.Sg.M; u, u; tridhā́tu, tridhā́tu-.Acc.Sg.N; pṛthivī́m, pṛthivī́-.Acc.Sg.F; utá, utá; dyā́m, dyú- ~ div-.Acc.Sg.M; ékaḥ, éka-.Nom.Sg.M; dādhā́ra, √dhṛ.3.Sg.Prf.Ind.Act; bhúvanāni, bhúvana-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N.

(सायणभाष्यम्)
यस्य विष्णोः मधुना मधुरेण दिव्येनामृतेन पूर्णा पूर्णानि त्रीणि पदानि पादप्रक्षेपणानि अक्षीयमाणा अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रितजनान्। य उ य एव पृथिवीं प्रख्यातां भूमिं द्याम् उत द्योतनात्मकमन्तरिक्षं च विश्वा भुवनानि सर्वाणि भूतजातानि चतुर्दश लोकांश्च। यद्वा। पृथिवीशब्देन अधोवर्तीनि अतलवितलादिसप्तभुवनान्युपात्तानि। द्युशब्देन तद्वान्तररूपाणि भूरादिसप्तभुवनानि। एवं चतुर्दश लोकान् विश्वा भुवनानि सर्वाण्यपि तत्रत्यानि भूतजातानि। त्रिधातु। त्रयाणां धातूनां समाहारस्त्रिधातु। पृथिव्यप्तेजोरूपधातुत्रयविशिष्टं यथा भवति तथा दाधार धृतवान्॥ तुजादित्वात् अभ्यासस्य दीर्घत्वम्॥ उत्पादितवानित्यर्थः। छन्दोगारण्यके – तत्तेजोऽसृजत तदन्नमसृजत ता आप ऐक्षन्त इति भूतत्रयसृष्टिमुक्त्वा हन्ताहमिमास्तिस्रो देवतास्तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा.उ.६.३.२–३.) इत्यादिना त्रिवृत्करणसृष्टिरुपपादिता। यद्वा। त्रिधातु कालत्रयं गुणत्रयं वा दाधारेत्यन्वयः॥
tád asya priyám abhí pā́tho aśyāṁ, náro yátra devayávo mádanti
urukramásya sá hí bándhur itthā́, víṣṇoḥ padé paramé mádhva útsaḥ

May I attain the charming path of the All-pervading and Almighty God. The souls that desire to have exalted Divine enjoyment and virtues get it from Him. In that highest state of liberation lies the source (fountainhead) of the sweetness. God is our true end and real friend; he ends our miseries and gives joy.
(MacDonell:) I would attain to that his dear dominion Where men devoted to the deities do revel. In the wide-striding Viṣṇu’s highest footstep There is a spring of mead: such is our kinship.

tát, sá- ~ tá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; priyám, priyá-.Nom/acc.Sg.N; abhí, abhí; pā́thaḥ, pā́thas-.Nom/acc.Sg.N; aśyām, √naś.1.Sg.Aor.Opt.Act; náraḥ, nár-.Nom.Pl.M; yátra, yátra; devayávaḥ, devayú-.Nom.Pl.M; mádanti, √mad.3.Pl.Prs.Ind.Act; urukramásya, urukramá-.Gen.Sg.M; , sá- ~ tá-.Nom.Sg.M; , hí; bándhuḥ, bándhu-.Nom.Sg.M; itthā́, itthā́; víṣṇoḥ, víṣṇu-.Gen.Sg.M; padé, padá-.Loc.Sg.N; paramé, paramá-.Loc.Sg.N; mádhvaḥ, mádhu-.Gen.Sg.N; útsaḥ, útsa-.Nom.Sg.M.

(सायणभाष्यम्)
आतिथ्यायां तदस्य इत्येषा प्रधानस्य याज्या। अथातिथ्या इति खण्डे सूत्रितम् – इदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्याम् (आश्व.श्रौ.४.५) इति॥
अस्य महतो विष्णोः प्रियं प्रियभूतं तत् सर्वैः सेव्यत्वेन प्रसिद्धं पाथः। अन्तरिक्षनामैतत्, पाथोऽन्तरिक्षं पथा व्याख्यातम् (निरु.६.७) इति यास्केनोक्तत्वात्। अविनश्वरं ब्रह्मलोकमित्यर्थः। अश्याम् व्याप्नुयाम्। तदेव विशेष्यते। यत्र स्थाने देवयवः देवं द्योतनस्वभावं विष्णुमात्मन इच्छन्तो यज्ञदानादिभिः प्राप्तुमिच्छन्तः नरः मदन्ति तृप्तिमनुभवन्ति। तदश्यामित्यन्वयः। पुनरपि तदेव विशेष्यते। उरुक्रमस्य अत्यधिकं सर्वं जगदाक्रममाणस्य तत्तदात्मना अत एब विष्णोः व्यापकस्य परमेश्वरस्य परमे उत्कृष्टे निरतिशये केवलसुखात्मके पदे स्थाने मध्वः मधुरस्य उत्सः निष्यन्दो वर्तते। तदश्याम्। यत्र क्षुत्तृष्णाजरामरणपुनरावृत्त्यादिभयं नास्ति संकल्पमात्रेण अमृतकुल्यादिभोगा: प्राप्यन्ते तादृशमित्यर्थः। ततोऽधिकं नास्तीत्याह। इत्था इत्थमुक्तप्रकारेण स हि बन्धुः स खलु सर्वेषां सुकृतिनां बन्धुभूतो हितकरः वा तस्य पदं प्राप्तवतां न पुनरावृत्तेः। न च पुनरावर्तते इति श्रुतेस्तस्य बन्धुत्वम्। हिशब्दः सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः॥
tā́ vāṁ vā́stūny uśmasi gámadhyai, yátra gā́vo bhū́riśṛṅgā ayā́saḥ
átrā́ha tád urugāyásya vṛ́ṣṇaḥ, paramám padám áva bhāti bhū́ri

O absolutely truthful Yogi teachers and preachers! we seek for you those abodes, dwelling units, where the multi-point and vastly expanded rays of the sun come freely. It is in such hygienic and clean places that the highest State of Bliss of the many Rishis shined and showered joy.
(MacDonell:) We long to go to those your dwelling-places Where are the cows with many horns, the nimble: For thence, indeed, the highest step of Viṣṇu, Wide-pacing-bull, shines brightly down upon us.

tā́, sá- ~ tá-.Acc.Pl.N; vām, tvám.Acc/dat/gen.Du; vā́stūni, vā́stu-.Acc.Pl.N; uśmasi, √vaś.1.Pl.Prs.Ind.Act; gámadhyai, √gam.Dat.Sg.Aor; yátra, yátra; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M; bhū́riśṛṅgāḥ, bhū́riśṛṅga-.Nom.Pl.M; ayā́saḥ, ayā́s-.Nom.Pl.M; átra, átra; áha, áha; tát, sá- ~ tá-.Nom/acc.Sg.N; urugāyásya, urugāyá-.Gen.Sg.M; vṛ́ṣṇaḥ, vṛ́ṣan-.Gen.Sg.M; paramám, paramá-.Nom/acc.Sg.N; padám, padá-.Nom/acc.Sg.N; áva, áva; bhāti, √bhā.3.Sg.Prs.Ind.Act; bhū́ri, bhū́ri-.Acc.Sg.N.

(सायणभाष्यम्)
हे पत्नीयजमानौ वां युष्मदर्थं ता तानि गन्तव्यत्वेन प्रसिद्धानि वास्तूनि सुखनिवासयोग्यानि स्थानानि गमध्यै युवयोः गमनाय उश्मसि कामयामहे। तदर्थं विष्णुं प्रार्थयाम इत्यर्थः। तानीत्युक्तं कानीत्याह। यत्र येषु वास्तुषु गावः रश्मयः भूरिशृङ्गाः अत्यन्तोन्नत्युपेता बहुभिराश्रयणीया वा अयासः अयना गन्तारोऽतिविस्तृताः। यद्वा। यासो गन्तारः। अतादृशाः। अत्यन्तप्रकाशयुक्ता इत्यर्थः। अत्राह अत्र खलु वास्त्वाधारभूतं द्युलोके उरुगायस्य बहुभिर्महात्मभिर्गातव्यस्य स्तुत्यस्य वृष्णः कामानां वर्षितुर्विष्णोस्तत्तादृशं सर्वत्र पुराणादिषु गन्तव्यत्वेन प्रसिद्धं परमं निरतिशयं पदं स्थानं भूरि अतिप्रभूतम् अव भाति स्वमहिम्ना स्फुरति। अयं मन्त्रो यास्केन गोशब्दो रश्मिवाचक इति व्याचक्षणेन व्याख्यातः – तानि वां वास्तूनि कामयामहे गमनाय यत्र गावो भूरिशृङ्गा बहुशृङ्गा भूरीति बहुनो नामधेयं प्रभवतीति सतः शृङ्गं श्रयतेर्वा शृणातेर्वा शम्नातेर्वा शरणायोद्गतमिति वा शिरसो निर्गतमिति वायासोऽयनाः। तत्र तदुरुगायस्य विष्णोर्महागतेः परमं पदं परार्ध्यस्थमवभाति भूरि। पादः पद्यतेः (निरु.२.७) इति॥

(<== Prev Sūkta Next ==>)
 
prá vaḥ pā́ntam ándhaso dhiyāyaté, mahé śū́rāya víṣṇave cārcata
yā́ sā́nuni párvatānām ádābhyā, mahás tasthátur árvateva sādhúnā

O men! worship or respect highly learned persons who always desire to have pure intellect. Such a person is a great hero and he is extremely virtuous. honor also the person who protects your food of various kinds. Such teachers and preachers are not to be hurt. They reach the radiant summit of the hills and attain the highest reputation like a well-trained horse. They should also be properly treated and honored.
(Griffith:) To the great Hero, him who sets his mind thereon, and Visnu, praise aloud in song your draught of juice,
Deities never beguiled, who borne as it were by noble steed, have stood upon the lofty ridges of the hills.


prá, prá; vaḥ, tvám.Acc/dat/gen.Pl; pā́ntam, pā́nta-.Acc.Sg.M; ándhasaḥ, ándhas-.Gen.Sg.N; dhiyāyaté, √dhiyāy.Dat.Sg.M/n.Prs.Act; mahé, máh-.Dat.Sg.M; śū́rāya, śū́ra-.Dat.Sg.M; víṣṇave, víṣṇu-.Dat.Sg.M; ca, ca; arcata, √ṛc.2.Pl.Prs.Imp.Act; yā́, yá-.Nom.Du.M; sā́nuni, sā́nu- ~ snú-.Loc.Sg.M/n; párvatānām, párvata-.Gen.Pl.M; ádābhyā, ádābhya-.Nom.Du.M; maháḥ, máh-.Gen.Sg; tasthátuḥ, √sthā.3.Du.Prf.Ind.Act; árvatā, árvant-.Ins.Sg.M; iva, iva; sādhúnā, sādhú-.Ins.Sg.M.

(सायणभाष्यम्)
प्र वः पान्तम् इति षडृचं षोडश सूक्तं दैर्घतमसं जागतम्। पूर्वत्र वैष्णवं हि इत्युक्तत्वात् वैष्णवम्। आद्यस्तृच इन्द्रदेवताकश्च। प्र वो जागतं त्वैन्द्रश्चाद्यस्तृचः इत्यनुक्रमणिका। आभिप्लविकेषूक्थ्येषु स्तोमातिशंसने उक्तो विनियोगः॥
हे अध्वर्य्वादयः वः युष्माकं संबन्धि पान्तं पालनस्वभावं पातव्यं वा अन्धसः अन्धः सोमरूपमन्नं प्र अर्चत प्रकर्षेण संपादयत। कस्मै। धियायते स्तुतीरिच्छते महे महते शूराय विक्रान्तायेन्द्राय विष्णवे व्यापकायैतन्नामकाय देवाय च। कस्तयोरतिशय इति उच्यते। या यौ इन्द्राविष्णू पर्वतानां प्रीणनवतां पूरणवतां वा। पर्वतशब्दो यास्केनैवं निरुक्तः – पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा इति। उक्तलक्षणानां लोकानाँ सानुनि समुच्छ्रितप्रदेशे। सर्वलोके इत्यर्थः। अथवा मेघानां समुच्छ्रितप्रदेशे। पर्वतशब्दः मेघनामसु उक्तत्वात्। तत्र तस्थतुः तिष्ठतः। कीदृशौ तौ। अदाभ्या अदम्भनीयौ परैरनभिभाव्यौ अत एव महः महान्तौ। यद्वा। महो महसि स्वतेजसि सानुनीत्यनेन संबन्धः। तत्र दृष्टान्तः। साधुना अभिमतदेशप्रापणसमर्थेन अर्वता वेगवताश्वेन इव। तेन यथा अत्युच्छ्रितं प्रदेशमारोहति तद्वदुच्चं पदमारूढौ। तस्मात्ताभ्यामर्चत॥
tveṣám itthā́ samáraṇaṁ śímīvator, índrāviṣṇū sutapā́ vām uruṣyati
yā́ mártyāya pratidhīyámānam ít, kṛśā́nor ástur asanā́m uruṣyáthaḥ

Let the person who advances the light of knowledge received from you disseminate it among the doers of noble deeds. Such teachers and preachers radiate like the lightning and sun. They also utilize the power (electricity) which takes articles to distinct places, and serves you well. Let him acquire the knowledge that leads to happiness. He is a good protector of his sons or pupils.
(Griffith:) Your Soma-drinker keeps afar your furious rush, Indra and Visnu, when you come with all your might.
That which has been directed well at mortal man, bow-armed Krsanu’s arrow, you turn far aside.


tveṣám, tveṣá-.Nom/acc.Sg.N; itthā́, itthā́; samáraṇam, samáraṇa-.Nom/acc.Sg.N; śímīvatoḥ, śímīvant-.Gen.Du.M; índrāviṣṇū, índrāvíṣṇu-.Voc.Du.M; sutapā́ḥ, sutapā́-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; uruṣyati, √uruṣy.3.Sg.Prs.Ind.Act; yā́, yá-.Nom.Du.M; mártyāya, mártya-.Dat.Sg.M; pratidhīyámānam, √dhā.Nom/acc.Sg.M/n.Prs.Med; ít, ít; kṛśā́noḥ, kṛśā́nu-.Gen.Sg.M; ástuḥ, ástar-.Gen.Sg.M; asanā́m, asanā́-.Acc.Sg.F; uruṣyáthaḥ, √uruṣy.2.Du.Prs.Ind.Act.

(सायणभाष्यम्)
सोमातिरेके तृतीयसवने एषा वैकल्पिकी याज्या। तथा च सूत्रितं – त्वेषमित्था समरणं शिमीवतोरिति वा याज्या (आश्व.श्रौ.६.७) इति॥
हे इन्द्राविष्णू शिमीवतोः इष्टप्रदानादिकर्मवतोः वां युवयोः इत्था इत्थं त्वेषं प्रदीप्तं समरणं सम्यग्यागदेशगमनं सुतपाः हुतशिष्टसोमपीतयजमानः उरुष्यति रक्षति यागेन पूजयति। यद्वा। शिमीवतोः प्रहरणादिकर्मवतोः वां युवयोः त्वेषं दीप्तं शौर्योपेतं समरणं सम्यक्परस्परगमनोपेतं वृष्टिप्रदानाय मेघविदारणरूपं यजमान उरुष्यति रक्षति स्तौतीत्यर्थः। कस्तयोरतिशय इति उच्यते। या यौ इन्द्राविष्णू मर्त्याय मनुष्याय हविर्दात्रे यजमानाय प्रतिधीयमानमित् प्रतिधातव्यं फलरूपम् असनाम् असनं चलनशीलं प्रदानशीलमन्नादिकम् अस्तुः अभिमतक्षेप्तुर्निरसितुर्वा शत्रूणां कृशानोः अग्नेः सकाशात् उरुष्यथः अविच्छेदेन प्रवर्तयथः। वह्नौ हुतं हविः स्वीकृत्य तन्मुखादेव फलमपि दास्यथ इत्यर्थः॥
tā́ īṁ vardhanti máhy asya paúṁsyaṁ, ní mātárā nayati rétase bhujé
dádhāti putró varam páram pitúr, nā́ma tṛtī́yam ádhi rocané diváḥ

The worthy sons bestow joy and happiness upon their learned mothers, because they always try to bring in them great vitality, power of proper enjoyment and manhood. Such sons having received education from their parents, always maintain them well. Besides the first name taken a few days after birth, they take the second name (after completing education). They also receive the third (like Mahatma, Lokamanya Mahamana etc.) owing to the extra ordinary ability and service and shine like the sun-light.
(Griffith:) These offerings increase his mighty virile strength: he brings both Parents down to share the genial flow.
He lowers, though a son, the Father’s highest name; the third is that which is high in the light of heaven.


tā́ḥ, sá- ~ tá-.Nom/acc.Pl.F; īm, īm; vardhanti, √vṛdh.3.Pl.Prs.Ind.Act; máhi, máh-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; paúṁsyam, paúṁsya-.Nom/acc.Sg.N; , ní; mātárā, mātár-.Acc.Du.F; nayati, √nī.3.Sg.Prs.Ind.Act; rétase, rétas-.Dat.Sg.N; bhujé, bhúj-.Dat.Sg.F; dádhāti, √dhā.3.Sg.Prs.Ind.Act; putráḥ, putrá-.Nom.Sg.M; ávaram, ávara-.Acc.Sg.N; páram, pára-.Nom/acc.Sg.N; pitúḥ, pitár-.Gen.Sg.M; nā́ma, nā́man-.Acc.Sg.N; tṛtī́yam, tṛtī́ya-.Acc.Sg.N; ádhi, ádhi; rocané, rocaná-.Loc.Sg.N; diváḥ, dyú- ~ div-.Gen.Sg.M.

(सायणभाष्यम्)
ताः सोमरूपाः प्रसिद्धा आहुतयो यजमानेन हुताः ईम् एतत् अस्य इन्द्रस्य महि महत् पौंस्यं पुंसः कर्म वक्ष्यमाणरूपं बलं वर्धन्ति वर्धयन्ति। ईमित्यनर्थको वा। स चेन्द्रः सोमपानजनितं सामर्थ्यं मातरा द्यावापृथिव्यौ नि नयति नितरां प्रापयति। किमर्थम्। रेतसे प्राणिनां पुत्राद्युत्पादनसामर्थ्याय भुजे तेषां भोगाय रक्षणाय वा। कुत्रेति तदुच्यते। दिवः द्योतमानस्यादित्यस्य अधि अधिकं रोचने रोचमाने मण्डले। नाम नमनं द्यावापृथिव्योः स्थापितं सामर्थ्यं पुत्रः पुरुत्राता सर्वो जनः पितुः पालकाद्विष्णोरनुग्रहात्। यद्वा। पितुः स्वोत्पादकात् स्वयमुत्पन्नं सत् अवरं निकृष्टं नाम पौत्रसंज्ञं परं तदुत्कृष्टं पुत्र इति नाम तदुभयापेक्षया तृतीयं पितेति नाम दधाति धारयति। त्रीणि वाव रेतांसि पिता पुत्रः पौत्रः (तै.सं.५.६.८.४) इति श्रुतेः। अस्यायमर्थः। अग्नौ हुताः सोमाहुतयः आदित्यमण्डलं प्राप्य द्वादशात्मनः सवितुर्मूर्त्यन्तरौ इन्द्राविष्णू पोषयन्ति तुष्टौ तौ मेघद्वारा वर्षतः। तया वृष्ट्या सस्यादिद्वारा प्रजाः पुत्रपौत्रादिरूपेण वर्धयत इत्येवं महानुभावौ इन्द्राविष्णू इति॥
tát-tad íd asya paúṁsyaṁ gṛṇīmasi-, -inásya trātúr avṛkásya mīḷhúṣaḥ
yáḥ pā́rthivāni tribhír íd vígāmabhir, urú krámiṣṭorugāyā́ya jīváse

Verily we praise the manhood of the honest, virile, self- controlled and vigorous person. He tries to follow God. In fact, He is the protector and Lord of the world. With admirable qualities. He makes and shapes the material substances by apportioning into basic three qualities of Sattva, Rajas and Tamas. It enables a person to lead a noble life glorified by many wise men.
(Griffith:) We laud this virile power of him the Mighty One, preserver, inoffensive, bounteous and benign;
His who strode, widely pacing, with three steppings forth over the realms of earth for freedom and for life.


tát-tat, sá- ~ tá-.Nom/acc.Sg.N; ít, ít; asya, ayám.Gen.Sg.M/n; paúṁsyam, paúṁsya-.Nom/acc.Sg.N; gṛṇīmasi, √gṝ.1.Pl.Prs.Ind.Act; inásya, iná-.Gen.Sg.M; trātúḥ, trātár-.Gen.Sg.M; avṛkásya, avṛká-.Gen.Sg.M; mīḷhúṣaḥ, mīḍhváṁs-.Gen.Sg.M; yáḥ, yá-.Nom.Sg.M; pā́rthivāni, pā́rthiva-.Nom/acc.Pl.N; tribhíḥ, trí-.Ins.Pl.N; ít, ít; vígāmabhiḥ, vígāman-.Ins.Pl.N; urú, urú-.Nom/acc.Sg.N; krámiṣṭa, √kram.3.Sg.Aor.Inj.Med; urugāyā́ya, urugāyá-.Dat.Sg.M; jīváse, √jīv.Dat.Sg.

(सायणभाष्यम्)
अस्य महानुभावस्य तत्तत् पौंस्यं पुंस्त्वं पराक्रमातिशयं गृणीमसि गृणीमः स्तुमः। कीदृशस्यास्य। इनस्य सर्वस्य स्वामिनः त्रातुः पालकस्य अवृकस्य। वृको हिंसकः शत्र्वादिः। तद्रहितस्य मीळ्हुषः सेक्तुर्नित्यतरुणस्य। स्तुत्येषु पराक्रमेषु मध्ये एकमुदाहरति। यः विष्णुः पार्थिवानि पृथिव्यादीनि प्रथनवन्ति वा सामर्थ्यात् रजांसीति गम्यते। लोकत्रयस्यापि पृथिवीशब्दवाच्यत्वं पूर्वमुदाहृतम्। तानि त्रिभिरिद्विगामभिः त्रिभिरेव विविधगमनैः उरु विस्तीर्णं यथा भवति तथा क्रमिष्ट क्रान्तवान् विचक्रमे इत्यर्थः। उरुगायाय उगातव्याय जीवसे लोकत्रयरक्षणाय। यद्वा। उरुगायाय॥ षष्ठ्यर्थे चतुर्थी॥ उरुगायस्य विष्णोरीदृशं पराक्रमं गृणीमसि। किमर्थम्। जीवसे जीवनाय रक्षणाय॥
dvé íd asya krámaṇe svardṛ́śo, -abhikhyā́ya mártyo bhuraṇyati
tṛtī́yam asya nákir ā́ dadharṣati, váyaś caná patáyantaḥ patatríṇaḥ

A Brahma-chari (self-controlled man) knows well the path of real happiness. He is capable to develop his physical and spiritual powers. Such a person cannot reject his third birth (from the combination of Vidya and Acharya-Preceptor) like the roaring winged birds.
(Griffith:) A mortal man, when he beholds two steps of him who looks upon the light, is restless with amaze.
But his third step doth no one venture to approach, no, nor the feathered birds of air who fly with wings.


dvé, dvá-.Acc.Du.N; ít, ít; asya, ayám.Gen.Sg.M/n; krámaṇe, krámaṇa-.Acc.Du.N; svardṛ́śaḥ, svardṛ́ś-.Gen.Sg.M; abhikhyā́ya, √khyā; mártyaḥ, mártya-.Nom.Sg.M; bhuraṇyati, √bhuraṇy.3.Sg.Prs.Ind.Act; tṛtī́yam, tṛtī́ya-.Nom/acc.Sg.M/n; asya, ayám.Gen.Sg.M/n; nákiḥ, nákiḥ; ā́, ā́; dadharṣati, √dhṛṣ.3.Sg.Prf.Sbjv.Act; váyaḥ, ví-.Nom.Pl.M; caná, caná; patáyantaḥ, √pat.Nom.Pl.M.Prs.Act; patatríṇaḥ, patatrín-.Nom.Pl.

(सायणभाष्यम्)
अस्य स्वर्दृशः स्वर्गस्य सर्वस्य वा द्रष्टुर्विष्णोः द्वे इत् क्रमणे द्वे एव पदे मर्त्यः मनुष्यः अभिख्याय सर्वभूत्यादिना प्रख्याय भुरण्यति गच्छति भजते। भुरण्यतिः कण्ड्वादिर्गतिकर्मा, भुरण्यति शवति (नि.२.१४.१६) इति तत्कर्मसु पाठात्। प्रसिद्धत्वात् भूलोकं वृष्ट्यागमनादन्तरिक्षं चेत्युभे क्रमणे जानाति। अस्य विष्णोः तृतीयं क्रमणं द्युलोकाख्यं कोऽपि मर्त्यः नकिः नैव आ दधर्षति बुद्ध्या नाभिभवति ज्ञातुं न शक्नोतीत्यर्थः। न केवलं मनुष्य एव अपि तु वयश्चन वेतारो मरुतोऽपि। कीदृशास्ते। पतयन्तः सर्वत्र गमनसमर्थाः तथा पतत्रिणः पतनशीला गरुडादयो वायवो वा नकिरा दधर्षति नैव शक्नुवन्ति॥ धृषेर्लेटि अडागमः॥ सत्यलोकस्य अत्यन्तविप्रकृष्टत्वेन सर्वेषामविषयत्वादिति भावः॥
catúrbhiḥ sākáṁ navatíṁ ca nā́mabhiś, cakráṁ ná vṛttáṁ vyátīm̐r avīvipat
bṛháccharīro vimímāna ṛ́kvabhir, yúvā́kumāraḥ práty ety āhavám

The young man who is capable to develop the essential ingredients in his body becomes well built and merited. His actions and temperaments are admired. Even single he can challenge and face ninety-four persons at a time.
(Griffith:) He, like a rounded wheel, has in swift motion set his ninety racing steeds together with the four.
Developed, vast in form, with those who sing forth praise, a youth, no more a child, he comes to our call.


catúrbhiḥ, catúr-.Ins.Pl.N; sākám, sākám; navatím, navatí-.Acc.Sg.F; ca, ca; nā́mabhiḥ, nā́man-.Ins.Pl.N; cakrám, cakrá-.Nom/acc.Sg.N; , ná; vṛttám, √vṛt.Nom/acc.Sg.M/n.Pass; vyátīn, vyáti-.Acc.Pl.M; avīvipat, √vip.3.Sg.Aor.Ind.Act; bṛháccharīraḥ, bṛháccharīra-.Nom.Sg.M; vimímānaḥ, √mā.Nom.Sg.M.Prs.Med; ṛ́kvabhiḥ, ṛ́kvan-.Ins.Pl.M; yúvā, yúvan-.Nom.Sg.M; ákumāraḥ, ákumāra-.Nom.Sg.M; práti, práti; eti, √i.3.Sg.Prs.Ind.Act; āhavám, āhavá-.Acc.Sg.M.

(सायणभाष्यम्)
अयमादित्यात्मा विष्णुः चतुर्भिः साकं सहितां नवतिं च। चतुर्नवतिमित्यर्थः। एतत्संख्याकान् कालावयवान् नामभिः स्वकीयनमनप्रकारैः प्रेरणविशेषैः वृत्तं यथा भवति तथा व्यतीन् विविधातनस्वभावान् वृत्तं चक्रं न बह्वरोपेतं चक्रमिव तं यथा शत्रोरुपरि प्रक्षेपेण भ्रमयति तद्वदुक्तसंख्याकान् कालावयवान् अवीविपत् कम्पयति भ्रमयति॥ टुवेपृ कम्पने। ण्यन्तात् लुङि चङि रूपम्॥ के पुनस्ते उच्यते। संवत्सर एकः। अयने द्वे। पञ्चर्तवः। द्वादश मासाः। चतुर्विंशत्यर्धमासाः। त्रिंशदहोरात्राः। अष्टौ यामाः। एकस्मिन् दिने पर्यावर्तमानानि मेषादीनि द्वादश लग्नानीति मिलित्वा चतुरधिकनवतिसंख्याकानवीविपत्। नन्वादित्यः स्वयमपि इतरवत्परिभ्रमति कथं भ्रमयति इत्युच्यते। नैष दोषः। एतेषां भ्रामकस्य धुवस्य विष्णोः मूर्त्यंन्तरत्वात्। अथवा स्वभ्रमणाधीनत्वादितरेषां परिभ्रमणस्य अतः स्वयं भ्रमयति इत्युच्यते। एवं कलात्मकः विष्णुः बृहच्छरीरः विराडात्मना सर्वदेवमनुष्यादिशरीराणां स्वशरीरत्वात्। बृहच्छरीरत्वमेवोपपादयति। विमिमानः विविधमात्मानं मिमानो देवतिर्यगात्मना विभज्य स्थापयन्। यद्वा। ऋक्वभिः स्तुतिमद्भिः मन्त्रवद्भिः वा विमिमानः। यद्यपि विभुस्तथापि भक्त्याधीनत्वात् स्तुत्या मीयते। युवा सर्वत्र मिश्रणशीलो नित्यतरुणो वा अत एव अकुमारः अनल्पः एवंभूतो महाविष्णुः आहवम् आह्वानं प्रत्येति गच्छति यज्ञदेशम्॥

(<== Prev Sūkta Next ==>)
 
bhávā mitró ná śévyo ghṛtā́sutir, víbhūtadyumna evayā́ u sapráthāḥ
ádhā te viṣṇo vidúṣā cid árdhyaḥ-, stómo yajñáś ca rā́dhyo havíṣmat

O enlightened person! having studied and perfected in all the sciences, we the students undertake only which are worthy. These should be in the spirit of help and mutual accomplishment. In such dealings, we should exchange our views and notes on the Yajna by observance of Brahma-charya. You come to us like a friend, give us happiness, and protect us with your help when necessary. Be also every day easily accessible and renowned. Take ghee and other nourishing substances for performing the Yajna. You give us wealth of all kinds and good reputation.
(Griffith:) Far-shining, widely famed, going your wonted way, fed with the oil, be helpful. Mitra-like, to us.
So, Visnu, even the wise must swell your song of praise, and he who has oblations pay you solemn rites.


bháva, √bhū.2.Sg.Prs.Imp.Act; mitráḥ, mitrá-.Nom.Sg.M; , ná; śévyaḥ, śévya-.Nom.Sg.M; ghṛtā́sutiḥ, ghṛtā́suti-.Nom.Sg.M; víbhūtadyumnaḥ, víbhūtadyumna-.Nom.Sg.M; evayā́ḥ, evayā́-.Nom.Sg.M; u, u; sapráthāḥ, sapráthas-.Nom.Sg.M; ádha, ádha; te, tvám.Dat/gen.Sg; viṣṇo, víṣṇu-.Voc.Sg.M; vidúṣā, √vid.Ins.Sg.M.Prf.Act; cit, cit; árdhyaḥ, árdhya-.Nom.Sg.M; stómaḥ, stóma-.Nom.Sg.M; yajñáḥ, yajñá-.Nom.Sg.M; ca, ca; rā́dhyaḥ, rā́dhya-.Nom.Sg.M; havíṣmatā, havíṣmant-.Ins.Sg.M.

(सायणभाष्यम्)
भवा मित्रः इति पञ्चर्चं सप्तदशं सूक्तं दैर्घतमसम्। जागतं तु इत्युक्तत्वादिदमपि जागतम्। वैष्णवं हि इत्युक्तत्वाद्वैष्णवम्। भव पञ्च इत्यनुक्रान्तम्॥ उक्थ्ये तृतीयसवने अच्छावाकशस्त्रे एतत् सूक्तं विनियुक्तम्। उक्थ्ये तु होत्रकाणाम् इति खण्डे सूत्रितं – भवा मित्रः सं वां कर्मणा (आश्व.श्रौ.६.१) इति। सौम्यचरोरुभयतो वृतेन यष्टव्यं तत्रोपरितने घृतयागे उरु विष्णो वि क्रमस्व इति प्राकृता याज्या। दशमेऽहनि तु तस्याः स्थाने भवा मित्रः इत्येषा प्रयोक्तव्या। दशमेऽहनि इति खडे सूत्रितम् – उरु विष्णो वि क्रमस्वेति घृतयाज्यास्थाने भवा मित्रः (आश्व.श्रौ.८.१२) इति॥
हे विष्णो मित्रो न। मितेर्दुःखात् त्राता सखा आदित्यो वा मित्रः। प्रमीतेस्त्रायते (निरु.१०.२१) इति निरुक्तम्। तद्वत् शेव्यः सुखे साधुः सुखकर्ता घृतासुतिः। घृतमुदकम् आसूयते येन स तादृशः। यद्वा। घृतमाज्यमाभिमुख्येन नीयते यस्मै स तादृशः। विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नो वा एवयाः रक्षणस्य मिश्रयिता प्रापयिता। सप्रथाः सर्वतः पृथुः। प्रतिविशेषणं नः भव इति संबन्धः। द्व्यचोऽतस्तिङः इति दीर्घः। उ इति पादपूरणः॥ हे विष्णो त्वं यस्मादीदृशो भवसि अध अस्मात् ते तव स्तोमः स्तोत्रविशेषः विदुषा त्वन्माहात्म्यवेदित्रा यजमानेन अर्ध्यः पुनःपुनः प्रवर्धनार्हः। एकवारकरणे न संपूर्यते इत्यर्थः। तथा ते यज्ञश्च हविष्मता तेन यजमानेन राध्यः समाराधनीयः। यद्वा। विदुषा होत्रा स्तोमो राध्यो हविष्मता यज्ञश्च राध्यः॥
yáḥ pūrvyā́ya vedháse návīyase, sumájjānaye víṣṇave dádāśati
yó jātám asya maható máhi brávat, séd u śrávobhir yújyaṁ cid abhy àsat

A pupil becomes a good scholar and can teach as well, when his teacher makes him well versed in all the branches of sciences. Such a pupil is trained by old and experienced gurus (teachers). They possessed genius and acquired up-to-date modern knowledge and are renowned on account of their wisdom and wide learning. Such a guru imparts knowledge to this venerable scholar and practices all scientific processes through hearing, reflection, contemplation and solution of all problems and questions.
(Griffith:) He who brings gifts to him the Ancient and the Last, to Visnu who ordains, together with his Spouse,
Who tells the lofty birth of him the Lofty One, shall verily surpass in glory even his peer.


yáḥ, yá-.Nom.Sg.M; pūrvyā́ya, pūrvyá-.Dat.Sg.M; vedháse, vedhás-.Dat.Sg.M; návīyase, návīyaṁs-.Dat.Sg.M; sumájjānaye, sumájjāni-.Dat.Sg.M; víṣṇave, víṣṇu-.Dat.Sg.M; dádāśati, √dāś.3.Sg.Prf.Sbjv.Act; yáḥ, yá-.Nom.Sg.M; jātám, √jan.Nom/acc.Sg.M/n; asya, ayám.Gen.Sg.M/n; mahatáḥ, mahā́nt-.Gen.Sg.M; máhi, máh-.Nom/acc.Sg.N; brávat, √brū.3.Sg.Prs.Sbjv.Act; , sá- ~ tá-.Nom.Sg.M; ít, ít; u, u; śrávobhiḥ, śrávas-.Ins.Pl.N; yújyam, yújya-.Acc.Sg.M; cit, cit; abhí, abhí; asat, √as.3.Sg.Prs.Sbjv.Act.

(सायणभाष्यम्)
यः यो मर्त्यः पूर्व्याय पूर्वकालीनाय नित्यायेत्यर्थः। वेधसे विविधजगत्कर्त्रे नवीयसे नित्यनूतनाय अत्यन्तरमणीयायेत्यर्थः। स्तुत्याय वा सुमज्जानये स्वयमेवोत्पन्नाय॥ जनेरौणादिक इण्॥ सुमत्स्वयमित्यर्थः (निरु.६.२२) इति यास्कः। यद्वा। सुतरां मादयतीति सुमत्। तादृशी जाया यस्य स तथोक्तः। तस्मै सर्वजगन्मादनशीलश्रीपतये इत्यर्थः॥ बहुव्रीहौ जायाया निङ् (पा.सू.५.४.१३४) इति निङादेशः समासान्तः। वलि लोपः॥ उक्तगुणकाय विष्णवे व्यापकाय ददाशति हविरादिकं ददाति। किंच अस्य विष्णोः महतः महानुभावस्य महि महत् पूज्यं जात जन्म उत्पतिं हिरण्यगर्भादिरूपं जन्म ब्रवत् ब्रूयात्॥ ब्रवीतेर्लेटि अडागमः॥ संकीर्तयेत्। सेदु। उशब्दोऽपिशब्दार्थः। सोऽपि दाता स्तोता च श्रवोभिः अन्नैः कीर्तिभिर्वा युक्तः सन् युज्यं चित सर्वैर्गन्तव्यमेव तत्पदम् अभि आभिमुख्येन असत् गच्छति प्राप्नोति॥
tám u stotāraḥ pūrvyáṁ yáthā vidáḥ-, ṛtásya gárbhaṁ janúṣā pipartana
ā́sya jānánto nā́ma cid vivaktana, mahás te viṣṇo sumatím bhajāmahe

O admirers of all knowledge! you should know through your second birth (in the form of Veda-arambha Samskara) that absolutely truthful and experienced teacher is going to teach you. You should seek and perfect the knowledge of truth (like a womb receives and brings up a child. You are aware of his high reputation and greatness). Receive knowledge from him and disseminate it to others. O well-versed in all sciences! as we seek and distribute the good intellect or noble advice of our teachers, you should also act likewise.
(Griffith:) Him have you satisfied, singers, as well as you know, primeval germ of Order even from his birth.
You, knowing even his name, have told it forth: may we, Visnu, enjoy the grace of you the Mighty One.


tám, sá- ~ tá-.Acc.Sg.M; u, u; stotāraḥ, stotár-.Voc.Pl.M; pūrvyám, pūrvyá-.Acc.Sg.M; yáthā, yáthā; vidáḥ, √vid.2.Sg.Aor.Inj.Act; ṛtásya, ṛtá-.Gen.Sg.M/n; gárbham, gárbha-.Acc.Sg.M; janúṣā, janúṣ-.Ins.Sg.M/n/f; pipartana, √pṛ.2.Pl.Prs.Imp.Act; ā́, ā́; asya, ayám.Gen.Sg.M/n; jānántaḥ, √jñā.Nom.Pl.M.Prs.Act; nā́ma, nā́man-.Acc.Sg.N; cit, cit; vivaktana, √vañc.2.Pl.Prs.Ind.Act; maháḥ, máh-.Gen.Sg.M; te, tvám.Dat/gen.Sg; viṣṇo, víṣṇu-.Voc.Sg.M; sumatím, sumatí-.Acc.Sg.F; bhajāmahe, √bhaj.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
हे स्तोतारः तमु तमेव विष्णुं पूर्व्यं पूर्वार्हम् अनादिसंसिद्धम् ऋतस्य गर्भं यज्ञस्य गर्भभूतं यज्ञात्मनोत्पन्नमित्यर्थः। यज्ञो वै विष्णुः (श.ब्रा.१.१.२.१३) इति श्रुतेः। यद्वा। ऋतस्योदकस्य गर्भं गर्भकारणम् उदकोत्पादकमित्यर्थः। अप एव ससर्जादौ (मनु.१.८) इति स्मृतेः। एवंभूतं विष्णुं यथा विद जानीथ तथा जनुषा जन्मना स्वत एव न केनचिद्वरलाभादिना पिपर्तन स्तोत्रादिना प्रीणयत यावदस्य माहात्म्यं जानीथ तावदित्यर्थः॥ विदेर्लटि मध्यमबहुवचनम्। विद ऋतस्य इत्यत्र संहितायाम् ऋत्यकः इति प्रकृतिभावः॥ किंच अस्य महानुभावस्य विष्णोः नाम चित् सर्वैर्नमनीयमभिधानं सार्वात्म्यप्रतिपादकं विष्णुरित्येतन्नाम जानन्तः पुरुषार्थप्रदमित्यधिगच्छन्तः आ समन्तात् विवक्तन वदत संकीर्तयत। यद्वा। नाम यज्ञात्मना नमनं विष्णोरेव सर्वेषां स्वर्गापवर्गसाधनाय इष्ट्याद्यात्मना द्रव्यदेवतात्मना वा परिणामम् आ जानन्तो यूयं विवक्तन ब्रूत स्तुत॥ वचेर्लोटि छान्दसः शपः श्लुः। बहुलं छन्दसि इति अभ्यासस्य इत्वम्। पूर्ववत् तनादेशः॥ इदानीं साक्षात्कृत्याह। हे विष्णो सर्वात्मक देव महः महतः ते तव सुमतिं सुष्टुतिं शोभात्मिकां बुद्धिं वा भजामहे सेवामहे वयं यजमानाः॥
tám asya rā́jā váruṇas tám aśvínā, krátuṁ sacanta mā́rutasya vedhásaḥ
dādhā́ra dákṣam uttamám aharvídaṁ, vrajáṁ ca víṣṇuḥ sákhivām̐ aporṇuté

The radiant sun has winds as his friends. It upholds a vast sea of energy and illuminates the place by day light. It dispels all darkness. A good ruler shining on account of his virtues and teachers and preachers emulates the sun’s action. The sun is also the upholder of the winds.
(Griffith:) The Sovran Varuna and both the Asvins wait on this the will of him who guides the Marut host.
Visnu has power supreme and might that finds the day, and with his Friend unbars the stable of the cows.


tám, sá- ~ tá-.Acc.Sg.M; asya, ayám.Gen.Sg.M/n; rā́jā, rā́jan-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; aśvínā, aśvín-.Nom.Du.M; krátum, krátu-.Acc.Sg.M; sacanta, √sac.3.Pl.Prs.Inj.Med; mā́rutasya, mā́ruta-.Gen.Sg.M; vedhásaḥ, vedhás-.Gen.Sg.M; dādhā́ra, √dhṛ.3.Sg.Prf.Ind.Act; dákṣam, dákṣa-.Acc.Sg.M; uttamám, uttamá-.Acc.Sg.M; aharvídam, aharvíd-.Acc.Sg.M; vrajám, vrajá-.Nom/acc.Sg.M/n; ca, ca; víṣṇuḥ, víṣṇu-.Nom.Sg.M; sákhivān, sákhivant-.Nom.Sg.M; aporṇuté, √vṛ.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
अग्नीषोमप्रणयने तमस्य राजा इत्येषा प्रयोक्तव्या। अग्नीषोमौ प्रणेष्यत्सु इति खण्डे सूत्रितं – तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत् (आश्व.श्रौ.४.१०) इति॥
मारुतस्य। मरुतामृत्विजां संघातः मारुतम्। तद्वतः॥ मत्वर्थो लुप्यते॥ मरुतां देवानां संबन्धिनो वा वेधसः मेधाविनः अस्य यजमानस्य तं प्रसिद्धं क्रतुं याग यज्ञात्मकं विष्णुम्। यज्ञो वै विष्णुः इति श्रुतेः। राजा राजमानः वरुणः सचन्त सेवते। तम् एवं क्रतुं यागम् अश्विना अश्विनी सचेते। अन्येऽपि देवाः सचन्ते सेवन्ते। किंच विष्णुः सवनत्रयात्मना व्याप्तो विष्णुः सखिवान् यजमानादिसखिभिर्युक्तः सन् उत्तमम् उत्कृष्टतमम् अहर्विदम् अहर्वेत्तारं स्वर्गोत्पादकमित्यर्थः। दक्षं बलं फलप्रदानसामर्थ्यरूपं दाधार धृतवान्। किंच व्रजं च मेघं च। व्रज इति मेघनाम, व्रजः चरुः (नि.१.१०.११) इति तन्नामसु पाठात्। तं वृष्ट्युदकाय अपोर्णुते अपगतावरणं करोति। आहुतिद्वारा यज्ञस्यैव वृष्ट्युत्पादकत्वात्। यद्वा। मारुतस्य मरुत्संघातस्य देवगणस्य वेधसो विधातुः स्रष्टुर्विष्णोः क्रतुं कर्म पालनादिरूपं वरुणादयः सचन्ते। तदधीनत्वात् पालनस्य। स च सखिवान् इन्द्रमरुदादिसहायोपेतः सन् उक्तलक्षणं दक्षं वृष्ट्युत्पादनादिसामर्थ्यरूपं बलं दाधार तथा व्रजं चापोर्णुते॥
ā́ yó vivā́ya sacáthāya daívyaḥ-, índrāya víṣṇuḥ sukṛ́te sukṛ́ttaraḥ
vedhā́ ajinvat triṣadhasthá ā́ryam, ṛtásya bhāgé yájamānam ā́bhajat

The divine enlightened persons are indeed well-versed in all branches of the sciences. Such persons perform good deeds for the welfare of a pious person. They also have good relations with all righteous persons and are genius, and well entrenched in three-tier device of knowledge, action and devotion. Such teachers, firmly establish a student in learning, who is of noble merits, actions and temperament. Such a pupil gives knowledge and pleases all with his wisdom and education and enjoys perfect happiness.
(Griffith:) Even he the Heavenly One who came for fellowship, Visnu to Indra, godly to the godlier,
Who Maker, throned in three worlds, helps the Aryan man, and gives the worshipper his share of Holy Law.


ā́, ā́; yáḥ, yá-.Nom.Sg.M; vivā́ya, √vī.3.Sg.Prf.Ind.Act; sacáthāya, sacátha-.Dat.Sg.M; daívyaḥ, daívya-.Nom.Sg.M; índrāya, índra-.Dat.Sg.M; víṣṇuḥ, víṣṇu-.Nom.Sg.M; sukṛ́te, sukṛ́t-.Dat.Sg.M; sukṛ́ttaraḥ, sukṛ́ttara-.Nom.Sg.M; vedhā́ḥ, vedhás-.Nom.Sg.M; ajinvat, √ji- ~ jinv.3.Sg.Iprf.Ind.Act; triṣadhastháḥ, triṣadhasthá-.Nom.Sg.M; ā́ryam, ā́rya-.Acc.Sg.M; ṛtásya, ṛtá-.Gen.Sg.N; bhāgé, bhāgá-.Loc.Sg.M; yájamānam, √yaj.Nom/acc.Sg.M/n.Prs.Med; ā́, ā́; abhajat, √bhaj.3.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
यः विष्णुः दैव्यः दिवि भवः सुकृत्तरः शोभनफलप्रदानां मध्ये श्रेष्ठः आ विवाय आगच्छति॥ वेतेर्लिटि रूपम्। किमर्थम्। सचथाय सचनाय यागसहायकरणाय। कस्मै। इन्द्राय। इरां हविर्लक्षणान्नं द्रावयतीतीन्द्रो यजमानः। इन्द्र इरां दृणातीति इदंकरणादित्याग्रायणः (निरु.१०, ८) इति यास्केनोक्तनिर्वचनस्यात्रापि सद्भावात्॥ तस्मै उक्तरूपाय यजमानाय सुकृते शोभनस्तुतिकर्त्रे। आगत्य च वेधाः अभिमतफलविधाता त्रिषधस्थः त्रिसंख्योपेतसहस्थानवान्। सवनत्रयस्थानः क्षित्यादिस्थानत्रयो वा विष्णुः। आर्यम् आगन्तव्यं यजमानम् अजिन्वत् प्रीणयति॥ जिवि प्रीणनार्थः। इदित्वात् नुम्॥ तदर्थम् ऋतस्य यज्ञस्य भागे हुतशेषरूपे तं यजमानम् आभजत भजति समीपयतीत्यर्थः। यद्वा। ऋतस्य यज्ञस्य भागे फले यजमानम् आभिजत् स्वामित्वेन स्थापयति॥

(<== Prev Sūkta Next ==>)
 
ábodhy agnír jmá úd eti sū́ryo, vy ùṣā́ś candrā́ mahy ā̀vo arcíṣā
ā́yukṣātām aśvínā yā́tave rátham, prā́sāvīd deváḥ savitā́ jágat pṛ́thak

As the terrestrial fire or energy is lit up, the radiant sun also rises. The magnificent joyful Aurora (Dawn, Usha in Sanskrit) encompasses entire world with her radiance. The sun has roused the world in sundry ways. The learned teachers and preachers harness their energy in the form of air crafts, vehicles etc. for their journey. (The twin Ashvins are the teachers and preachers. Ed.)
(Griffith:) Agni is wakened: Surya rises from the earth. Mighty, refulgent Dawn has shone with all her light.
The Asvins have equipped their chariot for the course. Deity Savitar has moved the folk in sundry ways.


ábodhi, √budh.3.Sg.Aor.Ind.Pass; agníḥ, agní-.Nom.Sg.M; jmáḥ, kṣám-.Abl.Sg.F; út, út; eti, √i.3.Sg.Prs.Ind.Act; sū́ryaḥ, sū́rya-.Nom.Sg.M; , ví; uṣā́ḥ, uṣás-.Nom.Sg.F; candrā́, candrá-.Nom.Sg.F; mahī́, máh-.Nom.Sg.F; āvaḥ, √vas.3.Sg.Aor.Ind.Act; arcíṣā, arcís-.Ins.Sg.N; ā́yukṣātām, √yuj.3.Du.Aor.Ind.Med; aśvínā, aśvín-.Nom.Du.M; yā́tave, √yā.Dat.Sg; rátham, rátha-.Acc.Sg.M; prá, prá; asāvīt, √sū.3.Sg.Aor.Ind.Act; deváḥ, devá-.Nom.Sg.M; savitā́, savitár-.Nom.Sg.M; jágat, jágat-.Nom/acc.Sg.N; pṛ́thak, pṛ́thak.

(सायणभाष्यम्)
द्वाविंशेऽनुवाके अष्टौ सूक्तानि। तत्र अबोध्यग्निर्ज्मः इति प्रथमं सूक्तं षडृचं दैर्घतमसमाश्विनम्। पूर्वत्र जागतं तु इति तुशब्दादिदमपि जागतम्। अन्त्ये द्वे त्रिष्टुभौ। अबोधि षळाश्विनं त्वन्त्ये त्रिष्टुभौ इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दस्यस्य विनियोगः। अथाश्विनः इति खण्डे सूत्रितम् – अबोध्यग्निर्ज्म एष स्य भानुः (आश्व.श्रौ.४.१५) इति॥
अयम् अग्निः विहितः सन् ज्मः ज्मायाः पृथिव्या वेदिलक्षणायाः संबन्धी सन् अबोधि प्रतिबोधितः। ज्मेति पृथिवीनाम, ग्मा ज्मा (नि.१.१.३) इति तन्नामसूक्तत्वात्। किंच सूर्यः उदेति। मही महती उषाः अर्चिषा प्रकृष्टेन तेजसा चन्द्रा प्राणिनाम् आह्लादिनी सती वि आवः तमांसि विवासयति॥ वसेर्लुङि छान्दुसः च्लेर्लुक्। छन्दस्यपि दृश्यते इति आडागमः॥ यतः इयमुषा उदेति यतश्च सूर्यो यतश्चायमग्निः प्रबुद्धो भवति अतः कारणात् हे अश्विनौ युष्मत्संबन्धिनं रथं यातवे देवयजनगमनाय रासभाभ्याम् आयुक्षाताम् आभिमुख्येन युञ्जाथाम्। तथा सविता सर्वकर्मणोऽनुज्ञाता देवः जगत् जङ्गमं प्राणिजातं पृथक् स्वस्वकर्मानुरोधेन प्रासावीत् प्रसौतु अनुजानातु॥
yád yuñjā́the vṛ́ṣaṇam aśvinā ráthaṁ, ghṛténa no mádhunā kṣatrám ukṣatam
asmā́kam bráhma pṛ́tanāsu jinvataṁ, vayáṁ dhánā śū́rasātā bhajemahi

O Head of the State and President of the Assembly and Commander of the Army! when your armored vehicles and air-craft etc, stop the advance of enemy. You refresh our brave soldiers with good drinks and food. You satisfy the Brahmanas with your valor shown in the battlefields by your army and consequently by victory scored over them. May we acquire wealth in the battle-fields as a result of our victory.
(Griffith:) When, Asvins, you equip your very mighty chariot, bedew, you Twain, our power with honey and with oil.
To our devotion give victorious strength in war: may we win riches in the heroes’ strife for spoil.


yát, yá-.Nom/acc.Sg.N; yuñjā́the, √yuj.2.Du.Prs.Ind.Med; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; rátham, rátha-.Acc.Sg.M; ghṛténa, ghṛtá-.Ins.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mádhunā, mádhu-.Ins.Sg.N; kṣatrám, kṣatrá-.Nom/acc.Sg.N; ukṣatam, √ukṣ.2.Du.Prs.Imp.Act; asmā́kam, ahám.Gen.Pl; bráhma, bráhman-.Acc.Sg.N; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; jinvatam, √ji- ~ jinv.2.Du.Prs.Imp.Act; vayám, ahám.Nom.Pl; dhánā, dhána-.Acc.Pl.N; śū́rasātā, śū́rasāti-.Loc.Sg.F; bhajemahi, √bhaj.1.Pl.Prs.Opt.Med.

(सायणभाष्यम्)
हे अश्विना अश्विनौ यत् यदा वृषणं वृष्ट्यादिवर्षकं रथं युञ्जाथे योजयथः तदा नः क्षत्रम् अस्मदीयं बलं क्षत्रियजातं वा घृतेन उदकेन मधुना मधुरेण उक्षतं प्रवर्धयतमित्यर्थः। यद्वा। घृतेन क्षरणरूपेण मधुना मधुरेण अमृतेनोक्षतं युष्मद्रथस्थेन मधुना अस्मदीयं बलं प्रवर्धयतमित्यर्थः। अश्विनोः रथस्य मधुपूर्णत्वं मधुवाहनो रथः इत्यादिषु प्रसिद्धम्। किंच अस्माकं पृतनासु अस्मदीयासु पुत्रभृत्यादिमनुष्यरूपासु प्रजासु ब्रह्म ब्राह्मं तेजः जिन्वतम्। पृतना इति मनुष्यनाम, विवस्वन्तः पृतनाः (नि.२.३.२५) इति तन्नामसूक्तत्वात्। यद्वा। पृतनासु परकीयासु प्रजासु ब्रह्म तासां परिवृढमन्नमस्माकं जिन्वतं प्रीणयतम्। ब्रह्म इति अन्ननाम, ब्रह्म वर्चः (नि.२.७.२५) इति तन्नामसूक्तत्वात्। वयं च शूरसाता शूरसातौ शूराणां प्रहारादिना युक्ते संग्रामे धना तदीयानि धनानि बहुविधानि भजेमहि लभेमहि॥
arvā́ṅ tricakró madhuvā́hano rátho, jīrā́śvo aśvínor yātu súṣṭutaḥ
trivandhuró maghávā viśvásaubhagaḥ, śáṁ na ā́ vakṣad dvipáde cátuṣpade

O President of the Assembly and Commander of the Army! let your vehicular carriers be smooth and swift. These should be able to earn praise from all for their comfortable movements and thus delight all. With such actions, we can acquire wealth which will ultimately prove auspicious for us. We therefore seek your presence for wealth and happiness to all – bipeds and quadrupeds.
(Griffith:) Near to us come the Asvins’ lauded three-wheeled chariot, the chariot laden with meath and drawn by fleet-foot steeds,
Three-seated, opulent, bestowing all delight. may it bring well-being to us, to cattle and to men.


arvā́ṅ, arvā́ñc-.Nom.Sg.M; tricakráḥ, tricakrá-.Nom.Sg.M; madhuvā́hanaḥ, madhuvā́hana-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; jīrā́śvaḥ, jīrā́śva-.Nom.Sg.M; aśvínoḥ, aśvín-.Gen/loc.Du.M; yātu, √yā.3.Sg.Prs.Imp.Act; súṣṭutaḥ, súṣṭuta-.Nom.Sg.M; trivandhuráḥ, trivandhurá-.Nom.Sg.M; maghávā, maghávan-.Nom.Sg.M; viśvásaubhagaḥ, viśvásaubhaga-.Nom.Sg.M; śám, śám; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; vakṣat, √vah.3.Sg.Aor.Sbjv.Act; dvipáde, dvipád-.Dat.Sg.N; cátuṣpade, cátuṣpad-.Dat.Sg.N.

(सायणभाष्यम्)
अश्विनोः रथः अर्वाङ् अस्मदभिमुखः यातु गच्छतु। कीदृशः। त्रिचक्रः चक्रत्रययुक्तः मधुवाहनः मधुवोढा जीराश्वः शीघ्रगाम्यश्वोपेतः सुष्टुतः अत एवास्माभिः स्तूयमानः त्रिवन्धुरः निम्नोन्नतकाष्ठत्रयोपेतः। सारथ्याश्रयस्थानं वन्धुरम्। मघवा धनवान् अत एव विश्वसौभगः सर्वसौभाग्योपेतः। ईदृशोऽश्विनोः रथः नः अस्माकं द्विपदे पुत्रादिप्रजायै चतुष्पदे पशवे च शं सुखम् आ वक्षत् आवहतु॥ वहेर्लेटि अडागमः। सिप्॥
ā́ na ū́rjaṁ vahatam aśvinā yuvám, mádhumatyā naḥ káśayā mimikṣatam
prā́yus tā́riṣṭaṁ nī́ rápāṁsi mṛkṣataṁ, sédhataṁ dvéṣo bhávataṁ sacābhúvā

O teachers and preachers! bring us vigor, inspire us with your advice, prolong the span of our life, wipe away our sins, destroy all feelings of animosity and be always our companion.
(Griffith:) Bring here nourishment for us, you Asvins Twain; sprinkle us with your whip that drops with honey-dew.
Prolong our days of life, wipe out our trespasses; destroy our foes, be our companions and our Friends.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; ū́rjam, ū́rj-.Acc.Sg.F; vahatam, √vah.2.Du.Prs.Imp.Act; aśvinā, aśvín-.Voc.Du.M; yuvám, tvám.Nom.Du; mádhumatyā, mádhumant-.Ins.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; káśayā, káśā-.Ins.Sg.F; mimikṣatam, √myakṣ.2.Du.Prs.Imp.Act; prá, prá; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; tā́riṣṭam, √tṝ.2.Du.Aor.Imp.Act; nís, nís; rápāṁsi, rápas-.Nom/acc.Pl.N; mṛkṣatam, √mṛj.2.Du.Aor.Imp.Act; sédhatam, √sidh.2.Du.Prs.Imp.Act; dvéṣaḥ, dvéṣas-.Nom/acc.Sg.N; bhávatam, √bhū.2.Du.Prs.Imp.Act; sacābhúvā, sacābhū́-.Nom.Du.M.

(सायणभाष्यम्)
हे अश्विना अश्विनौ युवं युवां नः अस्माकम् ऊर्जं बलं प्राणनसमर्थमन्नं वा आ वहतं प्रापयतम्। किंच नः अस्मान् मधुमत्या माधुर्योपेतया कशया वाचा इष्टप्रदानरूपया मिमिक्षतं सिञ्चतं प्रीणयतम्। कशा इति वाङ्नाम, कशा धिषणा (नि.१.११.४३) इति तन्नामसूक्तत्वात। यद्वा। मधुमत्या मधुरवृष्टिमत्या माधुर्योपेतया कशया अश्वताडन्या नोऽस्मान् मिमिक्षतम्। मधु इति उदकनाम, मधु पुरीषम् (नि.१.१२.११) इति तन्नामसूक्तत्वात्। कशया अश्वताडनेन शीघ्रमागत्य वृष्टिरूपं फलं दास्यतः इति कशाया मधुमत्त्वम्। किंच आयुः आयुष्यं प्र तारिष्टं प्रवर्धयतम्॥ प्रपूर्वस्तिरतिर्वर्धनार्थः॥ तथा रपांसि मृक्षतं पापानि निःशेषेण शोधयतम्। रपो रिप्रमिति पापनामनी भवतः (निरु.४.२१) इति यास्कः। किंच द्वेषः द्वेष्यममित्रादिकं सेधतं नाशयतम्। इदं च भाव्यम्। सचाभुवा सहभुवौ अस्मत्कार्येषु सहभवनवन्तौ भवतं भवन्तौ ऐकमत्यं भजत इत्यर्थः॥ वाक्यभेदादिनिघातः॥
yuváṁ ha gárbhaṁ jágatīṣu dhattho, yuváṁ víśveṣu bhúvaneṣv antáḥ
yuvám agníṁ ca vṛṣaṇāv apáś ca, vánaspátīm̐r aśvināv aírayethām

O teachers and preachers! you are like the sun and the moon, you shower happiness, sustain knowledge like the womb in various earth-like planets. You set in motion fire, water and the trees of the forest to accomplish various purposes.
(Griffith:) You store the germ of life in female creatures, you lay it up within all living beings.
You have sent forth, O Asvins passing mighty, the fire, the sovrans of the wood, the waters,


yuvám, tvám.Nom.Du; ha, ha; gárbham, gárbha-.Acc.Sg.M; jágatīṣu, jágatī-.Loc.Pl.F; dhatthaḥ, √dhā.2.Du.Prs.Ind.Act; yuvám, tvám.Nom.Du; víśveṣu, víśva-.Loc.Pl.N; bhúvaneṣu, bhúvana-.Loc.Pl.N; antár, antár; yuvám, tvám.Nom.Du; agním, agní-.Acc.Sg.M; ca, ca; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; apáḥ, áp-.Acc.Pl.F; ca, ca; vánaspátīn, vánaspáti-.Acc.Pl.M; aśvinau, aśvín-.Voc.Du.M; aírayethām, √īr.2.Du.Iprf.Ind.Med.

(सायणभाष्यम्)
हे अश्विनौ युवं ह युवां खलु जगतीषु अन्तः गमनशीलासु गोषु मध्ये गर्भं धत्थः धारयथः। न केवलं गोष्वेव अपि तु युवं युवां विश्वेषु सर्वेषु भुवनेषु भूतजातेष्वन्तर्मध्ये गर्भं धत्थः। वृष्टिद्वारा आमिषरूपत्वेन गर्भस्थरेतसः पोषकत्वात्। किंच हे वृषणौ कामानां वर्षितारौ युवं युवाम् अग्निं च अपश्च वनस्पतीन् च ऐरयेथां प्रवर्तयेथाम्। आहुतिभोगायाग्निं स्वीकृत्य च वृष्ट्युदकानि उदकैः ओषधिवनस्पत्यादिकम् एतान्यस्मदर्थं प्रैरयेथाम्॥
yuváṁ ha stho bhiṣájā bheṣajébhir, átho ha stho rathyā̀ rā́thyebhiḥ
átho ha kṣatrám ádhi dhattha ugrā, yó vāṁ havíṣmān mánasā dadā́śa

O learned distinguished physicians and medical men! you wipe off all diseases and always keep company of the Vaidyas (doctors). They, like you (Ashvins), eradicate the diseases and are conversant with all medicaments. You ride in various comfortable vehicles. You are powerful and others join you. Those associates are generous and give you the necessary knowledge.
(Griffith:) Leeches are you with medicines to heal us, and charioteers are you with skill in driving.
You Strong, give sway to him who brings oblation and with his heart pours out his gift before you.


yuvám, tvám.Nom.Du; ha, ha; sthaḥ, √as.2.Du.Prs.Ind.Act; bhiṣájā, bhiṣáj-.Nom.Du.M; bheṣajébhiḥ, bheṣajá-.Ins.Pl.N; átha, átha; u, u; ha, ha; sthaḥ, √as.2.Du.Prs.Ind.Act; rathyā̀, rathī́-.Nom.Du.M; rā́thyebhiḥ, rā́thya-.Ins.Pl.N; átha, átha; u, u; ha, ha; kṣatrám, kṣatrá-.Nom/acc.Sg.N; ádhi, ádhi; dhatthaḥ, √dhā.2.Du.Prs.Ind.Act; ugrā, ugrá-.Voc.Du.M; yáḥ, yá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; havíṣmān, havíṣmant-.Nom.Sg.M; mánasā, mánas-.Ins.Sg.N; dadā́śa, √dāś.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
हे अश्विनौ युवं युवां ह खलु भेषजेभिः भेषजैरौषधैः। भेषजौषधभैषज्यान्यगदो जायुः अगदं तत्रौषधम् इति चाभिधानात्। तैः भिषजा भिषजौ स्थः। हशब्दः अश्विनौ हि देवानां भिषजौ इत्यादिप्रसिद्धिद्योतनार्थः। अथो अपि च रथ्येभिः रथवोढृभिरश्वैः रथ्या रथवन्तौ स्थः। आ वां रथो अश्विना (ऋ.सं.१.११८.१) इत्यादिप्रसिद्धिद्योतनार्थो हशब्दः। अनयोः रथेन विशेषसंबन्धः युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति (ऋ.सं.१.३४.१०) इत्यादिमन्त्रान्तरेषु प्रसिद्धः। अथो अपि च युवयोः क्षत्रं बलम् अधि ह अधिकं खलु। हशब्दः प्रसिद्धौ। यस्मादेवं तस्मात् हे उग्रा उद्गूर्णसामर्थ्यावश्विनौ वां युवाभ्यां यः हविष्मान् आज्यपुरोडाशादिहविर्युक्तो यजमानः मनसा युष्मदायत्तेन चेतसा ददाश ददाति हविरादिकं तं धत्थः धारयथः अत्यधिकमनुगृह्णीथ इत्यर्थः। प्रभूतबलौ युवां रथमारुह्य अस्मद्देवयजनमागत्य हविष्प्रदं मां धृत्वा अस्मद्यज्ञे अस्मान्विचिकित्सतमिति तात्पर्यार्थः॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके द्वितीयोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
vásū rudrā́ purumántū vṛdhántā, daśasyátaṁ no vṛṣaṇāv abhíṣṭau
dásrā ha yád rékṇa aucathyó vām, prá yát sasrā́the ákavābhir ūtī́

O Heads of the Assembly and of the educational institutions! you bestow upon us happiness and admirable wealth of wisdom along with your firm protections. You who are virile, ward off all miseries. Accepted as philosopher-guide by many, you help us to march on the path of righteousness. Those who have observed Brahma-charya up to the age of forty-four years have established us firmly for the accomplishment of our noble desires.
(Griffith:) You Vasus Twain, you Rudras full of counsel, grant us, Strong Strengtheners, when you stand beside us,
What wealth Aucathya craves of you, great Helpers when you come forward with liberal relief.


vásū, vásu-.Nom.Du.M; rudrā́, rudrá-.Nom.Du.M; purumántū, purumántu-.Nom.Du.M; vṛdhántā, √vṛdh.Nom.Du.M.Aor.Act; daśasyátam, √daśasy.2.Du.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; abhíṣṭau, abhíṣṭi-.Loc.Sg.F; dásrā, dasrá-.Voc.Du.M; ha, ha; yát, yá-.Nom/acc.Sg.N; rékṇaḥ, rékṇas-.Nom/acc.Sg.N; aucathyáḥ, aucathyá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; prá, prá; yát, yá-.Nom/acc.Sg.N; sasrā́the, √sṛ.2.Du.Prf.Ind.Med; ákavābhiḥ, ákava-.Ins.Pl.F; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
॥श्रीगणेशाय नमः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
अथ तृतीयाध्याय आरभ्यते। वसू रुद्रा इत्येतत् अनुवाकापेक्षया द्वितीयं सूक्तं षडृचं दैर्घतमसम्। पूर्वत्र आश्विनं तु इत्युक्तत्वात् इदमप्याश्विनम्। अनादेशपरिभाषया त्रैष्टुभम्। दीर्घतमा मामतेयः इत्यन्त्या अनुष्टुप्। तथा चानुक्रान्तं – वसू अन्त्यानुष्टुप् इति॥ अस्य विशेषविनियोगो लैङ्गिकः॥
हे वृषणौ कामानां वर्षितारौ दस्रा अस्मद्विरोध्युपक्षपयितारौ हे अश्विनौ युवां नः अस्मभ्यं दशस्यतं दत्तं दित्सितं फलम्। कीदृशौ युवाम्। वसू वासयितारौ प्रजानाम्। वसुना धनेन तद्वन्तौ वा॥ मत्वर्थो लुप्यते॥ रुद्रा रुद्रौ। रुद्दुःखं तद्धेतुभूतं पापं वा। तस्य द्रावयितारौ। संग्रामे भयंकरं शब्दयन्तौ वा। रुद्रो रौतीति सतः (निरु.१०.५) इति यास्कः। पुरुमन्तू बहूनां ज्ञातारौ॥ मनेरौणादिकः तुन्प्रत्ययः॥ वृधन्ता वर्धमानौ स्तोत्रादिना अभिष्टौ आभिमुख्येन पूजितौ अभीष्टसाधकौ वा। हशब्दः उक्तगुणप्रसिद्धिद्योतनार्थः। किमर्थं दीयते इति चेत्। यत् यस्मात् औचथ्यः उचथ्यस्य पुत्रो दीर्घतमाः वां युवां रेक्णः धनं स्तुतिव्याजेन प्रार्थयते तदर्थम्। यद्वा। अयं यजमानो यद्यस्मात् रेक्णो हविर्लक्षणमन्नं वां युवाभ्यां दास्यति ददातीति शेषः। यस्माच्च अकवाभिः अकुत्सितैः ऊती ऊतिभिः रक्षणैः॥ सुपां सुलुक्° इति तृतीयायाः पूर्वसवर्णदीर्घः॥ प्र सस्राथे प्रसारयथः प्रकर्षेण दत्थः तस्माद्दशस्यतम्। यस्मादभिमतप्रदौ यस्माच्चायं प्रार्थयते ददाति वा हविः तस्माद्दशस्यतमित्यर्थः॥
kó vāṁ dāśat sumatáye cid asyaí, vásū yád dhéthe námasā padé góḥ
jigṛtám asmé revátīḥ púraṁdhīḥ, kāmapréṇeva mánasā cárantā

O learned persons! who is it that gives this wisdom to you? We uphold this earth endowed with much wealth of various kinds and which preserves the cities. It is you and you only who make us enjoy happiness and go about everywhere with intelligent mind. Such people accomplish noble desires with mundane material for creating good intellect. Always entertain our favorable intentions and thus we ever wakeful, would discharge your duties.
(Griffith:) Who may give you aught, Vasus, for your favour, for what, at the Cow’s place, you grant through worship?
Wake for us understanding full of riches, come with a heart that will fulfil our longing.


káḥ, ká-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; dāśat, √dāś.3.Sg.Prs.Inj.Act; sumatáye, sumatí-.Dat.Sg.F; cit, cit; asyaí, ayám.Dat.Sg.F; vásū, vásu-.Nom.Du.M; yát, yá-.Nom/acc.Sg.N; dhéthe, √dhā.2.Du.Aor.Sbjv.Med; námasā, námas-.Ins.Sg.N; padé, padá-.Loc.Sg.N; góḥ, gáv- ~ gó-.Gen.Sg.F; jigṛtám, √gṛ.2.Du.Aor.Imp.Act; asmé, ahám.Dat/loc.Pl; revátīḥ, revánt-.Acc.Pl.F; púraṁdhīḥ, púraṁdhi-.Acc.Pl.F; kāmapréṇa, kāmaprá-.Ins.Sg.N; iva, iva; mánasā, mánas-.Ins.Sg.N; cárantā, √car.Nom.Du.M.Prs.Act.

(सायणभाष्यम्)
हे वसू वासयितारावश्विनौ वां युवयोः संबन्धिन्यै अस्यै वक्ष्यमाणरूपायै सुमतये चित् शोभनबुद्ध्यै। चित् पूजायामप्यर्थे वा। स्वल्पेनैव हविषा महत्फलप्रदानरूपायै ईदृश्यै अपि बुद्ध्यै प्रीणनाय कः दाशत् को दद्यात् दातुं शक्नुयात्। युवयोः प्रभावस्यातिमहत्त्वादिति भावः॥ दाशतेर्लेट्यडागमः॥ कथं मतेः सौष्ठवमिति तदुच्यते। यत् यस्मात्कारणात् गोः पदे भूम्याः सर्वैर्गन्तव्यायाः स्तुत्याया वा वेदिरूपायाः स्थाने। एतावती वै पृथिवी यावती वेदिः (तै.सं.२.६.४.३) इति श्रुतेः। गौरिति भूमिनाम। तथा च निरुक्तं – गौरिति पृथिव्या नामधेयं यद्दूरं गता भवति यच्चास्यां भूतानि गच्छन्ति गातेर्वौकारो नामकरणः (निरु.२.५) इति। तादृशे स्थाने अस्माभिः प्रार्थितौ सन्तौ नमसा हविर्लक्षणेन यवमात्रप्रकारेणान्नेन धेथे धारयथो बहुप्रदानविषयां बुद्धिम्॥ दधातेर्लटि – बहुलं छन्दसि इति विकरणस्य लुक्। धातोर्ह्रस्वत्वम्। आतो ङितः (पा.सू.७.२.८१) इति इयादेशः॥ यस्मादेवं तस्मात् अस्मे अस्मभ्यं रेवतीः क्षीरादिधनवतीः पुरंधीः शरीरधारिकाः शरीराभिवृद्धिहेतूः गाः जिगृतं शब्दयतं दत्तमित्यर्थः॥गॄ शब्दे। छान्दसः शपः श्लुः। अभ्यासस्येत्वं ह्रस्वत्वं च॥ पुनस्तावेव विशेष्येते। कामप्रेणेव। इवशब्दः एवकारार्थः। कामपूरकेणैव मनसा सह चरन्ता चरन्तौ। यजमानस्य कामाः पूरणीया इति कृतसंकल्पावित्यर्थः॥ प्रा पूरणे। कामं प्रातीति कामप्रः। आतोऽनुपसर्गे कः॥
yuktó ha yád vāṁ taugryā́ya perúr, ví mádhye árṇaso dhā́yi pajráḥ
úpa vām ávaḥ śaraṇáṁ gameyaṁ, śū́ro nā́jma patáyadbhir évaiḥ

O Heads of the State and educational institutions (Guru-kulas)! when I seek your protection, I am appointed in the middle of the water (i.e. in Naval force) after completing a stupendous training. I possess strength and preserve it of the people also. Please augment my power, I come to you like a victorious hero who returned home upon swiftly running steeds.
(Griffith:) As earlier for Tugra’s son your chariot, sea-crossing, strong, was equipped and set amid the waters,
So may I gain your shelter and protection as with winged course a hero seeks his army.


yuktáḥ, √yuj.Nom.Sg.M; ha, ha; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; taugryā́ya, taugryá-.Dat.Sg.M; perúḥ, perú-.Nom.Sg.M/f; , ví; mádhye, mádhya-.Loc.Sg.N; árṇasaḥ, árṇas-.Gen.Sg.N; dhā́yi, √dhā.3.Sg.Aor.Inj.Pass; pajráḥ, pajrá-.Nom.Sg.M; úpa, úpa; vām, tvám.Acc/dat/gen.Du; ávaḥ, ávas-.Nom/acc.Sg.N; śaraṇám, śaraṇá-.Acc.Sg.N; gameyam, √gam.1.Sg.Aor.Opt.Act; śū́raḥ, śū́ra-.Nom.Sg.M; , ná; ájma, ájman-.Acc.Sg.N; patáyadbhiḥ, √pat.Ins.Pl.M/n.Prs.Act; évaiḥ, éva-.Ins.Pl.M.

(सायणभाष्यम्)
अत्रेतिहासमाहुः। तौग्र्यनामकं राजानं युद्धे शत्रवः पराभाव्य पाशैर्दृढं बद्ध्वा समुद्रमध्ये प्रचिक्षिपुः। स च उत्तरीतुमशक्तः सन् अश्विनौ तुष्टाव। तौ च तुष्टौ शीघ्रमेव रथमश्वैर्योजयित्वा समुद्रमागत्य तमुत्तार्य अपालयतामिति। अयमर्थः अजोहवीदश्विना तौग्र्यः (ऋ.सं १.११७.१५) इत्यादिमन्त्रान्तरे प्रसिद्धः। सोऽत्रोच्यते। हे अश्विनौ वां युवयोः संबन्धी पेरुः पारणकुशलो रथः युक्तो ह अश्वैर्युक्तः खलु। हशब्दो मन्त्रान्तरप्रसिद्धिद्योतनार्थः। स च उदाहृतः। कस्मै। तौग्र्याय एतन्नाम्ने राज्ञे तद्बन्धमोचनार्थम्। कुत्रेति तदुच्यते। अर्णसः अम्भसः मध्ये समुद्रस्य मध्ये। स च पज्रः पाजसा बलेन तीर्णः सन् वि धायि धारितः स्थापितः। यस्मादेवं तस्मात् वां युवयोः अवः रक्षणं शरणम् उप गमेयं संप्राप्नुयाम् ऐहिकदुःखाद्विमुक्तो युष्मत्स्थानं संभजेयम्। गतौ दृष्टान्तः। पतयद्भिरेवैः अश्वैः शूरो न शूर इव। स यथा अज्म जित्वा निर्भयं स्वगृहं प्राप्नोति तद्वत्॥
úpastutir aucathyám uruṣyet-, mā́ mā́m imé patatríṇī ví dugdhām
mā́ mā́m édho dáśatayaś citó dhāk, prá yád vām baddhás tmáni khā́dati kṣā́m

O Heads of the State and of the educational institution or Acharya of the Guru-kulas! let not the fire of grief consume me as highly devastating fire consumes the articles of the wood, grass etc. Let not bad education which defeats good knowledge try to excel in proper perspective. Let the sincere glorification of God save me.
(Griffith:) May this my praise preserve Ucathya’s offspring: let not these Twain who fly with wings exhaust me.
Let not the wood ten times up-piled consume me, when fixed for you it bites the ground it stands on.


úpastutiḥ, úpastuti-.Nom.Sg.F; aucathyám, aucathyá-.Acc.Sg.M; uruṣyet, √uruṣy.3.Sg.Prs.Opt.Act; mā́, mā́; mā́m, ahám.Acc.Sg; imé, ayám.Nom.Du.F; patatríṇī, patatrín-.Nom.Du.F; , ví; dugdhām, √duh.3.Du.Prs.Inj.Act; mā́, mā́; mā́m, ahám.Acc.Sg; édhaḥ, édha-.Nom.Sg.M; dáśatayaḥ, dáśataya-.Nom.Sg.M; citáḥ, √ci.Nom.Sg.M; dhāk, √dah.3.Sg.Aor.Inj.Act; prá, prá; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; baddháḥ, √bandh.Nom.Sg.M; tmáni, tmán-.Loc.Sg.M; khā́dati, √khād.3.Sg.Prs.Ind.Act; kṣā́m, kṣám-.Acc.Sg.F.

(सायणभाष्यम्)
अत्राख्यानमाहुः। जराझर्झरितगात्रं जात्यन्धं दीर्घतमसं मामतेयं वरिवसितुमशक्नुवानाः स्वगर्भदासा अग्नौ प्रदाहाय प्रचिक्षिपुः। तत्र क्षिप्तोऽश्विनावस्तावीत्। तौ चैनमरक्षताम्। ततोऽप्यम्रियमाणमुदकेषु अपातयन्। तत्र निमग्नः पुनरश्विनौ तुष्टाव। तुष्टौ सन्तौ तौ जलादुदहार्ष्टाम्। एवमवध्यं तं त्रैतनो नामकः कश्चिद्दासः अस्य शिरो वक्षश्च व्यतक्षत्। ततोऽप्यपालयतामिति। तदिदम् ऋग्द्वयाभ्यामुच्यते। हे अश्विनौ उपस्तुतिः युवां बुद्ध्योपेत्य क्रियमाणा स्तुतिः औचथ्यम् उचथस्य पुत्रं दीर्घतमसं माम् उरुष्येत् रक्षेत् दाहाद्युपद्रवात्। उरुष्यती रक्षाकर्मा (निरु.५.२३) इति यास्कः। एवं सामान्येनोक्त्वा विशेषेण प्रत्युपद्रवपरिहारं प्रार्थयते। इमे प्रसिद्धे पतत्रिणी पतनशीले पुनरावर्तनशीले अहोरात्रे मां मा वि दुग्धां विशेषेण दोहगतसारं मा कार्ष्टां प्राणनिर्गमनानुकूल्यं मा कुरुतामित्यर्थः। किंच मां दशतयः दशवार: चितः संचितः संपादितः एधः प्रज्वालितेन्धनसंघः मा धाक् मा धाक्षीत्॥ दहतेर्लुङि सिचि हलन्तलक्षणा वृद्धिः। बहुलं छन्दसि इति इडभावः। हल्ङ्यादिसंयोगान्तलोपौ॥ दुःसहदुःखप्राप्तिं दर्शयति। यत् यस्मात् वां युवयोः संबन्धी अयं जनः बद्धः पाशैः गाढं वेष्टितः सन् त्मनि आत्मनि आत्मना क्षां भूमिं खादति भक्षयति गन्तुमशक्तः सन् भूमौ परिलुठतीत्यर्थः। तस्मादुपस्तुतिरौचथ्यमुरुष्येत् इति॥
ná mā garan nadyò mātṛ́tamāḥ-, dāsā́ yád īṁ súsamubdham avā́dhuḥ
śíro yád asya traitanó vitákṣat, svayáṁ dāsá úro áṁsāv ápi gdha

O learned persons! if servants who are supposed to serve and give me happiness, annoy me though I am of a very simple, fair and straightforward nature, let them not put me into embarrassment. Let not the mother-like rivers harm me in any way. If a servant creates trouble for me by being disobedient and unruly, he may hurt or harm himself in his chest and shoulders, because or his sinful act.
(Griffith:) The most maternal streams, wherein the Dasas cast me securely bound, have not devoured me.
When Traitana would cleave my head asunder, the Dasa wounded his own breast and shoulders.


, ná; , ahám.Acc.Sg.M/f; garan, √gṝ.3.Pl.Aor.Sbjv.Act; nadyàḥ, nadī́-.Nom.Pl.F; mātṛ́tamāḥ, mātṛ́tama-.Nom.Pl.F; dāsā́ḥ, dāsá-.Nom.Pl.M; yát, yá-.Nom/acc.Sg.N; īm, īm; súsamubdham, súsamubdha-.Nom/acc.Sg.M/n; avā́dhuḥ, √dhā.3.Pl.Aor.Ind.Act; śíraḥ, śíras- ~ śīrṣán-.Acc.Sg.N; yát, yá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; traitanáḥ, traitaná-.Nom.Sg.M; vitákṣat, √takṣ.3.Sg.Aor.Inj.Act; svayám, svayám; dāsáḥ, dāsá-.Nom.Sg.M; úraḥ, úras-.Nom/acc.Sg.N; áṁsau, áṁsa-.Acc.Du.M; ápi, ápi; gdha, √ghas.3.Sg.Aor.Inj.Med.

(सायणभाष्यम्)
अस्याः पञ्चम्या विनियोगमाह शौनकः – आततायिनमायान्तं दृष्ट्वा व्याघ्रमथो वृकं। न मा गरन्निति जपंस्तेभ्य एव प्रमुच्यते। त्रिरात्रोपोषितो रात्रौ जपेदा सूर्यदर्शनात्। आप्लुत्य प्रयतः सूर्यमुपतिष्ठेद्दिवाकरं। पश्यन्ति तस्करा नैनं तथान्ये पापबुद्धयः। एकः शतानि त्रायेत तस्करेभ्यश्चरन् पथि (ऋग्वि.१.१४१) इति॥
नद्यः नदनशीला: मातृतमाः मातृवज्जगतां हितकारिण्य आपः मा मां दीर्घतमसं गरन् न गिरेयुः निमग्नं मा कुर्युः॥ गॄ निगरणे। लेटि व्यत्ययेन शप्॥ गिरणप्राप्तिं दर्शयति। यत् यस्मात् दासाः अस्मदुपक्षपयितारो मदीयगर्भदासाः ईम् एनं दीर्घतमसं मां सुसमुब्धं सुष्ठु संकुचितसर्वाङ्गम्॥ स्वती पूजायाम् (पा.म.२.२.१८.४) इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥ अवाधुः अवाङ्मुखमपातयन्। किंच अस्य मम शिरः सः त्रैतनः एतन्नामकः दासः अत्यन्तनिर्घृणः सन् यत् यस्मात् वितक्षत् विविधं तष्टवान् तस्मात् स दासः स्वयं स्वकीयमेव शिरस्तक्षतु। न केवलं शिर एव अपि तु मदीयम् उरः वक्षःस्थलम् अंसौ च ग्ध हतवान् विदारितवानित्यर्थः॥ हन्तेर्लुङि छान्दसमेतद्रूपम्॥ ततः स्वकीयमुरः अंसावपि स्वशस्त्रेणैव तथा कृतवान्। तद्युवयोर्माहात्म्यमिति भावः॥
dīrghátamā māmateyó, jujurvā́n daśamé yugé
apā́m árthaṁ yatī́nām, brahmā́ bhavati sā́rathiḥ

The man who has too much attachment and selfishness remains in long darkness. He becomes ill now and then. One who fulfills the objects of the Sannyasis, one who pervades in the wisdom, special knowledge and Yoga or are experts in these things, he becomes like a guide or charioteer, the Bramha or the knower of all the Vedas.
(Griffith:) Dirghatamas the son of Mamata has come to length of days in the tenth age of human kind.
He is the Brahman of the waters as they strive to reach their end and aim: their charioteer is he.


dīrghátamāḥ, dīrghátama-.Nom.Pl.M; māmateyáḥ, māmateyá-.Nom.Sg.M; jujurvā́n, √jṝ- ~ jūr.Nom.Sg.M.Prf.Act; daśamé, daśamá-.Loc.Sg.N; yugé, yugá-.Loc.Sg.N; apā́m, áp-.Gen.Pl.F; ártham, ártha-.Nom/acc.Sg.N; yatī́nām, √i.Gen.Pl.F.Prs.Act; brahmā́, brahmán-.Nom.Sg.M; bhavati, √bhū.3.Sg.Prs.Ind.Act; sā́rathiḥ, sā́rathi-.Nom.Sg.M.

(सायणभाष्यम्)
दीर्घतमाः एतन्नामा महर्षिः स च मामतेयः ममतायाः पुत्रः दशमे युगे दशयुगपर्यन्तं महानुभावयोरश्विनोः प्रभावात् पूर्वोक्ताद्दुःखाद्विमुक्तोऽत्यन्तसुखी स्वपुत्रभार्यादिभिः सहितो जीवितवान्। दशमे युगे अतीते सति जुजुर्वान् जीर्णः वलीपलितगात्रो बभूव। एवंभूतः सन् अर्थं पुरुषैरर्थ्यमानं कर्मफलं स्वर्गादिकं यतीनां प्राप्नुवतीनाम् अपाम् अप्कार्याणां प्रजानाम्। यद्वा। अपाम् अपसां कर्मणाम् अर्थं प्रयोजनं यतीनां तासां प्रजानाम्। ब्रह्मा ब्रह्मसदृशः परिवृढः भवति। किंच सारथिः तद्वन्निर्वाहको भवति देवो भवतीत्यर्थः। एवमस्य वृत्तान्तं मन्त्रोऽनुवदति। स्वयं वा स्वात्मानं पारोक्ष्येण अश्विनोर्महानुभावत्वं प्रकटयितुं ब्रवीति॥

(<== Prev Sūkta Next ==>)
 
prá dyā́vā yajñaíḥ pṛthivī́ ṛtāvṛ́dhā, mahī́ stuṣe vidátheṣu prácetasā
devébhir yé deváputre sudáṁsasā-, -itthā́ dhiyā́ vā́ryāṇi prabhū́ṣataḥ

O scholar! you should praise the attributes of the great sun and earth which have been developed out of external causes. They are sources of great knowledge, and are like the sons of the divine particles of Prakriti or Primordial Matter. They have worthwhile actions and with their concerted acts adorn many acceptable substances. Their areas of operation are all knowable objects along with the water and other divine elements and their manifestations.
(Griffith:) I praise with rituals mighty Heaven and Earth at festivals, the wise, the Strengtheners of Law.
Who, having Deities for progeny, conjoined with Deities, through wonder-working wisdom bring forth choicest boons.


prá, prá; dyā́vā, dyú- ~ div-.Acc.Du.M; yajñaíḥ, yajñá-.Ins.Pl.M; pṛthivī́, pṛthivī́-.Acc.Du.F; ṛtāvṛ́dhā, ṛtāvṛ́dh-.Acc.Du.F; mahī́, máh-.Acc.Du.F; stuṣe, √stu.1.Sg.Prs.Ind.Med; vidátheṣu, vidátha-.Loc.Pl.N; prácetasā, prácetas-.Acc.Du.F; devébhiḥ, devá-.Ins.Pl.M; , yá-.Nom.Du.F; deváputre, deváputra-.Nom.Du.F; sudáṁsasā, sudáṁsas-.Nom.Du.F; itthā́, itthā́; dhiyā́, dhī́-.Ins.Sg.F; vā́ryāṇi, vā́rya-.Nom/acc.Pl.N; prabhū́ṣataḥ, √bhūṣ.3.Du.Prs.Ind.Act.

(सायणभाष्यम्)
प्र द्यावा इति पञ्चर्चं तृतीयं सूक्तं दैर्घतमसं जागतं द्यावापृथिव्यम्। अनुक्रान्तं च – प्र द्यावा पञ्च द्यावापृथिव्यं तु जागतं तु इति॥ अग्निष्टोमे पृष्ठ्यस्य षष्ठेऽहनि च द्यावापृथिव्यनिविद्धानमेतत् सूक्तम्। तथा च सूत्रं – प्र द्यावेति दैर्घतमसम् (आश्व.श्रौ.५.१८) इति॥ आद्या द्यावापृथिव्ये पशौ हविषो याज्या। तथा च सूत्रितं – प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मृळा नो रुद्रोत नो मयस्कृधीति द्वे (आश्व.श्रौ.३.८) इति॥
द्यावा पृथिवी द्यावापृथिव्यौ॥ दिवो द्यावा इति द्यावादेश आद्युदात्तः। पृथिवीशब्दो ङीषन्तोऽन्तोदात्तः। देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्। समासमध्ये पदान्तरपाठश्छान्दसः॥ अहं यजमानः यज्ञैः यागैस्तत्प्रदानैः निमित्तभूतैः हविष्प्रदानार्थं प्र स्तुषे प्रकर्षेण स्तौमि॥ पुरुषव्यत्ययः। कीदृश्यौ ते। ऋतावृधा यज्ञस्य वर्धयित्र्यौ मही महत्यौ विदथेषु यागेषु प्रचेतसा प्रकर्षेण अस्मांश्चेतयित्र्यौ अस्माभिश्चेतयितव्ये वा। ईदृश्यौ स्तुषे। अनयोः कोऽतिशय इति उच्यते। ये द्यावापृथिव्यौ देवेभिः यजमानैः देवपुत्रे देवा यजमानाः पुत्रस्थानीयाः शुश्रूषका ययोस्ते तादृश्यौ। यद्वा। देवेभिर्विशिष्टे। सुदंससा। दंस इति कर्मनाम। शोभनकर्मोपेते। इत्था सत्यम्। इत्थेति सत्यनाम, सत्रा इत्था (नि.३.१०.५) इति तन्नामसु पाठात्। सत्यं धिया अस्मदनुग्रहबुद्ध्या वार्याणि वरणीयानि धनानि अस्मभ्यं प्रभूषतः अलंकुरुतः दत्त इत्यर्थः। यद्वा। वार्याणि हवींषि धिया कर्मणा निमित्तेन कर्मसमाप्त्यर्थं प्रभूषतः प्रकर्षेण स्वीकुरुतः॥
utá manye pitúr adrúho máno, mātúr máhi svátavas tád dhávīmabhiḥ
surétasā pitárā bhū́ma cakratur, urú prajā́yā amṛ́taṁ várīmabhiḥ

The mind of my benevolent father is free from all malice and so is that of my mother. On account of many admirable virtues my parents carry weight. I regard both of them as great. The sun and the earth are like our father and mother. With their greatness and force, they have made our mind like the nectar.
(Griffith:) With invocations, on the gracious Father’s mind, and on the Mother’s great inherent power I muse.
Prolific Parents, they have made the world of life, and for their brood all round wide immortality.


utá, utá; manye, √man.1.Sg.Prs.Ind.Med; pitúḥ, pitár-.Gen.Sg.M; adrúhaḥ, adrúh-.Gen.Sg.M; mánaḥ, mánas-.Acc.Sg.N; mātúḥ, mātár-.Gen.Sg.F; máhi, máh-.Acc.Sg.N; svátavaḥ, svátavas-.Acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; hávīmabhiḥ, hávīman-.Ins.Pl.M/n; surétasā, surétas-.Nom.Du.M; pitárā, pitár-.Nom.Du.M; bhū́ma, bhū́man-.Acc.Sg.N; cakratuḥ, √kṛ.3.Du.Prf.Ind.Act; urú, urú-.Acc.Sg.N; prajā́yāḥ, prajā́-.Gen.Sg.F; amṛ́tam, amṛ́ta-.Acc.Sg.N; várīmabhiḥ, várīman-.Ins.Pl.N.

(सायणभाष्यम्)
उत अपि च पितुः पितृस्थानीयायाः पात्र्याः अद्रुहः अद्रोग्धुः। न हि कदाचित् पिता स्वपुत्रादये द्रुह्यति। तादृश्याः पृथिव्याः स्वतवः स्वायत्तं बलं स्वयमेवास्मदनुग्रहाय त्वरमाणम् अत एव महि महत् तत् तादृशमनुग्रहयुक्तं मनः चित्तं हवीमभिः हवनैराह्वानैः मन्ये जानामि प्रसादयामीत्यर्थः। यद्वा। तत्तादृशमुक्तलक्षणं मनो हवीमभिर्हवनैर्महि मन्ये अतिमहत् प्रवृद्धं मन्ये। तथा मातुः सर्वस्योत्पादयितुरन्तरिक्षस्य द्युलोकस्य। मातान्तरिक्षं निर्मीयन्तेऽस्मिन्भूतानि (निरु.२.८) इति निरुक्तम्। यद्वा। पितुर्द्युलोकस्य मातुर्भूम्याः। द्यौर्वः पिता पृथिवी माता (ऋ.सं.१.१९१.६) इति श्रुतेः। तत्तादृशमुक्तलक्षणं मनो मन्ये। द्यावापृथिव्योर्मनोऽस्मदाह्वानैः प्रीणयामीत्यर्थः। किंच पितरा माता च पिता च पितरौ द्यावापृथिव्यौ सुरेतसा शोभनसामर्थ्येन प्रजायाः यजमानादिरूपायाः वरीमभिः वरिष्ठैः रक्षणविशेषैः भूम बहुतरम् उरु विस्तीर्णम् अमृतम् अमरणभूतम् अभिलषितं चक्रतुः कुरुतः॥
té sūnávaḥ svápasaḥ sudáṁsaso, mahī́ jajñur mātárā pūrvácittaye
sthātúś ca satyáṁ jágataś ca dhármaṇi, putrásya pāthaḥ padám ádvayāvinaḥ

The men should act on noble lines and conduct in order to acquire perfect knowledge. They should also know the attributes of the sun and earth which are like our father and mother. O parents! your sons should always serve you because you protect them and furnish true knowledge of the attributes of all objects, animate and inanimate, of your son. He is reported to be free from double dealing or crookedness.
(Griffith:) These Sons of yours well skilled in work, of wondrous power, brought forth to life the two great Mothers first of all.
To keep the truth of all that stands and all that moves, you guard the station of your Son who knows no guile.


, sá- ~ tá-.Nom.Pl.M; sūnávaḥ, sūnú-.Nom.Pl.M; svápasaḥ, svápas-.Nom.Pl.M; sudáṁsasaḥ, sudáṁsas-.Nom.Pl.M; mahī́, máh-.Acc.Du.F; jajñuḥ, √jan.3.Pl.Prf.Ind.Act; mātárā, mātár-.Acc.Du.F; pūrvácittaye, pūrvácitti-.Dat.Sg.F; sthātúḥ, sthātár-.Gen.Sg.N; ca, ca; satyám, satyá-.Nom/acc.Sg.N; jágataḥ, jágat-.Gen.Sg.N; ca, ca; dhármaṇi, dhárman-.Loc.Sg.N; putrásya, putrá-.Gen.Sg.M; pāthaḥ, √pā.2.Du.Prs.Ind.Act; padám, padá-.Nom/acc.Sg.N; ádvayāvinaḥ, ádvayāvin-.Gen.Sg.M.

(सायणभाष्यम्)
ते प्रसिद्धाः सूनवः युवाभ्यामुत्पन्नाः पुत्रस्थानीयाः प्रजाः स्वपसः शोभनकर्माणः सुदंससः शोभनदर्शनाः युवां मही महत्यौ माता मातृवद्धितकारिण्यौ जज्ञुः जानन्ति महानुभावतामवगच्छन्ति। किमर्थम्। पूर्वचित्तये प्रथमबुद्धये अनुग्रहरूपायै। किंच ते द्यावापृथिव्यौ स्थातुः स्थावरस्य जगतः जङ्गमस्य पुत्रस्य पुत्रस्थानीयस्य उभयविधस्य जगतः अद्वयाविनः न विद्यते द्वयं यस्य तादृशस्य। स्वजीवनाय युष्मद्व्यतिरिक्तमजानतः इत्यर्थः। ईदृशस्य धर्मणि धारणे रक्षणे निमित्तभूते सति पदं स्थानं सत्यम् अबाध्यं पाथः रक्षथः दत्थ इत्यर्थः। यद्वा। ते प्रसिद्धाः सूनवः उत्पाद्यमानाः स्वपसः शोभनप्रकाशादिकर्माणः सुदंससः शोभनदर्शनाः सुष्ठु उपक्षयन्तः वा आत्मानं स्वव्यापाराय ईदृशा रश्मयो मही महत्यौ द्यावापृथिव्यौ पूर्वचित्तये प्राणिनां पूर्वज्ञानाय जज्ञुः जातवन्तः द्यावापृथिव्योरन्तराले व्याप्ता इत्यर्थः। किंच स्थातुर्जगतश्च धर्मणि धारणे तदर्थम् अद्वयाविनो मार्गद्वयरहितस्य॥ बहुलं छन्दसि इति द्वयशब्दात् मत्वर्थीयो विनिः। अन्येषामपि दृश्यते इति दीर्घः॥ पुत्रस्य युष्मत्पुत्रस्थानीयस्यादित्यस्य पदं मार्गं सत्यं पाथः अवश्यं रक्षथः॥
té māyíno mamire suprácetaso, jāmī́ sáyonī mithunā́ sámokasā
návyaṁ-navyaṁ tántum ā́ tanvate diví, samudré antáḥ kaváyaḥ sudītáyaḥ

The area of happiness is outlined here. The intelligent highly learned, brightly shining (on account of their knowledge) wise poets are qualified for such a step. Equally the teachers and preachers also enjoy the happiness, because both are rooted in the Vidya or wisdom. They also dwell together or know earth and energy measures. Such people also generate new and ever new vast knowledge about the sun or the lightning in the firmament or the ocean.
(Griffith:) They with surpassing skill, most wise, have measured out the Twins united in their birth and in their home.
They, the refulgent Sages, weave within the sky, indeed, in the depths of sea, a web for ever new.


, sá- ~ tá-.Nom.Pl.M; māyínaḥ, māyín-.Nom.Pl.M; mamire, √mā.3.Pl.Prs.Ind.Med; suprácetasaḥ, suprácetas-.Nom.Pl.M; jāmī́, jāmí-.Acc.Du.M; sáyonī, sáyoni-.Acc.Du.M; mithunā́, mithuná-.Acc.Du.M; sámokasā, sámokas-.Acc.Du.M; návyaṁ-navyam, návya-.Acc.Sg.M; tántum, tántu-.Acc.Sg.M; ā́, ā́; tanvate, √tan.3.Pl.Prs.Ind.Med; diví, dyú- ~ div-.Loc.Sg.M; samudré, samudrá-.Loc.Sg.M; antár, antár; kaváyaḥ, kaví-.Nom.Pl.M; sudītáyaḥ, sudītí-.Nom.Pl.M.

(सायणभाष्यम्)
ते प्रसिद्धे द्यावापृथिव्यौ मायिनः। माया प्रज्ञा। स्वविषयप्रज्ञावन्तः प्रज्ञोपलक्षितकर्मवन्तो वा सुप्रचेतसः सुष्ठु प्रकर्षेण चेतितुं शक्ताः रश्मयः ममिरे मिमते प्रमाणेन परिच्छिन्दन्ति। कीदृश्यौ ते। जामी परस्परं भगिनी। एतत्कुतः इति चेत् उच्यते। सयोनी समानोत्पत्तिस्थाने मिथुना प्राण्युत्पत्तये मिथुनभूते परस्परमवियुक्ते इत्यर्थः। समोकसा समानस्थाने। द्युपृथिव्योः एकस्मिन्नेव अवकाशरूपे आकाशेऽवस्थानात्। समीचीनस्थाने वा। किंच कवयः मेधाविनः स्वव्यापारविषयज्ञानवन्तः सुदीतयः सुष्ठुद्योतना रश्मयः दिवि द्योतमाने समुद्रे अन्तरिक्षे अन्तः मध्ये। समुद्रशब्दः अन्तरिक्षनामसु पाठात् तद्वचनः। स चैवं यास्केन निरुक्तः – समुद्रः कस्मात्समुद्भवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा। (निरु.२.१०) इति। नव्य॑नव्यं तन्तुं तननीयं विस्तारणीयम्। जात्येकवचनम्। रश्मीन् आ तन्वते समन्ताद्विस्तारयन्ति॥
tád rā́dho adyá savitúr váreṇyaṁ, vayáṁ devásya prasavé manāmahe
asmábhyaṁ dyāvāpṛthivī sucetúnā, rayíṁ dhattaṁ vásumantaṁ śatagvínam

O teachers and preachers, bestow upon us that desirable wealth in the world which is created by God. The real wealth is of the hundreds of cows and other riches. You who are like the earth and the sun uphold us with your good knowledge and harmony.
(Griffith:) This is to-day the goodliest gift of Savitar: this thought we have when now the Deity is furthering us.

tát, sá- ~ tá-.Nom/acc.Sg.N; rā́dhaḥ, rā́dhas-.Nom/acc.Sg.N; adyá, adyá; savitúḥ, savitár-.Gen.Sg.M; váreṇyam, váreṇya-.Nom/acc.Sg.N; vayám, ahám.Nom.Pl; devásya, devá-.Gen.Sg.M; prasavé, prasavá-.Loc.Sg.M; manāmahe, √man.1.Pl.Aor.Sbjv.Med; asmábhyam, ahám.Dat.Pl; dyāvāpṛthivī, dyā́vāpṛthivī́-.Voc.Du.F; sucetúnā, sucetúna-.Ins.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M/f; dhattam, √dhā.2.Du.Prs.Imp.Act; vásumantam, vásumant-.Acc.Sg.M; śatagvínam, śatagvín-.Acc.Sg.M.

(सायणभाष्यम्)
वयं यजमानाः सवितुः सर्वस्य प्रसवितुः देवस्य आदिस्यस्य अन्तर्यामिरूपिणः प्रसवे अनुज्ञायां सत्यां तत् तादृशं वरेण्यं वरणीयं राधः पुरुषार्थसाधनसमर्थं गवादि धनं मनामहे याचामहे॥ मन्यतिर्याच्ञाकर्मा। छान्दसः शप्। यद्वा। पुनःपुनरभ्यस्यामः। लप्सीमहीति यावत्॥ म्ना अभ्यासे। व्यत्ययेनात्मनेपदम्। शपि पाघ्रादिना मनादेशः॥ किंच अस्मभ्यं द्यावापृथिवी द्यावापृथिव्यौ सुचेतुना शोभनचेतनेन अस्मदनुग्रहबुद्ध्या रयिं धनं धत्तं दत्तम्। कीदृशम्। वसुमन्तं निवासयोग्यगृहादिविशिष्टं शतग्विनं शतसंख्याकगवादिविशिष्टम्॥

(<== Prev Sūkta Next ==>)
 
té hí dyā́vāpṛthivī́ viśváśambhuvā-, ṛtā́varī rájaso dhārayátkavī
sujánmanī dhiṣáṇe antár īyate, devó devī́ dhármaṇā sū́ryaḥ śúciḥ

O learned persons! you should know well about the energy and firmament. They diffuse happiness on all, and it is blessed by God out of the eternal cause-Matter. The matter consists of the sun and energy and they uphold all the auspicious and energetic persons in between the heaven and earth. A learned person always takes cue from the pure and divine sun, and it helps him in the discharge of his duties.
(Griffith:) These, Heaven and Earth, bestow prosperity on all, sustainers of the region, Holy Ones and wise,
Two Bowls of noble kind: between these Goddesses the Deity, the fulgent Sun, travels by fixed decree.


, sá- ~ tá-.Acc.Du.F; , hí; dyā́vāpṛthivī́, dyā́vāpṛthivī́-.Acc.Du.F; viśváśambhuvā, viśváśambhū-.Acc.Du.F; ṛtā́varī, ṛ́tāvan-.Acc.Du.F; rájasaḥ, rájas-.Gen.Sg.N; dhārayátkavī, dhārayátkavi-.Acc.Du.F; sujánmanī, sujánman-.Acc.Du.F; dhiṣáṇe, dhiṣáṇā-.Acc.Du.F; antár, antár; īyate, √i.3.Sg.Prs.Ind.Med; deváḥ, devá-.Nom.Sg.M; devī́, devī́-.Acc.Du.F; dhármaṇā, dhárman-.Ins.Sg.N; sū́ryaḥ, sū́rya-.Nom.Sg.M; śúciḥ, śúci-.Nom.Sg.M.

(सायणभाष्यम्)
ते हि इति पञ्चर्चं चतुर्थं सूक्तं दैर्घतमसं जागतं द्यावापृथिव्यम्। ते हि इत्यनुक्रान्तम्॥ चतुर्विंशेऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानमेतत्सूक्तं – ते हि द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवम् (आश्व.श्रौ.७.४) इति सूत्रितत्वात्। तथा पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि वैश्वदेवे द्यावापृथिव्यं निविद्धानीयं, चातुर्विंशिकं तृतीयसवनम् (आश्व.श्रौ.७.६) इति आभिप्लविके द्वितीयेऽहनि अतिदिष्टत्वात्। आभिप्लविकात् द्वितीयादह्नः पृष्ठ्यस्य द्वितीयेऽहनि एतत्सूक्तमतिदेशतः प्राप्तं, पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आद्ये आद्याभ्याम् (आश्व.श्रौ.७.१०) इति सूत्रितत्वात्। प्रथमा आश्विनशस्त्रे विनियुक्ता। संस्थितेष्वाश्विनाय इत्यत्र सूत्रितं – ते हि द्यावापृथिवी विश्वशंभुवा विश्वस्य देवीमृचयस्य (आश्व.श्रौ.६.५) इति॥
ते हि ते खलु प्रसिद्धे द्यावापृथिवी अन्तः तयोरन्तराले शुचिः शुद्धो विश्वस्य शोचयिता वा देवः दीप्यमानः सूर्यः धर्मणा प्रकाशोदकदानादिधारणेन युक्तः सन् ईयते सर्वदा गच्छति॥ ईङ् गतौ। दैवादिकः॥ तादृशं कर्म युवयोरनुग्रहादिति स्तुतिः। कीदृश्यौ ते। विश्वशंभुवा। विश्वं सुखभावयितृ ययोः ते विश्वशंभुवा। विश्वस्य सुखयित्र्यावित्यर्थः। ऋतावरी ऋतवत्यौ॥ ऋतशब्दात् छन्दसीवनिपौ इति वनिप्। वनो र च इति ङीब्रेफौ॥ रजसः उदकस्य उदकोत्पत्तौ। उदकं रज उच्यते (निरु.४.१९) इति निरुक्तम्। धारयत्कवी अकृच्छ्रेण धारकं कवि ययोस्ते तादृश्यौ। उदकोत्पादनाय अप्रयत्नवत्यौ इत्यर्थः। यद्वा। धारयस्कविर्मनीषी आदित्यो ययोस्ते तादृश्यौ। वृष्ट्युदकधारयत्सूर्योपेते इत्यर्थः। सुजन्मनी शोभनजन्मवत्यौ धिषणे धर्षणोपेते स्वव्यापारेषु प्रगल्भे इत्यर्थः। देवी द्योतमाने। अत्र यद्यपि धिषणे इत्येतत् धिषणे रोदसी (नि.३.३०.३) इति तन्नामसु उक्तत्वात् द्यावापृथिवीनाम, तथापि द्यावापृथिवी इत्यस्य विद्यमानत्वात् यौगिकं द्रष्टव्यम्॥
uruvyácasā mahínī asaścátā, pitā́ mātā́ ca bhúvanāni rakṣataḥ
sudhṛ́ṣṭame vapuṣyè ná ródasī, pitā́ yát sīm abhí rūpaír ávāsayat

O men! the heaven and earth are widely spread vast and different in their form and nature. The father, fire or energy has invested visible forms in them. They are resolute for the good of all embodied beings and preserve the worlds like the father and the mother.
(Griffith:) Widely-capacious Pair, mighty, that never fail, the Father and the Mother keep all creatures safe:
The two world-halves, the spirited, the beautiful, because the Father has clothed them in goodly forms.


uruvyácasā, uruvyácas-.Nom.Du.F; mahínī, mahín-.Nom.Du.F; asaścátā, asaścát-.Nom.Du.F; pitā́, pitár-.Nom.Sg.M; mātā́, mātár-.Nom.Sg.F; ca, ca; bhúvanāni, bhúvana-.Nom/acc.Pl.N; rakṣataḥ, √rakṣ.3.Du.Prs.Ind.Act; sudhṛ́ṣṭame, sudhṛ́ṣṭama-.Nom.Du.F; vapuṣyè, vapuṣyà-.Nom.Du.F; , ná; ródasī, ródasī-.Nom/acc.Du.F; pitā́, pitár-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; sīm, sīm; abhí, abhí; rūpaíḥ, rūpá-.Ins.Pl.N; ávāsayat, √vas.3.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
उरुव्यचसा प्रभूतव्यचनवत्यौ अतिविस्तीर्णे महिनी अत एव महत्यौ असश्चता असज्जमाने परस्परवियुक्ते इत्यर्थः। पिता पालयित्री द्यौः माता निर्मात्री पृथिवी च इत्युभे भुवनानि भूतजातानि रक्षतः पालयतः। द्यौष्पितः पृथिवि मातः (ऋ.सं.६.५१.५) इत्यादिश्रुतेर्मातापितृरूपत्वम्। किंच सुधृष्टमे अतिशयेन धृष्टे॥ छान्दसस्तकारलोपः॥ प्रगल्भे रोदसी द्यावापृथिव्यौ वपुष्ये न वपुषो हिते इव। प्राणिनां पितराविव शरीररक्षके इत्यर्थः। तदेवोपपादयति। यत् यस्मात् सीं सर्वतः पिता पितृस्थानीयो द्यौः रूपैः निरूपणसाधनैः प्रशस्तैः प्रकाशैः निरूप्यमाणैर्वृष्ट्यादिभिर्वा अभि अवासयत् अभिवासयति अधितिष्ठति तस्मात् पिता माता च भुवनानि रक्षतः॥
sá váhniḥ putráḥ pitróḥ pavítravān, punā́ti dhī́ro bhúvanāni māyáyā
dhenúṁ ca pṛ́śniṁ vṛṣabháṁ surétasaṁ, viśvā́hā śukrám páyo asya dukṣata

O men! the fire that is the cause of many fine acts (like the. Yajna), which is like the sun of the air and the sky, purifies all worlds. It is a man of meditation that knows with his wisdom the nature of noble speech. The sweet words are like a milk cow, like a mighty sun that is the support of all worlds, like the milk that makes man strong soon and purifies them. It is by meditating upon that Almighty God, that you can get your noble desires fulfilled.
(Griffith:) Son of these Parents, he the Priest with power to cleanse, Sage, sanctifies the worlds with his surpassing power.
Thereto for his bright milk he milked through all the days the party-coloured Cow and the prolific Bull.


, sá- ~ tá-.Nom.Sg.M; váhniḥ, váhni-.Nom.Sg.M; putráḥ, putrá-.Nom.Sg.M; pitróḥ, pitár-.Gen.Du.M; pavítravān, pavítravant-.Nom.Sg.M; punā́ti, √pū.3.Sg.Prs.Ind.Act; dhī́raḥ, dhī́ra-.Nom.Sg.M; bhúvanāni, bhúvana-.Nom/acc.Pl.N; māyáyā, māyā́-.Ins.Sg.F; dhenúm, dhenú-.Acc.Sg.F; ca, ca; pṛ́śnim, pṛ́śni-.Acc.Sg.F; vṛṣabhám, vṛṣabhá-.Acc.Sg.M; surétasam, surétas-.Acc.Sg.M; viśvā́hā, viśvā́hā; śukrám, śukrá-.Nom/acc.Sg.N; páyaḥ, páyas-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; dukṣata, √duh.3.Sg.Aor.Inj.Med.

(सायणभाष्यम्)
पित्रोः मातापित्रोर्द्यवापृथिव्योः॥ पिता मात्रा इति पिता शिष्यते। उदात्तयणः। इति पितुर्विभक्तिरुदात्ता॥ पुत्रः पुरुत्राता पुत्रस्थानीयः आदित्यः पवित्रवान् पावनरश्मियुक्तः धीरः धीमान् सः वह्निः फलस्य वोढा धारकः सन् मायया प्रज्ञया स्वकीयया भुवनानि भूतजातानि पुनाति पावयति प्रकाशयतीत्यर्थः। किंच स एव पुत्रः पृश्निं शुक्लवर्णां धेनुं प्रीणयित्रीं भूमिं सुरेतसं शोभनसामर्थ्यं शोभनोदकं वा वृषभं सेक्तारं द्युलोकं च मायया पुनाति प्रकाशयतीत्यर्थः। कदा। विश्वाहा सर्वाण्यप्यहानि सर्वकालमित्यर्थः। किंच अस्य द्युलोकस्य। यद्वा॥ कर्मणि षष्ठी। इमं द्युलोकम्। शुक्रं पयः दीप्तं पयःसदृशमुदकं धुक्षत दोग्धि॥ दुहेश्छान्दसे लुङि शल इगुपधादनिटः क्सः इति च्लेः क्सादेशः॥ ईदृशो महानुभावः आदित्यस्तयोः पुत्रः इति द्यावापृथिव्योः स्तुतिः॥
ayáṁ devā́nām apásām apástamo, yó jajā́na ródasī viśváśambhuvā
ví yó mamé rájasī sukratūyáyā-, -ajárebhi skámbhanebhiḥ sám ānṛce

I glorify that Supreme Being (God) who most actively performs the deeds of the other divine elements. In fact, He generates the earth and heaven with His all delighting power. With His wonderful wisdom or actions, He measures out the earth and the sky and props them up with constant support powers.
(Griffith:) Among the skilful Deities most skilled is he, who made the two world-halves which bring prosperity to all;
Who with great wisdom measured both the regions out, and stablished them with pillars that shall never decay.


ayám, ayám.Nom.Sg.M; devā́nām, devá-.Gen.Pl.M; apásām, apás-.Gen.Pl.M; apástamaḥ, apástama-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; jajā́na, √jan.3.Sg.Prf.Ind.Act; ródasī, ródasī-.Nom/acc.Du.F; viśváśambhuvā, viśváśambhū-.Acc.Du.F; , ví; yáḥ, yá-.Nom.Sg.M; mamé, √mā.3.Sg.Prf.Ind.Med; rájasī, rájas-.Nom/acc.Du.N; sukratūyáyā, sukratūyā́-.Ins.Sg.F; ajárebhiḥ, ajára-.Ins.Pl.N; skámbhanebhiḥ, skámbhana-.Ins.Pl.N; sám, sám; ānṛce, √ṛc.3.Sg.Prf.Ind.Med.

(सायणभाष्यम्)
पूर्वं पुत्रमाहात्म्येनैते प्रशस्य इदानीं स्वोत्पादकस्तुत्या प्रशंसति। अयं देवानां मध्ये देवतमः अपसामपस्तमः। अप इति कर्मनाम। तेन तद्वान् लक्ष्यते। कर्मवतां मध्ये प्रकृष्टकर्मा। अयमित्युक्तं क इत्याह। यः देवः विश्वशंभुवा सर्वप्रकारेण भूतानां सुखस्य भावयित्र्यौ रोदसी द्यावापृथिव्यौ महानुभावे जजान उत्पादितवान्। न केवलमुत्पादनमात्रं अपि तु यः देवः रजसी रञ्जनात्मिके द्यावापृथिव्यौ। रजसी इति द्यावापृथिव्योर्नाम, रजसी सदसी (नि.३.३०.८) इति तन्नामसु पाठात्। उक्तरूपे वि ममे विशेषेण परिच्छिनत्ति। किं स्वोपभोगाय नेत्याह। सुक्रतूयया शोभनकर्मेच्छया। येन कर्मणा प्राणिनां सुखं संभवति तादृक्कर्मेच्छया। अथवा एतदुत्तरत्र संबध्यते। सुक्रतूयया उक्तेन निमित्तेन इमे द्यावापृथिव्यौ अजरेभिः अजीर्णैर्दृढतरैः स्कम्भनेभिः गतिप्रतिबन्धसाधनैः शङ्कुभिः समानृचे सम्यक् सर्वतः पूजितवान् स्थापितवानित्यर्थः॥ ऋच स्तुतौ। लिटि रेफसामान्यात् द्विहल्त्वमस्तीति तस्मान्नुड्द्विहलः इत्यभ्यासस्य नुट्। यस्मादेवं तस्माद्यमेव देवः अयमेव अपस्तमः इत्येवंमहानुभावेन परमेश्वरेणोत्पन्ने इति स्तुतिः॥
té no gṛṇāné mahinī máhi śrávaḥ, kṣatráṁ dyāvāpṛthivī dhāsatho bṛhát
yénābhí kṛṣṭī́s tatánāma viśváhā, panā́yyam ójo asmé sám invatam

Glorified by us, the great earth and sun give us abundant good food and vast kingdom (State). We may multiply or increase the strength of mankind daily. Give us more with it that commendable vigor in us.
(Griffith:) Extolled in song, O Heaven and Earth, bestow on us, you mighty Pair, great glory and high lordly sway,
Whereby we may extend ourselves ever over the folk; and send us strength that shall deserve the praise of men.


, sá- ~ tá-.Nom.Du.F; naḥ, ahám.Acc/dat/gen.Pl; gṛṇāné, √gṝ.Nom.Du.F.Prs.Med; mahinī, mahín-.Voc.Du.F; máhi, máh-.Acc.Sg.N; śrávaḥ, śrávas-.Acc.Sg.N; kṣatrám, kṣatrá-.Nom/acc.Sg.N; dyāvāpṛthivī, dyā́vāpṛthivī́-.Voc.Du.F; dhāsathaḥ, √dhā.2.Du.Aor.Sbjv.Act; bṛhát, bṛhánt-.Nom/acc.Sg.N; yéna, yá-.Ins.Sg.M/n; abhí, abhí; kṛṣṭī́ḥ, kṛṣṭí-.Acc.Pl.F; tatánāma, √tan.1.Pl.Prf.Sbjv.Act; viśváhā, viśváhā; panā́yyam, panā́yya-.Nom/acc.Sg.N; ójaḥ, ójas-.Nom/acc.Sg.N; asmé, ahám.Dat/loc.Pl; sám, sám; invatam, √i.2.Du.Prs.Imp.Act.

(सायणभाष्यम्)
ते प्रसिद्धे हे द्यावाथिवी द्यावापृथिव्यौ गृणाने अस्माभिः स्तूयमाने सत्यौ॥ कर्मणि कर्तृप्रत्ययः॥ महि महदतिप्रभूतं श्रवः सर्वत्र प्रसिद्धमन्नं सर्वत्र श्रूयमाणां कीर्तिं वा नः अस्मभ्यं धासथः धत्तम्॥ दधातेर्लेट्यडागमः। सिब्बहुलम् इति सिप्। तथा बृहत् अतिप्रभूतं क्षत्रं बलं धासथः। तदेव विशेष्यते। येन अन्नबलेन विश्वहा सर्वेष्वपि अहःसु कृष्टीः पुत्रादिरूपाः प्रजाः अभि ततनाम अभितो विस्तारयाम॥ तनोतेर्लोटि छान्दसो विकरणस्य श्लुः। आडुत्तमस्य इति आडागमः। तस्य छन्दस्युभयथा इति आर्धधातुकत्वात् अभ्यस्ताद्युदात्तत्वाभावे धातुस्वरः॥ कृष्टय इति मनुष्यनाम, कृष्टयः चर्षणयः (नि.२.३.७) इति तन्नामसु पाठात्। किंच पनाय्यं स्तुत्यम् ओजः शरीरबलम् अस्मे अस्मासु सम्यक् इन्वतं व्याप्नुतं प्रवर्धयतमित्यर्थः। इन्वतिर्व्यप्तिवचनः, इन्वति ननक्ष (नि.२.१८.१) इति तन्नामसु पाठात्॥

(<== Prev Sūkta Next ==>)
 
kím u śréṣṭhaḥ kíṁ yáviṣṭho na ā́jagan, kím īyate dūtyàṁ kád yád ūcimá
ná nindima camasáṁ yó mahākuló, -ágne bhrātar drúṇa íd bhūtím ūdima

O brother scholar! we do not revile on active person coming from a noble family, who acts like a cloud and showers peace and happiness upon us. Who is the best and who is the youngest, that comes to us with whom we may converse? Who comes with a message to us, by meeting whom we may speak about prosperity?
(Griffith:) Why has the Best, why has the Youngest come to us? Upon what embassy comes he? What have we said?
We have not blamed the chalice of illustrious birth. We, Brother Agni, praised the goodness of the wood.


kím, ká-.Nom/acc.Sg.N; u, u; śréṣṭhaḥ, śréṣṭha-.Nom.Sg.M; kím, ká-.Nom/acc.Sg.N; yáviṣṭhaḥ, yáviṣṭha-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; ajagan, √gam.3.Sg.Pluprf.Ind.Act; kím, ká-.Nom/acc.Sg.N; īyate, √i.3.Sg.Prs.Ind.Med; dūtyàm, dūtyà-.Nom/acc.Sg.N; kát, ká-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ūcimá, √vac.1.Pl.Prf.Ind.Act; , ná; nindima, √nid.1.Pl.Prf.Ind.Act; camasám, camasá-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; mahākuláḥ, mahākulá-.Nom.Sg.M; ágne, agní-.Voc.Sg.M; bhrātar, bhrā́tar-.Voc.Sg.M; drúṇaḥ, dā́ru-.Gen.Sg.N; ít, ít; bhūtím, bhūtí-.Acc.Sg.F; ūdima, √vad.1.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
किमु श्रेष्ठः इति चतुर्दशर्चं पञ्चमं सूक्तं दैर्घतमसमार्भवम्। अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः। अनुक्रान्तं च – किमु श्रेष्ठः षळूनार्भवं त्रिष्टुबन्तम् इति। व्यूळ्हे दशरात्रे षष्ठेऽहनि वैश्वदेवशस्त्रे आर्भवं निविद्धानं द्वि प्रतीकम्। तत्र किमु श्रेष्ठः इत्येतदन्त्यवर्जं प्रतीकम्। व्यूळ्हश्चेत् इति खण्डे सूत्रितं – किमु श्रेष्ठ उप नो वाजा इति त्रयोदशार्भवं चतस्रश्च (आश्व.श्रौ.८.८) इति॥
ऋभवो नाम सुधन्वनस्त्रयः पुत्रा ऋभुर्विभ्वा वाज इति। ते च मनुष्याः सन्तः सुकर्मणा देवत्वं प्राप्य कदाचित् कर्मकाले सोमपानाय प्रवृत्ताः। तान् प्रति देवैः प्रेरितोऽग्निः परस्परसमानरूपान् दृष्ट्वा स्वयमपि तदाकारं धृत्वा तेषु मध्ये स्वयं चतुर्थः सन् पातुं प्रवृत्तः। ते च ऋभवः आगतं तं समानरूपमवलोक्य विवेक्तुमसमर्थाः पदस्परमेवं संदिहते। अयं किमु श्रेष्ठः किं नु खलु अस्मत्तोऽयं प्रशस्यतमो वयसा श्रेष्ठः सोऽस्मान् आजगन् आगमत् प्राप्तः॥ गमेर्लङि छान्दसः शपः श्लुः। हल्ङ्यादिलोपे मो नो धातोः इति नत्वम्। अजगन्निति गतिकर्मा, अगन् अजगन् (नि.२.१४.११२) इति तन्नामसु पाठात्॥ किं यविष्ठः किं वा अस्माकं युवतमोऽस्मत्तः कनीयान् आजगन् प्राप्तः। किं वा दूत्यं दूतकर्म देवसंबन्धि ईयते गच्छति। देवैः प्रेरितः दूतोऽस्मानागतो वा॥ दूतस्य भागकर्मणी इति यत्॥ यदूचिम यदेतत् ब्रूमः तत् कत्। कथं निश्चेतव्यमित्यर्थः। वयं तावत् त्रय एव इदानीं चत्वारः समानरूपा वर्तामहे तस्मादयमधिकः किमु श्रेष्ठ इति विचिकित्सा। एवं संदिह्य कथंचित् स्वतोऽन्यं निश्चित्य तं प्रति आपरोक्ष्येण ब्रुवते। हे अग्ने भ्रातः भ्रातृवद्भागार्ह। भ्राता यथा बलात् स्वकीयभागं स्वीकरोति तद्वत् समानरूपमाश्रित्य बलात् चमसपानाय प्रवृत्त इति भ्रातरित्युक्तम्। हे तादृशाग्ने चमसं न निन्दिम। अधिकः समागत इति पानमकृत्वा चमसं न दूषयामः॥ णिदि कुत्सायाम्। छन्दसि वेति वक्तव्यम् इति द्विर्वचनाभावः॥ अदूष्यत्वे कारणमाह। यः चमसः महाकुलः महाकुलोत्पन्नः त्वष्ट्रा निर्मितत्वात्। वक्ष्यति च त्वष्टा ग्नास्वन्तर्न्यानजे (ऋ.सं १.१६१.४) इति। अतः कारणात् द्रुणः। विकारे प्रकृतिशब्दः। ततश्च तत्स्थे तच्छब्दः। इच्छब्दोऽवधारणे। दारुविकारचमसस्य भूतिं प्राप्तिम् ऊदिम ब्रूमः॥ विदेश्छान्दसे लिटि वचिस्वपि इति संप्रसारणम्। क्रादिनियमात् इट्॥
ékaṁ camasáṁ catúraḥ kṛṇotana, tád vo devā́ abruvan tád va ā́gamam
saúdhanvanā yády evā́ kariṣyátha, sākáṁ devaír yajñíyāso bhaviṣyatha

O experts in archery! if enlightened persons tell you about a cloud, you should get all knowledge about it. Whatever I tell you, do it. If you ask learned persons about four subjects – air, fire water and earth and get knowledge about them all, then you will be able to accomplish all your works and to watch. They are worthy of respect and performance of noble Yajnas.
(Griffith:) The chalice that is single make you into four: thus have the Deities commanded; therefore am I come.
If, O Sudhanvan’s Children, you will do this thing you shall participate in ritual with Deities.


ékam, éka-.Acc.Sg.M; camasám, camasá-.Acc.Sg.M; catúraḥ, catúr-.Acc.Pl.M; kṛṇotana, √kṛ.2.Pl.Prs.Imp.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; devā́ḥ, devá-.Nom.Pl.M; abruvan, √brū.3.Pl.Iprf.Ind.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; ā́, ā́; agamam, √gam.1.Sg.Aor.Ind.Act; saúdhanvanāḥ, saudhanvaná-.Voc.Pl.M; yádi, yádi; evá, evá; kariṣyátha, √kṛ.2.Pl.Fut.Ind.Act; sākám, sākám; devaíḥ, devá-.Ins.Pl.M; yajñíyāsaḥ, yajñíya-.Nom.Pl.M; bhaviṣyatha, √bhū.2.Pl.Fut.Ind.Act.

(सायणभाष्यम्)
एवं पृष्टोऽग्निस्तान् प्रत्युवाच। हे सौधन्वनाः सुधन्वनः पुत्राः यूयम् एकं चमसं त्वष्ट्रा संपादितं पूर्वमेकमेव सन्तं चमसं चतुरः कृणोतन चतुःसंख्याकान् कुरुत। चतुरः शसि (पा.सू.६.१.१६७) इत्यन्तोदात्तत्वम्। पूर्ववत् तनप्॥ यथा उपरितने ज्येष्ठ आह चमसा द्वा करेति। इत्युपक्रम्य कनिष्ठ आह चतुरस्करेति (ऋ.सं.४.३३.५) इति चतुष्कं निर्धारितम्। न केवलमहमेव ब्रवीमि किंतु वः युष्मान प्रति तत् उक्तं चतुर्धाकरणरूपं कर्म उत्तरत्र वक्ष्यमाणम् अश्वरथादिकरणरूपं च कर्म देवाः इन्द्रादयः अब्रुवन्। देवत्वप्राप्त्युपायत्वेन तत् तादृशं कर्म वः युष्माकं वक्तुम् अहम् आगमम् प्राप्तोऽस्मि। यस्मादेवं तस्माद्यूयं यद्येवा करिष्यथ यद्येवं मदुक्तप्रकारेण कर्तुं शक्नुथ तथा चेत् देवैः साकं सह यज्ञियासो भविष्यथ। इति तैरुक्तमित्यर्थः॥
agníṁ dūtám práti yád ábravītana-, -áśvaḥ kártvo rátha utéhá kártvaḥ
dhenúḥ kártvā yuvaśā́ kártvā dvā́, tā́ni bhrātar ánu vaḥ kṛtvy émasi

O brother scholar! when you tell a leader who is like the communicator, that a horse is to be made more quick going, that a vehicle is to be made speedy, that the speech is to be made refined and that many big and vast works are to be undertaken, then we follow those two – a learned leader and the instructions given by him, accomplishing all purposes accordingly.
(Griffith:) What to the envoy Agni in reply you spake, A courser must be made, a chariot fashioned here,
cow must be created, and the Twain made young. When we have done these things, Brother, we turn to you.


agním, agní-.Acc.Sg.M; dūtám, dūtá-.Acc.Sg.M; práti, práti; yát, yá-.Nom/acc.Sg.N; ábravītana, √brū.2.Pl.Iprf.Ind.Act; áśvaḥ, áśva-.Nom.Sg.M; kártvaḥ, kártva-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; utá, utá; ihá, ihá; kártvaḥ, kártva-.Nom.Sg.M; dhenúḥ, dhenú-.Nom.Sg.F; kártvā, kártva-.Nom.Sg.F; yuvaśā́, yuvaśá-.Nom.Du.M; kártvā, kártva-.Nom.Du.M; dvā́, dvá-.Nom.Du.M; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; bhrātar, bhrā́tar-.Voc.Sg.M; ánu, ánu; vaḥ, tvám.Acc/dat/gen.Pl; kṛtvī́, √kṛ; ā́, ā́; imasi, √i.1.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे आगत देव अग्निम् अङ्गनादिगुणविशिष्टं दूतं दूतकर्म प्राप्तवन्तं त्वां प्रति यत् यत्कार्यम् अब्रवीतन अब्रुवन्। व्यत्ययेन मध्यमः। पूर्ववत् तनप्॥ किमिति अश्वः कर्त्वः। एकस्मादश्वादश्वान्तरं कर्तव्यमित्यर्थः। अश्वादश्वमतक्षत (ऋ.सं.१.१६१.७) इति वक्ष्यमाणत्वात्॥ कृत्यार्थे तवैकेन् इति त्वन्प्रत्ययः॥ उत अपि च रथः कर्त्वः कर्तव्यः। धेनुः कर्त्वा। चर्मरहिता मृता गौः नित्यदोग्ध्री पुनर्नूतना कार्या। तदुत्तरत्र निश्चर्मणो गामरिणीत धीतिभिः (ऋ.सं.१.१६१.७) इति वक्ष्यमाणत्वात्। तथा द्वा द्वौ पितरौ जीर्णौ सन्तो पुनः युवशा युवानौ शयानौ प्रकृष्टयौवनोपेतौ कर्त्वा कर्तव्यौ। हे भ्रातः अग्ने युष्माकं देवानां तैरुक्तानि कर्माणि कृत्वा अनु पश्चात् कृत्वी कृत्व्या कर्मणा एमसि एमः आभिमुख्येन प्राप्नुमः॥ इण् गतौ। इदन्तो मसिः॥ यद्वा। ऋषेरिदं वाक्यम्। हे ऋभवः यूयमागतमग्निं दूतं प्रति यदब्रवीतन यत्कार्यं वक्ष्यमाणरूपं कर्तव्यत्वेन वदथ अङ्गीकुरुथ तानि सर्वाणि संपाद्य हे भ्रातरग्ने कृत्व्या कर्मणैमसीति ब्रूथेत्यृषिराह॥
cakṛvā́ṁsa ṛbhavas tád apṛchata, kvéd abhūd yáḥ syá dūtó na ā́jagan
yadā́vā́khyac camasā́ñ catúraḥ kṛtā́n, ā́d ít tváṣṭā gnā́sv antár ny ā̀naje

O wise men! you do noble deeds. I put to you some questions. Who is the communicator of truth that comes to us? Ask enlightened persons about him. When an analyzing scientist investigates about the clouds then he should know about four elements – air, fire, water and earth. It is after getting the knowledge of these four elements, that he is able to manifest good carriers on earth.
(Griffith:) When thus, O Rbhus, you had done you questioned thus, Whither went he who came to us a messenger?
Then Tvastar, when he viewed the four wrought chalices, concealed himself among the Consorts of the Deities.


cakṛvā́ṁsaḥ, √kṛ.Nom.Pl.M.Prf.Act; ṛbhavaḥ, ṛbhú-.Voc.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; apṛchata, √praś.2.Pl.Iprf.Ind.Act; kvà, kvà; ít, ít; abhūt, √bhū.3.Sg.Aor.Ind.Act; yáḥ, yá-.Nom.Sg.M; syá, syá- ~ tyá-.Nom.Sg.M; dūtáḥ, dūtá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; ajagan, √gam.3.Sg.Pluprf.Ind.Act; yadā́, yadā́; avā́khyat, √khyā.3.Sg.Aor.Ind.Act; camasā́n, camasá-.Acc.Pl.M; catúraḥ, catúr-.Acc.Pl.M; kṛtā́n, √kṛ.Acc.Pl.M; ā́t, ā́t; ít, ít; tváṣṭā, tváṣṭar-.Nom.Sg.M; gnā́su, gnā́-.Loc.Pl.F; antár, antár; , ní; ānaje, √añj.3.Sg.Prf.Ind.Med.

(सायणभाष्यम्)
हे ऋभवः तत् कार्यं यथा चकृवांसः कृतवन्तो यूयम् अपृच्छत प्रश्नं कुरुत॥ करोतेर्लिटः क्वसुः। अत्र यद्यपि ऋभुरिति त्रयाणां मध्ये एकस्य नाम तथापि तस्य प्राथम्यात् छत्रिणो गच्छन्ति इतिवत् सर्वेऽपि ऋभवः उच्यन्ते। किमिति। स्यः सः दूतः क्वेदभूत् कुत्र गतः। स इत्युक्तं क इत्याह। यः यो दूतः नः अस्मान् आजगन् आगमत् प्राप्तः। एवंभूते सति यदा अयं त्वष्टा चतुरः कृतान् चमसान् अवाख्यत् अभिपश्यति॥ ख्यातेर्लुङि – अस्यतिवक्तिख्याति° इति च्लेः अङादेशः॥ आदित् अनन्तरमेव त्वष्टा तस्य चमसस्योत्पादकः एतन्नामको देवः ग्नासु स्त्रीषु। मेना ग्ना इति स्त्रीणाम् (निरु.३.२१) इति निरुक्तम्। अन्तः मध्ये न्यानजे न्यक्तोऽभूत्। स्त्रियम् आत्मानम् अमन्यत इत्यर्थः॥ अञ्जेर्लिटि तस्मान्नुड्द्विहलः इति नुट्। छान्दसोऽनुनासिकलोपः॥
hánāmainām̐ íti tváṣṭā yád ábravīc, camasáṁ yé devapā́nam ánindiṣuḥ
anyā́ nā́māni kṛṇvate suté sácām̐, anyaír enān kanyā̀ nā́mabhi sparat

A learned person who is full of splendor like the sun says that we may destroy those wicked persons, who speak ill of water of the cloud and the senses and other useful objects created by God. That cloud is drunk by the rays. When people unite and Soma (the juice of the nourishing herbs) is extracted, a virgin calls it by different names and likewise different persons are also called by different names (to denote their attributes) by her. She thus pleases all by her subtle and vast knowledge.
(Griffith:) As Tvastar thus had spoken, Let us slay these men who have reviled the chalice, drinking-cup of Deities,
They gave themselves new names when Soma juice was shed, and under these new names the Maiden welcomed them.


hánāma, √han.1.Pl.Prs.Sbjv.Act; enān, ena-.Acc.Pl.M; íti, íti; tváṣṭā, tváṣṭar-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; ábravīt, √brū.3.Sg.Iprf.Ind.Act; camasám, camasá-.Acc.Sg.M; , yá-; devapā́nam, devapā́na-.Acc.Sg.M; ánindiṣuḥ, √nid.3.Pl.Aor.Ind.Act; anyā́, anyá-.Acc.Pl.N; nā́māni, nā́man-.Acc.Pl.N; kṛṇvate, √kṛ.3.Pl.Prs.Ind.Med; suté, √su.Loc.Sg.M; sácā, sácā; anyaíḥ, anyá-.Ins.Pl.M/n; enān, ena-.Acc.Pl.M; kanyā̀, kanyā̀- ~ kanī́n-.Nom.Sg.F; nā́mabhiḥ, nā́man-.Ins.Pl.N; sparat, √spṛ.3.Sg.Aor.Sbjv.Act.

(सायणभाष्यम्)
एनान् वक्ष्यमाणान् हनाम इति यत् यदा अब्रवीत् त्वष्टा। पूजार्थं बहुवचनम्। एतच्छब्दस्य प्रकृतपरामर्शकत्वात् ऋभूणां प्रकृतत्वात् तेषां हननप्रसक्तिं दर्शयति। ये देवपानं देवैः पातव्यं चमसं ये ऋभवः अनिन्दिषुः निन्दामकुर्वन्। देवयोग्यं त्वाष्ट्रचमसं मनुष्याः ऋभवः स्वीकृत्य चतुर्धा व्यभजन तान् हनामेति यदा अब्रवीदित्यर्थः। तदाप्रभृति मनुष्याः सुते अभिषुते सोमे पानाय प्रस्तुते सति सचा सह परस्परम् अन्या नामानि अन्यानि होत्रध्वर्यूद्गात्रादीनि कृण्वते कुर्वन्ति। पूर्वनाम प्रच्छाद्य उपहवकाले अध्वर्य उपह्वयस्व होतरुपह्वयस्व इत्येवम् अन्यैरेव नामभिः आत्मानं त्वष्टृवधभीत्या प्रख्यापयन्तीत्यर्थः। पूर्वम् अन्यानि कथं प्रसक्तानीत्यत आह। एनान् नरान् कन्या स्वोत्पादयित्री माता अन्यैः एव नामभिः स्परत् प्रीणयति॥ स्पृ प्रीतिबलयोः। लेट्यडागमः॥
índro hárī yuyujé aśvínā rátham, bṛ́haspátir viśvárūpām úpājata
ṛbhúr víbhvā vā́jo devā́m̐ agachata, svápaso yajñíyam bhāgám aitana

The sun is the cause of great prosperity. It has yoked two horses for upholding and traction like two teachers of technical science. One of them has theoretical and the other practical knowledge. They have harnessed their charming car. The scholar who is like the sun, should get knowledge of all things on earth which is multi-formed. You should also do the same. A wise man approaches other persons of higher caliber with his all-pervading power and takes proper pure food. You also likewise do noble deeds, and know the holy part of enjoyment.
(Griffith:) Indra has yoked his Bays, the Asvins’ chariot is horsed, Brhaspati has brought the Cow of every hue.
You went as Rbhus, Vibhvan, Vaja to the Deities, and skilled in war, obtained your share in ritual.


índraḥ, índra-.Nom.Sg.M; hárī, hári-.Nom/voc/acc.Du.M; yuyujé, √yuj.3.Sg.Prf.Ind.Med; aśvínā, aśvín-.Nom.Du.M; rátham, rátha-.Acc.Sg.M; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; viśvárūpām, viśvárūpa-.Acc.Sg.F; úpa, úpa; ājata, √aj.3.Sg.Iprf.Ind.Med; ṛbhúḥ, ṛbhú-.Nom.Sg.M; víbhvā, víbhvan-.Nom.Sg.M; vā́jaḥ, vā́ja-.Nom.Sg.M; devā́n, devá-.Acc.Pl.M; agachata, √gam.2.Pl.Iprf.Ind.Act; svápasaḥ, svápas-.Nom.Pl.M; yajñíyam, yajñíya-.Acc.Sg.M; bhāgám, bhāgá-.Acc.Sg.M; aitana, √i.2.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
पूर्वं सृष्टानां क्रमेण विनियोगमाह। इन्द्रो हरी युयुजे। एतन्नामानावश्वौ रथे योजितवान्। तथा अश्विना अश्विनौ रथं योजितवन्तौ। तथा बृहस्पतिः बृहतो मन्त्रस्य पालयिता एतन्नामको देवः विश्वरूपां नानारूपोपेतां गाम् उपाजत उपागमत् स्वीकृतवानित्यर्थः। यद्यप्यत्र गौरिति विशेषो न श्रुतः तथापि पूर्वं धेनुः कर्त्वेत्युक्तत्वात् पुरस्ताच्च ये धेनुं विश्वजुवं विश्वरूपाम् (ऋ.सं.४.३३.८) इति वक्ष्यमाणत्वाच्च विश्वरूपा गौरित्येवाध्यवसीयते। अत एव विश्वरूपाम् इत्यस्याश्वपङ्क्तिरिति केचन व्याचक्षते तदसत्। युष्मत्संपादितानि रथादीनि इन्द्रादयः स्वभागत्वेनाकल्पयन्। तस्मात् ऋभुर्विभ्वा वाजः च यूयं देवान् इन्द्रादीन् अगच्छत। गत्वा च हे स्वपसः शोभनाश्वरथादिकर्मवन्तो यूयं यज्ञियं यज्ञार्हं यज्ञसंबन्धिनं भागं सोमरूपं देवत्वं प्राप्तैः सेवनीयम् ऐतन प्राप्नुत। कर्मसामर्थ्येन हविर्भुजो भवतेत्यर्थः। इत्येवमृषिराह॥
níś cármaṇo gā́m ariṇīta dhītíbhir, yā́ járantā yuvaśā́ tā́kṛṇotana
saúdhanvanā áśvād áśvam atakṣata, yuktvā́ rátham úpa devā́m̐ ayātana

O men! with your sustaining powers, get possession of the lost land through the use of the shield in the battles. Appoint those old and experienced persons as artists who are expert in various branches. O expert archers! produce from one speedy article, another article of the same kind and having harnessed the chariot, attain divine enjoyments or attributes.
(Griffith:) You by your wisdom brought a cow from out a hide; unto that ancient Pair you gave again their youth.
Out of a horse, Sudhanvan’s Sons, you formed a horse: a chariot you equipped, and went unto the Deities.


nís, nís; cármaṇaḥ, cárman-.Abl.Sg.N; gā́m, gáv- ~ gó-.Acc.Sg.F; ariṇīta, √rī.2.Pl.Iprf.Ind.Act; dhītíbhiḥ, dhītí-.Ins.Pl.F; yā́, yá-.Nom.Du.M; járantā, járant-.Nom.Du.M; yuvaśā́, yuvaśá-.Acc.Du.M; tā́, sá- ~ tá-.Acc.Du.M; akṛṇotana, √kṛ.2.Pl.Iprf.Ind.Act; saúdhanvanāḥ, saudhanvaná-.Voc.Pl.M; áśvāt, áśva-.Abl.Sg.M; áśvam, áśva-.Acc.Sg.M; atakṣata, √takṣ.2.Pl.Aor.Ind.Act; yuktvā́, √yuj; rátham, rátha-.Acc.Sg.M; úpa, úpa; devā́n, devá-.Acc.Pl.M; ayātana, √yā.2.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
हे सौधन्वनाः यूयं निश्चर्मणः मृतायाः गोः सकाशात् उत्कृत्ताच्चमर्णः गां नृतनां निः अरिणीत निरगमयत उत्पादितवन्त इत्यर्थः। तेनैव चर्मणा संवीतां तत्सदृशीमन्यां धेनुं कृतवन्त इत्यर्थः। यद्यपि पूर्वमेव अश्वादीनां विनियोगः उक्तः तथापि तेषामत्यन्तदुःखसंपादत्वज्ञापनाय पुनराह। न केवलं गोकरणमेव अपि च या जरन्ता यौ जीर्णौ पितरौ ता तौ युवशा युवानौ अकृणोतन अकुरुत। किंच अश्वादश्वम् एकेन विद्यमानेनाश्वेन अश्वान्तरम् अतक्षत प्रयत्नेन संपादितवन्तः। यस्मादेवं कृतवन्तस्तस्मात् रथं युष्मदीयं युक्त्वा अश्वैर्योजयित्वा देवान् इन्द्रादीन् उप अयातन देवसमीपं प्राप्नुत॥ इदमुंदकं पिबतेत्यब्रवीतनेदं वा वा पिबता मुञ्जनेजनम्। सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्यै॥
idám udakám pibatéty abravītana-, -idáṁ vā ghā pibatā muñjanéjanam
saúdhanvanā yádi tán néva háryatha, tṛtī́ye ghā sávane mādayādhvai

O good Vaidyas (physicians, who are also expert archers)! you give instructions to your patients like drink this water, or drink the water purified with Munja grass or do not drink this or that beverage. If you do not want anything, be exhilarated in the third state of Bliss which takes you away from all miseries – in an emancipated state.
(Griffith:) Drink you this water, were the words you spake to them; or drink you this, the rinsing of the Mu & ntilde; ja-grass.
If you approve not even this, Sudhanvan’s Sons, then at the third libation gladden you yourselves.


idám, ayám.Nom/acc.Sg.N; udakám, udaká-.Nom/acc.Sg.N; pibata, √pā.2.Pl.Prs.Imp.Act; íti, íti; abravītana, √brū.2.Pl.Iprf.Ind.Act; idám, ayám.Nom/acc.Sg.N; , vā; gha, gha; pibata, √pā.2.Pl.Prs.Imp.Act; muñjanéjanam, muñjanéjana-.Nom/acc.Sg.N; saúdhanvanāḥ, saudhanvaná-.Voc.Pl.M; yádi, yádi; tát, sá- ~ tá-.Nom/acc.Sg.N; , ná; iva, iva; háryatha, √hṛ.2.Pl.Prs.Ind.Act; tṛtī́ye, tṛtī́ya-.Loc.Sg.N; gha, gha; sávane, sávana-.Loc.Sg.N; mādayādhvai, √mad.2.Pl.Prs.Sbjv.Med.

(सायणभाष्यम्)
इदानीमृषिः देवैरुक्तमर्थं तान् संबोध्य यूयम् ऋभून् एवमुक्तवन्तः स्थ इति अनुवाचयति। हे सौधन्वनाः सुधन्वनः पुत्राः यूयम् इदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन इत्युक्तवन्तः॥ ब्रवीतेर्लङि मध्यमबहुवचनस्य तस्य तनबादेशे पित्त्वात् ब्रुव ईट् (पा.सू.७.३.९३)॥ एतत् प्रातःसवनिकाभिप्रायम्। वा अथवा। घ इत्यनर्थकः प्रसिद्ध्यर्थो वा। इदं मुञ्जनेजनम्। मुञ्जवान्नाम पर्वतः सोमोत्पत्तिस्थानम्। तत आहृतत्वात् तेन मुञ्जतृणेन शोधितं अपगततृणमित्यर्थः। इदं सोमरसरूपमुदकं पिबत इत्यब्रवीतन। एतत् माध्यंदिनसवनाभिप्रायम्। हे ऋभवः यूयं तत् उभयसवनसंबन्धि सोमपानकार्यं नेव हर्यथ नैव कामयथ। हर्यतिः कान्तिकर्मा, हर्यति उशिक् (नि.२.६.१०) इति तत्कर्मसु पाठात्। तृतीये सवने तु मादयाध्वै अत्यर्थं तृप्ताः भवथ। ऋभवो देवाः सोमस्य मत्सन् इति तृतीयसवने तेषां सोमपानसद्भावात्। एवं यूयमृभूनुक्तवन्तः। अथवा ऋभून्प्रति तस्यैव इदं वाक्यम्। हे सौधन्वनाः यूयं देवत्वं प्राप्य देवयजनं प्रति सोमपानाय रथेनागत्य श्रान्तानश्वान् प्रातःसवने इदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन। तत्र यदि नेच्छथ इदं वा मुञ्जनेजनं मुञ्जेन दूषितं वाजिनं पिबतेत्यब्रवीतन पश्चात् तत् द्वयं यदि नेव हर्यथ हे अश्वा यूयं तृतीये सवने मादयध्वै। तत्रापि वाजिनप्रचारात्॥
ā́po bhū́yiṣṭhā íty éko abravīd, agnír bhū́yiṣṭha íty anyó abravīt
vadharyántīm bahúbhyaḥ praíko abravīd, ṛtā́ vádantaś camasā́m̐ apiṁśata

Among the combined objects like the earth, water is the most predominant, says one of the Ribhus (wise men). Fire is the most predominant says another; the third declares the earth is the most predominant. All these are thus presenting the truth from different angles. They divide various articles like the particles of clouds.
(Griffith:) Most excellent are waters, thus said one of you; most excellent is Agni, thus another said.
Another praised to many a one the lightning cloud. Then did you shape the cups, speaking the words of truth.


ā́paḥ, áp-.Nom.Pl.F; bhū́yiṣṭhāḥ, bhū́yiṣṭha-.Nom.Pl.F; íti, íti; ékaḥ, éka-.Nom.Sg.M; abravīt, √brū.3.Sg.Iprf.Ind.Act; agníḥ, agní-.Nom.Sg.M; bhū́yiṣṭhaḥ, bhū́yiṣṭha-.Nom.Sg.M; íti, íti; anyáḥ, anyá-.Nom.Sg.M; abravīt, √brū.3.Sg.Iprf.Ind.Act; vadharyántīm, √vadhary.Acc.Sg.F.Prs.Act; bahúbhyaḥ, bahú-.Dat.Pl.M/n/f; prá, prá; ékaḥ, éka-.Nom.Sg.M; abravīt, √brū.3.Sg.Iprf.Ind.Act; ṛtā́, ṛtá-.Acc.Pl.N; vádantaḥ, √vad.Nom.Pl.M.Prs.Act; camasā́n, camasá-.Acc.Pl.M; apiṁśata, √piś.2.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
चमचतुर्धाकरणकाले किमिति सत्यं वदन्तो व्यभजन्निति तदाह। एकः त्रयाणामन्यतमः आपो भूयिष्ठाः इति अब्रवीत नहि उदकात् प्रशस्तं लोकोपकारकं तत्त्वान्तरमस्ति। आपो भूयिष्ठाः इति ऋतम् अवादीत्। अपामेव श्रेष्ठत्वम् अप एव ससर्जादौ (मनु.१.८) इत्यादिशास्त्रात्। तथा अन्यः अग्निर्भूयिष्ठ इति अब्रवीत्। आन्तरं बाह्यं च दाहपाकभुक्तजरणादिव्यापारेण अग्नेरेव जगन्निर्वाहकत्वादग्नेरेव भूयिष्ठत्वम् इत्येव मन्यते। तथा वधर्यन्तीम्। वधरिति रेफान्तः अपि वज्रनाम, वधः अर्कः (नि.२.२०, ७) इति तन्नामसु पाठात्। तदिच्छति वृष्ट्युदकायेति वधर्यन्ती मेघपङ्क्तिरुच्यते। यद्यपीयं स्ववधार्थं वज्रं स्वयमेव नापेक्षते तथापि वृष्ट्यर्थम् इन्द्रवज्रेण हन्यमानत्वात् तदिच्छतीत्युपचर्यते। यद्वा। बहुभ्यः तेषामर्थाय वधर्यन्तीं वधमात्मन इच्छन्ती भूमिम्॥ छान्दसो रेफोपजनः। तामेव एकः बहुभ्यः संवादिभ्यः श्रेष्ठतमाम् अब्रवीत्। उदकस्यापि मेघकारणत्वात्। एवम् ऋता ऋतानि उक्तरूपाणि यथार्थानि वाक्यानि वदन्तः परस्परं ब्रुवन्तः चमसान् अपिंशत अवयविनोऽकुरुत चतुर्धा व्यभजत इत्यर्थः॥ पिश अवयवे। शे मुचादीनाम इति नुम्। इदमेव ऋतवदनम् अपेक्ष्य ऋभुशब्दं व्याचक्षाणो यास्कः – ऋभव उरु भान्तीति वर्तेन भान्तीति वर्तेन भवन्तीति वा (निरु.११, १५) इत्युक्तत्वात्॥
śroṇā́m éka udakáṁ gā́m ávājati, māṁsám ékaḥ piṁśati sūnáyā́bhṛtam
ā́ nimrúcaḥ śákṛd éko ápābharat, kíṁ svit putrébhyaḥ pitárā úpāvatuḥ

As a man brings water (sprinkles) to a fertile land, another throws away the flesh got by killing an animal and as a Vaidya gives medicines to pass excreta from the patient who approaches him, likewise, the parents desire from their sons similar service.
(Griffith:) One downward to the water drives the crippled cow, another trims the flesh brought on the carving-board.
One carries off the refuse at the set of sun. How did the Parents aid their children in their task!


śroṇā́m, śroṇá-.Acc.Sg.F; ékaḥ, éka-.Nom.Sg.M; udakám, udaká-.Nom/acc.Sg.N; gā́m, gáv- ~ gó-.Acc.Sg.F; áva, áva; ajati, √aj.3.Sg.Prs.Ind.Act; māṁsám, māṁsá-.Nom/acc.Sg.N; ékaḥ, éka-.Nom.Sg.M; piṁśati, √piś.3.Sg.Prs.Ind.Act; sūnáyā, sūnā́-.Ins.Sg.F; ā́bhṛtam, √bhṛ.Nom/acc.Sg.M/n; ā́, ā́; nimrúcaḥ, nimrúc-.Abl.Sg.F; śákṛt, śákṛt-.Acc.Sg.N; ékaḥ, éka-.Nom.Sg.M; ápa, ápa; abharat, √bhṛ.3.Sg.Iprf.Ind.Act; kím, ká-.Nom/acc.Sg.N; svit, svit; putrébhyaḥ, putrá-.Dat/abl.Pl.M; pitárau, pitár-.Nom.Du.M; úpa, úpa; āvatuḥ, √av.3.Du.Prf.Ind.Act.

(सायणभाष्यम्)
अत्र ऋभव एव ऋत्विग्रूपेण स्थित्वा सर्वत्र यज्ञं निर्वहन्तीत्याह। श्रोणां शोणम्॥ वा छन्दसि इति पररूपाभावः॥ शोणवर्णम् उदकं रुधिरम् एकः ऋभुषु मध्ये ऋत्विक् गाम् अवाजति बाह्यभूमिं प्रति गमयति रक्षोभागत्वेन स्थापयति। तथा एकः मांसं सूनया छेदनसाधनेन स्वधितिना आभृतं संपादितं पिंशति हृदयजिह्वावक्षआद्याकारेण आहृतं संपादितं मांसं पिंशति अवयवीकरोति स्वधितिना तत्तद्वयवान् विभजतीत्यर्थः। अथ एकः निम्रुचः निःशेषेण छिन्नात् मांसात् शकृत् कुक्षिस्थं जरत्तृणम् ऊबध्यनामकम् अपाभरत् अपाहरन्निरसनाय। एवमृत्विग्रूपेण स्थितेभ्यः पुत्रेभ्यः पुरुत्रातृभ्यः पुत्रस्थानीयेभ्य ऋभुभ्यः सर्वेष्वनुष्ठितेषु पितरा यज्ञस्य पालयितारौ जायापती किं स्वित् उपावतुः किं नु खलु प्राप्नुतः॥ अवतेः प्राप्त्यर्थाच्छान्दसो लिट्॥ सर्वं तैरेवानुष्ठितमिति तयोर्न किंचित्कृत्यमस्तीत्यर्थः। अथवायमर्थः। एकस्तेषामन्यतमः श्रोणां पङ्गुकां गामुदकं प्रत्यवगमयति। अपरः सूनया मांसविक्रयिण्या आभृतं संपादितं मांसं पिंशति। अपर आ निम्रुचः अस्तमयादर्वागेव शकृत् गोपुरीषं हरति। एवम् ऋभुभिरनुष्ठिते सति किं स्विदेतस्मात् परिचरणात् अन्यत् पुत्रेभ्यः सकाशात् उपावतुः उपगच्छेतामिति॥
udvátsv asmā akṛṇotanā tṛ́ṇaṁ, nivátsv apáḥ svapasyáyā naraḥ
ágohyasya yád ásastanā gṛhé, tád adyédám ṛbhavo nā́nu gachatha

O leaders! make the grass to grow upon the high places for feeding the cattle. Cause the waters stored in tanks, lake etc. in low places for the promotion of the good works, drinking water facilities for the cows and other cattle wealth and birds, as well as for irrigation. O wise men! do not take away anything which does not belong to you even if it is in the house of a careless person. If any such thing comes in your notice, at once hand it over to its real master.
(Griffith:) On the high places you have made the grass for man, and water in the valleys, by your skill, O Men.
Rbhus, you iterate not to-day that act of yours, your sleeping in the house of him whom naught can hide.


udvátsu, udvát-.Loc.Pl.F; asmai, ayám.Dat.Sg.M/n; akṛṇotana, √kṛ.2.Pl.Iprf.Ind.Act; tṛ́ṇam, tṛ́ṇa-.Nom/acc.Sg.N; nivátsu, nivát-.Loc.Pl.F; apáḥ, áp-.Acc.Pl.F; svapasyáyā, svapasyā́-.Ins.Sg.F; naraḥ, nár-.Voc.Pl.M; ágohyasya, ágohya-.Gen.Sg.M/n; yát, yá-.Nom/acc.Sg.N; ásastana, √sas.2.Pl.Iprf.Ind.Act; gṛhé, gṛhá-.Loc.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; adyá, adyá; idám, ayám.Nom/acc.Sg.N; ṛbhavaḥ, ṛbhú-.Voc.Pl.M; , ná; ánu, ánu; gachatha, √gam.2.Du.Prs.Ind.Act.

(सायणभाष्यम्)
पुराणप्रसिद्धान् सुधन्वनः पुत्रान् कर्मणा देवत्वं प्राप्तवतः ऋभून् स्तुत्वा वेदप्रसिद्धया सूर्यरश्मिरूपान् ऋभून् इदानीं स्तौति। तथा च यास्को निरुक्ते पुराणप्रक्रिया सिद्धानृभून् बहुधा निरुच्य तदुदाहरणत्वेन विष्ट्वी शमी इत्येतामुदाहृत्य – आदित्यरश्मयोऽप्यृभव उच्यन्ते (निरु.११.१६) इत्युक्त्वा तस्मिन्नर्थे एतामृचमुदाजहार। हे ऋभवः उरु प्रभूतं भासमानाः ऋतेन आदित्येन भासमाना वा ऋतेनोदकेन उदकार्थमुत्पन्ना वा। रश्मीनामुरुभासमानत्वं प्रसिद्धम्। तथा आदित्यादुत्पत्तिरपि। उदकार्थं भवनमपि रश्मीनां घर्मकाले भूमिगतं सारमादाय पुनः वर्षकाले प्रवर्षन्तीति प्रसिद्धम्। आदित्याज्जायते वृष्टिः (मनु.३.७६) इति शास्त्रात्। तथाविधाः नरः प्रकाशवृष्ट्युकादेर्नेतारः यूयम् उद्वत्सु उन्नतेषु प्रदेशेषु मेर्वादिषु तृणं व्रीहियवादिरूपम् अस्मै प्राणिजाताय तदुपकारार्थम् अकृणोतन कृतवन्तः स्थ॥ उपसर्गाच्छन्दसि धात्वर्थे इति वतिः॥ तथा निवत्सु प्रवणदेशेषु अस्मै एव अपः उदकानि अकृणोतन अकुरुत। किं स्वभोगार्थं नेत्याह। स्वपस्यया शोभनकर्मेच्छया। शोभनं कर्म एभिः कृतमिति यथा यजमानाः स्तुवन्ति तदिच्छयेत्यर्थः। किंच यूयम् अगोह्यस्य अग्राह्यस्यादित्यस्य गृहे मण्डले यत् यावत्कालम् असस्तन सुप्तवन्तः स्थ रात्रौ निर्व्यापारास्तिष्ठथ॥ षस स्वप्ने। अस्माल्लङि पूर्ववत्तस्य तनबादेशः। अदादित्वात् शपो लुक्। तत् तावन्तं कालम् अद्य अहनि इदम् इदानीं नानु गच्छथ अनुसृत्य न गच्छथ॥ यावन्तं कालं रात्रौ सूर्ये निगूढा वर्तध्वे तावन्तमेव कालम् अहन्यपि नानुगच्छथेत्यर्थः। यद्वा। अगोपनीयस्य तस्य गृहे अन्तरिक्षे यत् यावन्तं कालम् असस्तन वृष्टिम् अदत्त्वा स्वापमकुरुत तत्तावन्तं कालम् अद्येदानीं वर्षसमये इदं सस्याभिवर्धनवृष्टिप्रवाहरूपं कर्म नानु गच्छथ अनुसृत्य न प्राप्नुथ। यावन्तं कालं विवर्षथ तावन्तमेव कालं प्रवर्षथेत्यर्थः॥
sammī́lya yád bhúvanā paryásarpata, kvà svit tātyā́ pitárā va āsatuḥ
áśapata yáḥ karásnaṁ va ādadé, yáḥ prā́bravīt pró tásmā abravītana

O students! look around the world carefully. Tell us where your parents are. Speak always sweet words to the Acharya (preceptor), who takes arms for your protection, even when you are cross with a person when he is guilty.
(Griffith:) As, compassing them round, you glided through the worlds, where had the venerable Parents their abode?
You laid a curse on him who raised his arm at you: to him who spake aloud to you you spake again.


sammī́lya, √mīl; yát, yá-.Nom/acc.Sg.N; bhúvanā, bhúvana-.Acc.Pl.N; paryásarpata, √sṛp.2.Pl.Iprf.Ind.Act; kvà, kvà; svit, svit; tātyā́, tātyá-.Nom.Du.M; pitárā, pitár-.Nom.Du.M; vaḥ, tvám.Acc/dat/gen.Pl; āsatuḥ, √as.3.Du.Prf.Ind.Act; áśapata, √śap.2.Pl.Iprf.Ind.Act; yáḥ, yá-.Nom.Sg.M; karásnam, karásna-.Acc.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; ādadé, √dā.3.Sg.Prf.Ind.Med; yáḥ, yá-.Nom.Sg.M; prá, prá; ábravīt, √brū.3.Sg.Iprf.Ind.Act; prá, prá; u, u; tásmai, sá- ~ tá-.Dat.Sg.M/n; abravītana, √brū.2.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
हे ऋभवः रश्मयः यूयं यत् यदा भुवना भूतजातानि संमील्य संमीलनं कृत्वा जलधरपटलैराच्छाद्य पर्यसर्पत परितः सर्पणं कुरुथ वर्षथेत्यर्थः। तात्या तातौ तायमाने वृष्ट्युदके। यद्वा। तात्या तासु वर्षासु॥ छान्दसस्त्यप्रत्ययो दकारस्यात्वं च॥ अथवा पितृविशेषणम्। तात्या तत्कालीनौ पितरा जगतः पालकौ सूर्यचन्द्रमसौ क्व स्वित् आसतुः कुत्र खलु तिष्ठतः॥ अस्तेर्लिटि व्यत्ययेन भूभावाभावः। यद्वा। असतेर्गत्यर्थस्य लिटि एतद्रूपम्॥ अहोरात्रविभागेन प्रवर्षयथेत्यर्थः। किंच ईदृशान् वः युष्मान् यः कोऽपि वृष्टिप्रतिबन्धकारी राक्षसादिः करस्नम्। बाहुनामैतत् , करस्नौ बाहू (नि.२.४.७) इत्युक्तत्वात्। अत्र तु अकारान्तम्। युष्मदीयं हस्तम् आददे गृह्णाति प्रतिरोधं करोति तम् अशपत नाशयथ। यः च प्राब्रवीत् प्रकर्षेण वाचा निरुन्द्धे तस्मै प्रो प्रैव अब्रवीतन प्रकर्षेण भर्त्सनादिशब्दं कुरुथ। यद्वा। यो नूनं स्तौति तं प्रकर्षेण स्तुतेत्यर्थः॥
suṣupvā́ṁsa ṛbhavas tád apṛchata-, -ágohya ká idáṁ no abūbudhat
śvā́nam bastó bodhayitā́ram abravīt, saṁvatsará idám adyā́ vy àkhyata

O pupils! who are free from evils, sleep well at night. And also those who are like the rays of the sun, shine on account of the observance of truth. You should always inquire about that Supreme knowledge. O Acharya (Preceptor)! from whom nothing should be concealed, who except you can tell us about this Supreme knowledge? The pupil who hides the deficiencies of his teacher and wraps up himself with noble virtues, living under his impelling preceptor, requests him (preceptor) to impart that great knowledge in the course of a year or even to day.
(Griffith:) When you had slept your fill, you Rbhus, thus you asked, O you whom naught may hide, who now has wakened us?
The goat declared the hound to be your wakener. That day, in a full year, you first unclosed our eyes.


suṣupvā́ṁsaḥ, √svap.Nom.Pl.M.Prf.Act; ṛbhavaḥ, ṛbhú-.Voc.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; apṛchata, √praś.2.Pl.Iprf.Ind.Act; ágohya, ágohya-.Voc.Sg.M; káḥ, ká-.Nom.Sg.M; idám, ayám.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; abūbudhat, √budh.3.Sg.Aor.Ind.Act; śvā́nam, śván-.Acc.Sg.M; bastáḥ, bastá-.Nom.Sg.M; bodhayitā́ram, bodhayitár-.Acc.Sg.M; abravīt, √brū.3.Sg.Iprf.Ind.Act; saṁvatsaré, saṁvatsará-.Loc.Sg.M; idám, ayám.Nom/acc.Sg.N; adyá, adyá; , ví; akhyata, √khyā.2.Pl.Aor.Ind.Act.

(सायणभाष्यम्)
हे ऋभवः रश्म्यात्मका: यूयं सुषुप्वांसः आदित्यमण्डले स्वपन्तो वर्षणाय॥ स्वपेर्लिटः क्वसुः॥ तमादित्यं तत् वाक्यम् अपृच्छत प्रश्नं कुरुथ। किं तदिति चेत् उच्यते। हे अगोह्य केनचिदगोपनीयादित्य स्वामिन् नः अस्मदीयम् इदं कर्म वर्षणरूपं कः अबूबुधत् बोधयति प्रेरयति साहाय्यं करोति। बुधेर्ण्यन्तात् लुङि चङि रूपम्॥ बस्तः सर्वस्य वासयिता आदित्यः। वसेरौणादिकस्तप्रत्ययः। बवयोरभेदात् बत्वम्॥ बोधयितारं प्रेरयितारं श्वानम् अब्रवीत् अन्तरिक्षे श्वसन्तं वायुं प्रावादीत्। असौ युष्मान् प्रेरयतीति। अथ वायुसहायेन वर्षन्तो यूयं संवत्सरे पूर्णे अद्य इदानीम् इदं जगत् व्यख्यत विविधं प्रकाशितवन्तः। पूर्वं सूर्याचन्द्रमसौ यथा न दृश्येते तथा वर्षित्वा इदानीं वर्षकालेऽतीते विश्वं जगत् व्यक्तं कुरुथेत्यर्थः॥ ख्यातेर्लुङि अस्यतिवक्तिख्याति इति अङ्॥
divā́ yānti marúto bhū́myāgnír, ayáṁ vā́to antárikṣeṇa yāti
adbhír yāti váruṇaḥ samudraír, yuṣmā́m̐ ichántaḥ śavaso napātaḥ

O scholars! you preserve strength, like the subtle particles go with the sun; the energy pervades the earth the mid-air is with the firmament and Varuna (Udana) is with the oceans. Likewise, the men desiring you, would remain ever associated with you.
(Griffith:) The Maruts move in heaven, on earth this Agni; through the mid-firmament the Wind approaches.
Varuna comes in the sea’s gathered waters, O Sons of Strength, desirous of your presence.


divā́, dyú- ~ div-.Ins.Sg.M; yānti, √yā.3.Pl.Prs.Ind.Act; marútaḥ, marút-.Nom.Pl.M; bhū́myā, bhū́mi-.Ins.Sg.F; agníḥ, agní-.Nom.Sg.M; ayám, ayám.Nom.Sg.M; vā́taḥ, vā́ta-.Nom.Sg.M; antárikṣeṇa, antárikṣa-.Ins.Sg.N; yāti, √yā.3.Sg.Prs.Ind.Act; adbhíḥ, áp-.Ins.Pl.F; yāti, √yā.3.Sg.Prs.Ind.Act; váruṇaḥ, váruṇa-.Nom.Sg.M; samudraíḥ, samudrá-.Ins.Pl.M; yuṣmā́n, tvám.Acc.Pl; ichántaḥ, √iṣ.Nom.Pl.M.Prs.Act; śavasaḥ, śávas-.Gen.Sg.N; napātaḥ, nápat-.Voc.Pl.M.

(सायणभाष्यम्)
हे शवसः वृष्टिकार्यस्य बलस्य नपातः नपातयितारः ऋभवः युष्मान् इच्छन्तः वृष्ट्यनुकूलचिकीर्षया युष्मानेवेच्छन्तः सर्वे देवा आयान्ति। कस्मादिति तदुच्यते। मरुतः वृष्ट्यनुकूलाः देवाः दिवा द्युलोकात् यान्ति आगच्छन्ति॥ सावेकाचः० इति तृतीयाविभक्तेरुदात्तत्वम्॥ भूम्या भूमेः सकाशात् अग्निः याति आगच्छति। अयं वातः सर्वदा संचारी वायुः अन्तरिक्षेण याति अन्तरिक्षादायाति। तथा वरुणः आवरको जलाभिमानी देवः समुद्रै समुन्दनस्वभावैः अद्भिः ताभ्य आयाति। यद्वा पूर्वं वृष्टिसाहाय्याय आगता एते देवाः कृतकार्याः सन्तः पुनर्युष्मान् कामयमानाः स्वस्वदेशं प्रति यान्तीत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
mā́ no mitró váruṇo aryamā́yúr, índra ṛbhukṣā́ marútaḥ pári khyan
yád vājíno devájātasya sápteḥ, pravakṣyā́mo vidáthe vīryā̀ṇi

We shall describe here the energy generating virtues of the powerful horses (planets), added with brilliant properties of the vigorous force of heat. The scientists can evoke it to work in the appliances. The learned technocrats and mechanical engineers never disregard these properties.
(Griffith:) Slight us not Varuna, Aryaman, or Mitra, Rbhuksan, Indra, Ayu, or the Maruts,
When we declare amid the congregation the virtues of the strong Steed, God-descended.


mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; aryamā́, áryaman-.Nom.Sg.M; āyúḥ, āyú-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; ṛbhukṣā́ḥ, ṛbhukṣā́-.Nom.Sg.M; marútaḥ, marút-.Nom.Pl.M; pári, pári; khyan, √khyā.3.Pl.Aor.Inj.Act; yát, yá-.Nom/acc.Sg.N; vājínaḥ, vājín-.Gen.Sg.M; devájātasya, devájāta-.Gen.Sg.M; sápteḥ, sápti-.Gen.Sg.M; pravakṣyā́maḥ, √vac.1.Pl.Fut.Ind.Act; vidáthe, vidátha-.Loc.Sg.N; vīryā̀ṇi, vīryà-.Nom/acc.Pl.N.

(सायणभाष्यम्)
मा नो मित्रः इति द्वाविंशत्यृचं षष्ठं सूक्तं दैर्घतमसम्। तृतीयाषष्ठ्यौ जगत्यौ। शिष्टास्त्रिटुभः। अश्वस्य स्तूयमानत्वात् या तेनोच्यते सा देवता इति न्यायेन अश्वो देवता। अत्रानुक्रमणिका – मानो द्ब्यधिकाश्वस्तुतिस्तु तृतीयाषष्ठ्यो जगत्यौ इति। अश्वमेधस्य मध्यमेऽहनि अध्रिगुप्रैषे अधिगो शमीध्वम् इति शिष्ट्वा षड्विंशतिरस्य वङ्क्रयः इत्यस्मात्पुरस्तात् वा एतत्सूक्तमावपेत्। त्रीणि सुत्यानि भवन्ति इति खण्डे सूत्रितम् – अध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वङ्क्रय इति वा मा नो मित्र इत्यावपेत (आश्व.श्रौ.१०.८) इति॥
नः अस्मान् अश्वं स्तोतुं प्रवृत्तान् मित्रादयो देवाः मा परि ख्यन् परिख्यानं मा कुर्वन्तु। परिख्यानं नाम निन्दा। महानुभावं देवजातम् अश्वं तुच्छा नराः स्तुवन्तीति मा कुर्वन्तु॥ ख्यातेर्माङि लुङि अस्यतिवक्ति इत्यादिना च्लेः अङ्॥ अहरभिमानी देवः मित्रः रात्र्यभिमानी वरुणः। अर्यमा तयोः अन्तरालाभिमानी आदित्यः। आयुः सततगन्ता वायुः॥ वकारलोपो वा॥ इन्द्रः प्रसिद्धः। ऋभुक्षाः देवानां निवासभूतः प्रजापतिः। यद्वा। एतन्महन्नाम इन्द्रविशेषणं ऋभुक्षाः उक्षा (नि.३.३.१०) इति तन्नामसु पाठात्। निन्दायाः प्रसक्तिं दर्शयति। यत् यस्मात् वाजिनः वेजनवतो बह्वन्नवतो वा देवजातस्य बहुदेवतास्वरूपेणोत्पन्नस्य। उषआदीनाम् अस्य शिरआद्यवयवत्वादिति भावः। उषा वा अश्वस्य मेध्यस्थ शिरः (बृ.उ.१.१.१) इत्यादिश्रुतेः। यद्वा। देवेभ्यो जातस्य गन्धर्वकुले उत्पन्नत्वात्। सप्तेः सर्पणशीलस्य। अश्वनामैतत्। एवंविधस्याश्वस्य महानुभावस्य वीर्याणि वीरकमणि सामर्थ्यानि विदथे वेदनसाधने यज्ञे प्रवक्ष्यामः प्रकर्षेण ब्रूमः। अतो मा परि ख्यन् प्रत्युत अनुगृह्णन्त्वित्यर्थः॥
yán nirṇíjā rékṇasā prā́vṛtasya, rātíṁ gṛbhītā́m mukható náyanti
súprāṅ ajó mémyad viśvárūpaḥ-, indrāpūṣṇóḥ priyám ápy eti pā́thaḥ

They who advocate to earn wealth by righteous means should be appropriated on position. The wise and well versed in questioning other elegantly, in the methodical fashion and are capable to correct the unwise, these and other such people should be entrusted the seat of power to govern.
(Griffith:) What time they bear before the Courser, covered with trappings and with wealth, the grasped oblation,
The dappled goat goes straightforward, bleating, to the place dear to Indra and to Pusan.


yát, yá-.Nom/acc.Sg.N; nirṇíjā, nirṇíj-.Ins.Sg.F; rékṇasā, rékṇas-.Ins.Sg.N; prā́vṛtasya, √vṛ.Gen.Sg.M/n; rātím, rātí-.Acc.Sg.F; gṛbhītā́m, √gṛbh.Acc.Sg.F; mukhatás, mukhatás; náyanti, √nī.3.Pl.Prs.Ind.Act; súprāṅ, súprāñc-.Nom.Sg.M; ajáḥ, ajá-.Nom.Sg.M; mémyat, √mā- ~ mī.Nom.Sg.M.Prs.Act; viśvárūpaḥ, viśvárūpa-.Nom.Sg.M; indrāpūṣṇóḥ, índrāpūṣán-.Gen.Du.M; priyám, priyá-.Nom/acc.Sg.N; ápi, ápi; eti, √i.3.Sg.Prs.Ind.Act; pā́thaḥ, pā́thas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
यत् यस्मात् निर्णिजा। निर्णिगिति रूपनाम। रेक्णसा। रेक्ण इति धननाम। निर्णिक वव्रिः (नि.३.७.१) इति, रेक्णः रिक्थम् (नि.२.१०, २) इति च तन्नामसूक्तत्वात्॥ उभयत्र मत्वर्थो लुप्यते॥ रूपवता हिरण्यवताभरणेन प्रावृतस्य सर्वतो वेष्टितस्य अश्वस्य मुखतः पुरस्तात् गृभीतां गृहीतां रातिं दातव्यां दातव्यत्वेन गृहीताम् अजां नयन्ति ऋत्विजः। स तादृशः अजः सुप्राङ् सुष्ठु प्रशस्यागमनः मेम्यत् हन्यमानः॥ मीञ् हिंसायाम्। अस्मात् यङ्लुगन्तात् कर्मणि व्यत्ययेन शतृ॥ यद्वा। तस्य शब्दानुकरणं मेमेशब्दं कुर्वन्। विश्वरूपः बहुवर्णोपेतः कृष्णग्रीवः कृष्णललामो वा नैकवर्णः इत्यर्थः। एवंरूपः अयम् इन्द्रापूष्णोः। इन्द्रः प्रसिद्धः। पूषा पोषको देवोऽग्निः। तयोः प्रियम्। आग्नेयः कृष्णग्रीवः (तै, सं.५.५, २२) इत्युक्तत्वादग्नेः प्रियत्वम्। सर्वेऽपीन्द्रस्येतीन्द्रप्रियत्वम्। एवंरूपं पाथः अन्नम् अप्येति प्राप्नोतु॥
eṣá chā́gaḥ puró áśvena vājínā, pūṣṇó bhāgó nīyate viśvádevyaḥ
abhipríyaṁ yát puroḷā́śam árvatā, tváṣṭéd enaṁ sauśravasā́ya jinvati

The goat is possessed of useful properties. It yields milk as a nutritive food for the horses. The best cereal made into pleasant food is possible only when cooked by an expert cook according to the techniques prescribed.
(Griffith:) Dear to all Deities, this goat, the share of Pusan, is first led forward with the vigorous Courser,
While Tvastar sends him forward with the Charger, acceptable for ritual, to glory.


eṣá, eṣá.Nom.Sg.M; chā́gaḥ, chā́ga-.Nom.Sg.M; purás, purás; áśvena, áśva-.Ins.Sg.M; vājínā, vājín-.Ins.Sg.M; pūṣṇáḥ, pūṣán-.Gen.Sg.M; bhāgáḥ, bhāgá-.Nom.Sg.M; nīyate, √nī.3.Sg.Prs.Ind.Pass; viśvádevyaḥ, viśvádevya-.Nom.Sg.M; abhipríyam, abhiprī́-.Acc.Sg.M; yát, yá-.Nom/acc.Sg.N; puroḷā́śam, puroḷā́ś-.Acc.Sg.M; árvatā, árvant-.Ins.Sg.M/n; tváṣṭā, tváṣṭar-.Nom.Sg.M; ít, ít; enam, ena-.Acc.Sg.M; sauśravasā́ya, sauśravasá-.Dat.Sg.N; jinvati, √ji- ~ jinv.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
एषः छागः शृङ्गरहितोऽजः अश्वेन वाजिना शीघ्रव्यापकेनाश्वेन सह पूष्णः पोषकस्याग्नेः भागः भजनीयः विश्वदेव्यः सर्वदेवार्हः। अग्नेः सर्वदेवात्मकत्वात् तदर्हत्वेन सर्वदेवप्रियत्वम्। एवंविधः अजः पुरः पुरस्तात् नीयते प्राप्यते। यत् यस्मात् एवं क्रियते तस्मात् प्रियं प्रीणयितारं पुरोडाशं पुरस्ताद्दातव्यम् एनम् अजं त्वष्टा सर्वस्योत्पादको देवः। त्वष्टा रूपाणि विकरोति (तै.सं.१.५.९.२) इति श्रुतेः। तूर्णव्यापकोऽग्निर्वा। उभे त्वष्टुर्बिभ्यतुः (ऋ.सं.१.९५.५) इत्युक्तत्वात् अहोरात्रे इति वारणी इति वा (निरु.८.१५) इति यास्केन अरणी बिभ्यतुरित्युक्तत्वात् अरणिसंबन्धः अग्नेरेवेति गम्यते। अर्वता अरणवता अश्वेन सह सौश्रवसाय देवानां शोभनान्ननिमित्तम् अभि जिन्वति प्रीतिहेतुकं करोति॥
yád dhaviṣyàm ṛtuśó devayā́naṁ, trír mā́nuṣāḥ páry áśvaṁ náyanti
átrā pūṣṇáḥ prathamó bhāgá eti, yajñáṁ devébhyaḥ prativedáyann ajáḥ

Honorable are those men who own well trained good horses. It takes the learned and brave persons during all seasons to distant places thrice around the altar during the Ashva-medha Yajna. Equally honorable is the leader who is to be primarily ordered by a King. Such a person gives good instructions to all.
(Griffith:) When thrice the men lead round the Steed, in order, who goes to the Deities as meet oblation,
The goat precedes him, the share of Pusan, and to the Deities the ritual announces.


yát, yá-.Nom/acc.Sg.N; haviṣyàm, haviṣyà-.Acc.Sg.M; ṛtuśás, ṛtuśás; devayā́nam, devayā́na-.Acc.Sg.M; trís, trís; mā́nuṣāḥ, mā́nuṣa-.Nom.Pl.M; pári, pári; áśvam, áśva-.Acc.Sg.M; náyanti, √nī.3.Pl.Prs.Ind.Act; átra, átra; pūṣṇáḥ, pūṣán-.Gen.Sg.M; prathamáḥ, prathamá-.Nom.Sg.M; bhāgáḥ, bhāgá-.Nom.Sg.M; eti, √i.3.Sg.Prs.Ind.Act; yajñám, yajñá-.Acc.Sg.M; devébhyaḥ, devá-.Dat/abl.Pl.M; prativedáyan, √vid.Nom.Sg.M.Prs.Act; ajáḥ, ajá-.Nom.Sg.M.

(सायणभाष्यम्)
हविष्यं हविर्योग्यं देवयानं देवानां प्रापणीयम् अश्वं यत् यदा मानुषाः ऋत्विजः ऋतुशः ऋतौ ऋतौ काले काले त्रिः परि नयन्ति पर्यग्निकुर्वन्तीत्यर्थः। अत्र अस्मिन् समये॥ ऋचि तुनुघ इति दीर्घः॥ पूष्णः पोषकस्याग्नेः भागः अजः प्रथमः एति पुरोगामी सन् गच्छति। किं कुर्वन्। यज्ञं देवेभ्यः प्रतिवेदयन् प्रख्यापयन्॥
hótādhvaryúr ā́vayā agnimindhó, grāvagrābhá utá śáṁstā súvipraḥ
téna yajñéna svàraṁkṛtena, svìṣṭena vakṣáṇā ā́ pṛṇadhvam

May the Hota (performer of the Yajna), Adhvaryu (non-violent officiating priest), Avaya – unifier of all, Agnim-indha (Kindler of fire), Grava-grabha (Acceptor of the praises), Sham-sta (admirer of noble virtues), Su-vipra (a wise and very intelligent person) perform the most desirable Yajna well and because of that fill the embankments of the rivers with pure water.
(Griffith:) Invoker, ministering priest, atoner, fire-kindler Soma-presser, sage, reciter,
With this well ordered ritual, well finished, do you fill full the channels of the rivers.


hótā, hótar-.Nom.Sg.M; adhvaryúḥ, adhvaryú-.Nom.Sg.M; ā́vayāḥ, ā́vayā(s)-.Nom.Sg.M; agnimindháḥ, agnimindhá-.Nom.Sg.M; grāvagrābháḥ, grāvagrābhá-.Nom.Sg.M; utá, utá; śáṁstā, śáṁstar-.Nom.Sg.M; súvipraḥ, súvipra-.Nom.Sg.M; téna, sá- ~ tá-.Ins.Sg.M/n; yajñéna, yajñá-.Ins.Sg.M; svàraṁkṛtena, svàraṁkṛta-.Ins.Sg.M; svìṣṭena, svìṣṭa-.Ins.Sg.M; vakṣáṇāḥ, vakṣáṇā-.Acc.Pl.F; ā́, ā́; pṛṇadhvam, √pṝ.2.Pl.Prs.Imp.Med.

(सायणभाष्यम्)
होता देवानामाह्वाता एतन्नामकः ऋत्विक् अध्वर्युः अध्वरयुः अध्वरस्य नेता सोऽपि आवयाः आभिमुख्येन हविषां गमयिता। अध्वर्योर्विशेषणमेतत्॥ आङ्पूर्वात् वेतेः असुन पूर्वपदप्रकृतिस्वरत्वं च॥ यद्वा। आभिमुख्येन अवयष्टा प्रतिप्रस्थाता उच्यते॥ – अवे यजः (पा.सू.३.२.७२) इति ण्विन्। अवाप्योरुपसर्गयोः इति अल्लोपः॥ अग्निमिन्धः अग्नीत्॥ भ्राष्टाग्न्योरिन्धे (पा.सू.६.३.७०.६) इति मुम्॥ ग्रावग्राभः। ग्राव्णः स्तुत्या गृह्णातीति ग्रावस्तुत्॥ कर्मण्यण्॥ उत अपि च शंस्ता प्रशास्ता। सुविप्रः इति मेधाविनाम। शोभनमेधोपेतो ब्रह्मोच्यते। ब्रह्मा त्वो वदति जातविद्याम् (ऋ.सं.१०.७१.११) इत्यत्र ब्रह्मैको जातेजाते विद्यां वदति ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति (निरु.१.८) इत्युक्तत्वात् ब्रह्मा एव सुविप्रशब्देनाभिधेयः। स चानुक्तर्त्विगुपलक्षकः। एते सर्वे तेन प्रसिद्धेन स्वरंकृतेन सुष्ठ्वरणीयं कृतेन स्वलंकृतेन वा उच्चारसौष्ठवादिना सुष्ठु संपादितेन स्विष्टेन सुष्ठु इष्टेन यज्ञेन वक्षणाः अभितो घृतकुल्यादीन् प्रवहणस्वभावाः प्रसिद्धा नदीर्वा आ पृणध्वं सर्वतः पूरयत यज्ञं सम्यग्निर्वत्यै फलं साधयतेत्यर्थः॥
yūpavraskā́ utá yé yūpavāhā́ś, caṣā́laṁ yé aśvayūpā́ya tákṣati
yé cā́rvate pácanaṁ sambháranti-, utó téṣām abhígūrtir na invatu

The persons who cut the Yupa (a sacrificial post) and those who carry the post, or those who hew the tree cutter Chashala for wood work for the horses or prepare food for the horse let their constructions fulfill our expectations.
(Griffith:) The hewers of the post and those who carry it, and those who carve the knob to deck the Horse’s stake;
Those who prepare the cooking-vessels for the Steed, may the approving help of these promote our work.


yūpavraskā́ḥ, yūpavraská-.Nom.Pl.M; utá, utá; , yá-; yūpavāhā́ḥ, yūpavāhá-.Nom.Pl.M; caṣā́lam, caṣā́la-.Acc.Sg.M; , yá-; aśvayūpā́ya, aśvayūpá-.Dat.Sg.M; tákṣati, √takṣ.3.Pl.Prs.Ind.Act; , yá-; ca, ca; árvate, árvant-.Dat.Sg.M; pácanam, pácana-.Nom/acc.Sg.N; sambháranti, √bhṛ.3.Pl.Prs.Ind.Act; utá, utá; u, u; téṣām, sá- ~ tá-.Gen.Pl.M/n; abhígūrtiḥ, abhígūrti-.Nom.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; invatu, √i.3.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
यूपव्रस्काः यूपार्हवृक्षस्य व्रश्चनकर्तार्श्छेत्तारः। उत ये च यूपवाहाः छिन्नस्य वोढारः। ये च चषालम्। यूपस्योपरिस्थाप्यं यूपाग्रभागं चषालमाहुः। तत् ये अश्वयूपाय अश्वबन्धनयूपाय तक्षति॥ तक्षतीति वचनव्यत्ययः॥ साधु संपादयन्ति। ये च अर्वते अरणवते अश्वाय पचनं पाकसाधनं काष्ठभाण्डादिकं संभरन्ति। उतो अपि च नः अस्मत्संबन्धिनां तेषाम् ऋत्विजाम् अभिगूर्तिः संकल्पः सर्वथा करणीयमिति बुद्धिः इन्वतु व्याप्नोतु॥ इन्वतिर्व्याप्तिवचनः इन्वति ननक्ष इति तद्वचनेषु पाठात्॥ यद्वा। तेषामभिगूर्तिः नः अस्मानिन्वतु। यागं साधुपारं प्रापय्य फलेन योजयत्वित्यर्थः॥
úpa prā́gāt sumán me dhāyi mánma, devā́nām ā́śā úpa vītápṛṣṭhaḥ
ánv enaṁ víprā ṛ́ṣayo madanti, devā́nām puṣṭé cakṛmā subándhum

We establish a learned person possessing good knowledge. He should be well versed in sciences, a good friend in the strength who promotes amity while dealing with enlightened persons. He should be capable to uphold the wisdom and expectations of the enlightened and truthful persons and of ourselves. All saints and seers, in reciprocity, make him cheerful and joyous.
(Griffith:) Forth, for the regions of the Deities, the Charger with his smooth back is come my prayer attends him.
In him rejoice the singers and the sages. A good friend have we won for the Deities’ banquet.


úpa, úpa; prá, prá; agāt, √gā.3.Sg.Aor.Ind.Act; sumát, sumát ~ smat-; me, ahám.Dat/gen.Sg; adhāyi, √dhā.3.Sg.Aor.Ind.Pass; mánma, mánman-.Nom.Sg.N; devā́nām, devá-.Gen.Pl.M; ā́śāḥ, ā́śā-.Acc.Pl.F; úpa, úpa; vītápṛṣṭhaḥ, vītápṛṣṭha-.Nom.Sg.M; ánu, ánu; enam, ena-.Acc.Sg.M; víprāḥ, vípra-.Nom.Pl.M; ṛ́ṣayaḥ, ṛ́ṣi-.Nom.Pl.M; madanti, √mad.3.Pl.Prs.Ind.Act; devā́nām, devá-.Gen.Pl.M; puṣṭé, √puṣ.Loc.Sg.M/n; cakṛma, √kṛ.1.Pl.Prf.Ind.Act; subándhum, subándhu-.Acc.Sg.M.

(सायणभाष्यम्)
मन्म मननीयं फलं सुमत् उप प्रागात् उपप्रैतु। सुमत्स्वयमित्यर्थः (निरु.६.२२) इति यास्कः। यद्वा। स्वयमेव मादयितृतमे मयि अधायि धीयते। फलभूतः अश्वः आगतः स च मया धृतः इत्यर्थः। किमर्थम्। वीतपृष्ठः साधुपोषणेन प्राप्तपश्चाद्भागः कान्तपृष्ठो वा। अत्यन्तं दृप्तः इत्यर्थः। तादृशोऽयं देवानामाशाः पूरयितुम् उप गच्छतु। यागार्थमागतम् एनं सुबन्धुं शोभनबन्धनमश्वं देवानाम् आशास्यमानानां पुष्टे पोषणाय चकृम कुर्मः। तं च विप्राः मेधाविन ऋत्विजः ऋषयः अतीन्द्रियद्रष्टारोऽन्ये वा विप्रा ऋषयश्च अनु मदन्ति अनुमोदन्ताम्। सम्यक् कृतमिति परितुष्यन्तु॥
yád vājíno dā́ma saṁdā́nam árvato, yā́ śīrṣaṇyā̀ raśanā́ rájjur asya
yád vā ghāsya prábhṛtam āsyè tṛ́ṇaṁ, sárvā tā́ te ápi devéṣv astu

The fleet of horses is controlled by holding of bridles and saddles placed thereon. To make it strong, the grass and cereals are fed to them. Likewise, the learned people control and regulate their power of senses and take nourishing diet.
(Griffith:) May the fleet Courser’s halter and his heel-ropes, the head-stall and the girths and cords about him.
And the grass put within his mouth to bait him, among the Deities, too, let all these be with you.


yát, yá-.Nom/acc.Sg.N; vājínaḥ, vājín-.Gen.Sg.M; dā́ma, dā́man-.Nom.Sg.N; saṁdā́nam, saṁdā́na-.Nom/acc.Sg.N; árvataḥ, árvant-.Gen.Sg.M; yā́, yá-.Nom.Sg.F; śīrṣaṇyā̀, śīrṣaṇyà-.Nom.Sg.F; raśanā́, raśanā́-.Nom.Sg.F; rájjuḥ, rájju-.Nom.Sg.F; asya, ayám.Gen.Sg.M/n; yát, yá-.Nom/acc.Sg.N; , vā; gha, gha; asya, ayám.Gen.Sg.M/n; prábhṛtam, √bhṛ.Nom/acc.Sg.M/n; āsyè, āsyà-.Loc.Sg.N; tṛ́ṇam, tṛ́ṇa-.Nom/acc.Sg.N; sárvā, sárva-.Nom.Pl.N; tā́, sá- ~ tá-.Nom.Pl.N; te, tvám.Dat/gen.Sg; ápi, ápi; devéṣu, devá-.Loc.Pl.M; astu, √as.3.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
वाजिनः गमनवतोऽश्वस्य यत् दाम ग्रीवाबद्धा रज्जुः। यच्च संदानं सम्यगवच्छेदकं बन्धकं पादबन्धनं दाम अस्ति। या च अस्य शीर्षण्या शिरसि बद्धा खलीनरज्जुः अस्ति॥ शिरःशब्दात् भवे छन्दसि इति यत्। ये च तद्धिते (पा.सू.६.१.६१) इति शीर्षन्भावः। तित्स्वरितः॥ यद्वा घ अस्य अश्वस्य आस्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं तृणम् अस्ति। घशब्दो हार्थे स च प्रसिद्ध्यर्थः। सर्वा सर्वाणि ता तानि सर्वाणि अपि हे अश्व ते तव संबन्धीनि देवेष्वस्तु सन्तु देवेषु मध्ये भवन्तु। देवत्वं प्राप्नुवन्तु वा॥ वचनव्यत्ययः। अत्रोपयुक्तानां सर्वेषां देवत्वं किल अश्वस्य तत्प्राप्तिः न आशासनीया॥
yád áśvasya kravíṣo mákṣikā́śa, yád vā svárau svádhitau riptám ásti
yád dhástayoḥ śamitúr yán nakhéṣu, sárvā tā́ te ápi devéṣv astu

O learned man! the fly etch the flesh and blood of a fast running horse. The Vedic utterances in a Yajna are like thunderbolt, part of the oblation adhered to the hands and nails of the performer of the Yajna. May all this be with you and the learned.
(Griffith:) What part of the Steed’s flesh the fly has eaten, or is left sticking to the post or hatchet,
Or to the slayer’s hands and nails adheres, among the Deities, too, may all this be with you.


yát, yá-.Nom/acc.Sg.N; áśvasya, áśva-.Gen.Sg.M; kravíṣaḥ, kravís-.Gen.Sg.N; mákṣikā, mákṣikā-.Nom.Sg.F; ā́śa, √aś.3.Sg.Prf.Ind.Act; yát, yá-.Nom/acc.Sg.N; , vā; svárau, sváru-.Loc.Sg.M; svádhitau, svádhiti-.Loc.Sg.F; riptám, √rip.Nom/acc.Sg.M/n; ásti, √as.3.Sg.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; hástayoḥ, hásta-.Loc.Du.M; śamitúḥ, śamitár-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; nakhéṣu, nakhá-.Loc.Pl.M/n; sárvā, sárva-.Nom.Pl.N; tā́, sá- ~ tá-.Nom.Pl.N; te, tvám.Dat/gen.Sg; ápi, ápi; devéṣu, devá-.Loc.Pl.M; astu, √as.3.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
अश्वस्य तदवयवभूतस्य क्रविषः आममांसस्य यत् यदङ्गं मक्षिका आश अभक्षयत्॥ अश भोजने। यद्वा। कर्मणि षष्ठी॥ अश्वस्य यन्मांसं भक्षयति। वा अथवा स्वरौ पश्वञ्जनकाले यत् रिप्तं लिप्तम् अस्ति। स्वरुणा पशुमनक्ति इति श्रुतेः। अथवा स्वधितौ छेदनकाले व अवदानकाले यत् रिप्तमस्ति शमितुः हस्तयोः लिप्तमस्ति। विशसनकाले यत् च नखेषु लिप्तम् ता सर्वा तानि सर्वाणि हे अश्व ते तव संबन्धीनि देवेष्वस्तु देवेषु संतोषार्थाय भवन्तु॥
yád ū́vadhyam udárasyāpavā́ti, yá āmásya kravíṣo gandhó ásti
sukṛtā́ tác chamitā́raḥ kṛṇvantu-, -utá médhaṁ śṛtapā́kam pacantu

Food undigested that comes out of the bowels, and the bad odor rising in the intestine, from the said half-cooked food should be non-existent in a menu prepared by the skilled cooks.
(Griffith:) Food undigested steaming from his belly, and any odour of raw flesh remaining,
This let the immolators set in order and dress the ritual with perfect cooking.


yát, yá-.Nom/acc.Sg.N; ū́vadhyam, ū́vadhya-.Nom/acc.Sg.N; udárasya, udára-.Gen.Sg.N; apavā́ti, √vā.3.Sg.Prs.Ind.Act; yáḥ, yá-.Nom.Sg.M; āmásya, āmá-.Gen.Sg.N; kravíṣaḥ, kravís-.Gen.Sg.N; gandháḥ, gandhá-.Nom.Sg.M; ásti, √as.3.Sg.Prs.Ind.Act; sukṛtā́, sukṛtá-.Acc.Pl.N; tát, sá- ~ tá-.Nom/acc.Sg.N; śamitā́raḥ, śamitár-.Nom.Pl.M; kṛṇvantu, √kṛ.3.Pl.Prs.Imp.Act; utá, utá; médham, médha-.Acc.Sg.M; śṛtapā́kam, śṛtapā́ka-.Acc.Sg.M; pacantu, √pac.3.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
उदरस्य संबन्धि यत् ऊवध्यम् ईषज्जीर्णं तृणं पुरीषम् अपवाति अपगच्छति। यः च आमस्य अपक्वस्य क्रविषः मांसस्य गन्धः अस्ति लेशोऽस्ति। पाकस्य समये यत्किंचिदूवध्यमपक्वस्य च लेशोऽस्ति आमगन्धोऽस्ति। तत् सर्वं शमितारः विशसनकर्तारः सुकृता कृण्वन्तु सुकृतम् उक्तदोषरहितं कुर्वन्तु। उत अपि च मेधं मेध्यं यज्ञार्हं पश्ववयवं शृतपाकं देवयोग्यपाकोपेतं यथा भवति तथा पचन्तु पितृमनुष्यादियोग्यम् अतिपक्वम् ईषत्पक्वं च मा कुर्वन्त्वित्यर्थः॥
yát te gā́trād agnínā pacyámānād, abhí śū́laṁ níhatasyāvadhā́vati
mā́ tád bhū́myām ā́ śriṣan mā́ tṛ́ṇeṣu, devébhyas tád uśádbhyo rātám astu

O learned hero! whatever weapon is used by your arms burnt with anger, when you are much perturbed, let it not waste on earth or grass, but let it directly go to and attack your enemies, who desire to conquer you.
(Griffith:) What from your body which with fire is roasted, when you are set upon the spit, distills,
Let not that lie on earth or grass neglected, but to the longing Deities let all be offered.


yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; gā́trāt, gā́tra-.Abl.Sg.N; agnínā, agní-.Ins.Sg.M; pacyámānāt, √pac.Abl.Sg.M/n.Pass; abhí, abhí; śū́lam, śū́la-.Nom/acc.Sg.M/n; níhatasya, √han.Gen.Sg.M/n; avadhā́vati, √dhāv.3.Sg.Prs.Ind.Act; mā́, mā́; tát, sá- ~ tá-.Nom/acc.Sg.N; bhū́myām, bhū́mi-.Loc.Sg.F; ā́, ā́; śriṣat, √śriṣ.3.Sg.Aor.Inj.Act; mā́, mā́; tṛ́ṇeṣu, tṛ́ṇa-.Loc.Pl.N; devébhyaḥ, devá-.Dat.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; uśádbhyaḥ, √vaś.Dat.Pl.M.Prs.Act; rātám, √rā.Nom/acc.Sg.M/n; astu, √as.3.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे अश्व ते तव अग्निना पच्यमानात् गात्रात् यत् ऊष्मरूपं रसो वा यत्किंचित् अवधावति। तथा निहतस्य निःशेषेण हतस्य तव यदङ्गं रसरूपं शूलम् अभिलक्ष्य अवधावति निर्गच्छति। तत् तदङ्गं भूम्यां मा आ श्रिषत् आश्लिष्टं मा भूत्॥ श्रिषेः पुषादित्वात् अङ्॥ पाकसमये तथा मा तृणेषु विशसनसमये दर्भेषु मा अपगच्छतु। तर्हि तत्पतितं कुत्र गच्छत्विति चेत् उच्यते। तत् तादृशम् उशद्भ्यः कृत्स्नं हविः कामयमानेभ्यः देवेभ्यः रातं दत्तम् अस्तु॥
yé vājínam paripáśyanti pakváṁ, yá īm āhúḥ surabhír nír haréti
yé cā́rvato māṁsabhikṣā́m upā́sate-, utó téṣām abhígūrtir na invatu

They who crave for the meat of a horse, and declare the horse fit to be killed, should be exterminated. Who keep the fast horse well trained and disciplined, deserve to be praised by us for the strength of their character and perseverance.
(Griffith:) They who observing that the Horse is ready call out and say, the smell is good; remove it;
And, craving meat, await the distribution, may their approving help promote labour.


, yá-; vājínam, vājín-.Acc.Sg.M; paripáśyanti, √paś.3.Pl.Prs.Ind.Act; pakvám, pakvá-.Acc.Sg.M; , yá-; īm, īm; āhúḥ, √ah.3.Pl.Prf.Ind.Act; surabhíḥ, surabhí-.Nom.Sg.M; nís, nís; hara, √hṛ.2.Sg.Prs.Imp.Act; íti, íti; , yá-; ca, ca; árvataḥ, árvant-.Gen.Sg.M; māṁsabhikṣā́m, māṁsabhikṣā́-.Acc.Sg.F.Des; upā́sate, √ās.3.Pl.Prs.Ind.Med; utá, utá; u, u; téṣām, sá- ~ tá-.Gen.Pl.M/n; abhígūrtiḥ, abhígūrti-.Nom.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; invatu, √i.3.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
ये पक्वं वाजिनम् अश्वम् अश्वावयवं परिपश्यन्ति परितः पावनबुद्ध्या ईक्षन्ते। य ईं ये चैनं सुरभिः शोभनगन्धः अतः निर्हर किंचिदप्यस्मभ्यं देहि इति आहुः। यद्वा। निःशेषेण देवेभ्यो हरेत्याहुः। यतः सुरभिः अतो देवयोग्यमिति। किंच ये चार्वतो मांसभिक्षामुपासते ये नराः अस्य अर्वतः अश्वस्य हुतशिष्टमांसयाचनामुपासते कांक्षन्ते। उतो अपि च तेषाम् उक्तविधानाम् अभिगूर्तिः अभितः उद्यमनं नः अस्मान् इन्वतु व्याप्नोतु। यथा अस्माभिः अश्वे उपालब्धे एवं स्पृहयन्ति तथा यज्ञो निर्वाहयतु इत्यर्थः। यद्वा। मन्त्रः देवपरो व्याख्येयः। ये देवाः वाजिनं पक्वं परिपश्यन्ति कदा होष्यतीति विलम्बं दृष्ट्वा ये च सुरभिरीमेनं निर्हर निःशेषेणास्मभ्यं देहीत्याहुः ये चार्वतोऽश्वस्य मांसभिक्षामुपासते तेषामभिगूर्तिर्न इन्वतु तेषाम् उद्यमः सफलो भवत्वित्यर्थः॥
yán nī́kṣaṇam mām̐spácanyā ukhā́yāḥ-, yā́ pā́trāṇi yūṣṇá āsécanāni
ūṣmaṇyā̀pidhā́nā carūṇā́m, aṅkā́ḥ sūnā́ḥ pári bhūṣanty áśvam

Those persons who reject a cauldron in which meat is ever boiled and have repulsion towards it, they rather appreciate the vessels for sprinkling the juice, and the vessels to keep off excessive heat. They also look after the covers of the vessels and various other implements of cooking and ultimately become impellers of noble deeds.
(Griffith:) The trial-fork of the flesh-cooking caldron, the vessels out of which the broth is sprinkled,
The warming-pots, the covers of the dishes, hooks, carving-boards, all these attend the Charger.


yát, yá-.Nom/acc.Sg.N; nī́kṣaṇam, nī́kṣaṇa-.Nom/acc.Sg.N; māṁspácanyāḥ, māṁspácana-.Gen.Sg.F; ukhā́yāḥ, ukhā́-.Gen.Sg.F; yā́, yá-.Nom.Pl.N; pā́trāṇi, pā́tra-.Nom/acc.Pl.N; yūṣṇáḥ, yū́s ~ yūṣnáḥ.Gen.Sg.N; āsécanāni, āsécana-.Nom/acc.Pl.N; ūṣmaṇyā̀, ūṣmaṇyà-.Nom.Pl.N; apidhā́nā, apidhā́na-.Nom.Pl.N; carūṇā́m, carú-.Gen.Pl.M; aṅkā́ḥ, aṅká-.Nom.Pl.M; sūnā́ḥ, sūnā́-.Nom.Pl.F; pári, pári; bhūṣanti, √bhūṣ.3.Pl.Prs.Ind.Act; áśvam, áśva-.Acc.Sg.M.

(सायणभाष्यम्)
मांस्पचन्याः मांसपचन्याः॥ पचतेः अधिकरणे ल्युट्। मांसस्य पचि युड्घञोः (का.६.१.१४४) इत्यन्तलोपः॥ उखायाः स्थाल्याः नीक्षणं पाकपरीक्षासाधनं काष्ठं तथा या यानि पात्राणि यूष्णः रसस्य क्वथितस्य आसेचनानि असेचनसाधनानि तथा ऊष्मण्या ऊष्मनिवारणार्हाणि पात्राणि तथा चरूणां पात्राणां मांसपूर्णानाम् अपिधाना अपिधानानि तत्साधनानि तथा अङ्काः हृदयाद्यवयवाङ्कनसाधनाः वेतसशाखाः सूनाः अवदानसाधनाः स्वधित्यादयः एतम् अश्वम् अश्वावयवं परि भूषन्ति परितो भूषयन्ति स्वस्वव्यापारेण साधयन्तीत्यर्थः॥ भूष अलंकारे। भौवादिकः॥
nikrámaṇaṁ niṣádanaṁ vivártanaṁ, yác ca páḍbīśam árvataḥ
yác ca papaú yác ca ghāsíṁ jaghā́sa, sárvā tā́ te ápi devéṣv astu

O trainer of the horse! the starting, sitting, rolling and fastening of the horse, its drinking and diet all should be controlled by intelligent and learned persons, like you.
(Griffith:) The starting-place, his place of rest and rolling, the ropes wherewith the Charger’s feet were fastened,
The water that he drank, the food he tasted, among the Deities, too, may all these attend you.


nikrámaṇam, nikrámaṇa-.Nom/acc.Sg.N; niṣádanam, niṣádana-.Nom/acc.Sg.N; vivártanam, vivártana-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ca, ca; páḍbīśam, páḍbīśa-.Nom/acc.Sg.N; árvataḥ, árvant-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; ca, ca; papaú, √pā.3.Sg.Prf.Ind.Act; yát, yá-.Nom/acc.Sg.N; ca, ca; ghāsím, ghāsí-.Acc.Sg.M; jaghā́sa, √ghas.3.Sg.Prf.Ind.Act; sárvā, sárva-.Nom.Pl.N; tā́, sá- ~ tá-.Nom.Pl.N; te, tvám.Dat/gen.Sg; ápi, ápi; devéṣu, devá-.Loc.Pl.M; astu, √as.3.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
यत् निक्रमणम्। नितरां क्रमते यत्र तन्निक्रमणं स्थानम्। नितरां सीदत्यत्रेति निषदनम्। विवर्तनं विविधवर्तनम् इतस्ततो लुण्ठनं यत्र तत्॥ सर्वत्राधिकरणे ल्युट्॥ यच्च अर्वतः अश्वस्य पडबीशं पदबन्धनम्। यद्वा। बन्धनं पट् तद्वान् प्रदेशः। अत्र सर्वत्र देवार्थस्याश्वस्य रोमादीनामपि निरर्थकत्वाभावाय तत्स्थानमपि स्वीक्रियते। यद्वा। क्रियापरावगन्तव्या। आलम्भसमये निग्रहेण या निक्रमणादयश्चेष्टाः सन्ति ता इत्यर्थः। यच्च पपौ यदुदकमपिबत्। यच्च घासिम् अदनीयं तृणादिकं जघास अभक्षयत्। हे अश्व ते तव ता तानि सर्वाणि निक्रमणादीनि देवेष्वस्तु सन्तु देवेषु व्याप्नोतु तान्यपि निरर्थकानि मा भूवन्नित्यर्थः॥
mā́ tvāgnír dhvanayīd dhūmágandhir, mókhā́ bhrā́janty abhí vikta jághriḥ
iṣṭáṁ vītám abhígūrtaṁ váṣaṭkṛtaṁ, táṁ devā́saḥ práti gṛbhṇanty áśvam

O learned man! just as the intelligent persons accept admired beloved offered persevering and consecrated horse, you should know them in all respects. Let not the smoke scented fire (at the time of the Yajna) make the animal crackle with pain, nor the glowing caldron smell should break him to pieces.
(Griffith:) Let not the fire, smoke-scented, make you crackle, nor glowing caldron smell and break to pieces.
Offered, beloved, approved, and consecrated, such Charger do the Deities accept with favour.


mā́, mā́; tvā, tvám.Acc.Sg; agníḥ, agní-.Nom.Sg.M; dhvanayīt, √dhvan.3.Sg.Aor.Inj.Act; dhūmágandhiḥ, dhūmágandhi-.Nom.Sg.M; mā́, mā́; ukhā́, ukhā́-.Nom.Sg.F; bhrā́jantī, √bhrāj.Nom.Sg.F.Prs.Act; abhí, abhí; vikta, √vij.3.Sg.Aor.Inj.Med; jághriḥ, jághri-.Nom.Sg.F; iṣṭám, √yaj.Nom/acc.Sg.M/n; vītám, √vī.Nom/acc.Sg.M/n; abhígūrtam, √gṝ.Nom/acc.Sg.M/n; váṣaṭkṛtam, váṣaṭkṛta-.Acc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; devā́saḥ, devá-.Nom.Pl.M; práti, práti; gṛbhṇanti, √gṛbh.3.Pl.Prs.Ind.Act; áśvam, áśva-.Acc.Sg.M.

(सायणभाष्यम्)
हे अश्व त्वा त्वां धूमगन्धिः धूमेन व्याप्तः अग्निः मा ध्वनयीत् मा ध्वनयत्। धूमं दृष्ट्वा शब्दं मा कुर्वित्यर्थः। अश्वस्य शब्दने प्रायश्चित्तविधानात्। यद्वा। हे पच्यमानाश्ववयव त्वा त्वां धूमगन्धिरग्निर्मा ध्वनयीत्। ध्वना सति भाण्डभङ्गः स्यात्। नोनयति। (पा.सू.३.१.५१) इत्यादिना चङ्प्रतिषेधः। ह्व्यन्तक्षण इति वृद्ध्यभावः॥ किंच भ्राजन्ती अत्यन्ताग्निसंयोगेन दीप्ता उखा स्थाली मा अभि विक्त अभितो मा चीचलत्तापातिशयेन मा नीनशदित्यर्थः॥ ओविजी भयचलनयोः। छान्दसो विकरणस्य लुक्। लुङि वा झलो झलि इति सलोपः॥ स्थाली विशेष्यते। जघ्रिः जिघ्रन्ती तापेन। घ्रा गन्धोपादाने। आदृगमहन इति किन्प्रत्ययः॥ तं तादृशम् अश्वम् इष्टं होतुमिषितं वीतं होमाय आनीतम् अभिगूर्तम् आभिमुख्येन प्रदानाय उद्यतम्। यद्वा। इष्टं प्रयाजैराप्रीतं वीतं पर्यग्निकृतमभिगूर्तं ये यजामहे इत्यागूर्युक्तम्। वषट्कृतं वषट्कारेण देवसंस्कृतम् एवंभूतं तं देवासः देवाः प्रति गृभ्णन्ति प्रतिगृह्णन्ति॥
yád áśvāya vā́sa upastṛṇánti-, adhīvāsáṁ yā́ híraṇyāny asmai
saṁdā́nam árvantam páḍbīśam, priyā́ devéṣv ā́ yāmayanti

The respectable enlightened persons supply whatever covering and glittering for the energy. All those desirable products – splitting under the control of learned and right type persons. By so doing, people become prosperous.
(Griffith:) The robe they spread upon the Horse to clothe him, the upper covering and the golden trappings,
The halters which restrain the Steed, the heel-ropes, all these, as grateful to the Deities, they offer.


yát, yá-.Nom/acc.Sg.N; áśvāya, áśva-.Dat.Sg.M; vā́saḥ, vā́sas-.Nom/acc.Sg.N; upastṛṇánti, √stṝ.3.Pl.Prs.Ind.Act; adhīvāsám, adhīvāsá-.Acc.Sg.M; yā́, yá-.Acc.Pl.N; híraṇyāni, híraṇya-.Acc.Pl.N; asmai, ayám.Dat.Sg.M/n; saṁdā́nam, saṁdā́na-.Nom/acc.Sg.N; árvantam, árvant-.Acc.Sg.M; páḍbīśam, páḍbīśa-.Nom/acc.Sg.N; priyā́, priyá-.Nom.Pl.N; devéṣu, devá-.Loc.Pl.M; ā́, ā́; yāmayanti, √yam.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
अश्वाय संज्ञप्यमानाय अधीवासम् उपर्याच्छादनयोग्यं यत् वासः उपस्तृणन्ति सर्वतः आच्छादयन्ति॥ स्तृञ् आच्छादने। क्रैयादिकः॥ तथा अस्मै अश्वाय या यानि हिरण्यानि सौवर्णराजतकांस्यानि कल्पयन्ति। तथा अर्वन्तम्॥ षष्य्ार्थे द्वितीया॥ अर्वतोऽश्वस्य संदानं शिरोबन्धनं पड्बीशं पादेषु प्रविष्टं पदबन्धनम्। एतानि प्रिया देवानां प्रियतराणि चात्वाले बद्ध्वा स्थापितानि देवेषु आ यामयन्ति प्रापयन्ति॥
yát te sādé máhasā śū́kṛtasya, pā́rṣṇyā vā káśayā vā tutóda
srucéva tā́ havíṣo adhvaréṣu, sárvā tā́ te bráhmaṇā sūdayāmi

A learned person goads a horse for speedy race in urgency. It is like putting the oblations ladle at the Yajnas (nonviolent sacrifices) with my wealth. And ultimately the oblations might vanish. You likewise make advance in other ventures in aeronautics.
(Griffith:) If one, when seated, with excessive urging has with his heel or with his whip distressed you,
All these your woes, as with the oblations’ ladle at rituals, with my prayer I banish.


yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; sādé, sādá-.Loc.Sg.M; máhasā, máhas-.Ins.Sg.N; śū́kṛtasya, śū́kṛta-.Gen.Sg.N; pā́rṣṇyā, pā́rṣṇi-.Ins.Sg.F; , vā; káśayā, káśā-.Ins.Sg.F; , vā; tutóda, √tud.3.Sg.Prf.Ind.Act; srucā́, srúc-.Ins.Sg.F; iva, iva; tā́, sá- ~ tá-.Acc.Pl.N; havíṣaḥ, havís-.Gen.Sg.N; adhvaréṣu, adhvará-.Loc.Pl.M; sárvā, sárva-.Acc.Pl.N; tā́, sá- ~ tá-.Acc.Pl.N; te, tvám.Dat/gen.Sg; bráhmaṇā, bráhman-.Ins.Sg.N; sūdayāmi, √sūd.1.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
महसा बलेन शूकृतस्य। शब्दानुकरणमेतत्। शूत्कारं कुर्वतः ते तव सादे सदने अगमने निमित्तभूते सति॥ सदेर्भावे घञ्। कर्षात्वतः इत्यन्तोदात्तत्वम्॥ अर्थतो गमनं कुर्वन् शूत्कारं कुर्वतः ते त्वां पार्ष्ण्या वा कशया वा तुतोद व्यथयति यत् यस्मात् तस्मात् ते तव ता तानि सर्वा सर्वाणि अध्वरेषु यागेषु ब्रह्मणा मन्त्रेण सूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः। तत्र दृष्टान्तः। अध्वरेषु यागेषु हविषः हविः आज्यादिकं स्रुचेव स्रुचा यथा सूदयन्ति तद्वत्॥
cátustriṁśad vājíno devábandhor, váṅkrīr áśvasya svádhitiḥ sám eti
áchidrā gā́trā vayúnā kṛṇota, páruṣ-parur anughúṣyā ví śasta

O learned persons! a trainer of the horses trains them thoroughly. Likewise you also develop powerful and complicated 34 types of machines of electricity and energy. You keep away all maladies as you all powerful like thunderbolt.
(Griffith:) The four-and-thirty ribs of the. Swift Charger, kin to the Deities, the slayer’s hatchet pierces.
Cut you with skill, so that the parts be flawless, and piece by piece declaring them dissect them.


cátustriṁśat, cátustriṁśat-.Nom.Sg.F; vājínaḥ, vājín-.Gen.Sg; devábandhoḥ, devábandhu-.Gen.Sg.M; váṅkrīḥ, váṅkri-.Acc.Pl.F; áśvasya, áśva-.Gen.Sg.M; svádhitiḥ, svádhiti-.Nom.Sg.F; sám, sám; eti, √i.3.Sg.Prs.Ind.Act; áchidrā, áchidra-.Acc.Pl.N; gā́trā, gā́tra-.Acc.Pl.N; vayúnā, vayúna-.Acc.Pl.N; kṛṇota, √kṛ.2.Pl.Prs.Imp.Act; páruṣ-paruḥ, párus-.Acc.Sg.N; anughúṣya, √ghuṣ; , ví; śasta, √śas.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
वाजिनः अश्वस्य देवबन्धोः देवानां प्रियस्य चतुस्त्रिंशत् वङ्क्रीः एतत्संख्यानि उभयपार्श्वास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति सम्यग्गच्छति छेदनाय। इतरेषामजादीनां षड्विंशतिरेव, षड्विंशतिरस्य वङ्क्रयः (ऐ.ब्रा.२.६) इति प्रैषात्। हे विशसनस्य कर्तारः अस्याश्वस्य गात्राणि शरीरावयवान् अच्छिद्रा अच्छिद्राणि यथा भवन्ति तथा वयुना वयुनानि प्रज्ञानानि। वयुनमिति प्रज्ञानाम, वयुनम् अभिख्या (नि.३.९.१०) इति तन्नामसूक्तत्वात्। कृणोत कुरुत॥ तप्तनप्तनथनाश्च इति तबादेशः॥ हृदयजिह्वावक्षःप्रभृतीनि प्रज्ञाथ मध्ये छिन्नानि मा कुरुतेत्यर्थः। तदर्थं परुःपरुः प्रतिपर्व प्रतिहृदयाद्यवयवम् अनुघुष्य इदमवद्यमिति संशब्द्यैव वि शस्त विशसनं कुरुत॥ शस् हिंसायाम्। छान्दसः शपो लुक्॥ गात्रंगात्रमस्यानूनं कृणुतात् (ऐ.ब्रा.२.६) इति प्रैषात्॥
ékas tváṣṭur áśvasyā viśastā́, dvā́ yantā́rā bhavatas tátha ṛtúḥ
yā́ te gā́trāṇām ṛtuthā́ kṛṇómi, tā́-tā píṇḍānām prá juhomy agnaú

O learned man! just as good weather like spring gives beauty to a horse, so do I control and regulate my body and livelihood. I give away various objects in different seasons, and place all these under the custody of the enlightened and truthful persons.
(Griffith:) Of Tvastar’s Charger there is one dissector, this is the custom-two there are who guide him.
Such of his limbs as I divide in order, these, amid the balls, in fire I offer.


ékaḥ, éka-.Nom.Sg.M; tváṣṭuḥ, tváṣṭar-.Gen.Sg.M; áśvasya, áśva-.Gen.Sg.M; viśastā́, viśastár-.Nom.Sg.M; dvā́, dvá-.Nom.Du.M; yantā́rā, yantár-.Nom.Du.M; bhavataḥ, √bhū.3.Du.Prs.Ind.Act; táthā, táthā; ṛtúḥ, ṛtú-.Nom.Sg.M; yā́, yá-.Acc.Pl.N; te, tvám.Dat/gen.Sg; gā́trāṇām, gā́tra-.Gen.Pl.N; ṛtuthā́, ṛtuthā́; kṛṇómi, √kṛ.1.Sg.Prs.Ind.Act; tā́-tā, sá- ~ tá-.Acc.Pl.N; píṇḍānām, píṇḍa-.Gen.Pl.M; prá, prá; juhomi, √hu.1.Sg.Prs.Ind.Act; agnaú, agní-.Loc.Sg.M.

(सायणभाष्यम्)
त्वष्टुः अस्य दीप्तस्य अश्वस्य विशस्ता विशसनस्य कर्ता एकः। एक एव। स कः। ऋतुः एतदुपलक्षितः कालात्मा तस्यैव सर्वेषामपि पर्यवसितृत्वात्। यद्वा। ऋतुः निःशङ्कविशसनाय गन्ता शमिता। तथा द्वा यन्तारा नियमयितारौ अहोरात्रे देवौ द्यावापृथिव्यौ वा ऋत्विक्षु भवतः॥ तथ ऋतुः इत्यत्र ऋत्यकः इति प्रकृतिभावो ह्रस्वत्वं च॥ हे अश्व ते तव गात्राणां मध्ये या यानि हृदयाद्यवयवानि ऋतुथा काले कृणोमि छिनद्मि संपादयामि पिण्डानां मध्ये ताता तानि तानि प्रज्ञानानुरोधेन अग्नौ प्र जुहोमि प्रकर्षेण हुतं करोमि॥
mā́ tvā tapat priyá ātmā́piyántam, mā́ svádhitis tanvà ā́ tiṣṭhipat te
mā́ te gṛdhnúr aviśastā́tihā́ya, chidrā́ gā́trāṇy asínā míthū kaḥ

O learned person! let not your God-loving soul torment you at the demise. Let not the hatchet linger in your body. Let not a greedy, clumsy immolater cut with sword your vulnerable limbs.
(Griffith:) Let not your dear soul burn you as you come, let not the hatchet linger in your body.
Let not a greedy clumsy immolator, missing the joints, mangle your limbs unduly.


mā́, mā́; tvā, tvám.Acc.Sg; tapat, √tap.3.Sg.Prs.Inj.Act; priyáḥ, priyá-.Nom.Sg.M; ātmā́, ātmán-.Nom.Sg.M; apiyántam, √i.Acc.Sg.M.Prs.Act; mā́, mā́; svádhitiḥ, svádhiti-.Nom.Sg.F; tanvàḥ, tanū́-.Acc.Pl.F; ā́, ā́; tiṣṭhipat, √sthā.3.Sg.Aor.Inj.Act; te, tvám.Dat/gen.Sg; mā́, mā́; te, tvám.Dat/gen.Sg; gṛdhnúḥ, gṛdhnú-.Nom.Sg.M; aviśastā́, aviśastár-.Nom.Sg.M; atihā́ya, √hā; chidrā́, chidrá-.Acc.Pl.N; gā́trāṇi, gā́tra-.Acc.Pl.N; asínā, así-.Ins.Sg.M; míthu, míthu; kar, √kṛ.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे अश्व त्वा त्वाम् अपियन्तं देवान् प्रति गच्छन्तं प्रियः आत्मा भोगायतनत्वात् तव प्रियतरो देहः मा तपत् तप्तं मा कार्षीत् वियोगजनिता व्यथा मा भूदित्यर्थः। स्वधितिः शस्त्रं ते तव तन्वः तनूः अङ्गानि मा आ तिष्ठिपत् त्वयि चिरमास्थितानि मा कार्षीत्॥ स्थापयतेर्लुङि तिष्ठतेरित् (पा.सू.७.४.५) इति इत्वम्॥ तथा ते तव गात्राणि गृध्नुः केवलमांसग्रहणेप्सुः अविशस्ता विशसने अकुशलः शमिता अतिहाय न्यूनातिरेकभावेन तत्तदङ्गमतिक्रम्य मध्ये मिथु मिथ्या व्यर्थम् असिना छिद्रा छिद्राणि तिर्यक्छिन्नानि मा कः मा कार्षीत्॥ करोतेर्लुङि। मन्त्रे घस इति च्लेर्लुक्। गुणः। हल्यङ्याब्भ्यः इति तलोपः॥
ná vā́ u etán mriyase ná riṣyasi, devā́m̐ íd eṣi pathíbhiḥ sugébhiḥ
hárī te yúñjā pṛ́ṣatī abhūtām, úpāsthād vājī́ dhurí rā́sabhasya

Soul has no relation with the digestive trouble, nor is it injured. Performing noble acts, it attains the state of enlightened persons. May the attributes of holding fast and attracting others, mildness and purity be yoked in your mind and soul with Yoga. May you be like a fast horse yoked in the chariot and which makes sound while moving.
(Griffith:) No, here you die not, you are not injured: by easy paths unto the Deities you go.
Both Bays, both spotted mares are now your fellows, and to the ass’s pole is yoked the Charger.


, ná; vaí, vaí; u, u; etát, eṣá.Nom/acc.Sg.N; mriyase, √mṛ.2.Sg.Prs.Ind.Act; , ná; riṣyasi, √riṣ.2.Sg.Prs.Ind.Act; devā́n, devá-.Acc.Pl.M; ít, ít; eṣi, √i.2.Sg.Prs.Ind.Act; pathíbhiḥ, pánthā- ~ path-.Ins.Pl.M; sugébhiḥ, sugá-.Ins.Pl.M; hárī, hári-.Nom.Du.F; te, tvám.Dat/gen.Sg; yúñjā, yúñj-.Nom.Du.F; pṛ́ṣatī, pṛ́ṣant-.Nom.Du.F; abhūtām, √bhū.3.Du.Aor.Ind.Act; úpa, úpa; asthāt, √sthā.3.Sg.Aor.Ind.Act; vājī́, vājín-.Nom.Sg.M; dhurí, dhúr-.Loc.Sg.F; rā́sabhasya, rā́sabha-.Gen.Sg.M.

(सायणभाष्यम्)
न वा उ नैव खलु एतन्म्रियसे। वैशब्दः एवकारार्थः। उ इत्यवधारणे। नैव इदानीम् इतराश्ववत् मृतो भवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात्। अत एव न रिष्यसि न हिंस्यसे। व्यर्थहिंसायाः अभावात्। ननु प्रत्यक्ष्यतो मृतिः अवयवनाशश्च दृश्यते कथमेवमुच्यते इति। उच्यते। सुगेभिः पथिभिः शोभनगमनसाधनैर्मार्गैः देवयानलक्षणैः देवान इत् एषि देवानेव प्राप्नोषि। अतो युक्तैषोक्तिः। कैः साधनैरिति तत्राह। ते त्वां वोढुं हरी एतन्नामानौ इन्द्रस्याश्वौ ते तव युञ्जा रथे युक्तौ अभूतां भविष्यतः। आशंसारूपत्वात् भूतार्थनिर्देशः। हरी इन्द्रस्य (नि.१.१५.१) इति निरुक्तम्। तथा पृषती पृषत्यौ मरुतां वाहनभूतौ युञ्जा अभूतां युक्तौ भविष्यतः। पृषत्यो मरुताम् (नि.१.१५.६) इति च निरुक्तम्॥ युजेः ऋत्विक् इत्यादिना क्विन्। युजेरसमासे (पा.सू.७.१.७१) इति नुम्। सुपां सुलुक् इति आकारः॥ तथा रासभस्य अश्विवाहनस्य एतन्नामकस्याश्वस्य धुरि स्थाने वर्तमानः कश्चित् वाजी उपास्थात् उपस्थास्यति वहतीत्यर्थः। यद्वा। रासभस्य भानोः धुरि वर्त्मनि युक्तो वाजी अश्वः उपस्थास्यति देवस्वं गच्छतस्तव गमनाय इन्द्रादयः स्वस्ववाहनानि प्रेषयन्तीत्यर्थः। यद्वा। तत्तद्देवभावमापन्नं त्वां तानि तानि वाहनानि वहन्ति॥
sugávyaṁ no vājī́ sváśvyam, puṁsáḥ putrā́m̐ utá viśvāpúṣaṁ rayím
anāgāstváṁ no áditiḥ kṛṇotu, kṣatráṁ no áśvo vanatāṁ havíṣmān

May this learned person bring us all wealth riches and animal wealth – good horses and their progeny. May the Immortal God or the Divine Mother vouchsafe us freedom from sin. May this noble virile soul, the giver of commendable pleasure, guide us.
(Griffith:) May this Steed bring us all-sustaining riches, wealth in good cows, good horses, virile offspring.

sugávyam, sugávya-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; vājī́, vājín-.Nom.Sg.M; sváśvyam, sváśvya-.Nom/acc.Sg.N; puṁsáḥ, púmaṁs-.Acc.Pl.M; putrā́n, putrá-.Acc.Pl.M; utá, utá; viśvāpúṣam, viśvāpúṣ-.Acc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; anāgāstvám, anāgāstvá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áditiḥ, áditi-.Nom.Sg.F; kṛṇotu, √kṛ.3.Sg.Prs.Imp.Act; kṣatrám, kṣatrá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áśvaḥ, áśva-.Nom.Sg.M; vanatām, √van.3.Sg.Aor.Imp.Med; havíṣmān, havíṣmant-.Nom.Sg.M.

(सायणभाष्यम्)
उपाकरणकाले अवघ्राणावर्तने यद्यश्वो न कुर्यात् तदैषा नैमित्तिकी यजमानवाचनार्था भवति। तथा च सूत्रितं – सुगव्यं नो वाजी स्वश्व्यमिति यजमानं वाचयेत् (आश्व.श्रौ.१०.८) इति॥
वाजी अश्वः आलभ्यमानः नः अस्माकं सुगव्यं शोभनेन गोसमूहेन युक्तं विश्वापुषं रयिं विश्वस्य पोषकं धनं कृणोतु करोतु॥ खलगोरथात् (पा.सू.४.२.५०) इति समूहार्थे यत्। छान्दसमुत्तरपदाद्युदात्तत्वम्। यद्वा। सामूहिकस्याणः प्रसङ्गे सर्वत्र गोरजादिप्रत्ययप्रसङ्गे (का.४.३.१६०) इति यत्। तदन्तस्य आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्॥ तथा स्वश्व्यं शोभनाश्वसमूहयुक्तम्। तथा पुंसः पुत्रान्। पुत्रशब्दः स्त्रीपुमपत्यसाधारणः। अतः पुमपत्यानीत्यर्थः। यद्वा। पुंसो वध्वादीन् पुत्रान् पुरुरक्षकान् आत्मजान्। स्त्र्यपत्यानि पुमपत्यानि च इत्यर्थः। उत अपि च विश्वापुषं रयिं विश्वपोषणसमर्थं धनम्। किंच नः अस्मान् अदितिः अदीनः अश्वः अनागास्त्वं कृणोतु सर्वतो निष्पापत्वं करोतु। उक्तानां फलानां न्यूनातिरेकजनितपापक्षयाभावे असंभवात् अपापत्वं प्रार्थ्यते। किंच हविष्मान् हविर्भूतावयवोपेतः अश्वः नः अस्माकं क्षत्रं बलं क्षात्रं तेजः वनतां संभजतां कुरुताम्॥

(<== Prev Sūkta Next ==>)
 
yád ákrandaḥ prathamáṁ jā́yamānaḥ-, udyán samudrā́d utá vā púrīṣāt
śyenásya pakṣā́ hariṇásya bāhū́, upastútyam máhi jātáṁ te arvan

O learned person! active like a deer, when you shine with full splendor, like air created in the beginning by Perfect God from the atmosphere, your arms have become strong like the wings of the eagle. You deserve praise for this glaring great deed. Fire is used by you for the accomplishment of many great works.
(Griffith:) What time, first springing into life, you neighed, proceeding from the sea or upper waters,
Limbs of the deer had you, and eagle pinions. O Steed, your birth is near and must be lauded.


yát, yá-.Nom/acc.Sg.N; ákrandaḥ, √krand.2.Sg.Iprf.Ind.Act; prathamám, prathamá-.Nom/acc.Sg.N; jā́yamānaḥ, √jan.Nom.Sg.M.Prs.Med; udyán, √i.Nom.Sg.M.Prs.Act; samudrā́t, samudrá-.Abl.Sg.M; utá, utá; , vā; púrīṣāt, púrīṣa-.Abl.Sg.N; śyenásya, śyená-.Gen.Sg.M; pakṣā́, pakṣá-.Nom/acc/ins.Du.M; hariṇásya, hariṇá-.Gen.Sg.M; bāhū́, bāhú-.Nom/acc.Du.M; upastútyam, upastútya-.Nom/acc.Sg.N; máhi, máh-.Nom/acc.Sg.N; jātám, √jan.Nom/acc.Sg.M/n; te, tvám.Dat/gen.Sg; arvan, árvan-.Voc.Sg.M.

(सायणभाष्यम्)
यदक्रन्दः इति त्रयोदशर्चं सप्तमं सूक्तं दैर्घतमसं त्रैष्टुभम्। अश्वस्य स्तूयमानत्वात्तद्देवत्यम्। यदक्रन्दः सप्तोना इत्यनुक्रमणिका। आश्वमेधिके मध्यमेऽहनि उपाकरणाय अवस्थितम् अश्वम् आद्याभिरेकादशभिः स्तौति। तथा च त्रीणि सुत्यानि इति खण्डे सूत्रितं – तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तौत्यप्रणुवन् (आश्व.श्रौ.१०.८) इति॥
हे अर्वन् अरणकुशलाश्व ते तव जातं जन्म जननम् उपस्तुत्यम् उपेत्य सर्वैः स्तोतव्यम्॥ स्तौतेः एतिस्तुशास्वृ° इति क्यप्। ततः तुक्॥ कथं स्तुत्यत्वमिति उच्यते। यत् यस्मात् समुद्रात्। अन्तरिक्षनामैतत्। उदकसमुन्दनापादानात् यक्षगन्धर्वादिसंमोदनाधिकरणात् वा अन्तरिक्षात् प्रथमं पूर्वं जायमानः उत्पन्नः। यद्वा। समुद्रः आदित्यः समुन्दगात् वृष्ट्या। तस्माद्वा जायमानः। सूरादश्वं वसवो निरतष्ट (ऋ.सं.१.१६३.२) इति वक्ष्यमाणत्वात्। उत वा अथवा पुरीषात् सर्वकामानां पूरकात् उदकात् प्रथमम् उद्यन् जायमानः। स तादृशस्त्वं यत् यस्मात् अक्रन्दः महाशब्दमकरोः यजमानमनुग्रहीतुम्। किंच ते पक्षा पतनसाधनौ पक्षौ श्येनस्य पक्षाविव। तौ यथा शीघ्रपतनसाधनौ तादृशावित्यर्थः। तव बाहू हरिणस्य बाहू इव। तौ यथा वेगवन्तौ तादृशावित्यर्थः। यस्मादेवं तस्मात्ते जन्म स्तुत्यमित्यर्थः॥
yaména dattáṁ tritá enam āyunag, índra eṇam prathamó ádhy atiṣṭhat
gandharvó asya raśanā́m agṛbhṇāt, sū́rād áśvaṁ vasavo nír ataṣṭa

O Vasus (learned persons)! you have observed Brahma-charya at least up to the age of 24 years. The air creates fire from the earth, water, space and famous energy and yokes it to useful ends. In conjunction with air diffused and well understood energy, a distinguished scientist assumes sway everywhere. The air receives the rays of the Sun, the protector of the earth, and thus makes subtle air with the touch of the Sun the fast moving.
(Griffith:) This Steed which Yama gave has Trita harnessed, and him, the first of all, has Indra mounted.
His bridle the Gandharva grasped. O Vasus, from out the Sun you fashioned forth the Courser.


yaména, yamá-.Ins.Sg.M; dattám, √dā.Nom/acc.Sg.M/n; tritáḥ, tritá-.Nom.Sg.M; enam, ena-.Acc.Sg.M; āyunak, √yuj.3.Sg.Iprf.Ind.Act; índraḥ, índra-.Nom.Sg.M; enam, ena-.Acc.Sg.M; prathamáḥ, prathamá-.Nom.Sg.M; ádhi, ádhi; atiṣṭhat, √sthā.3.Sg.Iprf.Ind.Act; gandharváḥ, gandharvá-.Nom.Sg.M; asya, ayám.Gen.Sg.M/n; raśanā́m, raśanā́-.Acc.Sg.F; agṛbhṇāt, √gṛbh.3.Sg.Iprf.Ind.Act; sū́rāt, sū́ra-.Abl.Sg.M; áśvam, áśva-.Acc.Sg.M; vasavaḥ, vásu-.Voc.Pl.M; nís, nís; ataṣṭa, √takṣ.2.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
यमेन नियामकेनाग्निना दत्तम् एनम् अश्वं त्रितः पृथिव्यादिषु त्रिषु स्थानेषु वर्तमानः स्तीर्णतमो वा वायुः अयुनक् रथे योजितवान्। किंच एनम् अश्वम् इन्द्रः प्रथमः प्रतमः प्रकृष्टतमः। प्रथम इति मुख्यनाम। अध्यतिष्ठत् अधिष्ठितवान्। अस्य गन्धर्वः सोमः। सोमेन समया विपृक्तः (ऋ.सं.१.१६३.३) इति वक्ष्यमाणत्वात्। स च अस्य अश्वस्य रशनां नियमनरज्जुम् अगृभ्णात् अग्रहीत्। ईदृशोऽश्वः कुतः समुत्पन्नः इति चेत् उच्यते। हे वसवः रश्मयः यूयं सूरात् आदित्यात् अश्वम् एवंमहानुभावं निरतष्ट निःशेषेण साधु संपादितवन्तः। यद्वा॥ वसुशब्देनोक्ता एव यमादयः परामृश्यन्ते। हे वसवः स्वस्वव्यापारेण सर्वस्याच्छादयितारः यूयं सूरादादित्यात् अश्वम् एनं निरतष्ट अतक्षत। निरित्येष समित्येतस्य स्थाने। तक्षतिः करोतिकर्मा। स च क्रियासमान्यवचनः। अत्रौचित्यात् धारणे वर्तते। सम्यग्धारितवन्त इत्यर्थः॥ तक्षेर्लङि छान्दसः शपो लुक्। स्कोः संयोगाद्योः० इति कलोपः॥
ási yamó ásy ādityó arvann, ási tritó gúhyena vraténa
ási sómena samáyā vípṛktaḥ-, āhús te trī́ṇi diví bándhanāni

O men! you should know well the nature of that Agni which has controlling power. It is the firmament in the form of energy or lightening. It is in the sun and by a mysterious. power is everywhere. It accomplishes various purposes. Though it is separate by its nature from the moon and the herbs, yet it is associated with them. They (the wise) say that it (Agni) has three bonds or connections in divine objects.
(Griffith:) Yama are you, O Horse; you are Aditya; Trita are you by secret operation.
You are divided thoroughly from Soma. They say you have three bonds in heaven…


ási, √as.2.Sg.Prs.Ind.Act; yamáḥ, yamá-.Nom.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; ādityáḥ, ādityá-.Nom.Sg.M; arvan, árvan-.Voc.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; tritáḥ, tritá-.Nom.Sg.M; gúhyena, gúhya-.Ins.Sg.M/n; vraténa, vratá-.Ins.Sg.N; ási, √as.2.Sg.Prs.Ind.Act; sómena, sóma-.Ins.Sg.M; samáyā, samá-.Ins.Sg.F; vípṛktaḥ, √pṛc.Nom.Sg.M; āhúḥ, √ah.3.Pl.Prf.Ind.Act; te, tvám.Dat/gen.Sg; trī́ṇi, trí-.Nom.Pl.N; diví, dyú- ~ div-.Loc.Sg.M; bándhanāni, bándhana-.Nom/acc.Pl.N.

(सायणभाष्यम्)
हे अर्वन् त्वं यमः असि नियमिता अग्निरसि। तेन दत्तत्वात् तच्छब्दव्यपदेशः। तथा आदित्यः असि। सूरान्निरतष्ट इत्युक्तत्वात्। तथा गुह्येन व्रतेन गोपनीयेन दुर्निरूपेण वा कर्मणा। सर्वत्र व्याप्तिरूपेणेत्यर्थः। तेन त्रितः त्रिषु स्थानेषु तायमानो वायुः असि। त्रित एनमायुनक् इत्युक्तत्वात्तद्रूपत्वम्। अथवा गुह्येन व्रतेन गोपनीयेन कर्मणा योगादिसाधनरूपेण त्रितः एतन्नामकः ऋषिरसि। किंच हे अश्व त्वं सोमेन समया सह विपृक्तः। वि इत्येष समित्येतस्मिन्नर्थे। संपृक्तः असि तेन गृहीतत्वात्। हे अश्व एवंरूप ते तव दिवि द्युलोके आदित्ये वा वर्तमानस्य त्रीणि बन्धनानि उत्पत्तिकारणानि आहुः पुराविदः। वसवः आदित्यो द्युस्थानं चेति त्रीणि॥
trī́ṇi ta āhur diví bándhanāni, trī́ṇy apsú trī́ṇy antáḥ samudré
utéva me váruṇaś chantsy arvan, yátrā ta āhúḥ paramáṁ janítram

O learned wise person! my excellent birth is the same as they say is of yours. You as Varuna – most acceptable, give strength to all. Let me also be like that. As you have three kinds of bonds or causes in the firmament, three in the water and three in the shining fire, so also have I.
(Griffith:) …that hold you.
Three bonds, they say, you have in heaven that bind you, three in the waters,


trī́ṇi, trí-.Nom.Pl.N; te, tvám.Dat/gen.Sg; āhuḥ, √ah.3.Pl.Prf.Ind.Act; diví, dyú- ~ div-.Loc.Sg.M; bándhanāni, bándhana-.Nom/acc.Pl.N; trī́ṇi, trí-.Nom.Pl.N; apsú, áp-.Loc.Pl.F; trī́ṇi, trí-.Nom.Pl.N; antár, antár; samudré, samudrá-.Loc.Sg.M; utá, utá; iva, iva; me, ahám.Dat/gen.Sg; váruṇaḥ, váruṇa-.Nom.Sg.M; chantsi, √chand.2.Sg.Imp.Act; arvan, árvan-.Voc.Sg.M; yátra, yátra; te, tvám.Dat/gen.Sg; āhúḥ, √ah.3.Pl.Prf.Ind.Act; paramám, paramá-.Nom/acc.Sg.N; janítram, janítra-.Nom/acc.Sg.N.

(सायणभाष्यम्)
पूर्वं दिवि त्रीणि बन्धनानि इत्युक्तम्। इदानीं स्थानत्रयेष्वपि त्रीणि बन्धनानि इत्याह। हे अर्वन् ते तव दिवि बन्धनानि त्रीणि आहुः तानि पूर्वमुक्तानि। अप्सु। अबुपजीवितत्वात् भूलोकोऽपि अपशब्देनाभिधीयते। पृथिव्यां त्रीणि बन्धनान्याहुः। अन्नं स्थानं बीजमिति त्रीणि। तथा समुद्रे अन्तः समुद्रमध्ये। समुद्द्रवणादपादानात् समुद्रमन्तरिक्षम्। तस्मिन् त्रीणि वृष्ट्युत्पत्तिनिमित्तानि मेघो विद्युत् स्तनितमिति। उतेव। इवशब्दश्चार्थे। अपि च हे अर्वन् अश्व वरुणः पापस्य वारकः फलस्यावर्जयिता वा त्वं मे मह्यं छन्त्सि कथयसि। किं कथयसीति चेत् उच्यते। ते तव परमं जनित्रं निरतिशयं जन्म॥ जनेरौणादिकः इत्रप्रत्ययः॥ यत्र येषु त्रिषूक्तेषु स्थानेषु आहुः कथयन्ति। यद्वा। यत्र यस्मिन् आदित्ये परमं जनित्रमाहुः। सूरादश्वं वसवो निरतष्ट इत्युक्तत्वात्। तादृशं प्रशस्यं जन्म यज्ञसाधनभावेन कथयसीत्यर्थः॥
imā́ te vājinn avamā́rjanāni-, -imā́ śaphā́nāṁ sanitúr nidhā́nā
átrā te bhadrā́ raśanā́ apaśyam, ṛtásya yā́ abhirákṣanti gopā́ḥ

O learned Commander of the army! look after the bath arrangements of these your horses and their stables for the protection of their horses. Moreover, in this army, I see the auspicious reins of your horses. They save us from misfortunes and direct the right passage. So you should also see them.
(Griffith:) three within the ocean.
To me you seem Varuna, O Courser, there where they say is your sublimest birth-place.


imā́, ayám.Nom.Pl.N; te, tvám.Dat/gen.Sg; vājin, vājín-.Voc.Sg.M; avamā́rjanāni, avamā́rjana-.Nom/acc.Pl.N; imā́, ayám.Nom.Pl.N; śaphā́nām, śaphá-.Gen.Pl.M; sanitúḥ, sanitár-.Gen.Sg.M; nidhā́nā, nidhā́na-.Nom.Pl.N; átra, átra; te, tvám.Dat/gen.Sg; bhadrā́ḥ, bhadrá-.Acc.Pl.F; raśanā́ḥ, raśanā́-.Acc.Pl.F; apaśyam, √paś.1.Sg.Iprf.Ind.Act; ṛtásya, ṛtá-.Gen.Sg.M/n; yā́ḥ, yá-.Nom/acc.Pl.F; abhirákṣanti, √rakṣ.3.Pl.Prs.Ind.Act; gopā́ḥ, gopā́-.Nom.Pl.M.

(सायणभाष्यम्)
हे वाजिन् अश्व ते संबन्धीनि अवमार्जनानि अङ्गसंशोधकानि स्थानानि इमा इमान्युक्तानि द्युलोकादीनि किंच सनितुः यागसंभक्तुः तव इमा इमानि शफानां निधानानि स्थानानि संचारप्रदेशा इत्यर्थः। किंच अत्र एव ते तव भद्राः भन्दनीयाः कल्याणाः रशनाः ग्रीवादिषु संयुक्ताः रज्जूः अत्र अपश्यम् एषूक्तेषु स्थानेषु अपश्यम्। रशनाः विशेष्यन्ते। याः गोपाः गोपयित्र्यः रशनाः ऋतस्य सत्यभूतस्य यज्ञसाधनस्य वाश्वस्य॥ कर्मणि षष्ठी॥ ऋतम् अभिरक्षन्ति अभितः पालयन्ति ताः अपश्यं दृष्टवानस्मि। यद्वा। इमा ते तव अवमार्जनानि अङ्गप्रक्षालनसाधनान्युदकानि। इमानि सनितुः तव शफानां निधानानि देवयजनभूमयः संचारप्रदेशा वा। अत्रास्मिन् देवयजनस्थाने या रशनाः गोपाः तव पालयितारो राजपुरुषाः ऋत्विजो वा ऋतस्य संबन्धिन्योऽभिरक्षन्ति ता अपश्यम्॥
ātmā́naṁ te mánasārā́d ajānām, avó divā́ patáyantam pataṁgám
śíro apaśyam pathíbhiḥ sugébhir, areṇúbhir jéhamānam patatrí

O learned person! I perceive with wisdom your soul going high up from below like the sun in heaven. Just as I see the air-craft from far and round like the head, soaring, striving upward by paths unsoiled by dust and pleasant to travel, so you should also do the same way.
(Griffith:) Here, Courser, are the places where they groomed you, here are the traces of your hoofs as winner.
Here have I seen the auspicious reins that guide you, which those who guard the holy Law keep safely.


ātmā́nam, ātmán-.Acc.Sg.M; te, tvám.Dat/gen.Sg; mánasā, mánas-.Ins.Sg.N; ārā́t, ārā́t; ajānām, √jñā.1.Sg.Iprf.Ind.Act; avás, avás; divā́, dyú- ~ div-.Ins.Sg.M; patáyantam, √pat.Acc.Sg.M.Prs.Act; pataṁgám, pataṁgá-.Nom/acc.Sg.M/n; śíraḥ, śíras- ~ śīrṣán-.Acc.Sg.N; apaśyam, √paś.1.Sg.Iprf.Ind.Act; pathíbhiḥ, pánthā- ~ path-.Ins.Pl.M; sugébhiḥ, sugá-.Ins.Pl.M; areṇúbhiḥ, areṇú-.Ins.Pl.M; jéhamānam, √jeh.Nom/acc.Sg.M/n.Prs.Med; patatrí, patatrín-.Acc.Sg.N.

(सायणभाष्यम्)
हे अश्व ते तव आत्मानं शरीरं मनसा अस्मदीयेन प्रकृष्टगमनवता चेतसा आरात् अतिदूरे स्थितम् अजानां जानामि अतिव्याप्तं भावयामीत्यर्थः। कथम्। अवः अवस्तात् सामर्थ्यात् भूमेः। भूमिमारभ्य दिवा अन्तरिक्षेण मार्गेण पतङ्गम् आदित्यं पतयन्तं गच्छन्तं व्याप्नुवन्तम्। यद्वा। यतो दिवा अन्तरिक्षेण मार्गेण दिवि वा पतयन्तं गच्छन्तं पतङ्गमादित्यम् अवः आवः व्याप्नोषि अतो व्याप्तं जानामि। किंच शिरः अपश्यम्। तव शिरः एवं पश्यामि। कथम्। सुगेभिः शोभनगमनसाधनैः अरेणुभिः अपापैः पथिभिः मार्गैः। आदित्यमण्डलादपि उपरिभूतैः सत्यलोकमार्गैरित्यर्थः। तत्र प्रतिबन्धाभावात् मार्गाणामुक्तरूपत्वम्। तथाविधैस्तैः जेहमानम् उपर्युपरि व्याप्नुवत् पतत्रि पतनवच्छिरोऽपश्यं भावयामि। एवं लोकत्रयव्याप्तं भावयामीत्यर्थः। यद्वा। ते आत्मानम् एवं भावयामि मनसा दिवा द्योतनात्मकेन अन्तरिक्षमार्गेण दिवः सकाशाद्वा अवः अवस्तादवाङ्मुखं पतयन्तं यागदेशं प्रति व्याप्नुवत् अत एव पतङ्गं पतनशीलम् अधःपतदादित्यसदृशं वा। एवं तव शिरो भावयामीत्यर्थः। शिरश्चैवमपश्यम्। उक्तरूपैर्देवयजनमार्गैर्जेहमानं यज्ञदेशं व्याप्नुवत् पतत्रि शीघ्रगामि शिरः पश्यामि। यद्यप्यात्मशब्देन सशिरस्कं शरीरमुक्तं तथापि देहात् पूर्वं शिरसो दृश्यमानत्वात् पृथगभिधीयते॥
átrā te rūpám uttamám apaśyaṁ, jígīṣamāṇam iṣá ā́ padé góḥ
yadā́ te márto ánu bhógam ā́naḷ, ā́d íd grásiṣṭha óṣadhīr ajīgaḥ

O learned person! when a man with good appetite and normal digestive power receives delicious edibles, like the barley and other grains you swallow them. O wise person! I behold your beautiful form in this dealing of the acquisition of knowledge and practice of Yoga, eager to get victory over internal and external foes and to enjoy the food produced here from the earth. Likewise, you should also do.
(Griffith:) Thyself from far I recognized in spirit, a Bird that from below flew through the heaven.
I saw your head still soaring, striving upward by paths unsoiled by dust, pleasant to travel.


átra, átra; te, tvám.Dat/gen.Sg; rūpám, rūpá-.Nom/acc.Sg.N; uttamám, uttamá-.Nom/acc.Sg.N; apaśyam, √paś.1.Sg.Iprf.Ind.Act; jígīṣamāṇam, √ji.Nom/acc.Sg.M/n.Prs.Des.Med; iṣáḥ, íṣ-.Acc/abl/gen.Sg/pl.F; ā́, ā́; padé, padá-.Loc.Sg.N; góḥ, gáv- ~ gó-.Gen.Sg.F; yadā́, yadā́; te, tvám.Dat/gen.Sg; mártaḥ, márta-.Nom.Sg.M; ánu, ánu; bhógam, bhóga-.Acc.Sg.M; ā́naṭ, √naś.3.Sg.Aor.Ind.Act; ā́t, ā́t; ít, ít; grásiṣṭhaḥ, grásiṣṭha-.Nom.Sg.M; óṣadhīḥ, óṣadhī-.Acc.Pl.F; ajīgar, √gṛ.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
एवं गमनानन्तरं हे अश्व ते तव उत्तमम् उक्तरूपेणोत्कृष्टतमं रूपम् अत्र अस्मिन् यागदेशे अपश्यं पश्यामि। कीदृशम्। गोः भूम्याः पदे स्थाने देवस्थाने देवयजनप्रदेशे आजिधावनस्थाने वा इषः। कर्मणि षष्ठी॥ इषम् इष्यमाणम् अन्नम् अन्नानि वा आ सर्वतः जिगीषमाणं गन्तुमिच्छन्तम्। हे अश्व ते तव यदा मर्तः मनुष्यः भोगं भोक्तव्यमन्नम् अनु आनट्॥ नशतिर्गतिकर्मा॥ अनुक्रमेण समीपं गमयति। आदित् अनन्तरं तदानीमेव तदनुग्रहात् विलम्बमकृत्वा ग्रसिष्ठः महातृष्णयेव ग्रसितृतमो भक्षयितृतमः सन् ओषधीः अन्नानि अजीगः गिरसि भक्षयसि। महानुभावोऽपि त्वं लौकिकाश्ववत् तुच्छेन पुरुषेण दीयमानं स्वल्पं भक्ष्यम् अनुग्रहात् स्वीकरोषीत्यर्थः॥
ánu tvā rátho ánu máryo arvann, ánu gā́vó nu bhágaḥ kanī́nām
ánu vrā́tāsas táva sakhyám īyur, ánu devā́ mamire vīryàṁ te

O mighty and active person! Like the horse, the learned among the graceful persons, seek your friendship. The enlightened persons favorably measure your vigor well and consequently the aircrafts, ordinary men, kine and supremacy follow them.
(Griffith:) Here I beheld your form, matchless in glory, eager to win you food at the Cow’s station.
Whenever a man brings you to yours enjoyment, you swallow the plants most greedy eater.


ánu, ánu; tvā, tvám.Acc.Sg; ráthaḥ, rátha-.Nom.Sg.M; ánu, ánu; máryaḥ, márya-.Nom.Sg.M; arvan, árvan-.Voc.Sg.M; ánu, ánu; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M; ánu, ánu; bhágaḥ, bhága-.Nom.Sg.M; kanī́nām, kanyā̀- ~ kanī́n-.Gen.Pl.F; ánu, ánu; vrā́tāsaḥ, vrā́ta-.Nom.Pl.M; táva, tvám.Gen.Sg; sakhyám, sakhyá-.Nom/acc.Sg.N; īyuḥ, √i.3.Pl.Prf.Ind.Act; ánu, ánu; devā́ḥ, devá-.Nom.Pl.M; mamire, √mā.3.Pl.Prs.Ind.Med; vīryàm, vīryà-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg.

(सायणभाष्यम्)
इदानीं कृत्स्नस्य लोकस्यापि मुख्यः इति प्रतिपादयति। हे अर्वन् गमनशीलाश्व त्वा त्वाम् अनु अनुसृत्य रथः गच्छति। ततः पुरतोऽश्वस्य गमनात्। तथा मर्यः मर्त्यः त्वा त्वाम् अनु। जात्येकवचनम्॥ अनु गावः। गावोऽपि त्वामनुगच्छन्ति। तथा कनीनां कन्यकानां स्त्रीणां भगः भाग्यं सौन्दर्यं त्वद्भगम् अनु। तथा व्रातासः व्राताः संघात्मकाः अन्ये अश्वसमूहाः वस्वादिदेवगणाः वा त्वाम् अनु अनुसृत्य तव सख्यम् ईयुः सखिभावं गच्छन्ति। देवाः ऋत्विजो द्योतमाना देवा वा त्वामनुसृत्य ते वीर्यं वीरकर्म ममिरे स्तुत्या मान्ति। अतः सर्वोऽपि त्वाम् अनुसरः त्वं तु सर्वस्य श्रेष्ठ इत्यर्थः॥
híraṇyaśṛṅgó yo asya pā́dāḥ-, mánojavā ávara índra āsīt
devā́ íd asya havirádyam āyan, yó árvantam prathamó adhyátiṣṭhat

O men! you should seek that Agni in the form of energy etc. which has splendors like the horse. Its feet (means of movement) are quick like the mind and are made of varying metals etc. It (electricity or sun) is lustrous like lightning. Learned scientists use it properly and methodically, when a famous person rides over this horse in the form of Agni (fire, electricity).
(Griffith:) After you, Courser, come the chariot, the bridegroom, the cows come after, and the charm of maidens.
Full companies have followed for your friendship: the pattern of your vigour Deities have copied.


híraṇyaśṛṅgaḥ, híraṇyaśṛṅga-.Nom.Sg.M; áyaḥ, áyas-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; pā́dāḥ, pā́da-.Nom.Pl.M; mánojavāḥ, mánojavas-.Nom.Sg.M; ávaraḥ, ávara-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; āsīt, √as.3.Sg.Iprf.Ind.Act; devā́ḥ, devá-.Nom.Pl.M; ít, ít; asya, ayám.Gen.Sg.M/n; havirádyam, havirádya-.Nom/acc.Sg.N; āyan, √i.3.Pl.Iprf.Ind.Act; yáḥ, yá-.Nom.Sg.M; árvantam, árvant-.Acc.Sg.M; prathamáḥ, prathamá-.Nom.Sg.M; adhyátiṣṭhat, √sthā.3.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
अयमश्वः हिरण्यशृङ्गः हितरमणीयशृङ्गो वा उन्नतशिरस्को हृदयरमणशृङ्ग स्थानीयशिरोरुहो वा अस्य पादाः अयः अयोमयाः अयःपिण्डसदृशा इत्यर्थः। तथा मनोजवाः मनोवेगाः। अथवा एतदिन्द्रविशेषणम्। ईदृशस्याश्वस्य सामर्थ्यं प्रति मनोवेगः इन्द्रः अपि अवरः निकृष्टः आसीत्। किंच अस्य अश्वस्य हविरद्यं हविषः अदनं भक्षणम्॥ स्वार्थिको यत्॥ अदनयोग्यं हविर्वा अपेक्ष्य देवा इत् सर्वेऽपि देवाः आयन् प्राप्ताः। यः इन्द्रः अर्वन्तं प्रथमः प्रथमभावी सन् अध्यतिष्ठत् अधिष्ठितवान् स्वहविष्ट्वेन स्वकीयत्वेन वा आश्रितवानित्यर्थः। इन्द्र एणं प्रथमो अध्यतिष्ठत् इति ह्युक्तम्॥
īrmā́ntāsaḥ sílikamadhyamāsaḥ, sáṁ śū́raṇāso divyā́so átyāḥ
haṁsā́ iva śreṇiśó yatante, yád ā́kṣiṣur divyám ájmam áśvāḥ

O man! possess horses of fiery spirit with attractive stables and thin bellied. They should be quick, conquerors in battles, well trained, fast in motion, putting forth their strength like swans flying in the sky in rows and treading on pure paths.
(Griffith:) Horns made of gold has he: his feet are iron: less fleet than he, though swift as thought, is Indra.
The Deities have come that they may taste the oblation of him who mounted, first of all, the Courser.


īrmā́ntāsaḥ, īrmā́nta-.Nom.Pl.M; sílikamadhyamāsaḥ, sílikamadhyama-.Nom.Pl.M; sám, sám; śū́raṇāsaḥ, śū́raṇa-.Nom.Pl.M; divyā́saḥ, divyá-.Nom.Pl.M; átyāḥ, átya-.Nom.Pl.M; haṁsā́ḥ, haṁsá-.Nom.Pl.M; iva, iva; śreṇiśás, śreṇiśás; yatante, √yat.3.Pl.Prs.Ind.Med; yát, yá-.Nom/acc.Sg.N; ā́kṣiṣuḥ, √akṣ.3.Pl.Aor.Ind.Act; divyám, divyá-.Acc.Sg.M; ájmam, ájma-.Acc.Sg.M; áśvāḥ, áśva-.Nom.Pl.M.

(सायणभाष्यम्)
अत्र अश्वसमूहस्तुतिद्वारेण अयं स्तूयते। ईर्मान्तासः ईरिताः प्रेरिताः अन्ताः येषां ते तथोक्ताः। विरलान्ता इत्यर्थः। सिलिकमध्यमासः संसृताः संगताः मध्यप्रदेशाः येषां ते तथोक्ताः। मध्ये निबिडा इत्यर्थः। अथवा शरीरस्यैते विशेषणे। ईर्म ईरितः पुरतो नुन्नः इत्यर्थः। तादृशः पृथुः अन्तो जघनप्रदेशो येषां ते तादृशाः। तथा सिलिकमध्यमासः। संसृतः संगतः संलग्नो मध्यभागो येषां ते तादृशाः। पुष्टत्वात् प्रौढपृष्ठाः संलग्नमध्याश्चेत्यर्थः। जघनपुरोभागावपेक्ष्य सिलिकमध्यमाः। इत्युक्तम्। सम् इत्ययमुपसर्गो यतन्ते इत्याख्यातेन संबन्धयितव्यः। शूरणासः विक्रमशीलाः दिव्यासः दिवि भवाः अत्याः अतनशीलाः। यद्यप्ययमश्वनाम तथाप्यश्वशब्दस्य वक्ष्यमाणत्वात् अयं यौगिकोऽवगन्तव्यः। ईदृशा अश्वाः श्रेणिशः। एकव्यापाराणां बहूनां समूहः श्रेणिरित्युच्यते। शीघ्रधावनाय श्रेणिशः पङ्क्तीभूय सं यतन्ते सम्यक् यत्नं कुर्वन्ति। तत्र दृष्टान्तः। हंसाइव। ते यथा श्रेणीभूताः ईर्मान्तासः इत्याद्युक्तरूपाः सन्तः अन्तरिक्षे गमनाय यतन्ते तद्वत्। कदा। उच्यते। यत् यदा अश्वाः दिव्यम् अज्मं गमनं गन्तव्यं वा मार्गम् आक्षिषुः व्याप्नुवन्ति तदा। अयं मन्त्रो यास्केनैवं व्याख्यातः – ईर्मान्ताः समीरितान्ताः पृथ्वन्ता वा सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वा अपि वा शिर आदित्यो भवति यदनुशेते सर्वाणि भूतानि मध्ये चैषां तिष्ठति। इदमपीतरच्छिर एतस्मादेव समाश्रितान्येतदिन्द्रियाणि भवन्ति। सं शूरणासो दिव्यासो अत्याः। शूरः शवतेर्गतिकर्मणो दिव्या दिविजा अत्या अतनाः। हंसा इव श्रेणिशो यतन्ते। हंसा हन्तेर्घ्नन्त्यध्वानम्। श्रेणिशः इति श्रेणिः श्रयतेः समाश्रिता भवन्ति। यदाक्षिषुर्यदापुर्दिव्यमज्ममजनिमाजिमश्वाः (निरु.४.१३) इति॥
táva śárīram patayiṣṇv àrvan, táva cittáṁ vā́ta iva dhrájīmān
táva śṛ́ṅgāṇi víṣṭhitā purutrā́-, -áraṇyeṣu járbhurāṇā caranti

O brave person! you are active like a horse, your body is like a swift vehicle. Your mind is like the wind in motion. Your sublime actions are initiated from the proper use of fire and electricity. These are spread in all directions like the hoary creatures in the forests.
(Griffith:) Symmetrical in flank, with rounded haunches, mettled like heroes, the Celestial Coursers
Put forth their strength, like swans in lengthened order, when they, the Steeds, have reached the heavenly causeway.


táva, tvám.Gen.Sg; śárīram, śárīra-.Nom.Sg.N; patayiṣṇú, patayiṣṇú-.Nom.Sg.N; arvan, árvan-.Voc.Sg.M; táva, tvám.Gen.Sg; cittám, √cit.Nom.Sg.N; vā́taḥ, vā́ta-.Nom.Sg.M; iva, iva; dhrájīmān, dhrájīmant-.Nom.Sg.M; táva, tvám.Gen.Sg; śṛ́ṅgāṇi, śṛ́ṅga-.Nom.Pl.N; víṣṭhitā, √sthā.Nom.Pl.N; purutrā́, purutrā́; áraṇyeṣu, áraṇya-.Loc.Pl.N; járbhurāṇā, √bhur.Nom.Pl.N.Prs.Med; caranti, √car.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे अर्वन् तव शरीरं पतयिष्णु पतनशीलं व्याप्तमित्यर्थः। तथा तव चित्तं मनः वातइव ध्रजीमान् शीघ्रगमनवायुरिव तद्वच्छीघ्रगमनानुकूलमित्यर्थः। किंच तव शृङ्गाणि शिरसो निर्गताः शृङ्गस्थानीयाः केशाः पुरुत्रा पुरुषु बहुषु प्रदेशेषु विष्ठिता विष्ठितानि विविधं स्थिताः। किंच त एव अरण्येषु जर्भुराणा मनोहराणि पूर्यमाणानि वा एवंभूताः केशाः चरन्ति। यद्वा। अत्र अश्वस्य शृङ्गाभावात् तद्वदुन्नतानि तेजांसि परिगृह्यन्ते॥
úpa prā́gāc chásanaṁ vājy árvā, devadrī́cā mánasā dī́dhyānaḥ
ajáḥ puró nīyate nā́bhir asya-, -ánu paścā́t kaváyo yanti rebhā́ḥ

The men should properly utilize the Agni (fire energy). A leading scientist active and quick going like a horse and knowing the eternal nature of his soul with attentive and concentrated mind in order to approach and benefit other enlightened persons – strikes (uses) machinery for various purposes. Its center or middle portion is brought forward and backward. Other genius scientists of sound knowledge also follow the footpath of that leading scientist.
(Griffith:) A body formed for flight have you, O Charger; swift as the wind in motion is your spirit.
Your horns are spread abroad in all directions: they move with restless beat in wildernesses.


úpa, úpa; prá, prá; agāt, √gā.3.Sg.Aor.Ind.Act; śásanam, śásana-.Nom/acc.Sg.N; vājī́, vājín-.Nom.Sg.M; árvā, árvan-.Nom.Sg.M; devadrī́cā, devadryáñc-.Ins.Sg.N; mánasā, mánas-.Ins.Sg.N; dī́dhyānaḥ, √dhī.Nom.Sg.M.Prf.Med; ajáḥ, ajá-.Nom.Sg.M; purás, purás; nīyate, √nī.3.Sg.Prs.Ind.Pass; nā́bhiḥ, nā́bhi-.Nom.Sg.F; asya, ayám.Gen.Sg.M/n; ánu, ánu; paścā́t, paścā́t; kaváyaḥ, kaví-.Nom.Pl.M; yanti, √i.3.Pl.Prs.Ind.Act; rebhā́ḥ, rebhá-.Nom.Pl.M.

(सायणभाष्यम्)
अश्वमेधिके मध्यमेऽहनि अध्रिगुप्रैषे मा नो मित्रः इति सूक्तानन्तरम् उप प्रागाच्छसनम् इति द्वे ऋचौ शंसनीये। सूत्रितं च – उप प्रागाच्छसनमिति द्वे (आश्व.श्रौ.१०.८) इति॥
अयम् अर्वा अरणकुशलः वाजी अश्वः शसनं विशसनस्थानम् उप प्रागात् उपप्रैति। किं कुर्वन्। देवद्रीचा मनसा देवान् गच्छता मनसा दीध्यानः ध्यायन्। कदा। देवान् अस्मदवयवेन अर्चामि देवत्वं प्राप्नोमीति वा मनसि ध्यायन्। किंच अस्य पुरः पुरस्तात् नाभिः नहनं बन्धुभूत इत्यर्थः। यद्वा। अस्य बन्धनस्थानीयः अविमुक्तत्वात्। एवंभूतः अजः पुरः नीयते पुरतः प्राप्यते अनु अनुसृत्य पश्चात् अनन्तरम्। अत्र यद्यप्युभयोः पर्यवसितोऽर्थः एक एव तथापि अजाश्वोभयान न्तर्यत्वप्रकटनाय पदद्वयम्। यद्वा। अन्विति क्रियया संबध्यते। कवयः अनूचानाः रेभाः स्तोतारः ऋत्विजः यन्ति गच्छन्ति। ये वा अनूचानास्ते कवयः इति श्रुतेः। यद्वा। कवय इति मेधाविनाम, कविः मनीषी (नि, ३.१५.१०) इति तन्नामसु पठितत्वात्। रेभः इति स्तोतृनाम, रेभः जरिता (नि.३.१६.1) इति तत्र पाठात्॥
úpa prā́gāt paramáṁ yát sadhástham, árvām̐ áchā pitáram mātáraṁ ca
adyā́ devā́ñ júṣṭatamo hí gamyā́ḥ-, áthā́ śāste dāśúṣe vā́ryāṇi

The learned person who serve well the greatest cause (God), father, mother and enlightened men get divine enjoyment or virtues and horses in the form of fire, electricity etc. It confers happiness on a generous donor, who enjoy much delight.
(Griffith:) The strong Steed has come forward to the slaughter, pondering with a mind directed God-ward.
The goat who is his kin is led before him the sages and the singers follow after.


úpa, úpa; prá, prá; agāt, √gā.3.Sg.Aor.Ind.Act; paramám, paramá-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; sadhástham, sadhástha-.Nom/acc.Sg.N; árvān, árvant-.Nom.Sg.M; ácha, ácha; pitáram, pitár-.Acc.Sg.M; mātáram, mātár-.Acc.Sg.F; ca, ca; adyá, adyá; devā́n, devá-.Acc.Pl.M; júṣṭatamaḥ, júṣṭatama-.Nom.Sg.M; , hí; gamyā́ḥ, √gam.3.Sg.Aor.Opt/prec.Act; átha, átha; ā́, ā́; śāste, √śās.3.Sg.Prs.Ind.Med; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; vā́ryāṇi, vā́rya-.Nom/acc.Pl.N.

(सायणभाष्यम्)
अर्वान् अरणकुशलोऽयमश्वः उप प्रागात् उपगच्छति। किम्। यत् परमम् उत्कृष्टं सधस्थं सहस्थानं सुकृतिभिरेकत्रनिवासयोग्यं स्वर्गाख्यं यदस्ति तत्। किमर्थम्। पितरं मातरं च अच्छ आभिमुख्येन प्राप्तुम्। हे अश्व अद्य अस्मिन् काले जुष्टतमः प्रीततमः स्वर्गं प्राप्नोमीति हर्षयुक्तः इत्यर्थः। एवंभूतः देवान् गम्याः गच्छेर्देवान्। हिशब्दो यज्ञे उपयुक्तस्य पशोः स्वर्गप्राप्तेः सगभ्योऽनु सखा सयूथ्यः (तै.सं.१.२.४.२) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थः। अथ अनन्तरं यजमानः आ शास्ते। कस्मै। दाशुषे हविर्दत्तवते स्वस्मै। कानि। वार्यणि वरणीयानि धनानि। यद्वा॥ पुरुषस्य व्यत्ययः॥ आ शास्ते प्रार्थये यजमानार्थम्॥

(<== Prev Sūkta Next ==>)
 
asyá vāmásya palitásya hótus, tásya bhrā́tā madhyamó asty áśnaḥ
tṛtī́yo bhrā́tā ghṛtápṛṣṭho asya-, -átrāpaśyaṁ viśpátiṁ saptáputram

Of this old experienced, admirable generous donor, all pervading electricity is the first brother. The fire on earth consumes all things and is kindled with a button is the second brother. I have beheld the sun who is the upholder of all beings and is born of seven elements (or has seven rays as seven sons) as the third and the eldest brother.
(Griffith:) Of this benignant Priest, with eld grey-coloured, the brother midmost of the three is lightning.
The third is he whose back with oil is sprinkled. Here I behold the Chief with seven male children.


asyá, ayám.Gen.Sg.M/n; vāmásya, vāmá-.Gen.Sg.M; palitásya, palitá-.Gen.Sg.M; hótuḥ, hótar-.Gen.Sg.M; tásya, sá- ~ tá-.Gen.Sg.M/n; bhrā́tā, bhrā́tar-.Nom.Sg.M; madhyamáḥ, madhyamá-.Nom.Sg.M; asti, √as.3.Sg.Prs.Ind.Act; áśnaḥ, áśna-.Nom.Sg.M; tṛtī́yaḥ, tṛtī́ya-.Nom.Sg.M; bhrā́tā, bhrā́tar-.Nom.Sg.M; ghṛtápṛṣṭhaḥ, ghṛtápṛṣṭha-.Nom.Sg.M; asya, ayám.Gen.Sg.M/n; átra, átra; apaśyam, √paś.1.Sg.Iprf.Ind.Act; viśpátim, viśpáti-.Acc.Sg.M; saptáputram, saptáputra-.Acc.Sg.M.

(सायणभाष्यम्)
अस्य वामस्य इति द्विपञ्चाशदृचमष्टमं सूक्तं दैर्घतमसम्। अत्रेयमनुक्रमणिका – अस्य द्विपञ्चाशदल्पस्तवं त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा च पञ्चपादं साकंजानां यद्गायत्रेऽयं स शिङ्क्ते सप्तार्धगर्भा गौरीरिति जगत्यः। एतदन्तं तु वैश्वदेवं तस्याः समुद्रा इति वाचः समुद्रा आपोऽक्षरं सा प्रस्तारपङ्तिःतव शकमयमिति शकधूम उक्षाणं पृश्निमिति सोमः। त्रयः केशिन इत्यग्निः सूर्यो वायुश्च केशिनश्चत्वारि वाग्वाच इन्द्रं मित्रं सौर्यों द्वादशेति संवत्सरसंस्थं कालचक्रवर्णनं यस्ते सरस्वत्यै यज्ञेन साध्येभ्यः परानुष्टुप् सौरी पर्जन्याग्निदेवता वान्त्या सरस्वते सूर्याय वा इति। अत्र स्तुत्याबहुत्वेन स्तुतिभागस्याल्पीयस्त्वादिदं सूक्तमल्पस्तवनम्। न सूक्तान्तरवत् बहुस्तवम्। इदमेव वैलक्षण्यं तुशब्देन द्योत्यते। अस्मिन् सूक्ते प्रायेण संशयोत्थापनादयो बहवोऽर्थाः प्रतिपाद्यन्ते। अचिकित्वाञ्चिकितुषः इत्यनया संशयः उत्थाप्यते। पृच्छामि त्वा इत्यत्र प्रश्नः प्रतीयते। इयं वेदिः इत्यत्र प्रतिवचनम्। य ईं चकार इत्यादिना ज्ञानप्रशंसा प्रतिपाद्यते। अपश्यं गोपाम् इत्यादिना ब्रह्मसाक्षात्काररूपस्य प्रशंसा। न क्षरति इत्यक्षरं ब्रह्म। द्वा सुपर्णा इत्यादिना तस्य प्रशंसा। पञ्चपादं पितरं , साकंजानां सप्तथं , यद्गायत्रे अधि, अयं स शिङ्क्ते, सप्तार्धगर्भाः, गौरीर्मियाय इति षड्जगत्यः। समानमेतत् इत्यनुष्टुप्। तस्याः समुद्राः इति प्रस्तारपङ्क्तिः। तल्लक्षणं छन्दोग्रन्थे सूत्रितं – प्रस्तारपङ्क्तिः पुरतः (पि.३.४.१) इति। पुरतः पूर्वार्धे द्वादशाक्षरौ जागतौ पादौ ततो द्वावष्टाक्षरौ गायत्रौ सा प्रस्तारपङक्तिः इति सूत्रार्थः। अनुक्रमण्यामप्युक्तम् – आद्यौ चेत्प्रस्तारपङ्क्तिः (अनु.८.६) इति। शिष्टा अनादेशपरिभाषया त्रिष्टुभः। गौरीर्मिमाय इत्येतदन्तानां विश्वे देवा देवता। तस्याः समुद्राः इत्यस्याः पूर्वार्धस्य वाग्देवता। उत्तरार्धस्य आपः। शकमयम् इत्यस्याः पूर्वार्धस्य शकधूमः। उक्षाणं पृश्निम्। इत्युत्तरार्धस्य सोमो देवता। त्रयः केशिनः इत्यस्या अग्निसूर्यवायवः। चत्वारि वाक् इत्येषा वाग्देवताका। इन्द्रं मित्रं वरुणं, कृष्णं नियानम् इत्येते सूर्यदेवत्ये। द्वादश प्रधयः इत्यस्याः संवत्सरात्मा कालो देवता। यस्ते स्तनः इत्यस्याः सरस्वती। यज्ञेन इत्यस्याः साध्या देवता। समानमेतत् इत्यस्याः सूर्यः पर्जन्यो वाग्नयो वा देवता। दिव्यं सुपर्णम् इत्यस्याः सरस्वान् सूर्यो वा देवता। कृत्स्नसूक्तस्य विनियोगं शौनक आह — स्तेयं कृत्वा द्विजो मोहात् त्रिरात्रोपोषितः शुचिः। सूक्तं जप्त्वास्यवामीयं क्षिप्रं मुच्येत किल्बिषात् (ऋग्वि.१.१४४) इति॥ महाव्रते वैश्वदेवशस्त्रे वैश्वदेवं निविद्धानं द्विप्रतीकम्। तत्र अस्य वामस्य इत्यादिकमेकचत्वारिंशदृचं प्रथमं प्रतीकम्। पञ्चमारण्यके सूत्रितम् – अस्य वामस्य पलितस्य होतुरिति सलिलस्य दैर्घतमस एकचत्वारिंशतम् .(ऐ.आ.५.३.२) इति॥
अत्र द्वितीयपादे तच्छब्दश्रुतेः प्रथमपादे प्रतिविशेषणं योग्यक्रियार्थसंबद्धो यच्छब्दोऽध्याहार्यः। योऽयं दिवि द्योतते तस्य अस्य वामस्य वननीयस्य संभजनीयस्य आरोग्यार्थिभिः सर्वैः सेवनीयस्य पलितस्य पालयितुः प्रकाशवृष्ट्यादिप्रदानेन पालकस्य तथा योऽयं दिवि द्योतते तस्य अस्य होतुः ह्वातव्यस्य आह्वानार्हस्यादित्यस्य मध्यमः मध्यमस्थानः। मध्ये भवो वायुरुच्यते। आदित्याग्नी अपेक्ष्य अस्य मध्यमत्वम्। स च अश्नः सर्वत्र व्याप्तः। न हि वायुरहितः कश्चित्प्रदेशोऽस्ति। तादृशः भ्राता अस्ति भ्रातृस्थानीयो भवति। यथा लोके भ्राता पितृधनस्य भागं हरति तद्वत्। मध्यस्थानम् अन्तरिक्षलोकं हरतीति वा। वृष्ट्यर्थं रश्मिभिराहृतानां भौमानां रसानां हरणाद्वा भ्रातेत्युच्यते। पित्र्येण धनेन स्वार्जितेन वा भर्तव्यः भवतीति भ्राता। मध्यमो वायुरपि वृष्ट्यर्थं रसैः भक्तव्यः भवति॥ किंच घृतपृष्ठः घृतमाहुतिलक्षणं पृष्ठे यस्य तादृशः भ्राता तस्य तृतीयः अस्ति भवति। त्रयाणां पूरणस्तृतीयः। उक्तोभयापेक्षया तृतीयत्वम्। भ्रातृत्वं प्रतिपादितप्रकारेण अत्रापि द्रष्टव्यम्। रात्रौ सवितुस्तेजोभागस्य हरणात् दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तव्यत्वात् वा भ्रातृत्वम्। अत्र एषु भ्रातृषु मध्ये पुरोदेशे वा विश्पतिं विशां प्रजानां पालयितारं सप्तपुत्रं सर्पणरश्मिपुत्रोपेतम् ऐतिहासिकपक्षे अदितिः पुत्रकामा इति प्रस्तुते मित्रावरुणादिषु अदितिपुत्रेषु अस्य आदित्यस्य सप्तमपुत्रत्वम्। ईदृशं महानुभावमादित्यम् अपश्यम् अद्राक्षम् भावनया आत्मत्वेन साक्षात्करोमीत्यर्थः। तद्योऽहं सोऽसौ योऽसौ सोऽहम् इति श्रुतिः। एवं वा। अस्य वामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः। पलितस्य पालयितुः स्वसृष्टजगत्पालनशीलस्य होतुरादातुः स्वस्मिन् संहर्तुरित्यर्थः। परमेश्वरस्य सृष्ट्यादिकर्तृत्वं श्रुतिस्मृतिपुराणादिषु प्रसिद्धम्। तस्य तादृशस्य परमेश्वरस्य भ्राता तद्भागहारी तदंशभूतः सूत्रात्मा मध्यमः सर्वत्र मध्ये वर्तमानोऽस्ति जगद्धारकत्वेन वर्तते। स च अश्नः व्यापनशीलः। वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संरब्धानि (बृ.उ.३.७.२) इति श्रुतेः। वक्ष्यमाणविराडपेक्षया वा मध्यमत्वम्। किंच अस्य परमेश्वरस्य तृतीयो घृतपृष्ठः। घृतमित्युदकनाम। तेन तत्कार्यं शरीरमुच्यते। तदेव पृष्ठं स्पर्शकं वा यस्य स तादृशः। पृष्ठं स्पृशतेः (निरु.४.३) इति निरुक्तम्। यद्वा प्रदीप्तपृष्ठः। पृष्ठशब्दः कृत्स्नशरीरोपलक्षकः। प्रकाशितशरीराभिमानीत्यर्थः। न त्वयं सूक्ष्मशरीराभिमानिसूत्रात्मवत् स्पर्शनाविषयो भवति। अत्र एषु मध्ये विश्पतिं विशां प्रजानां पतिम्। उपलक्षणमेतत्। सर्वस्य पतिमित्यर्थः। सर्वस्य पतिः सर्वस्येशानः इति श्रुतेः। सप्तपुत्रं सप्त लोकाः पुत्रा यस्य तादृशम्। स्वमायया सृष्टसर्वलोकमित्यर्थः। अपश्यं पश्येयं साक्षात्करोमीत्यर्थः। अयमर्थः। स्वाधीनमायो जगत्कारणभूतः परमेश्वर एकः। तत उत्पन्नौ स्थूलसूक्ष्मशरीराभिमानिनौ द्वौ विराट्सूत्रात्मानौ। तेषु मध्ये द्वयोः साक्षात्कारेण मोक्षाभावात् सृष्ट्यादिकारणं परमेश्वरं ज्ञेयत्वेन प्रसिद्धं श्रवणमननादिसाधनेन साक्षात्करोमीत्यर्थः। एवमुत्तरत्रापि अध्यात्मपरतया योजयितुं शक्यम्। तथापि स्वरसत्वाभावात् ग्रन्थविस्तरभयाच्च न लिख्यते। यत्र द्वा सुपर्णा इत्यादौ स्फुटम् आध्यात्मिको ह्यर्थः प्रतीयते तत्र तत्र प्रतिपादयामः। अयं मन्त्रो यास्केन व्याख्यातः अस्य वामस्य वननीयस्य पलितस्य पालयितुः (निरु.४.२६) इत्यादिना। तच्च व्याख्यानमत्रानुसंधेयम्॥
saptá yuñjanti rátham ékacakram, éko áśvo vahati saptánāmā
trinā́bhi cakrám ajáram anarváṁ, yátremā́ víśvā bhúvanā́dhi tasthúḥ

There is a one-wheeled chariot in the form of air-craft etc. (the solar system). Seven machines (spokes) are yoked there and it is drawn by one rapid fire in air. It has seven names. The artists should establish the wheel that is thrice axled, sound and undecaying, free from the common horses in the sky; whereon rest all the regions or worlds.
(Griffith:) Seven to the one-wheeled chariot yoke the Courser; bearing seven names the single Courser draws it.
Three-naved the wheel is, sound and undecaying, whereon are resting all these worlds of being.


saptá, saptá-.Nom/acc.Pl.M/f/n; yuñjanti, √yuj.3.Pl.Prs.Ind.Act; rátham, rátha-.Acc.Sg.M; ékacakram, ékacakra-.Nom/acc.Sg.M/n; ékaḥ, éka-.Nom.Sg.M; áśvaḥ, áśva-.Nom.Sg.M; vahati, √vah.3.Sg.Prs.Ind.Act; saptánāmā, saptánāman-.Nom.Sg.M; trinā́bhi, trinā́bhi-.Nom.Sg.N; cakrám, cakrá-.Nom/acc.Sg.N; ajáram, ajára-.Nom/acc.Sg.N; anarvám, anarvá-.Nom/acc.Sg.N; yátra, yátra; imā́, ayám.Nom.Pl.N; víśvā, víśva-.Nom.Pl.N; bhúvanā, bhúvana-.Nom.Pl.N; ádhi, ádhi; tasthúḥ, √sthā.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
एकचक्रम् एकरथाङ्गोपेतम्। यद्यपि त्रीणि चक्राणि तथापि तेषामेकरूपत्वात् एकचक्रमित्युच्यते। रथं रंहणस्वभावं सूर्यस्य संबन्धिनं सप्त एतत्संख्याका अश्वाः युञ्जन्ति अनुबध्नन्ति वहन्ति अहोरात्रनिर्वाहाय। किं वस्तुतः सप्त नेत्याह। एकः अश्वः सप्तनामा एक एव सप्ताभिधानः सप्तधा नमनप्रकारो वा। एक एव वायुः सप्तरूपं धृत्वा वहतीत्यर्थः। वाय्वधीनत्वात् अन्तरिक्षसंचारस्य। एकचक्रमित्युक्तं कीदृशं तदित्यत आह। त्रिनाभि वलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्रत्रयोपेतम् अजरम् अमरणधर्मकम् अनर्वम् अशिथिलम्। पुनस्तदेव विशेष्यते। यत्र यस्मिन् चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्वाणि भूतजातानि अधि आश्रित्य तस्थुः तिष्ठन्ति। यद्वा। एकचक्रम् एकचारिणम् असाहाय्येन संचरन्तं रथम् आदित्यमण्डलं सप्त युञ्जन्ति। सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकारकार्याः असाधारणाः परस्परविलक्षणाः षडृतवः। एकः साधारणः इत्येवम्। अथवा मासद्वयात्मकाः षट् अपरः अधिकमासात्मकः इत्येवं सप्तर्तवो युञ्जन्ति। एतस्य कार्यं निर्वहन्तीत्यर्थः। स चैकः असहायः अश्वो व्यापनशीलः आदित्यः सप्तनामा सप्त रसानां संनमयितारो रश्मयो यस्य तादृशः सप्तर्षिभिः स्तूयमानो वा आदित्यो वहति धारयति भ्रमयतीत्यर्थः। किम्। त्रिनाभि चक्रम्। तिस्रो नाभिस्थानीयाः संध्याः संबद्धा वा त्रय ऋतवो यस्य तत्तादृशम्। के ते। ग्रीष्मवर्षाहेमन्ताख्याः। यद्वा। भूतभविष्यद्वर्तमानाख्यास्त्रयः कालाः त्रिनाभयः। तद्विशिष्टं चक्रं चक्रवत् पुनःपुनः परिभ्रममाणं संवत्सराख्यं चक्रम् अजरं मरणरहितम्। न हि कदाचिदपि कालो म्रियते अनादिनिधनः कालः इति स्मृतेः। अनर्वम् अप्रतिहतम्। ईदृशं संवत्सराख्यं चक्रं नानाकालावयवोपेतम् अयमादित्यः पुनरावर्तयति। संवत्सरादर्वा चीनानां तत्रैवान्तर्भावात् ततः युगादीनां तदावृत्तिसाध्यत्वात् संवत्सरस्य चक्रत्वेन निरूपणम्। पुनः कीदृशं तत्। यत्र यस्मिन् चक्रे इमा विश्वा भुवना इमानि सर्वाणि भूतानि अधितस्थुः आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्य स्थितेः। ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ज्ञानमोक्षाक्षरप्रशंसा च इत्यनुक्रमण्यामुक्तम्। अयमपि मन्त्रो यास्केन सप्त युञ्जन्ति रथमेकचक्रमेकचारिणम् (निरु.४.२७) इत्यादिना व्याख्या तः। तदत्राप्यनुसंधेयम्॥
imáṁ rátham ádhi yé saptá tasthúḥ, saptácakraṁ saptá vahanty áśvāḥ
saptá svásāro abhí sáṁ navante, yátra gávāṁ níhitā saptá nā́ma

Seven machines move in unison like sisters where the names of seven rays of the sun are established at a place full of light. Seven steady horses in the form of rays of the sun draw that chariot. It has seven wheels. Those seven persons who ride over this wonderful vehicle enjoy happiness.
(Griffith:) The seven who on the seven-wheeled chariot are mounted have horses, seven in tale, who draw them onward.
Seven Sisters utter songs of praise together, in whom the names of the seven Cows are treasured.


imám, ayám.Acc.Sg.M; rátham, rátha-.Acc.Sg.M; ádhi, ádhi; , yá-; saptá, saptá-.Nom/acc.Pl.M/f/n; tasthúḥ, √sthā.3.Pl.Prf.Ind.Act; saptácakram, saptácakra-.Nom/acc.Sg.M/n; saptá, saptá-.Nom/acc.Pl.M/f/n; vahanti, √vah.3.Pl.Prs.Ind.Act; áśvāḥ, áśva-.Nom.Pl.M; saptá, saptá-.Nom/acc.Pl.M/f/n; svásāraḥ, svásar-.Nom.Pl.F; abhí, abhí; sám, sám; navante, √nu- ~ nū.3.Pl.Prs.Ind.Med; yátra, yátra; gávām, gáv- ~ gó-.Gen.Pl.M; níhitā, √dhā.Nom.Pl.N; saptá, saptá-.Nom/acc.Pl.M/f/n; nā́ma, nā́man-.Nom.Pl.N.

(सायणभाष्यम्)
इमम् उक्तस्वरूपमादित्यमण्डलाख्यं संवत्सराख्यं वा रथं ये सप्त रश्मयः अधि तस्थुः। अधिष्ठिताः। संवत्सरपक्षे अयनर्तुमासपक्षदिवसरात्रिमुहूर्ताख्याः सप्तावयवाः अधितिष्ठन्ति। कीदृशं रथम्। सप्तचक्रम्। चकनाच्चरणात् क्रमणाद्वा चक्राणि रश्मयः ते सप्त यस्य रथस्य तादृशमुभयविधं रथ पूर्वोक्ताः अधिष्ठिताः अश्वाः व्यापनशीलाः सप्त वहन्ति निर्वहन्ति च। तादृशं रथं सप्त स्वसारः स्वयंसरणाः। स्वरादित्यः। तेन सारिताः परस्परं स्वसृभूता वा सप्तसंख्याकाः रश्मय ऋतवश्च अभि सं नवन्ते आभिमुख्येन संगच्छन्ते। असाधारणाः परस्परविलक्षणकार्या: षडृतवः सर्वसाधारणः एकः इति सप्तत्वम्। यद्वा उक्तरूपाः मासद्वयात्मकाः षट् त्रयोदशमासात्मकः सप्तमः इति सप्तत्वम्। कीदृशो रथ इति तदुच्यते। यत्र यस्मिन् रथे उभयविधे गवां वाचां स्तुतिरूपाणां सप्त सप्तविधानि नाम नमनानि सप्तस्वररूपाणि निहितानि। सप्तस्वरोपेतैः सामभिः स्तुत्यं रथमित्यर्थः। यद्वा। गवामुदकानां सप्त सर्पणस्वभावानि नाम नमनानि। यत्र यासु स्वसृषु निहिता स्वसारः परस्परस्वसृभूता देवनद्योऽभि सं नवन्ते॥
kó dadarśa prathamáṁ jā́yamānam, asthanvántaṁ yád anasthā́ bíbharti
bhū́myā ásur ásṛg ātmā́ kvà svit, kó vidvā́ṁsam úpa gāt práṣṭum etát

Who has seen with his naked eyes? How did the physical body come into existence on this earth out of the primordial matter, which upholds it? Besides this, the Primordial matter, which is the material cause of the universe, the Prana (vital energy), blood (and other Dhatus or constituents), and soul support this material body under the direction of formless God. Where are they and what is the real nature? Who is it, that approached learned wise men to inquire about these things?
(Griffith:) Who has beheld him as he sprang to being, seen how the boneless One supports the bony?
Where is the blood of earth, the life, the spirit? Who may approach the man who knows, to ask it?


káḥ, ká-.Nom.Sg.M; dadarśa, √dṛś.3.Sg.Prf.Ind.Act; prathamám, prathamá-.Nom/acc.Sg.N; jā́yamānam, √jan.Nom/acc.Sg.M/n.Prs.Med; asthanvántam, asthanvánt-.Acc.Sg.M; yát, yá-.Nom/acc.Sg.N; anasthā́, anasthán-.Nom.Sg.M/f; bíbharti, √bhṛ.3.Sg.Prs.Ind.Act; bhū́myāḥ, bhū́mi-.Gen.Sg.F; ásuḥ, ásu-.Nom.Sg.M; ásṛk, ásṛj-.Nom.Sg.N; ātmā́, ātmán-.Nom.Sg.M; kvà, kvà; svit, svit; káḥ, ká-.Nom.Sg.M; vidvā́ṁsam, √vid.Acc.Sg.M.Prf.Act; úpa, úpa; gāt, √gā.3.Sg.Aor.Inj.Act; práṣṭum, √praś.Acc.Sg; etát, eṣá.Nom/acc.Sg.N.

(सायणभाष्यम्)
एवं प्रपञ्चस्य कालायत्ततां प्रतिपाद्य तस्य कारणभूतस्य परमेश्वरस्य अविषयत्वमाह। कः ददर्श को द्रष्टुं शक्नुयात्। कदा। प्रथमं सृष्टेः पूर्वम्। अव्याकृतावस्थायामित्यर्थः। किम्। जायमानं प्रथमभावविकारमापन्नम्। उत्पद्यमानं प्रपञ्चमित्यर्थः। दुर्ज्ञेयत्वे हेतुमाह। यत् यस्मात् अस्थन्वन्तम् अस्थिमन्तं सशरीरम्। उपलक्षणमेतत्। कार्यभावमापन्नमित्यर्थः। अनस्था अस्थिरहिता अशरीरा सांख्यप्रसिद्धा प्रकृतिः वेदान्तप्रसिद्धा ईश्वरायत्ता माया बिभर्ति गर्भवदन्तर्धारयति। अव्याकृतावस्थायाम् अनस्थः अशरीरः परमेश्वरो बिभर्ति। यदा केवलः परमेश्वरो मायाशबलितः सन्निदं जगन्निर्मितवान् उत्पत्तिसमये देहादिसहितस्य कस्यचिदभावात् को ददर्श। तदानीं मनो नित्यमात्मा च नित्यः तत्संयोगात् कश्चिदात्मा जानातीति चेत् सोऽपि न संभवतीत्यत आह। भूम्याः संबन्धि पार्थिवं स्थूलशरीरं असुः प्राणः तदुपलक्षितं सूक्ष्मशरीरं असृक् शोणितम्। एतत्सप्तधातूपलक्षकम्। यद्यपि शरीरं पञ्चभूतात्मकं तथापि भूतद्वयप्रत्यक्षत्वात् तदपेक्षयोक्तम्। आत्मा तैः संबद्धश्चेतनः क्व स्वित् कुत्रास्ते। न कश्चिदस्तीत्यर्थः। नान्यत्किंचन मिषत् (ऐ.आ.२.४.१) इति श्रुतेः। विद्वांसं जगत्कारणविषयज्ञानवन्तमन्यं गुर्वेदिकम् एतत् कारणं प्रष्टुं कः शिष्योऽल्पमतिः उप गात् उपगच्छति। तादृशो देहेन्द्रियसंघातरूपः आत्मा तस्मिन् समये कुत्रास्ति। प्रष्टा प्रतिवक्ता च उभावपि नास्तीत्यर्थः, न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् इति श्रुतेः। यद्वा। प्रथमं प्रथमभाविनं जगतः कारणभूतं को ददर्श कः साक्षात्करोति। जायमानमस्थन्वन्तं मनुष्यम् अनस्थिकः परमेश्वरः सशरीरमशरीर: यत् यस्मात् बिभर्ति। द्रष्टुरपि तत्कार्यत्वात् इति भावः। शिष्टं समानम्॥
pā́kaḥ pṛchāmi mánasā́vijānan, devā́nām enā́ níhitā padā́ni
vatsé baṣkáyé dhi saptá tántūn, ví tatnire kaváya ótavā́ u

Immature mind is undiscerning in spirit. When it desires to be mature in wisdom through the observance of Brahma-charya and austerities, I ask questions to myself. I want to go through the subtle matters which are worth knowing. However, these are treated as secret. Many learned persons and wise sages conceal it. There are seven essential ingredients which are like the offsprings for their proper growth and harmonious development of the people.
(Griffith:) Unripe in mind, in spirit undiscerning, I ask of these the Deities’ established places; For up above the yearling Calf the sages, to form a web, their own seven threads have woven.
I ask, unknowing, those who know, the sages, as one all ignorant for sake of knowledge,


pā́kaḥ, pā́ka-.Nom.Sg.M; pṛchāmi, √praś.1.Sg.Prs.Ind.Act; mánasā, mánas-.Ins.Sg.N; ávijānan, ávijānant-.Nom.Sg.M; devā́nām, devá-.Gen.Pl.M; enā́, ayám.Ins.Sg.M/n; níhitā, √dhā.Acc.Pl.N; padā́ni, padá-.Acc.Pl.N; vatsé, vatsá-.Loc.Sg.M; baṣkáye, baṣkáya-.Loc.Sg.M; ádhi, ádhi; saptá, saptá-.Nom/acc.Pl.M/f/n; tántūn, tántu-.Acc.Pl.M; , ví; tatnire, √tan.3.Pl.Prf.Ind.Med; kaváyaḥ, kaví-.Nom.Pl.M; ótavaí, √u.Dat.Sg; u, u.

(सायणभाष्यम्)
पाकः पक्तव्यः अपक्वमतिः अहं मनसा असंस्कृतेन अविजानन अतिगहनं तत्त्वं विशेषेण ज्ञातुमशक्नुवन् पृच्छामि प्रश्नं करोमि। अज्ञाने कारणमाह। एना एनानि पदानि संदेहास्पदानि तत्त्वानि देवानां निहितानि देवानामपि गूढानीत्यर्थः। यद्वा। देवानां पदानि तत्त्वानि निधिवद्गोपयित्वा स्थापितानि। अतः पृच्छामि तत्त्वज्ञानोपयोगायेति शेषः। तानि कानीति उच्यते। वत्से सर्वस्य निवासभूते बष्कये। बडिति सत्यनाम। तत् कषतीति बष्कयः आदित्यः। यद्वा। बष्कयो नाम एकहायनो वत्सः। पुनरपि वत्सशब्दस्य पृथग्निर्देशात् बष्कयशब्देन तत्कालमात्रं लक्ष्यते। तस्मिन्नादित्ये अधि अधिकं सप्त तन्तून् तायमानान् सप्त सोमसंस्थान् कवयः मेधाविनो यजमानाः ओतवै जगद्रूपतिर्यक्तन्तून वेतुं वि तत्निरे वितन्वन्ति। यद्वा। सप्त तन्तवः सप्त छन्दांसि। तानि वितन्वन्ति। किमर्थम्। ओतवै सप्तसोमसंस्थारूपतिर्यकन्तुसंतानाय। यज्ञनिर्माणायेत्यर्थः। यज्ञानां स्थितेः सूर्याधीनत्वात् इति भावः। ईदृशं तत्त्वं पृच्छामीत्यर्थः॥
ácikitvāñ cikitúṣaś cid átra, kavī́n pṛchāmi vidmáne ná vidvā́n
ví yás tastámbha ṣáḷ imā́ rájāṁsi-, ajásya rūpé kím ápi svid ékam

Being myself ignorant, I search for the sages who know the Truth, not claiming as one who knows it. I do it for the sake of gaining knowledge. Who is that one pervading in the form of the matter or the soul (that are eternal and therefore unborn)? Who has upheld these six spheres and planets? Tell me about that one Supreme Being.
(Griffith:) What was that One who in the Unborn’s image has stablished and fixed firm these worlds’ six regions.
Let him who knows presently declare it, this lovely Bird’s securely founded station.


ácikitvān, ácikitvaṁs-.Nom.Sg.M; cikitúṣaḥ, √cit.Acc/abl/gen.Sg/pl.M/n.Prf.Act; cit, cit; átra, átra; kavī́n, kaví-.Acc.Pl.M; pṛchāmi, √praś.1.Sg.Prs.Ind.Act; vidmáne, vidmán-.Dat.Sg.N; , ná; vidvā́n, √vid.Nom.Sg.M.Prf.Act; , ví; yáḥ, yá-.Nom.Sg.M; tastámbha, √stambh.3.Sg.Prf.Ind.Act; ṣáṭ, ṣáṣ-.Nom/acc.Pl.M/f/n; imā́, ayám.Acc.Pl.N; rájāṁsi, rájas-.Nom/acc.Pl.N; ajásya, ajá-.Gen.Sg.M; rūpé, rūpá-.Loc.Sg.N; kím, ká-.Nom/acc.Sg.N; ápi, ápi; svit, svit; ékam, éka-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अचिकित्वान् देवतातत्त्वमजानन्नहं चिकितुषः विशेषेण तत्त्वं जानतः कवीन् क्रान्तदर्शिनः अधिगतपरमार्थान् अत्र अस्मिन् तत्त्वविषये पृच्छामि। किमर्थम्। विद्मने वेदनाय परमार्थज्ञानाय। किं जानन्नेव पराभवाद्यर्थं नेत्याह। विद्वान् न पृच्छामि अपि तु अज्ञानादेव। यः परमेश्वरः तस्तम्भ स्तम्भितवान् नियमितवान्। अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय। (छा.उ.८.४.१) इति श्रुतेः। किम्। इमा इमानि षट् रजांसि लोकान् रञ्जनात्मकान्। लोका रजांस्युच्यन्ते (निरु.४.१९) इति निरुक्तम्। यद्यपि लोकाः सप्त तथापि सत्यलोकस्य कर्मिणां सर्वेषां साधारणस्वाभावात् षडित्युक्तम्। ननु षडेवोक्ताः सप्तमः किमिति न निर्दिष्टः इति। उच्यते। अजस्य जननादिरहितस्य चतुर्मुखस्य ब्रह्मणः रूपे स्वरूपे एकं सत्यलोकाख्यं पुनरावृत्तिरहितं स्थानं किमपि स्वित् किं स्विदेव। तन्न केनाप्यधिगन्तुं शक्यमित्यर्थः। कैश्चिदेवोपासकैः अर्चिरादिमार्गेण गन्तव्यत्वात् इति भावः। यद्वा। षड्रजांसि विलक्षणाः षडृतवः। तान्यस्तम्भयत्तत्वम्। अजस्य गमनशीलस्य जन्मरहितस्य वा आदित्यस्य रूपे रूप्यमाणे दृश्यमाने मण्डले एकमद्वितीयं किमपि स्वित्। यत्किंचिदवाङ्मनसगम्यं तत्त्वमस्ति तत्पृच्छामि। अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (छा.उ.१.६.६) इत्यादिश्रुतिप्रतिपादितं तत्त्वमित्यर्थः। अथवा षडिमानि रजांसि त्रिविधान् भूलोकांश्च यस्तस्तम्भ। तिस्रो भूमीर्धारयन् त्रीरुत द्यून् (ऋ.सं.२ २७.८) इति निगमः। तस्याजस्य परब्रह्मणो रूपे नानाविकारभाजि जगति किमपि स्विदेकम् एकात्मकमस्तीति प्रश्नः। अविशेषमस्तिनाममात्रम् एकरूपमस्तीत्युत्तरविवक्षया प्रश्नः। अस्तीत्येवोपलब्धव्यम् (क.उ.२.६.१३) इति श्रुतेः॥
ihá bravītu yá īm aṅgá véda-, -asyá vāmásya níhitam padáṁ véḥ
śīrṣṇáḥ kṣīráṁ duhrate gā́vo asya, vavríṁ vásānā udakám padā́puḥ

As the learned persons know the truth well about the real nature of this bird-like universe, let them declare it before us. As the well-fed cows give milk and as the birds move about freely in the firmament and as trees drink water through their roots, likewise let wise men tell us about the most acceptable or charming nature of this Supreme Being who is like the Head of the Universe.
(Griffith:) Forth from his head the Cows draw milk, and, wearing his vesture, with their foot have drunk the water.
The Mother gave the Sire his share of Order: with thought, at first, she wedded him in spirit.


ihá, ihá; bravītu, √brū.3.Sg.Prs.Imp.Act; yáḥ, yá-.Nom.Sg.M; īm, īm; aṅgá, aṅgá; véda, √vid.3.Sg.Prf.Ind.Act; asyá, ayám.Gen.Sg.M/n; vāmásya, vāmá-.Gen.Sg.M/n; níhitam, √dhā.Nom/acc.Sg.M/n; padám, padá-.Nom/acc.Sg.N; véḥ, ví-.Gen.Sg.M; śīrṣṇáḥ, śíras- ~ śīrṣán-.Abl.Sg.N; kṣīrám, kṣīrá-.Nom/acc.Sg.N; duhrate, √duh.3.Pl.Prs.Ind.Med; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; asya, ayám.Gen.Sg.M/n; vavrím, vavrí-.Acc.Sg.M; vásānāḥ, √vas.Nom.Pl.F.Prs.Med; udakám, udaká-.Nom/acc.Sg.N; padā́, pád-.Ins.Sg.M; apuḥ, √pā.3.Pl.Aor.Ind.Act.

(सायणभाष्यम्)
इह इदानीम् ईम् एतद्वक्ष्यमाणं तत्त्वम् अङ्ग क्षिप्रमविचारेण ब्रवीतु। कः। यः वेद सः। कीदृशं तत्। अस्य पुरतो दृश्यमानस्य वामस्य वननीयस्य वेः गन्तु: आदित्यस्य पदं सर्वैः गन्तव्यं स्वरूपं निहितं गूढं वर्तते। किंच अस्य आदित्यस्य शीर्ष्णः शिरोवदुन्नतस्य सर्वेषामुत्कृष्टस्य वा गावः केचन वर्षकालीनाः रश्मयः क्षीरम् उदकं दुहते क्षरन्ति। वव्रिम्। रूपनामैतत्। रूपं वसानाः आच्छादयन्तः अतिविस्तरेण तेजसा तपन्तः केचन अस्य गावो रश्मयः उदकं स्वसृष्टं पदा सृष्टेनैव मार्गेण अपुः पिबन्ति भूमिं निरुदकां कुर्वन्तीत्यर्थः। तस्य स्वरूपं ब्रवीतु इत्यन्वयः॥
mātā́ pitáram ṛtá ā́ babhāja, dhīty ágre mánasā sáṁ hí jagmé
sā́ bībhatsúr gárbharasā níviddhā, námasvanta íd upavākám īyuḥ

A mother approaches the father and her child in proper season for begetting a son. Similarly he also approaches her with true knowledge and loving mind; she being desirous of impregnation. Likewise, the mother earth comes in contact with the father sun, for the sake of water (rain) and the Yajna also approached him for the same purpose. Then all people desirous of abundant grain, exchange words of love and gratitude.
(Griffith:) She, the coy Dame, was filled with dew prolific: with adoration men approached to praise her.
Yoked was the Mother to the boon Cow’s car-pole: in the dank rows of cloud the Infant rested.


mātā́, mātár-.Nom.Sg.F; pitáram, pitár-.Acc.Sg.M; ṛté, ṛtá-.Loc.Sg.N; ā́, ā́; babhāja, √bhaj.3.Sg.Prf.Ind.Act; dhītī́, dhītí-.Ins.Sg.F; ágre, ágra-.Loc.Sg.N; mánasā, mánas-.Ins.Sg.N; sám, sám; , hí; jagmé, √gam.3.Sg.Prf.Ind.Med; sā́, sá- ~ tá-.Nom.Sg.F; bībhatsúḥ, bībhatsú-.Nom.Sg.F.Des; gárbharasā, gárbharasa-.Nom.Sg.F; níviddhā, √vyadh.Nom.Sg.F; námasvantaḥ, námasvant-.Nom.Pl.M; ít, ít; upavākám, upavāká-.Acc.Sg.M; īyuḥ, √i.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
माता सर्वस्य निर्मात्री पृथिवी पितरं पालकं द्युलोकं तत्स्थं द्युलोकस्थमादित्यमित्यर्थः। तम् आ बभाज आभजते। किमर्थम्। ऋते उदके यज्ञे वा निमित्तभूते सति। केन द्वारेण। धीती धीत्या कर्मणा यागादिरूपेण। स्वकीयेन आज्यसोमादिहविषा तर्पयतीत्यर्थः। अग्रे ततः पूर्वं पिता च मनसा अस्याम् अभिप्रायवता चेतसा सं जग्मे हि संश्लिष्टो वर्तते खलु वृष्टिमकरोदित्यर्थः। अनन्तरं सा माता बीभत्सुः गर्भबन्धनेच्छावती गर्भरसा गर्भरसेन गर्भोत्पत्तिनिमित्तेन रसेन निविद्धा नितरां विद्धा आसीत्। यद्वा। गर्भे रसः औषध्याद्युत्पादनसमर्थमुदकं यस्याः सा तादृशी उदकेनात्यन्तं क्लिन्ना निविद्धा कृषीवलैर्हलमुखेन नितरां विदारिता भवति बीजावापार्थम्। अत्रायं समाधिः। या काचन योषिदपत्यार्थं स्वपतिं युवानं यौति स च तस्यामनुरागयुक्तः संगतो भवति सा चान्तर्वत्नी सती पुत्रान् जनयतीति तद्वदत्रापि। अनन्तरं नमस्वन्तः इत् भाविव्रीहिप्रियङ्ग्वाद्यन्नवन्तः एव उपवाकम् उपेत्य वचनं परस्परं सम्यगभिवृद्धानि सस्यानीति वचनम् ईयुः प्राप्नुवन्ति। यद्वा। हविर्लक्षणान्नवन्तः उपेत्य वचनं प्रैषादिरूपमीयुः। वृष्टौ सत्यां सस्यादिद्धारा यागमनुतिष्ठेयुरित्यर्थः॥
yuktā́ mātā́sīd dhurí dákṣiṇāyāḥ-, átiṣṭhad gárbho vṛjanī́ṣv antáḥ
ámīmed vatsó ánu gā́m apaśyad, viśvarūpyàṁ triṣú yójaneṣu

A mother depends upon the sustaining or upholding power of the father (her husband). When mated with him, she gets pregnant and preserves in her womb with all the nerve centers set in her. It cast away all obstacles and the child that is born of this intercourses cries aloud. Likewise, this mother earth depends upon the upholding power of the sun and the clouds stand in from all directions. It roars like the calf when sees its mother. In all a wise man sees the rays of the sun, which is like a cow. The cloud roars like the calf and rains water. Consequently the earth gets impregnated (in a sense) and produces various food grains. The matter depends upon the upholding from the Omnipotent God and produces various objects.
(Griffith:) Then the Calf lowed, and looked upon the Mother, the Cow who wears all shapes in three directions.
Bearing three Mothers and three Fathers, single he stood erect: they never make him weary.


yuktā́, √yuj.Nom.Sg.F; mātā́, mātár-.Nom.Sg.F; āsīt, √as.3.Sg.Iprf.Ind.Act; dhurí, dhúr-.Loc.Sg.F; dákṣiṇāyāḥ, dákṣiṇa-.Gen.Sg.F; átiṣṭhat, √sthā.3.Sg.Iprf.Ind.Act; gárbhaḥ, gárbha-.Nom.Sg.M; vṛjanī́ṣu, vṛjanī́-.Loc.Pl.F; antár, antár; ámīmet, √mā- ~ mī.3.Sg.Pluprf.Ind.Act; vatsáḥ, vatsá-.Nom.Sg.M; ánu, ánu; gā́m, gáv- ~ gó-.Acc.Sg.F; apaśyat, √paś.3.Sg.Iprf.Ind.Act; viśvarūpyàm, viśvarūpī́-.Acc.Sg.F; triṣú, trí-.Loc.Pl.M/n; yójaneṣu, yójana-.Loc.Pl.N.

(सायणभाष्यम्)
माता। निर्मीयन्ते अस्मिन् भूतानीति माता द्यौः। दक्षिणायाः अभिमतपूरणसमर्थायाः पृथिव्याः धुरि निर्वहणे युक्ता आसीत् वर्षणाय समर्थाभूदित्यर्थः। कथमिति तदुच्यते। गर्भः गर्भस्थानीयः उदकसंघः वृजनीषु उदकवत्सु मेघपङ्क्तिषु अन्तः मध्ये अतिष्ठत् तिष्ठति। अनन्तरं वत्सः पुत्रस्थानीयः उदकसंघः त्रिषु योजनेषु मेघरश्मिवायुषु संयुक्तेषु सत्सु अमीमेत् वर्षणसमये शब्दयति। अनन्तरं विश्वरूप्यं विश्वरूपवतीं गाम् अनु अपश्यत् अनुक्रमेण पश्यति वर्षतीत्यर्थः। यद्वा। त्रिषु योजनेषु सत्सु वत्सो मेघो वर्षणाय गां भूमिं प्रति अमीमेत्। अनन्तरं सर्वो जनोऽनुक्रमेण विश्वरूप्यं सस्यादिभिर्नानारूपवतीं भूमिम् अपश्यत् पश्यति॥
tisró mātṝ́s trī́n pitṝ́n bíbhrad ékaḥ-, ūrdhvás tasthau ném áva glāpayanti
mantráyante divó amúṣya pṛṣṭhé, viśvavídaṁ vā́cam áviśvaminvām

God who is the illuminator of the sun and other luminaries is supreme of all limitations and He is the most High Supreme Being. He upholds earth of three kinds – the best (fertile), middle, low (inferior) and three father-like protectors in the shape are electricity, fire and the sun. None can put down His glory. The learned wise men through study get the Vedic knowledge. It is the repository of all knowledge. It is to be studied by all. Seekers of truth attain emancipation by moving freely everywhere. They think about it in solitude and consult among themselves. Such people then do not suffer.
(Griffith:) There on the pitch of heaven they speak together in speech all-knowing but not all-impelling.
Formed with twelve spokes, by length of time, unweakened, rolls round the heaven this wheel of during Order.


tisráḥ, trí-.Acc.Pl.F; mātṝ́ḥ, mātár-.Acc.Pl.F; trī́n, trí-.Acc.Pl.M; pitṝ́n, pitár-.Acc.Pl.M; bíbhrat, √bhṛ.Nom.Sg.M.Prs.Act; ékaḥ, éka-.Nom.Sg.M; ūrdhváḥ, ūrdhvá-.Nom.Sg.M; tasthau, √sthā.3.Sg.Prf.Ind.Act; , ná; īm, īm; áva, áva; glāpayanti, √glā.3.Pl.Prs.Ind.Act; mantráyante, √mantray.3.Pl.Prs.Ind.Med; diváḥ, dyú- ~ div-.Gen.Sg.M; amúṣya, asaú.Gen.Sg.M; pṛṣṭhé, pṛṣṭhá-.Loc.Sg.N; viśvavídam, viśvavíd-.Acc.Sg.F; vā́cam, vā́c-.Acc.Sg.F; áviśvaminvām, áviśvaminva-.Acc.Sg.F.

(सायणभाष्यम्)
एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः संवत्सराख्यः कालो वा तिस्रः मातॄः सस्यवृष्ट्याद्युत्पादयित्रीः। क्षित्यादिलोकत्रयमित्यर्थः। तथा त्रीन् पितॄन जगतां पालयितॄन् लोकत्रयाभिमानिनः अग्निवायुसूर्याख्यान् बिभ्रत् सन् ऊर्ध्वः तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यदाद्यात्मना। सूर्यपक्षे सर्वेभ्य उन्नतः। ईम् एनं न अव ग्लपयन्ति ग्लानिं नैव कुर्वन्ति। न हि कालः आदित्यो वा अन्येन पराभूयते। दिवः पृष्ठे द्युलोकस्य उपरि अन्तरिक्षे मन्त्रयन्ते गुप्तं परस्परं भाषन्ते देवाः। किम्। विश्वविदं विश्ववेदनसमर्थां विश्वैर्वेदनीयां वा अविश्वमिन्वाम् असर्वव्यापिनीं वाचं गर्जितलक्षणाम् अमुष्य आदित्यस्य संबन्धिनीं मन्त्रयन्ते इत्यर्थः॥
dvā́daśāraṁ nahí táj járāya, várvarti cakrám pári dyā́m ṛtásya
ā́ putrā́ agne mithunā́so átra, saptá śatā́ni viṁśatíś ca tasthuḥ

O learned person! you should know that twelve spoked wheel of the time (Kala, as it is called) revolves around the sun. It does not decay. It goes on till dissolution. There are seven hundred and twenty suns born of the Time Eternal cause (matter) in the form of different elements.
(Griffith:) Herein established, joined in pairs together, seven hundred Sons and twenty stand, O Agni.
They call him in the farther half of heaven the Sire five-footed, of twelve forms, wealthy in watery store.


dvā́daśāram, dvā́daśāra-.Nom/acc.Sg.N; nahí, nahí; tát, sá- ~ tá-.Nom/acc.Sg.N; járāya, jára-.Dat.Sg.M; várvarti, √vṛt.3.Sg.Prs.Ind.Act; cakrám, cakrá-.Nom/acc.Sg.M/n; pári, pári; dyā́m, dyú- ~ div-.Acc.Sg.M; ṛtásya, ṛtá-.Gen.Sg.M/n; ā́, ā́; putrā́ḥ, putrá-.Nom.Pl.M; agne, agní-.Voc.Sg.M; mithunā́saḥ, mithuná-.Nom.Pl.M; átra, átra; saptá, saptá-.Nom/acc.Pl.M/f/n; śatā́ni, śatá-.Nom/acc.Pl.N; viṁśatíḥ, viṁśatí-.Nom.Sg.F; ca, ca; tasthuḥ, √sthā.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
ऋतस्य उदकस्य सत्यात्मकस्य वा आदित्यस्य चक्रं पुनःपुनःक्रमणशीलं मण्डलाख्यं रथचक्रं वा वर्वर्ति पुनःपुनर्वर्तते संचरति। कुत्र। द्यां परि द्युलोकस्यान्तरिक्षस्य परितः। कीदृशं तत्। द्वादशारं द्वादशसंख्याकमेषादिराश्यात्मकैः मासात्मकैर्वा अरैः रथाङ्गावयवैर्युक्तम्। किंच तत् चक्रं नहि जराय नैव खलु जरायै भवति। हे अग्ने सर्वदा गमनयुक्त आदित्य। यद्वा। अग्नेरेव स्थानत्रये तत्तदात्मना वर्तमानत्वात् असावप्यग्निरित्युच्यते। अत्र अस्मिन् त्वदीये चक्रे मिथुनासः स्त्रीपुंसरूपेण परस्परं मिथुनभूताः सप्त शतानि विंशतिश्च विंशत्युत्तरसप्तशतसंख्याकाः पुत्राः पुत्रवदुत्पद्यमानाः प्राणिनां दुःखात् त्रातारो वा अहोरात्ररूपाः तस्थुः तिष्ठन्ति निष्पद्यन्ते। षष्ठ्यधिकशतत्रयसंख्याकानि अहानि तावत्यः एव रात्रयः इत्येवं तद्विभागः। सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः स एषोऽहःसंमानः (ऐ.आ.३.२.१) इत्यारण्यकम्॥
páñcapādam pitáraṁ dvā́daśākṛtiṁ, divá āhuḥ páre árdhe purīṣíṇam
áthemé anyá úpare vicakṣaṇáṁ, saptácakre ṣáḷara āhur árpitam

Learned wise men! tell all that this Time is protector of all like a father. It has five feet (legs) known as kshana (a twinkling of eye), muhurta (a moment), prahara (1/8 of a day or 3 hours), divasa (day) and paksha (fortnight). It has twelve forms (months) and is in upper one-half of this solar world. But some other learned persons tell that other objects are dependent upon the circle of clouds. It has seven circumferences and six spokes in the form of six seasons. It has been mentioned in the Vedas as wonderful and miraculous.
(Griffith:) These others say that he, Deity with far-seeing eyes, is mounted on the lower seven-wheeled, six-spoked chariot.
Upon this five-spoked wheel revolving ever all living creatures rest and are dependent.


páñcapādam, páñcapāda-.Nom/acc.Sg.M/n; pitáram, pitár-.Acc.Sg.M; dvā́daśākṛtim, dvā́daśākṛti-.Acc.Sg.M; diváḥ, dyú- ~ div-.Gen.Sg.M; āhuḥ, √ah.3.Pl.Prf.Ind.Act; páre, pára-.Loc.Sg.M; árdhe, árdha-.Loc.Sg.M; purīṣíṇam, purīṣín-.Acc.Sg.M; átha, átha; imé, ayám.Nom.Pl.M; anyé, anyá-.Nom.Pl.M; úpare, úpara-.Loc.Sg.M/n; vicakṣaṇám, vicakṣaṇá-.Nom/acc.Sg.M/n; saptácakre, saptácakra-.Loc.Sg.M/n; ṣáḷare, ṣáḷara-.Loc.Sg.M/n; āhuḥ, √ah.3.Pl.Prf.Ind.Act; árpitam, √ṛ.Nom/acc.Sg.M/n.

(सायणभाष्यम्)
पञ्चपादं पञ्चसंख्याकर्त्वात्मकपादोपेतम्। एतत् हेमन्तशिशिरयोः एकत्वाभिप्रायम्। पितरं सर्वस्य प्रीणयितारं द्वादशाकृतिं द्वादश मासा एवाकृतयो यस्य तादृशं पुरीषिणं वृष्ट्युदकेन तद्वन्तं प्रीणयितारं वा। पुरीषमित्युदकनाम। उक्तलक्षणं संवत्सरचक्रं दिवः द्युलोकस्य परे अर्धे। तात्स्थ्यात्ताच्छब्द्यम्। परस्मिन्नर्धे अन्तरिक्षलक्षणे अवस्थितः आदित्यः इत्यर्थः। तस्मिन् अर्पितम् आहुः। एतदुत्तरत्र स्थितमत्राप्यनुषज्यते। यद्यत्रार्पितं तत्तदधीनम् अतः संवत्सरं सूर्यायत्तमाहुरित्यर्थः। अथ इमे अपि च अन्ये केचन वेदवादिन एवमाहुः। किमिति। उपरे। उपरमन्ते अस्मिन् उपरताः प्राणिनः अत्र इति वा उपरः संवत्सरः तस्मिन्। कीदृशे। सप्तचक्रे। सप्त आदित्यरश्मयस्तद्द्वारेण चक्रस्थानीया यस्य स तथोक्तः। यद्वा। अयनर्तुमासपक्षाहोरात्रिमुहूर्तानि सप्त सप्त चक्राणि पुनः पुनःक्रममाणानि यस्य तादृशे। षळरे षडृतवः एव अरा नाभौ प्रत्यृताः संबद्धाः यस्य तथोक्तलक्षणे संवत्सरे रथे विचक्षणं विविधदर्शनकरमादित्यम् अर्पितम् आहुः। एतदुक्तं भवति। अमुमादित्यं दक्षिणोत्तररूपभिन्नगतेः तीव्रमन्दादिभावस्य च कालाधीनत्वात्तधीनमाहुः। अन्ये तु वत्सराद्यात्मकस्य कालस्य सूर्यगमनागमनसाध्यत्वात् तदायत्तत्वमाहुः इति॥
páñcāre cakré parivártamāne, tásminn ā́ tasthur bhúvanāni víśvā
tásya nā́kṣas tapyate bhū́ribhāraḥ, sanā́d evá ná śīryate sánābhiḥ

All space planets and Pancha-bhutas abide in this five-spoked (the five spokes are the five elements) revolving wheel of Time. It’s heavily loaded axle is never heated. The Time is heavily laden (so to speak) and has God as a support (axle) and it has no wear and tear.
(Griffith:) Its axle, heavy-laden, is not heated: the nave from ancient time remains unbroken.
The wheel revolves, unwasting, with its felly: ten draw it, yoked to the far-stretching car-pole.


páñcāre, páñcāra-.Loc.Sg.N; cakré, cakrá-.Loc.Sg.N; parivártamāne, √vṛt.Loc.Sg.N.Prs.Med; tásmin, sá- ~ tá-.Loc.Sg.N; ā́, ā́; tasthuḥ, √sthā.3.Pl.Prf.Ind.Act; bhúvanāni, bhúvana-.Nom.Pl.N; víśvā, víśva-.Nom.Pl.N; tásya, sá- ~ tá-.Gen.Sg.M/n; , ná; ákṣaḥ, ákṣa-.Nom.Sg.M; tapyate, √tap.3.Sg.Prs.Ind.Med; bhū́ribhāraḥ, bhū́ribhāra-.Nom.Sg.M; sanā́t, sanā́t; evá, evá; , ná; śīryate, √śṝ.3.Sg.Prs.Ind.Med; sánābhiḥ, sánābhi-.Nom.Sg.M/f.

(सायणभाष्यम्)
पञ्चारे पञ्चर्तुरूपैः अरैर्युक्ते चक्रे संवत्सरात्मके परिवर्तमाने संवत्सरपरिवत्सरादिरूपेण पुन:पुनः आवर्तमाने सति तस्मिन् कालचक्रे विश्वा भुवनानि सर्वाणि भूतजातानि वर्तन्ते इत्यर्थः। किंच तस्य चक्रस्य मध्ये वर्तमानः अक्षः भूरिभारः सकलभुवनवहनेन प्रभूतभारोऽपि न तप्यते न पीड्यते। किंच सनादेव सनातनः एव सनाभिः समाननाभिकः सर्वदा एकरूपनाभिरसौ न शीर्यते न भिद्यते। यथा लौकिकरथाक्षः भारेण भग्नो भवति अक्षघातेन च नाभिर्विवृता भवति तद्वदत्रापि नास्तीत्यर्थः॥
sánemi cakrám ajáraṁ ví vāvṛte-, uttānā́yāṁ dáśa yuktā́ vahanti
sū́ryasya cákṣū rájasaity ā́vṛtaṁ, tásminn ā́rpitā bhúvanāni víśvā

O men! you should know that this undecaying wheel of Time which has its belly or center in God moves on continuously. In this universe, there are ten Pranas (vital breaths) which hold all the living creatures. The manifesting power of the Sun goes on working surrounded by the planets and they all depend upon Him (the Sun).
(Griffith:) The Sun’s eye moves encompassed by the region: on him dependent rest all living creatures.
Of the co-born they call the seventh single-born; the six twin pairs are called Rsis, Children of Deities.


sánemi, sánemi-.Nom.Sg.N; cakrám, cakrá-.Nom/acc.Sg.M/n; ajáram, ajára-.Nom/acc.Sg.M/n; , ví; vāvṛte, √vṛt.3.Sg.Prf.Ind.Med; uttānā́yām, uttāná-.Loc.Sg.F; dáśa, dáśa-.Nom/acc.Pl.M/f/n; yuktā́ḥ, √yuj.Nom.Pl.M; vahanti, √vah.3.Pl.Prs.Ind.Act; sū́ryasya, sū́rya-.Gen.Sg.M; cákṣuḥ, cákṣus-.Nom/acc.Sg.N; rájasā, rájas-.Ins.Sg.N; eti, √i.3.Sg.Prs.Ind.Act; ā́vṛtam, √vṛ.Nom/acc.Sg.M/n; tásmin, sá- ~ tá-.Loc.Sg.M/n; ā́rpitā, √ṛ.Nom.Pl.N; bhúvanāni, bhúvana-.Nom.Pl.N; víśvā, víśva-.Nom.Pl.N.

(सायणभाष्यम्)
सनेमि समाननेमि एकप्रकारबहिर्वलयमक्षीणनेमि चक्रं संवत्सराख्यम् अजरं सदातनमपि जरारहितं वि ववृते पुनःपुनर्विशेषेण वर्तते। उत्तानायाम् ऊर्ध्वतनायाम् ईषायाम् उपरिविस्तृतभूम्यां वा दश इन्द्रादयः पञ्च लोकपालाः निषादपञ्चमाश्चत्वारो ब्राह्मणादयो वर्णाः मिलित्वा दशसंख्याकाः युक्ताः स्वस्वव्यापारयुक्ताः वहन्ति निर्वहन्ति। कृत्स्नं जगन्निवर्हन्तीत्यर्थः। तन्निर्वाहार्थत्वात् कालस्य। किंच सूर्यस्य आदित्यस्य चक्षुः ख्यानस्वभावं सर्वस्य चक्षुःस्थानीयं वा मण्डलम्। चक्षुः ख्यातेर्वा चष्टेर्वा (निरु.४.३) इति निरुक्तम्। रजसा वृष्ट्युदकेन आवृतं व्याप्तम् एति गच्छति। उदकं रज उच्यते (निरु.४.१९) इति यास्कः। तादृशे मण्डले विश्वा भुवनानि सवाणि भूतजातानि आर्पिता अर्पितानि तदधीनत्वात्तेषाम्॥
sākaṁjā́nāṁ saptátham āhur ekajáṁ, ṣáḷ íd yamā́ ṛ́ṣayo devajā́ íti
téṣām iṣṭā́ni víhitāni dhāmaśáḥ-, sthātré rejante víkṛtāni rūpaśáḥ

O learned men! of the six seasons which are born together, the Mahat Tattva (the biggest element) is said to be the seventh. It is the product of one eternal material cause – Prakriti or matter. These six seasons are controllers of various objects. They are also movers according to their due time and born of energy power. These various objects which are under the steady sun undergo many changes in different forms. We should know their real nature and various forms.
(Griffith:) Their good gifts sought of men are ranged in order due, and various in their form move for the Lord who guides.
They told me these were males, though truly females: he who has eyes sees this, the blind discerns not.


sākaṁjā́nām, sākaṁjá-.Gen.Pl.M/n; saptátham, saptátha-.Nom/acc.Sg.M/n; āhuḥ, √ah.3.Pl.Prf.Ind.Act; ekajám, ekajá-.Nom/acc.Sg.M/n; ṣáṭ, ṣáṣ-.Nom/acc.Pl.M/f/n; ít, ít; yamā́ḥ, yamá-.Nom.Pl.M; ṛ́ṣayaḥ, ṛ́ṣi-.Nom.Pl.M; devajā́ḥ, devajā́-.Nom.Pl.M; íti, íti; téṣām, sá- ~ tá-.Gen.Pl.M/n; iṣṭā́ni, √iṣ.Nom/acc.Pl.N; víhitāni, √dhā.Nom/acc.Pl.N; dhāmaśás, dhāmaśás; sthātré, sthātrá-.Loc.Sg.N; rejante, √rej.3.Pl.Prs.Ind.Med; víkṛtāni, √kṛ.Nom/acc.Pl.N; rūpaśás, rūpaśás.

(सायणभाष्यम्)
साकंजानाम् एकस्मादादित्यात् सहोत्पन्नानां सप्तानामृतूनां मध्ये सप्तथं सप्तममृतुम्॥ थट् च च्छन्दसि (पा.सू.५.२.५०) इति थट्॥ एकजम् एकेनोत्पन्नम् आहुः कालतत्त्वविदः। चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः षडृतवो भवन्ति। अधिकमासेन एकः उत्पद्यते सप्तमर्तुः। न च तादृशो मास एव नास्तीति मन्तव्यम्। अस्ति त्रयोदशो मास इत्याहुः ! (तै.सं.६.५.३.४) इति श्रुतेः। तदेवोच्यते। षडिद्यमाः। इच्छब्द एवकारार्थः। षडेव ऋतवः मासद्यरूपाः ऋषयः गन्तारः। ते च देवजाः देवादादित्यात् जाताः इति एवमाहुः। सप्तमाधारस्य त्रयोदशस्य मासस्य देवाभावः। निःसूर्योऽधिकमासो मण्डलं तपते रवेः इत्यादिस्मृतेः। तस्मात् षडेव देवजाः अदेवजः एकः। तेषाम् ऋतूनां स्वरूपाणि इष्टानि सर्वलोकाभिमतानि धामशः तत्तत्स्थाने विहितानि पृथक् पृथक् स्थापितानि रूपशः रूपभेदेन विकृतानि विविधाकृतियुक्तानि। स च रूपभेदस्तैत्तिरीयैराम्नातः – स रसमह वसन्ताय प्रयच्छद्यवं ग्रीष्माय (तै.सं.७.२.१०.१) इत्यादि। स्थात्रे अधिष्ठात्रे तदर्थाय रेजन्ते चलन्ति। जगद्व्यवहाराय पुनःपुनरावर्तन्ते इत्यर्थः॥
stríyaḥ satī́s tā́m̐ u me puṁsá āhuḥ, páśyad akṣaṇvā́n ná ví cetad andháḥ
kavír yáḥ putráḥ sá īm ā́ ciketa, yás tā́ vijānā́t sá pitúṣ pitā́sat

Those women who are endowed with wisdom, good education and other noble virtues are not inferior to men possessing good virtues and vitality (they are equally to be honored and respected). Only one who has eyes (wise man) beholds it. The blind (ignorant) does not see. He who is a sage son understands all this and he who discriminates between right and wrong is the father of the father (He is to be revered like a father even by elderly persons).
(Griffith:) The son who is a sage has comprehended: who knows this rightly is his father’s father.
Beneath the upper realm, above this lower, bearing her calf at foot the Cow has risen.


stríyaḥ, strī́-.Acc.Pl.F; satī́ḥ, √as.Acc.Pl.F.Prs.Act; tā́n, sá- ~ tá-.Acc.Pl.M; u, u; me, ahám.Dat/gen.Sg; puṁsáḥ, púmaṁs-.Acc.Pl.M; āhuḥ, √ah.3.Pl.Prf.Ind.Act; páśyat, √paś.3.Sg.Prs.Inj.Act; akṣaṇvā́n, akṣaṇvánt-.Nom.Sg.M; , ná; , ví; cetat, √cit.3.Sg.Prs.Inj.Act; andháḥ, andhá-.Nom.Sg.M; kavíḥ, kaví-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; putráḥ, putrá-.Nom.Sg.M; sáḥ, sá- ~ tá-.Nom.Sg.M; īm, īm; ā́, ā́; ciketa, √cit.3.Sg.Prf.Ind.Act; yáḥ, yá-.Nom.Sg.M; tā́, sá- ~ tá-.Acc.Pl.N; vijānā́t, √jñā.3.Sg.Prs.Sbjv.Act; , sá- ~ tá-.Nom.Sg.M; pitúḥ, pitár-.Abl/gen.Sg.M; pitā́, pitár-.Nom.Sg.M; asat, √as.3.Sg.Prs.Sbjv.Act.

(सायणभाष्यम्)
मे मदीया या दीधितयः स्त्रियः संस्त्यानवत्यः योषितः सतीः सत्यः। योषिद्वदुदकरूपगर्भधारणात् स्त्रीत्वम्। एषां रश्मीनाम् आविष्टलिङ्गत्वात् स्त्रीलिङ्गता। तान् उ तान् रश्मीनेव पुंसः आहुः प्रभूतवृष्ट्युदकसेक्तॄन् पुरुषानाहुः। प्रतिनिर्देशापेक्षया पुंलिङ्गता। अमुमर्थम् अत्यन्तनिगूढम् अक्षण्वान् ज्ञानदृष्ट्युपेतः कश्चिन्महान् पश्यत् जानाति। अन्धः अतथारूपः स्थूलदृष्टिः न वि चेतत् न विचेतयति न जानाति। किंच यः कविः क्रान्तदर्शी पुत्रः स्त्रीपुरुषरूपाणां रश्मीनां पुत्रस्थानीयः पुरु जगतां त्राता वृष्ट्युदकलक्षणोऽस्ति सः ईं स एव पुत्रः। यद्वा। ईम् एनमर्थम्। स्त्रीणां सतीनां पश्चात् पुरुषभावम् आ चिकेत सर्वतो जानाति। पित्रोः स्थितिं पुत्र एव जानाति नान्यः। यः कश्चित् ता तानि विजानात् स्त्रीपुरुषपुत्ररूपाणि जानीयात् सः पितुः पिता असत्। पिता वृष्ट्या जगत्पालको रश्मिसमूहः। तस्यापि पिता आदित्यः स भवति। आदित्य एव भवतीत्यर्थः। यद्वा। लौकिकोक्तिरियम्। यस्तानि जानाति स एवं भवति। स्वयं पितुः पुत्रः सन्नपि स्वपुत्रापेक्षया पिता च भवति। पुत्रपौत्रादिसहितः चिरकालं जीवी भवति। इत्यधिदैवतम्॥ अथाध्यात्मम्। याः इदानीं स्त्रियः सतीः स्त्रीत्वं प्राप्ता आहुलौंकिकाः तान् उ तानेव मे मह्यं पुंसः पुरुषानाहुः प्रतिपादयन्ति तत्त्वज्ञाः। कथमन्यस्य अन्यभावः उच्यते। एकस्यैव निरस्तसमस्तोपाधिकस्य आत्मनः तद्देहावस्थानमात्रेण तत्तद्व्यपदेशोपपत्तेः। श्रूयते हि – त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी (श्वे.उ.४.३) इत्यादि। स्त्रीत्वं पुंस्त्वं च उभयमपि वस्तुतो नास्तीत्युक्तं भवति। श्रुतिरपि तदभावं बोधयति – नैव स्त्री न पुमानेष नैव चायं नपूंसकः। यद्यच्छरीरमादत्ते तेन तेन स चोद्यते (श्वे.उ.५, १०) इति। द्वितीयः पादः पूर्ववत्। किंच पुत्रो वयसाल्पोऽपि यः कविः क्रान्तप्रज्ञो ज्ञानी स्यात् ईम् इममर्थं स विचिकेत जानाति। एवमुक्तलक्षणस्य परमात्मनः ता तानि स्त्रीत्वपुंस्त्वादीनि यो विजानात् औपाधिकानि जानीयात् स पितुः स्वोत्पादकस्यापि ज्ञानरहितस्य पिता असत् पितृवत् पूज्यो भवति। उक्तमर्थमभिप्रेत्य ताण्डकब्राह्मणं – शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पितॄन् पुत्रका इत्यामन्त्रयत इत्युपक्रम्य ते देवानपृच्छन्त ते देवा अब्रुवन्नेष वाव पिता यो मन्त्रकृत् (तां.ब्रा.१३.३.२४) इति। मन्त्रद्रष्टुरेव किल पितृत्वं तत्त्ववित् पितुः पितासदिति किमाश्चर्यम् इत्यभिप्रायः॥
aváḥ páreṇa pará enā́vareṇa, padā́ vatsám bíbhratī gaúr úd asthāt
sā́ kadrī́cī káṁ svid árdham párāgāt, kvà svit sūte nahí yūthé antáḥ

The earth is like a cow bearing her calf. She stands up below the sun, and above the lowest region and bears men and other creatures in this world by her movement. The direction of movement of the earth is not definitely known to an average man. Likewise it is also a mystery, how she gives birth to different creatures, be they single or in group.
(Griffith:) Witherward, to what place has she departed? Where calves she? Not amid this herd of cattle.
Who, that the father of this Calf discerns beneath the upper realm, above the lower,


avás, avás; páreṇa, pára-.Ins.Sg.M/n; parás, parás; enā́, ayám.Ins.Sg.M/n; ávareṇa, ávara-.Ins.Sg.M/n; padā́, pád-.Ins.Sg.M; vatsám, vatsá-.Acc.Sg.M; bíbhratī, √bhṛ.Nom.Sg.F.Prs.Act; gaúḥ, gáv- ~ gó-.Nom.Sg.F; út, út; asthāt, √sthā.3.Sg.Aor.Ind.Act; sā́, sá- ~ tá-.Nom.Sg.F; kadrī́cī, kadryáñc-.Nom.Sg.F; kám, ká-.Acc.Sg.M; svit, svit; árdham, árdha-.Acc.Sg.M; párā, párā; agāt, √gā.3.Sg.Aor.Ind.Act; kvà, kvà; svit, svit; sūte, √sū.3.Sg.Prs.Ind.Med; nahí, nahí; yūthé, yūthá-.Loc.Sg.N; antár, antár.

(सायणभाष्यम्)
अत्र अग्नौ हूयमानाहुतिरूपेण स्तूयते। गौः गोरूपा गमनशीला एषा आहुतिसंघेन पोष्यं वत्सं वत्सस्थानीयमग्निम् अवः अवस्तात् अधोदेशे परेण पदा पादद्वयेन स्वावयवेन आकृष्य बिभ्रती धारयन्ती तथा परः परस्तात् उपरिदेशे एना अनेन अवरेण च पदा पादद्वयेन आकृष्य तमेव वत्सं बिभ्रती उदस्थात् सूर्यं प्रति उत्तिष्ठति। अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते (मनु.३.७६) इति स्मृतेः। अथैवं कृतवती सा आहुतिः कद्रीची क्व गतेत्यनिश्चयगमना॥ आदित्यं प्राप्तवतीत्यर्थः। कं स्वित् कं फलभाजं पुरुषं प्रति अर्धम् अर्धमार्गम् आगत्य। यद्वा। अर्धमृद्धम्। परागात् परागच्छति। आगत्य च क्व स्वित् सूते कुत्र प्रदेशे फलमुत्पादयति। नहि इतरगोवत् इयं यूथे अन्तः सजातीयगोमध्ये सूते। साधारण्येन यत्र क्वचिन्न सूते अपि तु कस्मिंश्चिदनुष्ठातरि। अतः स महान् को नु खल्विति। यद्वा। आदित्यरश्मिसमूहः एव गोरूपेण स्तूयते। गौः उक्तलक्षणा रश्मिरूपा गौः वत्सं वत्सवद्रक्षणीयं यजमानम् उक्तक्रमेण बिभ्रती उदस्थात्। अथ तथा कृत्वा सा कद्रीची अदृश्यगमना सती कं स्वित् अर्धम् ऋद्धम् अर्धस्थानभाजं वा कं स्वित् पुरुषम् आदित्यं परागात् अप्रतिनिवृत्ता गता। तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः (मु.उ.१.२.५) इति श्रुतेः। तथा कृत्वा च क्व स्वित्सूते कस्मिन् इन्द्रादिलोके जनयति न सर्वत्र। शिष्टं समानम्॥
aváḥ páreṇa pitáraṁ yó asya-, -anuvéda pará enā́vareṇa
kavīyámānaḥ ká ihá prá vocad, devám mánaḥ kúto ádhi prájātam

The learned person knows very well about the sun above the earth, and the energy below the solar system as the Protectors. After studying the various sciences, being very wise, he should unfold the truth how or when the divine mind is produced.
(Griffith:) Showing himself a sage, may here declare it? Whence has the Godlike spirit had its rising?
Those that come here they call departing, those that depart they call directed here.


avás, avás; páreṇa, pára-.Ins.Sg.M/n; pitáram, pitár-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; asya, ayám.Gen.Sg.M/n; anuvéda, √vid.3.Sg.Prf.Ind.Act; parás, parás; enā́, ayám.Ins.Sg.M/n; ávareṇa, ávara-.Ins.Sg.M/n; kavīyámānaḥ, √kavīy.Nom.Sg.M.Prs.Med; káḥ, ká-.Nom.Sg.M; ihá, ihá; prá, prá; vocat, √vac.3.Sg.Aor.Inj.Act; devám, devá-.Nom/acc.Sg.N; mánaḥ, mánas-.Nom/acc.Sg.N; kútas, kútas; ádhi, ádhi; prájātam, √jan.Nom/acc.Sg.M/n.

(सायणभाष्यम्)
अवः अवस्तात् स्थितम् अस्य पितरम् एतल्लोकपालकम् अग्निं परेण आदित्येन सह यः अनुवेद अनुक्रमेण जानाति तथा परः परस्तात् स्थितम् आदित्यम् अस्य पितरं पालकम्। सोऽपि इममेव लोकं वृष्टयादिना पालयति। तादृशमादित्यम् एना अनेन अवरेण अग्निना सह यः अनुवेद अग्न्यादित्यौ व्यतिहारेण उपास्ते। यद्वा। अभिभूतरजस्तमस्कौ उद्बुद्धसत्त्वौ अत एव स्वाधीनमायौ एतौ एकत्वेन वा अधिगच्छति। स तादृशः पुरुषः कवीयमानः कविवदाचरन् क्रान्तदर्शित्वम् आत्मनः ख्यापयन् क इह अस्मिँल्लोके प्र वोचत् प्रब्रवीति। किंच देवं द्योतमानं देवविषयम् अलौकिकं वा मनः कुतः कस्मात् अदृष्टविशेषात् अधि आधिक्येन प्रजातम् उत्पन्नम्। उभयमपि दुर्लभमित्यर्थः॥
yé arvā́ñcas tā́m̐ u párāca āhur, yé párāñcas tā́m̐ u arvā́ca āhuḥ
índraś ca yā́ cakráthuḥ soma tā́ni, dhurā́ ná yuktā́ rájaso vahanti

O calm and learned person! those articles which you tell as down placed today, we are told later on as going upward after some time. Likewise, those that are near, are sometimes told to be distant (the cycle of time and universe move swiftly). The articles that are upheld by the sun and the air take us to the distant planets like the horses yoked in a chariot. O militiamen and communicators! you should enlighten people about the real nature of all these (relative) things.
(Griffith:) And what so you have made, Indra and Soma, steeds bear as it were yoked to the region’s car-pole.
Two Birds with fair wings, knit with bonds of friendship, in the same sheltering tree have found a refuge.


, yá-; arvā́ñcaḥ, arvā́ñc-.Nom.Pl.M; tā́n, sá- ~ tá-.Acc.Pl.M; u, u; párācaḥ, párāñc-.Acc.Sg.M; āhuḥ, √ah.3.Pl.Prf.Ind.Act; , yá-; párāñcaḥ, párāñc-.Nom.Pl.M; tā́n, sá- ~ tá-.Acc.Pl.M; u, u; arvā́caḥ, arvā́ñc-.Acc.Sg.M; āhuḥ, √ah.3.Pl.Prf.Ind.Act; índraḥ, índra-.Nom.Sg.M; ca, ca; yā́, yá-.Acc.Pl.N; cakráthuḥ, √kṛ.2.Du.Prf.Ind.Act; soma, sóma-.Voc.Sg.M; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; dhurā́, dhúr-.Ins.Sg.F; , ná; yuktā́ḥ, √yuj.Nom.Pl.M; rájasaḥ, rájas-.Gen.Sg.N; vahanti, √vah.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
ये सूर्यसोमयोश्चक्रे वर्तमाना रश्मयो ग्रहादयश्च तत्परिभ्रमणवशेन अर्वाञ्चः अर्वागञ्चनाः अधोमुखाः सन्ति ताँ उ तानेव पराचः आहुः पराङ्मुखाञ्चनान् ऊर्ध्वान् आहुः कालविदः॥ तथा प्रथमं ये पराञ्चः परागञ्चनाः ताँ उ तानैव अर्वाचः आहुः। हे सोम त्वम् इन्द्रः परमेश्वरः इरां भूमिं वृष्ट्या धारकः आदित्यः। यद्वा। द्वादशादित्यानां मध्ये इन्द्रोऽप्येकः। विवस्वदिन्द्रयुताः इत्युक्तत्वात् अयमपीन्द्रः। सः च युवां या यानि मण्डलपरिभ्रमणानि चक्रथुः कृतवन्तौ तानि रजसः रञ्जनात्मकस्य लोकस्य॥ कर्मणि षष्ठी॥ लोकं वहन्ति निर्वहन्ति। तत्र दृष्टान्तः धुरा शकटादौ धुरि युक्ताः संबद्धाः अश्वादयो यथा धुरं वहन्ति तद्वत्। यद्वा। एतत् पूर्वार्धे दृष्टान्तितम्। धुरा युक्ताः। धुरि स्थितं चक्रमपि धुर्शब्देनोच्यते। तत्र युक्ताः समर्पिताः पुरुषाः तत्परिभ्रमणवशेन अर्वाञ्चोऽपि पराञ्चः पराञ्चोऽपि अर्वाञ्चो भवन्ति तद्वत्॥
dvā́ suparṇā́ sayújā sákhāyā, samānáṁ vṛkṣám pári ṣasvajāte
táyor anyáḥ píppalaṁ svādv átti-, ánaśnann anyó abhí cākaśīti

O men! like two birds of beautiful wings, there are two spirits i.e. the finite and the supreme. And they both are knit together in the relation of pervaded and pervader but with bonds of friendship. Like the birds, the soul and Great Soul reside on the same tree i.e. of the matter. This tree is also eternal like God. One of the twin i.e. the finite spirit or soul enjoys the sweet and ripe fruit of Karma produced by its actions, whereas the other i.e. the Supreme Spirit or God simply observes all around as an Omniscient without enjoying its fruitage.
(Griffith:) One of the twain eats the sweet Fig-tree’s fruitage; the other eating not regards only.
Where those fine Birds hymn ceaselessly their portion of life eternal, and the sacred synods,


dvā́, dvá-.Nom.Du.M; suparṇā́, suparṇá-.Nom.Du.M; sayújā, sayúj-.Nom.Du.M; sákhāyā, sákhi-.Nom.Du.M; samānám, samāná-.Acc.Sg.M; vṛkṣám, vṛkṣá-.Acc.Sg.M; pári, pári; sasvajāte, √svaj.3.Du.Prf.Ind.Med; táyoḥ, sá- ~ tá-.Gen.Du.M; anyáḥ, anyá-.Nom.Sg.M; píppalam, píppala-.Acc.Sg.N; svādú, svādú-.Acc.Sg.N; átti, √ad.3.Sg.Prs.Ind.Act; ánaśnan, ánaśnant-.Nom.Sg.M; anyáḥ, anyá-.Nom.Sg.M; abhí, abhí; cākaśīti, √kāś.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
अत्र लौकिकपक्षिद्वयदृष्टान्तेन जीवपरमात्मानौ स्तूयेते। यथा लोके द्वौ सुपर्णौ सुपतनौ शोभनगमनौ सयुजा समानयोगौ सखाया समानख्यानौ समानं वृक्षं परि षस्वजाते एकमेव वृक्षं परिषस्वजाते आश्रयतः तयोः अन्यः एकः पिप्पलं पक्वं स्वादुतरम् अत्ति अपरः अनश्नन् अभि चाकशीति अभिपश्यति तद्वत् द्वौ सुपर्णस्थानीयौ क्षेत्रज्ञपरमात्मानौ सयुजा समानयोगौ। योगो नाम संबन्धः स च तादात्म्यलक्षणः। स एवात्मा जीवात्मनः स्वरूपं यस्य परमात्मनः स तदात्मा। एवमन्यस्यापि स एवात्मा परमात्मनः स्वरूपं यस्य जीवात्मनः। एवमेकस्वरूपौ इत्यर्थः। अनेन भास्करमतानुसारिणः अतिरेकिनाम्नो जीवात्मा परमात्मनो नान्यः स च परमात्मा जीवादन्यो नानाजीवाश्रयणादिति मतं निरस्तं भवति। ननु संबन्धो द्विष्ठः स च पक्षिणोरेव भेदमपेक्षते अतः कथमैकात्म्यमिति। न। औपाधिकभेदं वास्तवाभेदं चापेक्ष्य प्रवृत्तः। अत एव सखायौ समानख्यानौ नान्यख्यानौ। ननु एकस्य यादृशं ख्यानं तादृशमेव अन्यस्य इति व्युत्पत्त्या भेदः स्फुटं प्रतिभाति कथं तादात्म्यमुच्यते इति न वक्तव्यम्। नात्र परस्परं दृष्टान्तदार्ष्टान्तिकभावः। अपि तु यस्य यादृशं ख्यानं स्फुरणं परमात्मनः तदेव ख्यानमितरस्यापि जीवात्मनः इति सखायौ इत्युच्यते। एकरूपप्रकाशावित्यर्थः। अतः उपपन्नमैकात्म्यम्। अनेन वास्तवभेदोऽपि निरस्तः। समानं वृक्षं परि षस्वजाते इत्यत्र यथा आश्रयान्तराभावात् उभयोरेकाश्रयत्वम् अभ्युपगन्तव्यं तद्वत् सयुजा सखाया इत्युभयत्रापि एकयोगख्याने आश्रयणीये। वृश्च्यते इति वृक्षो देहः। स च उभयोः समानः एक एव। जीवस्य भोगार्थत्वात् परमात्मना सृष्टैः महाभूतैः आरब्धत्वात् तस्योपलब्धिस्थानत्वाच्च उभयोरपि समानः। तादृशं समानं वृक्षं – परि षस्वजाते परिष्वजतः आश्रयतः। न च जीवस्य वस्तुतः ईश्वरत्वे कथं जीवबुद्ध्या संसारशोकौ इति वाच्यं तयोर्मोहकृतत्वात्। तथा च आथर्वणिकाः अमुं मन्त्रम् आम्नाय अस्य सन्देहनिवर्तकमुत्तरं मन्त्रमेवमामनन्ति। समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः। (मु.उ.३.१.२) इति। अस्यायमर्थः। एक एव शरीरे पूर्णः पुरुषः परमात्मा निमग्नो निगूढः सन् स्वयम् अपि ईश्वरोऽपि अनीशत्वबुद्ध्या मुह्यमानो मूढः सन् शोचति। संसारे अहं कर्ता सुखी दुःखीति जननमरणे अनुभवति। यदा तु जुष्टं नित्यतृप्तमन्यं संसारशोकातीतम् ईशं परमेश्वरं पश्यति स्वानन्यतया साक्षात्करोति। तदा वीतशोको देहाद्व्यतिरिक्तः स्वस्वरूपसाक्षात्कारेण गततापत्रयः सन् अस्य महिमानमिति। निरस्तसमस्तौपाधिकस्य परमेश्वरस्य महिमानं सार्वात्म्यसर्वज्ञत्वादिमहिमानमिति एति प्राप्नोति। न च तद्भावनाप्तौ तन्महिमा प्राप्यते। अतस्तदूपो भवतीत्यर्थः। तस्मात् वस्तुतः एक एव। भेदस्तु मोहकृतः इति सिद्धम्। अनुभवशायां लौकिकबुद्ध्या भेदमभ्युपेत्य उच्यते। तयोः अन्यः जीवात्मा पिप्पलं कर्मफलं स्वादुभूतम् अत्ति भुङ्क्ते। यस्य यदुपार्जितं तत्तस्य स्वादु भवति। अन्यः परमात्मा अनश्नन् आप्तकामत्वेन अभुञ्जानः स्पृहायाः अभावात्। आप्तकामस्य का स्पृहा। (मा.उ.का.१.९) इति स्मृतेः। तस्मात् अवास्तवभेदमुपजीव्य तयोरन्यः इत्युक्तम्। वस्तुतस्तु अनीशया शोचति मुह्यमानः इत्युक्तत्वात् अभेद एव। तादृशः परमात्मा स्वात्मनि अध्यस्तं जगत् साक्षित्वेन ईक्षते। अत्र द्वौ द्वौ प्रतिष्ठितौ सुकृतौ धर्मकर्तारौ (निरु.१४.३०) इत्यादि निरुक्ते गतम् अस्य मन्त्रस्य व्याख्यानमनुसंधेयम्॥
yátrā suparṇā́ amṛ́tasya bhāgám, ánimeṣaṁ vidáthābhisváranti
inó víśvasya bhúvanasya gopā́ḥ, sá mā dhī́raḥ pā́kam átrā́ viveśa

God is the Protector of the whole world and this Omniscient God is the dwelling of the souls of good deeds. Having enjoyed the bliss of Emancipation, may such perserverant and noble souls give me the sermons and strength to be absorbed in Him. May such a liberated soul who is of meditative nature, enlighten me who am otherwise mature.
(Griffith:) There is the Universe’s mighty Keeper, who, wise, has entered into me the simple.
The, tree whereon the fine Birds eat the sweetness, where they all rest and procreate their offspring,


yátra, yátra; suparṇā́ḥ, suparṇá-.Nom.Pl.M; amṛ́tasya, amṛ́ta-.Gen.Sg.N; bhāgám, bhāgá-.Acc.Sg.M; ánimeṣam, ánimeṣam; vidáthā, vidátha-.Acc.Pl.N; abhisváranti, √svar.3.Pl.Prs.Ind.Act; ináḥ, iná-.Nom.Sg.M; víśvasya, víśva-.Gen.Sg.N; bhúvanasya, bhúvana-.Gen.Sg.N; gopā́ḥ, gopā́-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; , ahám.Acc.Sg; dhī́raḥ, dhī́ra-.Nom.Sg.M; pā́kam, pā́ka-.Acc.Sg.M/n; átra, átra; ā́, ā́; viveśa, √viś.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
यत्र आदित्यमण्डले सुपर्णाः सुपतनाः शोभनगमना रश्मयः अमृतस्य उदकस्य भागं भजनीयम् अंशम् आदाय अनिमेषम् अनवरतं विदथा वेदनेन ज्ञानेन अस्माभिरेवं कर्तव्यमिति बुद्ध्या अभिस्वरन्ति अभिप्रापयन्ति। यश्च विश्वस्य भुवनस्य भूतजातस्य इनः स्वामी तथा तस्यैव गोपाः गोपायिता रक्षिता। अयम् आदित्यः सः परमेश्वरः धीरः धीमान् प्राण्यनुग्रहबुद्धियुक्तः सन् मा मां पाकं पक्तव्यम् अपक्वप्रज्ञम् अत्र अस्मिन् स्वकीयमण्डले आ विवेश प्रवेशयति। अत्र अस्मदीये देहे वा नियामकतया प्रविष्टः इत्यधिदैवतपक्षे। अथाध्यात्मपक्षे। यत्र यस्मिन्नात्मनि सुपर्णाः शोभनपतनानि स्वस्वविषयग्रहणाय गमनकुशलानीन्द्रियाणि चक्षुरादीनि अमृतस्य भागम्। अत्र विषयावच्छिन्नचैतन्यम् अमृतमित्युच्यते। तस्य भागं भजनीयं स्वस्वांशम् अनिमेषं निमेषरहितम् अनारतं विदथा वेदनेन वृत्य् वच्छिन्नचैतन्येन अवरुद्धानि अभिस्वरन्ति अभिप्रयन्ति आवरणापगमनेन स्फोरयन्ति। किंच यस्तु इनः स्वामी अस्य देहस्य विश्वस्य भुवनस्य गोपा गोपायिता रक्षिता। यद्वा। विश्वस्य भुवनस्य भूतजातस्य स्वामी अस्य देहस्य गोपाः। अनेन तत्वंपदार्थयोः एकत्वं प्रतिपादितं भवति। स परमेश्वरो धीरः समाधिनिष्ठः सर्वदा अविक्रियो मा मां पाकं परिपक्वमनस्कं यागदानादिना अपगतरजस्तमस्कत्वेन दर्पणवदतिनिर्मलसत्त्वोद्रिक्तमनस्कं माम् आ विवेश। उक्तरूपे चित्ते तादृशं वस्तु स्फुरतीत्यर्थः। यद्वा। अपरिपक्वमनाः अहं पूर्वम् अज्ञानदशायां मदन्यः ईश्वरोऽस्तीति अविद्वान् ततः परमस्ति कश्चित्सर्वज्ञः सर्वेश्वरः सत्यज्ञानादिलक्षणः इति निश्चित्य पश्चात् गुरुशास्त्राभ्यां स एवं अहमस्मीति मत्वा एवं पारंपर्येण अवगत्य असंभावनाविपरीतभावने व्युदस्य भावनया साक्षात्कृत्य परिपूर्णः परमात्मा अभूवमित्यर्थः। अयमेव स मा धीरः पाकमत्रा विवेश इत्यनेनोच्यते। ननु अनवच्छिन्नस्य परमात्मनः सर्वत्र व्याप्तत्वात् प्राप्तिरेव नोपपद्यते। संप्रति अत्र प्राप्तिर्द्विविधा प्राप्तप्राप्तिः अप्राप्तप्राप्तिश्चेति। प्राप्तस्यापि कण्ठे चामीकरन्यायेन आवरणाज्ञानहानद्वारेण प्राप्तिः उपपद्यते। अस्य मन्त्रस्य यन्निरुक्तं यत्र सुपर्णाः सुपतना आदित्यरश्मयः (निरु.३.१२) इत्यादिकं तदत्र द्रष्टव्यम्॥
yásmin vṛkṣé madhvádaḥ suparṇā́ḥ-, niviśánte súvate cā́dhi víśve
tásyéd āhuḥ píppalaṁ svādv ágre, tán nón naśad yáḥ pitáraṁ ná véda

O learned persons! on a tree of the Matter, the souls are the eaters of the fruits of their actions and are good protectors. Such people settle down and give birth to their children. The sweet fruit of their actions is handy to them, so the wise say. That is never annihilated or goes waste. The one who does not perform good deeds, the Father God who is the Protector of the world cannot achieve that sweet fruit, rather he eats a sour fruit in the form of miseries, consequent upon the bad actions.
(Griffith:) Upon its top they say the fig is luscious none gains it who knows not the Father.
How on the Gayatri the Gayatri was based, how from the Tristup they fashioned the Tristup forth,


yásmin, yá-.Loc.Sg.M/n; vṛkṣé, vṛkṣá-.Loc.Sg.M; madhvádaḥ, madhvád-.Nom.Pl.M; suparṇā́ḥ, suparṇá-.Nom.Pl.M; niviśánte, √viś.3.Pl.Prs.Ind.Med; súvate, √sū.3.Pl.Prs.Ind.Med; ca, ca; ádhi, ádhi; víśve, víśva-; tásya, sá- ~ tá-.Gen.Sg.M/n; ít, ít; āhuḥ, √ah.3.Pl.Prf.Ind.Act; píppalam, píppala-.Acc.Sg.N; svādú, svādú-.Acc.Sg.N; ágre, ágra-.Loc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; , ná; út, út; naśat, √naś.3.Sg.Aor.Sbjv.Act; yáḥ, yá-.Nom.Sg.M; pitáram, pitár-.Acc.Sg.M; , ná; véda, √vid.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
अत्र वृक्षस्वरूपकल्पना। अधिदैवम् आदित्यम् अध्यात्मम् आत्मानं च प्रशंसति। यस्मिन् आदित्ये वृक्षे वृक्षवत् सर्वफलाश्रयभूते मध्वदः। मध्वित्युदकनाम। तत् अदन्तीति मध्वदः उदकस्य अत्तारः। सुपर्णाः सुपतना रश्मयः निविशन्ते प्रविशन्ति रात्रौ सुवते च पुनरुदयकाले प्रकाश जनयन्ति च यस्मादादित्यात्। कुत्र। अधि विश्वे विश्वस्योपरि। तस्य आदित्यवृक्षस्य पिप्पलं पालकं फलं स्वादु रसवत् अग्रे उपरि उपासनानन्तरम् आहुः कथयन्ति तत्त्वविदः। यद्वा। सर्वस्य अधि उपरि वर्तमानमाहुः। ईदृशं पितरं जगतः पालयितारं यः नरः न वेद नोपास्ते सः तन्नोनशत्। नशतिर्गतिकर्मा। तत्फलं न प्राप्नोति। वेदितुस्तु अग्रे पिप्पलमाहुरित्यर्थः। इत्यधिदैवपक्षे॥ अथाध्यात्मपक्षे। यस्मिन् परमात्मनि वृक्षे वृक्षवत् गमनादिरहिते अविक्रिये सुपर्णाः शोभनगमनानीन्द्रियाणि मध्वदो मधुनो ज्ञानस्यात्तॄणि तज्ज्ञानेन ज्ञानभाञ्जीत्यर्थः। निविशन्ते स्वापकाले स्वस्वविषयेभ्यः प्रतिनिवृतानि आत्मनिवृत्त्या लीयन्ते पुनः प्रबोधकाले अधि विश्वे विश्वस्योपरि सुवते च उद्यन्ति स्वस्वविषयान् लभन्ते इत्यर्थः। तस्य परमात्मनः पिप्पलं पालकं संसारतः उद्धारकं स्वादु आस्वादनीयम् अमृतत्वलक्षणं ज्ञानम्। यत्फलास्वादने पुनः क्षुत्तृष्णाशोकमोहजरामरणादयो न भवन्ति तद्धि स्वादुतमम्। इतरस्वर्गादिफलानि पुनर्जननाद्यापादकत्वात् आपातस्वादूनि। तत्फलम् अग्रे स्वरूपज्ञानोत्तरकालमाहुः। यः पुमान् पितरं पालकं ज्ञानफलं तत्फलाधारम् आत्मानं वा न वेद न जानाति गुरुशास्त्रात् स तत्फलं नोन्नशत् न प्राप्नोति अतः आत्मानं यो वेद स एव तत् मोक्षफलं प्राप्नोतीत्यर्थः। यद्वा। चर्मवदाकाशम् (श्वे, उ, ६.२०) इत्यादिश्रुतिः ज्ञानादन्योपायस्य अमृतत्वप्राप्तिं निवारयति। ब्रह्म वेद ब्रह्मैव भवति (मु.उ.३.२.९) इत्यादिका तु ज्ञानात् प्राप्तिमाह। तस्मात् ईदृशं परमेश्वरं विदित्वा मुक्तो भूयासमित्यर्थः॥
yád gāyatré ádhi gāyatrám ā́hitaṁ, traíṣṭubhād vā traíṣṭubhaṁ nirátakṣata
yád vā jágaj jágaty ā́hitam padáṁ, yá ít tád vidús té amṛtatvám ānaśuḥ

God is the Protector. A devotee who recited and studied the Gayatri, and glorified Him through it, and likewise who glorified Him through the Trishtup and Jagati – meters of mantras – all these achieve the Eternal Bliss. In fact, He is the sustainer of the three worlds (the whole universe is divided into three) and is praised in the Vedic mantras of Gayatri, Trishtup and Jagati.
(Griffith:) How on the Jagati was based the Jagati, they who know this have won themselves immortal life.
With Gayatri he measures out the praise-song, Sama with praise-song, triplet with the Tristup.


yát, yá-.Nom/acc.Sg.N; gāyatré, gāyatrá-.Loc.Sg.N; ádhi, ádhi; gāyatrám, gāyatrá-.Nom/acc.Sg.N; ā́hitam, √dhā.Nom/acc.Sg.M/n; traíṣṭubhāt, traíṣṭubha-.Abl.Sg.N; , vā; traíṣṭubham, traíṣṭubha-.Nom/acc.Sg.N; nirátakṣata, √takṣ.2.Pl.Aor.Ind.Act; yát, yá-.Nom/acc.Sg.N; , vā; jágat, jágat-.Nom/acc.Sg.N; jágati, jágat-.Loc.Sg.N; ā́hitam, √dhā.Nom/acc.Sg.M/n; padám, padá-.Nom/acc.Sg.N; , yá-; ít, ít; tát, sá- ~ tá-.Nom/acc.Sg.N; vidúḥ, √vid.3.Pl.Prf.Ind.Act; , sá- ~ tá-.Nom.Pl.M; amṛtatvám, amṛtatvá-.Nom/acc.Sg.N; ānaśuḥ, √naś.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
गायत्रे अधि गायत्रमाहितम् प्राथम्यात सर्वैः स्तुत्यत्वाच्च गायत्री भूः। तदीयं स्थानं गायत्रम्। अधि उपरि तत्र गायत्रम् आग्नेयं पदम् आहितम्। प्रथमसृष्टत्वात् गायति त्रायते च इति व्युत्पत्त्या च प्रजापतेर्मुखात् गायत्र्या सह उत्पन्नत्वात् भक्त्या अग्निरपि गायत्रः। गायत्रोऽग्निः। (तै.सं.२.२.५, ५) इति श्रुतेः। भूम्यामग्निः स्थापितः इति यत् अस्ति। तथा त्रैष्टुभात् द्वितीयत्वात् वृष्टिपर्जन्यविद्युद्रूपत्रिस्तोभयुक्तात् अन्तरिक्षात् त्रैष्टुभं स्तोभयुक्तम् ऊर्ध्वाधस्तिर्यग्लक्षणस्तोभत्रयोपेतं वायुं निरतक्षत साधु संपादितवन्तो देवाः इति यदस्ति। वा अथवा जगति सर्वैर्गन्तव्ये उद्गततमे वा तृतीयभूते द्युलोके जगत् गमनशीलम् आदित्याख्यं पदम् आहितम् इति यत् अस्ति। तत् इदं त्रिषु स्थानेषु त्रयाणामग्न्यादीनां पदाधानं य इत् ये एव नराः विदुः जानन्ति ते एव अमृतत्वमानशुः अमरणरूपं पदमाप्नुवन्ति। इत्यधिलोकम्। अथाधियज्ञम्। गायत्रे प्रातःसवने अधि उपरि गायत्रं छन्दः पदमाहितमिति यत्। तथा त्रैष्टुभात् माध्यंदिनात् सवनात् त्रैष्टुभं छन्दो निरतक्षत तत्र आहितमिति यत्। वा किंचेत्यर्थः। जगति तृतीयसवने जगत् जागतं पदमाहितमिति यत्। तत्तादृशं सवनत्रयेषु छन्दस्त्रयसंस्थानं ये नरा विदुः यजमाना विदुः जानन्ति ते अमृतत्वं ज्ञानानुष्ठानद्वारेण मोक्षम् आनशुः आप्नुवन्ति। अथवा गायत्रे प्रातःसवने। त्रिषु सवनेषु छन्दस्त्रयपरिमाणात् सवनान्यपि तत्तच्छन्दःशब्देनोच्यन्ते। गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम् (तै.स.२.२.९.५ – ६) इति श्रुतेः। तादृशे प्रातःसवने अधि उपरि गायत्रम् अष्टाक्षरात्मकम् आहावप्रतिगररूपं गायत्रं पदमाहितम्। तद्यथा होता शोंसावोम् इति त्र्यक्षरेण तथा शंसामोदैवोम् इति पञ्चाक्षरेण अध्वर्युः प्रतिगृणाति। तन्मिलित्वा अष्टाक्षरं संपद्यते। तच्च अष्टाक्षरं गायत्रीसदृशं तस्याः अपि पादस्य अष्टाक्षरत्वात्। इदमेकं प्रातःसवनरूपे गायत्रपदप्रतिष्ठापनम्। तथा सवनान्ते अपि शंसनानन्तरम् उक्थं वाचि इति चतुरक्षरमाह। ओमुक्थशाः इति चतुरक्षरम् अध्वर्युः। तदष्टाक्षरं संपद्यते। एतदेकं परं गायत्रे गायत्रस्थापनम्। तथा त्रैष्टुभात् माध्यंदिनसवनात् त्रैष्टुभम् आहावप्रतिगरणरूपं पदं निरतक्षत ऋत्विजः। तद्यथा माध्यंदिनसवने होता अध्वर्यो शोंसावोम् इति आह्वयते षडक्षरेण अध्वर्युश्च शंसामोदैवोम् इति पञ्चाक्षरेण प्रतिगृणाति। तन्मिलित्वा एकादशाक्षरं संपद्यते। इदमेकं माध्यंदिनसवनादौ त्रैष्टुभे त्रैष्टुभाधानम्। तथा सवनान्तेऽपि शंसनानन्तरम् उक्थं वाचि इन्द्राय इति सप्ताक्षरमाह। अध्वर्युश्च ओमुक्थशाः इति चतुरक्षरेण प्रतिगृणाति। तन्मिलित्वा एकादशाक्षरं संपद्यते। इदमपरं त्रैष्टुभे त्रैष्टुभस्थापनम्। तथा तृतीयसवने होता अध्वर्यो शोंशोंसावोम् इति सप्ताक्षरेण आह्वयते शंसामोदैवोम् इति पञ्चाक्षरेण अध्वर्युः प्रतिगृणाति। द्वादशाक्षरं भवति। तदिदं प्रथमं जागते जागतोत्पादनम्। तथा पञ्चादपि शंसनानन्तरमाह उक्थं वाचि इन्द्राय देवेभ्यः इति। एतदेवैकादशाक्षरं भवति। अध्वर्युश्च ओम् इत्येकाक्षरेण प्रतिगृणाति। तदुभयं मिलित्वा द्वादशाक्षरं भवति। तदिदमपरं जागते जागतपदस्थापनम्। एवं त्रिषु छन्दःसु त्रिषु गायत्र्यादिसवनेषु गायत्रादिच्छन्दस्त्रयपदप्रतिष्ठापनम्। एतत्सर्वम् ऐतरेयब्राहाणे देवविशः कल्पयितव्याः (ऐ.ब्रा.३.१२) इति खण्डे विस्पष्टमाम्नातम्। तत्तादृशं छन्दसि छन्दःस्थापनं य इत्तद्विदुः ये एव जानन्ति ते एव अमृतत्वम् आनशुः प्राप्नुवन्ति अनुष्ठानद्वारा। एवम् अजानन्तः अनुष्ठानेनापि फलं न प्राप्नुवन्तीत्यर्थः। तस्य साकल्याभावादिति भावः॥
gāyatréṇa práti mimīte arkám, arkéṇa sā́ma traíṣṭubhena vākám
vākéna vākáṁ dvipádā cátuṣpadā-, -akṣáreṇa mimate saptá vā́ṇīḥ

O learned persons! those who acquire the knowledge of God through the Gayatri (and other meters) reveal the Rig Veda through a number of Riks (Mantras); Sama Veda is revealed through Trishtup in the praise of the knowledge, action and devotion; and the Yajur Veda with Jagati (and other meters); and with the eternal mantras of two or four lines study the Atharva Veda. Endowed with Seven Principal meters, they achieve well the aim of their life.
(Griffith:) The triplet with the two or four-foot measure, and with the syllable they form seven metres.
With Jagati the flood in heaven he stablished, and saw the Sun in the Rathantara Saman.


gāyatréṇa, gāyatrá-.Ins.Sg.N; práti, práti; mimīte, √mā.3.Sg.Prs.Ind.Med; arkám, arká-.Acc.Sg.M; arkéṇa, arká-.Ins.Sg.M; sā́ma, sā́man-.Acc.Sg.N; traíṣṭubhena, traíṣṭubha-.Ins.Sg.N; vākám, vāká-.Acc.Sg.M; vākéna, vāká-.Ins.Sg.M; vākám, vāká-.Acc.Sg.M; dvipádā, dvipád-.Ins.Sg.M; cátuṣpadā, cátuṣpad-.Ins.Sg.M; akṣáreṇa, akṣára-.Ins.Sg.N; mimate, √mā.3.Pl.Prs.Ind.Med; saptá, saptá-.Acc.Pl.F; vā́ṇīḥ, vā́ṇī-.Acc.Pl.F.

(सायणभाष्यम्)
गायत्रेण गायत्रच्छन्दसा अर्कम् अर्चनसाधनं मन्त्रं प्रति मिमीते प्रत्येकं परिच्छिन्नत्ति। अर्को मन्त्रो भवति यदेनेनार्चन्ति (निरु.५, ४) इति निरुक्तम्। प्रतिमन्त्रं गायत्रेण छन्दसा उपनिबद्धं करोति। उपलक्षणमेतदन्येषां छन्दसाम्। यद्वा। इतरेषां छन्दसाम् अस्यैव चतुश्चतुरक्षराधिक्येन तत्तच्छन्दोभिः प्रतिमिमीते इत्यर्थः। यद्वा। प्रतिशब्दः सम् इत्येतस्मिन्नर्थे। छन्दोभिर्मन्त्रान् संमितं करोतीत्यर्थः। अर्केण साम। उक्तलक्षणेन मन्त्रेण साम गायत्ररथंतरसंज्ञकं साम प्रति मिमीते। ननु एकं साम तृचे क्रियते इति तिसृषु एकं साम विहितम् अतः अर्कैः साम इति वक्तव्यं कथमुच्यते अर्केण इति। न। वस्तुतः एकं साम एकस्याम् ऋचि आरूढम्। पश्चादन्योन्यां तदुत्तरयोर्गायति इत्यतिदेशतः प्राप्तं तिसृषु गानम्। अतः एकवचनमविरुद्धम्। त्रैष्टुभेन वाकम्। अत्र त्रिष्टुबुपादानम् इतरच्छन्दःप्रदर्शनार्थम्। अथवा अनादेशे सर्वत्र त्रिष्टुभो ग्रहणात् प्राचुर्याभिप्रायेण इदमुक्तम्। त्रैष्टुभेन द्विवारत्रिवारावृत्तेन द्वृचतृचरूपं : वाकं वक्तव्यमेकैकं छन्दः प्रति मिमीते। अथवा वाकं सूक्तम् एतावद्भिस्त्रिष्टुब्भिः उपनिबद्धमिदं सूक्तमिति। तादृशेन वाकेन वाकं वर्गमनुवाकं वा मिमीते। कीदृशेन वाकेनेति स विशेष्यते। द्विपदा चतुष्पदा। पादद्धयबद्धविराडादिच्छन्दोनिबद्धमन्त्ररूपेण चतुष्पदा पादचतुष्टयोपेतेन अनु ष्टुबादिमन्त्ररूपेणेति। इयतीभिर्द्विपदाभिर्वर्ग: इयतीभिश्चतुष्पदाभिरूपेतो वर्गः। इयद्द्विपदरूपैर्वाकैः इयच्चतुष्पदरूपैर्वाकैश्च परिमितोऽनुवाक इति। सूक्तपक्षे एतावद्भिः सूक्तैः अयमनुवाकः इति। किंच अक्षरेण अक्षरेणैव सप्त वाणीः वागधिष्ठितानि सप्त छन्दांसि मिमते निर्माणं कुर्वन्ति। अष्टाक्षरा गायत्री एकादशाक्षरा त्रिष्टुप् द्वादशाक्षरा जगतीति। अक्षरैः पादाः परिमीयन्ते परिमितैः पादैश्छन्दांसि। ततः पादानां छन्दसाम् अक्षरं मूलमिति। तथा ऋग्वर्गसूक्तानुवाकादीनां च अक्षरं मूलमित्यक्षरप्रशंसा॥
jágatā síndhuṁ divy àstabhāyad, rathaṁtaré sū́ryam páry apaśyat
gāyatrásya samídhas tisrá āhus, táto mahnā́ prá ririce mahitvā́

God set up rivers and oceans etc. in His light along with the world and surely the sun in the firmament. The wise men declare that by the knowledge of the Gayatri, the happiness of the past, present and future is kindled. Therefore, He (God) who excels all with His Glory is to be adored by all.
(Griffith:) Gayatri has, they say, three brands for kindling: hence it excels in majesty and vigour.
I invocate the milch-cow good for milking so that the milker, deft of hand, may drain her.


jágatā, jágat-.Ins.Sg.N; síndhum, síndhu-.Acc.Sg.M; diví, dyú- ~ div-.Loc.Sg.M; astabhāyat, √stambh.3.Sg.Iprf.Ind.Act; rathaṁtaré, rathaṁtará-.Loc.Sg.N; sū́ryam, sū́rya-.Acc.Sg.M; pári, pári; apaśyat, √paś.3.Sg.Iprf.Ind.Act; gāyatrásya, gāyatrá-.Gen.Sg.N; samídhaḥ, samídh-.Acc.Pl.F; tisráḥ, trí-.Acc.Pl.F; āhuḥ, √ah.3.Pl.Prf.Ind.Act; tátas, tátas; mahnā́, mahimán-.Ins.Sg.M; prá, prá; ririce, √ric.3.Sg.Prf.Ind.Med; mahitvā́, mahitvá-.Ins.Sg.N.

(सायणभाष्यम्)
जगतीच्छन्दस्कायाम् ऋचि उत्पन्नं साम जगत्। तेन ब्रह्मा सृष्टिकाले सिन्धुं स्यन्दनशीलमुदकस्य स्यन्दकं वा आदित्यं दिवि द्युलोके अस्तभायत् स्तम्भितवान्। जागतो वा एष य एष तपति इति श्रुतिः। रथंतरे एतन्नामके साम्नि स्तम्भितं सूर्यं पर्यपश्यत् परिदृष्टवान् प्रजापतिः। तदाधारभूतायामृचि स्वर्दृशम् (ऋ.सं.७.३२.२२) इति सूर्यप्रतिपादकशब्ददर्शनात्। असौ वाव स्वर्दृक् (ऐ.ब्रा.४.१०) इति हि श्रुतिः। अत एव तत्र सूर्यदर्शनं विधीयते। रथंतरे प्रस्तूयमाने संमीलयेत् स्वर्दृशं प्रति वीक्षेत (तां.ब्रा.७.७.१५) इति सामब्राह्मणेन। गायत्रस्य गायत्र्यामुत्पन्नस्य साम्नः समिधः समिन्धनाः तिस्रः विभक्तीः आहुः पादत्रयमाहुरित्यर्थः। अथवा तिस्र ऋच आहुः। ततः हेतोः मह्ना बलेन महित्वा महत्त्वेन प्र रिरिचे प्ररिच्यते। अन्यानि सामानि पृथक्पृथक् निर्मितवान्। यद्वा। गायत्रशब्दश्छन्दोवाची। तस्य तिस्रो मूर्तीः आहुः क्रमेण अष्टाक्षरैकादशाक्षरद्वादशाक्षरैः गायत्रीत्रिष्टुब्जगत्यात्मिकाः। यस्मादेवं ततस्तस्माद्गायत्री छन्दसां कनिष्ठा सती मह्ना बलेन महत्त्वेन प्र रिरिचे सर्वाणि छन्दांस्यतिक्रामति येनैव बलेन सोममाहृतवती तादृशेनैवं भवति॥
úpa hvaye sudúghāṁ dhenúm etā́ṁ, suhásto godhúg utá dohad enām
śréṣṭhaṁ saváṁ savitā́ sāviṣan no, -abhī̀ddho gharmás tád u ṣú prá vocam

I milk this cow. The wisdom or knowledge is a milk cow; it accomplishes well our noble desires like a skillful milk-man. We should also do likewise. O learned persons! may God – the giver of good wealth or an Acharya (Preceptor) the giver of good wealth in the form of wisdom, grant us good prosperity of all kinds. The simile is that the atmospheric temperature after reaching at a certain stage produces rains. I teach well after acquiring this wisdom from the enlightened persons, likewise you should also do.
(Griffith:) May Savitar give goodliest stimulation. The caldron is made hot; I will proclaim it.
She, lady of all treasure, is come here yearning in spirit for her calf and lowing.


úpa, úpa; hvaye, √hvā.1.Sg.Prs.Ind.Med; sudúghām, sudúgha-.Acc.Sg.F; dhenúm, dhenú-.Acc.Sg.F; etā́m, eṣá.Acc.Sg.F; suhástaḥ, suhásta-.Nom.Sg.M; godhúk, godúh-.Nom.Sg.M; utá, utá; dohat, √duh.3.Sg.Prs.Sbjv.Act; enām, ena-.Acc.Sg.F; śréṣṭham, śréṣṭha-.Acc.Sg.M; savám, savá-.Acc.Sg.M; savitā́, savitár-.Nom.Sg.M; sāviṣat, √sū.3.Sg.Aor.Sbjv.Act; naḥ, ahám.Acc/dat/gen.Pl; abhī̀ddhaḥ, √idh.Nom.Sg.M; gharmáḥ, gharmá-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; u, u; , sú; prá, prá; vocam, √vac.1.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
प्रवर्ग्ये घर्मधुगाह्वानकाले उप ह्वये इत्यादिके द्वे ऋचौ। उप ह्वये सुदुघां धेनुमेतामिति द्वे (आश्व.श्रौ.५.७) इति सूत्रितत्वात्॥
अहं होता उप ह्वये उपेत्याह्वयामि। किम्। एतां धेनुम् आगच्छन्तीं क्षीरेण प्रीणयित्रीं गां प्रवर्ग्यार्थम्। पुनः कीदृशीम्। सुदुघां सुष्ठु दोग्ध्रीम्। उत अपि च एनाम् उक्तलक्षणां गां सुहस्तः शोभनहस्तो दोहनकुशलः गोधुक् गोदोग्धा अध्वर्युः दोहत् दोग्धि यस्मादेवं तस्मादुप ह्वये इत्यर्थः। तदर्थं सविता सर्वस्यानुज्ञाता परमेश्वरः नः अस्मदीयं श्रेष्ठं प्रशस्यं सवं सोमयागं क्षीरं वा साविषत् अनुजानातु। कथमेवम्। तच्छब्दश्रुतेर्यच्छब्दध्याहारः। यद्यस्मात् घर्मः प्रवर्ग्यः। यद्राँार इत्यपतत्तद्घर्मस्य घर्मत्वम् (तै.आ.५, १.५) इति तैत्तिरीयकम्। तत्तादृशः अभीद्धः अभिदीप्तः। तदुशब्द एवकारार्थः। तस्मादेव कारणात् सु प्र वोचं सुष्ठु ब्रवीमि उपह्वये इति। यद्वा। एतां पुरतः दृश्यमानां धेनुं वृष्ट्या प्रीणयित्रीं मेघलक्षणां धेनुम् उपह्वये आह्वयामि वर्षदोहाय। किंच एनां धेनुं सुहस्तः शोभनदोहनकुशलहस्तोपेतो गोधुक् गोदोग्धा आदित्यो वा वायुर्वा दोहत् दोग्धि। तदधीनत्वात् वर्षणस्य। किंच तदर्थं सविता प्रेरकः परमेश्वरोऽस्मदर्थमस्मदुपभोगादृष्टमपेक्ष्य साविषत् अनुजानातु। प्रतिबन्धं मा करोत्वित्यर्थः। किमितीदमुच्यते इति उच्यते। घर्मो ग्रीष्मः अवर्षणजनितः सस्यशोषः अभीद्धः प्रवृद्धः। तदु षु प्र वोचं तस्मादेव कारणात् ब्रवीमि॥ ब्रवीतेर्लुङि वच्यादेशे अस्यतिवक्ति इत्यादिना च्लेः अङ्। छान्दसः अडभावः॥
hiṅkṛṇvatī́ vasupátnī vásūnāṁ, vatsám ichántī mánasābhy ā́gāt
duhā́m aśvíbhyām páyo aghnyéyáṁ, sā́ vardhatām mahaté saúbhagāya

This inviolable cow comes to her calf loving and seeks it with no diversion. It is the producer and is storehouse of good food like milk, curds, ghee etc. In the similar way, is the earth, the protector of the treasures of the fire and other substances. She takes water from the sun and the air. May that inviolable cow or the earth grow for great and good prosperity. It is she that gives good milk to Ashvins – teachers, preachers and others for the growth of their body and mind. May she prosper to our greater advantage.
(Griffith:) May this cow yield her milk for both the Asvins, and may she prosper to our high advantage.
The cow has lowed after her blinking youngling; she licks his forehead, as she lows, to form it.


hiṅkṛṇvatī́, hiṅkṛṇvant-.Nom.Sg.F; vasupátnī, vasupátnī-.Nom.Sg.F; vásūnām, vásu-.Gen.Pl.N; vatsám, vatsá-.Acc.Sg.M; ichántī, √iṣ.Nom.Sg.F.Prs.Act; mánasā, mánas-.Ins.Sg.N; abhí, abhí; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; duhā́m, √duh.3.Sg.Prs.Imp.Med; aśvíbhyām, aśvín-.Ins/dat/abl.Du.M; páyaḥ, páyas-.Nom/acc.Sg.N; aghnyā́, aghnyá-.Nom.Sg.F; iyám, ayám.Nom.Sg.F; sā́, sá- ~ tá-.Nom.Sg.F; vardhatām, √vṛdh.3.Sg.Prs.Imp.Med; mahaté, mahā́nt-.Dat.Sg.N; saúbhagāya, saúbhaga-.Dat.Sg.N.

(सायणभाष्यम्)
यथा आहूता गौः हिङ्कृण्वती वत्सं प्रति हिङ्कारं कुर्वती वसूनां वसुपत्नी क्षीरदध्याज्यादिबहुधनानां सर्वदा पालयित्री। वृत्यवृत्तिभ्यां वसुनः पालयितृत्वं तस्यैवाधिक्यं च प्रतिपाद्यते। पुनः कीदृशी। मनसा वत्सम् इच्छन्ती। ईदृशी सा अभ्यागात् अभ्यागमत्। इयम् आगता अघ्न्या। गोनामैतत्। अहननीया गौः अश्विभ्यां ताभ्यामर्थाय पयः क्षीरं दुहां दुग्धाम्। सा तादृशी महते सौभगाय प्रवृद्धाय सौभाग्याय वर्धतां प्रवृद्धा भवतु। यद्वा। अस्मै सौभगाय क्षीरं वर्धयताम्। अत्रापि वृष्टिपरत्वेन यथायोगं योज्यम्। हिङ्कृण्वती वर्षणाय शब्दयन्ती वसूनां गोसस्यादिधनानां बहूनां वसुपत्नी तेषामेव पालयित्री वत्सं लोकं वत्सवत्पोषणीयं मनसा इच्छन्ती प्रीणयितुम् अभ्यागात् अभिगच्छति मेघरूपा। सा च अघ्न्या अहन्तव्या। प्रस्तुत्या इत्यर्थः। पयः उदकमश्विभ्यां व्याप्ताभ्यां स्थावरजङ्गमाभ्यामर्थाय। यद्वा। अश्विनौ वाय्वादिद्यौ। ताभ्यां सकाशात् दुहां दुग्धाम्। तौ हि वृष्टेर्मोचयितारौ। शिष्टमविशिष्टम्॥
gaúr amīmed ánu vatsám miṣántam, mūrdhā́naṁ híṅṅ akṛṇon mā́tavā́ u
sṛ́kvāṇaṁ gharmám abhí vāvaśānā́, mímāti māyúm páyate páyobhiḥ

The cow bellows for the calf who stands with winking eyes, and lows as she proceeds to lick his forehead; she utters a cry in anxiousness and licks the moisture of all the parts of his body. It also nourishes him with her milk (As the cow loves her calf and tries to alleviate his sufferings, in the same way the earth with her waters, making days and producing heat and sounds adds happiness).
(Griffith:) His mouth she fondly calls to her warm udder, and suckles him with milk while gently lowing.
He also snorts, by whom encompassed round the Cow laws as she clings unto the shedder of the rain.


gaúḥ, gáv- ~ gó-.Nom.Sg.F; amīmet, √mā- ~ mī.3.Sg.Pluprf.Ind.Act; ánu, ánu; vatsám, vatsá-.Acc.Sg.M; miṣántam, √miṣ.Acc.Sg.M.Prs.Act; mūrdhā́nam, mūrdhán-.Acc.Sg.M; híṅ, híṅ; akṛṇot, √kṛ.3.Sg.Iprf.Ind.Act; mā́tavaí, √mā- ~ mī.Dat.Sg; u, u; sṛ́kvāṇam, sṛ́kvan-.Acc.Sg.M; gharmám, gharmá-.Acc.Sg.M; abhí, abhí; vāvaśānā́, √vaś.Nom.Sg.F.Prf.Med; mímāti, √mā- ~ mī.3.Sg.Prs.Ind.Act; māyúm, māyú-.Acc.Sg.M; páyate, √pī.3.Sg.Prs.Ind.Med; páyobhiḥ, páyas-.Ins.Pl.N.

(सायणभाष्यम्)
प्रवर्ग्येऽभिष्टवे दोहनसमये वत्से मातुः सकाशादपनीयमाने गौरमीमेत् इत्येषः। सूत्रितं च – गौरमीमेदनु वत्सं मिषन्तं नमसेदुप सीदत (आश्व.श्रौ.४.७) इति॥
गौः धेनुः मिषन्तं निमीलिताक्षं वत्सम् अनु प्राप्य अमीमेत् शब्दं करोति। मीमयतिः शब्दकर्मा। यद्वा। उक्तं वत्सं अन्वात्मानं प्रक्षिपति। किंच तस्य वत्सस्य मूर्धानं मातवै मातुं निर्मातुं लेहनेन शोधयितुम्। उशब्दोऽवधारणे। हिङ्ङकृणोत् हिङ्कारमकरोत् करोति। किंच सृक्वाणं वत्सस्य शब्दवदनप्रान्तं फेनस्य स्रष्टारं घर्मं क्षीरस्य क्षरणशीलं वत्सम् अभि अभिलक्ष्य वावशाना भृशं कामयमाना मायुं शब्द मिमाति निर्माति करोति। तादृशी सती पयोभिः प्रभूतैः क्षीरैः पयते प्यायते आप्यायनं करोति वत्सम्। अत्रापि मेघपरतया योजनीयम्। एवमाहूता मेघरूपा गौर्धेनुः मिषन्तं वृष्टिरूपक्षीराभावेन निमीलिताक्षं लोकाख्यं पुत्रम् अनु अनुसृत्य अमीमेत् गर्जनशब्दं वर्षणचिह्नरूपं करोति। मूर्धस्थानीयां भूमिं मातवा उ निर्मातुमेव सस्यादियुक्तां कर्तुं हिङ्ङकृणोत् हिङ्काररूपं शब्दमकरोत्। प्रतिपादनभेदादपुनरुक्तिः। किंच सृक्वाणं फलस्य स्रष्टारं घर्मं दीप्तं पुत्रमभि वावशाना आभिमुख्येन कामयमाना पयोभिः उदकैः पयते प्यायते आप्यायनं करोति॥
ayáṁ sá śiṅkte yéna gaúr abhī́vṛtā, mímāti māyúṁ dhvasánāv ádhi śritā́
sā́ cittíbhir ní hí cakā́ra mártyaṁ, vidyúd bhávantī práti vavrím auhata

The calf in the form of the cloud bellows or makes sound towards the earth. The earth surrounded by the air on all sides revolves on its axle and measures the set path. She makes a mortal active by the combination of the groups of various particles. Then the lightning or energy are its manifestations.
(Griffith:) She with her shrilling cries has humbled mortal man, and, turned to lightning, has stripped off her covering robe.
That which has breath and speed and life and motion lies firmly stablished in the midst of houses.


ayám, ayám.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; śiṅkte, √śiñj.3.Sg.Prs.Ind.Med; yéna, yá-.Ins.Sg.M/n; gaúḥ, gáv- ~ gó-.Nom.Sg.F; abhī́vṛtā, √vṛ.Nom.Sg.F; mímāti, √mā- ~ mī.3.Sg.Prs.Ind.Act; māyúm, māyú-.Acc.Sg.M; dhvasánau, dhvasáni-.Loc.Sg.M; ádhi, ádhi; śritā́, √śri.Nom.Sg.F; sā́, sá- ~ tá-.Nom.Sg.F; cittíbhiḥ, cittí-.Ins.Pl.F; , ní; , hí; cakā́ra, √kṛ.3.Sg.Prf.Ind.Act; mártyam, mártya-.Acc.Sg.M; vidyút, vidyút-.Nom.Sg.F; bhávantī, √bhū.Nom.Sg.F.Prs.Act; práti, práti; vavrím, vavrí-.Acc.Sg.M; auhata, √ūh.3.Sg.Iprf.Ind.Med.

(सायणभाष्यम्)
सः अयं वत्सः शिङ्क्ते अव्यक्तध्वनिं करोति। येन वत्सेन गौः माता अभीवृता आगत्याभितो वेष्टिता भवति। किंच सा गौः मायुं शब्दं मिमाति निर्मिमाति। कुन्न स्थिता। ध्वसनावधि श्रिता ध्वसनस्थाने गवां निवासाश्रयेऽधिष्ठिता। सा तादृशी चित्तिभिः ज्ञानैः तत्पूर्वकैः कर्मभिर्वा मर्त्यं नि चकार हि नीचैः करोति। ज्ञानविशिष्टाः मनुष्याः यथा बालकस्य अदनस्तनपानादिस्नेहं कुर्वन्ति ततोऽप्यतिशयमियं करोतीत्यर्थः। किंच विद्युद्भवन्ती बहुक्षीरतया विद्योतमाना वव्रिं स्वकीयं रूपम्। वव्रिरिति रूपनाम। रूपं प्रति औहत प्रकाशयति। यद्वा। वत्सस्नेहातिशयस्वरूपं विद्युद्भवन्ती विद्युदिव शीघ्रदर्शना औहत। अयमेकोऽर्थः। अर्थान्तरं च। शाकपूणिर्नाम निरुक्ताचार्यः सकलमन्त्रदेवता जानामीति अभिमानितवान्। दुर्ज्ञेयस्य तत्त्वस्य स्वरूपमसौ जानाति किल एनं व्यामोहयामीति मनसि कृत्वा संदिग्धोभयलिङ्गा देवता प्रादुरासीत् अथ तस्य पुरतः। स च तां न बुबुधे। बुभुत्सया च तां स्वरूपं प्रदर्शय इति पप्रच्छ। सा च अयं स शिङ्क्ते इत्येषा मद्देवता तत्र प्रतीयमानं मत्स्वरूपमित्युपदिदेश (निरु.२.८)। कथमत्रोभयलिङ्गत्वं वस्तुतः उभयलिङ्गत्वे कथं दैवतैक्यमिति। उच्यते। अत्रोभयलिङ्गत्वमुभयथा संभवति स्त्रीपुंलिङ्गद्वयेन मध्यमोत्तमलिङ्गद्वयेन च। तत्कथम्। अयं स येन इति पुंलिङ्गवाचिना शब्दत्रयेण मेघः प्रतीयते। अधि श्रिता सा इत्यादिना स्त्रीलिङ्गवाचकेन माध्यमिका वाक्। अत उभयलिङ्गत्वम्। तथा विद्युद्भवन्तीत्यन्तं मध्यमलिङ्गं तत्र मेघस्तनितयोर्माध्यमिकयोः प्रतीतेः। तथा सति वव्रिमौहत इत्यत्र वर्षेण पृथिवीं प्रच्छाद्य तस्याः रसं प्रत्यादत्ते इत्ययमर्थो विवक्षितः। स च आदित्यव्यापारः इत्युत्तमलिङ्गत्वम्। तर्हि वस्तुतः उभयलिङ्गत्वप्रतीतेः उभे अपि देवते यल्लिङ्गं सा देवता (ऋ.अनु.१.१३९) इति न्यायात्। अतः कथम् एकदेवतासिद्धिः इति। अयं स येन इत्येतेषां व्यत्ययाश्रयणेन सर्वदेवतानाम् अधिष्ठात्मिकायाः एकत्वाश्रयणेन वा सर्वफलदात्रात्मन एकत्वाश्रयणेन वा देवतैक्योपपत्तेः। अनेन मध्यमोत्तमभेदेन उभयलिङ्गत्वपक्षेऽपि देवतैक्यमुक्तं भवति। अतः एकैव वा महानात्मा देवता इत्युक्तत्वात् वस्तुतो देवतैक्यं अधिष्ठात्रधिष्ठानभेदेन भेदश्च न विरुध्यते॥ अयं स शिङ्क्ते। इयं सा माध्यमिकाया वाचोऽधिष्ठात्री देवता शिङ्क्ते अव्यक्तध्वनिं करोति। येन गौरभीवृता। गौरिति वाङ्नाम। माध्यमिका वाक् ययाभिवृता अभितो व्याप्ता अधिष्ठितेत्यर्थः। सेयं शिड्क्ते। अथवा अयं स शिङ्क्ते इति नैव माध्यमिका वाक् निर्दिश्यते अपि तु मेघः। तस्यां वाचि शिञ्जानायां स एव शिङ्क्ते इत्युपचर्यते मञ्चाः क्रोशन्ति इतिवत्। अयं स मेघः शब्दं करोति येन माध्यमिका वाक् अभिव्याप्ता। शब्दने प्रकार एवोच्यते। मिमाति मायुं स्तनितलक्षणं शब्दं करोति। अथवा अयम्। लुप्तोपमा। मिनोति स्वतेजः सर्वत्र प्रक्षिपतीति मायुरादित्यः। तमिव अतिदीप्तं करोतीत्यर्थः। अथवा सामर्थ्यादात्मानमादित्यसदृशं निर्मिमीते। कुत्र स्थिता। ध्वसनावधि श्रिता ध्वंसने मेघेऽधिश्रिता। सा ईदृशी चित्तिभिः। कर्मनामैतत्। स्वकर्मभिः वृष्टिरूपैर्मर्त्यं मरणधर्मार्णं स्थावरजङ्गमरूपं कृत्स्नं जगत् नि हि चकार नीचैः करोति। मनुष्यान् प्रणतान् करोति। ओषध्यादिकं फलेनावनतं करोति। अथवा चित्तिभिः द्योतनलक्षणैः कर्मभिः। विद्युति विद्योतमापद्यमाना प्रति वव्रिमौहत। वविरिति रूपनाम। ऊहतिरत्र सामर्थ्यात् उपसंहारवाची। प्रत्युपसंहरति। उदकलक्षणं रूपं पुनरादत्ते। रश्मिद्वारा वृष्टमुदकं पुनर्घर्मकाले आदत्ते। एकस्यैव ज्योतिषः त्रेधाकरणाद्विद्युतः सूर्यरश्मिभावः उपपद्यते तमू अकृण्वन्त्रेधा भुवे कम् (ऋ.सं.१०, ८८, १०) इति वक्ष्यमाणत्वात्। स्तनितस्य विद्युद्भावो मेघविद्युत्स्तनितानामभेदाभिप्रायेण॥
anác chaye turágātu jīvám, éjad dhruvám mádhya ā́ pastyā̀nām
jīvó mṛtásya carati svadhā́bhir, ámartyo mártyenā sáyoniḥ

O men! you should know that God is with you and gives power to the soul which is swift moving, its living fixed in the central abode of body. This soul is immortal though set in the mortal body. The body lives in the World upon food during the life which again is lifeless. The soul moves about in this inanimate world. Everything in the world dwells in God, He being the Omnipresent.
(Griffith:) Living, by offerings to the Dead he moves Immortal One, the brother of the mortal.
I saw the Herdsman, him who never stumbles, approaching by his pathways and departing.


anát, √an.Nom/acc.Sg.N.Prs.Act; śaye, √śī.3.Sg.Prs.Ind.Med; turágātu, turágātu-.Nom.Sg.N; jīvám, jīvá-.Nom/acc.Sg.N; éjat, √ej.Nom/acc.Sg.N.Prs.Act; dhruvám, dhruvá-.Nom/acc.Sg.N; mádhye, mádhya-.Loc.Sg.N; ā́, ā́; pastyā̀nām, pastyā̀-.Gen.Pl.F; jīváḥ, jīvá-.Nom.Sg.M; mṛtásya, √mṛ.Gen.Sg.M/n; carati, √car.3.Sg.Prs.Ind.Act; svadhā́bhiḥ, svadhā́-.Ins.Pl.F; ámartyaḥ, ámartya-.Nom.Sg.M; mártyena, mártya-.Ins.Sg.M; sáyoniḥ, sáyoni-.Nom.Sg.M.

(सायणभाष्यम्)
इदं शरीरं जीवावस्थायाम्। अनेन देहस्य असारता जीवस्य नित्यत्वं च प्रतिपाद्यते॥
अनत् प्राणनं कुर्वत् जीवं जीवनवत् तुरगातु स्वव्यापाराय तूर्णगमनं सत् एजत् तत् शये शेते वर्तते। पश्चात प्राणापगमनानन्तरम् उक्तविलक्षणं सत् ध्रुवम् अविचलितं सत् पस्त्यानां गृहाणां मध्ये आ शेते च स्थाणुवत्तिष्ठति। आकारः पूरणो वा। अथ जीवस्य वैलक्षण्यमाह। मृतस्य शरीरस्य संबन्धी जीवः मर्त्येन मरणधर्मकेण शरीरेण सयोनिः पूर्वं समानोत्पत्तिस्थानः। यद्यपि जीवस्य न जन्मास्ति तथापि वपुषस्तत्सद्भावात् तत्संबन्धेनोपचर्यते। तदेवाह। अमर्त्यः अमरणस्वभावः। जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते (छा.उ.६.११.३) इति श्रुतेः। उक्तस्वभावो जीवः स्वधाभिः चरति पुत्रकृतैः स्वधाकारपूर्वकदत्तैः अन्नैश्चरति वर्तते इत्यर्थः॥
ápaśyaṁ gopā́m ánipadyamānam, ā́ ca párā ca pathíbhiś cárantam
sá sadhrī́cīḥ sá víṣūcīr vásānaḥ-, ā́ varīvarti bhúvaneṣv antáḥ

May I clearly see or comprehend the indestructible God through sense organs? The jiva or individual soul walks through the pathways of coming (called birth) and departure (called death). It traverses its path with its body and even without it and having covered itself with its actions (good or evil) it comes (takes birth) again and again in the various planets and forms, though it is immortal by its nature.
(Griffith:) He, clothed with gathered and diffusive splendour, within the worlds continually travels.
He who has made him cloth not comprehend him: from him who saw him surely is he hidden.


ápaśyam, √paś.1.Sg.Iprf.Ind.Act; gopā́m, gopā́-.Acc.Sg.M; ánipadyamānam, ánipadyamāna-.Acc.Sg.M; ā́, ā́; ca, ca; párā, párā; ca, ca; pathíbhiḥ, pánthā- ~ path-.Ins.Pl.M; cárantam, √car.Acc.Sg.M.Prs.Act; , sá- ~ tá-.Nom.Sg.M; sadhrī́cīḥ, sadhryàñc-.Acc.Pl.F; , sá- ~ tá-.Nom.Sg.M; víṣūcīḥ, víṣvañc-.Acc.Pl.F; vásānaḥ, √vas.Nom.Sg.M.Prs.Med; ā́, ā́; varīvarti, √vṛt.3.Sg.Prs.Ind.Act; bhúvaneṣu, bhúvana-.Loc.Pl.N; antár, antár.

(सायणभाष्यम्)
प्रवर्ग्येऽभिष्टवे अपश्यं गोपाम् इत्येका विनियुक्ता। सूत्रितं च – अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य (आश्व.श्रौ.४.६) इति॥
अहं गोपां सर्वस्य लोकस्य वृष्टिप्रकाशादिना गोपायितारम् अनिपद्यमानं कदाचिदपि अविषण्णं तथा पथिभिः विचित्रैर्मार्गैः अन्तरिक्षरूपैः आ चरन्तं च परा चरन्तं च उदयप्रभृति आ मध्याह्नमागच्छन्तं मध्याह्नप्रभृति आ सायं पराङ्मुखं गच्छन्तं एवंमहानुभावमादित्यम् अपश्यं याथात्म्येन पश्येयम्। किंच सः आदित्यः सध्रीचीः सहाञ्चन्तीः विषूचीः विष्वगञ्चन्तीः रात्रावपि चन्द्रभौमादित्यानां प्रकाशयित्रीः त्विषः वसानः आच्छादयन् भुवनेषु भुवनैकदेशेषु लङ्कादिप्रदेशेषु अन्तः मध्ये आ वरीवर्ति उदयास्तमयं कुर्वन् पुनःपुनरावर्तते। तमपश्यमित्यर्थः। एष वै गोपा एष हीदं सर्वं गोपायति इत्याद्यस्मद्ब्राह्मणम्। अपश्यं गोपामित्याह असौ वा आदित्यो गोपा स हीमाः प्रजा गोपायति (तै.आ.५.६.४) इत्यादि तैत्तिरीयकं च द्रष्टव्यम्॥
yá īṁ cakā́ra ná só asyá veda, yá īṁ dadárśa hírug ín nú tásmāt
sá mātúr yónā párivīto antár, bahuprajā́ nírṛtim ā́ viveśa

The soul that does all these outer acts does not know her own nature. A wise man knows the real nature of his soul and knows very distinctly that she is separate and hidden from the body. Enveloped within his mother’s womb and thereafter born, such a person with a large number of his sons and daughters (progeny) born lives in this world and ultimately suffers.
(Griffith:) He, yet enveloped in his Mother’s bosom, source of much life, has sunk into destruction.
Dyaus is my Father, my begetter: kinship is here. This great earth is my kin and Mother.


yáḥ, yá-.Nom.Sg.M; īm, īm; cakā́ra, √kṛ.3.Sg.Prf.Ind.Act; , ná; sáḥ, sá- ~ tá-.Nom.Sg.M; asyá, ayám.Gen.Sg.M/n; veda, √vid.3.Sg.Prf.Ind.Act; yáḥ, yá-.Nom.Sg.M; īm, īm; dadárśa, √dṛś.3.Sg.Prf.Ind.Act; híruk, híruk; ít, ít; , nú; tásmāt, sá- ~ tá-.Abl.Sg.M/n; , sá- ~ tá-.Nom.Sg.M; mātúḥ, mātár-.Gen.Sg.F; yónā, yóni-.Loc.Sg.M; párivītaḥ, √vyā.Nom.Sg.M; antár, antár; bahuprajā́ḥ, bahuprajā́-.Nom.Sg.M; nírṛtim, nírṛti-.Acc.Sg.F; ā́, ā́; viveśa, √viś.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
अत्र गर्भवासक्लेशपूर्वकजननप्रतिपादनेन तत्परिहाराय आत्मा ज्ञातव्यः इत्यर्थात् प्रतिपाद्यते। यः पुमान् पुत्रार्थी ईम् एनं गर्भं चकार करोति विक्षिपति वा तत्कारणभूतस्य विक्षेपद्वारेण न सः पुमान् अस्य तत्त्वं वेद॥ कर्मणि षष्ठी वा॥ एनं गर्भं न जानाति। कथंभूतः कथं वा केन प्रयोजनेनेति सर्वात्मना न जानातीत्यर्थः। यः च मातुरुदरस्थं ददर्श उदरवृद्ध्यन्यथानुत्पत्त्या अनुमानेन वा दर्शयति तस्मात् द्रष्टुः सकाशात् सः हिरुगिन्नु। हिरुगित्यन्तर्हितनाम। इच्छब्दः एवकारार्थः। नु निश्चये। अत्यन्तमन्तर्हित एव खलु। यद्वा। यः संसारावस्थायाम् ईम् एनं कृषिवाणिज्यवेदाध्ययनादिकं चकार सोऽस्य एतन्न वेद लोकान्तरे जन्मान्तरे वा। तथा यः ईमेनं ददर्श गिरिनदीसमुद्रबन्ध्वादिकं ददर्श जीवनसमये तस्मात् दृष्टात् हिरुगिन्नु पृथगेव। अत्रानुभूतं सर्वं न जन्मान्तरे लोकान्तरे वा अनुभवतीत्यर्थः। सः तादृशः मातुः जनन्याः योना योनौ अन्तः परिवीतः उल्बजरायुभ्यां परितो वेष्टितः सन् बहुप्रजाः बहुजन्मभाक्। अथवा। उत्पन्नः सन् स्वयमपि अपत्योत्पादनेन बहुप्रजाः। एवं गर्भदुःखमनुभवन् निर्ऋत्याभिधानं प्रदुःखमनुभवति यावत् स्वरूपभूतात्मज्ञानम्। अतस्तपरिहाराय आत्मा ज्ञातव्यः इत्युक्तं भवति। एवमात्मविदामभिप्रेतोऽर्थः। नैरुक्तानां तु मते य ईं चकार मध्यस्थानो वायुर्मेघो वा एतद्वृष्ट्युदकं करोति सोऽस्य। तत्वमिति शेषः। अथवा एतत्कर्म न जानाति। तयोरचेतनत्वादिति भावः। यस्तु ईम् एतद्ददर्श पश्यति तस्मादपि हिरुक् अन्तर्हितः। प्राणिकर्मवशेन काले वर्षिता परमेश्वरः आदित्यात्मनि गूढः इत्यर्थः। य ईं हिरुगन्तर्हितम् ईम् एतद्ददर्श पश्यति स वृष्टिलक्षणः पुत्रो मातुर्निर्मातुरन्तरिक्षस्य योनौ योनिवदुत्पत्त्याधारभूतेऽन्तरिक्षे। उभयोरप्यन्तरिक्षनामत्वात् सामान्यविशेषभावो द्रष्टव्यः। अन्तरिक्षैकदेशे योन्यामन्तर्मध्ये बहुप्रजाः बहुप्रजातान्नो बहुप्राण्युपकारी। अथवा। जनिः अत्र अन्तर्भावितण्यर्थः। बहूनां धाराणां सस्यनिष्पादनद्वारेण प्राणिनां वा प्रजनयिता सन्। निर्ऋतिं निरमणसाधनां भूमिम् आ विवेश प्रविशति प्राप्नोतीत्यर्थः॥
dyaúr me pitā́ janitā́ nā́bhir átra, bándhur me mātā́ pṛthivī́ mahī́yám
uttānáyoś camvòr yónir antár, átrā pitā́ duhitúr gárbham ā́dhāt

O learned persons! you should know that where the father sun puts germs (rays) inside the dawn which is like his daughter, the day is born. Such a shining sun is like my father and progenitor; the navel of the earth is like my kinsman and the spacious earth is my mother. My dwelling is between the high placed sun and the low established earth. The postures between them are like two standing armies.
(Griffith:) Between the wide-spread world-halves is the birth-place: the Father laid the Daughter’s germ within it.
I ask you of the earth’s extremest limit, where is the centre of the world, I ask…


dyaúḥ, dyú- ~ div-.Nom.Sg.M; me, ahám.Dat/gen.Sg; pitā́, pitár-.Nom.Sg.M; janitā́, janitár-.Nom.Sg.M; nā́bhiḥ, nā́bhi-.Nom.Sg.F; átra, átra; bándhuḥ, bándhu-.Nom.Sg.M; me, ahám.Dat/gen.Sg; mātā́, mātár-.Nom.Sg.F; pṛthivī́, pṛthivī́-.Nom.Sg.F; mahī́, máh-.Nom.Sg.F; iyám, ayám.Nom.Sg.F; uttānáyoḥ, uttāná-.Gen/loc.Du.F; camvòḥ, camū́-.Gen/loc.Du.F; yóniḥ, yóni-.Nom.Sg.M; antár, antár; átra, átra; pitā́, pitár-.Nom.Sg.M; duhitúḥ, duhitár-.Gen.Sg.F; gárbham, gárbha-.Acc.Sg.M; ā́, ā́; adhāt, √dhā.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
दीर्घतमा ब्रवीति। मे मम द्यौः द्युलोकः पिता पालकः। न केवलं पालकत्वमात्रं अपि तु जनिता जनयितोत्पादयिता। तत्रोपपत्तिमाह। नाभिरत्र नाभिभूतो भौमो रसोऽत्र तिष्ठतीति शेषः। ततश्चान्नं जायते अन्नाद्रेतः रेतसो मनुष्य इत्येवं पारंपर्येण जननसंबन्धिनो हेतोः रसस्यात्र सद्भावात्। अनेनैवाभिप्रायेण जनितेत्युच्यते। अत एव बन्धुः बन्धिका। तथा इयं मही महती पृथिवी मे माता मातृस्थानीया स्वोद्भूतौषध्यादिनिर्मात्रीत्यर्थः। किंच उत्तानयोः ऊर्ध्वतानयोः चम्वोः सर्वस्य अत्त्र्योः भोगसाधनयोर्द्यावापृथिव्योः अन्तः मध्ये योनिः सर्वभूतनिर्माणाश्रयमन्तरिक्षं वर्तते इति शेषः। अत्र अस्मिन्नन्तरिक्षे पिता द्युलोकः। अधिष्ठात्रधिष्ठानयोः अभेदेन आदित्यो द्यौरुच्यते। स स्वरश्मिभिः। अथवा इन्द्रः पर्जन्यो वा। दुहितुः दूरे निहिताया भूम्याः गर्भं सर्वोत्पादनसमर्थं वृष्ट्युदकलक्षणम् आधात् सर्वतः करोति॥
pṛchā́mi tvā páram ántam pṛthivyā́ḥ, pṛchā́mi yátra bhúvanasya nā́bhiḥ
pṛchā́mi tvā vṛ́ṣṇo áśvasya rétaḥ, pṛchā́mi vācáḥ paramáṁ vyòma

O learned person! I ask you about the last boundary of the earth? I ask you about the navel of the world? I ask you about the nature of the semen or fecundating power of a virile person who is mighty like a horse. I ask you about the highest pitch of the holy speech?
(Griffith:) …thee.
I ask you of the Stallion’s seed prolific, I ask of highest heaven where Speech abides.


pṛchā́mi, √praś.1.Sg.Prs.Ind.Act; tvā, tvám.Acc.Sg; páram, pára-.Acc.Sg.M; ántam, ánta-.Acc.Sg.M; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; pṛchā́mi, √praś.1.Sg.Prs.Ind.Act; yátra, yátra; bhúvanasya, bhúvana-.Gen.Sg.N; nā́bhiḥ, nā́bhi-.Nom.Sg.F; pṛchā́mi, √praś.1.Sg.Prs.Ind.Act; tvā, tvám.Acc.Sg; vṛ́ṣṇaḥ, vṛ́ṣan-.Gen.Sg.M; áśvasya, áśva-.Gen.Sg.M; rétaḥ, rétas-.Nom/acc.Sg.N; pṛchā́mi, √praś.1.Sg.Prs.Ind.Act; vācáḥ, vā́c-.Gen.Sg.F; paramám, paramá-.Acc.Sg.N; vyòma, vyòman-.Acc.Sg.N.

(सायणभाष्यम्)
आश्वमेधिके मध्यमेऽहनि ब्रह्मोद्ये होत्रादयः पृच्छामि त्वा इत्यनया यजमानं पृच्छेयुः। तथा च सूत्रितम् – एकैकशो यजमानं पृच्छन्ति पृच्छामि त्वा परमन्तं पृथिव्याः (आश्व.श्रौ.१०, ९) इति॥
हे यजमान त्वा त्वां पृच्छामि प्रश्नं करोमि। किम्। पृथिव्याः परमन्तम् उत्कृष्टां काष्ठाम्। यत्र सर्वा पृथिवी समाप्यते तत्पृच्छामि। तथा त्वामन्यत् पृच्छामि। किं तदिति उच्यते। यत्र भुवनस्य भूतजातस्य नाभिः संनाहो बन्धनम्। यत्र सर्वं संनद्धं भवति तमित्यर्थः। किंच त्वा त्वां वृष्णः वर्षकस्य अश्वस्य व्याप्तस्यादित्यस्य। असौ वा आदित्यो वृषाश्वः (तै.आ.५.३.५) इति तैत्तिरीयकम्। तस्य रेतः रेतोवत्कारणं तत्किमिति पृच्छामि। तथा वाचः सर्वस्य वाग्जातस्य परमं निरतिशयं व्योम स्थानं सर्वस्य वचसः कारणम्। एतत् प्रश्नचतुष्टयं पृच्छामि॥
iyáṁ védiḥ páro ántaḥ pṛthivyā́ḥ-, ayáṁ yajñó bhúvanasya nā́bhiḥ
ayáṁ sómo vṛ́ṣṇo áśvasya réto, brahmā́yáṁ vācáḥ paramáṁ vyòma

O men, you should know that this sky and the air contained in it help us in verifying the sound. It is the last boundary of the earth. This sun which is so beneficial and desirable is the navel or attractive (gravitating) power of the universe. This juice of the Soma (moon plant) and other plants of the moon are like the fecundating power of a virile horse or person. Brahma, the knower of all the Vedas or God – the Revealer of the four Vedas is the Supreme Heaven of the holy speech.
(Griffith:) This altar is the earth’s extremest limit; this ritual of ours is the world’s centre.
The Stallion’s seed prolific is the Soma; this Brahman highest heaven where Speech abides.


iyám, ayám.Nom.Sg.F; védiḥ, védi-.Nom.Sg.F; páraḥ, pára-.Nom.Sg.M; ántaḥ, ánta-.Nom.Sg.M; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; ayám, ayám.Nom.Sg.M; yajñáḥ, yajñá-.Nom.Sg.M; bhúvanasya, bhúvana-.Gen.Sg.N; nā́bhiḥ, nā́bhi-.Nom.Sg.F; ayám, ayám.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; vṛ́ṣṇaḥ, vṛ́ṣan-.Gen.Sg.M; áśvasya, áśva-.Gen.Sg.M; rétaḥ, rétas-.Nom/acc.Sg.N; brahmā́, brahmán-.Nom.Sg.M; ayám, ayám.Nom.Sg.M; vācáḥ, vā́c-.Gen.Sg.F; paramám, paramá-.Nom.Sg.N; vyòma, vyòman-.Nom.Sg.N.

(सायणभाष्यम्)
अथैवं पृष्टो यजमानः इयं वेदिः इत्यनया प्रतिब्रूयात्। इयं वेदिः परो अन्तः पृथिव्या इति प्रत्याह (आश्व.श्रौ.१०.९) इति सूत्रितत्वात्॥
पृथिव्याः प्रथनवत्या भूम्याः परो अन्तः परमन्तं पर्यवसानम् इयं वेदिः। न हि वेद्यतिरिक्ता भूमिरस्ति। एतावती वै पृथिवी यावती वेदिः (तै.सं.२.६.४) इति श्रुतेः॥ तथा अयं यज्ञः भुवनस्य भूतजातस्य नाभिः संनहनम्। तत्रैव वृष्ट्यादिसर्वफलोत्पत्तेः सर्वप्राणिनां बन्धकत्वात्। अथ वृष्णः वर्षकस्यादित्यस्य रेतः अयं सोमः रसात्मकः। अग्नौ हुतः सोमरसः आदित्यं प्राप्य वृष्ट्यादिफलं जनयति। अयं ब्रह्मा प्रजापतिरेव वाचः मन्त्रादिरूपायाः परमं व्योम उत्कृष्टं रक्षकं स्थानम्। तत्रैवोत्पत्तेस्तत्रैव पर्यवसानाच्च॥
saptā́rdhagarbhā́ bhúvanasya réto, víṣṇos tiṣṭhanti pradíśā vídharmaṇi
té dhītíbhir mánasā té vipaścítaḥ, paribhúvaḥ pári bhavanti viśvátaḥ

The Mahat tattva (the great principle), Ahankara (Ego) and five Bhutas (elements) in subtle form constitute a set of seven materials. These are of imperfect womb, so to speak, for the cause, because they are not quite distinct or perceptible sustaining the fecundating element of the world. In fact, they remain in the inanimate sky and abide by the directions of the Omniscient God. By their actions and by their power, the learned wise persons move around the world in order to make attempts to understand the real nature of objects.
(Griffith:) Seven germs unripened yet are heaven’s prolific seed: their functions they maintain by Visnu’s ordinance.
Endued with wisdom through intelligence and thought, they compass us about present on every side.


saptá, saptá-.Nom.Pl.M; ardhagarbhā́ḥ, ardhagarbhá-.Nom.Pl.M; bhúvanasya, bhúvana-.Gen.Sg.N; rétaḥ, rétas-.Nom/acc.Sg.N; víṣṇoḥ, víṣṇu-.Gen.Sg.M; tiṣṭhanti, √sthā.3.Pl.Prs.Ind.Act; pradíśā, pradíś-.Ins.Sg.F; vídharmaṇi, vídharman-.Loc.Sg.N; , sá- ~ tá-.Nom.Pl.M; dhītíbhiḥ, dhītí-.Ins.Pl.F; mánasā, mánas-.Ins.Sg.N; , sá- ~ tá-.Nom.Pl.M; vipaścítaḥ, vipaścít-.Nom.Pl.M; paribhúvaḥ, paribhū́-.Nom.Pl.M; pári, pári; bhavanti, √bhū.3.Pl.Prs.Ind.Act; viśvátas, viśvátas.

(सायणभाष्यम्)
सप्त सर्पणस्वभावाः सप्तसंख्या वा रश्मयः अर्धगर्भाः संवत्सरस्यार्धे गर्भं गर्भस्थानीयमुदकं धारयमाणाः। यद्वा। ब्रह्माण्डस्यार्धे मध्येऽन्तरिक्षे गर्भवद्वर्तमानाः। भुवनस्य लोकस्य रेतः सारं वृष्टिप्रदत्वेन रेतोभूताः तादृशा रश्मयः विष्णोः व्यापकस्यादित्यस्य विधर्मणि जगद्धारणव्यापारे प्रदिशा प्रदेशेन तिष्ठन्ति वर्तन्ते। किच ते धीतिभिः प्रज्ञाभिः मनसा जगदुपकारः कर्तव्यः इति बुद्ध्या च विश्वतः सर्वतः॥ द्वितीयार्थे तसिः॥ विश्वं परि भवन्ति परितो भावयन्ति कृत्स्नं जगद्व्याप्नुवन्तीत्यर्थः। यस्मादेवं तस्मात् ते ते एव विपश्चितः बुद्धियुक्ताः परिभुवः सर्वत्र व्याप्ताश्च यद्वा। सप्तार्धगर्भाः। सप्त महदहंकारौ पञ्च तन्मात्राणीति मिलित्वा सप्तसंख्यानि तत्त्वानि। अर्धगर्भा अविकृतिरूपाः। विकाराश्रयाया मूलप्रकृतेः प्रकृतिविकृतेरुदासीनस्यात्मनश्चोत्पन्नत्वादर्धांशेन प्रपञ्चकारेण परिणामादर्धगर्भाः। पुरुषांशस्य अविक्रियत्वादित्यभिप्रायः। अत एव तेषां प्रकृतिविकृतित्वम्। यस्मादेवं तस्माद्भुवनस्य रेतः कारणम्। कारणभूतानि तान्येव विष्णोर्व्याप्तस्य पुरुषस्य विधर्मणि प्रदिशा प्रदेशेन तिष्ठन्ति। इतरत्समानम्॥
ná ví jānāmi yád ivedám ásmi, niṇyáḥ sáṁnaddho mánasā carāmi
yadā́ mā́gan prathamajā́ ṛtásya-, -ā́d íd vācó aśnuve bhāgám asyā́ḥ

I am yet unaware to know fully what I am in reality, for I am placed within the fettered mind? When I will attain the First Eternal Speech of God (Veda), then and then only I will be able to enjoy the essence of the eternal world.
(Griffith:) What thing I truly am I know not clearly: mysterious, fettered in my mind I wander.
When the first-born of holy Law approached me, then of this speech I first obtain a portion.


, ná; , ví; jānāmi, √jñā.1.Sg.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; iva, iva; idám, ayám.Nom/acc.Sg.N; ásmi, √as.1.Sg.Prs.Ind.Act; niṇyáḥ, niṇyá-.Nom.Sg.M; sáṁnaddhaḥ, √nah.Nom.Sg.M; mánasā, mánas-.Ins.Sg.N; carāmi, √car.1.Sg.Prs.Ind.Act; yadā́, yadā́; , ahám.Acc.Sg; ā́, ā́; ágan, √gam.3.Sg.Aor.Ind.Act; prathamajā́ḥ, prathamajā́-.Nom.Sg.M; ṛtásya, ṛtá-.Gen.Sg.M/n; ā́t, ā́t; ít, ít; vācáḥ, vā́c-.Gen.Sg.F; aśnuve, √naś.1.Sg.Prs.Ind.Med; bhāgám, bhāgá-.Acc.Sg.M; asyā́ḥ, ayám.Abl/gen.Sg.F.

(सायणभाष्यम्)
अहं यदिवेदं यदपीदं विश्वम् अस्मि कृत्स्नः प्रपञ्चोऽप्यहमेवास्मि। नामरूपांशम् अपरमार्थं त्यक्त्वा सर्वत्र अनुगतोऽस्ति भाति प्रियमिति योऽयं सच्चिदानन्दाकारोऽस्ति सोऽहमस्मीति न वि जानामि। विविच्य नाज्ञासिषम्। परं शास्त्रजनितमिदमहमस्मीति ज्ञानं जातम्। अविवेक्यहमित्यर्थः। कार्यकारणयोरभेदात् कृत्स्नप्रपञ्चस्यापि ब्रह्मानन्यत्वेन ब्रह्मैकत्वावगमे प्रपञ्चजातमपि स्वस्वरूपमेव भवति। इदं सर्वं यदयमात्मा, ब्रह्मैवेदं सर्वं , आत्मैवेदं सर्वं, स ईक्षत बहु स्यां प्रजायेय इत्यादिश्रुतिभ्यः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्। तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र.सू.२.१.१४) इत्याद्युपपत्तिभिश्च प्रपञ्चस्य ब्रह्मानन्यत्वं सिद्धम्। यद्वा। इवशब्दः उपमार्थः। यदिव यदापरोक्ष्यज्ञानं सर्वैकात्म्यरूपमानुभविकमस्ति तदिव तद्वदेवाहमस्मि। इदं सर्वमहमस्मीति ज्ञानं मे जातम्। अपि तु एतद्दार्ष्टान्तिकभूतम्। आनुभविकं सार्वात्म्यं यदस्ति तन्न वि जानामि न प्राप्तोऽस्मि। शास्त्रजनितं सार्वात्म्यं जातं न तु आनुभविकमित्यर्थः। तत्र कारणमाह। यतोऽहं निण्यः। अन्तर्हितनामैतत्। अन्तर्हितो मूढचित्तः। चित्तप्रत्यक्प्रवणताभावेन परिच्छिन्नः इत्यर्थः। तत्रोपपत्तिमाह। संनद्धः अविद्याकामकर्मभिः सम्यग्बद्धो वेष्टितः अत एव मनसा युक्तो भावनासहिष्णुना बहिर्मुखेन विक्षिप्तेन चेतसा युक्तः संचरामि संसारे। अथवा मनसा संनद्धश्चरामि। इन्द्रियपरवश एव सन् संसारे दुःखमनुभवामि। न सार्वात्म्यं जानामीति परिदेवते। यास्कोऽपि इमं परिदेवनार्थत्वेनोदाजहार अथापि परिदेवना कस्माच्चिद्भावात् न वि जानामि यदिवेदमस्मि। (निरु.७.३) इति। बहिर्मुखचेतसः स्वरूपापरिज्ञानजनितं दुःखमन्यत्र श्रूयते पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ पश्यति नान्तरात्मन् (क.उ.२.४.१) इति। तर्हि कदैतद्भवतीत्याह। यदा मागन् आगमिष्यति तदा। किं तदिति उच्यते। ऋतस्य परमार्थस्य परस्य ब्रह्मणः प्रथमजाः प्रथमोन्मेषः प्रथमोपन्नश्चित्तप्रत्यक्प्रवणजनितः अनुभवः। स यदा मा मां प्राप्नोति आदित् अनन्तरमेव अव्यवधानेन अस्याः वाचः ऐकात्म्यप्रतिपादिकाया उपनिषद्वाचो यदिवेदमस्मीत्युक्ताया वा भागं भजनीयं शब्दब्रह्मणा व्याप्तव्यं परं ब्रह्मपदम् अश्नुवे प्राप्नोमि। चित्तस्य बहिर्मुखतां परित्यज्य अन्तर्मुखतैव अदुःसंपादा। सा यदा स्यात् तदानीमेव स्वरूपं द्रष्टुं सुशकं भवति पश्चाद्विलम्बाभावात्। यथा गिरिशिखरात् पतन् पाषाणोऽविलम्बेन पतति तद्वत्। चित्तप्रत्यङ्मुखत्वस्य दुःशकत्वमपि तत्रैव श्रूयते – कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् (क.उ.२.४.१) इति॥
ápāṅ prā́ṅ eti svadháyā gṛbhītó, ámartyo mártyenā sáyoniḥ
tā́ śáśvantā viṣūcī́nā viyántā, ny ànyáṁ cikyúr ná ní cikyur anyám

The immortal (soul) cognate with mortal (matter) moves by the desire of enjoyment. Grown with the water and food etc. it goes to the upper or lower spheres i.e. takes birth in upper and lower modes of existence. These mortal and immortal are associated with each other since times immemorial. They go everywhere together. It is only the learned wise men who know the nature of the soul, while unenlightened know something about unanimate matter and the body made of it, but not the immortal soul.
(Griffith:) Back, forward goes he, grasped by strength inherent, the Immortal born the brother of the mortal
Ceaseless they move in opposite directions: men mark the one, and fail to mark the other.


ápāṅ, ápāñc-.Nom.Sg.M; prā́ṅ, prā́ñc-.Nom.Sg.M; eti, √i.3.Sg.Prs.Ind.Act; svadháyā, svadhā́-.Ins.Sg.F; gṛbhītáḥ, √gṛbh.Nom.Sg.M; ámartyaḥ, ámartya-.Nom.Sg.M; mártyena, mártya-.Ins.Sg.M; sáyoniḥ, sáyoni-.Nom.Sg.M; tā́, sá- ~ tá-.Nom.Du.M; śáśvantā, śáśvant-.Nom.Du.M; viṣūcī́nā, viṣūcī́na-.Nom.Du.M; viyántā, √i.Nom.Du.M.Prs.Act; , ní; anyám, anyá-.Acc.Sg.M; cikyúḥ, √ci.3.Pl.Prf.Ind.Act; , ná; , ní; cikyuḥ, √ci.3.Pl.Prf.Ind.Act; anyám, anyá-.Acc.Sg.M.

(सायणभाष्यम्)
अमर्त्यः अमरणधर्म अयमात्मा मर्त्येन मरणधर्मणा भूतात्मना देहेन सयोनिः समानस्थानः। यत्र परिच्छेदको देहोऽस्ति तत्र सर्वत्र सोऽयमपि तिष्ठन्नित्यर्थः। यद्वा। समानोत्पत्तिः। सहवासेन स्वस्मिन्नपि उत्पत्तिरुपचर्यते। एवंभूतः सन् स्वधया अन्नोपलक्षिततद्भोगेन गृभीतः। यद्वा। स्वधाशब्देन अन्नमयं शरीरं लक्ष्यते। तेन गृहीतः सन् अपाङ् एति अशुक्लं कर्म कृत्वा अधो गच्छति। प्राङेति ऊर्ध्वं स्वर्गादिलोकं प्राप्नोति। परमात्मैव सूक्ष्मशरीरोपाधिकः सन् नानाविधकर्म कृत्वा तद्भोगाय जीवसंज्ञां लब्ध्वा शरीरत्रयेण संबद्धो लोकान्तरेषु संचरति स्थूलसूक्ष्मोभयशरीरपरिग्रहेण लोके गुणत्रयान्वितः सन् परिश्रमति। तथा च श्रूयते – गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता। स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः। (श्वे.उ.५.७) इति। इदानीमुभयप्राधान्येनाह।ता तौ भूतात्मकर्त्रात्मानौ शश्वन्ता अविभागेन सर्वदा वर्तमानौ। यद्वा। सूक्ष्मशरीरपक्षे सर्वदा सहवास उपपद्यते। स्थूलशरीरपक्षेऽपि सात्त्विकजाते: तत्कारणानां भूतसूक्ष्माणां सद्भावात् तत्र शरीरसंबन्ध उपपद्यते। विषूचीना इह लोके सर्वत्रगमनौ वियन्ता तत्तत्फलोपभोगाय सर्वत्र लोकान्तरेषु गच्छन्तौ वर्तेते। तत्र नराः अन्यं भूतात्मानं नि चिक्युः नितरां विशेषेण पश्यन्ति जानन्ति। अन्यम् अपरं देहवच्छायातिरिक्तं न नि चिक्युः न जानन्ति। केचन पामरा देहव्यतिरिक्तं न जानन्ति। केचन विवेकिनः कर्तृत्वभोक्तृत्वोपेतो देहातिरिक्तः कश्चिदस्ति इत्यनुमिमते। न केऽपि देहत्रयव्यतिरिक्तमात्मानं जानन्ति। अतो दुर्लभमात्मज्ञानमित्यर्थः॥
ṛcó akṣáre paramé vyòman, yásmin devā́ ádhi víśve niṣedúḥ
yás tán ná véda kím ṛcā́ kariṣyati, yá ít tád vidús tá imé sám āsate

God is imperishable, Supreme, all pervading. It is being dealt within the Vedas, and the earth, the sun and other luminaries dwell in Him. What will one do merely by studying the Vedas if he does not know God. Those who know Him they dwell happily in Him.
(Griffith:) Upon what syllable of holy praise-song, as twere their highest heaven, the Deities repose them,
Who knows not this, what will he do with praise-song? But they who know it well sit here assembled.


ṛcáḥ, ṛ́c-.Gen.Sg.F; akṣáre, akṣára-.Loc.Sg.N; paramé, paramá-.Loc.Sg.N; vyòman, vyòman-.Loc.Sg.N; yásmin, yá-.Loc.Sg.N; devā́ḥ, devá-.Nom.Pl.M; ádhi, ádhi; víśve, víśva-.Nom.Pl.M; niṣedúḥ, √sad.3.Pl.Prf.Ind.Act; yáḥ, yá-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; , ná; véda, √vid.3.Sg.Prf.Ind.Act; kím, ká-.Nom/acc.Sg.N; ṛcā́, ṛ́c-.Ins.Sg.F; kariṣyati, √kṛ.3.Sg.Fut.Ind.Act; , yá-; ít, ít; tát, sá- ~ tá-.Nom/acc.Sg.N; vidúḥ, √vid.3.Pl.Prf.Ind.Act; , sá- ~ tá-.Nom.Pl.M; imé, ayám.Nom.Pl.M; sám, sám; āsate, √ās.3.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
पूर्वमन्त्रे देहात्मजीवात्मानावुक्तौ। तयोरन्यस्य जीवात्मनः पारमार्थिकं रूपमस्ति तदत्रोच्यते। ऋचः अक्षरे। अत्र ऋक्शब्देन ऋक्प्रधानभूताः साङ्गापरविद्यात्मकाश्चत्वारो वेदा उच्यन्ते। ऋगादीनामपरविद्यात्वं मुण्डके श्रूयते – द्वे विद्ये वेदितव्ये इति प्रतिज्ञाय तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः (मु.उ.१.१.५) इत्यादिना। तस्याः संबन्धिनि अक्षरे अदृश्यादिगुणके क्षरणरहितेऽनश्वरे नित्ये सर्वत्र व्याप्ते ब्रह्मणि। अक्षरशब्दस्य ब्रह्मवाचकत्वम् एतद्वै तदक्षरस्य प्रशासने गार्गि (बृ.उ.३.८), यया तदक्षरमधिगम्यते (मु.उ.१ १, ५), येनाक्षरं पुरुष वेद सत्यम् (मु.उ.१.२.१३) इत्यादिश्रुतिषु प्रसिद्धम्। ऋगक्षरयोः प्रतिपाद्यप्रतिपादकभावः संबन्धः। सर्वैर्वेदैः खलु ब्रह्म अधिगम्यते तं त्वौपनिषदं पुरुषं पृच्छामि (बृ.उ.३.९.२६) इत्यादिश्रुतेः। ननु उपनिषद्भागानां तथास्तु। इतरेषां तु कथं ब्रह्मविषयत्वमिति उच्यते। यद्यपि इतरभागानां यागादिविषयत्वं तथापि बुद्धिशुद्ध्युत्पादनद्वारा वेदनसाधनत्वेन ब्रह्मविषयत्वं भविष्यति – वेदानुवचनेन ब्राह्मणा विविदिषन्ति (बृ.उ.४.४.२२) इत्यादिश्रुतेः। तदेव विशेष्यते। परमे उत्कृष्टे निरतिशये व्योमन् व्योमनि व्योमसदृशे। अलेपत्वनीरूपत्वव्यापित्वादिसादृश्येन व्योमेत्युक्तम्। यद्वा। विशेषेण सर्वस्य रक्षके। निरधिष्ठा न कस्यचिदस्ति स्वाध्यस्तस्य सर्वस्याधिष्ठानत्वेन रक्षकत्वात्। तादृशे तत्त्वे सर्वम् अध्यस्तमित्यर्थः। पुनस्तदेव विशेष्यते। यस्मिन् परमात्मनि विश्वे सर्वे देवाः अधि निषेदुः निषीदन्ति आश्रित्य तिष्ठन्ति तस्मिन्। यद्वा। उक्तलक्षणे वस्तुनि ऋगुपलक्षिताः सर्वे साङ्गा वेदाः पर्यवसिता इत्यर्थः। यः यो मर्त्यः तत् तादृशं देवादीनां स्वरूपलाभास्पदं कृत्स्नवेदतात्पर्यप्रतिपाद्यं यद्वस्तु न वेद न जानाति स मर्त्यः ऋचा पूर्वोक्तेन ऋगादिशब्दजालेन किं करिष्यति। वेदनसाधनेन वेदेन वेद्यम् अविदित्वा किं साधयतीत्यर्थः। प्रयोजनाभावात् सर्वस्यापि वेदस्य नैष्फल्यात् इति भावः। अथवा योऽक्षरमविदित्वा कर्मणां कर्ता भवति यागादीननुतिष्ठति तेन किंचिदपि कर्म कृतं न भवतीत्यर्थः। य इत् ये एव तत् तत्त्वं विदुः जानन्ति त इमे समासते ते एव इमे ज्ञातारः समासते सम्यक्तिष्ठन्ति। अपुनरावृत्त्या स्वरूपेऽवस्थानं समासनम्। यद्वा। ये विदुः इत् ये जानन्त्येव नानुतिष्ठन्ति। इच्छब्दोऽवधारणे। त इमे ते एव समासते। गवामयनादिसहस्रसंवत्सरसत्त्रपर्यन्तानि सहोपयन्ति। सहार्थे संशब्दः। सत्त्राधिकानां यागानामभावात् तेषामपि फलम् एतज्ज्ञानेनैव प्राप्तं भवतीत्यर्थः। कर्तॄणां बहुत्वात् बहुवचननिर्देशः॥ अन्ये तु अन्यथा वर्णयन्ति। ऋचः। ऋक् अर्चनीयमादित्यमण्डलम् ऋगादिमयं वा। ऋग्भिः पूर्वाह्णे दिवि देवः, आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचः इत्यादिश्रुतेः। तस्य संबन्धिनि अक्षरे परमे व्योमन् इत्युक्तलक्षणे ब्रह्मणि य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्यादिश्रुत्युक्तस्वरूपे यस्मिन् सर्वे देवा द्योतमाना रश्मयो निषेदुः वर्तन्ते। य एतन्न वेद सः केवलया ऋचा किं करिष्यति। ये जानन्ति भावयन्ति त एव विद्वांसः समासते। भूम्यां सुखेन रोगादिरहिता भोगिनः सन्तश्चिरकालं जीवन्ति। अपरे प्रकारान्तरेण प्रतिपादयन्ति। ऋचोऽक्षरे ऋगुपलक्षितसर्ववेदसंबन्धिनि अक्षरे प्रणवरूपे ओंकारे अविनाशिनि सर्ववेदेषु व्याप्ते वा। प्रणवस्य सर्ववेदसारत्वं ब्राह्मणे श्रूयते – तान्वेदानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत् तदेतदोमिति (ऐ.ब्रा.५.३२) इति। परमे निरतिशये। न हि प्रणवादधिकं किंचिन्मन्त्रजातमस्ति त्रिकालातीतस्य ब्रह्मणः प्रतिपादकत्वात्। यच्चान्यत् त्रिकालातीतं तदप्योंकार एव (मा.उ.१), ओमिति ब्रह्म(तै.आ.७.८) इत्यादिश्रुतेः। वेदानां प्रणवस्य स्थानप्रतिनिधिभावः संबन्धः य ऋचोऽधीते इत्याद्युपक्रम्य यः प्रणवमधीते स सर्वमधीते ओमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरम् (तै.आ.२.११.४) इत्यादिश्रुतेः। यस्मिन् विश्वे सर्वे देवा अधि निषेदुः। प्रणवस्य सर्वमन्त्रात्मकत्वात् मन्त्रेषु सर्वदेवतानां निवासात् सर्वदेवनिवासत्वम्। ब्रह्माधिष्ठानत्वाद्वा ब्रह्मणि सर्वदेवानां निवासात्। शिष्टमविशिष्टम्। अयं मन्त्रो निरुक्ते (निरु.१३.१०) व्याख्यातः। अपरे तु अपरथा वर्णयन्ति। ऋचः। ऋक् अर्चनीयो जीवः। तस्य संबन्धिन्यक्षरेऽविनाशे व्याप्ते वा परमात्मनीत्यर्थः। अत एव जीवापेक्षया परमे उत्कृष्टे निरुपाधिके व्योमन् विशेषेण सर्वाधिष्ठानत्वेन रक्षके व्योमसदृशे वा। यस्मिन् परमात्मनि देवा गमनवन्तो व्यवहरन्तः वा इन्द्रियसंज्ञका विश्वे सर्वेऽपि अधि निषेदुः निषीदन्ति आश्रित्य वर्तन्ते। यस्तन्न वेद न जानाति उपाध्यंशपरित्यागे तदेव स्वरूपमिति न पश्यति स्थूलः जनः किमृचा करिष्यति। केवलेन जीवेन जीवभावेन किं फलं प्राप्स्यति। जननमरणादिक्लेशस्य अत्यागादिति भावः। ये तत्तत्त्वं विदुस्त इत्यादि सिद्धम्॥
sūyavasā́d bhágavatī hí bhūyā́ḥ-, átho vayám bhágavantaḥ syāma
addhí tṛ́ṇam aghnye viśvadā́nīm, píba śuddhám udakám ācárantī

O learned lady! blessed with the virtues like a cow, you be happy and full of prosperity of all kinds. Let us also be owner of wealth of all kinds. As a cow eats good grass and drinks pure water and gives happiness to her calves and mankind by giving milk, likewise, you, enjoy happiness and drink the juice of knowledge, being a generous donor.
(Griffith:) Feed on the grass, O Cow, at every season, and coming here drink limpid water.
Forming the water-floods, the buffalo has lowed, one-footed or two-footed or four-footed, she,


sūyavasā́t, sūyavasā́d-.Nom/acc.Sg.M/f/n; bhágavatī, bhágavant-.Nom.Sg.F; , hí; bhūyā́ḥ, √bhū.2.Sg.Aor.Opt.Act; átha, átha; u, u; vayám, ahám.Nom.Pl.M/f; bhágavantaḥ, bhágavant-.Nom.Pl.M; syāma, √as.1.Pl.Prs.Opt.Act; addhí, √ad.2.Sg.Prs.Imp.Act; tṛ́ṇam, tṛ́ṇa-.Nom/acc.Sg.N; aghnye, ághnya-.Voc.Sg.F; viśvadā́nīm, viśvadā́nīm; píba, √pā.2.Sg.Prs.Imp.Act; śuddhám, √śudh.Nom/acc.Sg.M/n; udakám, udaká-.Nom/acc.Sg.N; ācárantī, √car.Nom.Sg.F.Prs.Act.

(सायणभाष्यम्)
अग्निहोत्रार्था धेनुर्यदि कुत्सितं शब्दं कुर्यात् तदानीं सूयवसात् इत्यनया यवसादिकं प्रयच्छेत्। तथा च सूत्रितं – वाश्यमानायै यवसं प्रयच्छेत् सूयवसाद्भगवती हि भूयाः (आश्व.श्रौ.३.११) इति। प्रवर्ग्येऽभिष्टवे एषैव परिधानीया। सूत्रितं च – सूयवसाद्भगवती हि भूया इति परिदध्यात् (आश्व.श्रौ.४.७) इति॥
हे अघ्न्ये। गोनामैतत्। अहननीये हे गौः त्वं सूयवसात् शोभनयवसस्य तृणादिकस्य अत्त्री सती भगवती। भग इति धननाम। सर्वैर्भजनीयप्रभूतक्षीरादिधनवती भूयाः भव। हिः पूरणः प्रसिद्धौ वा। लोके यवसादिभक्षणेन क्षीरादिसमृद्धिः प्रसिद्धा। अथो अनन्तरमेव वयं यजमाना अपि भगवन्तः प्रभूतेन धनेन तद्वन्तः स्यामः। अथ एकवारं पूर्वमुक्तमिदानीं सर्वदा कर्तव्यमिति प्रार्थयते। विश्वदानीं विश्वकालं सर्वदा तृणम् अद्धि भक्षय। आचरन्ती सर्वतो निर्गच्छन्ती शुद्धं निर्मलम् उदकं पिब। अयं मन्त्रो यास्केनैवं व्याख्यातः – सूयवसादिनी भगवती हि भवाथेदानीं वयं भगवन्तः स्यामाद्धि तृणमघ्न्ये सर्वदा पिब च शुद्धमुदकमाचरन्ती (निरु.११.४४) इति॥
gaurī́r mimāya salilā́ni tákṣatī-, ékapadī dvipádī sā́ cátuṣpadī
aṣṭā́padī návapadī babhūvúṣī, sahásrākṣarā paramé vyòman

Some learned ladies are well versed in one Veda, some in two Vedas, some are teachers of four Vedas, some are of eight (four Vedas and four Up-Vedas), some are learned in thousands and innumerable branches of knowledge, grammar etc.— all divided into nine, such women create a world of happiness and their knowledge flows like pure water for the welfare of the mankind.
(Griffith:) …Who has become eight-footed or has got nine feet, the thousand-syllabled in the sublimest heaven.
From her descend in streams the seas of water; thereby the world’s four regions have their being,


gaurī́ḥ, gaurī́-.Nom.Sg.F; mimāya, √mā- ~ mī.3.Sg.Prf.Ind.Act; salilā́ni, salilá-.Nom/acc.Pl.N; tákṣatī, √takṣ.Nom.Sg.F.Prs.Act; ékapadī, ékapad-.Nom.Sg.F; dvipádī, dvipád-.Nom.Sg.F; sā́, sá- ~ tá-.Nom.Sg.F; cátuṣpadī, cátuṣpad-.Nom.Sg.F; aṣṭā́padī, aṣṭā́pad-.Nom.Sg.F; návapadī, návapad-.Nom.Sg.F; babhūvúṣī, √bhū.Nom.Sg.F.Prf.Act; sahásrākṣarā, sahásrākṣara-.Nom.Sg.F; paramé, paramá-.Loc.Sg.N; vyòman, vyòman-.Loc.Sg.N.

(सायणभाष्यम्)
गौरीः गरणशीला.माध्यमिका वाक्॥ सुलोपाभावश्छान्दसः। मिमाय शब्दयति। किं कुर्वती। सलिलानि वृष्ट्युदकानि तक्षती सम्यक्संपादयित्री। एकपदी एकपादोपेता एकाधिष्ठाना मेघे वर्तमाना गमनसाधनेन वायुना एकपदी वा द्विपदी मेघान्तरिक्षाख्यद्व्यधिष्ठाना। आदित्यो वा द्वितीयः। तथा सा चतुष्पदी पादचतुष्टयोपेता दिक्चतुष्टयाधिष्ठाना। अथ अष्टापदी विदिगपेक्षया अष्टपादोपेता अष्टाधिष्ठाना नवपदी उपरिदिगपेक्षया सूर्येण वा नवदिगधिष्ठाना बभूवुषी एवंभूता। भवेश्छान्दसः क्वसुः। ततो ङीपि वसोः संप्रसारणम्॥ किमनया परिगणनया। सहस्राक्षरा। अपरिमितवचनोऽयम्। अपरिमितव्याप्तियुक्ता बहुव्यापनशीलोदकवतीत्यर्थः। कुत्रेति तदुच्यते। परमे व्योमन उदकाश्रयत्वेनोत्कृष्टेऽन्तरिक्षे। केचिदेवमाहुः। गौरीर्गरणशीला शब्दब्रह्मात्मिका वाक् मिमाय माति॥ प्रसिद्धार्थे धातुः। प्रतिष्ठितानि घटादिद्रव्याणि तक्षती तत्तद्वाचकत्वेन निष्पादयन्ती एकपदी अव्याकृतत्वेन एकप्रतिष्ठाना एकरूपा वा आत्मना द्विपदी सुप्तिङ्भेदेन पादद्वयवती चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन अष्टापदी आमन्त्रितसहिताष्टभेदेन अष्टपदी नवपदी बभूवुषी साव्ययैरुक्तैरष्टभिः नवपदी। अथवा सनाभिकेषु उरकण्ठादिषु नवसु पदेषु भवन्ती पश्चाद्बहुविधाभिव्यक्तिमुपेयुषी परमे व्योमन् उत्कृष्टे हृदयाकाशे मूलाधारे सहस्राक्षरा अनेकाकारेण व्याप्ता अनेकध्वनिप्रकारा भवतीत्यर्थः। अयं मन्त्रः आचार्येणैवं व्याख्यातः – गौरीर्मिमाय सलिलानि तक्षती कुर्वत्येकपदी मध्यमेन द्विपदी मध्यमेन चादित्येन च चतुष्पदी दिग्भिरष्टापदी दिग्भिश्चावान्तरदिग्भिश्च नवपदी दिग्भिश्चावान्तरदिग्भिश्चादित्येन च सहस्राक्षरा बहूदका परमे व्यवने (निरु.११.४०) इति॥
tásyāḥ samudrā́ ádhi ví kṣaranti, téna jīvanti pradíśaś cátasraḥ
tátaḥ kṣaraty akṣáraṁ, tád víśvam úpa jīvati

O men, from the speech of learned and enlightened flow out the bunches of words and sentences. And because of their forcefulness, sincerity and effectiveness the people from all walks of life and of all races, faiths and nationalities abide by them. Out of this emerges, Indestructible Syllable Om. The universe exists on that base.
(Griffith:) …Thence flows the imperishable flood and thence the universe has life.
I saw from far away the smoke of fuel with spires that rose on high over that beneath it.


tásyāḥ, sá- ~ tá-.Abl/gen.Sg.F; samudrā́ḥ, samudrá-.Nom.Pl.M; ádhi, ádhi; , ví; kṣaranti, √kṣar.3.Pl.Prs.Ind.Act; téna, sá- ~ tá-.Ins.Sg.M/n; jīvanti, √jīv.3.Pl.Prs.Ind.Act; pradíśaḥ, pradíś-.Nom.Pl.F; cátasraḥ, catúr-.Nom.Pl.F; tátas, tátas; kṣarati, √kṣar.3.Sg.Prs.Ind.Act; akṣáram, akṣára-.Nom.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; víśvam, víśva-.Nom/acc.Sg.M/n; úpa, úpa; jīvati, √jīv.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
तस्याः उक्ताया गोः सकाशात् समुद्राः वृष्ट्युदकसमुन्दनाधिकरणभूता मेघाः अधि अधिकं प्रभूतमुदकं वि क्षरन्ति विविधं क्षरन्ति। तेन उदकेन प्रदिशश्चतस्रः। प्रशब्दो वीत्यर्थः। विदिशश्चतस्रो दिशश्च। अथवा प्रकृष्टा दिशो मुख्याश्चतस्रः। तत्स्थेषु ताच्छब्द्यम्। तत्स्थाः पुरुषाः जीवन्ति। ततः पश्चात् तत् अक्षरम् उदकं क्षरति सस्यादिकमुत्पादयतीत्यर्थः। तत् सस्यादिकं विश्वं जगत् उप जीवति। अयमपि यास्केन व्याख्यातः – तस्याः समुद्रा अधिविक्षरन्ति वर्षन्ति मेघास्तेन जीवन्ति दिगाश्रयाणि भूतानि ततः क्षरत्यक्षरमुदकं तत्सर्वाणि भूतान्युपजीवन्ति। (निरु.११.४१) इति॥
śakamáyaṁ dhūmám ārā́d apaśyaṁ, viṣūvátā pará enā́vareṇa
ukṣā́ṇam pṛ́śnim apacanta vīrā́s, tā́ni dhármāṇi prathamā́ny āsan

O men! I have closely watched the smoke of the fire of the Brahma-charya (a state of continence and chastity) which is powerful. From this pervading smoke, learned persons ripen their knowledge of the space and the clouds etc. The observance of Brahma-charya etc. was and still is the primary obligation for all.
(Griffith:) The Mighty Men have dressed the spotted bullock. These were the customs in the days aforetime,
Three with long tresses show in ordered season. One of them shears when the year is ended.


śakamáyam, śakamáya-.Acc.Sg.M; dhūmám, dhūmá-.Acc.Sg.M; ārā́t, ārā́t; apaśyam, √paś.1.Sg.Iprf.Ind.Act; viṣūvátā, viṣūvánt-.Ins.Sg.M; parás, parás; enā́, ayám.Ins.Sg.M/n; ávareṇa, ávara-.Ins.Sg.M/n; ukṣā́ṇam, ukṣán-.Acc.Sg.M; pṛ́śnim, pṛ́śni-.Acc.Sg.M; apacanta, √pac.3.Pl.Iprf.Ind.Med; vīrā́ḥ, vīrá-.Nom.Pl.M; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; dhármāṇi, dhárman-.Nom.Pl.N; prathamā́ni, prathamá-.Nom/acc.Pl.N; āsan, √as.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
शकमयं शकृन्मयं शुष्कगोमयसंभूतं धूमम् आरात् नातिदूरे अपश्यम् दृष्टवानस्मि। दिवा धूमस्य दूरे दृश्यमानत्वात् स एव दर्शनविषयतया उक्तः। विषुवता व्याप्तिमता एना अनेन अवरेण निकृष्टेन धूमेन परः परस्तात् तत्कारणभूतमग्निमपश्यम्। अहं यजमान इत्यर्थः। किंच उक्षाणं फलस्य सेक्तारं पृश्निं शुक्लवर्णम्। प्राश्नुते तेन फलमिति स्वयं प्राश्नुत इति वा पृश्निर्वल्लीरूपः सोमः। तं वीराः विविधैरणकुशला ऋत्विजः अपचन्त। अत्र धात्वर्थानादरेण तिङ्प्रत्ययः करोत्यर्थः। स च क्रियासामान्यवचनः अत्र औचित्यात अभिषवेण संपादितवन्त इत्यर्थः। तानि तत्साधनानि धर्माणि अनुष्ठानानि प्रथमानि प्रतमानि प्रकृष्टानि फलपर्यवसायीनि आसन् संपादितान्यभवन्। यद्वा। सोम उक्षाभवत् पूर्वं तं देवाः शकृतापचन्। यज्ञार्थे तद्भवो धूमो मेघं आसीत् तदुच्यते। तत्परत्वेन वा मन्त्रो व्याख्येयो विचक्षणैः॥
tráyaḥ keśína ṛtuthā́ ví cakṣate, saṁvatsaré vapata éka eṣām
víśvam éko abhí caṣṭe śácībhir, dhrā́jir ékasya dadṛśe ná rūpám

O teachers and students examiners – There three (Agni, Surya and Vayu) with a beautiful tresses, so to speak, look down in their several seasons upon the earth; one of them Agni – the ritual fire is established once in a year, comes annually shears the ground; the second one (the sun) by his acts illuminates the universe; while the course of the third one (air) is visible; though not in its form.
(Griffith:) One with his powers the universe regards: Of one, the sweep is seen, but his figure.
Speech has been measured out in four divisions, the Brahmans who have understanding know them.


tráyaḥ, trí-.Nom.Pl.M; keśínaḥ, keśín-.Nom.Pl.M; ṛtuthā́, ṛtuthā́; , ví; cakṣate, √cakṣ.3.Pl.Prs.Ind.Med; saṁvatsaré, saṁvatsará-.Loc.Sg.M; vapate, √vap.3.Sg.Prs.Ind.Med; ékaḥ, éka-.Nom.Sg.M; eṣām, ayám.Gen.Pl.M/n; víśvam, víśva-.Nom/acc.Sg.M/n; ékaḥ, éka-.Nom.Sg.M; abhí, abhí; caṣṭe, √cakṣ.3.Sg.Prs.Ind.Med; śácībhiḥ, śácī-.Ins.Pl.F; dhrā́jiḥ, dhrā́ji-.Nom.Sg.F; ékasya, éka-.Gen.Sg.M/n; dadṛśe, √dṛś.3.Sg.Prf.Ind.Med; , ná; rūpám, rūpá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
केशस्थानीयप्रकृष्टरश्मियुक्ता: त्रयः अग्न्यादित्यवायवः। ते च ऋतुथा कालेकाले वि चक्षते विविधलक्षणां भूमिं पश्यन्ति। तेषां पृथक्पृथक्कार्यमाह। एषां मध्ये एकः अग्निः संवत्सरे अतीते सति संवत्सरं वपते दाहेन केशस्थानीयौषधिवनस्पत्यादिके छेदनं नापितकार्यं करोति। एकः अन्यः आदित्यः विश्वं सर्वं जगत् शचीभिः स्वकीयैः प्रकाशवृष्ट्यादिकर्मभिः अभि चष्टे सर्वतः पश्यति। एकस्य वायोः ध्राजिः गतिः ददृशे दृश्यते सर्वैः न रूपम् अप्रत्यक्षत्वात्। स्पर्शशब्दधृतिकम्पलिङ्गैः गम्यते इति हि न्यायविदो वदन्ति। अयमपि मन्त्रो यास्केन एवं व्याख्यातः – त्रयः केशिन ऋतुथा विचक्षते काले कालेऽभिविपश्यन्ति संवत्सरे वपत एक एषामित्यग्निः पृथिवीं दहति सर्वमेकोऽभिविपश्यति कर्मभिरादित्यो गतिरेकस्य दृश्यते न रूपं मध्यमस्य (निरु.१२.२७) इति॥
catvā́ri vā́k párimitā padā́ni, tā́ni vidur brāhmaṇā́ yé manīṣíṇaḥ
gúhā trī́ṇi níhitā néṅgayanti, turī́yaṁ vācó manuṣyā̀ vadanti

Those who have studied the grammar, Vedas and God, such self-controlled wise men know the four parts of speech namely Nama, Akhyata, Upasarga and Nipata (noun, verb, prefix and indeclinable respectively). The first three of them are deep rooted and they attract much significance for the wise. An average ordinary man who is not wise or learned speak only the fourth, that is the colloquial words.
(Griffith:) Three kept in close concealment cause no motion; of speech, men speak only the fourth division.
They call him Indra, Mitra, Varuna, Agni, and he is heavenly nobly-winged Garutman.


catvā́ri, catúr-.Acc.Pl.N; vā́k, vā́c-.Nom.Sg.F; párimitā, √mā.Nom.Sg.F; padā́ni, padá-.Acc.Pl.N; tā́ni, sá- ~ tá-.Acc.Pl.N; viduḥ, √vid.3.Pl.Prf.Ind.Act; brāhmaṇā́ḥ, brāhmaṇá-.Nom.Pl.M; , yá-; manīṣíṇaḥ, manīṣín-.Nom.Pl.M; gúhā, gúhā; trī́ṇi, trí-.Acc.Pl.N; níhitā, √dhā.Acc.Pl.N; , ná; iṅgayanti, √iṅg.3.Pl.Prs.Ind.Act; turī́yam, turī́ya-.Nom/acc.Sg.N; vācáḥ, vā́c-.Gen.Sg.F; manuṣyā̀ḥ, manuṣyà-.Nom.Pl.M; vadanti, √vad.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
वाग्देवत्ये पशौ चत्वारि वाक् इति हविषोऽनुवाक्या। चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन (आश्व.श्री.३.८) इति सूत्रितत्वात्॥
वाक् वाचः कृत्स्नायाः पदानि चत्वारि परिमिता परिमितानि। लोके या वागस्ति सा चतुर्विधा विभक्तेत्यर्थः। तानि पदानि ब्राह्मणाः वेदविदः मनीषिणः मनस ईषिणो मेधाविनः विदुः जानन्ति। तेषां मध्ये त्रीणि गुहा गुहायां निहिता स्थापितानि नेङ्गयन्ति न चेष्टन्ते न प्रकाशन्ते इत्यर्थः। वाचः तुरीयं पदं मनुष्याः अज्ञास्तज्ज्ञाश्च वदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति। कानि तानि चत्वारि इत्यत्र बहवः स्वस्वमतानुरोधेन बहुधा वर्णयन्ति। सर्ववैदिकवाग्जालस्य संग्रहरूपाः भूरादयस्तिस्रो व्याहृतयः प्रणव एक इति वेदत्रयसारत्वात् तासां व्याहृतीनामेव सारसंग्रहभूतत्वात् अकाराद्यात्मकस्य प्रणवस्येति सप्रणवासु व्याहृतिषु सर्वा वाक् परिमितेति केचन वेदवादिनो वदन्ति। अपरे व्याकरणमतानुसारिणो नामाख्यातोपसर्गनिपातभेदेन। क्रियाप्रधानमाख्यातम्। द्रव्यप्रधानं नाम। प्रागुपसृज्यते आख्यातपदस्येत्युपसर्गः प्रादिः। उच्चावचेष्वर्थेषु निपतनान्निपातः अपि तु च इत्यादिः। एतेष्वेव सर्वा वाक् परिमितेत्यखण्डायाः कृत्स्नाया वाचश्चतुर्धा व्याकृतत्वात्। वाग्वै पराच्यव्याकृतावदत् तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते (तै.सं.६.४.७.३) इति श्रुतेः। अन्ये तु याज्ञिकाः मन्त्राः कल्पो ब्राह्मणं चतुर्थी लौकिकीति। याज्ञिकैः समाख्यातोऽनुष्ठेयार्थप्रकाशको वेदभागो मन्त्राः। मन्त्रांविधानप्रतिपादको वेदभागः इति मन्त्राः कल्पोऽत ऊर्ध्वम् (तै.आ.१.३१.२) इत्यादिनोक्तः कल्पः। मन्त्रतात्पर्यार्थप्रकाशको वेदभागो ब्राह्मणम्। भोगविषया गामानय इत्यादिरूपा व्यावहारिकी। एष्वेव सर्वा वाक् नियमितेति याज्ञिकाः। ऋग्यजुःसामानि चतुर्थी व्यावहारिकीति नैरुक्ताः। सपणा वाग्वयां क्षुद्रसरीसृपस्य च चतुर्थी व्यावहारिकीत्यैतिहासिकाः। पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मवादिनः। अपरे मातृकाः प्रकारान्तरेण प्रतिपादयन्ति। परा पश्यन्ती मध्यमा वैखरीति चत्वारीति। एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते। नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात्। सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते। मध्ये हृदयाख्ये उदीयमानत्वात् मध्यमायाः। अथ यदा सैव वक्त्रे स्थित ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैखरीत्युच्यते। एवं चत्वारि वाचः पदानि परिमितानि। मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणाः स्वाख्यस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः परादिचत्वारि पदानि विदुः जानन्ति। तेषु मध्ये त्रीणि परादीनि गुहा निहितानि हृदयान्तर्वर्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति। व्याकरणप्रसिद्धनामाख्यातादिपक्षे मनीषिणो ब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञा वाग्योगविदस्तानि पदामि जानन्ति। अवाग्योगविदः पामरा वाचो वाङ्मयस्य तुरीयं चतुर्थं भागं वदन्ति व्यवहरन्ति अर्थप्रकाशनाय प्रयुञ्जते। अयं मन्त्रो निरुक्ते व्याख्यातः सोऽत्राप्यनुसंधेयः – अथापि ब्राह्मणं भवति। सा वै वाक् सृष्टा चतुर्धा व्यभवदेष्वेव लोकेषु त्रीणि पशुषु तुरीयम्। या पृथिव्यां साग्नौ सा रथंतरे। यान्तरिक्षे सा वायौ सा वामदेव्ये। या दिवि सादित्ये सा बृहति सा स्तनयित्नावथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः। तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् (निरु.१३.९) इति॥
índram mitráṁ váruṇam agním āhur, átho divyáḥ sá suparṇó garútmān
ékaṁ sád víprā bahudhā́ vadanti-, agníṁ yamám mātaríśvānam āhuḥ

God is one but the wise call Him by various names to denote His different attributes. They call Him Indra – God of supreme power or Lord of the world; Mitra – the friend of all; Varuna – the most Desirable Supreme Being; Agni – the All knowing Supreme Leader; Divya – the shining one, and Garutman – The mighty universal spirit. The sages (Rishis) describe the one being in various ways calling Him Agni – Self refulgent one, Yama – the ordainer of the world, and Matar-ishvan – the life-energy of the universe.
(Griffith:) To what is One, sages give many a title they call it Agni, Yama, Matarisvan.
Dark the descent: the birds are golden-coloured; up to the heaven they fly robed in the waters.


índram, índra-.Acc.Sg.M; mitrám, mitrá-.Acc.Sg.M; váruṇam, váruṇa-.Acc.Sg.M; agním, agní-.Acc.Sg.M; āhuḥ, √ah.3.Pl.Prf.Ind.Act; átha, átha; u, u; divyáḥ, divyá-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; suparṇáḥ, suparṇá-.Nom.Sg.M; garútmān, garútmant-.Nom.Sg.M; ékam, éka-.Nom/acc.Sg.N; sát, √as.Nom/acc.Sg.N.Prs.Act; víprāḥ, vípra-.Nom.Pl.M; bahudhā́, bahudhā́; vadanti, √vad.3.Pl.Prs.Ind.Act; agním, agní-.Acc.Sg.M; yamám, yamá-.Acc.Sg.M; mātaríśvānam, mātaríśvan-.Acc.Sg.M; āhuḥ, √ah.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
अमुमादित्यम् ऐश्वर्यविशिष्टम् इन्द्रम् आहुः। तथा मित्रं प्रमीतेर्मरणात् त्रातारमहरभिमानिनमेतन्नामकं देवं तमाहुः। वरुणं पापस्य निवारकं राज्यभिमानिनं देवमाहुः। तथा अग्निम् अङ्गनादिगुणविशिष्टम् एतन्नामकमाहुः। अथो अपि च अयमेव दिव्यः दिवि भवः सुपर्ण: सुपतनः गरुत्मान् गरणवान् पक्षवान्वा। एतन्नामको यः पक्ष्यस्ति सः अप्ययमेव। कथमेकस्य नानात्वमिति। उच्यते। अमुमेवादित्यम् एकम् एव वस्तुतः सन्तं विप्राः मेधाविनो देवतातत्वविदः बहुधा वदन्ति। तत्तत्कार्यकारणेन इन्द्राद्यात्मानं वदन्ति। एकैव वा महानात्मा देवता स सूर्य इत्याचक्षते इत्युक्तत्वात्।किंच तमेव वृष्ट्यादिकारणं वैद्युताग्निं यमं नियन्तारं मातरिश्वानम् अन्तरिक्षे श्वसन्तं वायुम् आहुः। सूर्यस्य ब्रह्मणोऽनन्यत्वेन सार्वात्म्यमुक्तं भवति। अत्र ये केचित् अग्निः सर्वा देवताः (ऐ.ब्रा.२.३) इत्यादिश्रुतितोऽयमेवाग्निरुत्तरे अपि ज्योतिषी इति मत्वा अग्नेरेव सार्वात्म्यप्रतिपादकोऽयं मन्त्र इति वदन्ति। तत्पक्षे प्रथमोऽग्निशब्दः उद्देश्यः। तमग्निमुद्दिश्य इन्द्राद्यात्मकत्वकथनम्। अयं मन्त्रो निरुक्ते एवं व्याख्यातः – इममेवाग्निं महान्तमात्मानमेकमात्मानं बहुधा मेधाविनो वदन्ति इन्द्रं मित्रं वरुणमग्निं दिव्यं च गरुत्मन्तम्। दिव्यो दिविजो गरुत्मान् गरणवान् गुर्वात्मा महात्मेति वा (निरु.७.१८) इति॥
kṛṣṇáṁ niyā́naṁ hárayaḥ suparṇā́ḥ-, apó vásānā dívam út patanti
tá ā́vavṛtran sádanād ṛtásya-, -ā́d íd ghṛténa pṛthivī́ vy ùdyate

The attractive rays of the sun covering the Pranas or waters ascend to heaven. They come down again from the dwellings of the rain, and immediately the earth is moistened with the rain.
(Griffith:) Again descend they from the seat of Order, and all the earth is moistened with their fatness.
Twelve are the fellies, and the wheel is single; three are the naves. What man has understood it?


kṛṣṇám, kṛṣṇá-.Nom/acc.Sg.N; niyā́nam, niyā́na-.Nom/acc.Sg.N; hárayaḥ, hári-.Nom.Pl.M; suparṇā́ḥ, suparṇá-.Nom.Pl.M; apáḥ, áp-.Acc.Pl.F; vásānāḥ, √vas.Nom.Pl.M.Prs.Med; dívam, dyú- ~ div-.Acc.Sg.M; út, út; patanti, √pat.3.Pl.Prs.Ind.Act; , sá- ~ tá-.Nom.Pl.M; ā́, ā́; avavṛtran, √vṛt.3.Pl.Aor.Ind.Pass; sádanāt, sádana-.Abl.Sg.N; ṛtásya, ṛtá-.Gen.Sg.M/n; ā́t, ā́t; ít, ít; ghṛténa, ghṛtá-.Ins.Sg.N; pṛthivī́, pṛthivī́-.Nom.Sg.F; , ví; udyate, √ud.3.Sg.Prs.Ind.Med/pass.

(सायणभाष्यम्)
वर्षकामेष्ट्यां तिस्रः पिण्ड्यो होतव्याः। तत्र कृष्णं नियानम् इति तृतीयस्यानुवाक्या। कृष्णं नियानं हरयः सुपर्णा नियुत्वन्तो ग्रामजितो यथा नरः (आश्व.श्रौ.२.१३) इति॥
कृष्णं कृष्णवर्णं नियानं नियमेन गच्छन्तं मेघं हरयः उदकस्य हर्तारः सुपर्णाः शोभनपतना रश्मयः अपः वसानाः उदकानि वासयन्तो मेघेषु। अद्भिर्मेघान्पूरयन्त इत्यर्थः॥ अन्तर्भावितण्यर्थत्वात् द्विकर्मकत्वम्॥ यद्वा। कृष्णं नियानं नियमनं रात्रिः। देवानां हि रात्रिर्दक्षिणायनम्। तत्प्रति। तस्मिन्वर्षकाले इत्यर्थः। एवं कुर्वन्तः दिवं द्युलोकं तदाश्रितमादित्यं वा उद्दिश्य उत्पतन्ति ऊर्ध्वं गच्छन्ति। ते रश्मयः ऋतस्य सदनात् उदकस्य स्थानात् आदित्यमण्डलात् आववृत्रन् आवर्तन्ते अर्वाञ्च आगच्छन्ति। आदित् अनन्तरमेव यदा अर्वाग्गच्छन्ति तदानीमेव घृतेन उदकेन पृथिवी व्युद्यते विविधं क्लिद्यते। कृष्णं निरयणं रात्रिरादित्यस्य हरयः सुपर्णा हरणा आदित्यरश्मयः। (निरु.७.२४) इत्यादि निरुक्तं द्रष्टव्यम्॥
dvā́daśa pradháyaś cakrám ékaṁ, trī́ṇi nábhyāni ká u tác ciketa
tásmin sākáṁ triśatā́ ná śaṅkávo, -arpitā́ḥ ṣaṣṭír ná calācalā́saḥ

O men! who among you know the technology of the vehicle or carrier where there are like three hundred sixty nails movables and immovables, twelve fellies (arcs), one big wheel and three axles? (The illustration is that of an year which has twelve months like fellies, one big wheel of year, three hundred sixty days and three seasons consisting each of four months.)
(Griffith:) Therein are set together spokes three hundred and sixty, which in nowise can be loosened.
That breast of yours exhaustless, spring of pleasure, wherewith you feed all things that are choicest,


dvā́daśa, dvā́daśa-.Nom.Pl.M; pradháyaḥ, pradhí-.Nom.Pl.M; cakrám, cakrá-.Nom/acc.Sg.N; ékam, éka-.Nom/acc.Sg.N; trī́ṇi, trí-.Nom.Pl.N; nábhyāni, nábhya-.Nom/acc.Pl.N; káḥ, ká-.Nom.Sg.M; u, u; tát, sá- ~ tá-.Nom/acc.Sg.N; ciketa, √cit.3.Sg.Prf.Ind.Act; tásmin, sá- ~ tá-.Loc.Sg.M/n; sākám, sākám; triśatā́, triśatá-.Nom.Pl.N; , ná; śaṅkávaḥ, śaṅkú-.Nom.Pl.M; arpitā́ḥ, √ṛ.Nom.Pl.M; ṣaṣṭíḥ, ṣaṣṭí-.Nom.Sg.F; , ná; calācalā́saḥ, calācalá-.Nom.Pl.M.

(सायणभाष्यम्)
द्वादश एतत्संख्याकाः प्रधयः परिधयः प्रहिता वर्तन्ते। तत्स्थानीया द्वादश मासाः एकम् अद्वितीयं चक्रं क्रमणस्वभावं संवत्सराख्यं चक्रमाश्रिताः। तथा त्रीणि त्रिसंख्याकानि नभ्यानि नाभ्याश्रयाणि फलकानि तत्स्थानीयानि ग्रीष्मवर्षाहेमन्ताख्यान्याश्रितानि। यथा सूर्यरथचक्रस्य द्वादश परिधयः नाभ्यर्हाणि त्रीणि फलकानि सन्ति तद्वत्कालचक्रस्यापि। क उ कोऽपि महान् तत चक्रं चिकेत जानाति। तस्मिन् चक्रे साकं सह शङ्कवः न शङ्कवः इव। अत्र पुरस्तादुपचारोऽपि नशब्दः सामर्थ्यादुपमार्थीयः। तस्मिन्नपि संवत्सरचक्रे त्रिशताः एतत्संख्याकाः षष्टिर्न। नशब्दः चार्थे। षष्टिश्च अरा अरस्थानीयान्यहानि अर्पिताः अर्पितानि। कीदृशानि तानि। चलाचलासः। एकश्चलशब्दो द्विर्भावप्राप्तः। चलाः। चलनस्वभावानीत्यर्थः॥ चरिचलिपतिवदीनामच्याक्चाभ्यासस्य (पा.सू.६.१.१२, ६) इति द्विर्वचनमागागमश्च। ततोऽसुक्॥ षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहानि (श, ब्रा.९.१.१.४३) इति ब्राह्मणम्। द्वादश प्रधयश्चक्रमेकमिति मासानां मासा मानात् (निरु.४, २७) इत्यादि निरुक्तम्॥
yás te stánaḥ śaśayó yó mayobhū́r, yéna víśvā púṣyasi vā́ryāṇi
yó ratnadhā́ vasuvíd yáḥ sudátraḥ, sárasvati tám ihá dhā́tave kaḥ

O learned lady! sustain us with that your pure conduct which is like the mother’s breast, and source of delight. With it you bestow knowledge, wealth and all other good desirable things. You are the treasure of wealth, the distributor of riches and good generous donor.
(Griffith:) …Wealth-giver, treasure. finder, free bestower, bring that, Sarasvati, that we may drain it.
By means of ritual the Deities accomplished their ritual: these were the earliest ordinances.


yáḥ, yá-.Nom.Sg.M; te, tvám.Dat/gen.Sg; stánaḥ, stána-.Nom.Sg.M; śaśayáḥ, śaśayá-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; mayobhū́ḥ, mayobhū́-.Nom.Sg.M; yéna, yá-.Ins.Sg.M/n; víśvā, víśva-.Acc.Pl.N; púṣyasi, √puṣ.2.Sg.Prs.Ind.Act; vā́ryāṇi, vā́rya-.Acc.Pl.N; yáḥ, yá-.Nom.Sg.M; ratnadhā́ḥ, ratnadhā́-.Nom.Sg.M; vasuvít, vasuvíd-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; sudátraḥ, sudátra-.Nom.Sg.M; sárasvati, sárasvant-.Voc.Sg.F; tám, sá- ~ tá-.Acc.Sg.M; ihá, ihá; dhā́tave, √dhā.Dat.Sg; kar, √kṛ.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
प्रवर्ग्येऽभिष्टवे यस्ते स्तनः इत्येका। सूत्रितं च – यस्ते स्तनः शशयो यो मयोभूर्गौरमीमेदनु वत्सं मिषन्तम् (आश्व.श्रौ.४.७) इति। एषैव सारस्वते पशौ हविषो याज्या। सूत्रितं च – यस्ते स्तनः शशयो यो मयोभूस्त्वं सोम प्र चिकितो मनीषेति द्वे (आश्व.श्रौ.३.७) इति॥
हे सरस्वति ते तव संबन्धी यः स्तनः स्तनवच्छिशुस्थानीयानां प्राणिनामाप्यायनकारी लौकिकवैदिकसुशब्दरूपः स्तनः शशयः शयान्ः तव देहे वर्तमानः। यः च स्तनः मयोभू: रसास्वादिनां सुखस्य भावयिता। येन स्तनेन विश्वा सर्वाणि वार्याणि वरणीयान्यभिमतरूपाणि धनानि पुष्यसि भोक्तृभ्यः। यः च स्तनः रत्नधाः बहुविधरमणीयरसानां धारयिता वसुवित् वसूनां वासयितॄणां धनानां वेत्ता लब्धा वेदयिता वा। किंच यः स्तनः सुदत्रः। शोभनदानः। सुदत्रः कल्याणदानः (निरु.६.१४) इति निरुक्तम्। अत्र असकृत् यच्छब्दश्रवणं स्तनस्य अतिप्रशस्तत्वज्ञापनार्थम्। हे देवि तं तादृशं सर्वप्राण्युपकारकं सूक्तमयं स्तनम् इह अस्मिन्कर्मणि इदानीं वा धातवे अस्माभिर्धातुं पातुं पानाय कः कुरु॥
yajñéna yajñám ayajanta devā́s, tā́ni dhármāṇi prathamā́ny āsan
té ha nā́kam mahimā́naḥ sacanta, yátra pū́rve sādhyā́ḥ sánti devā́ḥ

The enlightened truthful persons worship Adorable God with the Yajnas – noble deeds. Thus they accomplish Dharma (righteousness), Artha (wealth), Moksha, Kama (fulfillment of noble desires) and (the emancipation) with the group of fire and other divine objects. To attain God, the Brahma-charya (perfect continence and self-control) is the first and foremost duty. Thus persons become truly great and venerable and attain the state of genuine emancipation. Indeed there is not the least element of misery and it is attained by the perfectly enlightened noble souls, whom other seekers of truth also approach for acquiring the true wisdom.
(Griffith:) These Mighty Ones attained the height of heaven, there where the Sadhyas, Deities of old, are dwelling.
Uniform, with the passing days, this water mounts and fails again.


yajñéna, yajñá-.Ins.Sg.M; yajñám, yajñá-.Acc.Sg.M; ayajanta, √yaj.3.Pl.Prs.Ind.Med; devā́ḥ, devá-.Nom.Pl.M; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; dhármāṇi, dhárman-.Nom.Pl.N; prathamā́ni, prathamá-.Nom/acc.Pl.N; āsan, √as.3.Pl.Iprf.Ind.Act; , sá- ~ tá-.Nom.Pl.M; ha, ha; nā́kam, nā́ka-.Acc.Sg.M; mahimā́naḥ, mahimán-.Nom.Pl.M; sacanta, √sac.3.Pl.Prs.Inj.Med; yátra, yátra; pū́rve, pū́rva-.Nom.Pl.M; sādhyā́ḥ, sādhyá-.Nom.Pl.M; sánti, √as.3.Pl.Prs.Ind.Act; devā́ḥ, devá-.Nom.Pl.M.

(सायणभाष्यम्)
अग्निमन्थने यज्ञेन यज्ञम् इत्येषा परिधानीया। यज्ञेन यज्ञमयजन्त देवा इति परिदध्यात् (आश्व.श्रौ.२.१६) इति सूत्रितत्वात्॥
देवाः व्यवहर्तारो यजमानाः यज्ञेन निर्मथ्याग्निना यज्ञं होमसाधनमाहवनीयम् अयजन्त पूजितवन्तः अनुष्ठानाय संयोजितवन्त इत्यर्थः। अग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते। (तै.सं.६.२.१.७) इति हि तैत्तिरीयकम्। तानि धर्माणि अग्निसाधनानि कर्माणि प्रथमानि। प्रथम इति मुख्यनाम। प्रतमानि प्रकृष्टतमानि आसन् फलप्रसवसमर्थान्यभवन्नित्यर्थः। ते ह ते च यजमानाः नाकम्। नास्मिन्नकमस्तीति नाकः स्वर्गः। ते महिमानः माहात्म्ययुक्ताः सचन्त संगताः। कीदृशं नाकम्। यत्र यस्मिन्नाके पूर्वे पूर्वतनाः साध्याः साधना: यज्ञादिसाधनवन्तः। कर्मदेवा इत्यर्थः। ते सन्ति निवसन्ति तं सचन्त। तस्मादिदानीमपि मनुष्यैः एवं कर्तव्यमित्यर्थः। यद्वा। देवा इदानीं देवभागमापन्नाः पूर्वं यज्ञेनाग्निना पशुभूतेन यज्ञं यष्टव्यमग्निमयजन्त पूजितवन्तः। अग्नेरेव मूर्तिभेदेन देवत्वं च पशुत्वं च द्रष्टव्यम्। अग्निः पशुरासीत्तमालभन्त तेनायजन्त इति श्रुतेः। शिष्टं पूर्ववत्। यत्र यस्मिन् स्वर्गे निमित्तभूते सति पूर्वे पूर्वतनाः साध्या देवाः साधनाश्छन्दोऽभिमानिनः। आदित्या अङ्गिरसश्च साध्या देवा उच्यन्ते। छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्ग लोकमायन्नादित्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्(ऐ.ब्रा.१.१६) इति ब्राह्मणम्। एते देवाः स्वर्गे सन्ति भवन्ति स्वर्गप्राप्ताः इत्यर्थः। यद्वा। यज्ञेन ज्ञानादियज्ञेन यज्ञं विष्णुमयजन्त पूजयन्ति। ते नाकं विष्णुलोकं महानुभावाः सचन्त संगच्छन्ते। यत्र पूर्वे साध्यादयो देवाः सन्ति तत्स्थानम्। अग्निनाग्निमयजन्त देवाः (निरु.१२.४१) इत्यादि निरुक्तमनुसंधेयम्॥
samānám etád udakám, úc caíty áva cā́habhiḥ
bhū́mim parjányā jínvanti, dívaṁ jinvanty agnáyaḥ

Through the Homa (Yajna), water goes up in the form of steam, and downwards it is transformed in the rains after days. The act of the learned persons is just like this purified rain water. The clouds give joy to the earth (through the rains) and lightnings and electricity make the sky source of delight for all the beings.
(Griffith:) The tempest-clouds give life to earth, and fires re-animate the heaven.
The Bird Celestial, vast with noble pinion, the lovely germ of plants, the germ of waters,


samānám, samāná-.Nom/acc.Sg.N; etát, eṣá.Nom/acc.Sg.N; udakám, udaká-.Nom/acc.Sg.N; út, út; ca, ca; éti, √i.3.Sg.Prs.Ind.Act; áva, áva; ca, ca; áhabhiḥ, áhar ~ áhan-.Ins.Pl.N; bhū́mim, bhū́mi-.Acc.Sg.F; parjányāḥ, parjánya-.Nom.Pl.M; jínvanti, √ji- ~ jinv.3.Pl.Prs.Ind.Act; dívam, dyú- ~ div-.Acc.Sg.M; jinvanti, √ji- ~ jinv.3.Pl.Prs.Ind.Act; agnáyaḥ, agní-.Nom.Pl.M.

(सायणभाष्यम्)
एतत् प्रसिद्धम् उदकं समानम् एकरूपमित्यर्थः। अहभिः कैश्चिदहोभिः ग्रीष्मकालीनैः उच्चैति उर्ध्वं गच्छति। तथा अहभिः वर्षकालीनैरेव तदुदकम् अव च एति अवाङ्मुखं च गच्छति॥ चवायोगे प्रथमा इति प्रथमा विभक्तिर्न निहन्यते॥ रश्मिनाड्यैव भूमिं प्राप्नोति। तदेवोच्यते। पर्जन्याः प्रीणयितारो मेघाः भूमिं जिन्वन्ति उदकसंस्त्यायेन सस्याद्युत्पादनद्वारा भूमिष्ठान् प्रीणयन्ति। तथा अग्नयः आहवनीयाद्याः स्वे हुते आहुत्या दिवं द्युलोकस्थान् देवान् जिन्वन्ति प्रीणयन्ति॥
divyáṁ suparṇáṁ vāyasám bṛhántam, apā́ṁ gárbhaṁ darśatám óṣadhīnām
abhīpató vṛṣṭíbhis tarpáyantaṁ, sárasvantam ávase johavīmi

O men! I invoke a highly learned person for my protection and preservation who is like the majestic sun. It possesses rays of the sun, which is moving and the greatest of all planets and standing in the center of firmament like the womb. The sun is the cause of vision, turning the herbs more effective and delighting all with all planets the rains. I ask you to invite the learned person similarly.
(Griffith:) …Him who delights us with rain in season, Sarasvan I invoke that he may help us.

divyám, divyá-.Acc.Sg.M; suparṇám, suparṇá-.Acc.Sg.M; vāyasám, vāyasá-.Acc.Sg.M; bṛhántam, bṛhánt-.Acc.Sg.M; apā́m, áp-.Gen.Pl.F; gárbham, gárbha-.Acc.Sg.M; darśatám, darśatá-.Acc.Sg.M; óṣadhīnām, óṣadhī-.Gen.Pl.F; abhīpatás, abhīpatás; vṛṣṭíbhiḥ, vṛṣṭí-.Ins.Pl.F; tarpáyantam, √tṛp.Acc.Sg.M.Prs.Act; sárasvantam, sárasvant-.Acc.Sg.M; ávase, ávas-.Dat.Sg.N; johavīmi, √hū.1.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
सरस्वदेवताके पशौ दिव्यं सुपर्णम् इति वपायाज्या। दिव्यं सुपर्णं वायसं बृहन्तं स वावृधे नर्यो योषणासु (आश्व.श्रौ.३.८) इति सूत्रितत्वात्। अन्वारम्भणीयायां सरस्वद्यागे एषैव याज्या। सूत्रितं च – दिव्यं सुपर्णं वायसं बृहन्तमा सवं सवितुर्यथा (आश्व.श्रौ २.८) इति॥
दिव्यं दिवि भवं सुपर्णं शोभनगमनं वायसं गमनशीलं बृहन्तं महान्तम् अपां गर्भं वृष्ट्युदकानां गर्भवदुत्पादकम्। ओषधीनाम् ओषधीः दर्शतं दर्शनाय। दर्शयन्तमित्यर्थः। यद्वा। ओषधीनां गर्भं दर्शतमिति पृथग्विशेषणम्। किंच अभीपतः आनुकूल्येन वृष्टिभिस्तर्पयन्तं जगत्प्रीणयन्तम्। यद्वा। अभीपतोऽभिगमनवतः सलिलाधारांस्तटाकादींस्तर्पयन्तम् अथवा अभिगन्ताहम्। सरस्वन्तम् उदकवन्तम्। सर इत्युदनाम। देवं सूर्यं वा अवसे रक्षणाय जोहवीमि पुनः पुनः आह्वयामि॥

(<== Prev Sūkta Next ==>)
 
káyā śubhā́ sávayasaḥ sánīḷāḥ, samānyā́ marútaḥ sám mimikṣuḥ
káyā matī́ kúta étāsa eté, -árcanti śúṣmaṁ vṛ́ṣaṇo vasūyā́

O men! the learned persons with their identical age and conditions and neighbor-lines accomplish the objectives. They are mighty and like-minded and are almost of equal age, live together with amity. They sprinkle water and do other good deeds. Tell me how do these showerers of happiness and desirers acquire wealth of all kinds (material as well as spiritual), get boost and how it can be procured?
(Griffith:) With what bright beauty are the Maruts jointly invested, peers in age, who dwell together?
From what place have they come? With what intention? Sing they their strength through love of wealth, these Heroes?


káyā, ká-.Ins.Sg.F; śubhā́, śúbh-.Ins.Sg.F; sávayasaḥ, sávayas-.Nom.Pl.M; sánīḷāḥ, sánīḷa-.Nom.Pl.M; samānyā́, samāná-.Ins.Sg.F; marútaḥ, marút-.Nom.Pl.M; sám, sám; mimikṣuḥ, √myakṣ.3.Pl.Prf.Ind.Act; káyā, ká-.Ins.Sg.F; matī́, matí-.Ins.Sg.F; kútas, kútas; étāsaḥ, √i.Nom.Pl.M; eté, eṣá.Nom.Pl.M; árcanti, √ṛc.3.Pl.Prs.Ind.Act; śúṣmam, śúṣma-.Acc.Sg.M; vṛ́ṣaṇaḥ, vṛ́ṣan-.Nom.Pl.M; vasūyā́, vasūyā́-.Ins.Sg.F.

(सायणभाष्यम्)
त्रयोविंशेऽनुवाके पञ्चदश सूक्तानि। तत्र कया शुभा इति पञ्चदशर्चं प्रथमं सूक्तं त्रैष्टुभम्। अत्रानुक्रमणिका – कया पञ्चोना संवादस्तृतीयाद्ययुजो मरुतां वाक्यमन्त्यस्तृचोऽगस्त्यस्य शिष्टा इन्द्रस्यैकादशी च मरुत्वांस्त्विन्द्रो देवता इति। अत्र इन्द्रागस्त्यमरुतां संवादः प्रतिपाद्यते। तत्र तृतीयापञ्चमीसप्तमीनवमीनां मरुद्वाक्यरूपत्वात् ते एव ऋषयः। यस्य वाक्यं स ऋषिः (अनु.२.४) इति न्यायात्। अन्त्यतृचस्यागस्त्यवाक्यत्वात् स एव ऋषिः। शिष्टा युज आद्या च एकादशी च इन्द्रस्य वाक्यम्। अतः स एव ऋषिः। अत्र या तेनोच्यते सा देवता (अनु.२.५) इति सामान्यापवादेन कृत्स्नस्य मरुत्वद्गुणक इन्द्रो देवता। संसवचातुर्विंशकयोर्मरुत्वतीयशस्त्रे निविद्वानीयापूर्वमेतत्सूक्तम्। यदि पर्यायान्, मरुत्वतीये इति खण्डयोः सूत्रितं – कया शुभेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत् (आश्व.श्रौ.६.६; ७.३) इति। आभिप्लविके पञ्चमेऽहनि मरुत्वतीये एतदेव सूक्तम्। पञ्चमस्य कया शुभा यस्तिग्मशृङ्ग इति मध्यदिनः (आश्व.श्रौ..७.७) इति सूत्रितत्वात्। महाव्रते मरुत्वतीयशस्त्र एतत्सूक्तम्। पञ्चमारण्यके – कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय (ऐ.आ.५.१.१) इत्युक्तत्वात्। विषुवति मरुत्वतीये एतदेव निविद्धानीयम्। त्यं सु मे कया शुभेति च मरुत्वतीयम् (आश्व.श्रौ..८.६) इति सूत्रितत्वात्। अस्य विनियोगं शौनक आह – ज्ञातिपुत्रसुहृन्मित्रैर्यश्च राज्यं चिकीर्षति। नित्यं स नियतो भूत्वा सूक्तं तु मनसा जपेत्। कया शुभेति पैशुन्यं कृत्वाचार्यनृपद्विजैः। श्रुत्वा पररहस्यं तु गुरोरप्याह शौनकः (ऋग्वि.१.१४५–१४६) इति॥
इन्द्रवाक्यम्। सवयसः समानवयस्काः सनीळाः समानस्थानाः एते मरुतः कया शुभा कैरपि दुर्ज्ञेयया शोभया समान्या सर्वेषामेकरूपया महत्या युक्ताः। यद्वा। शुबित्युदकनाम। उक्तरूपया शुभा उदकेन। सं मिमिक्षुः लोकं सम्यक् सिञ्चन्ति। मिहिसमानार्थः मिमिक्षतिधातुः॥ यद्वा। मां युद्धादिषु प्रवर्तमानं सं मिमिक्षुः। तदर्थम् एते मरुतः कया अनिश्चेयया मती मत्या कुतः देशात् एतासः आगताः। आगत्य च एते वृषणः वर्षितारः वसूया वसूयया॥ सुपां सुलक्° इति पूर्वसवर्णदीर्घः॥ धनेच्छया। यद्वा। वसवो वासयितारो वा॥ तेनैव जसो याजादेशः॥ शुष्मं बलं वृष्टिप्रदानजनितं लोके अर्चन्ति पूजयन्ति जगति कुर्वन्ति। यद्वा। मम बलं वर्धयन्तीत्यर्थः। मरुतो हैनं नाजहुः (ऐ.ब्रा.३.२०) इति श्रुतेः। अत्र इन्द्रमरुत्संवादरूपे सर्वत्र प्राणजीवात्मपरतयापि योजनीयम्। अत्रापि इन्द्रो ब्रूते॥
kásya bráhmāṇi jujuṣur yúvānaḥ, kó adhvaré marúta ā́ vavarta
śyenā́m̐ iva dhrájato antárikṣe, kéna mahā́ mánasā rīramāma

Who are the youthful learned persons by the observance of Brahma-charya and acquisition of knowledge? They are mighty like the winds. Whose wealth and food do they accept with love? Who is it that conducts himself properly in a non-violent righteous dealing? With what means we may enjoy travel in the air like the speedy hawks, horses with singular attention?
(Griffith:) Whose prayers have they, the Youthful Ones, accepted? Who to his ritual has turned the Maruts?
We will delay them on their journey sweeping – with what high spirit! – through the air like eagles.


kásya, ká-.Gen.Sg.M/n; bráhmāṇi, bráhman-.Acc.Pl.N; jujuṣuḥ, √juṣ.3.Pl.Prf.Ind.Act; yúvānaḥ, yúvan-.Nom.Pl.M; káḥ, ká-.Nom.Sg.M; adhvaré, adhvará-.Loc.Sg.M; marútaḥ, marút-.Acc.Pl.M; ā́, ā́; vavarta, √vṛt.3.Sg.Prf.Ind.Act; śyenā́n, śyená-.Acc.Pl.M; iva, iva; dhrájataḥ, √dhraj.Acc/gen.Sg/pl.M/n.Prs.Act; antárikṣe, antárikṣa-.Loc.Sg.N; kéna, ká-.Ins.Sg.M/n; mahā́, máh-.Ins.Sg.N; mánasā, mánas-.Ins.Sg.N; rīramāma, √ram.1.Pl.Aor.Sbjv.Act.

(सायणभाष्यम्)
युवानः नित्यतरुणाः महानुभावाः मरुतः कस्य महाभागस्य ब्रह्माणि परिवृढानि हवींषि जुजुषुः सेवन्ते। कः च महान् अध्वरे स्वकीये यागे मरुतः एतान् आ ववर्त यागान्तरेभ्यो निवर्तयति। दुर्निग्रहत्वे दृष्टान्तमाह। अन्तरिक्षे ध्जतः गच्छतः श्येनान् शंसनीयगमनान एतन्नामकान् पक्षिणः इव। केन तत्प्रीतिसाधनेन महा महता मनसा मननवता स्तोत्रेण रीरमाम रमेमहि॥
kútas tvám indra mā́hinaḥ sánn, éko yāsi satpate kíṁ ta itthā́
sám pṛchase samarāṇáḥ śubhānaír, vocés tán no harivo yát te asmé

O prosperous protector of the good people! where do you go alone like the sun? Why do you behave like this or what is your motive of future program? O man of charming nature! tell us in sweet words when you approach us and are questioned by us? What is in your mind about us?
(Griffith:) Whence come you alone, you who are mighty, Indra, Lord of the Brave? What is your purpose?
You greet us when meeting us the Bright Ones. Lord of Bay Steeds, say what you have against us.


kútas, kútas; tvám, tvám.Nom.Sg; indra, índra-.Voc.Sg.M; mā́hinaḥ, mā́hina-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act; ékaḥ, éka-.Nom.Sg.M; yāsi, √yā.2.Sg.Prs.Ind.Act; satpate, sátpati-.Voc.Sg.M; kím, ká-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; itthā́, itthā́; sám, sám; pṛchase, √praś.2.Sg.Prs.Ind.Med; samarāṇáḥ, √ṛ.Nom.Sg.M.Aor.Med; śubhānaíḥ, √śubh.Ins.Pl.M/n.Aor.Med; vocéḥ, √vac.2.Sg.Aor.Opt.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; harivaḥ, hárivant-.Voc.Sg.M; yát, yá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अथ मरुत इन्द्रेणोक्तास्तृतीययानया प्रतिब्रुवते॥
हे इन्द्र सत्पते सतां पालक त्वं माहिनः महनीयः पूजनीयः अनुचरैरनुगन्तव्य इत्यर्थः। तथाभूतः सन् अपि एकः असहायः सन् कुतः यासि कुतः कारणाद्यासि। यद्वा। कुत्र यासि। ते तव इत्था इत्थं किम्। किं त्वमेवमेव किं न कोऽप्यनुचरोऽस्ति। किंच त्वं समराणः अस्माभिः संगच्छमानः सं पृच्छसे समीचीनं पृच्छसि। हे हरिवः हरिभ्यां तद्वन्निन्द्र ते तव अस्मे अस्मासु यत् वक्तुमिष्टतममस्ति तत् नः अस्मभ्यं शुभानैः शोभमानैर्वचनैः वोचेः ब्रूहि॥
bráhmāṇi me matáyaḥ śáṁ sutā́saḥ, śúṣma iyarti prábhṛto me ádriḥ
ā́ śāsate práti haryanty ukthā́-, -imā́ hárī vahatas tā́ no ácha

O men! my sermon full of shastric knowledge and powerful benefits all like the cloud. Similarly thoughtful persons desire wealth, food and happiness and also sweet words from me. The way powers of upholding and attracting carry on us well, you should also be like that.
(Griffith:) Mine are devotions, hymns; sweet are libations. Strength stirs, and hurled forth is my bolt of thunder.
They call for me, their lauds are longing for me. These my Bay Steeds bear me to these oblations.


bráhmāṇi, bráhman-.Nom.Pl.N; me, ahám.Dat/gen.Sg; matáyaḥ, matí-.Nom.Pl.F; śám, śám; sutā́saḥ, √su.Nom.Pl.M; śúṣmaḥ, śúṣma-.Nom.Sg.M; iyarti, √ṛ.3.Sg.Prs.Ind.Act; prábhṛtaḥ, √bhṛ.Nom.Sg.M; me, ahám.Dat/gen.Sg; ádriḥ, ádri-.Nom.Sg.M; ā́, ā́; śāsate, √śās.3.Pl.Prs.Ind.Med; práti, práti; haryanti, √hṛ.3.Pl.Prs.Ind.Act; ukthā́, ukthá-.Nom.Pl.N; imā́, ayám.Nom.Du.M; hárī, hári-.Nom/voc/acc.Du.M; vahataḥ, √vah.3.Du.Prs.Ind.Act; tā́, sá- ~ tá-.Acc.Pl.N; naḥ, ahám.Acc/dat/gen.Pl; ácha, ácha.

(सायणभाष्यम्)
अथैवं तैः पृष्टोऽनया चतुर्थ्या इन्द्रः प्रत्याह। हे मरुतः ब्रह्माणि सर्वाणि कर्माणि हवींषि वा मे मम स्वभूतानि। तथा मतयः चे मननयुक्ताः स्तुतयश्च मे मम शं सुखकार्याः। यद्वा। मे मतयो बुद्धयः तेष्वेव वर्तन्ते इति शेषः। तथा सुतासः अभिषुताः सोमाः मे मदीया मदर्था एव। अतो यज्ञं प्रति गन्तव्यमित्यर्थः। किंच मध्ये राक्षसादिबाधपरिहाराय शुष्मः। बलनामैतत्। बलवान् मे मदीयः अद्रिः शत्रूणां भक्षको वज्रः प्रभृतः सन् इयर्ति गच्छत्येव लक्ष्यं प्रति न च निवर्तते। न केवलं हविरादीनां मदीयत्वमेव अपि तु यजमानाः आ शासते मामेव प्रार्थयन्ते। किंच उक्था उक्थानि शस्त्राणि मां प्रति हर्यन्ति कामयन्ते मामेव शंसन्तीत्यर्थः। किंच नः अस्मदीयौ इमा हरी इमौ अश्वौ ता तानि गन्तव्यानि हविरादीनि अच्छ अभिप्राप्तुं मां वहतः अभिमतदेशं प्रापयतः। अत एव शीघ्रं गच्छामि। युष्माभिरपि तत्प्राप्तुं गन्तव्यमित्यर्थः। अतोऽसहाय इति मन्तव्यमिति भावः॥
áto vayám antamébhir yujānā́ḥ, svákṣatrebhis tanvàḥ śúmbhamānāḥ
máhobhir étām̐ úpa yujmahe nú-, índra svadhā́m ánu hí no babhū́tha

O Indra (prosperous person)! you so kindly accept with pleasure my hospitality of food and water. I did it all with noble desires. Decorating our bodies and minds with nice faculties with all our splendor associated with all great neighbors, let us use all things properly.
(Griffith:) Therefore together with our strong companions, having adorned our bodies, now we harness,
Our spotted deer with might, for you, O Indra, have learnt and understood our Godlike nature.


átas, átas; vayám, ahám.Nom.Pl; antamébhiḥ, antamá-.Ins.Pl.M; yujānā́ḥ, √yuj.Nom.Pl.M.Aor.Med; svákṣatrebhiḥ, svákṣatra-.Ins.Pl.M; tanvàḥ, tanū́-.Acc.Pl.F; śúmbhamānāḥ, √śubh.Nom.Pl.M.Prs.Med; máhobhiḥ, máhas-.Ins.Pl.N; étān, éta-.Acc.Pl.M; úpa, úpa; yujmahe, √yuj.1.Pl.Prs.Ind.Med; , nú; índra, índra-.Voc.Sg.M; svadhā́m, svadhā́-.Acc.Sg.F; ánu, ánu; , hí; naḥ, ahám.Acc/dat/gen.Pl; babhū́tha, √bhū.2.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
एवमुक्ता मरुतः तमेवं ब्रुवते। हे इन्द्र त्वं यस्मात् एवं करोषि अतः कारणात् वयम् अपि अन्तमेभिः अन्तिकतमैः अश्वैः युजानाः युक्ताः सन्तः। कीदृशैः। स्वक्षत्रेभिः स्वायत्तबलैः। किंच महोभिः तेजोभिः तन्वः आत्मशरीराणि शुम्भमानाः दीपयन्तः हर्षं प्राप्नुवाना इत्यर्थः। यद्वा। महोभिः स्वमहत्त्वेन युक्ता वयम् एतान् गन्तून् नु क्षिप्रम् उप युज्महे तव साकं हविरादि स्वीकुर्महे इत्यर्थः। हे इन्द्र त्वमपि नः अस्मत्संबन्धि स्वधाम् उदकं बलं वा अनु बभूथ हि अस्मत्सृष्टोदकजन्यं हविः अनुभवसि खलु। हिशब्दः परस्परोपकार्योपकारिभावप्रसिद्धिद्योतनार्थः
kvà syā́ vo marutaḥ svadhā́sīd, yán mā́m ékaṁ samádhattāhihátye
aháṁ hy ū̀grás taviṣás túviṣmān, víśvasya śátror ánamaṁ vadhasnaíḥ

O powerful scholars! you are dear to me like my Pranas (life). Tell me the source of your power when you supported me (the king) in the act of the annihilation of the serpent-like enemies? I am indeed fierce, strong and mighty and make my enemies bow down with death-dealing arms.
(Griffith:) Where was that nature then of yours, O Maruts, that you charged me alone to slay the Dragon?
For I in truth am fierce and strong and mighty. I bent away from every foeman’s weapons.


kvà, kvà; syā́, syá- ~ tyá-.Nom.Sg.F; vaḥ, tvám.Acc/dat/gen.Pl; marutaḥ, marút-.Voc.Pl.M; svadhā́, svadhā́-.Nom.Sg.F; āsīt, √as.3.Sg.Iprf.Ind.Act; yát, yá-.Nom/acc.Sg.N; mā́m, ahám.Acc.Sg; ékam, éka-.Acc.Sg.M; samádhatta, √dhā.2.Pl.Iprf.Ind.Act; ahihátye, ahihátya-.Loc.Sg.N; ahám, ahám.Nom.Sg; , hí; ugráḥ, ugrá-.Nom.Sg.M; taviṣáḥ, taviṣá-.Nom.Sg.M; túviṣmān, túviṣmant-.Nom.Sg.M; víśvasya, víśva-.Gen.Sg.M; śátroḥ, śátru-.Gen.Sg.M; ánamam, √nam.1.Sg.Iprf.Ind.Act; vadhasnaíḥ, vadhasná-.Ins.Pl.M/n.

(सायणभाष्यम्)
स्या सा स्वधा तदुदकं बलं वा वः युष्माकं संबन्धि क्व आसीत् नैवासीदित्यर्थः। अस्माकमुदकं त्वमनुभवसीति ब्रूथ। यत् या स्वधा एकम् असहायं माम् अहिहत्ये वृष्टयर्थं मेघहननकर्मणि वृत्रवधे वा समधत्त सहितमभूत्। समासीदिति संबन्धः। असहायस्य कथमिति मतं सेत्स्यतीति अतः आह। अहं हि अहं खलु उग्रः उद्गूर्णबलः तविषः बलवान् तुविष्मान् महत्त्वोपेतोऽस्मि। यस्मात् अतिबलोऽहं तस्मात् विश्वस्य कृत्स्नस्य शत्रोः मेघस्य। शत्रुरेवायम्॥ कर्मणि षष्ठी॥ सर्वं शत्रुसंघं वधस्नैः वधरूपैः शोधनैः वधकौशलैरित्यर्थः। यद्वा। वध इति वज्रनाम। वधस्नैर्वज्रस्यासनैः क्षेपणप्रकारैः। अनमम् अनमयम्। अन्तर्भावितण्यर्थोयम्॥ वशीकरोमीत्यर्थः॥
bhū́ri cakartha yújyebhir asmé, samānébhir vṛṣabha paúṁsyebhiḥ
bhū́rīṇi hí kṛṇávāmā śaviṣṭha-, -índra krátvā maruto yád váśāma

O wise men! you shower good sermons. You bestow upon us happiness with your equally good schemes and initiated through your wisdom. You take pains for it. Likewise, we also make you happy. O mighty Indra! as you make us learned, so let us serve you well. O learned persons! the way you think for our benefit, likewise, let us also have the same urge for you.
(Griffith:) Indeed, much have you achieved with us for comrades, with virile valour like yours own, you Hero.
Much may we too achieve, O mightiest Indra, with our great power, we Maruts, when we will it.


bhū́ri, bhū́ri-.Acc.Sg.N; cakartha, √kṛ.2.Sg.Prf.Ind.Act; yújyebhiḥ, yújya-.Ins.Pl.N; asmé, ahám.Dat/loc.Pl; samānébhiḥ, samāná-.Ins.Pl.N; vṛṣabha, vṛṣabhá-.Voc.Sg.M; paúṁsyebhiḥ, paúṁsya-.Ins.Pl.N; bhū́rīṇi, bhū́ri-.Acc.Pl.N; , hí; kṛṇávāma, √kṛ.1.Pl.Prs.Sbjv.Act; śaviṣṭha, śáviṣṭha-.Voc.Sg.M; índra, índra-.Voc.Sg.M; krátvā, krátu-.Ins.Sg.M; marutaḥ, marút-.Voc.Pl.M; yát, yá-.Nom/acc.Sg.N; váśāma, √vaś.1.Pl.Prs.Sbjv.Act.

(सायणभाष्यम्)
अथैवमुक्ताः इन्द्रं पुनराहुः। हे इन्द्र वृषभ वर्षितः त्वं भूरि चकर्थ प्रभूतं कृतवानसि सत्यमेव। तथापि अस्मे अस्माकं समानेभिः समानैः युज्येभिः अस्माभिर्युक्तैः पौंस्येभिः पुंसः कर्मभिः सामर्थ्यैरेव चकर्थ। न तु एक एवेत्यर्थः। हे शविष्ठ। शव इति बलनाम। हे इन्द्र बलवत्तम वयं भूरीणि हि त्वत्कृतादपि प्रभूतानि कर्माणि कृणवाम कृतवन्तः स्म। हे इन्द्र क्रत्वा क्रतुना कर्मणा यत् यद्वृष्ट्यादिकं वशाम कामयामहे। तानि त्वत्तोऽप्यधिकानीत्यर्थः। यतो वयं मरुतः॥ छान्दसमनुदात्तत्वम्॥ एतेन स्वमहत्त्वं स्थापितं भवति। स्वरो व्यस्तः। अथवा इन्द्रस्येदं वाक्यम्। हे मरुतः यत् यस्यैव तत् तस्यैव भवतु। तर्हि अहं च यूयं च सहैव क्रत्वा कर्मणा यद्वशाम यत् वृष्टिकर्मं कामयामहे तस्मादुदकं समानमेवेत्यर्थः। एवं मरुत इति निघातस्वरस्य व्याख्यानम्॥
vádhīṁ vṛtrám maruta indriyéṇa, svéna bhā́mena taviṣó babhūvā́n
ahám etā́ mánave viśváścandrāḥ, sugā́ apáś cakara vájrabāhuḥ

O wise men! You are dear to me like my own Pranas (life). Armed with my thunder-bolt or powerful weapons, I, the king (or Commander-in-chief) destroy my enemies with my wrath. My strength of senses, mind and soul are like the sun who thrashes all the clouds and makes the blocked water-currents gently flowing. The thoughtful persons get easily the riches full of gold.
(Griffith:) Vrtra I slew by mine own strength, O Maruts, having waxed mighty in mine indignation.
I with the thunder in my hand created for man these lucid softly flowing waters.


vádhīm, √vadh.1.Sg.Aor.Inj.Act; vṛtrám, vṛtrá-.Acc.Sg.M; marutaḥ, marút-.Voc.Pl.M; indriyéṇa, indriyá-.Ins.Sg.N; svéna, svá-.Ins.Sg.M; bhā́mena, bhā́ma-.Ins.Sg.M; taviṣáḥ, taviṣá-.Nom.Sg.M; babhūvā́n, √bhū.Nom.Sg.M.Prf.Act; ahám, ahám.Nom.Sg; etā́ḥ, eṣá.Acc.Pl.F; mánave, mánu-.Dat.Sg.M; viśváścandrāḥ, viśváścandra-.Acc.Pl.F; sugā́ḥ, sugá-.Nom.Pl.F; apáḥ, áp-.Acc/abl/gen.Sg/pl.F; cakara, √kṛ.1.Sg.Prf.Ind.Act; vájrabāhuḥ, vájrabāhu-.Nom.Sg.M.

(सायणभाष्यम्)
इदानीम् इन्द्रः आह। हे मरुतः अहम् इन्द्रः इन्द्रियेण स्वेन भामेन कोपेन तविषः बलवान् बभूवान् भूतः संपन्नः। कस्मै कमिति तदुच्यते। मनवे मनोरर्थाय एताः विश्वश्चन्द्राः सर्वाह्लादकाः सुगाः सुगमनाः सर्वत्र नद्यादिषु गमनशीलाः अपः वृष्ट्युदकानि चकर चकार कृतवानस्मि। यतोऽहं वज्रबाहुः। अनेन सहायनैरपेक्ष्यमुक्तं भवति॥
ánuttam ā́ te maghavan nákir nú, ná tvā́vām̐ asti devátā vídānaḥ
ná jā́yamāno náśate ná jātó, yā́ni kariṣyā́ḥ* kṛṇuhí pravṛddha

O Lord! there is nothing in the universe which is not inspired and pervaded by you. There is no divinity, wisdom and power parallel to you. None was or is ever born matching you, nor will ever be such in future. Neither in past or in present, nor in future, one would excel you ever in power. None can ever surpass Your glory, O the greatest of all!
(Griffith:) Nothing, O Maghavan, stands firm before you; among the Deities not one is found
yours equal.


ánuttam, ánutta-.Nom/acc.Sg.N; ā́, ā́; te, tvám.Dat/gen.Sg.M/f; maghavan, maghávan-.Voc.Sg.M; nákiḥ, nákiḥ; , nú; , ná; tvā́vān, tvā́vant-.Nom.Sg.M; asti, √as.3.Sg.Prs.Ind.Act; devátā, devátā; vídānaḥ, √vid.Nom.Sg.M.Prf.Med; , ná; jā́yamānaḥ, √jan.Nom.Sg.M.Prs.Med; náśate, √naś.3.Sg.Aor.Sbjv.Med; , ná; jātáḥ, √jan.Nom.Sg.M; yā́ni, yá-.Nom/acc.Pl.N; kariṣyā́ḥ *, √kṛ.2.Sg.Fut.Sbjv.Act; kṛṇuhí, √kṛ.2.Sg.Prs.Imp.Act; pravṛddha, √vṛdh.Voc.Sg.M/n.

(सायणभाष्यम्)
इदानीं ते मरुतो हर्षेण प्रत्याहुः।॥ आ इति स्मरणे। स्मृतवन्तो वयम् इदानीं हे मघवन् ते त्वया अनुत्तम् अप्रेरितं नकिर्नु नैवास्ति। नु निश्चये। त्वया यदुक्तं तत्सत्यमित्यर्थः। हे देव त्वावान् त्वत्सदृशः विदानः विद्वान्॥ व्यत्ययेन शानच्॥ जयोपायवेदिता देवता देवः न अस्ति। किंच हे प्रवृद्ध अतिबल जायमानः जातः वा कश्चिद्देवो मर्त्यो वा त्वं यानि वृत्रवधादीनि करिष्या कर्तव्यानि कृणुहि कुरुषे तानि न नशते न व्याप्नोति। नशतिर्व्याप्तिकर्मा। नान्यः त्वच्चेष्टितानुकार्येवेत्यर्थः॥
ékasya cin me vibhv àstv ójo yā́, nú dadhṛṣvā́n kṛṇávai manīṣā́
aháṁ hy ū̀gró maruto vídāno, yā́ni cyávam índra íd īśa eṣām

God says – O mighty men! My power is all-pervading and irresistible. I overcome and surpass all. I quickly accomplish whatever I desire. I give all wisdom and all knowledge. I am Omnipotent, Omniscient and Omnipresent and the lord of all. I am also the destroyer of miseries and am fierce for the wicked unrighteous persons.
(Griffith:) None born or springing into life comes near you. Do what you have to do, exceeding mighty?
Mine only be transcendent power, whatever I, daring in my spirit, may accomplish.


ékasya, éka-.Gen.Sg.M; cit, cit; me, ahám.Dat/gen.Sg; vibhú, vibhú-.Nom.Sg.N; astu, √as.3.Sg.Prs.Imp.Act; ójaḥ, ójas-.Nom/acc.Sg.N; yā́, yá-.Acc.Pl.N; , nú; dadhṛṣvā́n, √dhṛṣ.Nom.Sg.M.Prf.Act; kṛṇávai, √kṛ.1.Sg.Prs.Sbjv.Med; manīṣā́, manīṣā́-.Ins.Sg.F; ahám, ahám.Nom.Sg.M/f; , hí; ūgráḥ, ugrá-.Nom.Sg.M; marutaḥ, marút-.Voc.Pl.M; vídānaḥ, √vid.Nom.Sg.M.Prf.Med; yā́ni, yá-.Nom/acc.Pl.N; cyávam, √cyu.1.Sg.Prs.Inj.Act; índraḥ, índra-.Nom.Sg.M; ít, ít; īśe, √īś.3.Sg.Prf.Ind.Med; eṣām, ayám.Gen.Pl.M/n.

(सायणभाष्यम्)
इदानीम् इन्द्र आह। मे मम एकस्य चित् एकस्यैव विभु सर्वत्रगमनशीलम् ओजः बलम् अस्तु। यद्वा। बलम् एकस्यैवास्तु किमर्थमिति चेत् उच्यते। या यानि कर्माणि मनीषा मनीषया मनसः ईषया दधृष्वान् धर्षितवानहं नु क्षिप्रं कृणवै कर्तुं शक्नुवानि। हे मरुतः अहं हि अहं खलु उग्रः उद्गूर्णबलः विदानः वेदनावान्। यानि यानि वसूनि च्यवं अवगच्छामि एषाम् अहमेव इन्द्र इत् ईश्वर एव सन् ईशे ईश्वरो भवामि। अथवा विदानोऽहं यानि च्यवं यान्युद्दिश्य गच्छेयं एषामीशे। यतोऽहमिन्द्रः अतः शक्त इत्यर्थः॥
ámandan mā maruta stómo átra, yán me naraḥ śrútyam bráhma cakrá
índrāya vṛ́ṣṇe súmakhāya máhyaṁ, sákhye sákhāyas tanvè tanū́bhiḥ

O learned persons! may these Vedic teachings which are worth listening and is the true praise of God delight me. Let it delight you also. O leading men, you make me happy – being my friends – as I am performer of good Yajnas. I am powerful and friendly to all because of my physical assistance and otherwise too. Likewise, let me also make you happy and joyful.
(Griffith:) For I am known as terrible, O Maruts I, Indra, am the Lord of what I ruined.
Now, O you Maruts, has your praise rejoiced me, the glorious hymn which you have made me, Heroes!


ámandat, √mand.3.Sg.Iprf.Ind.Act; , ahám.Acc.Sg; marutaḥ, marút-.Voc.Pl.M; stómaḥ, stóma-.Nom.Sg.M; átra, átra; yát, yá-.Nom/acc.Sg.N; me, ahám.Dat/gen.Sg; naraḥ, nár-.Voc.Pl.M; śrútyam, śrútya-.Nom.Sg.N; bráhma, bráhman-.Nom.Sg.N; cakrá, √kṛ.2.Pl.Prf.Ind.Act; índrāya, índra-.Dat.Sg.M; vṛ́ṣṇe, vṛ́ṣan-.Dat.Sg.M; súmakhāya, súmakha-.Dat.Sg.M; máhyam, ahám.Dat.Sg; sákhye, sákhi-.Dat.Sg.M; sákhāyaḥ, sákhi-.Nom.Pl.M; tanvè, tanū́-.Dat.Sg.F; tanū́bhiḥ, tanū́-.Ins.Pl.F.

(सायणभाष्यम्)
इदमपि इन्द्रवाक्यम्। हे मरुतः मा माम् अत्र अस्मिन् उदकोत्पादनविषये स्तोमः स्तोत्रम् अमन्दत् मादयति मोदयते वा। हे नरः सखायः यूयं मे मम यत् श्रुत्यं सर्वैः श्रोतव्यं ब्रह्म परिवृढमेघधारणादिरूपं चक्र कृतवन्तः। स्वप्रभूतं स्तोत्रं वानुत्तमा ते इत्यादिकम्। इन्द्राय परमैश्वर्यगुणकाय वृष्णे अभिसतवर्षित्रे सुमखाय शोभनयागाय सख्ये युष्माभिः समानख्यानाय तनूभिः अनेकशरीरैरुपेताय मह्यं मम तन्वे मदीयशरीरपोषाय भवतु। यद्वा। तनूभिरस्मच्छरीरभूतैर्युष्माभिः कृतं मह्यमेवास्त्वित्यर्थः॥
evéd eté práti mā rócamānāḥ-, ánedyaḥ śráva éṣo dádhānāḥ
saṁcákṣyā marutaś candrávarṇāḥ-, áchānta me chadáyāthā ca nūnám

O learned persons! you are dear to me like Pranas – my own life. You entertain noble desires and are loving to me. With moon-like color, you cover me with knowledge. You also dispel my ignorance by teaching and preaching the most glorious shastra (Veda). Likewise, I also propose to do it to others.
(Griffith:) For me, for Indra, champion strong in battle, for me, yourselves, as lovers for a lover.
Here, truly, they send forth their sheen to meet me, wearing their blameless glory and their vigour.


evá, evá; ít, ít; eté, eṣá.Nom.Pl.M; práti, práti; , ahám.Acc.Sg; rócamānāḥ, √ruc.Nom.Pl.M.Prs.Act; ánedyaḥ, ánedya-.Nom.Sg.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; ā́, ā́; íṣaḥ, íṣ-.Acc.Pl.F; dádhānāḥ, √dhā.Nom.Pl.M.Prs.Med; saṁcákṣya, √cakṣ; marutaḥ, marút-.Voc.Pl.M; candrávarṇāḥ, candrávarṇa-.Nom.Pl.M; áchānta, √chand.2.Pl.Aor.Ind.Act; me, ahám.Dat/gen.Sg; chadáyātha, √chand.2.Pl.Prs.Sbjv.Act; ca, ca; nūnám, nūnám.

(सायणभाष्यम्)
हे मरुतः एवेत् एवमेव एते यूयं मा मां प्रति रोचमानाः मद्विषये संप्रीयमाणा मां ख्यापयन्तो वा अनेद्यः अनन्तिकस्थं श्रवः कीर्तिम् इषः च दधानाः। आ इति चार्थे। यद्वा। अनेद्य इति प्रशस्यनाम। प्रशस्यं यशोऽस्मत्तो दधाना अस्माभिर्वा धारयमाणाः। चन्द्रवर्णाः॥ चन्द्रमिति हिरण्यनाम। सुवर्णवर्णा यूयं मे मां संचक्ष्य सम्यक्प्रकाश्य नूनं निश्चयम् अच्छान्त यशोभिराच्छादितवन्तः छदयाथ आच्छादयथ च। मां प्रति सर्वदा रोचमाना मय्येव कीर्तिमन्नं च दधाना मत्कृतैः कर्मभिर्मामेव स्तुतेत्यर्थः॥
kó nv átra maruto māmahe vaḥ, prá yātana sákhīm̐r áchā sakhāyaḥ
mánmāni citrā apivātáyantaḥ-, eṣā́m bhūta návedā ma ṛtā́nām

O learned persons, you are dear to me like Pranas – my own life. Who is there in the universe who does not worship or honor you? In fact, you approach your friends like true friends. Giving the knowledge of wonderful sciences, You grasp my true words and free yourself from all miseries.
(Griffith:) When I have seen you, Maruts, in gay splendour, you have delighted me, so now delight me.
Who here has magnified you, O you Maruts? speed forward, O you lovers, to your lovers.


káḥ, ká-.Nom.Sg.M; , nú; átra, átra; marutaḥ, marút-.Voc.Pl.M; māmahe, √maṁh.3.Sg.Prf.Ind.Med; vaḥ, tvám.Acc/dat/gen.Pl; prá, prá; yātana, √yā.2.Pl.Prs.Imp.Act; sákhīn, sákhi-.Acc.Pl.M; ácha, ácha; sakhāyaḥ, sákhi-.Voc.Pl.M; mánmāni, mánman-.Nom/acc.Pl.N; citrāḥ, citrá-.Voc.Pl.M; apivātáyantaḥ, √vat.Nom.Pl.M.Prs.Act; eṣā́m, ayám.Gen.Pl.M/n; bhūta, √bhū.2.Pl.Aor.Imp.Act; návedāḥ, návedas-.Nom.Sg.M; me, ahám.Dat/gen.Sg; ṛtā́nām, ṛtá-.Gen.Pl.M/n.

(सायणभाष्यम्)
हे मरुतः युष्मान् अत्र लोके को नु खलु मर्त्यः ममहे पूजयति। हे सखायः सर्वस्य सखिवत्प्रियकारिणः सन्तः सखीन् हविष्प्रदानेन सखिभूतान् यजमानान् अच्छ आभिमुख्येन प्राप्तुं प्र यातन गच्छत। हे चित्राः चायनीयाः यूयं मन्मानि मननीयानि धनानि अपिवातयन्तः संपूर्णं प्रापयन्तः भूत भवत। किंच मे मदीयानाम् एषाम् ऋतानाम् अवितथानां नवेदाः भूत ज्ञातारो भवत॥
ā́ yád duvasyā́d duváse ná kārúr, asmā́ñ cakré mānyásya medhā́
ó ṣú vartta maruto vípram ácha-, -imā́ bráhmāṇi jaritā́ vo arcat

O learned persons! a venerable sage accomplishes well all the works of art and makes us artists. Likewise, a person should serve another learned man, who himself has learnt earlier by serving a greater scholar. Drawn to this conclusion, you should humbly serve a higher learned and intelligent man, who is an admirer of good virtues. Such a seeker of knowledge of the Vedas then honors you well.
(Griffith:) You Radiant Ones, assisting their devotions, of these my holy rites he you regardful.
To this has Manya’s wisdom brought us, so as to aid, as aids the poet him who worships.


ā́, ā́; yát, yá-.Nom/acc.Sg.N; duvasyā́t, √duvasy.3.Sg.Prs.Sbjv.Act; duváse, duvás-.Dat.Sg.M; , ná; kārúḥ, kārú-.Nom.Sg.M; asmā́n, ahám.Acc.Pl; cakré, √kṛ.3.Sg.Prf.Ind.Med; mānyásya, mānyá-.Gen.Sg.M; medhā́, medhā́-.Nom.Sg.F; ā́, ā́; u, u; , sú; vartta, √vṛt.2.Pl.Aor.Imp.Act; marutaḥ, marút-.Voc.Pl.M; vípram, vípra-.Nom/acc.Sg.M/n; ácha, ácha; imā́, ayám.Acc.Pl.N; bráhmāṇi, bráhman-.Acc.Pl.N; jaritā́, jaritár-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; arcat, √ṛc.3.Sg.Prs.Inj.Act.

(सायणभाष्यम्)
हे मरुतः दुवस्यात् युष्मत्परिचरणार्हात् स्तोत्रात् तेन स्तोत्रेण दुवसे परिचरणाय पर्याप्ता कारुः कर्त्री स्तुतिकुशला मान्यस्य माननीयस्य विदुषः मेधा बुद्धिः अस्मान्। न इति संप्रत्यर्थे। इदानींतनान् आ चक्रे आभिमुख्येन करोति प्राप्नोतीत्यर्थः। यद्वा। षष्ठीबहुवचने इदं रूपम्। दुवस्यानां परिचरणार्हाणां दुवसे परिचरणायेत्यर्थः। अतो हे मरुतः यूयं विप्रं मेधाविनं यजमानं माम् अगस्त्यम् अच्छ आभिमुख्येन प्राप्तुं सु सुष्टु ओ वर्त्त। ओ इति निपातद्वयसमुदायरूपः एको निपातः। आङित्याभिमुख्येन। उकारोऽवधारणे। आवर्तध्वमेव। किमर्थमेवमिति उच्यते। इमा ब्रह्माणि इमानि परिवृढानि कर्माण्युद्दिश्य जरिता स्तोता वः युष्मान् अर्चत् अर्चति। यस्मादेवं तस्मादावर्तध्वमित्यर्थः॥
eṣá va stómo maruta iyáṁ gī́r, māndāryásya mānyásya kāróḥ
éṣā́ yāsīṣṭa tanvè vayā́ṁ, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O great scholars! here is the speech (communication) of an admirable, capable and industrious person of noble merits, actions and temperament. Let it reach for the welfare of all people and their good desires. May we obtain good food, strength and long life.
(Griffith:) Bring here quick! On to the sage, you Maruts! These prayers for you the singer has recited.
May this your praise, may this your song, O Maruts, sung by the poet, Mana’s son, Mandarya.


eṣá, eṣá.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; stómaḥ, stóma-.Nom.Sg.M; marutaḥ, marút-.Voc.Pl.M; iyám, ayám.Nom.Sg.F; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; māndāryásya, māndāryá-.Gen.Sg.M; mānyásya, mānyá-.Gen.Sg.M; kāróḥ, kārú-.Gen.Sg.M; ā́, ā́; iṣā́, íṣ-.Ins.Sg.F; yāsīṣṭa, √yā.3.Sg.Aor.Opt/prec.Med; tanvè, tanū́-.Dat.Sg.F; vayā́m, vayā́-.Acc.Sg.F; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे मरुतः एषः स्तोमः इदानींक्रियमाणप्रकारं स्तोत्रं वः युष्मदर्थं युष्मत्प्रीणनाय भवत्वित्यर्थः। तथा इयं गीः स्तुतिरूपा वागपि वो युष्मदर्थाय। यस्मात् एवं तस्मात् मान्दार्यस्य स्तुतिविशेषैर्मन्दयितुः स्तुतिभिर्मदस्य प्रेरयितुर्वा मान्यस्य वरप्रदानादिना माननीयस्य कारोः स्तोतुः इषा इच्छया आ यासीष्ट आगच्छत। किमर्थम्। तन्वे शरीराय तत्पोषायेत्यर्थः। वयां वयमपि इषम् अन्नं वृजनं बलं जीरदानुं जयशीलदानम् एतत्सर्वं विद्याम। युष्मास्वागतेषु यज्ञसंपूर्त्येष्ट्यादिद्वारा लभेमहि॥

(<== Prev Sūkta Next ==>)
 
tán nú vocāma rabhasā́ya jánmane, pū́rvam mahitváṁ vṛṣabhásya ketáve
aidhéva yā́man marutas tuviṣvaṇo, yudhéva śakrās taviṣā́ṇi kartana

O Mighty Maruts (learned brave your persons)! you use many techniques in your preachings. We would tell you soon the greatness of your learning, which would reveal speedily the source of great happiness. You exert your vigorous energies for our march to noble path of righteousness. We are alert on this front like a soldier and a performer of the Yajna, who are always ready to onslaught?
(Griffith:) Now let us publish, for the vigorous company the herald of the Strong One, their primeval might.
With fire upon your way, O Maruts loud of voice, with battle, Mighty Ones, achieve your deeds of strength.


tát, sá- ~ tá-.Nom/acc.Sg.N; , nú; vocāma, √vac.1.Pl.Aor.Sbjv.Act; rabhasā́ya, rabhasá-.Dat.Sg.N; jánmane, jánman-.Dat.Sg.N; pū́rvam, pū́rva-.Nom/acc.Sg.N; mahitvám, mahitvá-.Nom/acc.Sg.N; vṛṣabhásya, vṛṣabhá-.Gen.Sg.M; ketáve, ketú-.Dat.Sg.M; aidhā́, aidhā́-.Ins.Sg.F; iva, iva; yā́man, yā́man-.Loc.Sg.N; marutaḥ, marút-.Voc.Pl.M; tuviṣvaṇaḥ, tuviṣván-.Voc.Pl.M; yudhā́, yúdh-.Ins.Sg.F; iva, iva; śakrāḥ, śakrá-.Voc.Pl.M; taviṣā́ṇi, taviṣá-.Nom/acc.Pl.N; kartana, √kṛ.2.Pl.Aor.Imp.Act.

(सायणभाष्यम्)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
इत्थं द्वितीयाष्टकगस्तृतीयोऽध्याय आदरात्।
व्याख्यातः सायणार्येण पुरुषार्थप्रदर्शकः॥
अथ चतुर्थोऽध्याय आरभ्यते। कया शुभा इत्यस्मिंस्त्रयोविंशेऽनुवाके पञ्चदश सूक्तानि। तत्र तन्नु इत्येतत् द्वितीयं सूक्तं पञ्चदशर्चम्। अत्रानुक्रमणिका – तन्न्वगस्त्यो मारुतं हि द्वित्रिष्टुबन्तं मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं दृष्ट्वा वासतीवरे कुम्भे रेतोऽपतत्ततोऽगस्त्यवसिष्ठावजायेताम् इति। सूक्तसंख्यानुवर्तत आन्यस्याः सूक्तसंख्यायाः (अनु.१२.१) इति परिभाषितत्वात् पञ्चदशर्चम्। उक्तलक्षणेनागस्त्येन दृष्टत्वात्तस्यार्षम्। मारुतं हि इत्युक्तत्वात् तुह्यादिपरिभाषया इदमादिसूक्तत्रयं मरुद्देवताकम्। अन्त्ये द्वे त्रिष्टुभौ शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः। विनियोगो लैङ्गिकः॥
हे मरुतः वयं युष्मदीयं तत् तादृशं प्रसिद्धं पूर्वं पूरकं पूर्वतनं वा महित्वं माहात्म्यं नु क्षिप्रं वोचाम ब्रूमः। किमर्थम्। रभसाय राभस्ययुक्ताय जन्मने वेद्यां प्रादुर्भावाय वेद्यां संनिधानाय इत्यर्थः। तदपि किमर्थमित्यत आह। वृषभस्य फलस्य वर्षितुर्यज्ञस्य केतवे प्रज्ञानाय। वायुप्रेरणेन मेघागमनं प्रसिद्धम्। हे तुविष्वणः गमनसंरम्भेण प्रभूतध्वनियुक्ता हे शक्राः सर्वमपि कर्तुं शक्ताः यूयं यामन् यामनि यागगमने प्रस्तुते सति ऐधेव ऐधानि एधःसंबन्धीनि तेजांसीव प्राप्येण महत्त्वेन तविषाणि बलानि सामर्थ्यानि कर्तन कुरुत तत्स्तुम इत्यर्थः। तत्र दृष्टान्तः। युधेव युद्धेन तत्तद्युद्धनिमित्तं यथा तविषाणि कुरुथ तद्वत्॥
nítyaṁ ná sūnúm mádhu bíbhrata úpa, krī́ḷanti krīḷā́ vidátheṣu ghṛ́ṣvayaḥ
nákṣanti rudrā́ ávasā namasvínaṁ, ná mardhanti svátavaso haviṣkṛ́tam

O men! you should serve the sweet tongued and good natured persons. In fact, they finish the wicked in the battle-field. Like the eternal cum noble, and dear like Pranas, such persons always bring to the performers of Yajna and generous persons at a reasonably compromising point. They are powerful and in spite of being resourceful protect the humble man.
(Griffith:) Bringing the pleasant meath as it were their own dear son, they sport in sportive wise gay at their gatherings.
The Rudras come with relief to the worshipper; self-strong they fail not him who offers ritual.


nítyam, nítya-.Acc.Sg.M; , ná; sūnúm, sūnú-.Acc.Sg.M; mádhu, mádhu-.Acc.Sg.N; bíbhrataḥ, √bhṛ.Nom/voc/acc/abl/gen.Sg/pl.M/f/n.Prs.Act; úpa, úpa; krī́ḷanti, √krīḍ.3.Pl.Prs.Ind.Act; krīḷā́ḥ, krīḷá-.Nom.Pl.M; vidátheṣu, vidátha-.Loc.Pl.N; ghṛ́ṣvayaḥ, ghṛ́ṣvi-.Nom.Pl.M; nákṣanti, √nakṣ.3.Pl.Prs.Ind.Act; rudrā́ḥ, rudrá-.Nom.Pl.M; ávasā, ávas-.Ins.Sg.N; namasvínam, namasvín-.Acc.Sg.M; , ná; mardhanti, √mṛdh.3.Pl.Prs.Ind.Act; svátavasaḥ, svátavas-.Nom.Pl.M; haviṣkṛ́tam, haviṣkṛ́t-.Acc.Sg.M.

(सायणभाष्यम्)
नित्यं न सूनुम् औरसं प्रियं पुत्रमिव मधु मधुरं हविः बिभ्रतः धारयन्तो मरुतः विदथेषु यागेषु घृष्वयः रक्षःप्रभृतीनां घर्षकाः सन्तः क्रीळाः क्रीडनशीलाः उप उपेत्य क्रीळन्ति विहरन्ति। किंच रुद्राः। रुद्रपुत्रा मरुतोऽपि रुद्रा उच्यन्ते जन्यजनकयोरभेदात्। मरुतां रुद्रपुत्रस्वं पुराणेषु तपसा तुष्टौ पार्वतीपरमेश्वरौ मरुतः पुत्रत्वेन स्वीचक्रतुरिति प्रसिद्धम्। नमस्विनं नमस्कारोपलक्षितस्तोत्रोपेतं हविष्कृतं हविषः कर्तारं प्रदातारं यजमानम् अवसा रक्षणेन तर्पणेन वा निमित्तभूतेन नक्षन्ति व्याप्नुवन्ति। किंच स्वतवसः स्वायत्तबला मरुतो यजमानं न मर्धन्ति न संग्रामयन्ति न क्लेशयन्तीत्यर्थः॥
yásmā ū́māso amṛ́tā árāsata, rāyás póṣaṁ ca havíṣā dadāśúṣe
ukṣánty asmai marúto hitā́ iva, purū́ rájāṁsi páyasā mayobhúvaḥ

O learned persons! you are protectors and immortal (by the nature of the soul). You bestow happiness and are benevolent like the air and water when mixed. A person surrendering himself to you is blessed with several benefits. In fact, he gives knowledge and prosperity of all kinds.
(Griffith:) To whomsoever, bringer of oblations, they immortal guardians, have given plenteous wealth,
For him, like loving friends, the Maruts bringing bliss bedew the regions round with milk abundantly.


yásmai, yá-.Dat.Sg.M/n; ū́māsaḥ, ū́ma-.Nom.Pl.M; amṛ́tāḥ, amṛ́ta-.Nom.Pl.M; árāsata, √rā.3.Pl.Aor.Ind.Med; rāyáḥ, rayí- ~ rāy-.Gen.Sg.M; póṣam, póṣa-.Acc.Sg.M; ca, ca; havíṣā, havís-.Ins.Sg.N; dadāśúṣe, √dāś.Dat.Sg.M/n.Prf.Act; ukṣánti, √ukṣ.3.Pl.Prs.Ind.Act; asmai, ayám.Dat.Sg.M/n; marútaḥ, marút-.Nom.Pl.M; hitā́ḥ, √hi.Nom.Pl.M; iva, iva; purú, purú-.Acc.Pl.N; rájāṁsi, rájas-.Nom/acc.Pl.N; páyasā, páyas-.Ins.Sg.N; mayobhúvaḥ, mayobhū́-.Nom.Pl.M.

(सायणभाष्यम्)
यस्मै यजमानाय हविषा ददाशुषे सोमादिहविर्दत्तवते हविषा प्रीताः ऊमासः अवितारः अमृताः अमरणधर्माणो मरुतः रायस्पोषं धनस्य पुष्टिम्। चशब्दात् पश्वादिपुष्टिम्। अरासत प्रायच्छन्। रासतिर्दानार्थः। अस्मै यजमानाय हिताइव हिताचरणाः सखाय इव सन्तः मयोभुवः सुखस्य भावयितारः मरुतः रजांसि लोकान् पुरु प्रभूतं यथा भवति तथा पयसा उदकेन सस्याद्युत्पत्त्यर्थम् उक्षन्ति सिञ्चन्ति॥
ā́ yé rájāṁsi táviṣībhir ávyata, prá va évāsaḥ sváyatāso adhrajan
bháyante víśvā bhúvanāni harmyā́, citró vo yā́maḥ práyatāsv ṛṣṭíṣu

O learned persons! you are of mighty powers, and so have stirred the regions up. Your movements are well-directed and are self-run and are not dependent upon anyone else. When you move swiftly, all creatures of the universe and dwellings are frightened. Your advent is shining and brilliant, and your conveyance is self-propelled.
(Griffith:) You who with mighty powers have stirred the regions up, your coursers have sped forth directed by themselves.
All creatures of the earth, all dwellings are afraid, for brilliant is your coming with your spears advanced.


ā́, ā́; , yá-; rájāṁsi, rájas-.Nom/acc.Pl.N; táviṣībhiḥ, táviṣī-.Ins.Pl.F; ávyata, √vyā.2.Pl.Iprf.Ind.Act; prá, prá; vaḥ, tvám.Acc/dat/gen.Pl; évāsaḥ, éva-.Nom.Pl.M; sváyatāsaḥ, sváyata-.Nom.Pl.M; adhrajan, √dhraj.3.Pl.Iprf.Ind.Act; bháyante, √bhī.3.Pl.Prs.Ind.Med; víśvā, víśva-.Nom.Pl.N; bhúvanāni, bhúvana-.Nom.Pl.N; harmyā́, harmyá-.Nom.Pl.N; citráḥ, citrá-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; yā́maḥ, yā́ma-.Nom.Sg.M; práyatāsu, √yam.Loc.Pl.F; ṛṣṭíṣu, ṛṣṭí-.Loc.Pl.F.

(सायणभाष्यम्)
हे मरुतः युष्मत्संबन्धिनः ये एवासः एवाः अश्वविशेषाः तविषीभिः स्वकीयैर्बलैर्वृष्टिप्रदानादिरूपैः रजांसि लोकान् आ अव्यत सर्वत आवृण्वन्ति ते वः युष्माकम् एवासः अश्वाः स्वयतासः स्वयमेव सारथिना विनैव युक्ताः प्र अध्रजन् प्रकर्षेण गच्छन्ति व्याप्नुवन्ति। किंच युष्मदागमनात् विश्वा भुवनानि सर्वाणि भूतजातानि विश्वा हर्म्या सर्वाणि हर्म्याणि च भयन्ते बिभ्यति पतनात्। यस्मादेवं तस्मात् वो याम: चित्रः चायनीयः। आश्चर्यभूत इत्यर्थः। भीतेः कारणमाह। ऋष्टिषु युद्धस्थासु हेतिषु प्रयतासु प्रकर्षेणोद्यतासु सतीषु। अथवा भीतौ दृष्टान्तः। ऋष्टिषु प्रयतासु सतीषु। लुप्तोपमेयम्। आयुधेषूद्यतेषु यथा जना बिभ्यति तद्वद्युष्मदागमनात् बिभ्यतीत्यर्थः॥
yát tveṣáyāmā nadáyanta párvatān, divó vā pṛṣṭháṁ náryā ácucyavuḥ
víśvo vo ájman bhayate vánaspátiḥ-, rathīyántīva prá jihīta óṣadhiḥ

O learned persons! your vehicles of various kinds are beneficent to men. With dazzling speed, they make the clouds roaring and you shake the firmaments high back in your heroic strength. Because of it, the owners of the trees become apprehensive of accident at this approach. Then bushes wave to and fro like an army loving its chariots.
(Griffith:) When they in dazzling rush have made the mountains roar, and shaken heaven’s high back in their heroic strength,
Each sovran of the forest fears as you drive near, aid the shrubs fly before you swift as whirling wheels.


yát, yá-.Nom/acc.Sg.N; tveṣáyāmāḥ, tveṣáyāma-.Nom.Pl.M; nadáyanta, √nad.3.Pl.Prs.Inj.Med; párvatān, párvata-.Acc.Pl.M; diváḥ, dyú- ~ div-.Gen.Sg.M; , vā; pṛṣṭhám, pṛṣṭhá-.Nom/acc.Sg.N; náryāḥ, nárya-.Nom.Pl.M; ácucyavuḥ, √cyu.3.Pl.Aor.Ind.Act; víśvaḥ, víśva-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; ájman, ájman-.Loc.Sg.N; bhayate, √bhī.3.Sg.Prs.Ind.Med; vánaspátiḥ, vánaspáti-.Nom.Sg.M; rathīyántī, √rathīy.Nom.Sg.F.Prs.Act; iva, iva; prá, prá; jihīte, √hā.3.Sg.Prs.Ind.Med; óṣadhiḥ, óṣadhi-.Nom.Sg.F.

(सायणभाष्यम्)
मरुतः त्वेषयामाः प्रदीप्तगमनाः यत् यदा पर्वतान् पर्ववतो गिरेर्गह्रराणि पूरकान् मेघान् वा नदयन्त नादयन्ति वा अथवा दिवः विद्योतनात्मकस्यान्तरिक्षस्य पृष्ठम् उपरिभागं नर्याः नरेभ्यो हिताः अचुच्यवुः गच्छन्ति तदा वः युष्मत्संबन्धिनि अज्मन् गमने निमित्तभूते सति विश्वः वनस्पतिः वनस्य पालयिता वृक्षसमूहः भयते बिभेति। तथा ओषधिः प्रियङ्गुव्रीह्यादिः प्र जिहीते प्रकर्षेण गच्छति स्वस्थानात् इतस्ततश्चलतीत्यर्थः। तत्र दृष्टान्तः। रथीयन्तीव रथमात्मन इच्छन्ती स्त्री। रथारूढेत्यर्थः। तादृशी स्त्रीव। सा यथा चलति तद्वत्॥
yūyáṁ na ugrā marutaḥ sucetúnā-, -áriṣṭagrāmāḥ sumatím pipartana
yátrā vo didyúd rádati krívirdatī, riṇā́ti paśváḥ súdhiteva barháṇā

O fierce Maruts (mighty and learned persons)! being benevolent to people of the villages, you fill in their mind good intellect and good knowledge. Your electric weapon armed with its gory teeth kills the wicked enemies, it protects the creatures well grasped and ever goes on growing in power.
(Griffith:) Terrible Maruts, you with never-diminished host, with great benevolence fulfil our heart’s desire.
Wherever your lightning bites armed with its gory teeth it crunches up the cattle like a well-aimed dart.


yūyám, tvám.Nom.Pl; naḥ, ahám.Acc/dat/gen.Pl; ugrāḥ, ugrá-.Voc.Pl.M; marutaḥ, marút-.Voc.Pl.M; sucetúnā, sucetúna-.Ins.Sg.M; áriṣṭagrāmāḥ, áriṣṭagrāma-.Nom.Pl.M; sumatím, sumatí-.Acc.Sg.F; pipartana, √pṛ.2.Pl.Prs.Imp.Act; yátra, yátra; vaḥ, tvám.Acc/dat/gen.Pl; didyút, didyút-.Nom.Sg.F; rádati, √rad.3.Sg.Prs.Ind.Act; krívirdatī, krívirdatī-.Nom.Sg.F; riṇā́ti, √rī.3.Sg.Prs.Ind.Act; paśváḥ, paśú-.Gen.Sg.M; súdhitā, súdhita-.Nom.Sg.F; iva, iva; barháṇā, barháṇā-.Nom.Sg.F.

(सायणभाष्यम्)
हे उग्राः उद्गूर्णबलाः मरुतः यूयं सुचेतुना शोभनचेतसा अरिष्टग्रामाः अहिं सितसंघाः सन्तः नः अस्माकं सुमतिं शोभनबुद्धिं पिपर्तन पूरयत। कस्मिन्काले इति तदुच्यते। यत्र यस्मिन् काले वः युष्मत्संबन्धिनी क्रिविर्दती विक्षेपणशीलदन्ती दिद्युत् हेतिः रदति विलिखति मेघसंस्त्यायं पश्वः पशूंश्च रिणाति रेषति हिनस्ति। वायौ वाति सति पशवः शीर्यन्ते इति प्रसिद्धम्। हिंसायां दृष्टान्तः। सुधिता सुहिता सुष्ठु प्रेरिता बर्हणा हतिः तत्साधना हेतिर्वा यथा रिणाति तद्वत्॥
prá skambhádeṣṇā anavabhrárādhaso, -alātṛṇā́so vidátheṣu súṣṭutāḥ
árcanty arkám madirásya pītáye, vidúr vīrásya prathamā́ni paúṁsyā

The Maruts (learned persons) give enduring gifts, possess unlimited riches and destroy enemies. They are free from ill-will and are ever praised on the moments of tough struggles with successful stamina. You know the heroic deeds of the brave Indra (commander of the army), you honor the venerable learned persons and drink the sweet juice of the exhilarating Soma plant etc.
(Griffith:) Givers of during gifts whose bounties never fail, free from ill-will, at rituals glorified,
They sing their song aloud that they may drink sweet juice: well do they know the Hero’s first heroic deeds.


prá, prá; skambhádeṣṇāḥ, skambhádeṣṇa-.Nom.Pl.M; anavabhrárādhasaḥ, anavabhrárādhas-.Nom.Pl.M; alātṛṇā́saḥ, alātṛṇá-.Nom.Pl.M; vidátheṣu, vidátha-.Loc.Pl.N; súṣṭutāḥ, súṣṭuta-.Nom.Pl.M; árcanti, √ṛc.3.Pl.Prs.Ind.Act; arkám, arká-.Acc.Sg.M; madirásya, madirá-.Gen.Sg.M/n; pītáye, pītí-.Dat.Sg.F; vidúḥ, √vid.3.Pl.Prf.Ind.Act; vīrásya, vīrá-.Gen.Sg.M; prathamā́ni, prathamá-.Nom/acc.Pl.N; paúṁsyā, paúṁsya-.Acc.Pl.N.

(सायणभाष्यम्)
प्र स्कम्भदेष्णाः प्रकर्षेण स्तम्भितदानाः। अविरतदाना इत्यर्थः। अनवभ्रराधसः अभ्रष्टहविरादिधनाः। राध इति धननाम। अलातृणासः। नकारस्य स्थाने लकारः॥ अनातृणासः आतर्दनरहिताः। अथवा। अलं पर्याप्तम् आतर्दनाः शत्रूणाम्। यद्वा। अलम् अत्यर्थं दातारः फलानाम्॥ एवंरूपा मरुतः विदथेषु यागेषु अर्कम् अर्चनीयमिन्द्रं स्वसखीभूतम् अर्चन्ति पूजयन्ति स्तुत्यादिना संभावयन्तीत्यर्थः। किमर्थं मदिरस्य मादनसाधनस्य सोमस्य पीतये पानाय। तस्येन्द्रस्य महत्त्वं कथं जानन्तीत्यत आह। ते मरुतः वीरस्य विविधं शत्रूणामीरकस्य इन्द्रस्य प्रथमानि प्रतमानि मुख्यानि पौंस्या पुंस्त्वानि वृत्रवधादिरूपाणि विदुः जानन्ति॥
śatábhujibhis tám abhíhruter aghā́t, pūrbhī́ rakṣatā maruto yám ā́vata
jánaṁ yám ugrās tavaso virapśinaḥ, pāthánā śáṁsāt tánayasya puṣṭíṣu

The Maruts are the brave persons. They always try to make our children strong and sturdy in every way. They are Fierce (for the wicked) and mighty like the winds. They are full of wisdom, knowledge and vitality and therefore are great. You protect men from the crooked and build the cities of model standard and of luxurious dwellings, and protect them well. They also save us from the sins of self-praise. Let us also emulate them.
(Griffith:) With fortresses hundredfold, O Maruts, guard you well the man whom you have loved from ruin and from sin,
The man whom you the fierce, the Mighty ones who roar, preserve from calumny by cherishing his seed.


śatábhujibhiḥ, śatábhuji-.Ins.Pl.F; tám, sá- ~ tá-.Acc.Sg.M; abhíhruteḥ, abhíhruti-.Abl.Sg.F; aghā́t, aghá-.Abl.Sg.N; pūrbhíḥ, púr-.Ins.Pl.F; rakṣata, √rakṣ.2.Pl.Prs.Imp.Act; marutaḥ, marút-.Voc.Pl.M; yám, yá-.Acc.Sg.M; ā́vata, √av.2.Pl.Iprf.Ind.Act; jánam, jána-.Acc.Sg.M; yám, yá-.Acc.Sg.M; ugrāḥ, ugrá-.Voc.Pl.M; tavasaḥ, tavás-.Voc.Pl.M; virapśinaḥ, virapśín-.Voc.Pl.M; pāthána, √pā.2.Pl.Prs.Ind.Act; śáṁsāt, śáṁsa-.Abl.Sg.M; tánayasya, tánaya-.Gen.Sg.N; puṣṭíṣu, puṣṭí-.Loc.Pl.F.

(सायणभाष्यम्)
हे मरुतः यूयं शतभुजिभिः। शतमित्यपरिमितनाम। असंख्यातभोगवद्भिः पूर्भिः पालनैः जेतव्यैः शत्रूणां नगरैर्वा तं रक्षत पालयत। तमित्युक्तं कमित्याह। यम् जनम् अभिह्रुतेः अभिभवकारणात् कुटिलस्वभावात् अघात् पापात् आवत अरक्षत। किंच हे उग्राः उद्गूर्णतेजसो हे तवसः बलवन्तो वेगवन्तो वा हे विरप्शिनः। महन्नामैतत्। महान्तः। रपणीया: शब्दाः रपाः। ते येषां ते रप्शिनः। विविधा रप्शिनः स्तोतारो येषां ते तथोक्ता हे तादृशा यूयं यं च जनं पाथन पाथ रक्षथ। कस्मानिमित्तादिति उच्यते। तनयस्य। उपलक्षणमेतत्। पुत्रादीनां पुष्टिषु पोषेषु निमित्तभूतेषु शंसात् अभिशंसनात्। यमेवं कुरुथ तं रक्षतेति शेषः॥ पापक्षयाद्यनिष्टपरिहारेण पुत्रादिपोषरूपेष्टप्राप्त्या च रक्षथेत्यर्थः॥
víśvāni bhadrā́ maruto rátheṣu vo, mithaspṛ́dhyeva taviṣā́ṇy ā́hitā
áṁseṣv ā́ vaḥ prápatheṣu khādáyaḥ-, -ákṣo vaś cakrā́ samáyā ví vāvṛte

The Maruts (soldiers) are mighty like the winds. All good things are in their cars, and their armies are strong. When they are on march, they are welcomed and entertained. Their axles of both the chariot wheels turn together.
(Griffith:) O Maruts, in your cars are all things that are good: great powers are set as it were in rivalry therein.
Rings are upon your shoulders when you journey forth: your axle turns together both the chariot wheels.


víśvāni, víśva-.Nom.Pl.N; bhadrā́, bhadrá-.Nom.Pl.N; marutaḥ, marút-.Voc.Pl.M; rátheṣu, rátha-.Loc.Pl.M; vaḥ, tvám.Acc/dat/gen.Pl; mithaspṛ́dhyā, mithaspṛ́dhyā.Nom.Pl.N; iva, iva; taviṣā́ṇi, taviṣá-.Nom.Pl.N; ā́hitā, √dhā.Nom.Pl.N; áṁseṣu, áṁsa-.Loc.Pl.M; ā́, ā́; vaḥ, tvám.Acc/dat/gen.Pl; prápatheṣu, prápatha-.Loc.Pl.M; khādáyaḥ, khādí-.Nom.Pl.M; ákṣaḥ, ákṣa-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; cakrā́, cakrá-.Acc.Pl.N; samáyā, samá-.Ins.Sg.F; , ví; vāvṛte, √vṛt.3.Sg.Prf.Ind.Med.

(सायणभाष्यम्)
हे मरुतः वः रथेषु युष्मत्संबन्धिरथेषु रंहणसाधनेषु विश्वानि भद्रा सर्वाणि कल्याणानि भोगयोग्यानि द्रव्याण्यस्मभ्यं प्रदेयानि फलानि वा अहितानि। तथा वः अंसेष्वा तदुपलक्षितभुजेष्वपि। आकारोऽप्यर्थे। मिथस्पृध्येव बलाधिक्यात् परस्परस्पर्धाविषयाणि तविषाणि बलानि अंसेषूक्तलक्षणान्यायुधानि वा आहितानि। किंच वः प्रपथेषु। प्रगताः पन्थानो येषु विश्रामस्थानेषु तानि प्रपथानि। तेषु खादयः खाद्यानि भक्ष्याण्याहितानि। यद्वा। प्रगतः पन्था यैस्तेषु पादाग्रेषु खादयः स्थिरा आभरणविशेषा आहिताः। किंच अक्षो वः युष्मत्संबन्धी रथ्यः अक्षः चक्रा तत्रोपनिबद्धानि चक्राणि समया समीपे तेषां परिसरे वि ववृते विशेषेण वर्तते। न कदाचिदपि चक्रेषु संलग्नो भवतीत्यर्थः। यस्मादेवं देवयजनगमनसाधनानि सन्ति तस्मात् शीघ्रमागच्छध्वमित्यभिप्रायः॥
bhū́rīṇi bhadrā́ náryeṣu bāhúṣu, vákṣassu rukmā́ rabhasā́so añjáyaḥ
áṁseṣv étāḥ pavíṣu kṣurā́ ádhi, váyo ná pakṣā́n vy ánu śríyo dhire

Many benevolent acts are performed by the Maruts, when they wear golden ornaments on their chests. Brilliant and conspicuous with good garlands, they have around their necks, such persons are received by the admirers because of their heroism and other good virtues. In their cultured speech, they use words thereby meaning the noble ideas. These Maruts (brave persons) spread their glory out like the birds spread out their wings.
(Griffith:) Held in your virile arms are many goodly things, gold chains are on your chests, and glistering ornaments,
Deer-skins are on their shoulders, on their fellies knives: they spread their glory out as birds spread out their wings.


bhū́rīṇi, bhū́ri-.Nom.Pl.N; bhadrā́, bhadrá-.Nom.Pl.N; náryeṣu, nárya-.Loc.Pl.M; bāhúṣu, bāhú-.Loc.Pl.M; vákṣassu, vákṣas-.Loc.Pl.N; rukmā́ḥ, rukmá-.Nom.Pl.M; rabhasā́saḥ, rabhasá-.Nom.Pl.M; añjáyaḥ, añjí-.Nom.Pl.M; áṁseṣu, áṁsa-.Loc.Pl.M; étāḥ, éta-.Nom.Pl.M; pavíṣu, paví-.Loc.Pl.M; kṣurā́ḥ, kṣurá-.Nom.Pl.M; ádhi, ádhi; váyaḥ, ví-.Nom.Pl.M; , ná; pakṣā́n, pakṣá-.Acc.Pl.M; , ví; ánu, ánu; śríyaḥ, śrī́-.Acc.Pl.F; dhire, √dhā.3.Pl.Prf.Ind.Med.

(सायणभाष्यम्)
ते मरुतः नर्येषु नरेभ्यो हितेषु बाहुषु भुजेषु भूरीणि प्रभूतानि भद्रा भद्राणि कल्याणानि धनानि स्तोतृभ्यो दातुं धिरे दधिरे धारयन्ति। तथा वक्षःसु उरःस्थलेषु रुक्माः सुवर्णरत्नादिनिर्मितान्याभरणानि धारयन्ति। कीदृशानि। रभसासः राभस्ययुक्तानि कान्तिमन्ति वा। तथा अञ्जयः व्यक्तानि। अंसेषु भुजमूलेषु एताः शुक्लवर्णा मालाः। पविषु वज्रसदृशेष्वायुधेषु क्षुराः क्षुरधाराः। अधि सप्तम्यर्थानुवादी। एवमेते मरुतः सर्वाङ्गेषु श्रियः लक्ष्मीः अनुक्रमेण वि धिरे विविधं धारयन्ति। तत्र दृष्टान्तः। वयो न पक्षान् पक्षिणः पक्षानिव॥
mahā́nto mahnā́ vibhvò víbhūtayo, dūredṛ́śo yé divyā́ iva stṛ́bhiḥ
mandrā́ḥ sujihvā́ḥ sváritāra āsábhiḥ, sámmiślā índre marútaḥ pariṣṭúbhaḥ

The learned persons are great and competent to do work. They oblige human-kind by giving various kinds of wealth and are far sighted shining like sun rays, renowned like the stars of heaven, exhilarating and lovely with pleasant sweet and truthful language. Such people are upholders of all, being the teachers or preachers and become men of clear and pure knowledge.
(Griffith:) Mighty in mightiness, pervading, passing strong, visible from afar as it were with stars of heaven,
Lovely with pleasant tongues, sweet singers with their mouths, the Maruts, joined with Indra, shout forth all around.


mahā́ntaḥ, mahā́nt-.Nom.Pl.M; mahnā́, mahimán-.Ins.Sg.M; vibhvàḥ, vibhū́-.Nom.Pl.M; víbhūtayaḥ, víbhūti-.Nom.Pl.M; dūredṛ́śaḥ, dūredṛ́ś-.Nom.Pl.M; , yá-.Nom.Pl.M; divyā́ḥ, divyá-.Nom.Pl.M; iva, iva; stṛ́bhiḥ, stár- ~ tár-.Ins.Pl.M; mandrā́ḥ, mandrá-.Nom.Pl.M; sujihvā́ḥ, sujihvá-.Nom.Pl.M; sváritāraḥ, sváritar-.Nom.Pl.M; āsábhiḥ, āsán-.Ins.Pl.N; sámmiślāḥ, sámmiśla-.Nom.Pl.M; índre, índra-.Loc.Sg.M; marútaḥ, marút-.Nom.Pl.M; pariṣṭúbhaḥ, pariṣṭúbh-.Nom.Pl.M.

(सायणभाष्यम्)
ये मरुतः महान्तः माहात्म्योपेताः। केन। मह्ना महत्त्वेन प्रभावातिशयेन। तथा विभ्वः विभवो व्याप्ताः तथा विभूतयः विविधैश्वर्यवन्तः दूरदृशः दूरे दृश्यमानाः प्रकाशमानाः। दूरदर्शने दृष्टान्तः। दिव्याः स्तृभिः इव। स्तृ इति नक्षत्रनाम ऋक्षाः स्तृभिरिति नक्षत्राणाम् (निरु.३.२०) इति निरुक्तत्वात्। दिवि भवा देवाः स्तृभिः स्वपुष्पकभूतैस्तेजःपुञ्जैर्नक्षत्रैर्यथा दूरे दृश्यमाना भवन्ति तद्वत्। किंच मन्द्राः मादनाः सुजिह्वाः शोभनजिह्वाः आसभिः आस्यैः स्वरितारः शब्दयितारः। प्रियवचना इत्यर्थः। अत एव सुजिह्वा इत्युक्तम्। किंच इन्द्रे संमिश्लाः सम्यग्मिश्रयितारः। इन्द्रसहायिन इत्यर्थः। मरुतो हैनं नाजहुः (ऐ.ब्रा.३.२०) इति श्रुतेः। तथा परिष्टुभः परिस्तोभयुक्ताः स्तुतिभिर्युक्ताः। एवं महाभागा ये मरुतः सन्ति तेऽस्मद्यज्ञम् आगच्छन्तीति शेषः॥
tád vaḥ sujātā maruto mahitvanáṁ, dīrgháṁ vo dātrám áditer iva vratám
índraś caná tyájasā ví hruṇāti táj, jánāya yásmai sukṛ́te árādhvam

The illustrious and mighty persons like the Pranas are majestic. For like the the sway of the sky, their bounty spreads. As electricity removes impurity, so they cast aside all ignobility of the pious person under their own instructions. Such a person is able to do good to the world.
(Griffith:) This is your majesty, you Maruts nobly born, far as the sway of Aditi your bounty spreads.
Even Indra by desertion never disannuls the boon bestowed by you upon the pious man.


tát, sá- ~ tá-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; sujātāḥ, sujātá-.Voc.Pl.M; marutaḥ, marút-.Voc.Pl.M; mahitvanám, mahitvaná-.Nom/acc.Sg.N; dīrghám, dīrghá-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; dātrám, dātrá-.Nom/acc.Sg.N; áditeḥ, áditi-.Gen.Sg.F; iva, iva; vratám, vratá-.Nom/acc.Sg.N; índraḥ, índra-.Nom.Sg.M; caná, caná; tyájasā, tyájas-.Ins.Sg.N; , ví; hruṇāti, √hvṛ- ~ hru.3.Sg.Prs.Ind.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; jánāya, jána-.Dat.Sg.M; yásmai, yá-.Dat.Sg.M/n; sukṛ́te, sukṛ́t-.Dat.Sg.M; árādhvam, √rā.2.Pl.Aor.Ind.Med.

(सायणभाष्यम्)
हे सुजाताः शोभनजननाः हे मरुतः वः युष्मदीयं महित्वनं महत्त्वं तत् तादृक् खलु। तदित्युक्तं किमित्याह। वः युष्माकं दात्रं दानं वृष्टयादिरूपं दीर्घम् अत्यायतमविच्छिन्नम्। प्रकृष्टोपकारीत्यर्थः। दीर्घत्वे दृष्टान्तः। अदितेः व्रतम् इव। अदीनाया देवमातुर्भूम्या वा। व्रतमिति कर्मनाम्। तद्यथा दीर्घम् अतिविस्तृतं तद्वत्। अदितिर्द्यौरदितिरन्तरिक्षम् (ऋ.सं.१.८९.१०) इत्यादिमन्त्रवर्णात्। किंच हे मरुतः यूयं यस्मै सुकृते शोभनयागादिकर्त्रे यजमानाय यदभिमतं धनम् अराध्वं तत् इन्द्रः च इन्द्रोऽपि त्यजसा त्यागेन न वि ह्रुणाति न विह्वरति कौटिल्यं न करोति॥ चन इत्ययं यद्यपि निपातद्वयसमुदायरूप एको निपातः तथाप्यवयवविभागेन चशब्दः समुच्चये नशब्दो निषेधेऽधिगन्तव्यः॥ युष्मद्धनादित्यागम् इन्द्रत्यागोऽपि नातिक्रामतीत्यर्थः। यद्वा। यस्मै तद्धनमराध्वं तमिन्द्रोऽपि न कुटिलयति। न निषेधयति किंत्वनुमोदयतीत्यर्थः॥
tád vo jāmitvám marutaḥ páre yugé, purū́ yác cháṁsam amṛtāsa ā́vata
ayā́ dhiyā́ mánave śruṣṭím ā́vyā, sākáṁ náro daṁsánair ā́ cikitrire

The immortal learned persons (Maruts) are dear to us like our Pranas. Bear us equally in delights and miseries, which may come to us as compliments. By this noble intellect, the Maruts get and protect what is worthy of achievement. The leaders in righteousness, with your association know the results of our actions.
(Griffith:) This is your kinship, Maruts, that, Immortals, you were oft in olden time regardful of our call,
Having vouchsafed to man a hearing through this prayer, by wondrous deeds the Heroes have displayed their might.


tát, sá- ~ tá-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; jāmitvám, jāmitvá-.Nom/acc.Sg.N; marutaḥ, marút-.Voc.Pl.M; páre, pára-.Loc.Sg.N; yugé, yugá-.Loc.Sg.N; purú, purú-.Acc.Sg.N; yát, yá-.Nom/acc.Sg.N; śáṁsam, śáṁsa-.Acc.Sg.M; amṛtāsaḥ, amṛ́ta-.Voc.Pl.M; ā́vata, √av.2.Pl.Iprf.Ind.Act; ayā́, ayám.Ins.Sg.F; dhiyā́, dhī́-.Ins.Sg.F; mánave, mánu-.Dat.Sg.M; śruṣṭím, śruṣṭí-.Acc.Sg.F; ā́vya, √avⁱ; sākám, sākám; náraḥ, nár-.Nom.Pl.M; daṁsánaiḥ, daṁsána-.Ins.Sg.N; ā́, ā́; cikitrire, √cit.3.Pl.Prf.Ind.Med.

(सायणभाष्यम्)
युगे। युगशब्दः कालोपलक्षकः। उत्कृष्टे महति कालेऽतीतेऽपि वर्तत इति शेषः। तत्कथमधिगतमित्यत आह। अमृतासः अमरणधर्माणो हे मरुतः यूयं यत् यस्मात् शंसम् अस्माभिः क्रियमाणां स्तुतिं पुरु प्रभूतं यथा भवति तथा आवत रक्षथ। तस्माद्युष्मत्कृतं जामित्वमविनाशीत्यर्थः। किंच यूयम् अया धिया अनयानुग्रहात्मिकया बुद्ध्या मनवे मनुष्याय स्तोत्रे यष्ट्रे वा अस्मदादये श्रुष्टिमाव्य कीर्तिं स्तुतिं वा रक्षित्वा साकं संभूय नरः नेतारः सन्तः दंसनैः। कर्मभिरित्थंभूताः आ चिकित्रिरे सर्वतो जानीथ॥
yéna dīrghám marutaḥ śūśávāma, yuṣmā́kena párīṇasā turāsaḥ
ā́ yát tatánan vṛjáne jánāsaḥ-, ebhír yajñébhis tád abhī́ṣṭim aśyām

The learned persons quick to take proper action are mighty like the winds. We may augment our lives by observing lengthy Brahma-charya as a result of their noble sermons. The distinguished scholars increase their strength and fulfill their noble desires because of them. May I be able to fulfill my good desires through the Yajnas (association with the enlightened persons).
(Griffith:) That, O you Maruts, we may long time flourish through your abundant riches, O swift movers,
And that our men may spread in the encampment, let me complete the rite with these oblations.


yéna, yá-.Ins.Sg.M/n; dīrghám, dīrghá-.Acc.Sg.N; marutaḥ, marút-.Voc.Pl.M; śūśávāma, √śū.1.Pl.Prf.Sbjv.Act; yuṣmā́kena, yuṣmā́ka-.Ins.Sg.N; párīṇasā, párīṇas-.Ins.Sg.N; turāsaḥ, turá-.Voc.Pl.M; ā́, ā́; yát, yá-.Nom/acc.Sg.N; tatánan, √tan.3.Pl.Prf.Sbjv.Act; vṛjáne, vṛjána-.Loc.Sg.N; jánāsaḥ, jána-.Nom.Pl.M; ebhíḥ, ayám.Ins.Pl.M/n; yajñébhiḥ, yajñá-.Ins.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; abhí, abhí; íṣṭim, íṣṭi-.Acc.Sg.F; aśyām, √naś.1.Sg.Aor.Opt.Act.

(सायणभाष्यम्)
हे तुरासः वेगवन्तः मरुतः युष्माकेन युष्मत्संबन्धिना येन परीणसा। यद्यप्येतद्बहुनामसु पठितं तथापि यत् बहु तन्महदपि भवतीत्यत्र महदित्यर्थे गृह्यते। महता युष्मदभिगमनेनैषणेन वा दीर्घम् आयतं सत्त्रादिरूपं कर्म शूशवाम प्रवर्धयामः। किंच यत् येन चाभिगमनेनैषणेन वा जनासः जना अस्मदीयाः वृजने संग्रामे आ ततनन् सर्वतो विस्तारयन्ति। स्वसामर्थ्यैः संग्रामं जयन्तीत्यर्थः। तत् इष्टिम् एषणं गमनम् एभिर्यज्ञेभिः इदानीं क्रियमाणैः स्तोत्रादिरूपैः पूजनैः अभि आभिमुख्येन अश्यां व्याप्नुयाम्॥
eṣá va stómo maruta iyáṁ gī́r, māndāryásya mānyásya kāróḥ
éṣā́ yāsīṣṭa tanvè vayā́ṁ, vidyā́meṣáṁ vṛjánaṁ jīrádānum

We praise the great scholars. These my words are of an admirable, venerable and industrious person of noble merits, actions and temperament. Let us reach every one for the welfare of human beings. With good desire, may we obtain good food, strength and long life.
(Griffith:) May this your laud, may this your song, O Maruts, sung by the poet, Mana’s son, Mandarya,
Bring offspring for ourselves with food to feed us. May we find strengthening food in full abundance.


eṣá, eṣá.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; stómaḥ, stóma-.Nom.Sg.M; marutaḥ, marút-.Voc.Pl.M; iyám, ayám.Nom.Sg.F; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; māndāryásya, māndāryá-.Gen.Sg.M; mānyásya, mānyá-.Gen.Sg.M; kāróḥ, kārú-.Gen.Sg.M; ā́, ā́; iṣā́, íṣ-.Ins.Sg.F; yāsīṣṭa, √yā.3.Sg.Aor.Opt/prec.Med; tanvè, tanū́-.Dat.Sg.F; vayā́m, vayā́-.Acc.Sg.F; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
अयं मन्त्रस्तृतीयाध्यायान्ते व्याख्यातः। सूक्तोपक्रमप्रभृति क्रियमाणां स्तुति मरुद्यःत समर्प्य स्वाभीष्टमाशास्ते। हे मरुतः एषः स्तोमः इदानीं कृतं स्तोत्रं वः युष्माकं युष्मदर्थमित्यर्थः। तथा इयं गीः स्तुतिरूपा वागपि वः युष्माकम्। कस्य संबन्धीदमिति तदुच्यते। मान्दार्यस्य॥ मन्दतेरीयतेश्च मान्दार्यः॥ स्तुतिं प्रेरयतः मान्यस्य माननार्हस्य कारोः। स्तोतृनामैतत्। स्तोतुः संबन्धि। यद्वा। एतत्पदत्रयमुत्तरत्र संबध्यते। उक्तलक्षणस्तोतुः इषा इच्छया कामनया तन्वे युष्मच्छरीरवृद्ध्यै। स्तुत्या हि शरीरं वर्धते। आ यासीष्ट अभिगच्छतु स्तुतिः। वयां वयं च इषम् अन्नं वृजनं बलं जीरदानुं चिरकालजीवनं च विद्याम लभेमहि॥

(<== Prev Sūkta Next ==>)
 
sahásraṁ ta indrotáyo naḥ, sahásram íṣo harivo gūrtátamāḥ
sahásraṁ rā́yo mādayádhyai, sahasríṇa úpa no yantu vā́jāḥ

O lord of wealth and President of the State! you shine with your virtues. May many thousands of your protective aids reach us. O man of charming nature! may thousands of your food materials reach us when needed. May thousands of your exertions come to us along with varied wealth. Come to exhilarate us. May a thousand kinds of knowledge and instructions reach us.
(Griffith:) A thousand are your helps for us, O Indra: a thousand, Lord of Bays, your choice refreshments.
Wealth of a thousand sorts have you to cheer us: may precious goods come near to us in thousands.


sahásram, sahásra-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; ūtáyaḥ, ūtí-.Nom.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; sahásram, sahásra-.Nom/acc.Sg.N; íṣaḥ, íṣ-.Nom.Pl.F; harivaḥ, hárivant-.Voc.Sg.M; gūrtátamāḥ, gūrtátama-.Nom.Pl.F; sahásram, sahásra-.Nom/acc.Sg.N; rā́yaḥ, rayí- ~ rāy-.Nom.Pl.M; mādayádhyai, √mad.Dat.Sg.Prs; sahasríṇaḥ, sahasrín-.Nom.Pl.M; úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; yantu, √i.3.Pl.Prs.Imp.Act; vā́jāḥ, vā́ja-.Nom.Pl.M.

(सायणभाष्यम्)
सहस्रं ते इत्येकादशर्चं तृतीयं सूक्तमागस्त्स्यं त्रैष्टुभम्। आद्यैन्द्री शिष्टा मरुदेवताकाः पूर्वत्र हिशब्दात्। सहस्रमेकादशाद्यैन्द्री इत्यनुक्रमणिका। विशेषविनियोगो लैङ्गिकः॥
हे इन्द्र ते तव ऊतयः रक्षाप्रकाराः सहस्रम्। अपरिमिता इत्यर्थः। नः अस्मभ्यम् उप यन्तु इति सर्वत्र योज्यम्। तथा हे हरिवः। हरी इन्द्रस्याश्वौ। ताभ्यां तद्वन्निन्द्र गूर्ततमाः अत्यन्तं गूर्णानि इषः एषणीयाः अन्नानि सहस्रं बहूनि त्वदीयानि। तथा सहस्रं रायः अपरिमितानि धनानि मणिमुक्तादीनि मादयध्यै अस्मान् मादयितुं यानि सन्ति तानि अस्मान् उप यन्तु। तथा सहस्रिणः वाजाः गमनवन्तश्चतुष्पाद्रूपाः पशवोऽपि नः अस्मान् उप यन्तु समीपं प्राप्नुवन्तु॥
ā́ nó vobhir marúto yāntv áchā, jyéṣṭhebhir vā bṛháddivaiḥ sumāyā́ḥ
ádha yád eṣāṁ niyútaḥ paramā́ḥ, samudrásya cid dhanáyanta pāré

Many good and learned persons, mighty like the winds come to us with benefactions or protective powers. Similarly, good intellectuals come to us along with elderly and experienced scholars. May we properly utilize then your electrified nice accommodation. It may take us across the farther shore of the sea for the desired wealth.
(Griffith:) May the most sapient Maruts, with protection, with best boons brought from lofty heaven, approach us,
Now when their team of the most noble horses speeds even on the sea’s extremest limit.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; ávobhiḥ, ávas-.Ins.Pl.N; marútaḥ, marút-.Nom.Pl.M; yāntu, √yā.3.Pl.Prs.Imp.Act; ácha, ácha; jyéṣṭhebhiḥ, jyéṣṭha-.Ins.Pl.N; , vā; bṛháddivaiḥ, bṛháddiva-.Ins.Pl.N; sumāyā́ḥ, sumāyá-.Nom.Pl.M; ádha, ádha; yát, yá-.Nom/acc.Sg.N; eṣām, ayám.Gen.Pl.M/n; niyútaḥ, niyút-.Nom.Pl.F; paramā́ḥ, paramá-.Nom.Pl.F; samudrásya, samudrá-.Gen.Sg.M; cit, cit; dhanáyanta, √dhan.3.Pl.Prs.Inj/sbjv.Med; pāré, pārá-.Loc.Sg.N.

(सायणभाष्यम्)
ते मरुतः अवोभिः रक्षणैः सहिताः नः अस्मान अच्छ अभिमुख्येन आ यान्तु आगच्छन्तु। सुमायाः। मायेति प्रज्ञानाम। शोभनप्रज्ञा एव मरुतः ज्येष्ठेभिः बृहद्दिवैः वा ज्येष्ठैः प्रशस्यतमैः मणिमुक्तादिधनैश्च सहिता आ यान्तु। वाशब्दः समुच्चये। आगमने कथमेषां सामर्थ्यमिति अत आह। अध अथ एषां मरुतां यत् यस्मात् नियुतः एतन्नामकाः परमाः उत्कृष्टा अश्वाः समुद्रस्य चित्। चिच्छब्दोऽप्यर्थे। समुद्रस्यापि पारे परस्मिंस्तीरे धनयन्त धनधारणं वहनं कुर्वन्ति। तस्मात् रक्षणैर्धनैश्चायान्त्वित्यर्थः॥
mimyákṣa yéṣu súdhitā ghṛtā́cī, híraṇyanirṇig úparā ná ṛṣṭíḥ
gúhā cárantī mánuṣo ná yóṣā, sabhā́vatī vidathyèva sáṁ vā́k

O learned person! you approach those scholars who speak in a cultural and intelligent way. Their words or sermons lead men to progress and usher light in their conscience. In fact, it accomplishes good purposes, and is like a noble man’s wife who is well aware of her homes’ ins and outs and also attends the assemblies.
(Griffith:) Close to them clings one moving in seclusion, like a man’s wife, like a spear carried rearward,
Well grasped, bright, decked with gold there is Vak also, like to a courtly, eloquent dame, among them.


mimyákṣa, √myakṣ.3.Sg.Prf.Ind.Act; yéṣu, yá-.Loc.Pl.M/n; súdhitā, súdhita-.Nom.Sg.F; ghṛtā́cī, ghṛtā́ñc-.Nom.Sg.F; híraṇyanirṇik, híraṇyanirṇij-.Nom.Sg.F; úparā, úpara-.Nom.Sg.F; , ná; ṛṣṭíḥ, ṛṣṭí-.Nom.Sg.F; gúhā, gúhā; cárantī, √car.Nom.Sg.F.Prs.Act; mánuṣaḥ, mánus-.Gen.Sg.M; , ná; yóṣā, yóṣā-.Nom.Sg.F; sabhā́vatī, sabhā́vant-.Nom.Sg.F; vidathyā̀, vidathyà-.Nom.Sg.F; iva, iva; sám, sám; vā́k, vā́c-.Nom.Sg.F.

(सायणभाष्यम्)
सुधिता सुष्ठु निहिता सुष्ठु हिता वा लोके घृताची घृतं क्षरणशीलमुदकमञ्चन्ती हिरण्यनिर्णिक् हितरमणीयरूपा। निर्णिगिति रूपनाम। एवंरूपा ऋष्टिः विद्युदाख्यायुधविशेषो वा उपरा न मेघमालेव येषु मरुत्सु सं मिम्यक्ष। म्यक्षतिर्गतिकर्मा। संगताभूत्। मेघपङ्क्तिविद्युतौ इमे अपि संगते इत्यर्थः। मेघपङ्क्तिर्विद्युच्चोभे दृष्टान्तेन विशेष्येते। गुहा निगूढा गुहायां वा अन्तरिक्षे चरन्ती। तत्र दृष्टान्तः। मनुषो न योषा मनुष्यस्य परिवृढादेर्महिषीवत्। सा यथा सुवेषा अन्तःपुरे एव मध्ये चरति तद्वत्। किं सर्वदैवमिति नेत्याह। सभावती। सभा जनसंघः। तद्वती। वर्षकाले आविर्भवन्तीत्यर्थः। तत्र दृष्टान्तः। विदथ्या वाक् इव। विदथो यज्ञ:। तदर्हतीति विदथ्यो प्रैषस्तोत्रादिरूपा वाक्। सा यथा यज्ञसभां प्राप्याविर्भवति तद्वत्। यद्वा। विदथ्या वेदनार्हा विवदमानयोर्वाक्। सा यथा सभावती तद्वत्। सैवंरूपा येषु मिम्यक्ष ते मरुतो देवयजनमागच्छन्त्वियर्थः॥
párā śubhrā́ ayā́so yavyā́, sādhāraṇyéva marúto mimikṣuḥ
ná rodasī́ ápa nudanta ghorā́ḥ-, juṣánta vṛ́dhaṁ sakhyā́ya devā́ḥ

Pure and quick moving winds sprinkle the earth and the sky with their movements. Though fierce with the combination of the lighting, they do not destroy the earth and the sky. Likewise, the enlightened persons should make friendship with the common men, as they are useful to all.
(Griffith:) Far off the brilliant, never-weary Maruts cling to the young Maid as a joint possession.
The fierce Deities drave not Rodasi before them, but wished for her to grow their friend and fellow.


párā, pára-; śubhrā́ḥ, śubhrá-.Nom.Pl.M; ayā́saḥ, ayā́s-.Nom.Pl.M; yavyā́, yavyā́-.Ins.Sg.F; sādhāraṇyā́, sā́dhāraṇa-.Ins.Sg.F; iva, iva; marútaḥ, marút-.Nom.Pl.M; mimikṣuḥ, √myakṣ.3.Pl.Prf.Ind.Act; , ná; rodasī́, rodasī́-.Acc.Du.F; ápa, ápa; nudanta, √nud.3.Pl.Prs.Inj.Med; ghorā́ḥ, ghorá-.Nom.Pl.M; juṣánta, √juṣ.3.Pl.Aor.Inj.Med; vṛ́dham, vṛ́dh-.Acc.Sg.F; sakhyā́ya, sakhyá-.Dat.Sg.N; devā́ḥ, devá-.Nom.Pl.M.

(सायणभाष्यम्)
शुभ्राः शोभनालंकाराः अयासः अभिगन्तारः मरुतः यव्या मिश्रणशीलया विद्युता परा मिमिक्षुः। प्रकर्षेण सिञ्चन्त्युदकसंस्त्यायम्। साधारण्येव। यथा लोके साधारण्या स्त्रिया संगता युवानो रेतो मुञ्चन्ति तद्वत्। एवं कुर्वन्तः घोराः अतिवृष्टिप्रदानेन भयंकरास्ते रोदसी द्यावापृथिव्यौ न अप नुदन्त। अपनोदनं वर्षणरूपं तिरस्कारं न कुर्वन्ति। द्यावापृथिवीवचनो रोदसीशब्दः सर्वत्राद्युदात्तः। अत्र तु व्यत्ययेनान्तोदात्तत्वमिति द्रष्टव्यम्। यद्वा। रोदसा शब्देन रोदनस्वभावो रुद्रः। तस्य स्त्री रोदसीति केचिदाहुः। अपरे तु मरुतां स्त्रियो रोदसीति नामधेयमित्याहुः। अयमेव पक्षो युक्त उत्तरत्रैवं व्यवहारात्। तत्पक्षे रोदसी रोदस्याम्॥ ङीषन्तात् सप्तम्या ईंकारो लुक् वा। ईदूतौ च सप्तम्यर्थे इति प्रगृह्यसंज्ञा। तस्यां प्रियं धनं मुञ्चन्ति। किंतु देवाः मोदयितारो मादयितारो बा मरुतः सख्याय वृधं वृद्धिं जुषन्त सेवन्ते। द्यावापृथिवीपक्षे सख्याय जगतां सखिभावाय तयोर्वृद्धिं कुर्वन्तीत्यर्थः॥
jóṣad yád īm asuryā̀ sacádhyai, víṣitastukā rodasī́ nṛmáṇāḥ
ā́ sūryéva vidható ráthaṁ gāt, tveṣápratīkā nábhaso nétyā́

The best woman is she, who admires good virtues, whose mind is devoted to good leaders (in order to grasp their virtues). Such a woman is like the luster of the sun, is radiant and is faithful to her husband. She is calm and quiet like the waves of water always with good behavior and conduct.
(Griffith:) When chose immortal Rodasi to follow – she with loose tresses and heroic spirit –
She climbed her servant’s chariot, she like Surya with cloud-like motion and refulgent aspect.


jóṣat, √juṣ.3.Sg.Aor.Sbjv.Act; yát, yá-.Nom/acc.Sg.N; īm, īm; asuryā̀, asuryà-.Nom.Sg.F; sacádhyai, √sac.Dat.Sg.Prs; víṣitastukā, víṣitastuka-.Nom.Sg.F; rodasī́, rodasī́-.Nom.Sg.F; nṛmáṇāḥ, nṛmáṇas-.Nom.Sg.F; ā́, ā́; sūryā́, sūryā́-.Nom.Sg.F; iva, iva; vidhatáḥ, √vidh.Acc/gen.Sg/pl.M/n.Aor.Act; rátham, rátha-.Acc.Sg.M; gāt, √gā.3.Sg.Aor.Inj.Act; tveṣápratīkā, tveṣápratīka-.Nom.Sg.F; nábhasaḥ, nábhas-.Gen.Sg.N; , ná; ityā́, ityā́-.Nom.Sg.F.

(सायणभाष्यम्)
रोदसी मरुत्पत्नी विद्युत् वा एतन्नामिकेयमपि ईम् एनं मरुत्संघं जोषत् सेवते॥ जुषेर्लेटि अडागमः॥ किमर्थम्। सचध्यै संगमनार्थम्। कीदृशी सा। असुर्या। असुराः क्षेप्तारो मरुतः। तेषां स्वभूता विषितस्तुका विशिष्टकेशसंघा विप्रकीर्णकेशसंघा वा संभोगवशेन तथा नृमणाः नृषु नेतृषु मरुत्सु मननवती मनुष्येषु वा वृष्टिप्रदानमनोयुक्ता त्वेषप्रतीका दीप्तोपक्रमा दीप्तावयवा। ईदृशी देवी विधतः परिचरतो मरुत्संघस्य रथम् आ गात् आगच्छति व्याप्नोति। यागदेशं गन्तुं रथमारुह्य वा यज्ञमागच्छति। केव। विधतः सूर्यस्य रथं त्वेषप्रतीका सूर्येव सूर्यपत्नीव। यद्वा। सूर्यस्य दुहिता अश्विनोः रथमिव सा यथा आरोहति तद्वत् आगमने दृष्टान्तः। नभसः इत्या न। अन्तरिक्षादित्ययोः साधारणोऽयं नभःशब्दः नभ इति षट् साधारणानि (नि.१.४.६) इत्युक्तत्वात्। अत्र आदित्यवचनः। तस्य गतिरिव। सा यथा शीघ्रा तद्वत्॥
ā́ sthāpayanta yuvatíṁ yúvānaḥ, śubhé nímiślāṁ vidátheṣu pajrā́m
arkó yád vo maruto havíṣmān, gā́yad gātháṁ sutásomo duvasyán

O learned persons! You communicate with youthful girls who are intelligent and highly educated. They perform righteous deeds, in order to achieve good merits, actions and temperament. You possess good store of food-materials. The highly learned and endowed with much wealth person praises you. He follows your admirable teachings and enjoys bliss constantly.
(Griffith:) Upon their chariot the young men set the Maiden wedded to glory, mighty in assemblies,
When your song, Maruts, rose, and, with oblation, the Soma-pourer sang his hymn in worship.


ā́, ā́; sthāpayanta, √sthā.3.Pl.Prs.Inj.Med; yuvatím, yuvatí-.Acc.Sg.F; yúvānaḥ, yúvan-.Nom.Pl.M; śubhé, śúbh-.Dat.Sg.F; nímiślām, nímiśla-.Acc.Sg.F; vidátheṣu, vidátha-.Loc.Pl.N; pajrā́m, pajrá-.Acc.Sg.F; arkáḥ, arká-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; marutaḥ, marút-.Voc.Pl.M; havíṣmān, havíṣmant-.Nom.Sg.M; gā́yat, √gā(y).3.Sg.Prs.Inj.Act; gāthám, gāthá-.Acc.Sg.M; sutásomaḥ, sutásoma-.Nom.Sg.M; duvasyán, √duvasy.Nom.Sg.M.Prs.Act.

(सायणभाष्यम्)
युवानः मिश्रयन्तो नित्यतरुणा वा मरुतः युवतिं मिश्रयन्तीं नित्यतरुणीं वा विद्युद्रूपां रोदस्यां स्त्रियम् आस्थापयन्त आस्थापयन्ति। देवतात्वेन रथे धारयन्ति। कीदृशीं ताम्। निमिश्लां नियमेन मिश्रयन्तीं पज्राम्। पज्रो बलम्। तद्वतीम्। शुभे। शोभते दीप्यते इति शुबुदकम्। वृष्ट्युदकार्थम्। शुभे रथ इति वा योज्यम्। किंनिमित्तम्। विदथेषु यागेषु निमित्तभूतेषु। कदा। यत् यदा हे मरुतः वः युष्मान् अर्कः॥ मत्वर्थों लुप्यते॥ अर्चनसाधनमन्त्रोपेतः स्तोता वा हविष्मान् प्रदेयाज्यादिहविर्युक्तः सुतसोमः होमाय अभिषुतसोमोऽयं यजमानः दुवस्यन् परिचरन् गाथं गातव्यं स्तोत्रं गायत् गायति। तदेत्यर्थः॥
prá táṁ vivakmi vákmyo yá eṣām, marútām mahimā́ satyó ásti
sácā yád īṁ vṛ́ṣamaṇā ahaṁyúḥ-, sthirā́ cij jánīr váhate subhāgā́ḥ

I admire the greatness of the Maruts – The learned men who are active and mighty like the winds. Their greatness is true and worthy of the celebration. I also admire the persons who have proper sense of self-respect, are full of virility and are discharging properly their domestic duties. Such persons duly support great, ever enduring, auspicious and faithful wives begetting noble children.
(Griffith:) I will declare the greatness of these Maruts, their real greatness, worthy to be lauded,
How, with them, she though firm, strong-minded, haughty, travels to women happy in their fortune.


prá, prá; tám, sá- ~ tá-.Acc.Sg.M; vivakmi, √vañc.1.Sg.Prs.Ind.Act; vákmyaḥ, vákmya-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; eṣām, ayám.Gen.Pl.M/n; marútām, marút-.Gen.Pl.M; mahimā́, mahimán-.Nom.Sg.M; satyáḥ, satyá-.Nom.Sg.M; ásti, √as.3.Sg.Prs.Ind.Act; sácā, sácā; yát, yá-.Nom/acc.Sg.N; īm, īm; vṛ́ṣamaṇāḥ, vṛ́ṣamaṇas-.Nom.Sg.F; ahaṁyúḥ, ahaṁyú-.Nom.Sg.F; sthirā́, sthirá-.Nom.Sg.F; cit, cit; jánīḥ, jáni-.Acc.Pl.F; váhate, √vah.3.Sg.Prs.Ind.Med; subhāgā́ḥ, subhāgá-.Acc.Pl.F.

(सायणभाष्यम्)
एषां मरुतां यः महिमा महत्त्वातिशयः वक्म्यः सर्वैः स्तुत्यः सत्यः अबाध्योऽमोघः अस्ति तं प्र विवक्मि प्रवच्मि वर्णयामि। कथमेषां महिमा प्राप्त इति उच्यते। यत् यस्मात् ईम् एतेषां संबन्धिनी रोदसी वृषमणाः वृष्ट्यादिवर्षणमनस्का अहंयुः अहंकारवती। जगदुपकारकर्त्री न कदाचिदस्तीत्यहंकारः। स्थिरा चित्। चिदिति पूजायाम्। अत्यन्तमविनश्वरा ईदृशी देवी सुभागाः शोभनभाग्योपेताः जनीः जननशीला: प्रजाः वृष्ट्युत्पत्तीर्वा वहते धारयति। वृष्टौ सत्यां सर्वे प्राणिन उत्पद्यन्ते। यस्मादेवं तस्मात् महिमास्ति। तं महिमानं स्तौमीत्यर्थः॥
pā́nti mitrā́váruṇāv avadyā́c, cáyata īm aryamó ápraśastān
utá cyavante ácyutā dhruvā́ṇi, vāvṛdhá īm maruto dā́tivāraḥ

O learned persons mighty like the winds! You along with the teachers and preachers, who are friendly to all and most acceptable, protect men from all that is reprehensible. A group of dispensers of justice gather together and punish the unworthy. Firm steady and reprehensible actions are taken against them. Contrary to it, the man of generous disposition always march ahead.
(Griffith:) Mitra and Varuna they guard from censure: Aryaman too, discovers worthless sinners Firm things are overthrown that never were shaken: he prospers, Maruts, who gives choice oblations.
None of us, Maruts, near or at a distance, has ever reached the limit of your vigour.


pā́nti, √pā.3.Pl.Prs.Ind.Act; mitrā́váruṇau, mitrā́váruṇa-.Nom/acc.Du.M; avadyā́t, avadyá-.Abl.Sg.N; cáyate, √ci.3.Sg.Prs.Ind.Med; īm, īm; aryamā́, áryaman-.Nom.Sg.M; u, u; ápraśastān, ápraśasta-.Acc.Pl.M; utá, utá; cyavante, √cyu.3.Pl.Prs.Inj.Med; ácyutā, ácyuta-.Nom.Pl.N; dhruvā́ṇi, dhruvá-.Nom.Pl.N; vāvṛdhé, √vṛdh.3.Sg.Prf.Ind.Med; īm, īm; marutaḥ, marút-.Voc.Pl.M; dā́tivāraḥ, dā́tivāra-.Nom.Sg.M.

(सायणभाष्यम्)
हे मरुतः युष्मत्संबन्धिनो देवाः मित्रावरुणौ अहोरात्र्यभिमानिदेवौ अर्यमो। अर्यमा उ इति निपातसमुदायात्मकम् एकं पदम्। उ शब्दोऽपिशब्दार्थे। अर्यमापि। एते त्रयोऽपि ईम् अमुं लोकं यज्ञं वा अवद्यात् गर्ह्यात् अयथानुष्ठानात् जगत्पक्षे व्यवहारप्रतिबन्धरूपात् पान्ति रक्षन्ति। तथा एतेषाम् अप्रशस्तान् क्षीणानपि पदार्थान् चयते चातयन्ति नाशयन्ति। उत अपि च एतैः प्रेरितानि अच्युता अच्युतान्यस्रावीणि अत एव ध्रुवाणि अविचलानि मेघस्थोदकानि च्यवन्ते च्यावयन्ति वा एते। अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति इति श्रुतेः। यद्वा। अच्युतानि ध्रुवाणि धनानि च्यवन्ते। कदेति उच्यते। हे मरुतः युष्मदीयः ईम् अयं कालः दातिवारः प्रदेयजलः खण्डितमेघो वा यदा ववृधे वर्धते। तदा मित्रादयो देवा युष्मदनुकूलव्यापारेण जगत् रक्षन्तीत्यर्थः। यद्वा। दातिवारो दत्तवरणीयहविर्लक्षणधनो यजमानः हे मरुतः ईम् एनान्युष्मान्ववृधे वर्धयति यदा तदेत्यर्थः॥
nahī́ nú vo maruto ánty asmé, ārā́ttāc cic chávaso ántam āpúḥ
té dhṛṣṇúnā śávasā śūśuvā́ṁsaḥ-, -árṇo ná dvéṣo dhṛṣatā́ pári ṣṭhuḥ

O learned men (mighty like the winds)! no persons whether they are near you and near us can surpass your strength. These persons become Aptas (absolutely truthful, true in words, mind and deeds) who increasingly develop their energy and vigor, and give up animosity.
(Griffith:) They in courageous might still waxing boldly have compassed round their foemen like an ocean.
May we this day be dearest friends of Indra, and let us call on him in fight to-morrow.


nahí, nahí; , nú; vaḥ, tvám.Acc/dat/gen.Pl; marutaḥ, marút-.Voc.Pl.M; ánti, ánti; asmé, ahám.Dat/loc.Pl; ārā́ttāt, ārā́ttāt; cit, cit; śávasaḥ, śávas-.Gen.Sg.N; ántam, ánta-.Acc.Sg.M; āpúḥ, √āp.3.Pl.Prf.Ind.Act; , sá- ~ tá-.Nom.Pl.M; dhṛṣṇúnā, dhṛṣṇú-.Ins.Sg.N; śávasā, śávas-.Ins.Sg.N; śūśuvā́ṁsaḥ, √śū.Nom.Pl.M.Prf.Act; árṇaḥ, árṇas-.Nom/acc.Sg.N; , ná; dvéṣaḥ, dvéṣas-.Nom/acc.Sg.N; dhṛṣatā́, √dhṛṣ.Ins.Sg.M/n.Prs.Act; pári, pári; sthuḥ, √sthā.3.Pl.Aor.Inj.Act.

(सायणभाष्यम्)
हे मरुतः वः शवसः युष्माकं संबन्धिनो बलस्य अन्तम् अवसानम् अन्ति अन्तिके आरात्ताच्चित् दूरादपि। यद्वा। चिदिति कुत्सायाम्। अत्यन्तदूरात्। अस्मे अस्मासु मध्ये एकेऽपि नु क्षिप्रं नहि आपुः नैव खलु प्राप्नुवन्ति। संनिधावसंनिधौ च न प्राप्नुवन्तीत्यर्थः। अथ परोक्षे प्राप्तबलत्वमाह। ते खलु मरुतः धृष्णुना धर्षकेण शवसा बलेन शूशुवांसः वर्धमानाः अत एव धृषता पराभिभावकेन सामर्थ्येन द्वेषः द्वेष्टृन् परि ष्ठुः परिभवन्ति वशीकुर्वन्ति। तत्र दृष्टान्तः। अर्णो न उदकमिव। यथोदकं स्वविरोधि रजआदिकमभिभवति तद्वत्। यस्मादेवं तस्मात् शवसोऽन्तं नापुः॥
vayám adyéndrasya préṣṭhāḥ-, vayáṁ śvó vocemahi samaryé
vayám purā́ máhi ca no ánu dyū́n, tán na ṛbhukṣā́ narā́m ánu ṣyāt

Our glories to Indra, we are his most beloved. He is a highly learned and wealthy person and occupies a high position it the State – of a President or Commander-in-Chief of the army. Let us glorify and speak to him encouraging and in exhorting words at the time of battles. Let us proclaim the glory of our great scholars as before, every day. Thus the wisest among men would favor us.
(Griffith:) So were we earlier. New might attend us daily! So be with us! Rbhuksan of the Heroes!
May this your laud, may this your song, O Maruts, sung by the poet, Mana’s…


vayám, ahám.Nom.Pl; adyá, adyá; índrasya, índra-.Gen.Sg.M; préṣṭhāḥ, préṣṭha-.Nom.Pl.M.Opt; vayám, ahám.Nom.Pl; śvás, śvás; vocemahi, √vac.1.Pl.Aor.Opt.Med; samaryé, samaryá-.Loc.Sg.N; vayám, ahám.Nom.Pl; purā́, purā́; máhi, máh-.Nom/acc.Sg.N; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; ánu, ánu; dyū́n, dyú- ~ div-.Acc.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; ṛbhukṣā́ḥ, ṛbhukṣā́-.Nom.Sg.M; narā́m, nár-.Gen.Pl.M; ánu, ánu; syāt, √as.3.Sg.Prs.Opt.Act.

(सायणभाष्यम्)
वयमद्य इत्येतां दशमीमस्तमिते आदित्ये जपेत्। तथा च सूत्रं – वयमद्येन्द्रस्य प्रेष्ठा इत्यस्तं यात्यादित्ये (आश्व.गृ.२.६.१४) इति॥
अद्य अस्मिन् दिने वयं यष्टारः इन्द्रस्य देवस्य प्रेष्ठाः प्रियतमा भवेम। यद्वा। प्रियतमा वयम् इन्द्रस्य महत्वं वोचेमहि स्तोतुं समर्था भूयास्म। किंच वयं श्वः परस्मिन्नपि दिने समर्ये। सह मर्याः मर्त्याः ऋत्विजो यस्मिन् स समर्यो यज्ञः तस्मिन्। संग्रामे वा। इन्द्रस्य महत्त्वं वोचेमहि। किंच वयं पुरा पूर्वस्मिन्नतीतेऽपि काले महि महद्बलं नः अस्मदर्थं वोचेमहि। तथा द्यून् दिवसान अनु प्रतिदिवसमित्यर्थः। अतीते आगामिनि च दिवसे सर्वदा वोचेमहि। तत् तस्मात् ऋभुक्षाः। महन्नामैतत्। ऋभुक्षाः उक्षा (नि.३.३.१०) इति तन्नामसु पाठात्। महानिन्द्रः नरां मनुष्याणां मध्ये नः अस्मान् अनु स्यात् अनु भवतु अनुकूलमभिमतप्रदो वा भवतु॥
eṣá va stómo maruta iyáṁ gī́r, māndāryásya mānyásya kāróḥ
éṣā́ yāsīṣṭa tanvè vayā́ṁ, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O great scholars! we praise you. It is the cultured and refined speech of an admirable person, because he is the best to shower the bliss and is benefactor of men. Let this message reach each one of you for the welfare of your own men. May we obtain earnestly good food, strength and long life.
(Griffith:) …son, Mandarya,
Bring offspring for ourselves with. food to feed us. May we find strengthening food in full abundance.


eṣá, eṣá.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; stómaḥ, stóma-.Nom.Sg.M; marutaḥ, marút-.Voc.Pl.M; iyám, ayám.Nom.Sg.F; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; māndāryásya, māndāryá-.Gen.Sg.M; mānyásya, mānyá-.Gen.Sg.M; kāróḥ, kārú-.Gen.Sg.M; ā́, ā́; iṣā́, íṣ-.Ins.Sg.F; yāsīṣṭa, √yā.3.Sg.Aor.Opt/prec.Med; tanvè, tanū́-.Dat.Sg.F; vayā́m, vayā́-.Acc.Sg.F; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
एषः इत्येकादशी व्याख्याता॥

(<== Prev Sūkta Next ==>)
 
yajñā́-yajñā vaḥ samanā́ tuturváṇir, dhíyaṁ-dhiyaṁ vo devayā́ u dadhidhve
ā́ vo rvā́caḥ suvitā́ya ródasyor, mahé vavr̥tyām ávase suvr̥ktíbhiḥ

O learned persons, as Pranas (vital airs) uphold your actions, likewise you also do. As the Pranas have fast breathing during the Yajna (a good and philanthropic noble act), so you should also be active. We desire airs for the richness of the heaven and earth, and for your great protection. Thus we renounce our all evil thoughts and acts, you also positively desire it.
(Griffith:) Swift gain is his who has you near at every rite: you welcome every song of him who serves the Deities.
So may I turn you here with fair hymns of praise to give great relief for the well-being of both the worlds.


yajñā́-yajñā, yajñá-.Ins.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; samanā́, samanā́; tuturváṇiḥ, tuturváṇi-.Nom.Sg.M/f; dhíyaṁ-dhiyam, dhī́-.Acc.Sg.F; vaḥ, tvám.Acc/dat/gen.Pl; devayā́ḥ, devayā́-.Acc.Pl.F; u, u; dadhidhve, √dhā.2.Pl.Prf.Ind.Med; ā́, ā́; vaḥ, tvám.Acc/dat/gen.Pl; arvā́caḥ, arvā́ñc-.Acc.Sg.M; suvitā́ya, suvitá-.Dat.Sg.N; ródasyoḥ, ródasī-.Gen.Du.F; mahé, máh-.Dat.Sg.M/n; vavr̥tyām, √vr̥t.1.Sg.Prf.Opt.Act; ávase, ávas-.Dat.Sg.N; suvr̥ktíbhiḥ, suvr̥ktí-.Ins.Pl.F.

(सायणभाष्यम्)
यज्ञायज्ञा इति दशर्चं चतुर्थं सूक्तमागस्त्यं मारुतम्। अन्त्यास्तिस्रस्त्रिष्टुभः। शिष्टाः सप्त त्रिष्टुबन्तपरिभाषया जगत्यः। यज्ञायज्ञा दश त्रित्रिष्टुबन्तम् इत्यनुक्रान्तम्। विशेषविनियोगो लैङ्गिकः॥
हे मरुतः वः समना समीकृतिर्न्यूनाधिकाभावलक्षणा यज्ञायज्ञा सर्वेष्वपि यज्ञेषु तुर्वणिः तूर्णवनिस्त्वरमाणा संभजमाना भवति। तुर्वणिस्तूर्णवनिः (निरु, ६.१४) इति यास्कः। तत्तद्यागावसरे अगत्य हविः स्वीकृत्य वैकल्यपरिहारेण समं कुरुथेत्यर्थः। किंच वः यूयं धियंधियं युष्मत्संबन्धिवृष्टिप्रदानादिरूपं सर्वं कर्म देवयाः देवान् प्रापयितार एव सन्तः दधिध्वे धारयथ धारयध्वे वा। देवार्थहविराद्युत्पादनाय वृष्टिं कुरुथेत्यर्थः। यस्मादेवं कुरुथ तस्मात् वः युष्मान् अर्वाचः अस्मदभिमुखान् आ ववृत्याम् आवर्तयामि। किमर्थम्। रोदस्योः द्यावापृथिव्योः महे महते अवसे रक्षणाय प्रीणनाय वा। तदपि किमर्थमिति। सुविताय सुष्ठु व्याप्ताय। कैः साधनैः। सुवृक्तिभिः शोभनावर्जनैः स्तोत्रैः॥
vavrā́so ná yé svajā́ḥ svátavasaḥ-, íṣaṁ svàr abhijā́yanta dhū́tayaḥ
sahasríyāso apā́ṁ nórmáyaḥ-, āsā́ gā́vo vándyāso nókṣáṇaḥ

O learned persons! you know the active and mighty persons with their man power. They are fast moving and ward off the wicked people in no time. They are innumerable like the thousands of waves of water. They manifest knowledge and happiness with their oral teachings, like the cows which give birth to mighty bulls.
(Griffith:) Surrounding, as it were, self-born, self-powerful, they spring to life the shakers-down of food and light;
Like as the countess undulations of the floods, worthy of praise when near, like bullocks and like cows.


vavrā́saḥ, vavrá-.Nom.Pl.M; , ná; , yá-; svajā́ḥ, svajā́-.Nom.Pl.M; svátavasaḥ, svátavas-.Nom.Pl.M; íṣam, íṣ-.Acc.Sg.F; svàr, svàr-.Acc.Sg.N; abhijā́yanta, √jan.3.Pl.Prs.Inj.Med; dhū́tayaḥ, dhū́ti-.Nom.Pl.M; sahasríyāsaḥ, sahasríya-.Nom.Pl.M; apā́m, áp-.Gen.Pl.F; , ná; ūrmáyaḥ, ūrmí-.Nom.Pl.M; āsā́, ā́s-.Ins.Sg.N; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M; vándyāsaḥ, vándya-.Nom.Pl.M; , ná; ukṣáṇaḥ, ukṣán-.Nom.Pl.M.

(सायणभाष्यम्)
ये मरुतः वव्रासो न। वव्रिरिति रूपनाम। रूपवन्त इव। ते यथा प्रकृष्टा लक्ष्यन्ते तद्वत्। यद्वा। अरूपा अपि सरूपा इव। स्वजाः स्वयमेव स्वस्मात् वा जायमानाः। अनन्यहेतुकाः इत्यर्थः। धूतयः कम्पनशीलाः सन्ति ते इषम् अन्नं हविर्लक्षणमन्नसाधनं सस्यादिकं वा स्वः स्वर्गं च अभिजायन्त अभिलक्ष्य प्रादुर्भवन्ति। ते दृष्टान्तमुखेन श्रूयन्ते। अपां नोर्मयः उदकानामूर्मय इव सहस्रियासः सहस्रसंमिताः तथा वन्द्यासः बहुक्षीरादिप्रदतवेन स्तुत्याः गावः न गाव इव आसा समीपे एव उक्षणः वृष्ट्युदकस्य सेक्तारः। तादृशा मरुतः प्रादुर्भवन्तीत्यन्वयः॥
sómāso ná yé sutā́s tṛptā́ṁśavo, hṛtsú pītā́so duváso nā́sate
aíṣām áṁseṣu rambhíṇīva rārabhe, hásteṣu khādíś ca kṛtíś ca sáṁ dadhe

I join all my noble actions with persons who are like the Soma plants, with well nourished branches. These grow further, then poured out (in libations) and are imbibed. Such persons get affection from all men, and they render useful service voluntarily and selflessly. I depend upon their shoulders like an active good wife (Depending upon her husband expert in domestic works). Such people have food material at their disposal as well as the power of action.
(Griffith:) They who, like Somas with their well-grown stalks pressed out, imbibed within the heart, dwell there in friendly wise.
Upon their shoulders rests as it were a warrior’s spear and in their hand they hold a dagger and a ring.


sómāsaḥ, sóma-.Nom.Pl.M; , ná; , yá-; sutā́ḥ, √su.Nom.Pl.M; tṛptā́ṁśavaḥ, tṛptā́ṁśu-.Nom.Pl.M; hṛtsú, hā́rdi ~ hṛd-.Loc.Pl.N; pītā́saḥ, √pā.Nom.Pl.M; duvásaḥ, duvás-.Nom.Pl.M; , ná; ā́sate, √ās.3.Pl.Prs.Ind.Med; ā́, ā́; eṣām, ayám.Gen.Pl.M/n; áṁseṣu, áṁsa-.Loc.Pl.M; rambhíṇī, rambhín-.Nom.Sg.F; iva, iva; rārabhe, √rabh.3.Sg.Prf.Ind.Med; hásteṣu, hásta-.Loc.Pl.M; khādíḥ, khādí-.Nom.Sg.M; ca, ca; kṛtíḥ, kṛtí-.Nom.Sg.M/f; ca, ca; sám, sám; dadhe, √dhā.3.Sg.Prs/prf.Ind.Med.

(सायणभाष्यम्)
ये मरुतः सुताः अभिषुताः तृप्तांशवः तर्पितावयवाः सोमासो न सोमा इव। यथा वल्लीरूपाः सोमा अभिषवात्पूर्वमाप्यायनेन तृप्तावयवाः सन्तः पश्चात् सुताः अभिषुताः रसभूताः पीतासः पीताः सन्तः हृत्सु पातॄणां हृदयेषु दुवसो न आसते परिचरन्त इवासते तद्वत् ये मरुतो यज्ञे आहूतास्तृप्तावयवा भवन्ति ध्यायमानाः सन्तो हृत्सु हृदयेषु दुवसो न परिचरन्त इवासते। यद्वा। प्राणादिरूपेण शरीरे स्थिताः दुवसः परिचरन्त इव गमनादिचेष्टाः कुर्वन्त आसते। एषामंसेषु रम्भिणीव युवतमांसालम्बिनी योषिदिव आ रारभे आरेभे आश्लिष्यति। अवलम्बने सामर्थ्यात् शक्त्याख्यायुधविशेषो भुजलक्ष्मीर्वा। किंच हस्तेषु खादिः हस्तत्राणकः च कृतिः कर्तनी च खड्गलताष्टिश्च सं दधे संधीयते सम्यग्धृता भवति। परस्परसमुच्चयार्थाश्चकाराः। ये मरुतः उक्तरूपाः ते आविर्भवन्तीत्यर्थः॥
áva sváyuktā divá ā́ vṛ́thā yayur, ámartyāḥ káśayā codata tmánā
areṇávas tuvijātā́ acucyavur, dṛḷhā́ni cin marúto bhrā́jadṛṣṭayaḥ

In their subtlest form, the winds are immortal. They descend from the sky, are powerful and move by themselves brilliantly. They even shake the mountains. In the same manners learned persons are mighty like the winds. They are powerful enough to stir and encourage all in doing noble deeds. They also shake off all, who are ignoble and wicked.
(Griffith:) Self-yoked they have descended lightly from the sky. With your own lash, Immortals, urge yourselves to speed.
Unstained by dust the Maruts, mighty in their strength, have cast down even firm things, armed with their shining spears.


áva, áva; sváyuktāḥ, sváyukta-.Nom.Pl.M; diváḥ, dyú- ~ div-.Abl.Sg.M; ā́, ā́; vṛ́thā, vṛ́thā; yayuḥ, √yā.3.Pl.Prf.Ind.Act; ámartyāḥ, ámartya-.Voc.Pl.M; káśayā, káśā-.Ins.Sg.F; codata, √cud.2.Pl.Prs.Imp.Act; tmánā, tmán-.Ins.Sg.M; areṇávaḥ, areṇú-.Nom.Pl.M; tuvijātā́ḥ, tuvijātá-.Nom.Pl.M; acucyavuḥ, √cyu.3.Pl.Aor.Ind.Act; dṛḷhā́ni, √dṛh.Nom/acc.Pl.N; cit, cit; marútaḥ, marút-.Nom.Pl.M; bhrā́jadṛṣṭayaḥ, bhrā́jadṛṣṭi-.Nom.Pl.M.

(सायणभाष्यम्)
एते मरुतः स्वयुक्ताः स्वैर्युक्ताः परस्परं संयुक्ताः स्वेन धनेन वा युक्ताः सन्तः दिवः द्युलोकात् वृथा अनायासेन अव आ ययुः अवाङ्मुखमागच्छन्ति। हे अमर्त्याः मरुतः यूयं त्मना आत्मना स्वयमेव कशया। वाङ्नामैतत्। वाचा स्तुतिरूपया चोदत प्रेरयत। स्तोतुमिति शेषः। ते च मरुतः अरेणवः अपापाः तुविजाताः बहुयज्ञेषु प्रादुर्भूताः भ्राजदृष्टयः दीप्ताः एवंभूताः सन्तः दृळ्हानि चित् दृढान्यपि पर्वतानि अचुच्यवुः च्यावयन्ति चालयन्ति॥
kó vo ntár maruta ṛṣṭividyuto, réjati tmánā hánveva jihváyā
dhanvacyúta iṣā́ṁ ná yā́mani, purupraíṣā ahanyò naítaśaḥ

The learned and brave persons are approached by many. They have sharp weapons and their enemy stands terrified. Who sets you to command (set in motion) by the tongue? As the clouds (rain-falls) are essential for good crops, for the fulfillment of desires. None can withstand you on account of your bravery, though they may provoke you in various ways in arguments, like a horse in its daily training.
(Griffith:) Who among you, O Maruts armed with lightning-spears, moves you by himself, as with the tongue his jaws?
You rush from heaven’s floor as though you sought for food, on many errands like the Sun’s diurnal Steed.


káḥ, ká-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; antár, antár; marutaḥ, marút-.Voc.Pl.M; ṛṣṭividyutaḥ, ṛṣṭívidyut-.Voc.Pl.M; réjati, √rej.3.Sg.Prs.Ind.Act; tmánā, tmán-.Ins.Sg.M; hánvā, hánu-.Ins.Sg.F; iva, iva; jihváyā, jihvā́-.Ins.Sg.F; dhanvacyútaḥ, dhanvacyút-.Nom.Pl.M; iṣā́m, íṣ-.Gen.Pl.F; , ná; yā́mani, yā́man-.Loc.Sg.N; purupraíṣāḥ, purupraíṣa-.Nom.Pl.M; ahanyàḥ, ahanyà-.Nom.Sg.M; , ná; étaśaḥ, étaśa-.Nom.Sg.M.

(सायणभाष्यम्)
हे मरुतः हे ऋष्टिविद्युतः मेघभेदनायुधविशेषेण विद्योतमानाः युष्माकम् अन्तः युष्मासु मध्ये स्थित्वा कः पुमान् रेजति चालयति प्रेरयति। तर्हि कथं चालनमिति उच्यते। त्मना आत्मनैव। चालने दृष्टान्तः। जिह्वया हन्वेव॥ द्विवचनस्य आकारः॥ हनू इव। तौ यथा रसनया चाल्येते तद्वत्। यद्यप्येवं तथापि इषाम् अन्नानां तत्साधनानां सस्यानां यामनि प्राप्तौ समृद्ध्यर्थं धन्वच्युतः न। धन्वञ्छब्दोऽन्तरिक्षस्य वचनः। तेन तत्स्थमुदकं लक्ष्यते। उदकस्राविणो मेघा इव। ते यथा आकाङ्क्ष्यन्ते तथा युष्मान् अन्नादिप्राप्तये पुरुप्रैषाः बहुविधं फलमिच्छन् यजमानः स्तोत्रैर्बहुप्रकारमाकारयतीत्यर्थः। तत्र दृष्टान्तः। अहन्यः अह्नि भवः एतशः न अश्व इव। स यथा शिक्षकेण नानाप्रकारं प्राप्यते तद्वत्॥
kvà svid asyá rájaso mahás páraṁ, kvā́varam maruto yásminn āyayá
yác cyāváyatha vithuréva sáṁhitaṁ, vy ádriṇā patatha tveṣám arṇavám

O learned persons! where is the Great and Efficient cause of this universe and where is the effect? This is the question we put to you. The Great and Efficient cause of the whole universe is the Brahma – God. Under His laws you come and move various articles. Under whose command, the winds come along with clouds towards the luster of the sun and the sea? The answer is – God is that First Efficient cause of the universe.
(Griffith:) Say where, then, is this mighty region’s farthest bound, where, Maruts, is the lowest depth that you have reached,
When you cast down like chaff the firmly stablished pile, and from the mountain send the glittering water-flood?


kvà, kvà; svit, svit; asyá, ayám.Gen.Sg.M/n; rájasaḥ, rájas-.Gen.Sg.N; maháḥ, máh-.Gen.Sg.N; páram, pára-.Nom/acc.Sg.N; kvà, kvà; ávaram, ávara-.Nom/acc.Sg.N; marutaḥ, marút-.Voc.Pl.M; yásmin, yá-.Loc.Sg.M/n; āyayá, √yā.2.Pl.Prf.Ind.Act; yát, yá-.Nom/acc.Sg.N; cyāváyatha, √cyu.2.Pl.Prs.Ind.Act; vithurā́, vithurá-.Acc.Pl.N; iva, iva; sáṁhitam, √dhā.Nom/acc.Sg.M/n; , ví; ádriṇā, ádri-.Ins.Sg.M; patatha, √pat.2.Pl.Prs.Ind.Act; tveṣám, tveṣá-.Acc.Sg.M; arṇavám, arṇavá-.Acc.Sg.M.

(सायणभाष्यम्)
हे मरुतः यूयं यस्मिन् उदके निमित्तभूते सति आयय आगच्छत अस्य रजसः वृष्ट्युदकस्य लोकस्य वा महः महतः परं पारमन्तं क्व स्वित्। कुत्रास्तीति। नास्तीत्यर्थः। तथा अवरम् अवाङ्भागः आदिश्च क्व स्वित्। कुत्रास्ति। आद्यन्तं न कोऽपि जानातीत्यर्थः। यत् यदा यूयं विथुरेव विथुराणि शिथिलानि तृणानीव संहितम् एकभूतमुदकं च्यावयथ स्वस्थानात् चालयथ तदा अद्रिणा वज्रेण त्वेषं दीप्तम् अर्णवम् उदकवन्तं मेघं वि पतथ विशीर्णं पातयथ॥
sātír ná vó mavatī svàrvatī, tveṣā́ vípākā marutaḥ pípiṣvatī
bhadrā́ vo rātíḥ pṛṇató ná dákṣiṇā, pṛthujráyī asuryèva jáñjatī

O learned and brave persons! you benefit all by your beneficial and generous donation. It is full of knowledge and gives delight. In the present case, the merited, mature, brilliant, fruitful, divided into several parts like the division of labor among workers. It is like the donation of sacrificial gift (Dakshina) from a wealthy and learned donor who fills all with knowledge and other virtues. It is a gigantic work, an army, like engaged in fighting in a battle with full force.
(Griffith:) Your winning is with strength, dazzling, with heavenly light, with fruit mature, O Maruts, fall of plenteousness.
Auspicious is your gift like a free giver’s meed, victorious, spreading far, as of immortal Deities.


sātíḥ, sātí-.Nom.Sg.F; , ná; vaḥ, tvám.Acc/dat/gen.Pl; ámavatī, ámavant-.Nom.Sg.F; svàrvatī, svàrvant-.Nom.Sg.F; tveṣā́, tveṣá-.Nom.Sg.F; vípākā, vípāka-.Nom.Sg.F; marutaḥ, marút-.Voc.Pl.M; pípiṣvatī, pípiṣvant-.Nom.Sg.F; bhadrā́, bhadrá-.Nom.Sg.F; vaḥ, tvám.Acc/dat/gen.Pl; rātíḥ, rātí-.Nom.Sg.F; pṛṇatáḥ, √pṝ.Acc/abl/gen.Sg/pl.M.Prs.Act; , ná; dákṣiṇā, dákṣiṇa-.Nom.Sg.F; pṛthujráyī, pṛthujráya-.Nom.Sg.F; asuryā̀, asuryà-.Nom.Sg.F; iva, iva; jáñjatī, jáñjatī-.Nom.Sg.F.

(सायणभाष्यम्)
हे मरुतः वः युष्माकं संबन्धिनी सातिर्न संभक्तिरिव युष्मत्संभजनं यथा प्रशस्तगुणं तद्वत् वः रातिः वृष्टयादिविषया अमवती अमात्यवती इन्द्रादिसहायवती। यथा राजेवामवान (ऋ.सं.४.४.१) इत्यत्र अमशब्दोऽमात्यवचनस्तद्वत्। यद्वा। वः सातिः संविभक्तिः न अमवती रोगवती न भवति किंतु स्वर्वती सुखवती त्वेषा दीप्ता विपाका परिपक्कफला पिपिष्वती पेषणवती कृषीवलैः कर्षणवती। वृष्टौ सत्यां कर्षन्तीति प्रसिद्धम्। स्वविरोधिपेषणवती वा। भद्रा भन्दनीया स्तुत्या। किंच पृणतः दातुर्धनिकस्य दक्षिणा न दक्षिणेव तद्वत् समृद्धकरी पृथुज्रयी पृथुजवा शीघ्रगामिनी। किंच असुर्येव असुरस्य स्वभूता जञ्जती सर्वानभिभवन्ती शक्तिरिव। सा यथा अन्येभ्योऽपहृत्य अन्यस्मै दातुं समर्था तद्वदियमपि मेघस्थमुदकमपहृत्य जगतो दातुं शक्तेत्यर्थः। ईदृशी रातिः अस्मभ्यमस्त्विति भावः॥
práti ṣṭobhanti síndhavaḥ pavíbhyo, yád abhríyāṁ vā́cam udīráyanti
áva smayanta vidyútaḥ pṛthivyā́ṁ, yádī ghṛtám marútaḥ pruṣṇuvánti

When the winds carry the voice of the clouds, on account of the rains caused by the rays of the sun, the rivers are flooded. When the winds sprinkle water on earth, the lightnings smile in the firmament. You should O learned persons be like the winds, the lightnings and the rays of the sun.
(Griffith:) The rivers roar before your chariot fellies when they are uttering the voice of rain-clouds.
The lightnings laugh upon the earth beneath them, what time the Maruts scatter forth their fatness.


práti, práti; stobhanti, √stubh.3.Pl.Prs.Ind.Act; síndhavaḥ, síndhu-.Nom.Pl.M/f; pavíbhyaḥ, paví-.Dat.Pl.M; yát, yá-.Nom/acc.Sg.N; abhríyām, abhríya-.Acc.Sg.F; vā́cam, vā́c-.Acc.Sg.F; udīráyanti, √īr.3.Pl.Prs.Ind.Act; áva, áva; smayanta, √smi.3.Pl.Prs.Inj.Med; vidyútaḥ, vidyút-.Nom.Pl.F; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; yádi, yádi; ghṛtám, ghṛtá-.Nom/acc.Sg.N; marútaḥ, marút-.Nom.Pl.M; pruṣṇuvánti, √pruṣ.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
पविभ्यः मरुत्संबन्धिवज्रेभ्यः सिन्धवः स्यन्दनशीला आपः प्रति ष्टोभन्ति प्रतिचलन्ति। कदा। यत् यदा अभ्रियाम् अभ्रभवां वाचं शब्दं स्तनितलक्षणम् उदीरयन्ति उच्चारयन्ति वज्राणि। किंच विद्युतः विद्योतमानास्तडितः पृथिव्याम् अन्तरिक्षे। पृथिवीत्यन्तरिक्षनाम पृथिवी भू: (नि.१.३.९) इति तन्नामसूक्तत्वात्। तत्र अव स्मयन्त स्मयन्ते अवाङ्मुखं प्रकाशन्ते। पृथिव्याम् इत्येतदुत्तरत्र वा योज्यम्। यदि यदा पृथिव्यां भूम्यां घृतं क्षरदुदकं मरुतः प्रुष्णुवन्ति प्रुष्णन्ति सिञ्चन्ति॥ प्रुषेः कैयादिकस्य व्यत्ययेन श्नुः॥ यदैवं तदेत्यर्थः॥
ásūta pṛ́śnir mahaté ráṇāya, tveṣám ayā́sām marútām ánīkam
té sapsarā́so ()janayantā́bhvam, ā́d ít svadhā́m iṣirā́m páry apaśyan

The brilliant troops of the Maruts – the brave soldiers who are resplendent like the sun stood in readiness for waging war with the wicked, unrighteous persons. They being active, produce the necessary agriculture output and shower great happiness, not earlier seen there before.
(Griffith:) Prsni brought forth, to fight the mighty battle, the glittering army of the restless Maruts.
Nurtured together they begat the monster, and then looked round them for the food that strengthens.


ásūta, √sū.3.Sg.Iprf.Ind.Med; pṛ́śniḥ, pṛ́śni-.Nom.Sg.F; mahaté, mahā́nt-.Dat.Sg.M/n; ráṇāya, ráṇa-.Dat.Sg.M; tveṣám, tveṣá-.Nom/acc.Sg.N; ayā́sām, ayā́s-.Gen.Pl.M; marútām, marút-.Gen.Pl.M; ánīkam, ánīka-.Nom/acc.Sg.N; , sá- ~ tá-.Nom.Pl.M; sapsarā́saḥ, sapsará-.Nom.Pl.M; janayanta, √jan.3.Pl.Prs.Inj.Med; ábhvam, ábhva-.Nom/acc.Sg.N; ā́t, ā́t; ít, ít; svadhā́m, svadhā́-.Acc.Sg.F; iṣirā́m, iṣirá-.Acc.Sg.F; pári, pári; apaśyan, √paś.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
असूत। पृश्निः। महते। रणाय। त्वेषम्। अयासम्। मरुताम्। अनीकम्। ते। सप्सरासः। अजनयन्त। अभ्वम्। आत्। इत्। स्व॒धाम्। इषिराम्। परि। अपश्यन्॥९॥ पृश्निः मरुन्माता नानावर्णा। पृश्नियै वै पयसो मरुतो जाताः (तै.सं.२.२.११.४), पृश्नेः पुत्रा उपमासः (ऋ.सं.५, ५८.५) इत्यादिश्रुतेः। तामेवान्तरिक्षदेवतां केचिदाहुः। सा देवी त्वेषं दीप्तम् अयासां गन्तॄणां मरुतामनीकं समूहम् एकोनपञ्चाशत्संख्याकम् असूत उत्पादितवती। किमर्थम्। महते रणाय संग्रामाय। मेघजयायेत्यर्थः। ते च मरुतः सप्सरासः समानरूपा हिंसको वा मेघानाम् अभ्वं मेघं जनयन्ति उत्पादितवन्तः। आदित् अनन्तरमेव इषिरां सर्वैरेष्टव्यां स्वधाम् अन्नं सस्यादिसमृद्धिलक्षणं पर्यपश्यन् परिपश्यन्ति सर्वे जनाः॥
eṣá va stómo maruta iyáṁ gī́r, māndāryásya mānyásya kāróḥ
éṣā́ yāsīṣṭa tanvè vayā́ṁ, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O great scholars! Our this praise is meant for you. This is the refined truthful and sweet speech of a noble man which gives bliss. Well understood this fact, the speech creates wonders. Let it reach everyone of you for the welfare of physical and spiritual health. Well intentioned, we may obtain good food and strength. It subdues all foes and enhances our kindness to all living beings.
(Griffith:) May this your laud, may this your song O Maruts, sung by the poet Mana’s son,
Mandarya.


eṣá, eṣá.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; stómaḥ, stóma-.Nom.Sg.M; marutaḥ, marút-.Voc.Pl.M; iyám, ayám.Nom.Sg.F; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; māndāryásya, māndāryá-.Gen.Sg.M; mānyásya, mānyá-.Gen.Sg.M/n; kāróḥ, kārú-.Gen.Sg.M; ā́, ā́; iṣā́, íṣ-.Ins.Sg.F; yāsīṣṭa, √yā.3.Sg.Aor.Opt/prec.Med; tanvè, tanū́-.Dat.Sg.F; vayā́m, vayā́-.Acc.Sg.F; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
एष वः इति दशमी व्याख्याता॥

(<== Prev Sūkta Next ==>)
 
maháś cit tvám indra yatá etā́n, maháś cid asi tyájaso varūtā́
sá no vedho marútāṁ cikitvā́n, sumnā́ vanuṣva táva hí préṣṭhā

O Indra! you are destroyer of all misery, highly learned and mighty. You are the acceptor of these great men of renunciation (Sannyasins) and are therefore great. O wise among the learned persons and full of knowledge. You are favorable towards us, therefore grant us the choicest blessing.
(Griffith:) As, Indra, from great treason you protect, indeed, from great treachery these who approach us,
So, marking well, Controller of the Maruts grant us their blessings, for they are your dearest.


maháḥ, máh-.Gen.Sg; cit, cit; tvám, tvám.Nom.Sg; indra, índra-.Voc.Sg.M; yatáḥ, √i.Acc/gen.Sg/pl.M/n.Prs.Act; etā́n, eṣá.Acc.Pl.M; maháḥ, máh-.Gen.Sg; cit, cit; asi, √as.2.Sg.Prs.Ind.Act; tyájasaḥ, tyájas-.Gen.Sg.N; varūtā́, varūtár-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; vedhaḥ, vedhás-.Voc.Sg.M; marútām, marút-.Gen.Pl.M; cikitvā́n, √cit.Nom.Sg.M.Prf.Act; sumnā́, sumná-.Acc.Pl.N; vanuṣva, √van.2.Sg.Prs.Imp.Med; táva, tvám.Gen.Sg; , hí; préṣṭhā, préṣṭha-.Nom.Pl.N.Aor.

(सायणभाष्यम्)
महश्चित्वम् इत्यष्टर्चं पञ्चमं सूक्तमैन्द्रमागस्त्यं त्रैष्टुभम्। द्वितीया चतुष्पदा विराट् अथ चतुष्पदा, विराड्दशकैः इत्युक्तत्वात् , विराजो दिशः (पि.सू.३.५) इति पिङ्गलनागेन सूत्रितत्वाच्च। महोऽष्टौ द्वितीया विराट् इत्यनुक्रमणिका। समूळ्हे दशरात्रे द्वितीये छन्दोमे मरुत्वतीये इदं विश्वजितोऽग्निं नरः इति खण्डे सूत्रितं – द्वितीयस्य शंसा महां महश्चित्वमिन्द्र (आश्व.श्रौ.८.७) इति॥
हे इन्द्र त्वं यतः कारणात् एतान् मरुतः महश्चित् महतोऽपि सामर्थ्यातिशयवत्त्वात् त्वं निरपेक्षेणापि स्नेहात् न त्यजसीति शेषः। अतः कारणात् महश्चिदसि। चित् इति पादपूरणः। महतोऽपि त्यजसः त्यागात्। यद्वा। एतत् क्रोधनाम। क्रोधाद्वा। वरूता वरिता रक्षिता असि भवसि। यद्वा। मरुतोऽपि त्यागात् वृष्ट्यादिविषयात् वारयितासि। यस्मादेवं तस्मात् हे मरुतां वेधः विधातः सः तादृशस्त्वं चिकित्वान् चेतनावान् अस्मदनुग्रहविषयज्ञानोपेतः सन् नः अस्मभ्यं सुम्ना सुखानि मरुदायत्तानि वृष्ट्यादिरूपाणि वनुष्व देहि। तानि सुन्नानि तव हि प्रेष्ठा तव खलु प्रियतमानि। हिशब्दः अयमिन्द्रो मरुत्सखा (ऋ.सं.८.७६.२) इत्यादिश्रुतिषु प्रसिद्धयर्थः॥
áyujran ta indra viśvákṛṣṭīr, vidānā́so niṣṣídho martyatrā́
marútām pṛtsutír hā́samānā, svàrmīḷhasya pradhánasya sātaú

O giver of happiness! The persons who condemn all unrighteousness and are highly learned let them unite in the struggle for the acquisition of superior wealth. They bestow happiness upon men, and organize a cheerful brave army of heroes.
(Griffith:) The various doings of all mortal people by you are ordered, in your wisdom, Indra.
The host of Maruts goes forth exulting to win the light-bestowing spoil of battle.


áyujran, √yuj.3.Pl.Aor.Ind.Pass; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; viśvákṛṣṭīḥ, viśvákṛṣṭi-.Nom.Pl.F; vidānā́saḥ, √vid.Nom.Pl.F.Prf.Med; niṣṣídhaḥ, niṣṣídh-.Nom.Pl.F; martyatrā́, martyatrā́; marútām, marút-.Gen.Pl.M; pṛtsutíḥ, pṛtsutí-.Nom.Sg.F; hā́samānā, √hās.Nom.Sg.F.Prs.Med; svàrmīḷhasya, svàrmīḷha-.Gen.Sg.M/n; pradhánasya, pradhána-.Gen.Sg.N; sātaú, sātí-.Loc.Sg.F.

(सायणभाष्यम्)
पूर्वमन्त्रे मरुतामिन्द्रसाहाय्यमुक्तम्। अत्रेन्द्रस्य मरुत्साहाय्यमुच्यते। हे इन्द्र ते मरुतः अयुज्रन् युज्यन्ते त्वया सुक्ता भवन्तीत्यर्थः। कीदृशास्ते। विश्वकृष्टीः विश्वकृष्टयो राज्यत्वेन सर्वजनवन्तः किंच मर्त्यत्रा मर्त्येषु मर्त्यार्थं निष्षिधः निःशेषेणोदकस्य सेत्तॄन् मेघान् विदानासः जानानाः। किंच येषां मरुतां पृत्सुतिः सेना स्वर्मीळ्हस्य प्रधनस्य सुखसेक्तुः। प्रकृष्टधनवतो वृत्रादिसंग्रामस्य सातौ लाभे जये निमित्तभूते सति सेना हासमाना हासं कुर्वती हर्षयुक्ता भवति। यद्वा। सुखेन मिह्यते जलं यस्मिन् तादृशस्य प्रधनस्य प्रकृष्टोदकाख्यधनसाधनस्य संग्रामस्य सातौ॥ मेघभेदनायेति यावत्। येषामीदृशी सेनास्ति ते मरुतोऽयुज्रन्निति संबन्धः॥
ámyak sā́ ta indra ṛṣṭír asmé, sánemy ábhvam marúto junanti
agníś cid dhí ṣmātasé śuśukvā́n, ā́po ná dvīpáṁ dádhati práyāṁsi

O Indra (destroyer of the wicked)! The learned good men serve you – the Eternal, Great and Invisible Cause. Let you be accessible to us. You are like the Resplendent fire. As sea water pervade from all directions, you have pervaded all. You are the first Eternal Cause of the whole creation. Therefore, all dedicate to you their most cherished objects.
(Griffith:) That spear of yours sat firm for us, O Indra: the Maruts set their whole dread power in motion.
Even Agni shines resplendent in the brush-wood: the viands hold him as floods hold an island.


ámyak, √myakṣ.3.Sg.Aor.Ind.Act; sā́, sá- ~ tá-.Nom.Sg.F; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; ṛṣṭíḥ, ṛṣṭí-.Nom.Sg.F; asmé, ahám.Dat/loc.Pl; sánemi, sánemi-.Acc.Sg.N; ábhvam, ábhva-.Nom/acc.Sg.N; marútaḥ, marút-.Nom.Pl.M; junanti, √jū.3.Pl.Prs.Ind.Act; agníḥ, agní-.Nom.Sg.M; cit, cit; , hí; sma, sma; atasé, atasá-.Loc.Sg.N; śuśukvā́n, √śuc.Nom.Sg.M.Prf.Act; ā́paḥ, áp-.Nom.Pl.F; , ná; dvīpám, dvīpá-.Nom/acc.Sg.N; dádhati, √dhā.3.Pl.Prs.Ind.Act; práyāṁsi, práyas-.Nom/acc.Pl.N.

(सायणभाष्यम्)
हे इन्द्र ते तव सा प्रसिद्धा ऋष्टिः वज्राख्यायुधविशेषः अस्मे अस्मद्वृष्ट्यर्थम् अम्यक् प्राप्नोति मेघसमीपे। एवं च सति मरुतः अपि। सनेमि अह्राय (नि.३.२७.४) इति षट् पुराणनामानि इत्युक्तत्वात् सनेमि इति पुराणनाम। पुराणं चिरकालं संगृहीतम् अभ्वम् उदकं जुनन्ति क्षिपन्ति वर्षन्तीत्यर्थः। वृष्ट्या सस्यादिसमृद्धौ सत्याम् अग्निश्चिद्धि ष्म। हि स्म इति पूरणे। अग्निरपि अतसे संतते कर्मणि निमित्तभूते सति शुशुक्वान् दीप्यमानो वर्तते। पश्चात् प्रयांसि चरुपुरोडाशादिहवींषि दधति धारयन्ति ददति वा यजमानाः। किमिव। आपो न द्वीपम्। द्विपार्श्वस्थोदकवान्पर्वतादिद्वीपः। तं यथा आपो धारयन्ति तद्वत्। यद्वा। आयुधमेवोच्यते। वज्राख्यायुधविशेषोऽतसे काष्ठसमूहे शुशुक्वान् दीपयन्नग्निश्चित्। चिच्छब्दः उपमार्थे दधि चिदित्युपमार्थे (निरु.१.४) इति यास्केनोपमार्थस्योक्तत्वात्। काष्ठे ज्वलन्नग्निरिव तद्वद्दीप्तो वर्तते। एतदेव दीप्तत्वमपेक्ष्य सेत्युक्तम्। एवं च सति आपो द्वीपमिव वृष्ट्युदकानि प्रयांसि सस्याद्यन्नानि दधति धारयन्ति। एतत्सर्वं महानुभावस्येन्द्रस्य ऋष्टेः सामर्थ्यमितीन्द्रस्य स्तुतिः॥
tváṁ tū́ na indra táṁ rayíṁ dāḥ-, ójiṣṭhayā dákṣiṇayeva rātím
stútaś ca yā́s te cakánanta vāyóḥ-, stánaṁ ná mádhvaḥ pīpayanta vā́jaiḥ

O Indra (giver of much wealth)! You grant us profuse wealth of all kinds, the way the performers of Yajnas please priests with ample Dakshina (sacrificial present). Grant us the wealth which meets your approval and praise. Indeed, it multiplies your sweet glory just like the mother’s milk nourishes the child well.
(Griffith:) Grant us now that opulence, O Indra, as guerdon won by mightiest donation.
May hymns that please you cause the breast of Vayu to swell as with the mead’s refreshing sweetness.


tvám, tvám.Nom.Sg; , tú; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M/f; dāḥ, √dā.2.Sg.Aor.Inj.Act; ójiṣṭhayā, ójiṣṭha-.Ins.Sg.F; dákṣiṇayā, dákṣiṇa-.Ins.Sg.F; iva, iva; rātím, rātí-.Acc.Sg.F; stútaḥ, stút-.Nom.Pl.F; ca, ca; yā́ḥ, yá-.Nom.Pl.F; te, tvám.Dat/gen.Sg; cakánanta, √kan.3.Pl.Prf.Sbjv.Med; vāyóḥ, vāyú-.Gen.Sg.M; stánam, stána-.Acc.Sg.M; , ná; mádhvaḥ, mádhu-.Gen.Sg.N; pīpayanta, √pī.3.Pl.Prf.Inj/sbjv.Med; vā́jaiḥ, vā́ja-.Ins.Pl.M.

(सायणभाष्यम्)
हे इन्द्र त्वं तु। तुः अवधारणे। त्वमेव तं रयिं त्वद्दानयोग्यं गवादिधनं दाः देहि। यस्मादितरेभ्योऽपि त्वमेव बहुप्रदः अतोऽतिमहद्धनं देहीत्यर्थः। वयं तु ओजिष्ठया ओजस्वितमया परिक्रमणार्हया दक्षिणया समृद्धिसाधनया गवादिलक्षणया ऋत्विजम् इव रातिं दातारं त्वां प्रीणयाम इति शेषः। यद्वा। दक्षिणाशब्दो देयद्रव्यसामान्यवचनः। रातिशब्दो बन्धुवचनः। हिरण्यादिसारवद्द्रव्यप्रदानेन बन्धुं यथा वशीकुर्वन्ति तद्वत् त्वां वशीकुर्म इत्यर्थः। किंच वायोः धौतयुवक्षेपिष्ठस्य शीघ्रवरप्रदस्य ते॥ कर्मणि षष्ठी। वायुं त्वां स्तुतः येऽस्मदीयाः स्तोतारः चकनन्त कामयन्ते अस्तवन्। याः स्तुतयः त्वामेव अकामयन्तेति वा योजना॥ कनतेर्ण्यन्तात् लुङि चङि रूपम्। चङ्यन्यतरस्याम् इति चङः पूर्वमक्षरमुदात्तम्॥ त्वां होत्रादयः वाजैः हविर्लक्षणैरन्नैः पीपयन्त आप्याययन्ति। तत्र दृष्टान्तः। मध्वः मधुरस्य स्तन्यस्य लाभाय वाजैः सारवद्भिरन्नविशेषैः स्तनं न। तं यथा आप्याययन्ति तद्वद्वयं त्वां बहुकृतप्रदानाय स्तुत्या हविषा आप्याययामः। एवं तु दातव्यत्वेन प्रसिद्धं धनं सर्वदा देहीत्यर्थः॥
tvé rā́ya indra tośátamāḥ, praṇetā́raḥ kásya cid ṛtāyóḥ
té ṣú ṇo marúto mṛḷayantu, yé smā purā́ gātūyántīva devā́ḥ

O Indra (generous minded Commender of the Army)! Let the truthful aeronautical scientists help us in the the acquisition of wealth. You be pleased and give us happiness under your guidance. They always endeavor like the wise persons and desire to rule over the earth and bring about the welfare of its inhabitants.
(Griffith:) With you, O Indra, are most bounteous riches that further every one who lives uprightly.
Now may these Maruts show us loving-kindness, Deities who of old were ever prompt to help us.


tvé, tvám.Loc.Sg; rā́yaḥ, rayí- ~ rāy-; indra, índra-.Voc.Sg.M; tośátamāḥ, tośátama-.Nom.Pl.M; praṇetā́raḥ, praṇetár-.Nom.Pl.M; kásya, ká-.Gen.Sg.M/n; cit, cit; ṛtāyóḥ, ṛtāyú-.Gen.Sg.M; , sá- ~ tá-.Nom.Pl.M; , sú; naḥ, ahám.Acc/dat/gen.Pl; marútaḥ, marút-.Nom/acc/abl/gen.Pl.M; mṛḷayantu, √mṛḍ.3.Pl.Prs.Ind.Act; , yá-; sma, sma; purā́, purā́; gātūyánti, √gātūy.3.Pl.Prs.Ind.Act; iva, iva; devā́ḥ, devá-.Nom.Pl.M.

(सायणभाष्यम्)
हे इन्द्र त्वे तव रायः धनविशेषाः तोशतमाः अतिशयेन प्रीणयितारः॥ तुष्यतेस्तोषः। छान्दसं शत्वम्॥ यद्वा। ते रायो रातयो बन्धवो बन्धुभूताः सखिभूता मरुतः तोशतमाः। तोशतिर्वधकर्मा, नितोशयति निबर्हयति (नि.२.१९.२९) इति तन्नामसु पाठात्। तोशतमा हिंसितृतमा अवर्षकाणां मेघानाम्। कस्य चिदृतायोः। ऋतमिति यज्ञनाम। कस्यापि यज्ञेच्छोर्यजमानस्य प्रणेतारः प्रकर्षेण निर्वोढारः। ते मरुतः नः अस्मान् सुष्टु मृळयन्तु। के ते। ये स्म ये खलु देवाः द्योतनशीला मरुतः पुरा पूर्वं गातुयन्तीव यज्ञगमनमिच्छन्तीव ते आगत्य मृळयन्तु॥
práti prá yāhīndra mīḷhúṣo nṝ́n, maháḥ pā́rthive sádane yatasva
ádha yád eṣām pṛthubudhnā́sa étās, tīrthé nā́ryáḥ paúṁsyāni tasthúḥ

O Indra (Commander-in-Chief of the Army or President of the National Assembly)! You go to the benevolent, large-hearted and intelligent men and women. Such people are entrenched as powerful like a trader in the ship going for business. Always try to do good to others even while staying at your home.
(Griffith:) Bring forth the Men who rain down boons, O Indra: exert you in the great terrestrial region;
For their broad-chested speckled deer are standing like a King’s armies on the field of battle.


práti, práti; prá, prá; yāhi, √yā.2.Sg.Prs.Imp.Act; indra, índra-.Voc.Sg.M; mīḷhúṣaḥ, mīḍhváṁs-.Acc.Pl; nṝ́n, nár-.Acc.Pl.M; maháḥ, máh-.Acc.Pl; pā́rthive, pā́rthiva-.Loc.Sg.N; sádane, sádana-.Loc.Sg.N; yatasva, √yat.2.Sg.Prs.Imp.Med; ádha, ádha; yát, yá-.Nom/acc.Sg.N; eṣām, ayám.Gen.Pl.M/n; pṛthubudhnā́saḥ, pṛthubudhná-.Nom.Pl.M; étāḥ, éta-.Nom.Pl.M; tīrthé, tīrthá-.Loc.Sg.N; , ná; aryáḥ, arí-.Gen.Sg.M/f; paúṁsyāni, paúṁsya-.Nom/acc.Pl.N; tasthúḥ, √sthā.3.Pl.Prf.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं मीळ्हुषः उदकसेक्तॄन् नॄन् जगन्नेतॄन् नराकारान् वा महः महतः मेघान् प्रति प्र याहि अभिगच्छ। मेघानां वृत्ररूपेण नराकारत्वं युक्तम्। गत्वा च पार्थिवे सदने। पृथिवीत्यन्तरिक्षनाम। तत्संबन्धिनि स्थाने यतस्व प्रयत्नं कुरु। तैः सह युध्यस्वेत्यर्थः। यद्वा। हविष्प्रदातॄन् कर्मनिर्वाहकान् महतो यजमानान् प्रति गच्छ। गत्वा च पार्थिवे सदने देवयजने यतस्व। यत्नं कुरु हविर्भोजनाय। अध अपि यत् यदा एषां त्वत्साहाय्यकारिणां मरुतां संबन्धिनः पृथुबुध्नासः विस्तीर्णमूलाः एताः पृषद्वर्णा गन्तारो वा अश्वाः अर्यः अरेः शत्रोः पौंस्यानि तीर्थे न युद्धमार्गं इव तस्थुः तिष्ठन्ति मेघानाक्रमन्ते। यद्वा। एषां मरुतां पृथुबुध्नासो बृहन्मूला एताः कृष्णवर्णा मेघास्तिष्ठन्ति। तत्र दृष्टान्तः। अर्यः अरणीयस्य स्वामिनः पौंस्यानि बलानि तीर्थं न राजवीथ्यां यथा तिष्ठन्ति तद्वत्॥
práti ghorā́ṇām étānām ayā́sām, marútāṁ śṛṇva āyatā́m upabdíḥ
yé mártyam pṛtanāyántam ū́mair, ṛṇāvā́naṁ ná patáyanta sárgaiḥ

O men! I hear the noise of formidable and swift moving men and women. They are mighty like the winds and serve those who annihilate their wicked enemies with their protective power. Such persons march together to meet the foes. You should also act similarly.
(Griffith:) Heard is the roar of the advancing Maruts, terrific, glittering, and swiftly moving,
Who with their rush overthrow as it were a sinner the mortal who would fight with those who love him.


práti, práti; ghorā́ṇām, ghorá-.Gen.Pl.M; étānām, éta-.Gen.Pl.M; ayā́sām, ayā́s-.Gen.Pl.M; marútām, marút-.Gen.Pl.M; śṛṇve, √śru.3.Sg.Prs.Ind.Med; āyatā́m, √i.Gen.Pl.M/n.Prs.Act; upabdíḥ, upabdí-.Nom.Sg.M; , yá-; mártyam, mártya-.Acc.Sg.M; pṛtanāyántam, √pṛtanāy.Acc.Sg.M.Prs.Act; ū́maiḥ, ū́ma-.Ins.Pl.M; ṛṇāvā́nam, ṛṇāván-.Acc.Sg.M/f; , ná; patáyanta, √pat.3.Pl.Prs.Inj.Med; sárgaiḥ, sárga-.Ins.Pl.M.

(सायणभाष्यम्)
हे इन्द्र ते संबन्धिनां घोराणां भयानकानां शब्दाभिमानानां वा एतानाम् एतवर्णानाम् अयासाम् अयमानानां गमनशीलानां मरुताम् आयताम् आगन्तॄणां मरुताम् उपब्दिः उप गुर्वादिसमीपे गम्यते ज्ञायते उपपद्यते इति वा उपब्दिर्वाक्। शृण्वे श्रूयते॥ कर्मणि कर्तृप्रत्ययः। ते एव विशिष्यन्ते। ये मरुतः मर्त्यं मरणधर्माणम् ऊमैः स्वरक्षणैरुदकनिगमनसाधनैर्वा पृतनायन्तं पृतनामात्मन इच्छन्तं वैरिणं मेघं वा सर्गैः सृष्टैः स्वकीयप्रहारविशेषैः पतयन्त पातयन्ति तेषामेव ध्वनिः श्रूयते इत्यर्थः। पातने दृष्टान्तः। सर्गैः ऋणवानं न॥ छन्दसीवनिपौ° इति वनिप्॥ ऋणवन्तम् अधम वैरिणमिव। तं यथा पीडयित्वा तदीयं धनमपहरन्ति तद्वत्। एवंमहानुभावा मरुतस्तवानुगा इतीन्द्रस्य स्तुतिः॥
tvám mā́nebhya indra viśvájanyāḥ-, rádā marúdbhiḥ śurúdho góagrāḥ
stávānebhi stavase deva devaír, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O Indra (President of the Assembly)! associated with the Maruts (aeronautical scientists) who admire all sciences for glorifying you, may we know the nature of the waters. It gives happiness and is useful to all. It has the rays of the sun destroying the germs of diseases and food. Such bright persons are the leaders, and they transform the nature of the soul. You should also note down all this for the guidance of the people.
(Griffith:) Give to the Manas, Indra with Maruts, gifts universal, gifts of cattle foremost.
You, Deity, are praised with Deities who must be lauded. May we find strengthening food in full abundance.


tvám, tvám.Nom.Sg; mā́nebhyaḥ, mā́na-.Dat/abl.Pl.M; indra, índra-.Voc.Sg.M; viśvájanyāḥ, viśvájanya-.Acc.Pl.F; ráda, √rad.2.Sg.Prs.Imp.Act; marúdbhiḥ, marút-.Ins.Pl.M; śurúdhaḥ, śurúdh-.Acc.Pl.F; góagrāḥ, góagra-.Acc.Pl.F; stávānebhiḥ, √stu.Ins.Pl.M/n.Prs.Med; stavase, √stu.2.Sg.Prs.Sbjv.Med; deva, devá-.Voc.Sg.M; devaíḥ, devá-.Ins.Pl.M; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वं मानेभ्यः मानार्थम्। चित्तेनेत्यर्थः॥ तादर्थ्ये चतुर्थी। विश्वजन्या विश्वजन्यः। सोः आंकारः॥ विश्वे प्राणिनः उत्पादनीया यस्य तादृशस्त्वं सर्वजनहितशक्त्या वा मरुद्भिः सह शुरुधः शोकस्य रोधयित्रीः शोषिका: गोअग्राः गर्जितमुदकं वा अग्रे पुरतो यासां ता मेघपङ्क्तीः रद विलिख विदारय। हे देव द्योतमान त्वं स्तवानेभिः स्तूयमानैः देवैः अन्यैर्मरुदादिभिर्ऋत्विग्भिर्वा स्तवसे स्तूयसे। उभयत्र कर्मणि कर्तृप्रत्ययः॥ विद्यामेत्ययं व्याख्यातः॥

(<== Prev Sūkta Next ==>)
 
ná nūnám ásti nó śváḥ, kás tád veda yád ádbhutam
anyásya cittám abhí saṁcaréṇyam, utā́dhītaṁ ví naśyati

O men! it is not certain what today or what tomorrow will yield to us? Who knows that what is wonderful ? The mind of another man is unsteady and therefore it must be comprehended well. Failing in it, the deep study also goes waste.
(Griffith:) Naught is to-day, to-morrow naught. Who comprehends the mystery?
We must address ourselves unto another’s thought, and lost is then the hope we formed.


, ná; nūnám, nūnám; ásti, √as.3.Sg.Prs.Ind.Act; , ná; u, u; śvás, śvás; káḥ, ká-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; veda, √vid.3.Sg.Prf.Ind.Act; yát, yá-.Nom/acc.Sg.N; ádbhutam, ádbhuta-.Nom/acc.Sg.N; anyásya, anyá-.Gen.Sg.M/n; cittám, √cit.Nom/acc.Sg.M/n; abhí, abhí; saṁcaréṇyam, saṁcaréṇya-.Nom/acc.Sg.M/n; utá, utá; ā́dhītam, √dhī.Nom/acc.Sg.M/n; , ví; naśyati, √naś.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
न नूनमस्ति इति पञ्चर्चं षष्ठं सूक्तमागस्त्यमैन्द्रम्। अत्रानुक्रमणिका – न नूनं पञ्चागस्त्येनैन्द्रे हविषि मरुतामुद्यत इन्द्रागस्त्ययोः संवादः ऐन्द्रस्तत्राद्या तृतीया चेन्द्रवाक्यं चतुर्थी चादौ बृहती तिस्रोऽनुष्टुभः इति। सूक्तस्येन्द्रागस्त्यसंवादरूपत्वादाद्या तृतीया चतुर्थी चेन्द्रवाक्यम्। अतस्तासां यस्यवाक्यन्यायेन स ऋषिः। शिष्टे अगस्त्यवाक्ये। अतस्तयोः स एवर्षिः। आद्या च बृहती ततस्तिस्रोऽनुष्टुभः। अन्त्या अविशेषात् त्रिष्टुप्॥ विशेषविनियोगो लैङ्गिकः। अत्र यास्कः – अगस्त्य इन्द्राय हविर्निरुप्य मरुद्भ्यः संप्रदित्सांचकार स इन्द्र एत्य परिदेवयांचक्रे (निरु.१.५) इति॥
परिदेवनप्रकारः प्रतिपाद्यते। इन्द्र आह। अद्यतनं यदस्ति तत् नूनम् अद्य न अस्ति। नूनमत्र विचिकित्सार्थे। अत्र अद्य इति यद्यपि नास्ति तथापि उत्तरवाक्ये श्वः इति दर्शनादत्र अद्येति गम्यते। तथा श्वः अपि नूनं नो। उशब्दः अवधारणे। श्वस्तनमपि नैव नास्ति। अद्य यथा अस्मदर्थनिरुप्तम् अस्मभ्यं नास्ति किल श्वः कथं लप्स्यते इति भावः। यदद्भुतम् अन्यस्मै निरुप्य अन्यस्मै दत्तमति यदस्ति वैपरीत्यं तत् कः वेद। यद्वा। यदद्भुतं भावि कार्यं यदस्ति तत्को वेद। अद्य श्वो वा लभ्यते इत्याशा न कार्येत्युक्तं भवति। तदेवाह। अभि संचरेण्यं सर्वतः संचारि अन्यस्य चित्तं मानसं जानतीति शेषः। उत अपि च आधीतम् आध्यातं चिन्तितमपि न दृश्यं किमु सकृत्स्मृतं वि नश्यति इति॥
kíṁ na indra jighāṁsasi, bhrā́taro marútas táva
tébhiḥ kalpasva sādhuyā́, mā́ naḥ samáraṇe vadhīḥ

O Indra (President of the Assembly)! why do you seek to kill us? We Maruts are your subjects and men and are your brothers. Treat them well and accomplish perfection with their help. Do not kill us either in the battle or in the struggle.
(Griffith:) The Maruts are your brothers. Why, O Indra, would you take our lives?
Agree with them in friendly wise, and do not slay us in the fight.


kím, ká-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; jighāṁsasi, √han.2.Sg.Prs.Ind/des.Act; bhrā́taraḥ, bhrā́tar-.Nom.Pl.M; marútaḥ, marút-.Nom.Pl.M; táva, tvám.Gen.Sg; tébhiḥ, sá- ~ tá-.Ins.Pl.M/n; kalpasva, √kl̥p.2.Sg.Prs.Imp.Med; sādhuyā́, sādhuyā́; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; samáraṇe, samáraṇa-.Loc.Sg.N; vadhīḥ, √vadh.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
इदमगस्त्यवाक्यम्। हे इन्द्र नः अस्मान् अनपराधिनः किं जिघांससि हन्तुमिच्छसि। कथमवध्यत्वमिति अत आह। मरुतः तव भ्रातरः। त्वया भोगप्रदानेन भरणीया इत्यर्थः। अतो वयमवध्या इत्युक्तं भवति। मरुतामिन्द्रभ्रातृत्वम् एकस्मिन्नेवादितिगर्भे उत्पन्नत्वात्। सा चोत्पत्तिः पुराणेषु प्रसिद्धा। सन्तु भ्रातरस्ततश्च किमिति अत आह। तेभिः तैर्मरुद्भिः सह साधुया साधुत्वं कल्पस्व कल्पय हविर्भागं तैः सह युद्धं वा। नः अस्मान् समरणे संग्रामे मा वधीः मा हिंसीः। यद्वा। लुप्तो दृष्टान्तः। संग्रामे यथा विरोधिनं हंसि न तथास्मानिति॥
kíṁ no bhrātar agastya, sákhā sánn áti manyase
vidmā́ hí te yáthā máno, -asmábhyam ín ná ditsasi

O my brother Agastya (well-versed in several sciences)! you are our friend. Why then do you treat us with indifference? We are anxious to know, what debars us to seek your favor?
(Griffith:) Agastya, brother, why do you neglect us, you who are our friend?
We know the nature of your mind. Verity you wilt give us naught.


kím, ká-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; bhrātar, bhrā́tar-.Voc.Sg.M; agastya, agástya-.Voc.Sg.M; sákhā, sákhi-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act; áti, áti; manyase, √man.2.Sg.Prs.Ind.Med; vidmá, √vid.1.Pl.Prf.Ind.Act; , hí; te, tvám.Dat/gen.Sg; yáthā, yáthā; mánaḥ, mánas-.Nom/acc.Sg.N; asmábhyam, ahám.Dat.Pl; ít, ít; , ná; ditsasi, √dā.2.Sg.Prs.Ind/des.Act.

(सायणभाष्यम्)
इदमिन्द्रवाक्यम्। हे भ्रातः हे अगस्त्य। हविष्प्रदानवरप्रदानाभ्यां परस्परोपकारत्वात् भ्रातृत्वम्। तादृशस्त्वं सखा सन् अस्मद्धितकार्यपि सन् नः अस्मान् किम् अति मन्यसे। कस्मादपराधादतिक्रम्य मनुषे। अपलपसि। नायमपलापः किंतु तथ्यमेवेति चेत् उच्यते। गन्तव्यं ते तव मनः मानसं यथा यथावस्तु विद्म जानीमः। कथं जानीथेति उच्यते। अस्मभ्यमिन्न दित्ससि। अस्मदर्थं निरुप्तमस्मभ्यं दातुं नेच्छस्येव। इत् एवार्थे॥
áraṁ kṛṇvantu védiṁ, sám agním indhatām puráḥ
tátrāmṛ́tasya cétanaṁ, yajñáṁ te tanavāvahai

Let the teachers and preachers brighten their intellect. Let them set forward Agni (fire of knowledge) in blaze. Let us – we, the teachers and preachers – extend the consciousness of immortal soul that binds all of us.
(Griffith:) Let them prepare the altar, let them kindle fire in front: we two
Here will spread ritual for you, that the Immortal may observe.


áram, áram; kṛṇvantu, √kṛ.3.Pl.Prs.Imp.Act; védim, védi-.Acc.Sg.F; sám, sám; agním, agní-.Acc.Sg.M; indhatām, √idh.3.Du.Prs.Imp.Med; purás, purás; tátra, tátra; amṛ́tasya, amṛ́ta-.Gen.Sg.N; cétanam, cétana-.Nom/acc.Sg.N; yajñám, yajñá-.Acc.Sg.M; te, tvám.Dat/gen.Sg; tanavāvahai, √tan.1.Du.Prs.Sbjv.Med.

(सायणभाष्यम्)
इदमिन्द्रवाक्यम्। अपरे अगस्त्यवाक्यमाहुः। हे ऋत्विजो यूयं अगस्त्योऽङ्गीकृतवान् तस्मात् वेदिम् अरं कृण्वन्तु। संमार्जनपर्युक्षणादिना परिचरन्तु। तथा पुरः पुरस्तात् अग्निम् आहवनीयादिकं सम् इन्धताम् इध्मप्रक्षेपेण प्रज्वालयन्तु। तत्र अग्नौ अमृतस्य अमरणलक्षणस्य वेदत्वस्य चेतन प्रज्ञापकं यज्ञं हे अगस्त्य ते त्वदीयं त्वं चाहं च तनवावहै। अगस्त्यवाक्यपक्षे शिष्टमविशिष्टम्। तत्र वेद्याममृतस्य तत्साधनस्य हविषो वा चेतनं प्रज्ञापनमासादनं कुरुत। आवां पत्नीयजमानौ अध्वर्युयजमानौ वा हे इन्द्र ते त्वदर्थं यज्ञं तनवावहै॥
tvám īśiṣe vasupate vásūnāṁ, tvám mitrā́ṇām mitrapate dhéṣṭhaḥ
índra tvám marúdbhiḥ sáṁ vadasva-, -ádha prā́śāna ṛtuthā́ havī́ṁṣi

O Indra! you are the Lord of riches and of the Brahma-charis. They observe Brahma-charya (celibacy) up to to the age of 24 years and are endowed with forgiveness and other virtues. Like the earth etc., you are the protector of friends and their best upholder. You speak lovingly with the learned men who are mighty like the winds and then partake of food according to the varying seasons.
(Griffith:) You, Lord of Wealth, are Master of all treasures, you, Lord of friends, are your friends’ best supporter.
O Indra, speak you kindly with the Maruts, and taste oblations in their proper season.


tvám, tvám.Nom.Sg; īśiṣe, √īś.2.Sg.Prs.Ind.Med; vasupate, vásupati-.Voc.Sg.M; vásūnām, vásu-.Gen.Pl.N; tvám, tvám.Nom.Sg; mitrā́ṇām, mitrá-.Gen.Pl.M; mitrapate, mitrapati-.Voc.Sg.M; dhéṣṭhaḥ, dhéṣṭha-.Nom.Sg.M; índra, índra-.Voc.Sg.M; tvám, tvám.Nom.Sg; marúdbhiḥ, marút-.Ins.Pl.M; sám, sám; vadasva, √vad.2.Sg.Prs.Imp.Med; ádha, ádha; prá, prá; aśāna, √aś.2.Sg.Prs.Imp.Act; ṛtuthā́, ṛtuthā́; havī́ṁṣi, havís-.Nom/acc.Pl.N.

(सायणभाष्यम्)
इदमगस्त्यवाक्यम्। हे वसूनां वसुपते अतिप्रभूतानां पुरोडाशाज्यादिधनानां स्वामिन् हे इन्द्र त्वमीशिषे ईश्वरो भवसि सर्वस्य। वृत्त्यवृत्तिभ्यां बहुत्वं नित्यं संबन्धश्च प्रतिपद्यते। यद्वा। हे वसुपते वसूनामीशिषे इति योजना। द्वितीयो वसुशब्दोऽनुवादो वा। तथा हे मित्राणां मित्रपते अस्मदादिमित्रस्य नित्यं पालकेन्द्र त्वं धेष्ठः सर्वस्यातिशयेन धारकोऽसि। हे इन्द्र त्वम् उक्तमहिमस्त्वं मरुद्भिः सं वदस्व तैः साकं सम्यक्कृतमिति वदस्व। अध अपि च त्वम् ऋतुथा ऋतावृतौ। उपलक्षणमेतत्कालस्य। तत्तद्योगकाले हवींषि आज्यचर्वादीनि प्राशान प्रकर्षेण भुङ्क्ष्व॥

(<== Prev Sūkta Next ==>)
 
práti va enā́ námasāhám emi, sūkténa bhikṣe sumatíṁ turā́ṇām
rarāṇátā maruto vedyā́bhir, ní héḷo dhattá ví mucadhvam áśvān

O Maruts (learned persons)! you are mighty like the winds. I approach you with reverential homage or offer food with admiring words. I cherish to seek the intellect of the active and strong persons. With pleasing mind and joyful praise and with my worthwhile acts, forgive us for any mistake committed unintentionally and release your swift horses (power of senses).
(Griffith:) To you I come with this mine adoration, and with a hymn I crave the Strong Ones’ favour
hymn that truly makes you joyful, Maruts. Suppress your anger and unyoke your horses.


práti, práti; vaḥ, tvám.Acc/dat/gen.Pl; enā́, ayám.Ins.Sg.M/n; námasā, námas-.Ins.Sg.N; ahám, ahám.Nom.Sg; emi, √i.1.Sg.Prs.Ind.Act; sūkténa, sūktá-.Ins.Sg.M/n; bhikṣe, √bhaj.2.Sg.Prs.Ind/des.Med; sumatím, sumatí-.Acc.Sg.F; turā́ṇām, turá-.Gen.Pl.M/n; rarāṇátā, rarāṇátā-.Ins.Sg.M/f/n; marutaḥ, marút-.Voc.Pl.M; vedyā́bhiḥ, vedyā́-.Ins.Pl.F; , ní; héḷaḥ, héḷas-.Acc.Sg.N; dhattá, √dhā.2.Pl.Prs.Imp.Act; , ví; mucadhvam, √muc.2.Pl.Aor.Imp.Med; áśvān, áśva-.Acc.Pl.M.

(सायणभाष्यम्)
प्रति वः इति षडृचं सप्तमं सूक्तमागस्त्यं त्रैष्टुभं मारुतम्। आद्ये द्वे केवलमारुते। शिष्टाश्चतस्रो मरुत्वदिन्द्रदेवताकाः। प्रति वः षण्मारुतं तु चतस्रोऽन्त्या मरुत्वतीयाः इत्यनुक्रमणिका। विशेषविनियोगो लैङ्गिकः॥
हे मरुतः वः युष्मान् अहं प्रति एमि अभिगच्छामि। केन साधनेन। नमसा नमस्कारेण हविषा वा। नम इत्यन्ननाम। तथा सूक्तेन शोभनवचनेन स्तुतिरूपेण। तुराणां त्वरमाणानां शत्रूणां हिंसकानां वा युष्माकं सुमतिं शोभनमतिम् अनुग्रहबुद्धिं भिक्षे याचे। इन्द्रस्यैव पुनर्हविष्प्रदानादिदं याच्यते। किंच हे मरुतः यूयं वेद्याभिः वेदितव्याभिः स्तुतिभिः रराणता रममाणेन मनसा इत्थंभूताः सन्तः हेळ:। क्रोधनामैतत्। क्रोधं युष्मदभिक्रमजनितं नि धत्त निकृष्टं धारयत त्यजतेत्यर्थः। तथा अश्वान् वि मुचध्वम् रथेभ्यो वियोजयत। क्रोधात् पुनर्गमनं मा कुरुतेत्यर्थः॥
eṣá va stómo maruto námasvān, hṛdā́ taṣṭó mánasā dhāyi devāḥ
úpem ā́ yāta mánasā juṣāṇā́ḥ-, yūyáṁ hí ṣṭhā́ námasa íd vṛdhā́saḥ

O Maruts (holy scholars)! this my reverential praise is for you. It emanated in my heart and is here offered to you. Please accept it gladly. O mighty learned person! you desire the welfare of all and come to us with intent mind to receive these glorifications. Verily you augment food and other kinds of wealth.
(Griffith:) Maruts, to you this laud with prayer and worship, formed in the mind and heart, you Deities, is offered.
Come you to us, rejoicing in your spirit, for you are they who make our prayer effective.


eṣá, eṣá.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; stómaḥ, stóma-.Nom.Sg.M; marutaḥ, marút-.Voc.Pl.M; námasvān, námasvant-.Nom.Sg.M; hṛdā́, hā́rdi ~ hṛd-.Ins.Sg.N; taṣṭáḥ, √takṣ.Nom.Sg.M; mánasā, mánas-.Ins.Sg.N; dhāyi, √dhā.3.Sg.Aor.Inj.Pass; devāḥ, devá-.Voc.Pl.M; úpa, úpa; īm, īm; ā́, ā́; yāta, √yā.2.Pl.Prs.Imp.Act; mánasā, mánas-.Ins.Sg.N; juṣāṇā́ḥ, √juṣ.Nom.Pl.M.Aor.Med; yūyám, tvám.Nom.Pl; , hí; sthá, √as.2.Pl.Prs.Ind.Act; námasaḥ, námas-.Gen.Sg.N; ít, ít; vṛdhā́saḥ, vṛdhá-.Nom.Pl.M.

(सायणभाष्यम्)
हे मरुतः एष वः स्तोमः इदानींक्रियमाणप्रकारो वो युष्माकम्। युष्मदर्थं इत्यर्थः। कीदृशोऽयम्। नमस्वान्। नम इत्यन्ननाम। हविर्लक्षणान्नवान्। न केवलं स्तुतिमात्रं भक्षणाय हविरपि युष्माकमित्यर्थः। किंच हृदा तष्टः युष्मन्निवेदनबुद्ध्या संपादितः। तादृशः स्तोमो हे देवाः देवनशीलाः मनसा अस्मदनुग्रहवता चित्तेन धायि धार्यताम्। तदर्थं मनसा आदरया बुद्ध्या जुषाणाः ईम् एनां स्तुतिं तद्धविश्च सेवमानाः उप आ यात उपागच्छतैव। मा विलम्बं कुरुत। यूयं नमसः अन्नस्य हवीरूपस्य वृधासः स्थ हि वर्धयितारो भवथ खलु। अतो गन्तव्यमेव। इत् पूरणः॥
stutā́so no marúto mṛḷayantu-, -utá stutó maghávā śámbhaviṣṭhaḥ
ūrdhvā́ naḥ santu komyā́ vánāni-, áhāni víśvā maruto jigīṣā́

Let us praise the mighty learned persons. They bestow happiness upon us. May the Honorable President of the Assembly be source of great delight to us. O heroes! may all the ensuing days bring victory and success and prove gratifying and full of enjoyment.
(Griffith:) The Maruts, praised by us, shall show us favour; Maghavan, lauded, shall be most propitious.
Maruts,, may all our days that are to follow be very pleasant, lovely and triumphant.


stutā́saḥ, √stu.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; marútaḥ, marút-.Nom.Pl.M; mṛḷayantu, √mṛḍ.3.Pl.Prs.Ind.Act; utá, utá; stutáḥ, √stu.Nom.Sg.M; maghávā, maghávan-.Nom.Sg.M; śámbhaviṣṭhaḥ, śámbhaviṣṭha-.Nom.Sg.M; ūrdhvā́, ūrdhvá-.Nom.Pl.N; naḥ, ahám.Acc/dat/gen.Pl; santu, √as.3.Pl.Prs.Imp.Act; komyā́, komyá-.Nom.Pl.N; vánāni, vána-.Nom.Pl.N; áhāni, áhar ~ áhan-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; marutaḥ, marút-.Voc.Pl.M; jigīṣā́, jigīṣā́-.Ins.Sg.F.Des.

(सायणभाष्यम्)
ते मरुतः स्तुतासः स्तुताः सन्तः नः अस्मान् मृळयन्तु सुखयन्तु। उत अपि च मघवा। मघमिति धननाम। अस्मद्दातव्यबहुधनेन तद्वानिन्द्रः स्तुतः शंभविष्ठः सुखस्य भावयितृतमः सन् अस्मान् मृळयतु। किंच हे मरुतः नः अस्माकं जिगीषा॥ जिगातेर्गतिकर्मणो जिगीषा॥ जिगीषितव्यानि प्राप्तव्यानि उत्तरत्रानुभूयमानानि विश्वा सर्वाणि अहानि दिवसानि ऊर्ध्वा उन्नतान्युपर्युपरि श्रिया यशसा वा उत्कृष्टानि कोम्या काम्यानि स्पृहणीयानि वनानि सर्वैः संभजनीयानि सन्तु। जिगीषा जेतुमिष्टानि जेतव्यानि च सन्त्विति वा योज्यम्। एवं कृत्वा मरुत इन्द्रश्च सुखयन्त्वित्यर्थः॥
asmā́d aháṁ taviṣā́d ī́ṣamāṇaḥ-, índrād bhiyā́ maruto réjamānaḥ
yuṣmábhyaṁ havyā́ níśitāny āsan, tā́ny āré cakṛmā mṛḷátā naḥ

O Maruts – members of the Assembly! you are dear to me like my Prana or vital breath. I am frightened of a very wealthy person who is an honest officer of the State. I feel trembling, when desiring wealth through doubtful-means, so I make this request to you. You have strong and fierce arms of law and order, and we feel nearness with you in order to make us happy. You may also try in return to make us happy.
(Griffith:) Oblations meant for you had been made ready; these have we set aside: for this forgive us.
By whom the Manas recognize the day-springs, by whose strength at the dawn of endless mornings,


asmā́t, ayám.Abl.Sg; ahám, ahám.Nom.Sg; taviṣā́t, taviṣá-.Abl.Sg.M/n; ī́ṣamāṇaḥ, √īṣ.Nom.Sg.M.Prs.Des.Med; índrāt, índra-.Abl.Sg.M; bhiyā́, bhī́-.Ins.Sg.F; marutaḥ, marút-.Voc.Pl.M; réjamānaḥ, √rej.Nom.Sg.M.Prs.Med; yuṣmábhyam, tvám.Dat.Pl.M; havyā́, havyá-.Nom.Pl.N; níśitāni, √śā- ~ śī.Nom/acc.Pl.N; āsan, √as.3.Pl.Iprf.Ind.Act; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; āré, āré; cakṛma, √kṛ.1.Pl.Prf.Ind.Act; mṛḷáta, √mṛḍ.2.Pl.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl.

(सायणभाष्यम्)
हे मरुतः शृणुत। अहम् अस्मात् प्रसिद्धात् तविषात् बलवतः इन्द्रात् तत्सकाशात् भिया भीत्या ईषमाणः पलायमानः पुरतः स्थातुमशक्तः तथा रेजमानः वेपमानश्चाभवम्। ततश्च किमायातमिति अत आह। यानि युष्मभ्यं हव्या हवींषि निशितानि संस्कृतानि आसन् तानि तान्येव आरे चकृम। दूरे कृतवन्तो वयमिन्द्रभयात्। अतः नः अस्मान् अनपराधिनः मृळत मृळयत सुखयत॥
yéna mā́nāsaś citáyanta usrā́ḥ-, vyùṣṭiṣu śávasā śáśvatīnām
sá no marúdbhir vṛṣabha śrávo dhāḥ-, ugrá ugrébhi stháviraḥ sahodā́ḥ

Men who are original and vigorous inhabitants of the land, living in different regions, they confer consciousness on the people of the State. Likewise, O showerer of happiness! you are fierce to the wicked, grateful to the aged and experienced, giver of strength and guarded by the fierce Maruts (brave persons). Grant us abundant food and other necessary articles and be our ruler.
(Griffith:) …Give us, you Mighty, glory with Maruts. fierce with the fierce, the Strong who gives triumph.
Do you, O Indra, guard the conquering Heroes, and rid you of your wrath against the Maruts,


yéna, yá-.Ins.Sg.M/n; mā́nāsaḥ, mā́na-.Nom.Pl.M; citáyante, √cit.3.Pl.Prs.Ind.Med; usrā́ḥ, usrá-.Nom.Pl.M; vyùṣṭiṣu, vyùṣṭi-.Loc.Pl.F; śávasā, śávas-.Ins.Sg.N; śáśvatīnām, śáśvant-.Gen.Pl.F; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; marúdbhiḥ, marút-.Ins.Pl.M; vṛṣabha, vṛṣabhá-.Voc.Sg.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; dhāḥ, √dhā.2.Sg.Aor.Inj.Act; ugráḥ, ugrá-.Nom.Sg.M; ugrébhiḥ, ugrá-.Ins.Pl.M/n; stháviraḥ, sthávira-.Nom.Sg.M; sahodā́ḥ, sahodā́-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र येन शवसा बलभूतेन त्वयानुगृहीताः मानासः मान्यास्त्वयाभिमानिताः वा उस्राः रश्मयः शश्वतीनां नित्यानां बह्वीनामुषसां व्युष्टिषु सतीषु प्रकाशेषु सत्सु चितयन्ते चेतयन्ते प्राणिनां स्वस्वव्यवहाराय प्रज्ञापयन्ति। ऐन्द्र्यां दिशि तेनैवानुगृहीता उषसो रश्मय उद्गच्छन्तीति प्रसिद्धम्। हे वृषभ वर्षितरिन्द्र सः तादृशस्त्वं मरुद्भिः सहितः श्रवो धाः सर्वत्र श्रूयमाणमन्नं धेहि स्थापय देहीत्यर्थः। कीदृशस्त्वम्। उग्रः उद्गूर्णबलः सहोदाः। पराभिभवसामर्थ्यं बलं सहः। तस्य दाता स्थविरः पुरातनः। कीदृशैर्मरुद्भिः। उग्रेभिः क्रूरबलैः। एवंमहानुभावः अन्नं देहि॥
tvám pāhīndra sáhīyaso nṝ́n, bhávā marúdbhir ávayātaheḷāḥ
supraketébhiḥ sāsahír dádhāno, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O Indra (President of the Assembly)! You protect highly learned persons, who are preservers like the air. Such persons have the power of endurance. You ward off anger and insult, and face all pains and challenges of your opponents in the discharge of duties, and uphold truth. Support us, so that we may acquire true knowledge of the soul and strength and comprehend the nature of the soul.
(Griffith:) …With them, the wise, victorious and bestowing. May we find strengthening food in full abundance.

tvám, tvám.Nom.Sg; pāhi, √pā.2.Sg.Prs.Imp.Act; indra, índra-.Voc.Sg.M; sáhīyasaḥ, sáhīyaṁs-.Abl.Sg; nṝ́n, nár-.Acc.Pl.M; bháva, √bhū.2.Sg.Prs.Imp.Act; marúdbhiḥ, marút-.Ins.Pl.M; ávayātaheḷāḥ, ávayātaheḷas-.Nom.Sg.M/f; supraketébhiḥ, supraketá-.Ins.Pl.M/n; sāsahíḥ, sāsahí-.Nom.Sg.M/f; dádhānaḥ, √dhā.Nom.Sg.M.Prs.Med; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वं पाहि रक्ष। कान्। सहीयसो नॄन् सहस्वितमान् त्वदनुग्रहेण अतिप्रवृद्धबलान् नेतॄन् मनुष्यानस्मान् मरुतो वा। किंच मरुद्भिः साकम् अस्मासु अवयातहेळ: भव। अपगतमन्युर्भव। मरुत्सु वा तथा भव। किंच सुप्रकेतेभिः शोभनप्रज्ञानैर्मरुद्भिः सह सासहिः शत्रूणामभिभविता सन् दधानः अस्मदभिमतस्य धारयिता भवेति शेषः। शिष्टो व्याख्यातः॥

(<== Prev Sūkta Next ==>)
 
citró vo stu yā́maś, citrá ūtī́ sudānavaḥ
máruto áhibhānavaḥ

O Protecting Maruts! you are learned and brave persons and dear to us like our Pranas or vital breaths. You are inseparable splendor and illuminaters of the nature of clouds etc. May your march be marvelous. O generous donors! as the movements of the air are wonderful and their nature is marvelous, so let it be yours too.
(Griffith:) Wonderful let your coming be, wondrous with help, you Bounteous Ones,
Maruts, who gleam as serpents gleam.


citráḥ, citrá-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; astu, √as.3.Sg.Prs.Imp.Act; yā́maḥ, yā́ma-.Nom.Sg.M; citráḥ, citrá-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F; sudānavaḥ, sudā́nu-.Voc.Pl.M/f; márutaḥ, marút-.Voc.Pl.M; áhibhānavaḥ, áhibhānu-.Voc.Pl.M.

(सायणभाष्यम्)
चित्रो वः इति तृचात्मकमष्टमं सूक्तमागस्त्यं मारुतं गायत्रम्। चित्रस्तृचं गायत्रम् इत्यनुक्रमणिका। लैङ्गिको विशेषविनियोगः॥
हे मरुतः वः युष्माकं यामः अस्मद्यज्ञागमः चित्रः चायनीयः पूज्यः आश्चर्यभूतो वा अस्तु भवतु। न केवलमागमनमेव चित्रं किंतु हे सुदानवः शोभनदानाः हे अहिभानवः अहीयमानप्रकाशाः युष्माकं संबन्धी चित्रः स आगमः ऊती ऊत्यै रक्षणाय इष्टतर्पणाय वा युक्तश्च भवतु। तदागमनं शीघ्रमस्तु अभिमतप्रदं चास्त्वित्यर्थः॥
āré sā́ vaḥ sudānavo, máruta ṛñjatī́ śáruḥ
āré áśmā yám ásyatha

O mighty! like the winds you are generous benefactors. May your bright destructive weapon not hurt us. May the missiles that you throw upon your enemies like the cloud, be available to us also (so that we may defeat our foes).
(Griffith:) Far be from us, O Maruts, you free givers, your impetuous shaft;
Far from us be the stone you hurl.


āré, āré; sā́, sá- ~ tá-.Nom.Sg.F; vaḥ, tvám.Acc/dat/gen.Pl; sudānavaḥ, sudā́nu-.Voc.Pl.M/f; márutaḥ, marút-.Voc.Pl.M; ṛñjatī́, √ṛj.Nom.Sg.F.Prs.Act; śáruḥ, śáru-.Nom.Sg.F; āré, āré; áśmā, áśman-.Nom.Sg.M; yám, yá-.Acc.Sg.M; ásyatha, √as.2.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे सुदानवः शोभनदानाः मरुतः वः युष्माकं संबन्धिनी ऋञ्जती प्रसाधयन्ती स्वतेजसा स्वात्मानमलंकुर्वती प्रसिद्धिं प्राप्नुवाना वा सा प्रसिद्धा शरुः हिंसका ऋष्टिः आरे दूरे भवतु। तथा यम् अस्यथ क्षिपथ सः अश्मा व्यापकः आयुधविशेषः आरे। दूरनामैतत्। दूरे भवतु मां न प्राप्नोतु। यद्वा। आरेशब्दः आराच्छब्दपर्यायः। स च दूरे समीपे च वर्तते। अत्र समीपवचनः। यम् अस्मत्तोऽन्यम् अस्यथ तं वैरिणमस्माकमुपलोपमः कठिन आयुधविशेषः आरे समीपं प्राप्नोतु॥
tṛṇaskandásya nú víśaḥ, pári vṛṅkta sudānavaḥ
ūrdhvā́n naḥ karta jīváse

O generous donor! protect my people who are strong like the wind that moves the grass. Lift us up, so that we may live happily.
(Griffith:) O Bounteous Givers, touch you not, O Maruts, Trnskanda’s folk;
Lift you us up that we may live.


tṛṇaskandásya, tṛṇaskandá-.Gen.Sg.M; , nú; víśaḥ, víś-.Acc.Pl.F; pári, pári; vṛṅkta, √vṛj.2.Pl.Prs.Imp.Act; sudānavaḥ, sudā́nu-.Voc.Pl.M/f; ūrdhvā́n, ūrdhvá-.Acc.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; karta, √kṛ.2.Pl.Aor.Imp.Act; jīváse, √jīv.Dat.Sg.

(सायणभाष्यम्)
हे मरुतः सुदानवः शोभनदानाः यूयं तृणस्कन्दस्य तृणवत् चलनस्वभावस्य शुष्यमाणस्य वा मम विशः पुत्रभृत्यादिरूपाः प्रजाः नु क्षिप्रं परि वृङ्क्त परिवर्जयत बाधापरिहारेण रक्षत। यद्वा। उक्तलक्षणकालस्यासुरविशेषस्य वा प्रजाः परिवर्जयत। किंच नः अस्मान् ऊर्ध्वान् कर्त कुरुत जीवसे चिरजीवनाय॥

(<== Prev Sūkta Next ==>)
 
gā́yat sā́ma nabhanyàṁ yáthā vér, árcāma tád vāvṛdhānáṁ svàrvat
gā́vo dhenávo barhíṣy ádabdhāḥ-, ā́ yát sadmā́naṁ divyáṁ vívāsān

You accept the Sama (the divine music), and therefore confer and promote happiness, ascending to the heaven. Chant it verily. Like the sun-rays in the sky, the cows and its progeny are not killed or harmed by anybody while entering their divine (clean) shed. We honor the good chanters of the Sama and the Kine.
(Griffith:) The praise-song let him sing forth bursting bird-like: sing we that hymn which like heaven’s light expands,
That the milk-giving cows may, unimpeded call to the sacred grass the Deities’ assembly.


gā́yat, √gā(y).3.Sg.Prs.Inj.Act; sā́ma, sā́man-.Acc.Sg.N; nabhanyàm, nabhanyà-.Nom/acc.Sg.N; yáthā, yáthā; véḥ, ví-.Nom.Sg.M; árcāma, √ṛc.1.Pl.Prs.Inj.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; vāvṛdhānám, √vṛdh.Nom/acc.Sg.M/n.Prf.Med; svàrvat, svàrvant-.Nom/acc.Sg.N; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; dhenávaḥ, dhenú-.Nom.Pl.M/f; barhíṣi, barhís-.Loc.Sg.N; ádabdhāḥ, ádabdha-.Nom.Pl.F; ā́, ā́; yát, yá-.Nom/acc.Sg.N; sadmā́nam, sadmán-.Acc.Sg.M; divyám, divyá-.Nom/acc.Sg.M/n; vívāsān, √van.3.Pl.Prs.Sbjv/des.Act.

(सायणभाष्यम्)
गायत्साम इति त्रयोदशर्चं नवमं सूक्तमागस्त्यं त्रैष्टुभमैन्द्रम्। गायत्सप्तोना इत्यनुक्रान्तम्। समूळ्हे दशरात्रे तृतीये छन्दोमे मरुत्वतीयशस्त्रे एतत्सूक्तम्। विश्वजितोऽग्निं नरः इति खण्डे सूत्रितं तृतीयस्येन्द्रः स्वाहा गायत्साम (आश्व.श्रौ.८.७) इति॥
हे इन्द्र नभन्यं नभस्यं नभसि भवं नभोव्यापिनं हिंसकं वा राक्षसादिकस्य। नभतिर्वधकर्मा, नभति अर्दति (नि.२.१९.१०) इति वधकर्मसु गणनात्। तादृशं साम हे इन्द्र यथा वेः येन प्रकारेण वेत्सि तथा गायत् गायत्युद्गाता। तत् तस्मात् यतः स्तौति ततः कारणात् ववृधानं वर्धमान स्वर्वत् फलभूतेन स्वर्गेण तद्वच्छस्त्रं यथा वेः तथा अर्चाम पूजयाम शंसामेत्यर्थः। स्तुतमनु शंसतीति न्यायात्। यद्वा। तदुक्तलक्षणं साम ववृधानं सर्वत्र यथा भवति तथा अर्चाम। किंच धेनवः दोग्ध्र्यः अदब्धाः अहिंसिताः गावः यत् बर्हिषि सद्मानं सीदन्तं दिव्यं दिवि भवमिन्द्रं त्वाम् आ विवासान्। विवासतिः परिचरणकर्मा। आगत्य परिचरन्ति क्षीरं दुहन्ति तथा अर्चाम॥
árcad vṛ́ṣā vṛ́ṣabhiḥ svéduhavyair, mṛgó nā́śno áti yáj juguryā́t
prá mandayúr manā́ṁ gūrta hótā, bhárate máryo mithunā́ yájatraḥ

O learned person! you shower the choicest words during the sermons, and are well-versed in all sciences. You desire name and fame rightly, are a generous donor, unite all and endeavour to do good to others. The preachers of Truth, and fair dealing persons consent to industrious and active people like a deer, and uphold all the worships and association with thoughtful persons. So you should also do like the learned couple do always.
(Griffith:) Let the Bull sing with Bulls whose toil is worship, with a loud roar like some wild beast that hungers.
Praised Deity! the glad priest brings his heart’s devotion; the holy youth presents twofold oblation.


árcat, √ṛc.3.Sg.Prs.Inj.Act; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; vṛ́ṣabhiḥ, vṛ́ṣan-.Ins.Pl.M; svéduhavyaiḥ, svéduhavya-.Ins.Pl.M/n; mṛgáḥ, mṛgá-.Nom.Sg.M; , ná; áśnaḥ, áśna-.Nom.Sg.M; áti, áti; yát, yá-.Nom/acc.Sg.N; juguryā́t, √gṝ.3.Sg.Prf.Opt.Act; prá, prá; mandayúḥ, mandayú-.Nom.Sg.M/f; manā́m, manā́-.Acc.Sg.F; gūrta, √gṝ.3.Sg.Aor.Inj.Med; hótā, hótar-.Nom.Sg.M; bhárate, √bhṛ.3.Sg.Prs.Ind.Med; máryaḥ, márya-.Nom.Sg.M; mithunā́, mithuná-.Acc.Du.M; yájatraḥ, yájatra-.Nom.Sg.M.

(सायणभाष्यम्)
वृषा हविषां वर्षिता अयं यजमानः स्वेदुहव्यैः स्वायत्तेद्धहविष्कैः। यद्वा। स्वयंप्राप्तेन्धकं हव्यं येषां तादृशैः। वृषभिः वर्षकैर्हविष्प्रदातृभिः अध्वर्य्वादिभिर्विशिष्टः सन् अर्चत् अर्चयतीन्द्रम्। यद्वा। वृषा फलस्य वर्षितायमिन्द्रः उक्तलक्षणैरध्वर्य्वादिभिरर्च्यते। यत् यस्मात् अश्नः व्यापकः पानाद्यर्थं धावन् मृगो न हरिणादिरिवायमिन्द्रः अश्नोऽशनशीलः सन् अति जुगुर्यात् अत्यर्थमुद्युङ्क्ते हविर्भक्षणाय। यथा मृगः क्षुत्पिपासादितः शीघ्रमुद्युङ्क्ते तथायमिन्द्रोऽपि। यस्मादेवं तस्मादर्चति। यद्वा। अयमिन्द्रो यत् यथा अश्नो मृग इव अति जुगुर्यात भक्षयेत् तथा अर्चतीत्यर्थः। किंच हे गूर्त उद्गूर्णेन्द्र मनां मननं स्तोत्रमिच्छतां देवानां मन्दयुः स्तुतियुक्तः मर्यः होता मानुषः एतन्नामकः ऋत्विक् यजत्रः यागनिष्पादकः सन् मिथुना मिथुनानि युग्मरूपाणि याज्यापुरोनुवाक्यादीनि मिथुनौ वा जायापतिरूपः सन् प्र भरते प्रकर्षेण संपादयति तस्मादर्चतीत्यर्थः॥
nákṣad dhótā pári sádma mitā́ yán, bhárad gárbham ā́ śarádaḥ pṛthivyā́ḥ
krándad áśvo náyamāno ruvád gaúr, antár dūtó ná ródasī carad vā́k

The fire holds many attributes. It measures stations of the altar and accepts that oblation which is given in varying seasons. As a horse carrying a rider neighs; as a bull bellows like a messenger, as the sound pervades the earth and the heaven, similarly you should emulate their qualities.
(Griffith:) May the Priest come circling the measured stations, and with him bring the earth’s autumnal fruitage.
Let the Horse neigh led near, let the Steer bellow: let the Voice go between both worlds as herald,


nákṣat, √nakṣ.3.Sg.Prs.Inj.Act; hótā, hótar-.Nom.Sg.M; pári, pári; sádma, sádman-.Acc.Pl.N; mitā́, √mi.Acc.Pl.N; yán, √i.Nom.Sg.M.Prs.Act; bhárat, √bhṛ.3.Sg.Prs.Inj.Act; gárbham, gárbha-.Acc.Sg.M; ā́, ā́; śarádaḥ, śarád-.Acc.Pl.F; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; krándat, √krand.3.Sg.Prs.Inj.Act; áśvaḥ, áśva-.Nom.Sg.M; náyamānaḥ, √nī.Nom.Sg.M.Prs.Med; ruvát, √rū.3.Sg.Prs.Inj.Act; gaúḥ, gáv- ~ gó-.Nom.Sg.M; antár, antár; dūtáḥ, dūtá-.Nom.Sg.M; , ná; ródasī, ródasī-.Nom/acc.Du.F; carat, √car.3.Sg.Prs.Inj.Act; vā́k, vā́c-.Nom.Sg.F.

(सायणभाष्यम्)
होता होमनिष्पादकोऽयमग्निः मिता परिमिता सद्म सदनानि गार्हपत्यादिस्थानानि परि यन् परितो गच्छन् नक्षत् व्याप्नोति। व्याप्य च शरदः संवत्सरसंबन्धिनं पृथिव्याः भूम्याश्च संबन्धिनं गर्भं गर्भस्थानीयमन्नं हविर्लक्षणम् आ भरत् आहरति स्वीकरोति। संभरति वा। संवत्सरपर्यन्तं वर्धितं भूम्यामुत्पन्नमित्यर्थः। यद्वा। संवत्सरसंबन्धिनं वसन्तादिकाले ज्योतिष्टोमादिषु दीयमानं पार्थिवं हविर्भरत्। वसन्ते वसन्ते ज्योतिषा यजेत इति श्रुतेः। तथा कृत्वा क्रन्ददश्वः। लुप्तोपममेतत्। अश्व इव क्रन्दति हर्षातिशयात्। किं कुर्वन्। नयमानः नयन्निन्द्राय हविर्भारम्। किंच गौः गन्ता उद्वृत्तो वृष इव रुवत् रौति शब्दायते। किं कुर्वन्। दूतो न वार्ताहरो दूत इव रोदसी रोदस्योर्द्यवापृथिव्योः अन्तः मध्ये रोदस्योरन्तरा वाक् स्तूयमानः स्तुवन् वा देवान् चरत् चरति गच्छति। हविःस्वीकाराय पृथिवीं तत्प्रापणाय द्युलोकं च परिभ्रमतीत्यर्थः॥ वक्तेः कर्तरि कर्मणि वा क्विब्वचि० इत्यादिना क्विब्दीर्घौ संप्रसारणाभावश्च॥
tā́ karmā́ṣatarāsmai, prá cyautnā́ni devayánto bharante
jújoṣad índro dasmávarcāḥ-, nā́satyeva súgmyo ratheṣṭhā́ḥ

Those persons desirous to become learned and pure present to Indra (prosperous President of the Assembly etc.) actual affairs of the State. Indra is of conspicuous luster and he gives happiness, sitting in his car. May he gladly accept our advice like the earth and the heaven.
(Griffith:) To him we offer welcome oblations, the pious bring their strength-inspiring praises.
May Indra, wondrous in his might, accept them, car-borne and swift to move like the Nasatyas.


tā́, sá- ~ tá-.Acc.Pl.N; karma, √kṛ.1.Pl.Aor.Inj.Act; áṣatarā, áṣatara-.Acc.Pl.N; asmai, ayám.Dat.Sg.M/n; prá, prá; cyautnā́ni, cyautná-.Nom/acc.Pl.N; devayántaḥ, √devay.Nom.Pl.M.Prs.Act; bharante, √bhṛ.3.Pl.Prs.Ind.Med; jújoṣat, √juṣ.3.Sg.Prf.Sbjv.Act; índraḥ, índra-.Nom.Sg.M; dasmávarcāḥ, dasmávarcas-.Nom.Sg.M/f; nā́satyā, nā́satya-.Nom/voc/acc.Du.M; iva, iva; súgmyaḥ, súgmya-.Nom.Sg.M; ratheṣṭhā́ḥ, ratheṣṭhā́-.Nom.Sg.M.

(सायणभाष्यम्)
ता तानि अषतरा अर्षतराणि व्याप्ततराणि वा हवींषि अस्मै इन्द्राय तदर्थं कर्म कुर्मः संपादयामः॥ कृञ्श्छान्दसे वर्तमानार्थे लुङि मन्त्रे घस इति च्लेर्लुक्। छन्दस्युभयथा इति अर्धधातुकत्वेन ङित्त्वाभावाद्गुणः॥ च्यौत्नानि च्यावयितॄणि दृढानि स्तोत्राणि कर्माणि स्वकीयानि सामर्थ्यानि वा देवयन्तः देवानात्मन इच्छन्तो यजमानाः प्र भरन्ते प्रकर्षेण संपादयन्ति। तद्वद्वयमपि संपादयाम इत्यर्थः। दस्मवर्चाः दर्शनीयतेजाः शत्रूपक्षयणबलो वा नासत्येव नासत्याविव अश्विनाविव। तौ हि द्यावापृथिव्यात्मानौ। ताविव सुग्म्यः सुगम्यः सुखेन गन्तुं शक्यः रथेष्ठाः रथे वर्तमान एवंभूतः सन् जुजोषत् अस्मत्कृतं स्तोत्रादि कर्म सेवताम्॥
tám u ṣṭuhī́ndraṁ yó ha sátvā, yáḥ śū́ro maghávā yó ratheṣṭhā́ḥ
pratīcáś cid yódhīyān vṛ́ṣaṇvān, vavavrúṣaś cit támaso vihantā́

Glorify that Indra (Chief Commander of the Army) who is mighty, and a fearless hero possessing abundant admirable wealth. Seated at focal point, he is a valiant combatant against adversaries and the wielder of the powerful weapons. He dispels the gloom and inertia like the sun.
(Griffith:) Praise you that Indra who is truly mighty, the car-borne Warrior, Maghavan the Hero;
Stronger in war than those who fight against him, borne by strong steeds, who kills enclosing darkness;


tám, sá- ~ tá-.Acc.Sg.M; u, u; stuhi, √stu.2.Sg.Prs.Imp.Act; índram, índra-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; ha, ha; sátvā, sátvan-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; śū́raḥ, śū́ra-.Nom.Sg.M; maghávā, maghávan-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; ratheṣṭhā́ḥ, ratheṣṭhā́-.Nom.Sg.M; pratīcáḥ, pratyáñc-.Abl.Sg.M; cit, cit; yódhīyān, yódhīyaṁs-.Nom.Sg.M; vṛ́ṣaṇvān, vṛ́ṣaṇvant-.Nom.Sg.M; vavavrúṣaḥ, √vṛ.Acc/abl/gen.Sg/pl.M/n.Prf.Act; cit, cit; támasaḥ, támas-.Gen.Sg.N; vihantā́, vihantár-.Nom.Sg.M.

(सायणभाष्यम्)
तमु तमेव इन्द्रं स्तुहि हे होतः स्तुतिं कुरु। किमस्याधिक्यमिति उच्यते। यो ह यः खलु सत्वा अतिप्रभूतबलः। यद्वा। सत्वा सादकः शत्रूणाम्। यः च शूरः शौर्योपेतः मघवा बलवानन्नवान् वा। यः च रथेष्ठाः रथे वर्तमानः। किंच प्रतीचश्चित् प्रत्यभिमुखं योद्धुरपि योधीयान् योद्धृतमः॥ प्रतिपूर्वादञ्चतेः क्विनन्तात् लुप्तमकारात् शसि अचः इति अकारलोपे चौ इति दीर्घः। अञ्चेश्छन्दस्यसर्वनामस्थानम् इति विभक्तिरुदात्ता॥ वृषण्वान्। वृषाणो वर्षितारो वज्रादयः। तद्वान्। वृषा ते वज्र उत ते वृषा रथः (.ऋ सं.२.१६.६) इति हि निगमः। तथा ववव्रुषश्चित्तमसः आवरकस्यापि तमसो मेघादेः विहन्ता विशेषेण घातकः। यस्मादेवंमहानुभावः तस्मात् स्तुहि॥
prá yád itthā́ mahinā́ nṛ́bhyo ásti-, áraṁ ródasī kakṣyè nā́smai
sáṁ vivya índro vṛjánaṁ ná bhū́mā, bhárti svadhā́vām̐ opaśám iva dyā́m

The sun with planets and Satellites envelops all great objects with its power. He is the producer of food grains and upholds the sky. The sky and earth combined are not sufficient to encompass Him. So He with His grandeur is the model of strength for all leaders.
(Griffith:) Him who surpasses heroes in his greatness: the earth and heavens suffice not for his girdles.
Indra endues the earth to be his garment, and, God-like, wears the heaven as it were a frontlet,


prá, prá; yát, yá-.Nom/acc.Sg.N; itthā́, itthā́; mahinā́, mahimán-.Ins.Sg.M; nṛ́bhyaḥ, nár-.Dat/abl.Pl.M; ásti, √as.3.Sg.Prs.Ind.Act; áram, áram; ródasī, ródasī-.Nom/acc.Du.F; kakṣyè, kakṣyà-.Nom.Du.F; , ná; asmai, ayám.Dat.Sg.M/n; sám, sám; vivye, √vyā.3.Sg.Prf.Ind.Med; índraḥ, índra-.Nom.Sg.M; vṛjánam, vṛjána-.Nom/acc.Sg.N; , ná; bhū́ma, bhū́man-.Acc.Sg.N; bhárti, √bhṛ.3.Sg.Prs.Ind.Act; svadhā́vān, svadhā́vant-.Nom.Sg.M; opaśám, opaśá-.Acc.Sg.M; iva, iva; dyā́m, dyú- ~ div-.Acc.Sg.M.

(सायणभाष्यम्)
यत् यः इन्द्रः महिना महत्त्वेन स्वैश्वर्येण नृभ्यः नेतृभ्यः कर्मनिर्वाहकेभ्यो यजमानेभ्यः प्र अस्ति प्रभवति ईष्टे स्वर्गादिप्रदाने रक्षितुम् अस्मै रक्षकायेन्द्राय रोदसी द्यावापृथिव्यौ कक्ष्ये कक्ष्ययते सती संचाराय न अरं नालं न पर्याप्ते। जगतोऽधीशस्येन्द्रस्य संचारायाल्पत्वात् द्यावापृथिव्यौ म पर्याप्ते इत्यर्थः। सृष्टादपि स्रष्टुर्महिम्नोऽधिकत्वादिति भावः। अयम् इन्द्रो वृजनं न भूम भूमिं भूतानि वा वृजनं न वृजनमिव। वृजेः कर्तनार्थस्येदं रूपम्॥ तदिव तद्यथा आवृणोति तथायमपि स्वतेजसा सं विव्ये सम्यगावृणोति लोकत्रयम्। किंचायं स्वधावान् अन्नवान् वृष्टिलक्षणोदकवान् वा द्यां दिवं भर्ति बिभर्ति। धारणे दृष्टान्तः। ओपशमिव। ईषदुपशेते इत्योपशं शृङ्गं तद्वृषभ इव। यद्वा। परस्परं समीपे वर्तमानं क्षित्यन्तरिक्षाख्यं लोकद्वयम् ओपशम्। तदिव द्यां बिभर्ति। लोकत्रयमपि बिभर्तीत्यर्थः॥ भृञो लटि छान्दसः शपो लुक्॥
samátsu tvā śūra satā́m urāṇám, prapathíntamam paritaṁsayádhyai
sajóṣasa índram máde kṣoṇī́ḥ, sūríṁ cid yé anumádanti vā́jaiḥ

O Indra (the Chief Commander of the Army)! You destroy the wicked, and those people who lovingly and unitedly support you in the battles with virile heroes and speedy horses, etc. You are invigorator of good for the honor of the noble persons. Yourself follow a noble path and guide others to the right way. Those who give land and its products etc. to learned men, you should also delight them.
(Griffith:) You, Hero, guardian of the brave in battles, who roam in the van, to draw you here,
Indra, the hosts agree beside the Soma, and joy, for his great actions, in the Chieftain.


samátsu, samád-.Loc.Pl.F; tvā, tvám.Acc.Sg; śūra, śū́ra-.Voc.Sg.M/n; satā́m, √as.Gen.Pl.M/n.Prs.Act; urāṇám, √vṛ- ~ vṝ.Nom/acc.Sg.M/n.Aor.Med; prapathíntamam, prapathíntama-.Nom/acc.Sg.M/n; paritaṁsayádhyai, √taṁs.Dat.Sg.Prs; sajóṣasaḥ, sajóṣas-.Nom.Pl.F; índram, índra-.Acc.Sg.M; máde, máda-.Loc.Sg.M; kṣoṇī́ḥ, kṣoṇí- ~ kṣoṇī́-.Nom.Pl.F; sūrím, sūrí-.Acc.Sg.M; cit, cit; , yá-; anumádanti, √mad.3.Pl.Prs.Ind.Act; vā́jaiḥ, vā́ja-.Ins.Pl.M.

(सायणभाष्यम्)
हे शूर शौर्योपेतेन्द्र समत्सु संग्रामेषु सतां स्वामेवाश्रित्य वर्तमानानां प्राणिनाम् उराणम् उरूण्यतिप्रभूतानि बलादीनि कुर्वाणं प्रपथिन्तमं प्रकृष्टमार्गतमं सुकृतिनामुत्तममार्गभूतम् इन्द्रं शत्रूणां दारकं त्वा त्वां परितंसयध्यै अवतंसीकर्तुं भूषणीकर्तुम्। भूषयितुं वा निमित्तेऽर्थे। मदे तव मदार्थं च सजोषसः सह सेवमानाः समानप्रीतयो वा क्षोणीः क्षोण्यो विशः परिजना मरुतः प्रयतन्ते। कीदृशास्ते। ये वाजैः बलैः अनुमदन्ति अनुकूलं मादयन्ति संग्रामे मरुतस्तमेव स्वामिनं कृत्वा मादयन्ति हर्षयन्तीत्यर्थः। यद्वा। ये यजमाना वाजैहविर्भिर्मादयन्ति ते समानप्रीतियुक्तास्तव मनुष्यभूता ऋत्विजो यजमानभूताः प्रजाः समत्सु सहमादनस्थानेषु यागेषूक्तलक्षणविशिष्टं त्वामेव पूजयितुं तव मादाय च प्रयतन्ते॥
evā́ hí te śáṁ sávanā samudré-, ā́po yát ta āsú mádanti devī́ḥ
víśvā te ánu jóṣyā bhūd gaúḥ, sūrī́ṁś cid yádi dhiṣā́ véṣi jánān

O Indra (President Of the Assembly)! like the waters in the firmament, your riches are the cause of happiness to all. The learned women folk like your mother, wife and sister etc. take delight and make proper use of waters for their prosperity, health and beauty with your wisdom. O Indra! you cherish to have association with wise scholars. Your soft speech is endowed with wisdom and good education. It becomes pleasing to all.
(Griffith:) Libations in the sea to you are pleasant, when your divine Floods come to cheer these people.
To you the Cow is sum of all things grateful when with the wish you seek men and princes.


evá, evá; , hí; te, tvám.Dat/gen.Sg; śám, śám; sávanā, sávana-.Nom.Pl.N; samudré, samudrá-.Loc.Sg.M; ā́paḥ, áp-.Nom.Pl.F; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; āsú, ayám.Loc.Pl.F; mádanti, √mad.3.Pl.Prs.Ind.Act; devī́ḥ, devī́-.Nom.Pl.F; víśvā, víśva-.Nom.Sg.F; te, tvám.Dat/gen.Sg; ánu, ánu; jóṣyā, jóṣya-.Nom.Sg.F; bhūt, √bhū.3.Sg.Aor.Inj.Act; gaúḥ, gáv- ~ gó-.Nom.Sg.F; sūrī́n, sūrí-.Acc.Pl.M; cit, cit; yádi, yádi; dhiṣā́, dhiṣā́-.Ins.Sg.F; véṣi, √vī.2.Sg.Prs.Ind.Act; jánān, jána-.Acc.Pl.M.

(सायणभाष्यम्)
हे इन्द्र एवा हि एवं हि सति ते तव संबन्धीनि सवनानि। सूयते सोमोऽत्रेति सवनानि सोमयागाः। ते शं सुखकरा भवन्ति। कथं सति। यत् यदि देवीः देव्यः द्योतमानाः आपः समुद्रे उदकसमुद्रवणापादानभूतेऽन्तरिक्षे आसु प्रजासु निमित्तभूतासु ते त्वां मदन्ति मादयन्ति॥ अन्तर्भावितण्यर्थोऽयम्॥ यदा प्राण्युपकारार्थं वर्षणाय त्वां प्रेरयन्ति वृष्ट्युदकानि तदा खलु तव सोमयागाः सुखकरा भवन्ति। यज्ञसाधनवृष्टिप्रदानेन यागान्निर्वर्तयेत्यर्थः। किंच हे इन्द्र विश्वा गौः सर्वापि स्तोत्रशस्त्ररूपा वाक् ते त्वाम् अनुक्रमेण जोष्या जोषणार्हा प्रीणयित्री भूत् भवति। कदा। यदि सूरींश्चित् स्तोत्रादिप्रेरयितॄन् स्तोतृजनानपि धिषा धिषणया प्रज्ञया वृष्टिप्रदानरूपेण कर्मणा वा वेषि कामयसे तदा सर्वापि स्तुतिस्त्वदर्था भवति॥
ásāma yáthā suṣakhā́ya ena, svabhiṣṭáyo narā́ṁ ná śáṁsaiḥ
ásad yáthā na índro vandaneṣṭhā́s, turó ná kárma náyamāna ukthā́

O learned persons you achieve happiness by being industrious. May we of noble intentions be your valued friends. May we come to you with good virtues, by the praise of noble leading men, and ultimately initiating them in our practical life. May we behave as an admirable prosperous and active friend who does righteous acts leading to the acquisition of sciences.
(Griffith:) So may we in this One be well befriended, well aided as it were through praise of chieftains,
That Indra still may linger at our worship, as one led swift to work, to hear our praises.


ásāma, √as.1.Pl.Prs.Sbjv.Act; yáthā, yáthā; suṣakhā́yaḥ, suṣakhí-.Nom.Pl.M; ena, ayám.Ins.Sg.M/n; svabhiṣṭáyaḥ, svabhiṣṭí-.Nom.Pl.M/f; narā́m, nár-.Gen.Pl.M; , ná; śáṁsaiḥ, śáṁsa-.Ins.Pl.M; ásat, √as.3.Sg.Prs.Sbjv.Act; yáthā, yáthā; naḥ, ahám.Acc/dat/gen.Pl; índraḥ, índra-.Nom.Sg.M; vandaneṣṭhā́ḥ, vandaneṣṭhā́-.Nom.Sg.M; turáḥ, turá-.Nom.Sg.M; , ná; kárma, kárman-.Acc.Sg.N; náyamānaḥ, √nī.Nom.Sg.M.Prs.Med; ukthā́, ukthá-.Acc.Pl.N.

(सायणभाष्यम्)
हे एन इन ईश्वर इन्द्र यथा सुसखायः शोभनत्वद्रूपसहायवन्तः असाम भूयास्म किंच स्वभिष्टयः शोभनाभ्येषणाः शोभनाभीष्टाश्चासाम। किमिव। नरां न शंसैः। नराणां राजादीनां शंसैः शंसनैरिव। स्तुतिभिर्यथा मनुष्याः शोभनाभीष्टा भवन्ति तद्वत्। इदानीं परोक्षेणाह। नः अस्मभ्यम् इन्द्रः वन्दनेष्ठाः अस्मत्स्तुतौ वर्तमानः सन् तुरो न त्वरमाण इव नः अस्माकं कर्म उक्था उक्थैः शस्त्रैः नयमानः फलं प्रापयन् स्तुत्या तुष्टः सन् अस्मदीयेन कर्मणा फलप्रापयिता यथा असत् भवेत्। हे ऋत्विजः तथा कुरुतेति शेषः॥
víṣpardhaso narā́ṁ ná śáṁsair, asmā́kāsad índro vájrahastaḥ
mitrāyúvo ná pū́rpatiṁ súśiṣṭau, madhyāyúva úpa śikṣanti yajñaíḥ

May Indra (President of the Assembly)! be favorable to us. He strikes with the thunderbolt. Various people contend and discuss among themselves, qualities of Indra with praise-full words. Noble persons are desirous of making and maintaining friendship with all and they give education in good administration to the protectors of the cities. To achieve it, teaching, studying, preaching and association with good and wise scholars are the means.
(Griffith:) Like men in rivalry extolling princes, our Friend be Indra, wielder of the thunder.
Like true friends of some city’s lord within them held in good rule with ritual they help him.


víṣpardhasaḥ, víṣpardhas-.Nom.Pl.M; narā́m, nár-.Gen.Pl.M; , ná; śáṁsaiḥ, śáṁsa-.Ins.Pl.M; asmā́ka, ahám.Gen.Pl.M; asat, √as.3.Sg.Prs.Sbjv.Act; índraḥ, índra-.Nom.Sg.M; vájrahastaḥ, vájrahasta-.Nom.Sg.M; mitrāyúvaḥ, mitrāyú-.Nom.Pl.M; , ná; pū́rpatim, pū́rpati-.Acc.Sg.M; súśiṣṭau, súśiṣṭi-.Loc.Sg.F; madhyāyúvaḥ, madhyāyú-.Nom.Pl.M; úpa, úpa; śikṣanti, √śak.3.Pl.Prs.Ind/des.Act; yajñaíḥ, yajñá-.Ins.Pl.M.

(सायणभाष्यम्)
नरां नेतॄणां मध्ये सस्पर्धान् नरान् यथा विस्पर्धसः कुर्वन्ति सखिभूताः तद्वद्वयमपीन्द्रं शंसैः स्तुतिभिः सखायो वयं तं तथा कुर्मः। स च वज्रहस्तः विरोधिशिक्षणाय सर्वदा वज्रधारी इन्द्रः अस्माकम् असत्। विस्पर्धमनुकूलो भवतु। किंच मित्रायुवो न मित्रेच्छवो हितैषिण इव सुशिष्टौ सुशासने वर्तमानं पूर्पतिं पुरः स्वामिनं यथा अभिमतदानेन पूजयन्ति तथा मध्यायुवः अस्माकं श्रियां यशसां च मध्येऽवस्थितिं कामयमाना अध्वर्य्वादयः यज्ञैः यज्ञसाधनै हविःस्तोत्रादिभिः उप शिक्षन्ति उपेत्य यजन्ते। शिक्षतिर्दानकर्मा॥
yajñó hí ṣméndraṁ káś cid ṛndháñ, juhurāṇáś cin mánasā pariyán
tīrthé nā́chā tātṛṣāṇám óko, dīrghó ná sidhrám ā́ kṛṇoty ádhvā

It is the Yajna in the form of the discharge of the duties by a ruler. It augments his power and makes him to advance. It includes to be harsh and strict sometime to a wicked person, in order to treat him with a lesson. This step is like a lake to a thirsty person near a pious spot. The treading upon the right path may be a long path, but is an easy and quick than a sinful long path.
(Griffith:) For every ritual makes Indra stronger, indeed, when he goes around angry in spirit;
As pleasure at the ford invites the thirsty, as the long way brings him who gains his object.


yajñáḥ, yajñá-.Nom.Sg.M; , hí; sma, sma; índram, índra-.Acc.Sg.M; káḥ, ká-.Nom.Sg.M; cit, cit; ṛndhán, √ṛdh.Nom.Sg.M.Prs.Act; juhurāṇáḥ, √hṝ.Nom.Sg.M.Aor.Med; cit, cit; mánasā, mánas-.Ins.Sg.N; pariyán, √i.Nom.Sg.M.Prs.Act; tīrthé, tīrthá-.Loc.Sg.N; , ná; ácha, ácha; tātṛṣāṇám, √tṛṣ.Nom/acc.Sg.M/n.Prf.Med; ókaḥ, ókas-.Nom/acc.Sg.N; dīrgháḥ, dīrghá-.Nom.Sg.M; , ná; sidhrám, sidhrá-.Nom/acc.Sg.M/n; ā́, ā́; kṛṇoti, √kṛ.3.Sg.Prs.Ind.Act; ádhvā, ádhvan-.Nom.Sg.M.

(सायणभाष्यम्)
कश्चित् यज्ञः यज्ञवान् यज्ञानुष्ठायी ऋन्धन् वर्धयन् भवति। इन्द्रं यज्ञेन वर्धयतीत्यर्थः। जुहुराणश्चित् कुटिलगतिस्तु कश्चित् मनसा केवलेन परियन् परितो गच्छन् लौकिकविषयादिकं ध्यायन् वर्तते। यद्वा। परि वर्जनार्थः। वर्जयित्वा गच्छन्नेदं प्राप्नोति। तत्र दृष्टान्तः। तीर्थे प्रसिद्धे मार्गे अच्छ आभिमुख्येन समीपे वर्तमानम् ओकः पानीयादिकं सदनं ततृषाणं पिपासायुक्तं यथा अविलम्बेन प्रीणाति। स यथा तत्सदनमागच्छतीत्यर्थः। तद्वत् यज्ञेन कश्चित् पुमानिन्द्रमभिगच्छतीति। कुटिलस्य दृष्टान्तः। दीर्घो न वक्रत्वेनातिदूरः अध्वा मार्ग इव। स यथा सिध्रं फलं पानीयादिरूपं फलार्थिनं वा पुरुषम् आ कृणोति अर्वाक्करोति नीचैः करोति वर्जयतीत्यर्थः। तस्माद्यज्ञमार्गमजानानो वक्रो दूरे परिभ्रमति नेन्द्रं तर्पयति। तद्विलक्षणस्तु वर्जयत्येव॥
mó ṣū́ ṇa indrā́tra pṛtsú devaír, ásti hí ṣmā te śuṣminn avayā́ḥ
maháś cid yásya mīḷhúṣo yavyā́, havíṣmato marúto vándate gī́ḥ

Indra is the Chief Commander of the Army. He bestows the wealth of knowledge, and is instrumental in our battles along with other heroic persons. O mighty learned persons! you never do unlawful or unrighteous acts, rather are giver of happiness and knowledge. Their truthful and pious speech flows like a river. You do not strike at or be harsh on us.
(Griffith:) Let us not here contend with Deities, O Indra, for here, O Mighty One, is yours own portion,
The Great, whose Friends the bounteous Maruts honour, as with a stream, his song who pours oblations.


mā́, mā́; u, u; , sú; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; átra, átra; pṛtsú, pṛ́t-.Loc.Pl.F; devaíḥ, devá-.Ins.Pl.M; ásti, √as.3.Sg.Prs.Ind.Act; , hí; sma, sma; te, tvám.Dat/gen.Sg; śuṣmin, śuṣmín-.Voc.Sg.M; avayā́ḥ, avayā́(s)-.Nom.Sg.F; maháḥ, máh-; cit, cit; yásya, yá-.Gen.Sg.M/n; mīḷhúṣaḥ, mīḍhváṁs-.Acc.Pl; yavyā́, yavyā́-.Ins.Sg.F; havíṣmataḥ, havíṣmant-.Gen.Sg.M; marútaḥ, marút-.Acc.Pl.M; vándate, √vand.3.Sg.Prs.Ind.Med; gī́ḥ, gír- ~ gīr-.Nom.Sg.F.

(सायणभाष्यम्)
हे इन्द्र अत्र पृत्सु एषु उपस्थितेषु संग्रामेषु वृष्ट्यर्थं मेघजयेषु देवैः मरुदादिभिः सह नः अस्मान् मो षु मैव त्याक्षीरिति शेषः। मरुत्सहितो युध्यस्वेत्यर्थः। हे शुष्मिन् बलवन्निन्द्र अस्ति हि स्म ते अस्ति हि स्म तव खलु। तव किमस्तीति उच्यते। अवयाः अवयजनम् अवयुज्य पृथक्कृत्य यजनं हविर्भागोऽस्ति। मरुद्यःळ पृथगप्यस्ति हविर्भागः। केवलं मरुद्भ्य एव दीयते नास्मभ्यम् अतः कथं योत्स्यामीति न मन्तव्यमित्यर्थः। यद्वा। अवयाः शत्रूणां वर्जनाय गन्ता वज्रोऽस्ति ते। किंच हविष्मतः प्रदेयहवियुक्तस्य मीळ्हुषः हविष्प्रदातुः। यद्वा। एतत्पदद्वयं मरुतां विशेषणम्। यस्य मम यव्या फलेनेन्द्रेण वा सह मिश्रयन्ती गीः स्तुतिशस्त्रादिरूपा वाक् महश्चित् महतोऽपि मीळ्हुषः सेक्तॄन् हविष्मतो दत्तहविषा तद्वतः मरुतो वन्दते स्तौति॥
eṣá stóma indra túbhyam asmé, eténa gātúṁ harivo vido naḥ
ā́ no vavṛtyāḥ suvitā́ya deva, vidyā́meṣáṁ vṛjánaṁ jīrádānum

This praise, O best in the lot of learned truthful persons! is meant for you. By appropriate dealings, O Master of horses (meaning the senses)! you get the land of your choice. O giver of happiness! come to us in our accrued prosperity. Get us the right path and long life.
(Griffith:) Addressed to you is this our praise, O Indra: Lord of Bay Steeds, find us hereby advancement.
So may you lead us on, O Deity, to comfort. May we find strengthening food in full abundance.


eṣá, eṣá.Nom.Sg.M; stómaḥ, stóma-.Nom.Sg.M; indra, índra-.Voc.Sg.M; túbhyam, tvám.Dat.Sg; asmé, ahám.Dat/loc.Pl; eténa, eṣá.Ins.Sg.M/n; gātúm, gātú-.Acc.Sg.M; harivaḥ, hárivant-.Voc.Sg.M; vidaḥ, √vid.2.Sg.Aor.Inj.Act; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; vavṛtyāḥ, √vṛt.2.Sg.Prf.Opt.Act; suvitā́ya, suvitá-.Dat.Sg.N; deva, devá-.Voc.Sg.M; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
अथ त्रयोदश्या सूक्तादिमारभ्य कृत स्तुतिं निगमय्य फलं प्रार्थयते॥
हे इन्द्र एष स्तोमः इदानींकारितप्रकारः स्तोत्रविशेषः तुभ्यं त्वदर्थम्। हे हरिवः हरिभ्यां तद्वन्निन्द्र एतेन स्तोत्रेण गमनेन वा नः अस्मदीयं गातुं देवयजनमार्गं विदः विदस्व। विदित्वा च हे देव सुविताय सुहिताय शोभनगमनाय वा नः अस्मान् आ ववृत्याः आवर्तस्व अस्मद्यागं प्रत्यागच्छ। विद्याम इत्यादि व्याख्यातम्॥

(<== Prev Sūkta Next ==>)
 
tváṁ rā́jendra yé ca devā́ḥ-, rákṣā nṝ́n pāhy àsura tvám asmā́n
tváṁ sátpatir maghávā nas tárutras, tváṁ satyó vásavānaḥ sahodā́ḥ

O Indra! you are possessor of abundant riches. You are protector of the Vedas and of good persons. You are endowed with admirable great wealth. You solve our miseries and difficulties. You are the source of wealth and giver of strength. You shine with justice and humility. Therefore, you are benevolent like the cloud. You protect ordinary men as well as the most virtuous, righteous and enlightened persons without any distinction.
(Griffith:) You are the King of all the Deities, O Indra: protect the men, O Asura, preserve us.
You Lord of Heroes, Maghavan, our saver, are faithful, very rich, the victory-giver.


tvám, tvám.Nom.Sg; rā́jā, rā́jan-.Nom.Sg.M; indra, índra-.Voc.Sg.M; , yá-; ca, ca; devā́ḥ, devá-.Nom.Pl.M; rákṣa, √rakṣ.2.Sg.Prs.Imp.Act; nṝ́n, nár-.Acc.Pl.M; pāhí, √pā.2.Sg.Prs.Imp.Act; asura, ásura-.Voc.Sg.M; tvám, tvám.Nom.Sg; asmā́n, ahám.Acc.Pl; tvám, tvám.Nom.Sg; sátpatiḥ, sátpati-.Nom.Sg.M; maghávā, maghávan-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; tárutraḥ, tárutra-.Nom.Sg.M; tvám, tvám.Nom.Sg; satyáḥ, satyá-.Nom.Sg.M; vásavānaḥ, vásavāna-.Nom.Sg.M; sahodā́ḥ, sahodā́-.Nom.Sg.M.

(सायणभाष्यम्)
त्वं राजा इति दशर्चं दशमं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम्। त्वं राजा दश इत्यनुक्रान्तम्। पृष्ठ्ये षळहे स्तोमवृद्धौ स्तोमातिशंसनार्थं होत्रकैरेतच्छस्तव्यम्। ऐन्द्राणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन् (आश्व.श्रौ.७.१२) इति सूत्रम्॥
हे इन्द्र त्वं राजा अधिपतिः सर्वस्य जगतः। किंच ये देवाः मरुदादयः सन्ति तेषामपि विशेषेण। अतो हे असुर शत्रूणां निरसितः त्वं नॄन् अस्मान् कर्मनेतॄन् यजमानान् रक्ष पालय। विशेषतोऽस्मानपि रक्ष। त्वं च सत्पतिः सतां सतः कर्मफलस्य वा पाता मघवा धनवान् नः अस्माकं तरुत्रः तारयिता पापात् किंच त्वं सत्यः अबाध्यः सत्यफलो वा वसवानः स्वतेजसा सर्वं छादयन् वसूनि वा कुर्वन् स्तोतृभ्यः सहोदाः सहसो बलस्य दाता भवेति शेषः॥
dáno víśa indra mṛdhrávācaḥ, saptá yát púraḥ śárma śā́radīr dárt =6.20.10c
ṛṇór apó anavadyā́rṇā, yū́ne vṛtrám purukútsāya randhīḥ

O Indra! you are the President of the Assembly, and are quick like electricity and fire. You destroy seven fortificational boundaries of the wicked foes built by them, as an abode in autumn season for their comforts. You are the soft spoken teacher and as such give good lesson and proper instructions. So, O irreproachable! you are like the sun who for the good of the world, possesses the rays to shower waters through the clouds and accomplish good works.
(Griffith:) Indra, you humbled tribes that spake with insult by breaking down seven autumn forts, their refuge.
You stirred, Blameless! billowy floods, and gave his foe a prey to youthful Purukutsa.


dánaḥ, √dam.2.Sg.Aor.Inj.Act; víśaḥ, víś-.Nom/voc/acc.Pl.F; indra, índra-.Voc.Sg.M; mṛdhrávācaḥ, mṛdhrávāc-.Acc.Pl.F; saptá, saptá-.Nom/acc.Pl.M/f/n; yát, yá-.Nom/acc.Sg.N; púraḥ, púr-.Acc.Pl.F; śárma, śárman-.Acc.Sg.N; śā́radīḥ, śā́rada-.Acc.Pl.F; dárt, √dṛ- ~ dṝ.3.Sg.Aor.Inj.Act; ṛṇóḥ, √ṛ.2.Sg.Prs.Inj.Act; apáḥ, áp-.Acc.Pl.F; anavadya, anavadyá-.Voc.Sg.M; árṇāḥ, árṇa-.Acc.Pl.F; yū́ne, yúvan-.Dat.Sg.M; vṛtrám, vṛtrá-.Acc.Sg.M; purukútsāya, purukútsa-.Dat.Sg.M; randhīḥ, √randh.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं वृत्रसंबन्ध्यसुराणां पुरभेदनसमये मृधवाचः मर्षणवचनाः विशः तदीयाः प्रजाः शर्म सुखं यथा भवति तथा दनः अदमयः॥ दमेरिदं रूपम्। यद्वा। वर्णव्यत्ययः॥ नदः। अनदः अशब्दयः असुरप्रजाः। अतिभयंकरशब्दमकरोः। कदेति आह। यत् यदा शारदीः प्रत्यग्राः। यद्वा। एतत्संवत्सरलक्षकः। संवत्सरपर्यन्तं दृढीकृता अपि। सप्त पुरः एतत्संख्याकाः पुरीः दर्त् अदारयः॥ पुरुषव्यत्ययः। दृणातेर्लङि छान्दसो विकरणस्य लुक्। रात्सस्य (पा.सू.८.२.२४) इति नियमात् तलोपाभावः॥ तथा कृत्वा हे अनवद्य कातरत्वानिन्दावन् हे इन्द्र अर्णाः अरणशीलाः अपः तदीयदुर्गस्थानानि उदकाश्रयाणि तटाकादीन् ऋणोः। अगमयः प्रावर्तयः। भग्नान्यकरोः। एवमुपद्रुत्य पुरुकुत्साय एतन्नाम्ने राज्ञे यूने नित्यतरुणाय तदर्थं वृत्रम् एतन्नामकमसुरं रन्धीः असाधयः अहनः। अयमैतिहासिकपक्षः। निरुक्तरूढ्या तु हे इन्द्र मृध्रवाचो विशो मर्षणध्वनियुक्ता वृष्टिरूपाः प्रजा दनः अदमयः। अशब्दयो वा। अवर्षय इत्यर्थः। कदा। यद्यदा सप्त पुरः शारदीर्दर्त् सर्पणस्वभावान् प्रत्यग्रान् वृष्ट्या जगत्पूरकान् मेघानदारयः तदेत्यर्थः। तथा कृत्वा हे अनवद्य अर्णा अरणस्वभावा अपः ऋणोः अगमयः प्रावर्तयः कुल्यादिरूपेण। अनन्तरं यूने पुरुकुत्साय वृत्रं मुख्यं मेघं रन्धीः असाधयः अहनः। अयमर्थः त्वं ह त्यदिन्द्र सप्त युध्यन्। (ऋ.सं.१.६३.७) इत्यादिमन्त्रान्तरेषु प्रसिद्धः। यास्कस्त्वेवं व्याख्यात् – दनो दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु (निरु.६.३१) इति॥
ájā vṛ́ta indra śū́rapatnīr, dyā́ṁ ca yébhiḥ puruhūta nūnám
rákṣo agním aśúṣaṁ tū́rvayāṇaṁ, siṁhó ná dáme ápāṁsi vástoḥ

O Indra! you are President of the Assembly and destroy the land of the foes when elected as a king. You should know brave persons and their families through your agency, as well as the nature (character) of the light. You should preserve the Agni (power) in order to accomplish the various good deeds in your area of control. This power is not wasteful and with its combination move various vehicles.
(Griffith:) With whom you drive troops whose lords are heroes, and bring daylight now, much worshipped Indra,
With them guard lion-like wasting active Agni to dwell in our tilled fields and in our homestead.


ája, √aj.2.Sg.Prs.Imp.Act; vṛ́taḥ, vṛ́t-.Acc.Pl.F; indra, índra-.Voc.Sg.M; śū́rapatnīḥ, śū́rapatnī-.Acc.Pl.F; dyā́m, dyú- ~ div-.Acc.Sg.M; ca, ca; yébhiḥ, yá-.Ins.Pl.M/n; puruhūta, puruhūtá-.Voc.Sg.M/n; nūnám, nūnám; rákṣa, √rakṣ.2.Sg.Prs.Imp.Act; u, u; agním, agní-.Acc.Sg.M; aśúṣam, aśúṣa-.Nom/acc.Sg.M/n; tū́rvayāṇam, tū́rvayāṇa-.Acc.Sg.M; siṁháḥ, siṁhá-.Nom.Sg.M; , ná; dáme, dáma-.Loc.Sg.M; ápāṁsi, ápas-.Nom/acc.Pl.N; vástoḥ, vástu-.Gen.Sg.F.

(सायणभाष्यम्)
हे इन्द्र शूरपत्नीः शूरैः रक्षोभिः पालिताः वृतः। वर्तन्ते आस्विति वृतोऽसुरपुरीः। यद्वा। शूरा यजमानाः। तैः पालिताः वृतो वेदिभूमीः। अज गच्छ जेतुम्। तथा कृत्वा द्यां च नूनम् अवश्यम् अज। किं त्वमेक एव न। हे पुरुहूत बहुभिर्बहुधा वा आहूतेन्द्र येभिः मरुदादिभिरनुगतोऽसि तैः सहितः सन्। तथा कृत्वा अशुषम् आशोषयितारमशान्तं वा तूर्वयाणं तूर्णगमनम् अग्निं वैद्युतं होमाधारं वा अग्निं रक्षो रक्षस्वैव। किमर्थं रक्षणमिति उच्यते। दमे गृहे अपांसि कर्माणि कुर्वन् वस्तोः वस्तुम्। यद्वा। वासयितुं स्थापयितुम्। कारयितुमित्यर्थः। यज्ञद्विट्सु हतेष्वग्नौ सुस्थिरे सति यागाद्यनुष्ठानपरः स्थास्यामीत्यर्थः। रक्षणे दृष्टान्तः। सिंहः इव। स यथा स्वाश्रयभूतं वनं गजाद्युपद्रवपरिहारेण रक्षति तद्वत्। असुरपुरभङ्गगमने वा दृष्टान्तः। सिंहो यथा निर्भयो विरोधिमृगान् हन्तुं धावति तद्वत्॥
śéṣan nú tá indra sásmin yónau, práśastaye pávīravasya mahnā́
sṛjád árṇāṁsy áva yád yudhā́ gā́s, tíṣṭhad dhárī dhṛṣatā́ mṛṣṭa vā́jān

O Indra! you are Commander of the Army and so are humbled by the might of thunderbolt like the strong weapons, let your foes perish in the battlefield, and thus establish your glory. As the sun creates rains through the clouds, likewise, you subdue the enemies; check the aggressive speed of your enemy and their advances by strengthening your power.
(Griffith:) They through the greatness of your spear, O Indra, shall, to your praise, rest in this earthly station.
To loose the floods, to seek, for cows, the battle, his Bays he mounted boldly seized the booty.


śéṣan, √śī.3.Pl.Aor.Sbjv.Act; , nú; , sá- ~ tá-.Nom.Pl.M; indra, índra-.Voc.Sg.M; sásmin, sá- ~ tá-.Loc.Sg.M/n; yónau, yóni-.Loc.Sg.M; práśastaye, práśasti-.Dat.Sg.F; pávīravasya, pávīrava-.Gen.Sg.M; mahnā́, mahimán-.Ins.Sg.M; sṛját, √sṛj.3.Sg.Prs.Inj.Act; árṇāṁsi, árṇas-.Nom/acc.Pl.N; áva, áva; yát, yá-.Nom/acc.Sg.N; yudhā́, yúdh-.Ins.Sg.F; gā́ḥ, gáv- ~ gó-.Acc.Pl.M/f; tíṣṭhat, √sthā.3.Sg.Prs.Inj.Act; hárī, hári-.Nom/voc/acc.Du.M; dhṛṣatā́, √dhṛṣ.Ins.Sg.M/n.Prs.Act; mṛṣṭa, √mṛj.3.Sg.Prs.Inj.Med; vā́jān, vā́ja-.Acc.Pl.M.

(सायणभाष्यम्)
हे इन्द्र ते शत्रवः सस्मिन् सर्वस्मिन् समाने वा योनौ स्वकीये स्थाने अन्तरिक्षे वा। योनिरन्तरिक्षम्। नु क्षिप्रं शेषन् शेरताम्॥ शीङो लेटि अडागमः। व्यत्ययेन परस्मैपदम्। सिब्बहुलम् इति सिप्। किमर्थम्। प्रशस्तये प्रशंसनाय त्वत्स्तुतये। त्वन्महिमज्ञापनाय इत्यर्थः। किं सेवनादिसाधनेनेत्याह। पवीरवस्य कुलिशस्य कुलिशशब्दस्य वा मह्ना महिम्ना। त्वद्वज्रप्रहारेण हता मेघाः शत्रवो वा तत्रैव शेरते निपातेन पलायन्ते इत्यर्थः। किंच यत् यदा युधा प्रहरणसाधनेनायुधेन युद्धेन वा गाः गच्छसि तदा अर्णांसि उदकानि अव सृजत् अवासृजः। अवाङ्मुखम् अपातयः॥ पुरुषव्यत्ययः॥ तदर्थं हरी अश्वौ तिष्ठत् अध्यतिष्ठः॥ अत्रापि पुरुषव्यत्ययः। यद्वा। यदा हरी अधितिष्ठसि तदावासृजः। अथैवं कृत्वा वाजान् अन्नानि सस्यादिलक्षणानि धृषता धर्षकेण सामर्थ्येन मृष्ट शोधय प्रवर्धयेत्यर्थः॥
váha kútsam indra yásmiñ cākán, syūmanyū́ ṛjrā́ vā́tasyā́śvā
prá sū́raś cakráṁ vṛhatād abhī́ke, -abhí spṛ́dho yāsiṣad vájrabāhuḥ

O Indra (President of the Assembly or Commander of the Army)! take your powerful and quick weapons like the lightning to that battlefield where the transport units are quick. Be mighty like the sun with strong arms in your hands: use them properly; keep them safely and expand the kingdom by making your adversaries to surrender.
(Griffith:) Indra, bear Kutsa, him in whom you joy: the dark-red horses of the Wind are docile.
Let the Sun roll his chariot wheel anear us, and let the Thunderer go to meet the foemen.


váha, √vah.2.Sg.Prs.Imp.Act; kútsam, kútsa-.Acc.Sg.M; indra, índra-.Voc.Sg.M; yásmin, yá-.Loc.Sg.M/n; cākán, √kan.3.Sg.Prf.Inj.Act; syūmanyū́, syūmanyú-.Acc.Du.M; ṛjrā́, ṛjrá-.Acc.Du.M; vā́tasya, vā́ta-.Gen.Sg.M; áśvā, áśva-.Acc.Du.M; prá, prá; sū́raḥ, svàr-.Gen.Sg.N; cakrám, cakrá-.Nom/acc.Sg.M/n; vṛhatāt, √vṛh.2.Sg.Prs.Imp.Act; abhī́ke, abhī́ka-.Loc.Sg.N; abhí, abhí; spṛ́dhaḥ, spṛ́dh-.Acc.Pl.F; yāsiṣat, √yā.3.Sg.Aor.Sbjv.Act; vájrabāhuḥ, vájrabāhu-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र कुत्सम् एतन्नामानमृषिं प्राप्तं स्यूमन्यू। स्यूमकम् (नि.३.६.५) इति सुख – नाम। तदिच्छन्तौ सततगामिनौ वा ऋज्रा ऋजुगामिनौ वातस्य वायोः समानवेगौ अश्वा तदीयावश्वौ वह प्रस्थापय। यस्मिन् हविषि निमित्तभूते सति कुत्सं चाकन कामयसे तर्पयसे वा हविरादिकम्। तदर्थं सूरः प्रेरकः सूर्यः चक्रं स्वमण्डलं स्वरथचक्रं वा अभीके आसन्ने देशे बृहतात् ऊर्ध्वं गमयतु प्रकाशयतु। अथ परोक्षेणाह। वज्रबाहुः अयमिन्द्रः स्पृधः संग्रामं कुर्वतः शत्रून् अभि यासिषत् अभियातु॥
jaghanvā́m̐ indra mitrérūñ, codápravṛddho harivo ádāśūn
prá yé páśyann aryamáṇaṁ sácāyós, tváyā śūrtā́ váhamānā ápatyam

O most prosperous Indra! you are the President of the Assembly and resplendent like the sun, invigorated by our animated praises. You have annihilated the miseries and enemies of your friends. The wicked persons who kidnap the children of good hospitable men ultimately are convinced of your justice, even when severely punished by them.
(Griffith:) You Indra, Lord of Bays, made strong by impulse, have slain the vexers of your friends, who give not.
They who beheld the Friend beside the living were cast aside by you as they rode onward.


jaghanvā́n, √han.Nom.Sg.M.Prf.Act; indra, índra-.Voc.Sg.M; mitrérūn, mitréru-.Acc.Pl.M; codápravṛddhaḥ, codápravṛddha-.Nom.Sg.M; harivaḥ, hárivant-.Voc.Sg.M; ádāśūn, ádāśu-.Acc.Pl.M; prá, prá; , yá-; páśyan, √paś.3.Pl.Prs.Inj.Act; aryamáṇam, áryaman-.Acc.Sg.M; sácā, sácā; āyóḥ, āyú-.Gen.Sg.M; tváyā, tvám.Ins.Sg; śūrtā́ḥ, √śṝ.Nom.Pl.M; váhamānāḥ, √vah.Nom.Pl.M.Prs.Med; ápatyam, ápatya-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र हरिवः हरिभ्यां तद्वन् त्वं चोदप्रवृद्धः चोदनैः स्तोत्रैः प्रवृद्धः सन् अदाशून् अदातॄन् मित्रेरून् मित्राणां यजमानानाम् ईरयितॄन् बाधकान् तद्वैरिणां मित्रत्वं गच्छतो वा जघन्वान् हतवानसि। किंच ये अर्यमणं दातारं त्वां प्र पश्यन् पश्यन्ति ते नराः आयोः मनुष्यस्याध्वर्य्वादेः हविर्लक्षणान्नस्य वा सचा सह शूर्ताः क्षिप्रा हविष्प्रदानेन त्वया अपत्यं कुलस्यापातयितारं पुत्रं वहमानाः ये सन्ति ते प्र पश्यन्। यद्वा। ये अर्यमणं त्वां पश्यन्ति ते एवं भवन्ति। यद्वा। ये नरा अर्यमणं यं कंचिद्दातारं पश्यन् पश्यन्तस्त्वामयजन्त आयोर्मनुष्यस्य सचा सहायभूतास्त्वया शूर्ताः क्षिप्ता वर्जिता अपत्यं पुत्रं वहमाना ये सन्ति तान् जघन्वान् भवेत्यर्थः॥
rápat kavír indrārkásātau, kṣā́ṁ dāsā́yopabárhaṇīṁ kaḥ
kárat tisró maghávā dā́nucitrāḥ-, ní duryoṇé kúyavācam mṛdhí śret

O Indra! you are President of the Assembly, shining like the sun and like a sage or a wise man who turns the earth into a source of growth in food, for the groups of labors. A wealthy and wise man makes three areas – the best, middle and ordinary – marvelous. With his might and contribution by common man, he achieves success in the farm-fields and battle-fields, both.
(Griffith:) Indra, the bard sang forth in inspiration: you made earth a covering for the Dasa.
Maghavan made the three that gleam with moisture, and to his home brought Kuyavac to slay him.


rápat, √rap.3.Sg.Prs.Inj.Act; kavíḥ, kaví-.Nom.Sg.M; indra, índra-.Voc.Sg.M; arkásātau, arkásāti-.Loc.Sg.F; kṣā́m, kṣám-.Acc.Sg.F; dāsā́ya, dāsá-.Dat.Sg.M; upabárhaṇīm, upabárhaṇī-.Acc.Sg.F; kar, √kṛ.3.Sg.Aor.Inj.Act; kárat, √kṛ.3.Sg.Aor.Sbjv.Act; tisráḥ, trí-.Acc.Pl.F; maghávā, maghávan-.Nom.Sg.M; dā́nucitrāḥ, dā́nucitra-.Acc.Pl.F; , ní; duryoṇé, duryoṇá-.Loc.Sg.N; kúyavācam, kúyavāc-.Acc.Sg.M/f; mṛdhí, mṛ́dh-.Loc.Sg.F; śret, √śri.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे इन्द्र त्वां कविः क्रान्तदर्शी अनूचानो वा होता अर्कसातौ अर्चनीयस्यान्नस्य लाभे निमित्तभूते सति रपत् स्तौति। यद्वा। एतन्नामर्षी रपत् अस्तौत् अन्नार्थम्। तस्यातिप्रभूतमन्नं प्रादाः इत्यर्थः। तथा च दासाय प्राण्युपक्षपयित्रेऽसुराय क्षां भूमिम् उपबर्हणीं शय्यां कः अकरोः। हत्वा भूमावपातय इत्यर्थः। करोतेर्लुङि मन्त्रे घस इति च्लेर्लुक्॥ अथ परोक्षकृतः। मघवा धनवान् अयमिन्द्रः तिस्रः भूमीः। दार्शिकपाशुकसौमिकरूपा भूमीः क्षित्यन्तरिक्षद्युरूपा वा भूमीः दानुचित्राः दानेन देयैर्धनैर्वा चायनीयाः करत् करोति। यद्वा। तिस्रः अयोरजतहिरण्यमयाः पुरीर्दानुचित्राः खण्डनेन चित्रा अकरोत्। तथा दुर्योणे दुष्टयोनौ स्थाने एतन्नामकस्य राज्ञः प्रीत्यर्थं वा कुयवाचं कुत्सितं शब्दायन्तमेतन्नामानमसुरं मृधि संग्रामे नि श्रेत् हिंसितवान्॥
sánā tā́ ta indra návyā ā́guḥ, sáho nábhó viraṇāya pūrvī́ḥ
bhinát púro ná bhído ádevīr, nanámo vádhar ádevasya pīyóḥ

O Indra! you are the Commander-in-Chief of the Army and shining like the sun. You are capable to put an end to the war. You have made the enemies to surrender and demolished cities of the hostile wicked foes. You have defeated the powerful demon with your thunderbolt-like the divine power. Let these your glorious acts of heroism and your splendors be known to the other wicked persons also, so that they may not venture to do their evil designs.
(Griffith:) These yours old deeds new bards have sung, O Indra. You conquered, bound many tribes for ever.
Like fortresses you have crushed the godless races, and bowed the godless scorner’s deadly weapon.


sánā, sána-.Acc.Pl.N; tā́, sá- ~ tá-.Nom.Pl.N; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; návyāḥ, návya-.Nom.Pl.N; ā́, ā́; aguḥ, √gā.3.Pl.Aor.Ind.Act; sáhaḥ, sáh-.Nom/voc/acc.Pl.F; nábhaḥ, nábh-.Nom/voc/acc.Pl.F; áviraṇāya, áviraṇa-.Dat.Sg.M; pūrvī́ḥ, purú-.Nom/acc.Pl.F; bhinát, √bhid.2.Sg.Prs.Inj.Act; púraḥ, púr-.Acc.Pl.F; , ná; bhídaḥ, bhíd-.Acc.Pl.F; ádevīḥ, ádeva-.Acc.Pl.F; nanámaḥ, √nam.2.Sg.Aor.Inj.Act; vádhar, vádhar-.Acc.Sg.N; ádevasya, ádeva-.Gen.Sg.M/n; pīyóḥ, pīyú-.Gen.Sg.M.

(सायणभाष्यम्)
हे इन्द्र ते तव संबन्धीनि सना सदातनानि नित्यानि तानि शौर्याणि नव्याः नवतराः इदानींतना ऋषयः आगुः आगच्छन्ति स्तुतिव्याजेन प्राप्नुवन्तीत्यर्थः। कानि तानीति उच्यते। पूर्वीः बह्वीः नभः हिंसाः॥ नभेर्हिंसार्थात् क्विप्। तदन्तस्येदं रूपम्॥ ता हिंसाः अविरणाय अविगतरणाय संग्रामनाशनाय सहः अभ्यभवः। तदर्थं भिदः भेत्तॄर्घातिकाः अदेवीः आसुरीः पुरो न पुरीरपि भिनत् विदारितवानसि। पुरुषव्यत्ययः। नशब्दश्चार्थे॥ तथा अदेवस्य अस्तुत्यस्य पीयोः हिंसकस्यासुरस्य वधः वज्रं ननमः अनमयः अनुकूलमकरोः॥ यद्वा। हे इन्द्र सना नित्यं तत्तकाले ते तव संबन्धिन्यः ता तानि। लिङ्गव्यत्ययः। ताः पूर्वीः पुरातन्य आपो नव्या नूत्नाः स्तुत्याः सत्यः आगुः आगच्छन्ति। किमर्थम्। अविरणाय अविरमणाय प्राणिनामविनाशाय। तदर्थं नभो हिंसकान् बन्धकान् वा मेघान् सहः मर्षणमकरोः। किंच अदेवीः पुरः अवर्षणेनादेवनशीलानुदकपुटबन्धनान् भिनत् भिन्नानकरोः। तथा अदेवस्य अदेवनशीलस्य पीयोः प्रतिकूलस्य वृत्रस्य वधर्वज्रं ननमः अनमयः॥
tváṁ dhúnir indra dhúnimatīr, ṛṇór apáḥ sīrā́ ná srávantīḥ
prá yát samudrám áti śūra párṣi, pāráyā turváśaṁ yáduṁ svastí

O Indra! you are the Chief Commander of the army and full of splendor like the sun. You are terrifier to your foes, like the thunderbolt in the solar world, which brings the stirring water. Approach your subjects. O destroyer of your foes! you have made comfortable arrangements and industrious naval force.
(Griffith:) A Stormer you have made the stormy waters flow down, O Indra, like the running rivers.
When over the flood you brought them, O Hero, you kept Turvasa and Yadu safely.


tvám, tvám.Nom.Sg; dhúniḥ, dhúni-.Nom.Sg.M; indra, índra-.Voc.Sg.M; dhúnimatīḥ, dhúnimant-.Acc.Pl.F; ṛṇóḥ, √ṛ.2.Sg.Prs.Inj.Act; apáḥ, áp-.Acc.Pl.F; sīrā́ḥ, sīrā́-.Acc.Pl.F; , ná; srávantīḥ, √sru.Acc.Pl.F.Prs.Act; prá, prá; yát, yá-.Nom/acc.Sg.N; samudrám, samudrá-.Acc.Sg.M; áti, áti; śūra, śū́ra-.Voc.Sg.M; párṣi, √pṛ.2.Sg.Imp.Act; pāráya, √pṛ.2.Sg.Prs.Imp.Act; turváśam, turváśa-.Acc.Sg.M; yádum, yádu-.Acc.Sg.M; svastí, svastí-.Acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र त्वं धुनिः कम्पयिता शत्रूणामसि। अतः धुनिमतीः कम्पनोपेततरङ्गवतीः। अथवा। धुनिर्नाम जलप्रतिरोधकारी असुरः। स एव प्रतिबन्धकतया यासां तादृशीः। अपः ऋणोः अगमयः भूमावपातयः। तत्र दृष्टान्तः। स्रवन्तीः प्रवहन्तीः सीरा न। नदीनामैतत्। सरणवतीर्नदीरिव। तद्वत्संतती इत्यर्थः। एवं कृत्वा हे शूर यत् यदा समुद्रम् अति पर्षि अतिक्रम्य पूरयस्युदकं तदानीं तुर्वशं यदुम् उभावपि राजर्षी स्वस्ति अविनाशं पारय अपालयः संपूर्णजलवर्षणेन। तथा च मन्त्रान्तरं – त्वमपो यदवे तुर्वशायारमयः (ऋ.सं.५.३१.८) इति॥
tvám asmā́kam indra viśvádha syāḥ-, avṛkátamo narā́ṁ nṛpātā́
sá no víśvāsāṁ spṛdhā́ṁ sahodā́ḥ-, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O Indra! Chief Commander of the Army! you be at all the times and by all the means our defender. Preserve our people in whose sway there are no thieves at all. You are the bestower of strength of all these our heroic acts in the battle, so that we may know the real immortal nature of the soul. We may possess the knowledge of the Shastras and the path of the righteousness.
(Griffith:) Indra, may you be ours in all occasions, protector of the men, most gentle-hearted,
Giving us victory over all our rivals. May we find strengthening food in full abundance.


tvám, tvám.Nom.Sg; asmā́kam, ahám.Gen.Pl; indra, índra-.Voc.Sg.M; viśvádha, viśvádha; syāḥ, √as.2.Sg.Prs.Opt.Act; avṛkátamaḥ, avṛkátama-.Nom.Sg.M; narā́m, nár-.Gen.Pl.M; nṛpātā́, nṛpātár-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; víśvāsām, víśva-.Gen.Pl.F; spṛdhā́m, spṛ́dh-.Gen.Pl.F; sahodā́ḥ, sahodā́-.Nom.Sg.M; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वमस्माकं विश्वध विश्वस्मिन्नपि काले विश्वप्रकारैर्वा अवृकतमः। यद्वा। दातृतम इत्यर्थः। स्याः भव। तथा नरां नृपाता अस्मदीयानां पुत्रभृत्यादिरूपाणां बहूनां मनुष्याणां सर्वदा रक्षको भव। अपरो नृशब्दोऽनुवादः। किंच सः त्वं विश्वासां स्पृधां सर्वासां स्पर्धानिमित्तानाम् अस्मत्सेनानां सहोदाः तासामर्थाय बलस्य दाता भव। विद्यामेति गतम्॥

(<== Prev Sūkta Next ==>)
 
mátsy ápāyi te máhaḥ, pā́trasyeva harivo matsaró mádaḥ
vṛ́ṣā te vṛ́ṣṇa índur, vājī́ sahasrasā́tamaḥ

O Lord of steeds! you are exhilarated on accepting the Soma juice (the juice of nourishing plants). It has been kept in big and appropriate vessels for you. O Mighty, virile and showerer of happiness! this juice is invigorating, and gives the delight. It makes you prosperous (by toning up the vigor of body and mind). It makes you active and is the giver of unlimited pleasures and powers.
(Griffith:) Glad you: your glory has been quaffed, Lord of Bay Steeds, as it were the bowl’s enlivening mead.
For you the Strong there is strong drink, mighty, omnipotent to win.


mátsi, √mad.2.Sg.Imp.Act; ápāyi, √pā.3.Sg.Aor.Ind.Pass; te, tvám.Dat/gen.Sg; máhaḥ, máhas-.Gen.Sg.N; pā́trasya, pā́tra-.Gen.Sg.N; iva, iva; harivaḥ, hárivant-.Voc.Sg.M; matsaráḥ, matsará-.Nom.Sg.M; mádaḥ, máda-.Nom.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; te, tvám.Dat/gen.Sg; vṛ́ṣṇe, vṛ́ṣan-.Dat.Sg.M; índuḥ, índu-.Nom.Sg.M; vājī́, vājín-.Nom.Sg.M; sahasrasā́tamaḥ, sahasrasā́tama-.Nom.Sg.M.

(सायणभाष्यम्)
मत्स्यपायि इति षडृचमेकादशं सूक्तमागस्त्यमैन्द्रम्। आद्या स्कन्धोग्रीवी बृहती द्वितीयपादस्य द्वादशाक्षरत्वादितरेषां त्रयाणामष्टाक्षरत्वाच्च। द्वितीयश्चेन्न्यङ्कुसारिण्युरोबृहती वा स्कन्धोग्रीवी वा (अनु.७.३) इत्युक्तलक्षणसद्भावात्। अन्त्या त्रिष्टुप्। शिष्टास्त्रिष्टुबन्तपरिभाषायाः आनुष्टुभं तु इति विशेषवचनेनापोदितत्वादनुष्टुभः। मत्सि षळानुष्टुभं तु त्रिष्टुबन्तं त्वाद्या स्कन्धोग्रीवी इत्यनुक्रान्तम्। द्वितीये स्वरसाम्नि आद्यस्तृचः स्तोत्रियः। अभिजिद्बृहत्पृष्ठः इति खण्डे सूत्रितं – मत्स्यपायि ते मह एमेनं प्रत्येतन (आश्व.श्रौ.८.५) इति॥
हे हरिवः हरिभ्यां तद्वन्निन्द्र महः महान् पूज्योऽयं सोमः पात्रस्येव तत्पात्रेणेव सोमपात्रेण यथा धार्यते सोमस्तत्सदृशेन ते त्वया। तृतीयार्थे षष्ठी। यद्वा। पात्रस्येव ते तव स्वभूतो महो महान् सोम इति वा योजना। अपायि पीयते॥ आशंसाया विवक्षितत्वाद्भूतवत्प्रयोगः॥ यतः पिबसि अतः मत्सि माद्यसि मादयस्व वा। पात्रे यथा सोमः पूर्यते तथा अत्यधिकं पिब पीत्वा च मादयस्वेत्यर्थः। किंच वृष्णे ते अभिमतवर्षित्रे तुभ्यम्। चतुर्थ्यर्थे षष्ठी। मत्सरः मदसाधनः मदः तर्पयिता वृषा वर्षिता इन्दुः क्लेदयिता आह्लादकारीत्यर्थः। वाजी अन्नवान्। अन्नवा(का)र्यतृप्तिसद्भावादन्नवानित्युच्यते। सहस्रसातमः अपरिमितदातृतमः सहस्रपुरुषसंभजनपर्याप्तशक्त्यतिशयो वा एवंमहानुभावः सोमः संपादितः। तं पिबेत्यर्थः॥
ā́ nas te gantu matsaró, vṛ́ṣā mádo váreṇyaḥ
sahā́vām̐ indra sānasíḥ, pṛtanāṣā́ḷ ámartyaḥ

O Indra – President of the Assembly! may we also have that Soma (juice of nourishing herbs) which is exhilarating, good and invigorating. It is the most acceptable enjoyable, and conqueror over enemies, and gives the power of endurance. You are different from the nature of ordinary persons and are wonderful.
(Griffith:) Let our strong drink, most excellent, exhilarating, come to you,
Victorious, Indra! bringing gain, immortal conquering in fight,


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; te, tvám.Dat/gen.Sg; gantu, √gam.3.Pl.Aor.Imp.Act; matsaráḥ, matsará-.Nom.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; mádaḥ, máda-.Nom.Sg.M; váreṇyaḥ, váreṇya-.Nom.Sg.M; sahā́vān, sahā́vant-.Nom.Sg.M; indra, índra-.Voc.Sg.M; sānasíḥ, sānasí-.Nom.Sg.M; pṛtanāṣā́ṭ, pṛtanāṣáh-.Nom.Sg.M; ámartyaḥ, ámartya-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र ते त्वां नः अस्मदीयः मत्सरः मर्षणसाधनः सोमः आ गन्तु आगच्छतु। कीदृशोऽयम्। वृषा वर्षकः मदः तर्पयिता वरेण्यः वरणीयः सहावान् सहायवान् सहसा बलेन तद्वान् वा सानसिः संभजनीयः पृतनाषाट् शत्रुसेनायाः अभिभविता अमर्त्यः अविनाशी। ईदृशः सोमस्त्वामागच्छतु। यद्वा। उत्तरार्धं इन्द्रपरतया व्याख्येयः। हे इन्द्र सहवान् अस्मद्दत्तसोमसहायवान् बलवान् वा सानसिरस्माभिः संभजनीयः पृतनाषाडमर्त्यश्च भवसि॥
tváṁ hí śū́raḥ sánitā, codáyo mánuṣo rátham
sahā́vān dásyum avratám, óṣaḥ pā́traṁ ná śocíṣā

O Commander of the army! you are a fearless brave person. Divide your contingents in various formations and order them to transport swiftly to move with battle-wares in the field. You are mighty. Perish a wicked man who is a robber, carrying off others, articles by force, like a vessel, which is heated and purified by the flame of fire.
(Griffith:) You, Hero, winner of the spoil, urge to speed the chariot of man.
Burn, like a vessel with the flame, the lawless Dasyu, Conqueror!


tvám, tvám.Nom.Sg; , hí; śū́raḥ, śū́ra-.Nom.Sg.M; sánitā, sánitar-.Nom.Sg.M; codáyaḥ, √cud.2.Sg.Prs.Inj.Act; mánuṣaḥ, mánus-.Gen.Sg.M; rátham, rátha-.Acc.Sg.M; sahā́vān, sahā́vant-.Nom.Sg.M; dásyum, dásyu-.Acc.Sg.M; avratám, avratá-.Acc.Sg.M; óṣaḥ, √uṣ.2.Sg.Prs.Inj.Act; pā́tram, pā́tra-.Nom/acc.Sg.N; , ná; śocíṣā, śocís-.Ins.Sg.N.

(सायणभाष्यम्)
हे इन्द्र त्वं खलु शूरः शौर्योपेतः सनिता दातासि। अतः मनुषः मनुष्यस्य मे रथं रंहणं स्पन्दनं मनोरथं वा स्वर्गगमनसाधनं यज्ञाख्यं रथं वा चोदयः प्रेरय। किंच त्वं सहावान् सोमसहायवान् बलवान् वा भूत्वा दस्युम् उपक्षपयितारम् अव्रतम् अकर्माणमननुष्ठायिनम् ओषः दह। किमिव शोचिषा दीप्त्या ज्वालया अग्निः पात्रं न स्वाधारं पात्रविशेषमिव। यागाधिकारी सन् यो न यजते तं दहेत्यर्थः॥
muṣāyá sū́ryaṁ kave, cakrám ī́śāna ójasā
váha śúṣṇāya vadháṁ, kútsaṁ vā́tasyā́śvaiḥ

O knower of all sciences! you are lord of wealth. Carry the wheel of your kingdom like the sun. Take up your thunderbolt-like strong weapons for the wiping out of the ignoble persons. With the strength and the speed and other attributes of the wind, acquired from you, these persons harass and hurt other noble persons.
(Griffith:) Empowered by yours own might, O Sage, you stole Surya’s chariot wheel.
You bare Kutsa with the steeds of Wind to Susna as his death.


muṣāyá, √muṣ.2.Sg.Prs.Imp.Act; sū́ryam, sū́rya-.Acc.Sg.M; kave, kaví-.Voc.Sg.M; cakrám, cakrá-.Nom/acc.Sg.M/n; ī́śānaḥ, √īś.Nom.Sg.M.Med; ójasā, ójas-.Ins.Sg.N; váha, √vah.2.Sg.Prs.Imp.Act; śúṣṇāya, śúṣṇa-.Dat.Sg.M; vadhám, vadhá-.Acc.Sg.M; kútsam, kútsa-.Acc.Sg.M; vā́tasya, vā́ta-.Gen.Sg.M; áśvaiḥ, áśva-.Ins.Pl.M.

(सायणभाष्यम्)
हे कवे क्रान्तदर्शिन्निन्द्र ईशानः समर्थः सन् सूर्यं सूर्यस्य॥ सुपां सुपो भवन्ति। इति षष्ठ्येकवचनस्य द्वितीयैकवचनादेशः॥ तत्संबन्धि चक्रम् एकम् ओजसा बलेन सामर्थ्यातिशयेन मुषाय अमुष्णाः॥ छन्दसि शायजपि इति शायजादेशः॥ पूर्वं सूर्यरथस्य चक्रद्वयमस्ति एकमिन्द्रो मुमुष इतीतिहासः। तथा च मन्त्रान्तरं – प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यत् (ऋ.सं.५.२९, १०) इति। किंच शुष्णाय एतन्नामकायासुराय तद्वधार्थम्। द्वितीयार्थे वा चतुर्थी। शुष्णं हन्तुमित्यर्थः। कुत्सं कर्तनसाधनं वधं वज्रं वातस्य वायोः अश्वैः वायुवेगैर्वाश्वैर्युक्तः सन् वह अवहः शुष्णं हन्तुं वज्रमधारयः। यद्वा। शुष्णवधाय वज्रमवहः। तं च हत्वा तदीयैर्वायुवेगैरश्वैस्तदुपलक्षितैस्तदीयैर्धनैः कुत्सं महर्षिमगमः शुष्णासुरधनं कुत्सायादा इत्यर्थः। तथा चान्यत्र त्वं कुत्सं शुष्णहत्येष्वाविथ (ऋ.सं.१.५१.६), कुत्साय शुष्णमशुषम् (ऋ.सं.४.१६.१२) इत्यादीति॥
śuṣmíntamo hí te mádo, dyumníntama utá krátuḥ
vṛtraghnā́ varivovídā, maṁsīṣṭhā́ aśvasā́tamaḥ

Your joy is most invigorating. You are beneficent and glorious with your power and strength like that of sun, which destroys the clouds and which deserves worship. We have learnt the ways of bringing about the welfare of all. You make proper transport and vehicular arrangements for the warriors.
(Griffith:) Most mighty is your rapturous joy, most splendid is yours active power,
Wherewith, foe-slaying, sending bliss, you are supreme in gaining steeds.


śuṣmíntamaḥ, śuṣmíntama-.Nom.Sg.M; , hí; te, tvám.Dat/gen.Sg; mádaḥ, máda-.Nom.Sg.M; dyumníntamaḥ, dyumníntama-.Nom.Sg.M; utá, utá; krátuḥ, krátu-.Nom.Sg.M; vṛtraghnā́, vṛtrahán-.Ins.Sg.M; varivovídā, varivovíd-.Ins.Sg.M; maṁsīṣṭhā́ḥ, √man.2.Sg.Aor.Opt/prec.Med; aśvasā́tamaḥ, aśvasā́tama-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र ते तव मदः सोमपानजनितः शुष्मिन्तमः बलवत्तमः। उत अपि च ते क्रतुः कर्म व्यापारोऽस्मदर्थः द्युम्निन्तमः अतिशयेनान्नवान् यशोवान् वा॥ उभयत्र अयस्मयादीनि च्छन्दसि इति भसंज्ञया बाधितत्वात् न लोपः॥ हे इन्द्र अश्वसातमः अश्वोपलक्षितबहुधनदास्त्वं वृत्रघ्ना वृत्रघातिनौ वरिवोविदा धनस्य परिचरणस्य वा वेदयितारौ लम्भयितारौ तव मदक्रतू मंसीष्ठाः अनुज्ञातवानसि। शत्रुघातिनौ धनदातारौ च स्यातामित्यनुग्रहमकरोरित्यर्थः॥
yáthā pū́rvebhyo jaritṛ́bhya indra, máya ivā́po ná tṛ́ṣyate babhū́tha
tā́m ánu tvā nivídaṁ johavīmi, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O Indra! you possess the wealth of knowledge and give happiness to the ancient admirers of all sciences and merits by your deep knowledge like water to a thirsty. Therefore I constantly invoke you because you are endowed with eternal wisdom. With it, we may fulfill all noble desires, strength and long life, as well as the real spiritual knowledge.
(Griffith:) As you, O Indra, to the ancient singers were ever joy, as water to the thirsty,
So unto you I sing this invocation. May we find strengthening food in full abundance.


yáthā, yáthā; pū́rvebhyaḥ, pū́rva-.Dat.Pl.M; jaritṛ́bhyaḥ, jaritár-.Dat.Pl.M; indra, índra-.Voc.Sg.M; máyaḥ, máyas-.Nom/acc.Sg.N; iva, iva; ā́paḥ, áp-.Nom.Pl.F; , ná; tṛ́ṣyate, √tṛṣ.Dat.Sg.M/n.Prs.Act; babhū́tha, √bhū.2.Sg.Prf.Ind.Act; tā́m, sá- ~ tá-.Acc.Sg.F; ánu, ánu; tvā, tvám.Acc.Sg; nivídam, nivíd-.Acc.Sg.F; johavīmi, √hū.1.Sg.Prs.Ind.Act; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र पूर्वेभ्यो जरितृभ्यः पुरातनेभ्यो गरितृभ्यः स्तोतृभ्यः मयइव बभूथ। मयः सुखम्। सुखस्वरूपमिवाभवः। तद्वत् स्तोतृभ्योऽस्मभ्यं सुखो भव। तत्र दृष्टान्तः। तृष्यते आपो न तृषार्तस्योदकानि यथा सुखकराणीति तद्वत्। तस्मात् तां निविदं त्वत्प्रीतिकरीं प्रसिद्धां स्तुतिं त्वा तुभ्यम् अनु जोहवीमि पुनःपुनः करोमि। यद्वा। तां निविदमनु। तृतीयार्थे (पा.सू.१.४.८५) इत्यनोः कर्मप्रवचनीयत्वम्॥ तया स्तुत्या त्वां जोहवीमि। पुनःपुनराह्वयामि। विद्याम इति व्याख्यातम्॥

(<== Prev Sūkta Next ==>)
 
mátsi no vásya: iṣṭaye-, índram indo vṛ́ṣā́ viśa
ṛghāyámāṇa invasi, śátrum ánti ná vindasi

O dispenser of justice! you are like the moon, growing in every way, day by day, after full dark night. You become delighted on having acquired prosperity for uniting us. You are the annihilator of enemies. Treat the army and warriors with justice.
(Griffith:) Cheer you with draughts to win us bliss: Soma, pierce Indra in your strength.
You storm trembling in your rage, and find not a foeman near.


mátsi, √mad.2.Sg.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; vásya: iṣṭaye, vásya: iṣṭi-.Dat.Sg.F; índram, índra-.Acc.Sg.M; indo, índu-.Voc.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; ā́, ā́; viśa, √viś.2.Sg.Prs.Imp.Act; ṛghāyámāṇaḥ, √ṛghāy.Nom.Sg.M.Prs.Med; invasi, √i.2.Sg.Prs.Ind.Act; śátrum, śátru-.Acc.Sg.M; ánti, ánti; , ná; vindasi, √vid.2.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
हे इन्दो क्लेदयितः सोम त्वं नो वस्यइष्टये वसीयसो धनस्य प्राप्तये उक्तलक्षणाय यागाय वा इन्द्रं मत्सि मादयस्व। तदर्थं त्वमेवेन्द्रं वृषा कामानां वर्षिता आ विश। अथ तथा पीतः सन् ऋघायमाणः शत्रून् हिंसयन इन्वसि व्याप्नोषि। अतः अन्ति अन्तिके शत्रुं न विन्दसि न लभसे। यतः शत्रवस्त्वत्सामर्थ्येन पलायिताः अतो न विन्दसि। यद्वा। उत्तरार्धं इन्द्रपरतया व्याख्येयः। हे इन्द्र त्वं तं सोमं पीत्वा ऋघायमाणः सन् इन्वसि। अन्तिके शत्रुं न विन्दसि॥
tásminn ā́ veśayā gíro, yá ékaś carṣaṇīnā́ṁ
ánu svadhā́ yám upyáte, yávaṁ ná cárkṛṣad vṛ́ṣā

O learned person! pervade one with praises who is the unquestioned leader of men, whose instructions are carried out and is an expert in farming and agriculture.
(Griffith:) Make our songs penetrate to him who is the Only One of men;
For whom the sacred food is spread, as the steer ploughs the barley in.


tásmin, sá- ~ tá-.Loc.Sg.M/n; ā́, ā́; veśaya, √viś.2.Sg.Prs.Imp.Act; gíraḥ, gír- ~ gīr-.Acc.Pl.F; yáḥ, yá-.Nom.Sg.M; ékaḥ, éka-.Nom.Sg.M; carṣaṇīnā́m, carṣaṇí-.Gen.Pl.F; ánu, ánu; svadhā́, svadhā́-.Nom.Sg.F; yám, yá-.Acc.Sg.M; upyáte, √vap.3.Sg.Prs.Ind.Pass; yávam, yáva-.Acc.Sg.M; , ná; cárkṛṣat, √kṛṣ.Nom.Sg.M.Prs.Act; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M.

(सायणभाष्यम्)
हे अन्तरात्मन् होतर्वा तस्मिन् प्रसिद्धं इन्द्रे गिरः स्तुतिरूपाः वाचः आ वेशय स्थापय तं स्तुहीत्यर्थः। य इन्द्रः चर्षणीनां ज्ञानवतां मनुष्याणाम् एकः एक एव स्थानीयः। यम् अनु यमेवेन्द्रमनु स्वधा हविर्लक्षणमन्नम् उप्यते दीयत इत्यर्थः। स चेन्द्रः वृषा वर्षकः सन् यवं न यवमिव पक्कं यवं यथा चर्कृषत् क्रमेण अददते कर्षकाः तद्वदादत्ते। यद्वा। अनु स्वधा अन्नसाधनं व्रीह्यादिकमुप्यते भूमौ। यस्येन्द्रस्य वृष्टिरूपमनुग्रहमपेक्ष्योप्यते इत्यर्थः। स च वृषा वृष्टेर्वर्षिता स इन्द्रो यवं न यवमिव सर्वबीजमपि चर्कृषत् पुनःपुनः करोति अङ्कुरयति। हविःसाधनत्वप्राशस्त्यमपेक्ष्य यवशब्दः प्रयुक्तः। एवंमहानुभावे इन्द्रे गिर आ वेशयेति॥
yásya víśvāni hástayoḥ, páñca kṣitīnā́ṁ vásu
spāśáyasva yó asmadhrúg, divyévāśánir jahi

O learned Indra! you are President of the Assembly and you hold the treasures of the five categories of men – Brahmanas, Kshatriyas, Vaishyas, Shudras and Nishadas. Destroy him who oppresses us, and slay him like the heavenly lighting.
(Griffith:) Within whose hands deposited all the Five Peoples’ treasures rest.
Mark you the man who injures us and kill him like the heavenly bolt.


yásya, yá-.Gen.Sg.M/n; víśvāni, víśva-.Nom/acc.Pl.N; hástayoḥ, hásta-.Loc.Du.M; páñca, páñca-.Nom/acc.Pl.M/f/n; kṣitīnā́m, kṣití-.Gen.Pl.F; vásu, vásu-.Nom.Pl.N; spāśáyasva, √spaś.2.Sg.Prs.Imp.Med; yáḥ, yá-.Nom.Sg.M; asmadhrúk, asmadrúh-.Nom.Sg.M; divyā́, divyá-.Nom.Sg.F; iva, iva; aśániḥ, aśáni-.Nom.Sg.F; jahi, √han.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
यस्य इन्द्रस्य हस्तयोः पञ्च क्षितीनाम्। क्षियन्ति निवसन्ति गच्छन्ति वा क्षितयो मनुष्याः। पञ्चानां मनुष्याणां प्रीणयितॄणि विश्वानि सर्वाणि वसु वसूनि धृतानि भवन्ति। देवा मनुष्याः पितरः पशवः पक्षिणश्चेति पञ्च जनाः। चत्वारो वर्णाः निषादपञ्चमाः पञ्च जना इत्यन्ये। स तादृशेन्द्र त्वं स्पाशयस्व बाधस्व। यो अस्मध्रुक् अस्मभ्यं द्रुह्यति तम्। केन प्रकारेणेति स उच्यते। दिव्या दिवि भवा अशनिः इव अशनिर्भूत्वा अस्मद्द्वेष्टॄन् जहि॥
ásunvantaṁ samaṁ jahi, dūṇā́śaṁ yó ná te máyaḥ
asmábhyam asya védanaṁ, daddhí sūríś cid ohate

O king! punish even a powerful who does not perform his duties and is not industrious. It will delight you and your subjects. Bestow wealth for the pious and deserving worshipers of God. A wise man gives happiness to all.
(Griffith:) Slay everyone who pours no gift, who, hard to reach, delights you not.
Bestow on us what wealth he has: this even the worshipper awaits.


ásunvantam, ásunvant-.Acc.Sg.M; samam, sama-.Nom/acc.Sg.M/n; jahi, √han.2.Sg.Prs.Imp.Act; dūṇā́śam, dūṇā́śa-.Nom/acc.Sg.M/n; yáḥ, yá-.Nom.Sg.M; , ná; te, tvám.Dat/gen.Sg; máyaḥ, máyas-.Nom/acc.Sg.N; asmábhyam, ahám.Dat.Pl; asya, ayám.Gen.Sg.M/n; védanam, védana-.Nom/acc.Sg.N; daddhí, √dā.2.Sg.Prs.Imp.Act; sūríḥ, sūrí-.Nom.Sg.M; cit, cit; ohate, √uh.3.Sg.Prs.Sbjv.Med.

(सायणभाष्यम्)
हे इन्द्र असुन्वन्तं सोमाभिषवमकुर्वाणम्। त्वामयजन्तमित्यर्थः। दूणाश दुःखेन नाशनीयं समम्। अयं सर्वानुदात्त: सर्वशब्दपर्यायः। अयष्टॄन् सर्वान्। यद्वा। सममेकोद्योगेनाविशेषण वा जहि। तेन किमपराद्धमिति अत आह। यः ते तव मयः। मय इति सुखनाम। तव सुखहेतुः न भवति। यो होमेन स्तुत्या वा न प्रीणाति तं जहि। किंच अस्य वेदनं धनम् अस्मभ्यं दद्धि देहि॥ दद दाने इत्यस्मात् व्यत्ययेन परस्मैपदम्। छान्दसः शपो लुक्॥ सूरिश्चिदोहते। चित् एवार्थे। सूरिस्तव स्तोता एव ओहते। वहति प्राप्नोति धनम्॥
ā́vo yásya dvibárhaso, -arkéṣu sānuṣág ásat
ājā́v índrasyendo, prā́vo vā́jeṣu vājínam

O King Indra! you are the ruler and behave like the moon among your subjects. The person under your protection and care and whose hospitality you accept alway grows by both, knowledge and industriousness.
(Griffith:) You help him the doubly strong whose hymns were sung unceasingly.
When Indra fought, O Soma, you help the mighty in the fray.


ā́vaḥ, √av.2.Sg.Iprf.Ind.Act; yásya, yá-.Gen.Sg.M/n; dvibárhasaḥ, dvibárhas-.Gen.Sg.M; arkéṣu, arká-.Loc.Pl.M; sānuṣák, sānuṣák; ásat, √as.3.Sg.Prs.Sbjv.Act; ājaú, ājí-.Loc.Sg.M/f; índrasya, índra-.Gen.Sg.M; indo, índu-.Voc.Sg.M; prá, prá; āvaḥ, √av.2.Sg.Iprf.Ind.Act; vā́jeṣu, vā́ja-.Loc.Pl.M; vājínam, vājín-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्दो सोम तव यस्य द्विबर्हसः स्तोत्रहवीरूपद्विविधपरिवृढकर्मवतो यजमानस्य अर्केषु मन्त्रेषु सानुषक् सानुषङ्गः सातत्यम् असत् भवेत् तम् आवः। तं यजमान रक्षसि तर्पयसि वा। यद्वा॥ कर्मणि षष्ठी॥ यं द्वयोः स्थानयोः परिवृढं यमिन्द्रं हे इन्दो यदार्केषु सानुषगसत् भवेः तदावः अरक्षः अतर्पयो वा। तस्यैव इन्द्रस्य आजौ संग्रामे हे सोम वाजिनं तथान्नवन्तं तमिन्द्रं वाजेषु बलेष्वन्नेषु वा निमित्तभूतेषु प्रावः प्रकर्षेण अरक्षयः। पानसमये तर्पयित्वा संग्रामसमये बलवर्धनेन जयप्राप्तशत्रुधनतर्पणेन वा अरक्षः इत्यर्थः॥
yáthā pū́rvebhyo jaritṛ́bhya indra, máya ivā́po ná tṛ́ṣyate babhū́tha
tā́m ánu tvā nivídaṁ johavīmi, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O man! you are keen to get the knowledge of the Divine great wealth of the yoga, because men well versed in Siddhas. Having acquired such expertise, you would also be giver of happiness like water to a thirsty. Therefore, I constantly invoke you who are well-versed in the science of Yoga and a man of determination. With it, we would fulfill of our desires, freedom from misery and kindness of living beings.
(Griffith:) As you, O Indra, to the ancient singers were ever joy, like water to the thirsty,
So unto you I sing this invocation. May we find strengthening food in full abundance.


yáthā, yáthā; pū́rvebhyaḥ, pū́rva-.Dat.Pl.M; jaritṛ́bhyaḥ, jaritár-.Dat.Pl.M; indra, índra-.Voc.Sg.M; máyaḥ, máyas-.Nom/acc.Sg.N; iva, iva; ā́paḥ, áp-.Nom.Pl.F; , ná; tṛ́ṣyate, √tṛṣ.Dat.Sg.M/n.Prs.Act; babhū́tha, √bhū.2.Sg.Prf.Ind.Act; tā́m, sá- ~ tá-.Acc.Sg.F; ánu, ánu; tvā, tvám.Acc.Sg; nivídam, nivíd-.Acc.Sg.F; johavīmi, √hū.1.Sg.Prs.Ind.Act; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
यथा पूर्वेभ्यः इति षष्ठी व्याख्याता॥

(<== Prev Sūkta Next ==>)
 
ā́ carṣaṇiprā́ vṛṣabhó jánānāṁ, rā́jā kṛṣṭīnā́m puruhūtá índraḥ
stutáḥ śravasyánn ávasópa madríg, yuktvā́ hárī vṛ́ṣaṇā́ yāhy arvā́ṅ

O Indra! you give much wealth and cherish men with knowledge. You are benefactor of mankind, mighty and brilliant among the virtuous men and adored by them. You come to us. We praise you, desirous of good reputation and are concerned about our welfare. We harness your vigorous virtues and therefore reach us for our preservation (stability).
(Griffith:) The Bull of men, who cherishes all people, King of the Races, Indra, called of many,
Fame-loving, praised, here to me with relief turn having yoked both vigorous Bay Horses!


ā́, ā́; carṣaṇiprā́ḥ, carṣaṇiprā́-.Nom.Sg.M; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; jánānām, jána-.Gen.Pl.M; rā́jā, rā́jan-.Nom.Sg.M; kṛṣṭīnā́m, kṛṣṭí-.Gen.Pl.F; puruhūtáḥ, puruhūtá-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; stutáḥ, √stu.Nom.Sg.M; śravasyán, √śravasy.Nom.Sg.M.Prs.Act; ávasā, ávas-.Ins.Sg.N; úpa, úpa; madrík, madrík; yuktvā́, √yuj; hárī, hári-.Nom/voc/acc.Du.M; vṛ́ṣaṇā, vṛ́ṣan-.Acc.Du.M; ā́, ā́; yāhi, √yā.2.Sg.Prs.Imp.Act; arvā́ṅ, arvā́ñc-.Nom.Sg.M.

(सायणभाष्यम्)
आ चर्षणिप्राः इति पञ्चर्चं त्रयोदशं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम्। आ चर्षणिप्राः पञ्च इत्यनुक्रमणिका। होत्रकशस्त्रेषु स्तोमवृद्धावस्य विशेषविनियोगः। ऐन्द्राणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन् (आश्व.श्रौ.७.१२) इति सूत्रितत्वात्॥
अयम् इन्द्रः चर्षणिप्राः। चर्षणयो मनुष्याः। तेषां धनादिना प्रीणयिता। जनानां सर्वेषां वृषभः कामानां वर्षिता। तथा कृष्टीनाम्। मनुष्यनामैतत्। मनुष्याणां राजा स्वामी पुरुहूतः बहुभिराहूतः। ईदृश इन्द्रोऽस्मानाजानातु आगच्छतु वा। उत्तरार्धः परोक्षवादः। हे इन्द्र स्तुतः अस्माभिः श्रवस्यन् हविर्लक्षणान्नमिच्छन् अवसा अस्मद्रक्षणेन तर्पणेन वा युक्तः सन् मद्रिक मदभिमुखमञ्चन् वृषणा वर्षकौ युवानौ हरी अश्वौ युक्त्वा रथे योजयित्वा अर्वाङ् अस्मदभिमुखम् आ याहि आगच्छ॥
yé te vṛ́ṣaṇo vṛṣabhā́sa indra, brahmayújo vṛ́ṣarathāso átyāḥ
tā́m̐ ā́ tiṣṭha tébhir ā́ yāhy arvā́ṅ, hávāmahe tvā sutá indra sóme

O Indra – President of the Assembly or the Commander of the army! you are beneficent like energy. Deploy your horse power (cavalry or electricity), which is young and vigorous; on whose back, the knowers of the Vedas sit along with other learned persons. With bountiful chariots come down to us. O Indra! you are splendid like the sun. We invoke you when the wealth is desired like the Soma juice of nourishing herbs which is poured out in Yajnas.
(Griffith:) Your mighty Stallions, yoked by prayer, O Indra, your. Coursers to your mighty chariot harnessed,
Ascend you these, and borne by them come here: with Soma juice out. poured, Indra, we call you.


, yá-; te, tvám.Dat/gen.Sg; vṛ́ṣaṇaḥ, vṛ́ṣan-.Nom.Pl.M; vṛṣabhā́saḥ, vṛṣabhá-.Nom.Pl.M; indra, índra-.Voc.Sg.M; brahmayújaḥ, brahmayúj-.Nom.Pl.M; vṛ́ṣarathāsaḥ, vṛ́ṣaratha-.Nom.Pl.M; átyāḥ, átya-.Nom.Pl.M; tā́n, sá- ~ tá-.Acc.Pl.M; ā́, ā́; tiṣṭha, √sthā.2.Sg.Prs.Imp.Act; tébhiḥ, sá- ~ tá-.Ins.Pl.M/n; ā́, ā́; yāhi, √yā.2.Sg.Prs.Imp.Act; arvā́ṅ, arvā́ñc-.Nom.Sg.M; hávāmahe, √hū.1.Pl.Prs.Ind.Med; tvā, tvám.Acc.Sg; suté, √su.Loc.Sg.M; indra, índra-.Voc.Sg.M; sóme, sóma-.Loc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र ते तव संबन्धिनः वृषणः वर्षका युवानो वर्षणवन्तो वा वृषभासः श्रेष्ठाः ब्रह्मयुजः परिवृढेन मन्त्रेण युज्यमानाः वृषरथासः वर्षणरथवन्तः। तत्र नियुक्ता इत्यर्थः। ईदृशाः अत्याः अश्वा ये सन्ति तान् आ तिष्ठ आश्रय आरोह। तेभिः तैः अर्वाङ् अस्मदभिमुखम् आ याहि आगच्छ। वयं च हे इन्द्र सोमे सुते सति त्वा त्वां हवामहे आह्वयामः॥
ā́ tiṣṭha ráthaṁ vṛ́ṣaṇaṁ vṛ́ṣā te, sutáḥ sómaḥ páriṣiktā mádhūni
yuktvā́ vṛ́ṣabhyāṁ vṛṣabha kṣitīnā́ṁ, háribhyāṁ yāhi pravátópa madrík

O mighty king! you are benefactor; ascend your strongly built chariot (air-bus) for the flavored Soma juice of various nourishing herbs, so that many sweet items are prepared. Drink them and having harnessed them, come with your vigorous power for the well-being of the mankind. Come with your rapid car to us.
(Griffith:) Ascend your mighty chariot: the mighty Soma is poured for you and sweets are sprinkled round us.
Come down to us-ward, Bull of human races, come, having harnessed them, with strong Bay Horses.


ā́, ā́; tiṣṭha, √sthā.2.Sg.Prs.Imp.Act; rátham, rátha-.Acc.Sg.M; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; te, tvám.Dat/gen.Sg.M/f; sutáḥ, √su.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; páriṣiktā, √sic.Nom.Pl.N; mádhūni, mádhu-.Nom.Pl.N; yuktvā́, √yuj; vṛ́ṣabhyām, vṛ́ṣan-.Ins.Du.M; vṛṣabha, vṛṣabhá-.Voc.Sg.M; kṣitīnā́m, kṣití-.Gen.Pl.F; háribhyām, hári-.Ins.Du.M; yāhi, √yā.2.Sg.Prs.Imp.Act; pravátā, pravát-.Ins.Sg.F; úpa, úpa; madrík, madrík.

(सायणभाष्यम्)
हे इन्द्र त्वं रथम् आ तिष्ठ आश्रय यज्ञगमनार्थम्। कीदृशं रथम्। वृषणं वर्षकं कामानाम्। किमर्थमिति चेत्। उच्यते। ते त्वदर्थं वृषा वर्षकः सोमः सुतः अभिषुतः। तथा मधूनि मधुराणि घृतक्षीरादीनि परिषिक्ता परितः सिक्तानि संपादितानि। यद्वा। मधूनि मधुराः सोमरसाश्चमसेषु पूरिताः। आगमनप्रकार उच्यते। हे वृषभ वर्षकेन्द्र वृषभ्यां वर्षकाभ्यां हरिभ्यां युक्त्वा रथं योजयित्वा क्षितीनां कर्मसु निवसतां यजमानानां अस्माकमनुग्रहाय। क्षितीनां वृषभेति वा योज्यम्। प्रवता वेगवता रथेन मद्रिक् मदभिमुखमञ्चन मदाभिमुख्येन उप याहि॥
ayáṁ yajñó devayā́ ayám miyédhaḥ-, imā́ bráhmāṇy ayám indra sómaḥ
stīrṇám barhír ā́ tú śakra prá yāhi, píbā niṣádya ví mucā hárī ihá

Yajna for a king includes the duties of technical progress and association with the wise. It leads to achievement of divine virtues. In this Yajna, the fuel is kindled by putting the oblations of Ghee and Samagri (various fragrant and nourishing ingredients) which destroys diseases and misery. These are the riches. This is is the juice of Soma and other nourishing herbs or great prosperity. A beautiful seat has been laid for you. Please take your seat and accept gift of our prayers. Drink this Soma. Take your speedy carriers and vehicles to distant places. They are powerful and attractive, and able to dispel all sufferings.
(Griffith:) Here is God-reaching ritual, here the victim; here, Indra, are the prayers, here is the Soma.
Strewn is the sacred grass: come here, Sakra; seat you and drink: unyoke your two Bay Coursers.


ayám, ayám.Nom.Sg.M; yajñáḥ, yajñá-.Nom.Sg.M; devayā́ḥ, devayā́-.Nom.Sg.M; ayám, ayám.Nom.Sg.M; miyédhaḥ, miyédha-.Nom.Sg.M; imā́, ayám.Nom.Pl.N; bráhmāṇi, bráhman-.Nom.Pl.N; ayám, ayám.Nom.Sg.M; indra, índra-.Voc.Sg.M; sómaḥ, sóma-.Nom.Sg.M; stīrṇám, √stṝ.Nom/acc.Sg.M/n; barhíḥ, barhís-.Nom/acc.Sg.N; ā́, ā́; , tú; śakra, śakrá-.Voc.Sg.M; prá, prá; yāhi, √yā.2.Sg.Prs.Imp.Act; píba, √pā.2.Sg.Prs.Imp.Act; niṣádya, √sad; , ví; muca, √muc.2.Sg.Aor.Imp.Act; hárī, hári-.Nom/voc/acc.Du.M; ihá, ihá.

(सायणभाष्यम्)
अहर्गणेषु मध्येष्वहःसु हारियोजनग्रहस्य याज्या। अग्निष्टोमोऽत्यग्निष्टोमः इति खण्डे सूत्रितम् – अयं यज्ञो देवया अयं मियेध इतीतरेषु (आश्व.श्रौ.६.११) इति॥ हे इन्द्र अयं यज्ञो देवयाः देवान् गच्छन् भवति। तथा अयं यज्ञः मियेधः। मेधः पशुः। पशुवै मेधः इति हि श्रुतिः। इमा इमानि ब्रह्माणि मन्त्राः। अयं सुतः सोमः। स्तीर्णं बर्हिः आसनायास्तृता दर्भाः। एते पदार्थास्त्वदुचिता एवं संपादिताः। हे शक इन्द्र तु पुनः किमित्युक्ते आ प्र याहि प्रकर्षेण शीघ्रमागच्छ। आगत्य च निषद्य बर्हिष्युपविश्य पिब सोमम्। तदर्थम्। इह अस्मिन् देवयजने हरी अश्वौ वि मुच वियोजय॥ छान्दसो नुमभावः॥
ó súṣṭuta indra yāhy arvā́ṅ, úpa bráhmāṇi mānyásya kāróḥ
vidyā́ma vástor ávasā gṛṇánto, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O Indra! you are President of the Assembly and giver of wealth. Glorified by us, you come and accept the praises of the persons who perform noble deeds. Because of this we would ever envoy prosperity, strength and long life, after achieving the knowledge about the soul (spiritual science).
(Griffith:) Come to us, Indra, come you highly lauded to the devotions of the singer Mana.
Singing, may we find early through your relief, may we find strengthening food in full abundance.


ā́, ā́; u, u; súṣṭutaḥ, súṣṭuta-.Nom.Sg.M; indra, índra-.Voc.Sg.M; yāhi, √yā.2.Sg.Prs.Imp.Act; arvā́ṅ, arvā́ñc-.Nom.Sg.M; úpa, úpa; bráhmāṇi, bráhman-.Acc.Pl.N; mānyásya, mānyá-.Gen.Sg.M; kāróḥ, kārú-.Gen.Sg.M; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; vástoḥ, vástu-.Gen.Sg.F; ávasā, ávas-.Ins.Sg.N; gṛṇántaḥ, √gṝ.Nom.Pl.M.Prs.Act; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र सुष्टुतः अस्माभिः सम्यक्स्तुतः सन् अर्वाङ् अस्मदभिमुखम् आ याहि आगच्छैव। मा विलम्बय। किमुद्दिश्य। मान्यस्य माननीयस्य कारोः स्तोतुर्होतुः कर्तुर्यजमानस्य वा ब्रह्माणि मन्त्रान् उप उपलक्ष्य। गृणन्तः स्तुवन्तोऽभिमतं शब्दयन्तो वा वयम् अवसा त्वद्रक्षणेन रक्षिताः सन्तः वस्तोः वस्तुं सुखेन संस्थातुमहनि वा सर्वेष्वहःसु अन्नादिकं विद्याम लभेमहि। विद्याम इत्यादि व्याख्यातम्॥

(<== Prev Sūkta Next ==>)
 
yád dha syā́ ta indra śruṣṭír ásti, yáyā babhū́tha jaritṛ́bhya ūtī́
mā́ naḥ kā́mam maháyantam ā́ dhag, víśvā te aśyām páry ā́pa āyóḥ

O Indra (Commander of the army) your knowledge is admirable and your capability of being a preacher makes you endeared to the admires. May I enjoy all strength of the Pranas (vital energy) of the human life and earn your favor.
(Griffith:) If, Indra, you have given that gracious hearing where with you help those who sang your praises.
Blast not the wish that would exalt us may I gain all from you, and pay all man’s devotions.


yát, yá-.Nom/acc.Sg.N; ha, ha; syā́, syá- ~ tyá-.Nom.Sg.F; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; śruṣṭíḥ, śruṣṭí-.Nom.Sg.F; ásti, √as.3.Sg.Prs.Ind.Act; yáyā, yá-.Ins.Sg.F; babhū́tha, √bhū.2.Sg.Prf.Ind.Act; jaritṛ́bhyaḥ, jaritár-.Dat/abl.Pl.M; ūtī́, ūtí-.Ins.Sg.F; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; kā́mam, kā́ma-.Acc.Sg.M; maháyantam, √mahay.Acc.Sg.M.Prs.Act; ā́, ā́; dhak, √dagh.2/3.Sg.Aor.Inj.Act; víśvā, víśva-.Acc.Pl.N; te, tvám.Dat/gen.Sg; aśyām, √naś.1.Sg.Aor.Opt.Act; pári, pári; ā́paḥ, ā́pas- (?).Sg.N; āyóḥ, āyú-.Abl/gen.Sg.M.

(सायणभाष्यम्)
यद्ध स्या इति पञ्चर्चं चतुर्दशं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम्। यद्ध स्या इत्यनुक्रमणिका। विशेषविनियोगः पूर्ववत्॥
हे इन्द्र यत् या स्या असौ प्रसिद्धा श्रुष्टिः सर्वत्र श्रूयमाणा समृद्धिः ते तव अस्ति यया जरितृभ्यः स्तोतृभ्यः ऊती ऊत्यै रक्षणाय बभूथ समर्थो भवसि नः अस्माकं महयन्तम् अस्मान् महतः कुर्वाणं कामम् अभीष्टं मा धक् मा धाक्षीः। ते तव संबन्धीनि विश्वा सर्वाणि भोगजातानि आपः आप्तव्यानि। यद्वा। विश्वा सर्वा आपः आप्ताः श्रुतयः आयोः मनुष्यस्योचिताः परि अश्यां परितो व्याप्नुयाम्॥
ná ghā rā́jéndra ā́ dabhan no, yā́ nú svásārā kṛṇávanta yónau
ā́paś cid asmai sutúkā aveṣan, gáman na índraḥ sakhyā́ váyaś ca

O men! as the Indra (President of the Assembly or the Commander of the Army) does not harm us, we may not also harm others in any way. The sisters live lovingly in a home but do not harm each other and their relations. Same way we also not harm each other. All enlightened persons do not harm any one, and the others should emulate them. The Indra (President of the Assembly) extends to such person his friendship and longevity along with his happiness-linked compassion. Same way, may he bestow his happiness linked compassion. Same way, may he bestow upon us also his friendly regard and long life.
(Griffith:) Let not the Sovran Indra disappoint us in what shall bring both Sisters to our dwelling.
To him have run the quickly flowing waters. May Indra come to us with life and friendship.


, ná; gha, gha; rā́jā, rā́jan-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; ā́, ā́; dabhat, √dabh.3.Sg.Aor.Sbjv.Act; naḥ, ahám.Acc/dat/gen.Pl; yā́, yá-.Acc.Pl.N; , nú; svásārā, svásar-.Nom.Du.F; kṛṇávanta, √kṛ.3.Pl.Prs.Sbjv.Med; yónau, yóni-.Loc.Sg.M; ā́paḥ, áp-.Nom.Pl.F; cit, cit; asmai, ayám.Dat.Sg.M/n; sutúkāḥ, sutúka-.Nom.Pl.F; aveṣan, √viṣ.3.Pl.Iprf.Ind.Act; gámat, √gam.3.Sg.Aor.Sbjv.Act; naḥ, ahám.Acc/dat/gen.Pl; índraḥ, índra-.Nom.Sg.M; sakhyā́, sakhyá-.Acc.Pl.N; váyaḥ, váyas-.Nom/acc.Sg.N; ca, ca.

(सायणभाष्यम्)
अयं राजा राजमान ईश्वरो वा इन्द्रः नः अस्मदीयानि कर्माणि न आ दभत् सर्वतो न हिंस्यात्। कानीति उच्यते। या यानि कर्माणि वृष्ट्यादिरूपाणि स्वसारा परस्परं स्वसृभूते स्वयंसरणभूते अहोरात्रे। नु पूरणः। योनौ स्वकीये स्थाने कृणवन्त॥ द्विवचनस्थाने बहुवचनम्॥ कुरुतः॥ कृवि हिंसाकरणयोश्च। धिन्विकृण्व्योर च इति उप्रत्ययः। बहुलग्रहणात् शप्॥ तानीन्द्रोऽप्यनुजानात्वित्यर्थः। स्वसृभूतावध्वर्युयजमानौ वा कुरुतः। यद्वा। स्वसारोऽङ्गुलयो योनौ फलोत्पादनस्थाने यज्ञे यानि कृतवन्तस्तानीति योज्यम्। किंच अस्मै इन्द्राय सुतुकाः शोभनबलहेतूनि आपः अप्कार्याणि हवींषि अवेषन व्याप्नुवन्ति। नः अस्मभ्यम् इन्द्रः सख्या सख्यानि वयश्च प्रभूतमन्नं च गमत् गमयतु॥
jétā nṛ́bhir índraḥ pṛtsú śū́raḥ, śrótā hávaṁ nā́dhamānasya kāróḥ
prábhartā ráthaṁ dāśúṣa upāké-, údyantā gíro yádi ca tmánā bhū́t

The Indra (Commander of the Army) annihilates the enemies, and is finally the victor in battle along with other leaders and men, upholding of the good knowledge. When he listens to the invocation of the supplicant of the good deeds and his unquestionable knowledge, he will take his chariot in the battlefield and will certainly become victorious.
(Griffith:) Victorious with the men, Hero in battles, Indra, who hears the singer’s supplication,
Will bring his chariot near to the man who offers, if he himself upholds the songs that praise him.


jétā, jétar-.Nom.Sg.M; nṛ́bhiḥ, nár-.Ins.Pl.M; índraḥ, índra-.Nom.Sg.M; pṛtsú, pṛ́t-.Loc.Pl.F; śū́raḥ, śū́ra-.Nom.Sg.M; śrótā, śrótar-.Nom.Sg.M; hávam, háva-.Acc.Sg.M; nā́dhamānasya, √nādh.Gen.Sg.M/n.Prs.Med; kāróḥ, kārú-.Gen.Sg.M; prábhartā, prábhartar-.Nom.Sg.M; rátham, rátha-.Acc.Sg.M; dāśúṣaḥ, dāśváṁs-.Gen.Sg; upāké, upāká-.Loc.Sg.N; údyantā, údyantar-.Nom.Sg.M; gíraḥ, gír- ~ gīr-.Acc.Pl.F; yádi, yádi; ca, ca; tmánā, tmán-.Ins.Sg.M; bhū́t, √bhū.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
अयम् इन्द्रः शूरः विक्रान्तः सन् नृभिः संग्रामनेतृभिर्मरुद्भिः सहितः सन् पृत्सु संग्रामेषु जेता जयशीलः शत्रूणां तथा नाधमानस्य त्वदनुग्रहं याचमानस्य कारोः स्तोतुः हवम् आह्वानं श्रोता भवति। किंच यदि च यदा च त्मना आत्मना अनन्यप्रेरित एव गिरः स्तुतिरूपाणि वचांसि स्तोतॄन् वा उद्यन्ता उच्छ्रयिता भूत् भवेत् तदा दाशुषः हविर्दत्तवतो यजमानस्य उपाके। समीपनामैतत्। समीपे एव यागदेशे रथं प्रभर्ता सम्यक् प्रभरन् भवति। जेतेत्यादिषु तृनन्तेषु न लोकाव्यय° इत्यादिना कर्मणि षष्ठीप्रतिषेधः॥ यदा स्तुतिं श्रोतुमिच्छति तदा स्वयमेव शीघ्रं रथं धावयित्वा यागं प्राप्नोतीत्यर्थः॥
evā́ nṛ́bhir índraḥ suśravasyā́, prakhādáḥ pṛkṣó abhí mitríṇo bhūt
samaryá iṣá stavate vívāci, satrākaró yájamānasya śáṁsaḥ

O men! Indra (the Commander of the Army) and his army relish delicious food. They like and eat ideal well-cooked food. Thus he overcomes the adversaries of his friends. He faithfully fulfills his promise, duly assisted by a generous donor. He praises honest traders for the sale of good edibles.
(Griffith:) Indeed, Indra, with the men, through love of glory consumes the sacred food which friends have offered.
The ever-strengthening song of him who worships is sung in fight amid the clash of voices.


evá, evá; nṛ́bhiḥ, nár-.Ins.Pl.M; índraḥ, índra-.Nom.Sg.M; suśravasyā́, suśravasyā́-.Ins.Sg.F; prakhādáḥ, prakhādá-.Nom.Sg.M; pṛkṣáḥ, pṛ́kṣ-.Gen.Sg.F; abhí, abhí; mitríṇaḥ, mitrín-.Acc.Pl.M; bhūt, √bhū.3.Sg.Aor.Inj.Act; samaryé, samaryá-.Loc.Sg.N; iṣáḥ, íṣ-.Gen.Sg.F; stavate, √stu.3.Sg.Prs.Ind.Med; vívāci, vívāc-.Loc.Sg.F; satrākaráḥ, satrākará-.Nom.Sg.M; yájamānasya, √yaj.Gen.Sg.M/n.Prs.Med; śáṁsaḥ, śáṁsa-.Nom.Sg.M.

(सायणभाष्यम्)
अयम् इन्द्रः नृभिः कर्मनिर्वाहकैर्यजमानैर्दत्तं पृक्षः हविर्लक्षणमन्नं सुश्रवस्या शोभनान्नेच्छया अन्नेच्छुर्वा प्रखादः प्रकर्षण खादिता एव एवम् एवमेव पूर्वं यथा तथैव मित्रिणः सहायवतोऽपि यजमानस्य शत्रून् अभि भूत् अभिभवति। यद्वा। नृभिर्वृष्टिनेतृभिर्मरुद्भिः सहितोऽयमिन्द्रः सुश्रवस्या प्रखादः सन् एवमेव मित्रिण ऋत्विग्रूपमित्रवतो यजमानस्यार्थे तदभिमताय अभि भूत्। अभीत्यनर्थकः। भवति। आभिमुख्येन वा भवति। तस्य हविः स्वीकृत्य तदभिमताय भवतीत्यर्थः। अथ तथाभूः सन् विवाचि विविधपरस्पराह्वानध्वनियुक्ते समर्ये संग्रामे विविधस्तोत्रशस्त्रध्वनियुक्ते समर्ये मर्त्ययुक्ते यज्ञे वा तन्निमित्तं यजमानस्य शंसः शंसकः सन् सत्राकरः फलानां सत्यकारी अयमिन्द्रः इषः हविर्लक्षणमन्नं स्तवते स्तौति॥
tváyā vayám maghavann indra śátrūn, abhí ṣyāma maható mányamānān
tváṁ trātā́ tvám u no vṛdhé bhūr, vidyā́meṣáṁ vṛjánaṁ jīrádānum

By your help, O opulent Indra (Commander of the Army and destroyer of the enemies)! may we overcome our mighty, haughty and formidable enemies. You are our protector, May you guard our prosperity, so that we may obtain good inspiration, strength and noble long-life.
(Griffith:) Aided by you, O Maghavan, O Indra, may we subdue our foes who count them mighty.
Be our protector, strengthen and increase us. May we find strengthening food in full abundance.


tváyā, tvám.Ins.Sg; vayám, ahám.Nom.Pl; maghavan, maghávan-.Voc.Sg.M; indra, índra-.Voc.Sg.M; śátrūn, śátru-.Acc.Pl.M; abhí, abhí; syāma, √as.1.Pl.Prs.Opt.Act; mahatáḥ, mahā́nt-.Acc.Pl.M; mányamānān, √man.Acc.Pl.M.Prs.Med; tvám, tvám.Nom.Sg; trātā́, trātár-.Nom.Sg.M; tvám, tvám.Nom.Sg; u, u; naḥ, ahám.Acc/dat/gen.Pl; vṛdhé, vṛ́dh-.Dat.Sg.F; bhūḥ, √bhū.2.Sg.Aor.Inj.Act; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे मघवन् धनवन् इन्द्र त्वया सहायेन वयं यजमानाः महतो मन्यमानान् अतिबलानवध्यान् मन्यमानान् शत्रून् अभि ष्याम अभिभवितारो भवेम। हे इन्द्र त्वं त्राता त्वमेवास्माकं रक्षकः। अतः त्वमु त्वमेव नः अस्माकं वृधे धनादिवर्धनाय भूः भव। विद्याम इत्यादि गतम्॥

(<== Prev Sūkta Next ==>)
 
pūrvī́r aháṁ śarádaḥ śaśramāṇā́, doṣā́ vástor uṣáso jaráyantīḥ
minā́ti śríyaṁ jarimā́ tanū́nām, ápy ū nú pátnīr vṛ́ṣaṇo jagamyuḥ

(Question:) Wife to her husband – Since many years I have been serving you diligently, day and night, and in the mornings. It has brought in old age. The beauty of my limbs is decaying now and getting impaired. What therefore is now to be done? Let virile husbands then approach their wives.
(Griffith:) Through many autumns have I toiled and laboured, at night and morn, through age-inducing dawnings.

pūrvī́ḥ, purú-.Acc.Pl.F; ahám, ahám.Nom.Sg; śarádaḥ, śarád-.Acc.Pl.F; śaśramāṇā́, √śram.Nom.Sg.F.Prf.Med; doṣā́ḥ, doṣā́-.Acc.Pl.F; vástoḥ, vástu-.Gen.Sg.F; uṣásaḥ, uṣás-.Acc.Pl.F; jaráyantīḥ, √jṝ- ~ jūr.Nom/acc.Pl.F.Prs.Act; minā́ti, √mī.3.Sg.Prs.Ind.Act; śríyam, śrī́-.Acc.Sg.F; jarimā́, jarimán-.Nom.Sg.M; tanū́nām, tanū́-.Gen.Pl.F; ápi, ápi; u, u; , nú; pátnīḥ, pátnī-.Acc.Pl.F; vṛ́ṣaṇaḥ, vṛ́ṣan-.Nom.Pl.M; jagamyuḥ, √gam.3.Pl.Prf.Opt.Act.

(सायणभाष्यम्)
पूर्वीरहम् इति षडृचं पञ्चदशं सूक्तं त्रैष्टुभम्। उपान्त्या बृहती। अत्र त्रयाणां द्वृचानां लोपामुद्रागस्त्यतच्छिष्यैर्दृष्टत्वात्त एवर्षयः। सूक्तप्रतिपाद्योऽर्थों रतिर्देवता। अत्रानुक्रमणिका – पूर्वीः षड्जायापत्योर्लोपामुद्राया अगस्त्यस्य च द्वृचाभ्यां रत्यर्थं संवादं श्रुत्वान्तेवासी ब्रह्मचार्यन्त्ये बृहत्यादी अपश्यत् इति। विशेषविनियोगो लैङ्गिकः॥
हे अगस्त्य अहं लोपामुद्रा पूर्वीः शरदः पुरातनानसंख्यातान् संवत्सरान् दोषाः रात्रीः वस्तोः अहानि तथा देहं जरयन्तीः उष सः उषःकालांश्च॥ सर्वत्र अत्यन्तकालसंयोगे द्वितीया॥ अद्यतनकालपर्यन्तं बहुसंवत्सरं कार्त्स्न्येन त्वच्छुश्रूषया शश्रमाणा श्रान्ताभूवम्। इदानीं तु जरि मा जरा तनूनाम् अङ्गानां श्रियं सौन्दर्यं मिनाति हिनस्ति। एवमपि नानुगृह्णासीत्यर्थः। अप्यू नु। अपिः संभावनायाम्। उ इत्यवधारणे। नु इति वितर्के। इदानीमपि किं संभावनीयम्। लोके हि पत्नीः स्त्रियः वृषणः सेक्तारः पुरुषाः जगम्युः गच्छेयुः संभोगं कुर्युः। अतो मां किमित्यवमन्यसे। इदानीमपि वा संभावयेत्यर्थः॥
yé cid dhí pū́rva ṛtasā́pa ā́san, sākáṁ devébhir ávadann ṛtā́ni
té cid ávāsur nahy ántam āpúḥ, sám ū nú pátnīr vṛ́ṣabhir jagamyuḥ

The ancient sages were disseminators of truth and always spoke truth with the enlightened persons. Therefore they were always happy. The wives while approaching their virile husbands to beget progeny, do not thereby violate the vow of continence (as prescribed for the householders or married couples). They should alway throw away all evil thoughts and actions.
(Griffith:) Old age impairs the beauty of our bodies. Let husbands still come near unto their spouses.
For even the men aforetime, law-fulfillers, who with the Deities declared eternal statutes,


, yá-; cit, cit; , hí; pū́rve, pū́rva-.Nom.Pl.M; ṛtasā́paḥ, ṛtasáp-.Nom.Pl.M; ā́san, √as.3.Pl.Iprf.Ind.Act; sākám, sākám; devébhiḥ, devá-.Ins.Pl.M; ávadan, √vad.3.Pl.Iprf.Ind.Act; ṛtā́ni, ṛtá-.Nom/acc.Pl.N; , sá- ~ tá-.Nom.Pl.M; cit, cit; áva, áva; asuḥ, √sā- ~ si.3.Pl.Aor.Ind.Act; nahí, nahí; ántam, ánta-.Acc.Sg.M; āpúḥ, √āp.3.Pl.Prf.Ind.Act; sám, sám; u, u; , nú; pátnīḥ, pátnī-.Nom.Pl.F; vṛ́ṣabhiḥ, vṛ́ṣan-.Ins.Pl.M; jagamyuḥ, √gam.3.Pl.Prf.Opt.Act.

(सायणभाष्यम्)
सा तमेव आह –
हे पते अगस्त्य ये चिद्धि येऽपि तु पूर्वे पुरातनाः ऋतसापः सत्यस्य आपयितारो व्याप्नुवाना महर्षयः आसन ते देवेभिः देवैः साकं सह ऋतानि सत्यवाक्यानि अवदन् वदन्ति। ये महत्तपो यज्ञं वा अनुतिष्ठन्ति ये च देववाक्यानि देवस्मृतिरूपाणि वदन्ति ते चित्। चिदप्यर्थे। ते चित् अवासुः अवक्षिपन्ति रेतः॥ स्यतिरुपसृष्टो विमोचने वर्तते॥ ते नह्यन्तमापुः नहि ब्रह्मचर्यादेरन्तं प्राप्नुवन्। ब्रह्मचर्यमनिषिद्धर्तुकालगमनमपि कुर्वन्तीत्यर्थः। तथा पत्नीः पत्न्यश्च तपस्यमानाः वृषभिः भोगवर्षकैः पतिभिः सह समू नु जगम्युः। उ नु इति पूरणौ। संगच्छेरन्। अतस्त्वं कथं मां नानुभवसीत्यर्थः॥
ná mṛ́ṣā śrāntáṁ yád ávanti devā́ḥ-, víśvā ít spṛ́dho abhy àśnavāva
jáyāvéd átra śatánītham ājíṁ, yát samyáñcā mithunā́v abhy ájāva

The enlightened persons do not protect a person who pretends falsely. Let us therefore be capable to get over struggles or hurdles in our domestic life, and carry out their duties well. We would triumph in our domestic hardships, if we join together, unite and exert for it.
(Griffith:) They have decided, but have not accomplished: so now let Wives come near unto their husbands.

, ná; mṛ́ṣā, mṛ́ṣā-.Ins.Sg.F; śrāntám, √śram.Nom/acc.Sg.M/n; yát, yá-.Nom/acc.Sg.N; ávanti, √av.3.Pl.Prs.Ind.Act; devā́ḥ, devá-.Nom.Pl.M; víśvāḥ, víśva-.Acc.Pl.F; ít, ít; spṛ́dhaḥ, spṛ́dh-.Acc.Pl.F; abhí, abhí; aśnavāva, √naś.1.Du.Prs.Sbjv.Act; jáyāva, √ji.1.Du.Prs.Sbjv.Act; ít, ít; átra, átra; śatánītham, śatánītha-.Acc.Sg.M/n; ājím, ājí-.Acc.Sg.M/f; yát, yá-.Nom/acc.Sg.N; samyáñcā, samyáñc-.Nom.Du.M; mithunaú, mithuná-.Nom.Du.M; abhí, abhí; ájāva, √aj.1.Du.Prs.Sbjv.Act.

(सायणभाष्यम्)
अगस्त्यस्तामाह –
भोः पत्नि त्वया मया न मृषा श्रान्तम्। व्यर्थं नैव खिन्नमावाभ्याम्। यत् यस्मात् देवाः अवन्ति रक्षन्ति तपोभिः प्रीता देवाः। विश्वाः सर्वाः स्पृधः अभ्यश्नवाव अभितो व्याप्नुयाव। अत्र अस्मिन् संसारे शतनीथम् अपरिमितभोगप्राप्तिसाधनम् आजिं प्राप्तिं परस्परं जयाव जयलक्षणं सुरतसंग्रामं वा जयाव। यत् यस्मात् सम्यञ्चा सम्यक् परस्परं गच्छन्तौ प्रजयन्तौ वा मिथुना मिथुनौ स्त्रीपुरुषरूपौ सन्तौ अभ्यजाव त्वं चाहमपि परस्परमभिजयावेत्येवं तयोक्तं संभोगं संभावयामास॥
nadásya mā rudhatáḥ kā́ma ā́gann, itá ā́jāto amútaḥ kútaś cit
lópāmudrā vṛ́ṣaṇaṁ nī́ riṇāti, dhī́ram ádhīrā dhayati śvasántam

Agastya is the best man among those who do not go astray from the path of righteousness. He says strong passions from whatever cause comes upon me like a bull making noise, whilst engaged in prayer, would suppress passion (like a controlled canal of a river). Lopa-mudra is the woman who conceals herself from the public gaze and then expresses her love. She approaches her husband; the impatient female thus upholds or pleases the firm and resolute man.
(Griffith:) (NO ENGLISH TRANSLATION)

nadásya, nadá-.Gen.Sg.M; , ahám.Acc.Sg; rudhatáḥ, √rudh.Acc/gen.Sg/pl.M/n.Aor.Act; kā́maḥ, kā́ma-.Nom.Sg.M; ā́, ā́; agan, √gam.3.Sg.Aor.Ind.Act; itás, itás; ā́jātaḥ, √jan.Nom.Sg.M; amútas, amútas; kútas, kútas; cit, cit; lópāmudrā, lópāmudrā-.Nom.Sg.F; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; nís, nís; riṇāti, √rī.3.Sg.Prs.Ind.Act; dhī́ram, dhī́ra-.Acc.Sg.M; ádhīrā, ádhīra-.Nom.Sg.F; dhayati, √dhā.3.Sg.Prs.Ind.Act; śvasántam, √śvas.Acc.Sg.M.Prs.Act.

(सायणभाष्यम्)
अथ चतुर्थ्यप्यगस्त्य आह –
हे जाये नदस्य नदनस्य जपशब्दयितुर्जपाध्ययनकर्तुः रुधतः रेतोनिरोद्धुर्ब्रह्मचर्यमास्थितस्य॥ उभे कर्मणि षष्ठ्यौ। उक्तलक्षणं मां कामः आगन् आगमत्। नदनस्य मा रुधतः काम आगमत् (निरु.५.२), इति निरुक्तम्। कस्य हेतोरिति उच्यते। इतः त्वत्संगमनिमित्तात् तथा अमुतः वसन्तादिकालात् कुतश्चित् कारणात् आजातः सर्वतः उत्पन्नः। यद्वा। इत एतल्लोकजनितादमुतो लोकान्तरजनिताद्वा कुतश्चिन्निमित्तात् कामात्। कथमिति उच्यते। इयं लोपामुद्रा वृषणं रेतसः प्रवर्तकं मां नी रिणाति नितरां गच्छतु। किंच धीरं धीमन्तं नियमादविचालिनं श्वसन्तं महाप्राणं महाबलम् अधीरा कातरैषा योषित् धयति उपभुङ्क्ताम्॥
imáṁ nú sómam ántito, hṛtsú pītám úpa bruve
yát sīm ā́gaś cakṛmā́ tát sú mṛḷatu, pulukā́mo hí mártyaḥ

I tell you about the effect of juice of Soma (herbs) which I have taken to my hearts content. A man who has many noble desires may confer happiness upon me. Whatever faults we have committed, may be forgiven by all, by the far and near ones.
(Griffith:) This Soma I address that is most near us, that which has been imbibed within the spirit,

imám, ayám.Acc.Sg.M; , nú; sómam, sóma-.Acc.Sg.M; ántitas, ántitas; hṛtsú, hā́rdi ~ hṛd-.Loc.Pl.N; pītám, √pā.Nom/acc.Sg.M/n; úpa, úpa; bruve, √brū.1.Sg.Prs.Ind.Med; yát, yá-.Nom/acc.Sg.N; sīm, sīm; ā́gaḥ, ā́gas-.Nom/acc.Sg.N; cakṛmá, √kṛ.1.Pl.Prf.Ind.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; , sú; mṛḷatu, √mṛḍ.3.Sg.Prs.Imp.Act; pulukā́maḥ, pulukā́ma-.Nom.Sg.M; , hí; mártyaḥ, mártya-.Nom.Sg.M.

(सायणभाष्यम्)
अथानयोर्दम्पत्योः संभोगसंलापं श्रुत्वा तत्प्रायश्चित्तं चिकीर्षुरुत्तराभ्यामाह। अनयोर्विनियोगः शौनकेनोक्तः – इमं नु सोममित्येते द्वे ऋचौ प्रयतो जपन्। सर्वान् कामानवाप्नोति पापेभ्यश्च प्रमुच्यते (ऋग्वि.१.१४७) इति –
अन्तितः समीपे वर्तमानं पीतं पीयमानं हृत्सु हृदयप्रदेशेषु स्थितं इमं सोमं सीं सर्वतः नु क्षिप्रं उपब्रुवे उपेत्य मनसा प्राप्य प्रार्थयते। किं ब्रवीति उच्यते। यत् आगः गुर्वोः कामप्रलापश्रवणविषयं पापं चकृम कृतवन्तो वयं तत् तस्मादागसः स सोमः सु सम्यक् मृळ्तु सुखयतु पापजनितदुःखं मा करोत्वित्यर्थः। महत्पापमनुभुज्यमानं प्रार्थनया कथं लुप्यते इति अत आह। हि यस्मात् मर्त्यः मनुष्यः पुलुकामः बहुकामनावान्। अल्पेनैव कर्मणा बहुकामानाकलयति। यस्मादेवं तस्मात् परिहरेत्यर्थः। यद्वा। अयमपवर्जनीयतया प्राप्यत इवेत्याह। पुरुकामो हि खलु मर्त्यः कामहतः सन् कामेन निरुद्ध एव वर्तते। अतस्तयोरुसेकोऽयुक्तः। तच्छब्दश्रवणदोषोऽपि प्रामादिकः अस्माकं प्राप्तेन सोमेन परिहर्तव्य इत्यर्थः। यद्वा। अयं मन्त्रश्चन्द्रपरो व्याख्येयो मनसोऽभिमानित्वाच्च तस्य पापस्यापि मनस्येव संभावितत्वात्। अस्मिन् पक्षे हृत्सु पीतं हृदयस्थितमित्यर्थः। शिष्टं स्पष्टम्॥
agástyaḥ khánamānaḥ khanítraiḥ, prajā́m ápatyam bálam ichámānaḥ
ubhaú várṇāv ṛ́ṣir ugráḥ pupoṣa, satyā́ devéṣv āśíṣo jagāma

A farmer digging the earth with proper implements becomes happy on having high yields of the crops. Likewise an Agastya – the best man among those who do not go astray from the path of righteousness, and desire good State, progeny and strength, by the observance of Brahma-charya (continence) and acquisition of knowledge like a venerable and splendorous sage, becomes quite strong. Such a person fulfills his genuine desires among the enlightened truthful persons. Both husbands and wives who choose each other for marriage union should be like them (Agastya and Lopa-mudra).
(Griffith:) To pardon any sins we have committed. Verily mortal man is full of longings.
Agastya thus, toiling with strong endeavour, wishing for children, progeny and power.


agástyaḥ, agástya-.Nom.Sg.M; khánamānaḥ, √khan.Nom.Sg.M.Prs.Med; khanítraiḥ, khanítra-.Ins.Pl.N; prajā́m, prajā́-.Acc.Sg.F; ápatyam, ápatya-.Nom/acc.Sg.N; bálam, bála-.Nom/acc.Sg.N; ichámānaḥ, √iṣ.Nom.Sg.M.Prs.Med; ubhaú, ubhá-.Nom/acc.Du.M; várṇau, várṇa-.Acc.Du.M; ṛ́ṣiḥ, ṛ́ṣi-.Nom.Sg.M; ugráḥ, ugrá-.Nom.Sg.M; pupoṣa, √puṣ.3.Sg.Prf.Ind.Act; satyā́ḥ, satyá-.Acc.Pl.F; devéṣu, devá-.Loc.Pl.M; āśíṣaḥ, āśís-.Acc.Pl.F; jagāma, √gam.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
अथ विनियुक्तयोर्मध्ये द्वितीयया सूक्ते षष्ठ्या अन्तेवास्याह –
अयम् अगस्त्यः मद्गुरुः खनित्रैः फलस्योत्पादनसाधनैर्यज्ञस्तोत्रादिभिः खनमानः फलमभिमतमुत्पादयन् प्रजां प्रकर्षेण पुनःपुनर्जायमानम् अपत्यं कुलस्यापतनसाधनं पुत्रादिकं बलं च इच्छमानः सन्। यद्वा। प्रजां भृत्यादिरूपां च इच्छन्। ऋषिः अतीन्द्रियद्रष्टा महानुभावः उग्रः उद्गूर्णः संसारे संचरन्नप्यपापः सन् उभौ वर्णौ वर्णनीयावाकारौ कामं च तपश्च पुपोष। सत्याः आशिषः देवेषु देवेभ्यः जगाम प्राप्तवान्। यतोऽयं महानुभावस्तस्मादस्मान् पातीत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
yuvó rájāṁsi suyámāso áśvāḥ-, rátho yád vām páry árṇāṁsi dī́yat
hiraṇyáyā vām paváyaḥ pruṣāyan, mádhvaḥ píbantā uṣásaḥ sacethe

O men and women, your well-controlled horses in the form of energy are traversing the three regions, and your vehicles proceed to the desired quarters. The golden fellies of your conveyance wheels break up the ground. While drinking the sweet Soma juice, you participate in the morning rites (rituals).
(Griffith:) Lightly your coursers travel through the regions when round the sea of air your chariot is flying.
Your golden fellies scatter drops of moisture: drinking the sweetness you attend the Mornings.


yuvóḥ, tvám.Gen/loc.Du; rájāṁsi, rájas-.Nom/acc.Pl.N; suyámāsaḥ, suyáma-.Nom.Pl.M; áśvāḥ, áśva-.Nom.Pl.M; ráthaḥ, rátha-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; pári, pári; árṇāṁsi, árṇas-.Nom/acc.Pl.N; dī́yat, √dī.3.Sg.Prs.Inj.Act; hiraṇyáyāḥ, hiraṇyáya-.Nom.Pl.M; vām, tvám.Acc/dat/gen.Du; paváyaḥ, paví-.Nom.Pl.M; pruṣāyan, √pruṣ.3.Pl.Prs.Inj.Act; mádhvaḥ, mádhu-.Gen.Sg.N; píbantau, √pā.Nom.Du.M.Prs.Act; uṣásaḥ, uṣás-.Acc.Pl.F; sacethe, √sac.2.Du.Prs.Ind.Med.

(सायणभाष्यम्)
अथ चतुर्विंशेऽनुवाके द्वादश सूक्तानि। तत्र युवो रजांसि इति दशर्चं प्रथमं सूक्तमागस्त्यं त्रैष्टुभम्। तुह्यादिपरिभाषया इदमादिसूक्तपञ्चकमाश्विनम्। युवोर्दशाश्विनं वै इत्यनुक्रमणिका। एतदादीनि तृतीयवर्जितानि पञ्च सूक्तानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि। अथाश्विनः इति खण्डे सूत्रितं – युवो रजांसीति पञ्चानां तृतीयमुद्धरेत् (आश्व.श्रौ.४.१५) इति॥
हे अश्विनौ युवोः युवयोः अश्वाः रथवोढारः रजांसि रञ्जकान् लोकान् सुयमासः शोभननियमनाः। लोकत्रयसंचारिण इत्यर्थः। कदेति आह। यत् यदा वां रथः अर्णांसि अरणीयान् अभिमतदेशान् परि दीयत् परिगच्छेत् परितो गच्छति वा। तदेत्यर्थः। दीयतिर्गतिकर्मा, दीयति तकति (नि.२.१४.६९) इति तत्कर्मसु पाठात्। किंच रथागमनकाले वां युवयोः पवयः वज्रा रथनेमयो वा हिरण्ययाः हिरण्मयाः प्रुषायन् प्रुष्णन्त्यभिमतम्। यद्वा। हिरण्ययानि पवयो मधुपात्राणि वां युवाभ्यामर्थाय। यस्मादेवं तस्मात् युवां मध्वः मधुनो मधुसदृशस्य सोमरसस्य॥ कर्मणि षष्ठी॥ सोमरसं पिबन्तौ आस्वादयन्तौ उषसः उषःसंबन्धिनि काले सचेथे यज्ञं संगच्छेथे। अत्र क्रमो न विवक्षितः। उषःकाले एवागत्य मधुरं सोमरसं पिबतमित्यर्थः॥
yuvám átyasyā́va nakṣatho yád, vípatmano náryasya práyajyoḥ
svásā yád vāṁ viśvagūrtī bhárāti, vā́jāyéṭṭe madhupāv iṣé ca

O men and women swift moving your car moves direct downwards on the course and goes zigzag paths. It is friendly to the man, and is to be milked properly. Your sister, O industrious person! serves and praises you to seek your knowledge. O drinkers of sweet juice! you always try to acquire good food.
(Griffith:) You as you travel overtake the Courser who flies apart, the Friend of man, most holy.
The prayer is that the Sister may convey you, all praised, meath-drinkers! to support and strengthen.


yuvám, tvám.Nom.Du; átyasya, átya-.Gen.Sg.M; áva, áva; nakṣathaḥ, √nakṣ.2.Du.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; vípatmanaḥ, vípatman-.Gen.Sg.M; náryasya, nárya-.Gen.Sg.M; práyajyoḥ, práyajyu-.Gen.Sg.M; svásā, svásar-.Nom.Sg.F; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; viśvagūrtī, viśvagūrti-.Voc.Du.M; bhárāti, √bhṛ.3.Sg.Prs.Sbjv.Act; vā́jāya, vā́ja-.Dat.Sg.M; ī́ṭṭe, √īḍ- ~ √īḷ.3.Sg.Prs.Ind.Med; madhupau, madhupá-.Voc.Du.M; iṣé, íṣ-.Dat.Sg.F; ca, ca.

(सायणभाष्यम्)
हे अश्विनौ युवं युवां यत् अत्यस्य अतनशीलस्य सततसंचारिणः विपत्मनः विविधगमनस्य विचित्रगमनस्य वा नर्यस्य मनुष्याणां हितस्य प्रयज्योः प्रकर्षेण पूज्यस्य॥ एतानि कर्मणि षष्ठ्यन्तानि॥ उक्तरूपं रथम् अव अवस्तात् तदुदयात् पूर्वं नक्षथः व्याप्नुथो देवयजनं गन्तुम्। किंच यत् यदा हे विश्वगूर्ती सर्वस्तुत्यौ सर्वदा उद्गूर्णौ वा वां युवयोः स्वसा स्वसृस्थानीया स्वयंसारिणी वा उषाः भराति पोषते त्वदागमनाय प्रभातं करोति। यदा हे मधुपौ मधुरस्य सोमरसस्य पातारौ युवां यजमानः वाजाय बलाय गमनाय वा इषे प्रभूतान्नाय ईट्टे स्तौति। तदा रथं प्राप्नुथ इत्यर्थः॥
yuvám páya usríyāyām adhattam, pakvám āmā́yām áva pū́rvyaṁ góḥ
antár yád vaníno vām ṛtapsū, hvāró ná śúcir yájate havíṣmān

O men and women! you are seekers after true knowledge and are takers of pure water (learning). A highly learned and pure person shines like the rays of the sun and wards off anger during the performance of Yajnas with knowledge. Then replace your immature intellect, with the mature and essential knowledge of the experienced and the wise men like milk of cow.
(Griffith:) You have deposited, matured within her, in the raw cow the first milk of the milch-cow,
Which the bright offerer, shining like a serpent mid trees, presents to you whose form is perfect.


yuvám, tvám.Nom.Du; páyaḥ, páyas-.Nom/acc.Sg.N; usríyāyām, usríya-.Loc.Sg.F; adhattam, √dhā.2.Du.Iprf.Ind.Act; pakvám, pakvá-.Nom/acc.Sg.N; āmā́yām, āmá-.Loc.Sg.F; áva, áva; pū́rvyam, pū́rvya-.Nom/acc.Sg.M/n; góḥ, gáv- ~ gó-.Gen.Sg.F; antár, antár; yát, yá-.Nom/acc.Sg.N; vanínaḥ, vanín-.Acc.Pl.M; vām, tvám.Acc/dat/gen.Du; ṛtapsū, ṛtapsu-.Voc.Du.M; hvāráḥ, hvārá-.Nom.Sg.M; , ná; śúciḥ, śúci-.Nom.Sg.M; yájate, √yaj.3.Sg.Prs.Ind.Med; havíṣmān, havíṣmant-.Nom.Sg.M.

(सायणभाष्यम्)
हे अश्विनौ युवं युवाम् उस्रियायाम्। गोनामैतत्। भोगोत्स्राविण्यां गवि पयः अधत्तम् अधारयतं स्थापितवन्तौ। तथा आमायाम् अपक्वायां पक्वं परिपक्वं भोगयोग्यं गोसंबन्धि दुग्धं पूर्व्यं पूर्वभवं तत्रैवोत्पन्नम् अव अवस्तादधारयतम्। गवि क्षीरमुत्पाद्य पुनर्भोगाय पृथक्कृतवन्तावित्यर्थः। यत् यस्मात् हे ऋतप्सू सत्यस्वरूपौ यज्ञियहविर्भक्षयितारौ वा हे अश्विनौ वां वनिनः उदकवतः उद्कोपलक्षितहविष्मतो यज्ञस्य अन्तः मध्ये हविष्मान् प्रदेयहविषा तद्वान् शुचिः शुद्धो यजमानः यजते पूजयति युवां तस्मादेवमकुरुतम्। यद्वा। यदैवं यजमानः करोति तदेत्यर्थः। तत्र दृष्टान्तः। वनिनः वनसंबन्धिवृक्षसमूहस्य अन्तः मध्ये ह्वारो न चोर इव। स यथा जागरूको वर्तते तथा यजमानोऽपीत्यर्थः॥
yuváṁ ha gharmám mádhumantam átraye, -apó ná kṣódo vṛṇītam eṣé
tád vāṁ narāv aśvinā páśva: iṣṭiḥ-, ráthyeva cakrā́ práti yanti mádhvaḥ

O leaders! you are well-versed in the science of energy. You make the days sweet for a great Yogi desiring bliss, who is aloof from all miseries belonging to the past, present and future. Such a person, therefore, remains always cheerful and happy. Supply him pure water and Pranic (vital) energy. You have useful animals like the horses and cows. Your chariots go to distant places for honey and other beneficial sweet articles.
(Griffith:) You made the fierce heat to be full of sweetness for Atri at his wish, like streaming water.
Fire-offering thence is yours, O Asvins, Heroes: your car-wheels speed to us like springs of honey.


yuvám, tvám.Nom.Du; ha, ha; gharmám, gharmá-.Acc.Sg.M; mádhumantam, mádhumant-.Acc.Sg.M; átraye, átri-.Dat.Sg.M; apáḥ, áp-.Gen.Sg.F; , ná; kṣódaḥ, kṣódas-.Nom/acc.Sg.N; avṛṇītam, √vṛ- ~ vṝ.2.Du.Iprf.Ind.Act; eṣé, eṣá-.Loc.Sg.M/n; tát, sá- ~ tá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; narau, nár-.Voc.Du.M; aśvinā, aśvín-.Voc.Du.M; páśva: iṣṭiḥ, páśva: iṣṭi-.Nom.Sg.M/f; ráthyā, ráthya-.Nom.Pl.N; iva, iva; cakrā́, cakrá-.Nom.Pl.N; práti, práti; yanti, √i.3.Pl.Prs.Ind.Act; mádhvaḥ, mádhu-.Gen.Sg.N.

(सायणभाष्यम्)
अत्रेतिहासमाहुः। प्रवर्ग्येण प्रचरन्तमत्रिं राक्षसास्तप्ते घर्मेऽपातयन्। स च तप्यमानोऽश्विनौ तुष्टाव। तौ च स्तुत्या हृष्टमनसावरक्षतामिति। अपरेऽग्नौ क्षिप्तमपालयतामित्याहुरिति। हे अश्विनौ। युवं युवां मधुमन्तं पयोघृतरूपाभ्यां मधुभ्यां तद्वन्तं घर्मं दीप्तं प्रवर्ग्यम् एषे सौख्यमिच्छते अत्रये एतन्नाम्ने महर्षये क्षोदः क्षोदांसि क्षोद्यमानानि अपो न उदकानीव अवृणीतम् अवारयतम्। औष्ण्यं शैत्यसुखं कृतवन्तौ। तप्तघर्मसकाशात् भ(र)क्षितवान् (वन्तौ) इत्यर्थः। यद्वा। अत्रये क्षोदः। उदकनामैतत्। तत्स्थं शैत्यं लक्ष्यते। अपः क्षोदो न। अप इति षष्ठ्यर्थे द्वितीया। उदकानां शैत्यं यथा भवति तद्वत्। पक्षान्तरे तु घर्मं दीप्तमग्निं मधुमन्तं कृत्वा अवृणीतं सुखयतमित्यर्थः। तथा च मन्त्रान्तरं – तप्तं घर्ममोम्यावन्तमत्रये (ऋ.सं.१.११२.७) इति। तत् तस्मात् यस्मादेवं तस्मात् हे नरौ नेतारौ नराकारौ वा अश्विना अश्विनौ वां युवाभ्यां पश्वइष्टिः। पशुरित्यग्नेर्नाम। अग्निः पशुरासीत् (तै.सं.५.७.२६) इत्यादिश्रुतेः। यद्वा। पशुप्रियत्वात् पशुरित्युच्यते। तस्याग्नेः इष्टिर्भवति। अग्नौ यागः सर्वो युष्मदर्थं प्रवर्तते इत्यर्थः। यद्वा। पशुसाध्यो यागो युवाभ्यां प्रवर्तते इति शेषः। आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणः सोमं पिपासेत् (तै.सं.२.१.१०.१) इत्यादिनाप्यश्विभ्यां पशुर्विहितः। तथा मध्वः मधुसदृशाः सोमरसा अपि युवाभ्यां प्रति यन्ति अभिगच्छन्ति। तत्र दृष्टान्तः। रथ्येव चक्रा रथसंबन्धीनि चक्रा चक्राणीव। तानि यथा प्रवणदेशमभिगच्छन्ति तद्वत्॥
ā́ vāṁ dānā́ya vavṛtīya dasrā, gór óheṇa taugryó ná jívriḥ
apáḥ kṣoṇī́ sacate mā́hinā vāṁ, jūrṇó vām ákṣur áṁhaso yajatrā

O destroyers of misery! you unify people like an old person hailing from a strong person. I come to you to offer a gift in order to get a good return like sowing the seed. As the earth is great and connected with water, in the same manner, I, an old and diseased person, may associate myself with you (to seek advice regarding the health etc.). Study various sciences, and I may keep you away from all sins.
(Griffith:) Like Tugra’s ancient son may I, you Mighty, bring you to give your gifts with milk-oblations.
Your greatness compasses Earth, Heaven, and Waters: decayed for you is sorrow’s net, you Holy.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; dānā́ya, dāná-.Dat.Sg.M; vavṛtīya, √vṛt.1.Sg.Prf.Opt.Med; dasrā, dasrá-.Voc.Du.M; góḥ, gáv- ~ gó-.Gen.Sg.F; óhena, óha-.Ins.Sg.M; taugryáḥ, taugryá-.Nom.Sg.M; , ná; jívriḥ, jívri-.Nom.Sg.M; apáḥ, áp-.Gen.Sg.F; kṣoṇī́, kṣoṇí- ~ kṣoṇī́-.Acc.Du.F; sacate, √sac.3.Sg.Prs.Ind.Med; mā́hinā, mā́hina-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; jūrṇáḥ, √jṝ- ~ jūr.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; ákṣuḥ, ákṣu-.Nom.Sg.M; áṁhasaḥ, áṁhas-.Abl.Sg.N; yajatrā, yájatra-.Voc.Du.M.

(सायणभाष्यम्)
हे दस्रा शत्रूणामुपक्षपयितारावश्विनौ वां युवयोः दानाय अस्मदभिमताय युवाभ्यां वाहयितुम् आ ववृतीय आवर्तयामि यागदेशम्॥ वृतेरन्तर्भावितण्यर्थस्येदम्॥ केन साधनेनेति तदुच्यते। गोः स्तुतिरूपाया वाचः ओहेन वहनेन साधनेन। यद्वा। आवर्तनकाल उच्यते। गोर्गन्त्र्याः उषसो वहनेन। जिव्रिः जीर्णो जयशीलो वा तौग्र्यो न तुग्राख्यस्य राज्ञः पुत्रो भुज्युरिव। स यथा शत्रुभिः संताड्य समुद्रे पातितो युवां परितोष्य स्वोद्धाराय स्वसमीपमानयत तद्वदित्यर्थः। इयमाख्यायिका तुग्रो ह (ऋ.सं.१.११६.३), भुज्युमंहसः पिपृथः (ऋ.सं.१०.६५.१२), नासत्या भुज्युम् (ऋ.सं.१.११६.४) इत्यादिषु प्रसिद्धा च। किमाश्चर्यमहमावर्तयामीति। किंतु अपः क्षोणी। अप इत्यन्तरिक्षनाम (नि.१.३.८)। क्षोणीति पृथिवीनाम (नि.१.१.७)। द्यावापृथिव्यावपि वां युवयोः माहिना माहात्म्येन युवयोः प्रसादेन सर्वोपकारिण्याविति ख्यातिं सर्वप्रदेशव्यापित्वं वा सचते सेवते प्रत्येकम्। यद्वा। वां माहिना यजमानो द्यावापृथिव्यौ सचते। किंच हे यजत्रा यष्टव्यौ प्रसादादयमृषिः जूर्णः जरया जीर्णाङ्गः सन् अंहसः पापात् जरालक्षणात् प्रमुच्य अक्षुः चिरकालव्याप्तो दीर्घजीवी भूयात्। यद्वा। हे यजत्रा वां प्रसादात् जूर्णो जीर्णो यजमानः अंहसो दुरितस्य हन्त्रीरप उक्तलक्षणानि सोमरसरूपाण्युदकानि क्षोणी क्षोण्याम्॥ सप्तम्यर्थे प्रगृह्यम्॥ भूम्यां चिरकालमक्षुर्व्याप्तः सन् महिना माहात्म्येन सचते। द्वितीयो वामित्ययमादरार्थः॥
ní yád yuvéthe niyútaḥ sudānū, úpa svadhā́bhiḥ sṛjathaḥ púraṁdhim
préṣad véṣad vā́to ná sūrír, ā́ mahé dade suvrató ná vā́jam

O philanthropist men and women! you joint articles pertaining to the attributes of speed and of the wind etc. With the proper diet taken, you acquire desirable knowledge. Done this, such a scholar satisfies all, during his whirlwind journeys. Like a man observing good vows, I also accept true knowledge for real greatness.
(Griffith:) When, Bounteous Ones, you drive your yoked team downward, you send, by your own natures, understanding.
Swift as the wind let the prince please and feast you: he, like a pious man, gains strength for increase.


, ní; yát, yá-.Nom/acc.Sg.N; yuvéthe, √yu.2.Du.Prs.Ind.Med; niyútaḥ, niyút-.Acc.Pl.F; sudānū, sudā́nu-.Voc.Du.M; úpa, úpa; svadhā́bhiḥ, svadhā́-.Ins.Pl.F; sṛjathaḥ, √sṛj.2.Du.Prs.Ind.Act; púraṁdhim, púraṁdhi-.Acc.Sg.F; préṣat, √prī.3.Sg.Aor.Sbjv.Act; véṣat, √vī.3.Sg.Aor.Sbjv.Act; vā́taḥ, vā́ta-.Nom.Sg.M; , ná; sūríḥ, sūrí-.Nom.Sg.M; ā́, ā́; mahé, máh-.Dat.Sg.M/n; dade, √dā.3.Sg.Prf.Ind.Med; suvratáḥ, suvratá-.Nom.Sg.M; , ná; vā́jam, vā́ja-.Acc.Sg.M.

(सायणभाष्यम्)
हे सुदानू शोभनदानावश्विनौ यत् यदा नियुतः अश्वान् नि युवेथे नियुञ्जाथे नियोजयथः ताभिरस्मद्यज्ञगमनाय संयुक्तौ भवथः तदा स्वधाभिः अन्नैः तत्कारणैरुदकैर्वा पुरंधिं बहूनां धात्रीं पृथिवीम् उप सृजथः। एवं च सति सूरिः स्तोता अयं यजमानः वातो न वायुरिव तद्वत् क्षिप्रं युवां प्रेषत् तर्पयतु। वेषत् व्याप्नोतु। कामयतां वा॥ प्रीणातेर्वेतेश्च लेटि रूपे॥ अनन्तरं सुव्रतो न अतिप्रशस्तोष्मादिकर्मवानिव वाजम् अन्नं महे महत्त्वाय अयं यजमानः आ ददे आदत्ते स्वीकरोति॥ आङो दोऽनास्यविहरणे (पा.सू.१.३.२०) इत्यात्मनेपदम्। लोपस्त आत्मनेपदेषु इति तलोपः। यद्वा। छान्दसे लिटि रूपम्॥ स्वीकृत्य स्वमहत्त्वाय युवामेव तर्पयत्वित्यर्थः॥
vayáṁ cid dhí vāṁ jaritā́raḥ satyā́ḥ-, vipanyā́mahe ví paṇír hitā́vān
ádhā cid dhí ṣmāśvināv anindyā, pāthó hí ṣmā vṛṣaṇāv ántidevam

O irreproachable mighty showerers of the benefits, learned men and women! you persuade all the attributes of the substances (know them well). We verily praise you as benevolent in various ways. We admire you because of being virtuous, and truthful. Likewise, we serve the best among scholars. As water makes us delighted and quenches our thirst, so we may honor the enlightened persons.
(Griffith:) For verily we truthful singers praise you the miser trafficker is here excluded.
Now, even now do you O blameless Asvins, you Mighty, guard the man whose Deity is near him.


vayám, ahám.Nom.Pl; cit, cit; , hí; vām, tvám.Acc/dat/gen.Du; jaritā́raḥ, jaritár-.Nom.Pl.M; satyā́ḥ, satyá-.Nom.Pl.M; vipanyā́mahe, √pan.1.Pl.Prs.Ind.Pass; , ví; paṇíḥ, paṇí-.Nom.Sg.M; hitā́vān, hitā́vant-.Nom.Sg.M; ádha, ádha; cit, cit; , hí; sma, sma; aśvinau, aśvín-.Voc.Du.M; anindyā, anindyá-.Voc.Du.M; pātháḥ, √pā.2.Du.Prs.Ind.Act; , hí; sma, sma; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ántidevam, ántideva-.Acc.Sg.M.

(सायणभाष्यम्)
वयं चिद्धि वयमपि जरितारः तव स्तोतारः सत्याः सत्यफलाः सन्तः विपन्यामहे विविधं स्तुमः। पणिः पणाधारो द्रोणकलशः वि हितवान् स्थापितरसवानासीत्। यद्वा। पणिर्वणिग्लुब्धकोऽयष्टा हितवान्नियतधनो धनाढ्योऽप्ययष्टा वि वियुज्यताम्॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः॥ अध अपि च चिद्धि ष्म। एते त्रयः पूरणाः। हे अश्विनौ अनिन्द्या। प्रशस्यनामैतत्। हे प्रशस्यौ वृषणौ हे कामानां वर्षितारौ युवाम् अन्तिदेवं देवानामन्तिके पाथः सोमं पिबथः। यद्वा। अन्तिके वर्तमानं देवान् प्राप्नुवानं सोममिति योज्यम्॥
yuvā́ṁ cid dhí ṣmāśvināv ánu dyū́n, vírudrasya prasrávaṇasya sātaú
agástyo narā́ṁ nṛ́ṣu práśastaḥ, kā́rādhunīva citayat sahásraiḥ

O men and women! you are like the sun and the moon, and Agastya – eminent among the leaders of groups. Such a person is the best among throwers of evils and gives teachings to all like his own son, in ways comparable of an instrument of sound.
(Griffith:) You of a truth day after day, O Asvins, that he might win the very plenteous torrent,
Agastya, famous among mortal heroes, roused with a thousand lauds like sounds of music.


yuvám, tvám.Nom.Du; cit, cit; , hí; sma, sma; aśvinau, aśvín-.Voc.Du.M; ánu, ánu; dyū́n, dyú- ~ div-.Acc.Pl.M; vírudrasya, vírudra-.Gen.Sg.N; prasrávaṇasya, prasrávaṇa-.Gen.Sg.N; sātaú, sātí-.Loc.Sg.F; agástyaḥ, agástya-.Nom.Sg.M; narā́m, nár-.Gen.Pl.M; nṛ́ṣu, nár-.Loc.Pl.M; práśastaḥ, √śaṁs.Nom.Sg.M; kā́rādhunī, kā́rādhunī-.Nom.Sg.F; iva, iva; citayat, √cit.3.Sg.Prs.Inj.Act; sahásraiḥ, sahásra-.Ins.Pl.N.

(सायणभाष्यम्)
हे अश्विनौ युवां। चिद्धि ष्म इति त्रयः पूरणाः। अनु द्यून प्रतिदिनं विरुद्रस्य विशिष्टोष्णरूपदुःखद्रावणस्य विविधरोरूयमाणद्रवणवतो वा प्रस्रवणस्य वृष्ट्युदकसंस्त्यायस्य सातौ लाभे निमित्तभूते सति अगस्त्यः एतन्नामा महर्षिः नरां नेतॄणां कर्मनिर्वाहकानां मनुष्याणां नृषु येषु तादृशाः मनुष्याः सन्ति तेषु प्रशस्तः प्रशस्यतरोऽयं सहस्रैः अपरिमितैः स्तोत्रैः चितयत् चेतयति स्तुत्या प्रबोधयति। तत्र दृष्टान्तः। काराधुनीव। कारा शब्दः। तस्य धूनयितोत्पादयिता शङ्खादिः स इव। यद्वा। एतदप्यगस्त्यविशेषणम्। कारः शब्दयिता होत्रादिः। तस्य धुनिः कम्पयिता प्रेरकः इव। इवेति संप्रत्यर्थे। अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः (निरु.७.३१) इति निरुक्तम्॥
prá yád váhethe mahinā́ ráthasya, prá syandrā yātho mánuṣo ná hótā
dhattáṁ sūríbhya utá vā sváśvyaṁ, nā́satyā rayiṣā́caḥ syāma

You are active and absolutely truthful. O learned persons! you go to distant places to meet men in your own conveyance like a generous men. You give to learned and wise men wealth and good horses etc. May we get your favor?
(Griffith:) When with the glory of your chariot you travel, when we go speeding like the priest of mortals,
And give good horses to sacrificers, may we, Nasatyas! gain our share of riches.


prá, prá; yát, yá-.Nom/acc.Sg.N; váhethe, √vah.2.Du.Prs.Ind.Med; mahinā́, mahimán-.Ins.Sg.M; ráthasya, rátha-.Gen.Sg.M; prá, prá; syandrā, syandrá-.Voc.Du.M; yāthaḥ, √yā.2.Du.Prs.Ind.Act; mánuṣaḥ, mánus-.Gen.Sg.M; , ná; hótā, hótar-.Nom.Sg.M; dhattám, √dhā.2.Du.Prs.Imp.Act; sūríbhyaḥ, sūrí-.Dat.Pl.M; utá, utá; , vā; sváśvyam, sváśvya-.Nom/acc.Sg.N; nā́satyā, nā́satya-.Voc.Du.M; rayiṣā́caḥ, rayiṣác-.Nom.Pl; syāma, √as.1.Pl.Prs.Opt.Act.

(सायणभाष्यम्)
हे अश्विनौ युवां रथस्य गमनसाधनस्य महिना महत्त्वेन यत् यस्मात् प्र वहेथे धारयथो यज्ञम्। यद्वा। रथस्य स्वर्गगमनसाधनस्य यागस्य धुरं वहत। तथा हे स्यन्द्रा स्यन्दनशीलौ युवां याथः गच्छथः। स्वस्थानं यज्ञारम्भे आगच्छथः यज्ञसमाप्तौ पुनर्गच्छथश्च। तत्र दृष्टान्तः। मनुषः होता मनुष्यस्य यजमानस्य होता यथा यज्ञप्रारम्भे आगच्छति कर्मणि निर्वृत्ते पुनरपगच्छति तद्वत्। आगमनसमये सूरिभ्यः स्तोतृभ्यः धत्तं धारयतं फलम्। उत वा स्वश्व्यं शोभनाश्वसमूहं धत्तम्। नासत्या। सत्सु भवौ सत्यौ। न असत्यौ नासत्यौ। हे तादृशौ त्वदनुग्रहात् रयिसाचः धनसमवायिनः स्याम भवेम॥
táṁ vāṁ ráthaṁ vayám adyā́ huvema, stómair aśvinā suvitā́ya návyam
áriṣṭanemim pári dyā́m iyānáṁ, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O most virtuous learned men and women! we invoke you today with admiration, in order to get prosperity and your nice new beautiful air-craft of undamaged wheels. With it, we would remove our hardships and traverse the sky, so that we may know the real happiness, good movement and spirituality.
(Griffith:) With songs of praise we call to-day, O Asvins, that your new chariot, for our own well-being,
That circles heaven with never-injured fellies. May we find strengthening food in full abundance.


tám, sá- ~ tá-.Acc.Sg.M; vām, tvám.Acc/dat/gen.Du; rátham, rátha-.Acc.Sg.M; vayám, ahám.Nom.Pl; adyá, adyá; huvema, √hū.1.Pl.Aor.Opt.Med; stómaiḥ, stóma-.Ins.Pl.M; aśvinā, aśvín-.Voc.Du.M; suvitā́ya, suvitá-.Dat.Sg.N; návyam, návya-.Acc.Sg.M; áriṣṭanemim, áriṣṭanemi-.Acc.Sg.M; pári, pári; dyā́m, dyú- ~ div-.Acc.Sg.M; iyānám, √yā.Nom/acc.Sg.M/n.Prs.Med; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे अश्विना हे अश्विनौ वां युवयोः संबन्धिनं शीघ्रगमनेन स्तुत्यं रथं वयम् अगस्त्याः अद्य अस्मिन्सुत्येऽहनि हुवेम आह्वयेम। केन साधनेनेति उच्यते। स्तोमैः स्तोत्रैः। किमर्थम्। सुविताय सुष्ठु प्राप्तये। कीदृशम्। नव्यं स्तुत्यं नूतनं वा तथा अरिष्टनेमिम् अहिंसितचक्रवलयं द्यां परि इयानं द्युलोकस्य परितो गच्छन्तम्। विद्याम इत्यादि गतम्॥॥

(<== Prev Sūkta Next ==>)
 
kád u préṣṭāv iṣā́ṁ rayīṇā́m, adhvaryántā yád unninīthó apā́m
ayáṁ vāṁ yajñó akṛta práśastiṁ, vásudhitī ávitārā janānām

O teachers and preachers! you are the most liked source of food and and wealth, protect men and uphold practical and spiritual desires. Desirous of Yajna, always you carry the lives of men forward and purify the water. This sort of noble act of sacrifice makes you most admirable.
(Griffith:) What, dearest Pair, is this in strength and riches that you as Priests are bring from the waters?
This ritual is your glorification, you who protect mankind and give them treasures.


kát, ká-.Nom/acc.Sg.N; u, u; préṣṭhau, préṣṭha-.Nom.Du.M.Opt; iṣā́m, íṣ-.Gen.Pl.F; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.M; adhvaryántā, √adhvary.Nom.Du.M.Prs.Act; yát, yá-.Nom/acc.Sg.N; unninītháḥ, √nī.2.Du.Prf.Inj.Act; apā́m, áp-.Gen.Pl.F; ayám, ayám.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; yajñáḥ, yajñá-.Nom.Sg.M; akṛta, √kṛ.3.Sg.Aor.Ind.Med; práśastim, práśasti-.Acc.Sg.F; vásudhitī, vásudhiti-.Voc.Du.M; ávitārā, avitár-.Voc.Du.M; janānām, jána-.Gen.Pl.M.

(सायणभाष्यम्)
कदु प्रेष्ठौ इति नवर्चं द्वितीयं सूक्तमागस्त्यं त्रैष्टुभमाश्विनम्। कदु नव इत्यनुक्रान्तम्॥ प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः पूर्वसूक्ते एव उक्तः॥
हे अश्विनौ प्रेष्ठौ प्रियतमौ वां युवां कदु कदा भविष्यति इषाम् इष्यमाणानामन्नानां रयीणां धनानाम्॥ कर्मणि षष्ठ्यौ। अन्नानि धनानि च उन्निनीथः ऊर्ध्वं प्रापयथः अध्वर्यन्ता अध्वरं पारयितुमिच्छन्तौ युवाम् अपां वृष्ट्युदकानां वृष्ट्युदकानि च उन्निनीथः उत्कृष्टम् अधः प्रापयथ इति यत् तत्कदा। कस्मादेवमुच्यते इति उच्यते। अयं यज्ञः अस्माभिरनुष्ठीयमानः वां युवयोरेव प्रशस्ति प्रशंसां स्तुतिम् अकृत करोति। यज्ञे शंसनीयानि शस्त्राणि युवामेव प्रशंसन्तीत्यर्थः। यस्मादेवं तस्मात् हे वसुधिती वसुनो धनस्य धातारौ वस्तव्यकर्माणौ तथा हे जनानाम् अवितारौ उक्तलक्षणौ युवा कदा अन्नानां धनानां च दातारौ भवथ इति॥
ā́ vām áśvāsaḥ śúcayaḥ payaspā́ḥ-, vā́taraṁhaso divyā́so átyāḥ
manojúvo vṛ́ṣaṇo vītápṛṣṭhāḥ-, éhá svarā́jo aśvínā vahantu

O learned persons! the horses (in the form of electricity fires etc.) which are speedy, of pure breed, drinkers of clean water, swift as the wind, divine, quick-moving like the mind of a man, vigorous, well-backed and self-irradiating, may they bring you hither to the site of Yajna etc. You are benevolent like the air and electricity.
(Griffith:) May your pure steeds, rain-drinkers, bring you here, swift as the tempest, your celestial coursers,
Rapid as thought, with fair backs, full of vigour, resplendent in their native light, O Asvins.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; áśvāsaḥ, áśva-.Nom.Pl.M; śúcayaḥ, śúci-.Nom.Pl.M; payaspā́ḥ, payaspā́-.Nom.Pl.M; vā́taraṁhasaḥ, vā́taraṁhas-.Nom.Pl.M; divyā́saḥ, divyá-.Nom.Pl.M; átyāḥ, átya-.Nom.Pl.M; manojúvaḥ, manojū́-.Nom.Pl.M; vṛ́ṣaṇaḥ, vṛ́ṣan-.Nom.Pl.M; vītápṛṣṭhāḥ, vītápṛṣṭha-.Nom.Pl.M; ā́, ā́; ihá, ihá; svarā́jaḥ, svarā́j-.Nom.Pl.M; aśvínā, aśvín-.Acc.Du.M; vahantu, √vah.3.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
अश्विनौ शोभनाश्वयुक्तौ वां युवाम् अश्वासः युष्मदीयाः इह अस्मिन् यज्ञे आ वहन्तु प्रापयन्तु। अवशिष्टानि अश्वविशेषणानि। कीदृशास्ते। शुचयः शुद्धा दीप्ता वा पयस्पाः वृष्ट्युदकस्य पातारः वातरंहसः वायुवेगाः दिव्याः दिविभवाः अत्याः अतनशीलाः मनोजुवः मनोजवाः वृषणः वर्षकाः युवान इत्यर्थः। वीतपृष्ठाः कान्तपृष्ठाः वपुष्मन्त इत्यर्थः। स्वराजः स्वयमेव राजमानाः। ईदृशा भवन्तु॥
ā́ vāṁ rátho vánir ná pravátvān, sṛprávandhuraḥ suvitā́ya gamyāḥ
vṛ́ṣṇa sthātārā mánaso jávīyān, ahampūrvó yajató dhiṣṇyā yáḥ

O Ashvins (teachers and preachers)! you are benevolent like the air, sun and the moon and are excellent and steady. May your car be speedy etc like the earth, well-jointed and fast like the human mind, emulative and properly manufactured. Come here for our benefit and prosperity, as you are possessive of the knowledge of the soul and are adorable.
(Griffith:) Your chariot is like a torrent rushing downward: may it come near, broad-seated, for our welfare,
Chariot holy, strong, that ever would be foremost, thought-swift, which you, for whom we long, have mounted.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; ráthaḥ, rátha-.Nom.Sg.M; avániḥ, aváni-.Nom.Sg.F; , ná; pravátvān, pravátvant-.Nom.Sg.M; sṛprávandhuraḥ, sṛprávandhura-.Nom.Sg.M; suvitā́ya, suvitá-.Dat.Sg.N; gamyāḥ, √gam.3.Sg.Aor.Opt/prec.Act; vṛ́ṣṇaḥ, vṛ́ṣan-.Gen.Sg.M; sthātārā, sthā́tar-.Voc.Du.M; mánasaḥ, mánas-.Abl.Sg.N; jávīyān, jávīyaṁs-.Nom.Sg.M; ahampūrváḥ, ahampūrvá-.Nom.Sg.M; yajatáḥ, yajatá-.Nom.Sg.M; dhiṣṇyā, dhíṣṇya-.Voc.Du.M; yáḥ, yá-.Nom.Sg.M.

(सायणभाष्यम्)
पूर्वमन्त्रेऽश्वव्याजेन अश्विनोरागमनमुक्तम्। अनेन रथव्याजेनोच्यते। हे धिष्ण्या उन्नतस्थानार्हौ स्थातारा स्वरथाधिष्ठानौ वां युवयोः यः रथः अस्ति सः सुविताय शोभनफलाय आ गम्याः अस्मद्यज्ञमागच्छतु॥ पुरुषव्यत्ययः॥ कीदृशो रथ इति स विशेष्यते। अवनिर्न प्रवत्वान् भूमिरिवात्यन्तविस्तारवान् सृप्रवन्धुरः विस्तीर्णपुरोभागः वृष्णः वर्षकस्याश्वस्य मनसः अपि जवीयान् मनोवेगवानित्यर्थः। अहंपूर्वः अहंकारपूर्वो मनस्वी वा अत्युदारः यजतः यष्टव्यः। ईदृशो रथ आगच्छतु॥
ihéha jātā́ sám avāvaśītām, arepásā tanvā̀ nā́mabhiḥ svaíḥ
jiṣṇúr vām anyáḥ súmakhasya sūrír, divó anyáḥ subhágaḥ putrá ūhe

O sinless Ashvins (teachers and preachers) born in this world, you are glorified together, being faultless in your forms and are perfect in many excellences. One of you score over the hurdles while the other illuminates the light of good Yajna (non-violent sacrifice). I take them to be prosperous and purifier.
(Griffith:) Here sprung to life, they both have sung together, with bodies free from stain, with signs that mark them;
One of you Prince of Ritual, the Victor, the other counts as Heaven’s auspicious offspring.


ihéha, ihá; jātā́, √jan.Nom.Du.M; sám, sám; avāvaśītām, √vāś.3.Du.Prs.Ind.Act; arepásā, arepás-.Nom.Du.M; tanvā̀, tanū́-.Ins.Sg.F; nā́mabhiḥ, nā́man-.Ins.Pl.N; svaíḥ, svá-.Ins.Pl.N; jiṣṇúḥ, jiṣṇú-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; anyáḥ, anyá-.Nom.Sg.M; súmakhasya, súmakha-.Gen.Sg.M/n; sūríḥ, sūrí-.Nom.Sg.M; diváḥ, dyú- ~ div-.Gen.Sg.M; anyáḥ, anyá-.Nom.Sg.M; subhágaḥ, subhága-.Nom.Sg.M; putráḥ, putrá-.Nom.Sg.M; ūhe, √vāh.3.Sg.Prf.Ind.Med.

(सायणभाष्यम्)
हे अश्विनौ युवां समवावशीताम्। सह सम्यग्वा पुनःपुनः स्तूयेथे कामयेथां वा यज्ञम्॥ पुरुषव्यत्ययः॥ कीदृशौ युवाम्। इहेह जाता। उभाभ्यामिहशब्दाभ्यां मध्यमोत्तमस्थाने उच्येते। तयोः संभूतौ। चन्द्रसूर्येण इति यावत्। सूर्याचन्द्रमसावित्येके (निरु.१२.१) इति निरुक्तम्। अरेपसा अपापौ। आथर्वणस्य गुरोः शिरश्छेदनादिना पापलेपरहिताविति भावः। आथर्वणायाश्विना दधीचेऽयं शिरः प्रत्यैरयतम् (ऋ.सं.१.११७.२२) इत्यादिमन्त्रवर्णात्। केन हेतुनेति उच्यते। तन्वा शरीरेण शरीरसौन्दर्येण निमित्तेन स्वैः नामभिः स्वीयैर्माहात्म्यविशिष्टैश्विनौ नासत्यावित्यादिभिरपि। रमणीयशरीरवत्त्वान्महिमोपेतनामवत्त्वाच्च हेतोः संस्तूयेथे इत्यर्थः। यद्वा। अरेपसा तन्वेति योज्यम्। उक्तप्रकारेण गुरुशिरश्छेदादप्यपापेन शीर्षेण तादृङ्महत्त्व ख्यापनेनेति यावत्। किंच वां युवयोः अन्यः एको मध्यमस्यान्तरिक्षस्य पुत्रस्थानीयः सोमः जिष्णुः जयशीलः सुमखस्य शोभनयज्ञस्य सूरिः प्रेरयिता सन् ऊहे वहति विश्वं जगद्धारयति। चन्द्रात्मनस्तस्योदये सति ह्योषधिवनस्पत्यादयो वर्धन्ते। अन्यः अपरः उत्तमस्थानः दिवः द्युलोकस्य पुत्रः पुत्रस्थानीय आदित्यः सुभगः शोभनरश्मिरूपधनः ऊहे वहति। कृत्स्नमेवं पृथग्जगन्निर्वाहकौ महानुभावौ युवां सह स्तूयेथे। अन्न निरुक्तम् – इहेह जातौ संस्तूयेथे पापेनालिप्यमानया तन्वा नामभिश्च स्वैर्जिष्णुर्वामन्यः सुमहतो बलस्येरयिता मध्यमो दिवोऽन्यः सुभगः पुत्र उह्यत आदित्यः (निरु.१२.३) इति॥
prá vāṁ nicerúḥ kakuhó váśām̐ ánu, piśáṅgarūpaḥ sádanāni gamyāḥ
hárī anyásya pīpáyanta vā́jair, mathrā́ rájāṁsy aśvinā ví ghóṣaiḥ

O Ashvins (teachers and preachers)! you are benevolent like the air and the sun. May the golden color car or each one of you traverse at will all different places. Come to our dwellings. The strength and force of upholding and attraction of other powers increase the world speed and other attributes and sounds. So men should help it to grow.
(Griffith:) May your car-seat, down-gliding, golden-coloured, according to your wish approach our dwellings.
Men shall feed full the bay steeds of the other, and, Asvins they with roars shall stir the regions.


prá, prá; vām, tvám.Acc/dat/gen.Du; nicerúḥ, nicerú-.Nom.Sg.M; kakuháḥ, kakuhá-.Nom.Sg.M; váśān, váśa-.Acc.Pl.M; ánu, ánu; piśáṅgarūpaḥ, piśáṅgarūpa-.Nom.Sg.M; sádanāni, sádana-.Nom/acc.Pl.N; gamyāḥ, √gam.3.Sg.Aor.Opt/prec.Act; hárī, hári-.Nom/voc/acc.Du.M; anyásya, anyá-.Gen.Sg.M/n; pīpáyanta, √pī.3.Pl.Prf.Inj.Med; vā́jaiḥ, vā́ja-.Ins.Pl.M; mathrā́, mathrá-.Nom.Du.M; rájāṁsi, rájas-.Nom/acc.Pl.N; aśvinā, aśvín-.Voc.Du.M; , ví; ghóṣaiḥ, ghóṣa-.Ins.Pl.M.

(सायणभाष्यम्)
हे अश्विना अश्विनौ वां युवयोर्मध्ये अन्यस्य एकस्य ककुहः श्रेष्ठः पिशङ्गरूपः हिरण्यरूपः पीतवर्णो वा बहुभिरक्षाद्यवयवैर्निरूप्यमाणो वा रथः वशान् अनु कामाननुलक्ष्य यथाकामम्। अस्मद्यज्ञागमनेच्छयेत्यर्थः। यद्वा। वशान्स्वाधीनाः ककुहो दिशो दिगन्तरालानुक्रमेण नीचैरुच्चैश्चरन् स्वस्थानाद्देवयजनमुखं गच्छन्। सदनानि अस्मद्यागगृहाणि प्र गम्याः प्रकर्षेण गच्छतु॥ पुरुषव्यत्ययः॥ अत्र यद्यप्यन्यस्येति नोक्तं तथाप्युत्तरवाक्ये तथोक्तत्वादत्रापि लभ्यते। अन्यस्य युवयोरन्यतमस्य हरी अश्वौ रजांसि लोकाः। अत्र लोकशब्दो जनवाचकः। ते यजमानरूपा जनाः इत्यर्थः। ते च मथ्ना प्रमथनेनालोडनेन निष्पादितैः वाजैः अन्नैरामिक्षादिरूपैः घोषैः स्तुतिभिश्च आह्वानादिशब्दविशिष्टैर्वा पीपयन्त आप्याययन्ति॥
prá vāṁ śarádvān vṛṣabhó ná niṣṣā́ṭ, pūrvī́r íṣaś carati mádhva iṣṇán
évair anyásya pīpáyanta vā́jair, véṣantīr ūrdhvā́ nadyò na ā́guḥ

O teachers and preachers! a man under your guidance shines like the sun which creates different seasons like autumn and winter. Such a person overcomes all foes, goes to the more experienced people. Desiring sweet fruits and other articles, he approaches with his merits to the younger people. Likewise, may the flames (of knowledge etc.) going upward with speed and other attributes, help us to grow like swollen rivers.
(Griffith:) Forth comes your strong Bull like a cloud of autumn, sending abundant food of liquid sweetness.
Let them feed with the other’s ways and vigour: the upper streams have come and do us service.


prá, prá; vām, tvám.Acc/dat/gen.Du; śarádvān, śarádvant-.Nom.Sg.M; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; , ná; niṣṣā́ṭ, niṣṣáh-.Nom.Sg.M; pūrvī́ḥ, purú-.Acc.Pl.F; íṣaḥ, íṣ-.Acc.Pl.F; carati, √car.3.Sg.Prs.Ind.Act; mádhvaḥ, mádhu-.Gen.Sg.N; iṣṇán, √iṣ.Nom.Sg.M.Prs.Act; évaiḥ, éva-.Ins.Pl.M; anyásya, anyá-.Gen.Sg.M/n; pīpáyanta, √pī.3.Pl.Prf.Inj.Med; vā́jaiḥ, vā́ja-.Ins.Pl.M; véṣantīḥ, √viṣ.Nom.Pl.F.Prs.Pass; ūrdhvā́ḥ, ūrdhvá-.Nom.Pl.M; nadyàḥ, nadī́-.Nom.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; aguḥ, √gā.3.Pl.Aor.Ind.Act.

(सायणभाष्यम्)
हे अश्विनौ युवयोरन्यतमो मध्यमस्थानः शरद्वान् शरणवान् मेघवृक्षपर्णादीनां विशरणवान्। अथवा बहुसंवत्सरः पूर्वतनो नित्य इत्यर्थः। वृषभो न वर्षितैवेन्द्रः। स इव शत्रूणां निष्षाट् निःसारयिता सन् पूर्वीः बह्वीः पुरातनीर्वा इषः अन्नानि सस्यादीन्युद्दिश्य प्र चरति प्रकर्षेण गच्छति। मध्यमस्थानश्चन्द्रः इति पक्षे शरद्वाञ्छरत्कालवान्। तस्मिन् ऋतौ हि चन्द्रः संनद्धः भवति। तेन च तृणगुल्मौषध्यादीनि वर्धन्ते। स किमर्थमेवं करोतीति उच्यते। मध्व इष्णन् मधुनो मधुसदृशस्य हविषः। कर्मणि षष्ठी॥ हविरिच्छन्। तदर्थमेवं करोति। तथा अन्यस्य उत्तमादित्यस्य एवैः कामैर्गमनैर्वा निमित्तभूतैः पीपयन्त आप्याययन्ति हविर्भिर्यजमानाः। तुष्टेन तेन प्रेरिताः वेषन्तीः व्यापयन्तीः ऊर्ध्वाः उन्नताः उत्तीराः नद्यः न नदनशीला यथा नः अस्मदर्थम् आगुः आगच्छन्ति॥
ásarji vāṁ sthávirā vedhasā gī́r, bāḷhé aśvinā tredhā́ kṣárantī
úpastutāv avataṁ nā́dhamānaṁ, yā́mann áyāmañ chṛṇutaṁ hávam me

O wise teachers and preachers! you pervade all time in teachings of the vast three-flood speech that has been uttered in leading to happiness. It is glorified by us. Protect a man who has acquired the wealth of knowledge. Whether moving or resting, hear my invocation, and encourage while going on the path of truth and restrain me otherwise.
(Griffith:) Your constant song has been sent forth, Disposers! that flows threefold in mighty strength, O Asvins.
Thus lauded, give the suppliant protection moving or resting hear mine invocation.


ásarji, √sṛj.3.Sg.Aor.Ind.Pass; vām, tvám.Acc/dat/gen.Du; sthávirā, sthávira-.Nom.Sg.F; vedhasā, vedhás-.Voc.Du.M; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; bāḷhé, √baṁh.Loc.Sg.M/n; aśvinā, aśvín-.Voc.Du.M; tredhā́, tredhā́; kṣárantī, √kṣar.Nom.Sg.F.Prs.Act; úpastutau, √stu.Nom/voc.Du.M; avatam, √av.2.Du.Prs.Imp.Act; nā́dhamānam, √nādh.Nom/acc.Sg.M/n.Prs.Med; yā́man, yā́man-.Loc.Sg.N; áyāman, áyāman-.Loc.Sg.N; śṛṇutam, √śru.2.Du.Prs.Imp.Act; hávam, háva-.Acc.Sg.M; me, ahám.Dat/gen.Sg.

(सायणभाष्यम्)
हे वेधसा विधातारावश्विनौ वां युवयोः बाळ्हे दृढे स्थैर्ये निमित्तभूते सति गीः स्तुतिरूपा वाक् असर्जि सृज्यते। कीदृशी सा। स्थविरा अत्यन्त स्थिरा नित्या वेदमयी त्रेधा मन्त्रादिभेदेन त्रिप्रकारा क्षरन्ती युवां गच्छन्ती। ईदृशी स्तुतिः कृतेत्यर्थः। तथा उपस्तुतौ सन्तौ नाधमानम् अभिमतफलं याचमानम् अवतं रक्षतं तर्पयतं वा। किंच यामन् गमने अयामन् अगमने च हवम् आह्वानं शृणुतम्॥
utá syā́ vāṁ rúśato vápsaso gī́s, tribarhíṣi sádasi pinvate nṝ́n
vṛ́ṣā vām meghó vṛṣaṇā pīpāya, gór ná séke mánuṣo daśasyán

O mighty teachers and preachers! your speech uttered from your resplendent and beautiful form pleases all in the Assembly, including the three-aged knowers of the Vedas. May we serve the person who is like the cloud showering rains for sprinkling the earth and who expresses himself well in his dealings, and thus helps in the progress of all men.
(Griffith:) This song of bright contents for you is swelling in the men’s hall where three-fold grass is ready.
Your strong rain-cloud, you Mighty Ones, has swollen, honouring men as it were with milk’s outpouring.


utá, utá; syā́, syá- ~ tyá-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; rúśataḥ, rúśant-.Gen.Sg.M; vápsasaḥ, vápsas-.Gen.Sg.M; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; tribarhíṣi, tribarhís-.Loc.Sg.N; sádasi, sádas-.Loc.Sg.N; pinvate, √pinv.3.Sg.Prs.Ind.Med; nṝ́n, nár-.Acc.Pl.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; megháḥ, meghá-.Nom.Sg.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; pīpāya, √pī.3.Sg.Prf.Ind.Act; góḥ, gáv- ~ gó-.Gen.Sg.F; , ná; séke, séka-.Loc.Sg.M; mánuṣaḥ, mánus-.Nom/voc/acc/abl/gen.Sg/pl.M; daśasyán, √daśasy.Nom.Sg.M.Prs.Act.

(सायणभाष्यम्)
हे अश्विनौ वां युवयोः रुशतः दीप्तस्य वप्ससः रूपस्यैव वपुषो वा ख्यापयित्री गीः स्तुतिवाक् त्रिबर्हिषि त्रिधात्वास्तीर्णबर्हिष्के सदसि यागसदने नॄन् कर्मनेतॄनस्मान् पिन्वते आप्याययति आप्याययतु वा उचितप्रदानादिना। केन प्रकारेण उच्यते। हे वृषणा वर्षितारौ कामानां वां युवयोः स्वभूतः मेघः सेक्ता जलदः प्रदानविशेषो वा वृषा वर्षकः सन् मनुषः मनुष्यान् प्रति दशस्यन् प्रयच्छन् पीपाय आप्याययति। आप्यायने दृष्टान्तः। गोर्न सेके उदकसेके इव शांतनात् सेके उदकस्येव। तद्यथा आप्याययति तद्वदित्यर्थः। यद्वा। नेति संप्रत्यर्थे। गोः उदकस्य सेके निमित्तभूते सति पीपायेति संबन्धः॥
yuvā́m pūṣévāśvinā púraṁdhir, agním uṣā́ṁ ná jarate havíṣmān
huvé yád vāṁ varivasyā́ gṛṇānó, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O teachers and preachers of truth! a resplendent man is like the sun, that upholds the world and sustains it and is of generous disposition. Like fire and dawn, on account of their attributes, he praises right persons. In the same manner, I invoke with devotion your philanthropic admirable and beneficial works. With that, we may then obtain good knowledge, strength and long life.
(Griffith:) The prudent worshipper, like Pusan, Asvins! praises you as he praises Dawn and Agni,
When, singing with devotion, he invokes you. May we find strengthening food in full abundance.


yuvā́m, tvám.Acc.Du; pūṣā́, pūṣán-.Nom.Sg.M; iva, iva; aśvinā, aśvín-.Voc.Du.M; púraṁdhiḥ, púraṁdhi-.Nom.Sg.F; agním, agní-.Acc.Sg.M; uṣā́m, uṣā́-.Acc.Sg.F; , ná; jarate, √gṝ.3.Sg.Prs.Ind.Med; havíṣmān, havíṣmant-.Nom.Sg.M; huvé, √hū.1.Sg.Prs.Ind.Med; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; varivasyā́, varivasyā́-.Ins.Sg.F; gṛṇānáḥ, √gṝ.Nom.Sg.M.Prs.Med; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे अश्विनौ युवां पुरंधिः बहुप्रज्ञः पूषेव पोषक इव हविष्मान् हविर्युक्तः जरते स्तौति। यद्वा। पुरंधिर्बहूनां धारयित्री पूषेव पृथिवीव॥ द्वितीयार्थे प्रथमा॥ तां यथा स्तौति तद्वत्। किमिव अग्निमुषां न। अग्निमुषसं च यथा तथा युवामपि। प्रातरनुवाकाश्विनशस्त्रयोः आश्विनक्रतुवत् आग्नेयोषस्ययोरपि सद्भावादिति भावः। कदेति आह। यत् यदा वरिवस्या वरिवस्यया परिचर्यया युक्तः गृणानः स्तोता स्तौति तदा यजमानोऽपि जरते इत्यर्थः। विद्यामेत्यादि गतम्॥

(<== Prev Sūkta Next ==>)
 
ábhūd idáṁ vayúnam ó ṣú bhūṣatā, rátho vṛ́ṣaṇvān mádatā manīṣiṇaḥ
dhiyaṁjinvā́ dhíṣṇyā viśpálāvasū, divó nápātā sukṛ́te śúcivratā

O wise men! adore those teachers and preachers from whom true knowledge originates, and are capable to manufacture a strong vehicle. Such people are satisfiers of intellect, steady and wise and are rich in benevolence to mankind. They preserve the light of wisdom, and observe pure vows. Be delighted by their association.
(Griffith:) This was the task. Appear promptly, you prudent Ones. Here is the chariot drawn by strong steeds: be you glad.
Heart-stirring, longed for, relievers of Vispala, here are Heaven’s Sons whose sway blesses the pious man.


ábhūt, √bhū.3.Sg.Aor.Ind.Act; idám, ayám.Nom/acc.Sg.N; vayúnam, vayúna-.Nom/acc.Sg.N; ā́, ā́; u, u; , sú; bhūṣata, √bhūṣ.2.Pl.Prs.Imp.Act; ráthaḥ, rátha-.Nom.Sg.M; vṛ́ṣaṇvān, vṛ́ṣaṇvant-.Nom.Sg.M; mádata, √mad.2.Pl.Prs.Imp.Act; manīṣiṇaḥ, manīṣín-.Voc.Pl.M; dhiyaṁjinvā́, dhiyaṁjinvá-.Acc.Du.M; dhíṣṇyā, dhíṣṇya-.Acc.Du.M; viśpálāvasū, viśpálāvasu-.Acc.Du.M; diváḥ, dyú- ~ div-.Gen.Sg.M; nápātā, nápat-.Acc.Du.M; sukṛ́te, sukṛ́t-.Dat.Sg.M; śúcivratā, śúcivrata-.Acc.Du.M.

(सायणभाष्यम्)
अभूदिदम् इत्यष्टर्चं तृतीयं सूक्तम् आश्विनं जागतम्। अवविद्धम् इति षष्ठी तद्वां नरा नासत्यौ इत्यष्टमी च उभे त्रिष्टुभौ। अभूदिदमष्टौ षष्ठ्यन्त्ये त्रिष्टुभौ इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दस्यस्य विनियोगः। तथा च सूत्रितम् – अभूदिदं यो वां परिज्मेति त्रीणि (आश्व.श्रौ.४.१५) इति॥
हे मनीषिणः मनस्विनो मेधाविन ऋत्विजः अस्माकम् इदं वयुनं प्रज्ञानम् अभूत् उत्पन्नम्। कीदृशं तदिति। उच्यते। वृषण्वान् अभिमतवर्षणवान् रथः अश्विनोः संबन्धी गमनसाधनो रथ आगत इति शेषः। तत्स्थावश्विनौ ओ षु भूषत। ओ इति निपातद्वयसमुदायात्मकः एको निपातः। सुष्ठु आभूषत। अभिमुखा भवत स्तोतुम्। तादृशौ महानुभावावश्विनौ मदत॥ अन्तर्भावितण्यर्थोऽयम्॥ मदयत संभावयत। अश्विनौ विशेष्येते। सुकृते सुष्टु कृतवते मह्यं धियंजिन्वा कर्मणो बुद्धेर्वा प्रीणयितारौ धिष्ण्या धिषणार्हौ स्तुत्यौ विश्पलावसू विशां प्रजानाम् अस्माकं पालयितृधनौ विश्पलाख्यायाश्छिन्नजङ्घाया हिरण्मयजङ्घाप्रदानेन तथाभूतौ। सद्यो जङ्घामायसीं विश्पलायै (ऋ.सं.१.११६.१५) इत्यादिनिगमः। दिवः आदित्यस्य नपाता नप्तारौ नपातयितारौ वा शुचिव्रता दीप्तकर्माणौ। ईदृशावश्विनौ मदत॥
índratamā hí dhíṣṇyā marúttamā, dasrā́ dáṁsiṣṭhā rathyā̀ rathī́tamā
pūrṇáṁ ráthaṁ vahethe mádhva ā́citaṁ, téna dāśvā́ṁsam úpa yātho aśvinā

O pervaders (well-versed) in all sciences – teachers and preachers! you are beneficent like electricity and air, and are accordingly blessed with wealth of wisdom. You destroy all miseries, are very wise, associated with the enlightened persons, who are very mighty and eminent in good work. Riding on a car, you bring it back higher heaped-up with honey, other commodities, various arms and missiles for the giver of knowledge.
(Griffith:) Longed for, most Indra-like, mighty, most Marut-like, most wonderful in deed, car-borne, best charioteers,
Bring your full chariot here heaped with liquid sweet: thereon, you Asvins, come to him who offers gifts.


índratamā, índratama-.Nom.Du.M; , hí; dhíṣṇyā, dhíṣṇya-.Nom.Du.M; marúttamā, marúttama-.Nom.Du.M; dasrā́, dasrá-.Nom.Du.M; dáṁsiṣṭhā, dáṁsiṣṭha-.Nom.Du.M; rathyā̀, rathī́-.Nom.Du.M; rathī́tamā, rathī́tama-.Nom.Du.M; pūrṇám, √pṝ.Nom/acc.Sg.M/n; rátham, rátha-.Acc.Sg.M; vahethe, √vah.2.Du.Prs.Ind.Med; mádhvaḥ, mádhu-.Gen.Sg.N; ā́citam, √ci.Nom/acc.Sg.M/n; téna, sá- ~ tá-.Ins.Sg.M/n; dāśvā́ṁsam, dāśváṁs-.Acc.Sg.M; úpa, úpa; yāthaḥ, √yā.2.Du.Prs.Ind.Act; aśvinā, aśvín-.Voc.Du.M.

(सायणभाष्यम्)
हे अश्विनौ युवाम् इन्द्रतमा हि ईश्वरतमौ खलु। एवं प्रतिविशेषणं हिः संबन्ध्यः। तथा धिष्ण्या स्तुत्यर्हौ मरुत्तमा मरुद्वद्वेगगामिनौ मितरागिणौ मितराविणौ वा दस्रा उपक्षपयितारौ शत्रूणां दंसिष्ठा अतिशयकर्माणौ रथ्या रथार्हौ रथवन्तौ रथितमा। रथिनो नेतारः। तेषां श्रेष्ठौ। रथीरध्वराणाम् (ऋ.सं.८.११.२) इति नेतृपरतया व्याख्यातत्वात्। ईदृशौ युवां मध्वः मधुसदृशस्य उदकस्यामृतस्य वा पूर्णं पूरितम् आचितं सर्वतः संनद्धं रथं वहेथे नयथः। तेन उक्तगुणविशिष्टेन रथेन हे अश्विना अश्विनौ उक्तगुणविशिष्टौ सन्तौ उप याथः यज्ञमभिप्राप्नुथः॥
kím átra dasrā kṛṇuthaḥ kím āsāthe, jáno yáḥ káś cid áhavir mahīyáte
áti kramiṣṭaṁ jurátam paṇér ásuṁ, jyótir víprāya kṛṇutaṁ vacasyáve

O teachers and preachers! you remove all miseries. Why are you sitting here inactive? Why do you stay where any non-performer of Yajna and selfish living person is respected? Reprimand him; take away the life of that wicked person as he deals dishonestly. Grant light (of wisdom) to the pious and wise man who attempts to speak with knowledge and your praise.
(Griffith:) What make you there, you Mighty? Wherefore linger you with folk who, offering not, are held in high esteem?
Pass over them; make you the miser’s life decay: give light unto the singer eloquent in praise.


kím, ká-.Nom/acc.Sg.N; átra, átra; dasrā, dasrá-.Voc.Du.M; kṛṇuthaḥ, √kṛ.2.Du.Prs.Ind.Act; kím, ká-.Nom/acc.Sg.N; āsāthe, √ās.2.Du.Prs.Ind.Med; jánaḥ, jána-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; káḥ, ká-.Nom.Sg.M; cit, cit; áhaviḥ, áhavis-.Nom.Sg.M; mahīyáte, √mahīy.3.Sg.Prs.Ind.Med; áti, áti; kramiṣṭam, √kram.2.Du.Aor.Imp.Act; jurátam, √jṝ- ~ jūr.2.Du.Aor.Imp.Act; paṇéḥ, paṇí-.Abl/gen.Sg.M; ásum, ásu-.Acc.Sg.M; jyótiḥ, jyótis-.Nom/acc.Sg.N; víprāya, vípra-.Dat.Sg.M; kṛṇutam, √kṛ.2.Du.Prs.Imp.Act; vacasyáve, vacasyú-.Dat.Sg.M.

(सायणभाष्यम्)
हे दस्रा उपक्षपयितारौ युवाम् अत्र अस्मिन् मनुष्ये किं कृणुथः कुरुथः। हविषोऽभावादिति भावः। तत्रैव किमासाथे किं तिष्ठथः। अत्रेत्युक्तं कुत्रेत्याह। यः कश्चित् जनः जन्मवान् अहविः यज्ञार्थहवीरहितः महीयते पूज्यते स्वयं न युष्मान् पूजयति। तं जनम् अति क्रमिष्टं पराभूय तिष्ठतम्। न केवलमतिक्रममात्रं किंतु पणेः वणिग्भूतस्य लुब्धकस्यायष्टुः तस्य असुं प्राणं जुरतम् अहिंसिष्टम् अनीनशतम्। विप्राय मेधाविने वचस्यवे वचसः स्तोत्ररूपस्य युवाभ्यामिच्छते मह्यं ज्योतिः कृणुतं युष्मद्यजनविषयज्ञानं कुरुतम्॥
jambháyatam abhíto rā́yataḥ śúno, hatám mṛ́dho vidáthus tā́ny aśvinā
vā́caṁ-vācaṁ jaritū́ ratnínīṁ kṛtam, ubhā́ śáṁsaṁ nāsatyāvatam máma

O teachers and preachers! pervading in the power of knowledge, you annihilate wicked persons who are like the barking mad dogs. Slay those who battle against us (the external and internal enemies in the form of lust, anger, pride and jealousy etc.). You know them well through teachers and preachers, who are worshipers of God with their illuminating speech. O astutely truthful enlightened persons! protect my praises.
(Griffith:) Crunch up on. every side the dogs who bark at us: slay you our foes, O Asvins this you understand.
Make wealthy every word of him who praises you: accept with favour, both Nasatyas, this my laud.


jambháyatam, √jambh.2.Du.Prs.Imp.Act; abhítas, abhítas; rā́yataḥ, √rā.Acc/gen.Sg/pl.M/n.Prs.Act; śúnaḥ, śván-.Acc.Pl.M; hatám, √han.2.Du.Prs.Imp.Act; mṛ́dhaḥ, mṛ́dh-.Acc.Pl.F; vidáthuḥ, √vid.2.Du.Prf.Ind.Act; tā́ni, sá- ~ tá-.Nom/acc.Pl.N; aśvinā, aśvín-.Voc.Du.M; vā́caṁ-vācam, vā́c-.Acc.Sg.F; jaritúḥ, jaritár-.Gen.Sg.M; ratnínīm, ratnín-.Acc.Sg.F; kṛtam, √kṛ.2.Du.Aor.Imp.Act; ubhā́, ubhá-.Nom.Du.M; śáṁsam, śáṁsa-.Acc.Sg.M; nāsatyā, nā́satya-.Voc.Du.M; avatam, √av.2.Du.Prs.Imp.Act; máma, ahám.Gen.Sg.

(सायणभाष्यम्)
हे अश्विनौ रायतः निन्दितं शब्दयतः अस्मान् हन्तुमागच्छतो वा शुनः श्वसदृशान् अभितः जम्भयतं नाशयतम्। तथा मृधः तेषां संग्रामान् संग्रामं कुर्वतो वा हतं मारयतम्। तानि हननोपायान् विदथुः जानीथः। किंच जरितुः युष्मान् स्तोतुः वाचंवाचं तां तां स्तुतिलक्षणां वाचं रत्निनीं कृतं सर्वामपि स्तुतिं रमणीयफलवतीं कुरुतम्। हे नासत्या सत्यभूतौ युवाम् उभा उभौ मम मदीयां शंसं स्तुतिम् अवतं रक्षतम्॥
yuvám etáṁ cakrathuḥ síndhuṣu plavám, ātmanvántam pakṣíṇaṁ taugryā́ya kám
yéna devatrā́ mánasā nirūháthuḥ, supaptanī́ petathuḥ kṣódaso maháḥ

O teachers and preachers! you build a pleasant and big substantial propelled steamer. In it are seated many kith and kin borne on the ocean waters for a powerful God-devoted man. With knowledge, you bear him up. Your movements are good, and so make a path for him across the great waters.
(Griffith:) You made for Tugra’s son amid the water-floods that animated ship with wings to fly withal,
Whereon with God-devoted mind you brought him forth, and fled with easy flight from out the mighty surge.


yuvám, tvám.Nom.Du; etám, eṣá.Acc.Sg.M; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; síndhuṣu, síndhu-.Loc.Pl.M; plavám, plavá-.Acc.Sg.M; ātmanvántam, ātmanvánt-.Acc.Sg.M; pakṣíṇam, pakṣín-.Acc.Sg.M; taugryā́ya, taugryá-.Dat.Sg.M; kám, kám; yéna, yá-.Ins.Sg.M/n; devatrā́, devatrā́; mánasā, mánas-.Ins.Sg.N; nirūháthuḥ, √vah.2.Du.Prf.Ind.Act; supaptaní, supaptaní-.Ins.Sg.F; petathuḥ, √pat.2.Du.Prf.Ind.Act; kṣódasaḥ, kṣódas-.Abl.Sg.N; maháḥ, máh-.Abl.Sg.N.

(सायणभाष्यम्)
हे अश्विनौ युवं युवां सिन्धुषु समुद्रोदकेषु एतं प्लवं प्रसिद्धं प्लुतिसाधनं प्लवं नावम् आत्मन्वन्तं दार्ढ्यवन्तं पक्षिणं पक्षवद्गतिसाधनरथवन्तं तौग्र्याय तुग्रनाम्नो राज्ञः पुत्राय भुज्युनाम्ने राज्ञे कं सुखकरं चक्रथुः। तौग्र्यो भुज्यू राजा समुद्रवर्ती ससेनः परचक्रं प्रमथितुं प्रस्थितः। तं प्रतीपबलानि आगत्यापातयन् स च प्रसादफलकराश्विनौ स्तुत्वा स्वात्मानं ररक्ष इत्ययमितिहासो बहुधा पूर्वं प्रपञ्चितः। यद्वा। कमिति पूरणः। तस्य जलसंचारिरथस्य सहायभूतान् बहून् रथादीनकुरुतमित्यर्थः। अयमर्थस्तु तमूहथुर्नौभिः (ऋ.सं.१.११६.३), चतस्रो नावः (.सं.१.१८२.६), त्रिभी रथैः (ऋ.सं.१.११६.४) इत्यादिमन्त्रान्तरेषु प्रसिद्धः। येन युष्मद्दत्तेन प्लवेन देवत्रा देवेषु मध्ये मनसा अनुग्रहयुक्त्या बुद्ध्या। येन मनसेति वा योज्यम्। निरूहथुः निर्गमनं कुरुथः। तथा सुपप्तनि शोभनपतनं यथा भवति सुपतनौ वा युवां महः महतः क्षोदसः। उदकनामैतत्। उदकात् पेतथुः तदधः पतथः उत्तरीतुम्॥
ávaviddhaṁ taugryám apsv àntár, anārambhaṇé támasi práviddham
cátasro nā́vo jáṭhalasya júṣṭāḥ-, úd aśvíbhyām iṣitā́ḥ pārayanti

Four boats launched in the receptacle of the waters (sea) around one steamer-ship are driven by the force of wind and fire (steam). They carry safe to shore a strong team of men who otherwise may have drowned into the waters and plunged in complete darkness.
(Griffith:) Four ships most welcome in the midst of ocean, urged by the Asvins, save the son of Tugra,
Him who was cast down headlong in the waters, plunged in the thick inevitable darkness.


ávaviddham, √vyadh.Nom/acc.Sg.M/n; taugryám, taugryá-.Acc.Sg.M; apsú, áp-.Loc.Pl.F; antár, antár; anārambhaṇé, anārambhaṇá-.Loc.Sg.N; támasi, támas-.Loc.Sg.N; práviddham, √vyadh.Nom/acc.Sg.M/n; cátasraḥ, catúr-.Nom.Pl.F; nā́vaḥ, naú- ~ nā́v-.Nom.Pl.F; jáṭhalasya, jáṭhala-.Gen.Sg.M/n; júṣṭāḥ, júṣṭa-.Nom.Pl.F; út, út; aśvíbhyām, aśvín-.Ins/dat/abl.Du.M; iṣitā́ḥ, √iṣ.Nom.Pl.F; pārayanti, √pṛ.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
अप्स्वन्तः मध्ये अवविद्धम् अवस्ताच्छत्रुभिः पातितम् अनारम्भणे अनालम्बने आलम्बनरहिते तमसि। तमोवत्तमः। दृष्टिश्वासादिप्रतिबन्धके जलमध्ये प्रविद्धं प्रकर्षेण पीडितं तौग्र्यं भुज्युं जठलस्य जठरवदुदकधारकस्य मध्ये जुष्टाः सेविताः। यद्वा॥ कर्मणि षष्ठी॥ जठरं प्राप्ताः अन्तर्जलं प्रविष्टाः। अश्विभ्यामिषिताः चतस्रो नावः उत् पारयन्ति उत्तारयन्ति प्रापयन्ति॥
káḥ svid vṛkṣó níṣṭhito mádhye árṇaso, yáṁ taugryó nādhitáḥ paryáṣasvajat
parṇā́ mṛgásya patáror ivārábhe-, úd aśvinā ūhathuḥ śrómatāya kám

O Ashvins – manufacturers and carriers of the ship (with water and power)! do you think that there is any tree or pillar to anchor the ship in the midst of the ocean? No. An anxious son of a powerful man was carried by you and it has increased your reputation safely. You carry these boats and aircrafts up and down with its paddles and propellers.
(Griffith:) What tree was that which stood fixed in surrounding sea to which the son of Tugra supplicating clung?
Like twigs, of which some winged creature may take hold, you, Asvins, bore him off safely to your renown.


káḥ, ká-.Nom.Sg.M; svit, svit; vṛkṣáḥ, vṛkṣá-.Nom.Sg.M; níṣṭhitaḥ, √sthā.Nom.Sg.M; mádhye, mádhya-.Loc.Sg.N; árṇasaḥ, árṇas-.Gen.Sg.N; yám, yá-.Acc.Sg.M; taugryáḥ, taugryá-.Nom.Sg.M; nādhitáḥ, √nādh.Nom.Sg.M; paryáṣasvajat, √svaj.3.Sg.Pluprf.Ind.Act; parṇā́, parṇá-.Acc.Pl.N; mṛgásya, mṛgá-.Gen.Sg.M; patároḥ, patáru-.Gen.Sg.M; iva, iva; ārábhe, √rabh.Dat.Sg; út, út; aśvinau, aśvín-.Voc.Du.M; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; śrómatāya, śrómata-.Dat.Sg.N; kám, kám.

(सायणभाष्यम्)
कः स्वित् कश्चिदनुग्राहकः वृक्षः वृक्षविकारो रथः। विकारे प्रकृतिशब्दः। यद्वा। संस्तवाभिप्रायमेतत्। स्तोत्राख्यो वृक्ष इत्यर्थः। कीदृशो रथः। निष्ठितः निश्चलं वर्तमानः। कुत्रेति उच्यते। अर्णसः उदकस्य मध्ये। यं वृक्षं तौग्र्यः तुग्रपुत्रो भुज्युः नाधितः याचमानः पर्यषस्वजत् परिष्वक्तमकरोत्। आलम्बने दृष्टान्तः। पतरोः पतनशीलस्य मृगस्य मार्जयितुः शोधयितुर्हिंसादेः आरभे आलम्बनाय पर्णानीव। तानि यथा आलम्बनाय प्रभवन्ति तद्वत्। हे अश्विनौ श्रोमताय कीर्तिमत्त्वाय उत् ऊहथुः उर्ध्वं प्रापयथः। स्तुतिपक्षे स्तोत्राख्यं वृक्षमाश्रितवन्तं तमूहथुरित्यर्थः॥
tád vāṁ narā nāsatyāv ánu ṣyād, yád vām mā́nāsa ucátham ávocan
asmā́d adyá sádasaḥ somyā́d~ā́, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O absolutely truthful and leading teachers and preachers! May you get what you desire. The noble words that are uttered by the men endowed with knowledge should be acceptable by you. May we obtain the fulfillment of our desires, strength and the means of livelihood from this great and peaceful assembled group.
(Griffith:) Welcome to you be this the hymn of praises uttered by Manas, O Nasatyas, Heroes,
From this our gathering where we offer Soma. May we find strengthening food in full abundance.


tát, sá- ~ tá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; narā, nár-.Voc.Du.M; nāsatyau, nā́satya-.Voc.Du.M; ánu, ánu; syāt, √as.3.Sg.Prs.Opt.Act; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; mā́nāsaḥ, mā́na-.Nom.Pl.M; ucátham, ucátha-.Nom/acc.Sg.N; ávocan, √vac.3.Pl.Aor.Ind.Act; asmā́t, ayám.Abl.Sg.M/n; adyá, adyá; sádasaḥ, sádas-.Abl.Sg.N; somyā́t, somyá-.Abl.Sg.N; ā́, ā́; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे नरा नेतारौ कर्मणो नराकारौ वा हे नासत्यौ असत्यरहितौ सत्यफलौ वा वां युवां तत् तादृशं स्तोत्रम् अनु स्यात् अनुकूलं भवतु अनुभवतु वा वाम्। तदित्युक्तं यदित्याह। वां प्रति मानासः पूजावन्तोऽस्मदीया होत्रादयः यत् उचथं स्तोत्रम् अवोचन् अकुर्वन् तद्वाम् अनु ष्यात्। हे अश्विनौ अद्य अस्मिन् प्रधानयागदिने अस्मात् अस्माभिः क्रियमाणात् सदसः संबन्धिनः सोम्यात् सोमयागसंपादकात्। आ इति अप्यर्थे। अस्माभिर्यजमानैः अद्य क्रियमाणादपि स्तोत्रात् प्रीणयतमिति। विद्यामेति गतम्॥

(<== Prev Sūkta Next ==>)
 
táṁ yuñjāthām mánaso yó jávīyān, trivandhuró vṛṣaṇā yás tricakráḥ
yénopayātháḥ sukṛ́to duroṇáṁ, tridhā́tunā patatho vír ná parṇaíḥ

O absolutely truthful and leading teachers and preachers! May you get what you desire. The noble words that are uttered by the men endowed with knowledge should be acceptable by you. May we obtain the fulfillment of our desires, strength and the means of livelihood from this great and peaceful assembled group.
(Griffith:) Make ready that which passes thought in swiftness, that has three wheels and triple seat, you Mighty,
Whereon you seek the dwelling of the pious, whereon, threefold, you fly like birds with pinions.


tám, sá- ~ tá-.Acc.Sg.M; yuñjāthām, √yuj.2.Du.Prs.Imp.Med; mánasaḥ, mánas-.Abl.Sg.N; yáḥ, yá-.Nom.Sg.M; jávīyān, jávīyaṁs-.Nom.Sg.M; trivandhuráḥ, trivandhurá-.Nom.Sg.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; yáḥ, yá-.Nom.Sg.M; tricakráḥ, tricakrá-.Nom.Sg.M; yéna, yá-.Ins.Sg.M/n; upayātháḥ, √yā.2.Du.Prs.Ind.Act; sukṛ́taḥ, sukṛ́t-.Gen.Sg.M; duroṇám, duroṇá-.Nom/acc.Sg.N; tridhā́tunā, tridhā́tu-.Ins.Sg.M; patathaḥ, √pat.2.Du.Prs.Ind.Act; víḥ, ví-.Nom.Sg.M; , ná; parṇaíḥ, parṇá-.Ins.Pl.N.

(सायणभाष्यम्)
तं युञ्जाथाम् इति षडृचं चतुर्थं सूक्तं त्रैष्टुभमागस्त्यमाश्विनम्॥
हे वृषणा वर्षकौ कामानां युवां तं वक्ष्यमाणगुणविशिष्टं रथं युञ्जाथां योजयतम्। तमित्युक्तं कमित्याह। यः रथः त्रिवन्धुरः त्रिप्रकारसारथिस्थानः। वन्धुरं रथिनः स्थानमित्याहुः। आ याह्यर्वाङुप वन्धुरेष्ठाः (ऋ.सं.३.४३.१) इत्यादिमन्त्रान्तरात्। यः च त्रिचक्रः चक्रत्रितयोपेतः। पुनः स एव विशेष्यते। येन रथेन उपयाथः उपगच्छथः। किम्। सुकृतः शोभनसोमाख्यकर्मवतो यजमानस्य दुरोणम्। गृहनामैतत्। यागगृहम्। येनेत्युक्तं केनेत्याह। त्रिधातुना त्रिप्रकारस्थानोपेतेन सुवर्णरजतताम्रधातुत्रयोपेतेन वा रथेन। गमने दृष्टान्तः। विर्न पर्णैः पक्षी पक्षैर्यथा शीघ्रमप्रयत्नेन गच्छति तद्वदुक्तलक्षणेन रथेन पतथः गच्छथः॥
suvṛ́d rátho vartate yánn abhí kṣā́ṁ, yát tíṣṭhathaḥ krátumantā́nu pṛkṣé
vápur vapuṣyā́ sacatām iyáṁ gī́r, divó duhitróṣásā sacethe

O intelligent manufacturer and driver of the vehicles! your air-craft goes round the earth, and then lands at the end of flight. Let its beautiful form come in contact with other objects (planet and stars even). May this cultured and refined speech and its speaker associate with the dawn, daughter of the sun. (It is a simile.)
(Griffith:) Light rolls your easy chariot faring earthward, what time, for food, you, full of wisdom, mount it.
May this song, wondrous fair, attend your glory: you, as you travel, wait on Dawn Heaven’s Daughter.


suvṛ́t, suvṛ́t-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; vartate, √vṛt.3.Sg.Prs.Ind.Med; yán, √i.Nom.Sg.M.Prs.Act; abhí, abhí; kṣā́m, kṣám-.Acc.Sg.F; yát, yá-.Nom/acc.Sg.N; tíṣṭhathaḥ, √sthā.2.Du.Prs.Ind.Act; krátumantā, krátumant-.Nom.Du.M; ánu, ánu; pṛkṣé, pṛ́kṣ-.Dat.Sg.F; vápuḥ, vápus-.Nom/acc.Sg.N; vapuṣyā́, vapuṣyā́-.Ins.Sg.F; sacatām, √sac.3.Sg.Prs.Imp.Med; iyám, ayám.Nom.Sg.F; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; diváḥ, dyú- ~ div-.Gen.Sg.M; duhitrā́, duhitár-.Ins.Sg.F; uṣásā, uṣás-.Ins.Sg.F; sacethe, √sac.2.Du.Prs.Ind.Med.

(सायणभाष्यम्)
हे अश्विनौ युवयोः रथः सुवृत् शोभनवर्तनः शोभनचक्रपरिभ्रमणः यन् गच्छन् क्षाम् अभि वर्तते देवयजनभूमिं प्रति गच्छति। यत् यं रथं क्रतुमन्ता संकल्पवन्तौ कर्मवन्तौ वा पृक्षे। अन्ननामैतत्। हविषि निमित्तभूते सति। अनु अधीत्यर्थे। अधि तिष्ठथः आश्रयथः। तादृशो रथो देवयजनं प्रत्यागत इत्यर्थः। अनन्तरं वपुष्या युष्मद्वपुषि हिता शरीरवर्धनी इयं गीः इदानीं क्रियमाणप्रकारा स्तुतिरूपा वाक् वपुः सचताम्। युवां च दिवः द्युलोकस्य आदित्यस्य वा दुहित्रा दुहितृस्थानीयया उषसा उषोदेवतया सचेथे यज्ञं संगच्छेथे। उषस्याश्विनयोः समानकालत्वादिति भावः॥
ā́ tiṣṭhataṁ suvṛ́taṁ yó rátho vām, ánu vratā́ni vártate havíṣmān
yéna narā nāsatyeṣayádhyai, vartír yāthás tánayāya tmáne ca

O absolutely truthful leaders, ascend on your air-craft, which contains various edibles and other food items. It helps in performing the sacred rites of the worshiper. You propose to come to the path and to the dwelling place of a devotee for doing good to him and his progeny.
(Griffith:) Ascend your lightly rolling chariot, approaching the worshipper who turns him to his duties,
Whereon you come unto the house to quicken man and his offspring, O Nasatyas, Heroes.


ā́, ā́; tiṣṭhatam, √sthā.2.Du.Prs.Imp.Act; suvṛ́tam, suvṛ́t-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; ánu, ánu; vratā́ni, vratá-.Nom/acc.Pl.N; vártate, √vṛt.3.Sg.Prs.Ind.Med; havíṣmān, havíṣmant-.Nom.Sg.M; yéna, yá-.Ins.Sg.M/n; narā, nár-.Voc.Du.M; nāsatyā, nā́satya-.Voc.Du.M; iṣayádhyai, √iṣay.Dat.Sg.Prs; vartíḥ, vartís-.Nom/acc.Sg.N; yātháḥ, √yā.2.Du.Prs.Ind.Act; tánayāya, tánaya-.Dat.Sg.N; tmáne, tmán-.Dat.Sg.M; ca, ca.

(सायणभाष्यम्)
हे अश्विनौ वां युवां सुवृतं शोभनवर्तनं रथम् आ तिष्ठतम् आश्रयतम्। यो रथः हविष्मान्। षष्ठ्यर्थे प्रथमा। हविष्मतो यजमानस्य व्रतानि कर्माणि अनु वर्तते। यद्वा। यजमानाय दत्तहविषा तद्वान्। येन च रथेन हे नरा नेतारौ वा हे नासत्या असत्यरहितौ युवाम् इषयध्यै यज्ञं प्राप्तुमिच्छतमिति शेषः। तेन रथेन वर्तिः। गृहनामैतत्। यजमानस्य यज्ञगृहं तनयाय पुत्रलाभाय त्मने आत्मने आत्महिताय च याथः॥
mā́ vāṁ vṛ́ko mā́ vṛkī́r ā́ dadharṣīt-, mā́ pári varktam utá mā́ti dhaktam
ayáṁ vām bhāgó níhita iyáṁ gī́r, dásrāv imé vāṁ nidháyo mádhūnām

O destroyers of miseries, teachers and preacher! this is your share of right, and here are your instructional speeches. These treasurers of Soma and other sweet juices are yours. Please do not abandon or destroy us. Always make such arrangements that no thief person may harm you in any way.
(Griffith:) Let not the wolf, let not the she-wolf harm you. Forsake me not, nor pass me by or others.
Here stands your share, here is your hymn, you Mighty: yours are these vessels, full of pleasant juices.


mā́, mā́; vām, tvám.Acc/dat/gen.Du; vṛ́kaḥ, vṛ́ka-.Nom.Sg.M; mā́, mā́; vṛkī́ḥ, vṛkī́-.Nom.Sg.F; ā́, ā́; dadharṣīt, √dhṛṣ.3.Sg.Prf.Inj.Act; mā́, mā́; pári, pári; varktam, √vṛj.2.Du.Aor.Inj.Act; utá, utá; mā́, mā́; áti, áti; dhaktam, √dagh.2.Du.Aor.Inj.Act; ayám, ayám.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; bhāgáḥ, bhāgá-.Nom.Sg.M; níhitaḥ, √dhā.Nom.Sg.M; iyám, ayám.Nom.Sg.F; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; dásrau, dasrá-.Voc.Du.M; imé, ayám.Nom.Pl.M; vām, tvám.Acc/dat/gen.Du; nidháyaḥ, nidhí-.Nom.Pl.M; mádhūnām, mádhu-.Gen.Pl.N.

(सायणभाष्यम्)
हे दस्रौ शत्रूणामुपक्षपयितारावश्विनौ वां युवयोः अनुग्रहादिति शेषः। वृकः हिंसकः अरण्यश्वादिः मा दधर्षीत् माम्। तथा वृकीः वृक्यो हिंसिका अन्य अपि मा दधर्षीत्॥ वचनव्यत्ययः॥ धर्षणं मा कार्षुः। युवामेव वा मा दधर्षीदिति योज्यम्। तथा युवां मा परि वर्क्त परितो मा वर्जयतं माम्। उत अपि च माति धक्तम् अस्मानतिक्रम्य अन्यस्मै मा दत्तम्। किमर्थमेवमिति उच्यते। वां युवयोरर्थाय अयं भागः भजनीयो हविरंशः निहितः। तथा इयं च गीः स्तुतिरूपा वागपि निहितेति शेषः। हे दस्रावश्विनौ वां युवाभ्याम् इमे इमानि मधूनां सोमरसानां निधयः निधानानि स्थापितानि॥
yuvā́ṁ gótamaḥ purumīḷhó átrir, dásrā hávaté vase havíṣmān
díśaṁ ná diṣṭā́m ṛjūyéva yántā-, -ā́ me hávaṁ nāsatyópa yātam

O destroyers of miseries, obsoletely truthful teachers and preacher! a wise man, possessing many good qualities and active, invokes you for protection. He possesses acceptable articles in abundance, like a farer, Who undertakes journey to his destination by a straight path. Surely, you come direct to accept my gifts and offerings.
(Griffith:) Gotama, Purumilha, Atri bringing oblations all invoke you for protection.
Like one who goes straight to the point directed, you Nasatyas, to mine invocation.


yuvā́m, tvám.Acc.Du; gótamaḥ, gótama-.Nom.Sg.M; purumīḷháḥ, purumīḷhá-.Nom.Sg.M; átriḥ, átri-.Nom.Sg.M; dásrā, dasrá-.Voc.Du.M; hávate, √hū.3.Sg.Prs.Ind.Med; ávase, ávas-.Dat.Sg.N; havíṣmān, havíṣmant-.Nom.Sg.M; díśam, díś-.Acc.Sg.F; , ná; diṣṭā́m, √diś.Acc.Sg.F; ṛjūyā́, ṛjūyā́-; iva, iva; yántā, √i.Nom.Du.M.Prs.Act; ā́, ā́; me, ahám.Dat/gen.Sg; hávam, háva-.Nom/acc.Sg.M/n; nāsatyā, nā́satya-.Voc.Du.M; úpa, úpa; yātam, √yā.2.Du.Prs.Imp.Act.

(सायणभाष्यम्)
हे दस्रा दस्रावश्विनौ युवां गोतमः च पुरुमीळ्हः च अत्रिः च महर्षयश्च एतेषु एकैकः हविमान् सन् अवसे रक्षणाय युष्मत्तर्पणाय वा हवते आह्वयति। एवमहमप्याह्वयामि। फलसाधनाह्वाने दृष्टान्तः। यन्ता उपगन्ता उपगन्तुकामः ऋजूयेव॥ द्वितीयाया अकारः॥ ऋजुगामिनं मार्गज्ञं दिष्टां दिशं न गन्तव्यामभिमतां दिशं प्रति यथा तथा वामपि। यथा अध्वगामी स्वगन्तव्यस्य शीघ्रगमनाय मार्गज्ञमृजुगामिनमाह्वयति तद्वत्। यद्वा। ऋजूयेव। इवशब्द एवार्थे। गन्ता ऋजुनैव मार्गेण इष्टां दिशमिव तथा युष्मत्प्रीणनेन मार्गेण स्वाभिमतं फलं प्राप्नोति। हे नासत्यावश्विनौ मे मम हवम् आह्वानमालक्ष्य उप यातम् उपगच्छतम्॥
átāriṣma támasas pārám asyá-, práti vāṁ stómo aśvināv adhāyi
éhá yātam pathíbhir devayā́nair, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O learned men pervading in (experts in) technology! through your assistance, we overcome this darkness of night of the ocean. Our praise is addressed to you. Come to us by the paths traversed earlier by the truthful enlightened persons, so that we may obtain the fulfillment of noble desires, strength and long life.
(Griffith:) We have passed over the limit of this darkness: our praise has been bestowed on you, O Asvins.
Come here by paths which Deities have travelled. May we find strengthening food in full abundance.


átāriṣma, √tṝ.1.Pl.Aor.Ind.Act; támasaḥ, támas-.Gen.Sg.N; pārám, pārá-.Nom/acc.Sg.M/n; asyá, ayám.Gen.Sg.M/n; práti, práti; vām, tvám.Acc/dat/gen.Du; stómaḥ, stóma-.Nom.Sg.M; aśvinau, aśvín-.Voc.Du.M; adhāyi, √dhā.3.Sg.Aor.Ind.Pass; ā́, ā́; ihá, ihá; yātam, √yā.2.Du.Prs.Imp.Act; pathíbhiḥ, pánthā- ~ path-.Ins.Pl.M; devayā́naiḥ, devayā́na-.Ins.Pl.M; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे अश्विनौ युवयोः प्रसादात् अस्य तमसः तमनहेतोः श्रेयःप्रतिबन्धरूपस्य दुःखस्य पारं पर्यन्तभूमिम् अतारिष्म उत्तीर्णाः स्मः। हे अश्विनौ वां प्रति स्तोमः स्तोत्रम् अधायि अकारीत्यर्थः। युवां देवयानैः देवगन्तव्यैर्मार्गैः इह अस्मद्यज्ञे आ यातम् आगच्छतम्। शिष्टो व्याख्यातः॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके चतुर्थोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
tā́ vām adyá tā́v aparáṁ huvema-, -uchántyām uṣási váhnir ukthaíḥ
nā́satyā kúha cit sántāv aryó, divó nápātā sudā́starāya

O ever progressive and never falling absolutely truthful teachers and preachers! we invoke you today; we invoke you on other days here after during the dawns. Where ever you may be, we may have that reverential dealings with you like a trader (Vaishya) carrying on his business with a generous customer in polite words.
(Griffith:) Let us invoke you both this day and after the priest is here with lauds when morn is breaking:
Nasatyas, wheresoever you be, Heaven’s Children, for him who is more liberal than the godless.


tā́, sá- ~ tá-.Acc.Du.M; vām, tvám.Acc/dat/gen.Du; adyá, adyá; taú, sá- ~ tá-.Nom/acc.Du.M; aparám, aparám; huvema, √hū.1.Pl.Aor.Opt.Med; uchántyām, √vas.Loc.Sg.F.Prs.Act; uṣási, uṣás-.Loc.Sg.F; váhniḥ, váhni-.Nom.Sg.M; ukthaíḥ, ukthá-.Ins.Pl.N; nā́satyā, nā́satya-.Voc.Du.M; kúha, kúha; cit, cit; sántau, √as.Nom.Du.M.Prs.Act; aryáḥ, arí-.Nom.Pl.M; diváḥ, dyú- ~ div-.Abl/gen.Sg.M; nápātā, nápat-.Acc.Du.M; sudā́starāya, sudā́stara-.Dat.Sg.M/n.

(सायणभाष्यम्)
॥श्रीगणेशाय नमः॥
यस्य निःश्वसितं बेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
द्वितीयाष्टकमध्यस्थश्चतुर्थोऽध्याय आदरात्।
व्याख्यातः सायणार्येण पञ्चमी व्याकरिष्यते॥
तत्र ता वाम् इतीदं प्रथममण्डलस्य चतुर्विंशेऽनुवाके पञ्चमं सूक्तम्। पूर्वसूक्ते षट् इत्युक्तत्वात् सूक्तसंख्यानुवर्तते इति परिभाषितत्वात् षडृचम्। ऋषिश्चान्यस्मात् इति परिभाषया अगस्त्यम्। तथा आश्विनं वै इत्युक्तत्वात् तुह्यादिपरिभाषया इदमप्याश्विनम्। अनादेशपरिभाषया त्रैष्टुभम्। ता वाम् इत्यनुक्रान्तम्। युवो रजांसि इत्यादीनां पञ्च सूक्तानां तृतीयवर्जितानां प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः। तत्रेदं पञ्चमम्॥
ता तौ रक्षकत्वेन प्रसिद्धौ वां युवाम् अद्य अस्मिन् यागदिने हुवेम आह्वयामः इति आशीः। तथा अपरम् अपरस्मिन्नपि दिने तौ युवां हुवेम। अपरमित्येतत् अपरस्मिन्नित्यर्थे समभिव्याहारात्, अद्या च नो मृळयतापरं च (ऋ.सं.२.२९.२) इत्यादिमन्त्रान्तरे तथा दर्शनाच्च। अपरयागं प्रत्यपि इति वा। कस्मिन् काले। उपसि उषोदेवतायाम् उच्छन्त्यां तमो विवासयन्त्यां सत्याम्। उषःकाले हि प्रातरनुवाकाश्विनशस्त्रे प्रयुज्यते। उक्ते काले हे नासत्या असत्यरहितौ दिवो नपाता द्युलोकस्य नपातयितारौ नप्तृस्थानीय वा कुह चित् सन्तौ कुत्रचिद्देशे वर्तमानौ युवां वह्निः स्तुतेर्वोढा अर्यः ईरयिता स्तुतेरीश्वरो वा ईदृशोऽहं होता सुदास्तराय अत्यर्थं शोभनहविर्दात्रे यजमानाय तदर्थं तौ युवाम् उक्थैः शस्त्रैर्हुवेमेति संबन्धः। अत्र आख्यातं पदमेकवचनतया नेतव्यम्। वह्निरर्यशब्दौ वा बहुवचनत्वेन नेतव्यौ। अथवा वाक्यद्वयम्। यस्माद्वह्निरर्यो होता उक्तगुणकौ युवां शंसति तस्माद्वयं यजमानाः तौ युवामाह्वयामः इति॥
asmé ū ṣú vṛṣaṇā mādayethām, út paṇī́m̐r hatam ūrmyā́ mádantā
śrutám me áchoktibhir matīnā́m, éṣṭā narā nícetārā ca kárṇaiḥ

O mighty, highly learned teachers and preachers! make us to have our noble dealings exceedingly happy and destroy the wicked. We are joyful within the night (through meditation etc). O leaders! with your own ears listen my praises addressed to you couched in pure words of wise men, as they use the power of discretion.
(Griffith:) With us, you Mighty, let yourselves be joyful, glad in our stream of Soma slay the misers.
Graciously hear my hymns and invitations, marking, O Heroes, with your cars my longing.


asmé, ahám.Dat/loc.Pl; u, u; , sú; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; mādayethām, √mad.2.Du.Prs.Imp.Med; út, út; paṇī́n, paṇí-.Acc.Pl.M; hatam, √han.2.Du.Prs.Imp.Act; ūrmyā́, ūrmí-.Ins.Sg.M; mádantā, √mad.Nom.Du.M.Prs.Act; śrutám, √śru.2.Du.Aor.Imp.Act; me, ahám.Dat/gen.Sg; áchoktibhiḥ, áchokti-.Ins.Pl.F; matīnā́m, matí-.Gen.Pl.F; éṣṭā, √yaj.Nom.Du.M; narā, nár-.Voc.Du.M; nícetārā, nícetar-.Nom.Du.M; ca, ca; kárṇaiḥ, kárṇa-.Ins.Pl.M.

(सायणभाष्यम्)
हे वृषणा कामानां वर्षकौ अश्विनौ युवाम् अस्मे उ अस्मास्वेव सु मादयेथां सुष्ठु तृप्यतम्। अस्मभ्यं तर्पयतमभिमतम्। तथा पणीन् वणिजो लुब्धकानयष्टॄन् उत् उन्मूल्य हतं नाशयतम्। कीदृशौ युवाम्। ऊर्म्या। रात्रिनामैतत्। रात्रौ मदन्ता माद्यन्तौ। यद्वा। ऊर्मिरिति सोमनाम। ऊर्मिर्यस्ते पवित्र अ (ऋ.सं.९.६४.११) इत्यादिषु तथा प्रयोगात्। अस्मदीयेन सोमेन मदन्तौ। तादृशौ युवां मे मम अच्छोक्तिभिः अभिमुख्यकरैर्निर्मलवेदवाक्यैः रचिताः मतीनाम्॥ कर्मणि षष्ठी॥ मननसाधनाः स्तुतीः कर्णैः आकर्णनसाधनैः श्रोत्रैः श्रुतम् शृणुतम्। हे नरा नेतारौ युवां खलु एष्टा अन्वेष्टारौ अस्मत्स्तुतीनां तथा निचेतारा लब्धानां तासां संचयकर्तारौ। निरित्येष समित्येतस्य स्थाने। यस्मादेवंविधौ तस्माच्छृणुतमिति॥
śriyé pūṣann iṣukṛ́teva devā́, nā́satyā vahatúṁ sūryā́yāḥ
vacyánte vāṁ kakuhā́ apsú jātā́ḥ-, yugā́ jūrṇéva váruṇasya bhū́reḥ

O champion of noble causes! like absolutely truthful generous teachers and preachers, you are possessive of the splendor of the sun, and darting like arrows on enemies acquire glory in order to obtain the prosperity. Your glory is recited everywhere, as you are the most acceptable person, like the pure water.
(Griffith:) Nasatyas, Pusans, you as Deities for glory arranged and set in order Surya’s bridal.
Your giant steeds move on, sprung from the waters, like ancient times of Varuna the Mighty.


śriyé, śrī́-.Dat.Sg.F; pūṣan, pūṣán-.Voc.Sg.M; iṣukṛ́tā, iṣukṛ́t-.Nom.Du.M; iva, iva; devā́, devá-.Nom.Du.M; nā́satyā, nā́satya-.Voc.Du.M; vahatúm, vahatú-.Acc.Sg.M; sūryā́yāḥ, sūryā́-.Gen.Sg.F; vacyánte, √vañc.3.Pl.Prs.Ind.Med; vām, tvám.Acc/dat/gen.Du; kakuhā́ḥ, kakuhá-.Nom.Pl.M; apsú, áp-.Loc.Pl.F; jātā́ḥ, √jan.Nom.Pl.M; yugā́, yugá-.Nom.Pl.N; jūrṇā́, √jṝ- ~ jūr.Nom.Pl.N; iva, iva; váruṇasya, váruṇa-.Gen.Sg.M; bhū́reḥ, bhū́ri-.Gen.Sg.M.

(सायणभाष्यम्)
सविता सूर्यो दुहितरं सूर्याख्यां प्रदातुमनाः देवानाहूय सामर्थ्यसमीक्षणाय आजिं परिकल्प्य यः इमं जेष्यति स एषां कन्यकामृक्सहस्रक्लृप्तं स्तोत्रं च लभते इत्यकल्पयत्। तमग्निः प्रथममजयत् तमनु अश्विनावपि जित्वा अग्निं प्रधृष्य ऋक्सहस्रं कन्यकां च अलभेताम्। तत इन्द्रः उषाश्च अजयताम्। तौ च तैरग्न्यादिभिः प्रार्थितौ स्वशस्त्रस्य कंचित्कंचिद्भागं तेभ्यः परिकल्प्य सूर्यां स्वरथेऽधारयतामिति। अयमितिहासो ब्राह्मणे प्रजापतिर्वै सोमाय राज्ञे (ऐ.ब्रा.४.७) इत्यत्राम्नातोऽस्माभिः प्रथमाष्टमे आ वां पतित्वं सख्याय (ऋ.सं.१.११९.५) इत्यत्र प्रपञ्चितः। अत्राह। हे पूषन् पोषक सूर्य। एतच्चन्द्रस्याप्युपलक्षणं सूर्याचन्द्रमसोरेवाश्वित्वात्। सूर्यचन्द्रमसावित्येके (निरु.१२.१) इति यास्केनोक्तत्वात्। अतः पूषन्नित्युक्ते हे पोषकावश्विनावित्युक्तं भवति। हे पोषकौ हे नासत्या असत्यरहितौ देवा देवौ युवां श्रिये श्रेयसे शस्त्रस्य कन्यायाश्च लाभायेत्यर्थः। इषुकृतेव। इवशब्दः एवार्थे। आजिधावनाय इषुवच्छीघ्रमृजुगामिनौ कृतावेव सन्तौ सूर्यायाः एतन्नामिकायाः सवितुः पुत्र्याः॥ कर्मणि षष्ठी॥ सूर्यां वहतुं रथे धारयितुम्। आजिमुदजयतामित्यर्थः। यस्मादेवं तस्मात् अप्सु जाताः कर्मसु संपादिताः ककुहाः शस्त्ररूपाः स्तुतयः भूरेः अविच्छिन्नप्रवाहस्य वरुणस्य फलप्रतिबन्धकपापनिवारकस्य यागस्य सिद्ध्यर्थं तत्संबन्धिन्यः वां प्रति वच्यन्ते होत्रादिभिः। युवामेव शस्त्रगतमन्त्रैः यागकाले च स्तुवन्तीत्यर्थः। युगा जूर्णेव जीर्णानि युगानीव। इवशब्दः संप्रत्यर्थः। पुरातना यागकालाः यथा तद्वत् अद्यतनाः अपि इत्यर्थः। पूर्वकाले यथा युवामेव स्तुवन्ति तद्वत् इदानीमपीति तात्पर्यम्॥
asmé sā́ vām mādhvī rātír astu, stómaṁ hinotam mānyásya kāróḥ
ánu yád vāṁ śravasyā̀ sudānū, suvī́ryāya carṣaṇáyo mádanti

O generous donors! may your sweet generosity be displayed towards us. Accept and acknowledge the admiration of a venerable person, who performs good deeds. May we also honor, desire and please you, in order to get the strength and fame, O noble teachers and preachers!
(Griffith:) Your grace be with us, you who love sweet juices: further the hymn sung by the poet Mana,
When men are joyful in your glorious actions, to win heroic strength, you Bounteous Givers.


asmé, ahám.Dat/loc.Pl; sā́, sá- ~ tá-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; mādhvī, mā́dhvī-.Voc.Du.M; rātíḥ, rātí-.Nom.Sg.F; astu, √as.3.Sg.Prs.Imp.Act; stómam, stóma-.Acc.Sg.M; hinotam, √hi.2.Du.Prs.Imp.Act; mānyásya, mānyá-.Gen.Sg.M; kāróḥ, kārú-.Gen.Sg.M; ánu, ánu; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; śravasyā̀, śravasyà-.Acc.Pl.N; sudānū, sudā́nu-.Voc.Du.M; suvī́ryāya, suvī́rya-.Dat.Sg.N; carṣaṇáyaḥ, carṣaṇí-.Nom.Pl.F; mádanti, √mad.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे माध्वी मधुपूर्णपात्रयुक्तावश्विनौ वां युवयोः संबन्धिनी सा प्रसिद्धा रातिः दानम् अस्मे अस्माकम् अस्तु भवतु। तदर्थं मान्यस्य मननीयस्य कारोः स्तोतुरगस्त्यस्य स्तोमं स्तुतिं हिनोतं प्रीणयतम्। हे सुदानू शोभनफलदानौ वां युवां श्रवस्या कीर्तेरन्नस्य वा इच्छया यत् यस्मात् सुवीर्याय यजमानाय शोभनबलाय वा चर्षणयः मनुष्या ऋत्विग्रूपाः अनु मदन्ति अनुक्रमेण माद्यन्ति युवाभ्यां सह स्वयं वा॥
eṣá vāṁ stómo aśvināv akāri, mā́nebhir maghavānā suvṛktí
yātáṁ vartís tánayāya tmáne ca-, -agástye nāsatyā mádantā

The teachers and preachers are possessors of the wealth of wisdom and are absolutely truthful. This praise devoid of evil tendency is addressed to you by learned persons. Desirous of the sinless path, come to the path of righteousness for the worshiper’s welfare and his progeny.
(Griffith:) This praise was made, O liberal Lords, O Asvins, for you with fair adornment by the Manas.
Come to our house for us and for our children, rejoicing, O Nasatyas, in Agastya.


eṣá, eṣá.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; stómaḥ, stóma-.Nom.Sg.M; aśvinau, aśvín-.Voc.Du.M; akāri, √kṛ.3.Sg.Aor.Ind.Pass; mā́nebhiḥ, mā́na-.Ins.Pl.M; maghavānā, maghávan-.Voc.Du.M; suvṛktí, suvṛktí-.Ins.Sg.F; yātám, √yā.2.Du.Prs.Imp.Act; vartíḥ, vartís-.Nom/acc.Sg.N; tánayāya, tánaya-.Dat.Sg.N; tmáne, tmán-.Dat.Sg.M; ca, ca; agástye, agástya-.Loc.Sg.M; nāsatyā, nā́satya-.Voc.Du.M; mádantā, √mad.Nom.Du.M.Prs.Act.

(सायणभाष्यम्)
हे अश्विनौ हे मघवाना हविर्लक्षणान्नवन्तौ वां युवाभ्याम् एषः स्तोमः स्तोत्रं सुवृक्ति सुष्ठु पापवर्जनं यथा भवति तथा। यद्वा। सुसमाप्ति अकारि कृतः। कीदृशोऽयम्। मानेभिः मानैः हविष्प्रदानरूपैः सहितः। हे नासत्या असत्यरहितौ युवाम् अगस्त्ये एतन्नाम्नि महर्षौ मयि मदन्ता माद्यन्तौ सन्तौ वर्तिः गृहं यज्ञसंबन्धि यातं प्राप्नुतम्। किमर्थम्। तनयाय पुत्रादिलाभाय त्मने आत्मने च हिताय॥
átāriṣma támasas pārám asyá-, práti vāṁ stómo aśvināv adhāyi
éhá yātam pathíbhir devayā́nair, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O teachers and preachers of the highest order! with your help, may we get over the darkness of ignorance through the praises addressed to you. Come hither by the paths treaded by the truthful and enlightened persons. Thus we may attain the desired happiness, physical and spiritual strength, and get the knowledge of the soul.
(Griffith:) We have passed over the limit of this darkness: our praise has been bestowed on you, O Asvins.
Come here by paths which Deities have travelled. may we find strengthening food in full abundance.


átāriṣma, √tṝ.1.Pl.Aor.Ind.Act; támasaḥ, támas-.Gen.Sg.N; pārám, pārá-.Nom/acc.Sg.M/n; asyá, ayám.Gen.Sg.M/n; práti, práti; vām, tvám.Acc/dat/gen.Du; stómaḥ, stóma-.Nom.Sg.M; aśvinau, aśvín-.Voc.Du.M; adhāyi, √dhā.3.Sg.Aor.Ind.Pass; ā́, ā́; ihá, ihá; yātam, √yā.2.Du.Prs.Imp.Act; pathíbhiḥ, pánthā- ~ path-.Ins.Pl.M; devayā́naiḥ, devayā́na-.Ins.Pl.M; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
अतारिष्मेति षष्ठी व्याख्याता॥

(<== Prev Sūkta Next ==>)
 
katarā́ pū́rvā katarā́parāyóḥ, kathā́ jāté kavayaḥ kó ví veda
víśvaṁ tmánā bibhṛto yád dha nā́ma, ví vartete áhanī cakríyeva

O wise learned men! which of these two (heaven and earth) has priority and which is posterior? How were they engendered? Who knows all this exactly? Verily, such wise men uphold the water and other substances of the world and the days and nights revolve around them, like the wheels. You should know their attributes and functions.
(MacDonell:) Which of the two is earlier, which the later? How were they born, you sages, who discerns it? They by themselves support all things existing. As with a wheel the day and night roll onward.

katarā́, katará-.Nom.Sg.F; pū́rvā, pū́rva-.Nom.Sg.F; katarā́, katará-.Nom.Sg.F; áparā, ápara-.Nom.Sg.F; ayóḥ, ayám.Gen.Du.F; kathā́, kathā́; jāté, √jan.Nom.Du.F; kavayaḥ, kaví-.Voc.Pl.M; káḥ, ká-.Nom.Sg.M; , ví; veda, √vid.3.Sg.Prf.Ind.Act; víśvam, víśva-.Nom/acc.Sg.M/n; tmánā, tmán-.Ins.Sg.M; bibhṛtaḥ, √bhṛ.3.Du.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; ha, ha; nā́ma, nā́man-.Nom.Sg.N; , ví; vartete, √vṛt.3.Du.Prs.Ind.Med; áhanī, áhar ~ áhan-.Nom.Du.N; cakríyā, cakrī́-.Nom.Du.F; iva, iva.

(सायणभाष्यम्)
कतरा पूर्वा इत्येकादशर्चं षष्ठं सूक्तमागस्त्यं त्रैष्टुभम्। कतरैकादश द्यावापृथिवीयम् इत्यनुक्रान्तम्। आभिप्लविके षष्ठेऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानमिदम्। तृतीयस्य इति खण्डे सूत्रितं – कतरा पूर्वोषासानक्तेति वैश्वदेवम् (आश्व.श्रौ.७.७) इति। महाव्रतेऽपि वैश्वदेवशस्त्रे इदमेव द्यावापृथिव्यनिविद्धानम्। उत्तमादाभिप्लविकात्तृतीयसवनम् (ऐ.आ.५.३.२) इत्यतिदेशात्॥
अयोः एनयोर्द्यावापृथिव्योर्मध्ये कतरा पूर्वा पूर्वमुत्पन्ना। कतरा वा अपरा पश्चाद्भाविनी। एवं पौर्वापर्यप्रश्नः। उभयोः अविनाभावेन सहैव वर्तमानत्वादिति भावः। तथा कथा केन हेतुना जाते किमनयोरुत्पादनमित्यर्थः। हे कवयः क्रान्तदर्शिनोऽतीन्द्रियज्ञाः यूयं वदत को वि वेद पौर्वापर्यं कारणं च विशेषेण विविच्य वा जानाति। न केनापि ज्ञायते इत्यर्थः। अज्ञाने कारणमाह। यद्ध यस्मात्खलु हेतोः नाम प्रसिद्धं विश्वं कृत्स्नमपि जगत् अविशेषेण त्मना आत्मनैव अन्यनैरपेक्ष्येणैव बिभृतः धारयतः। यद्वा। यद्ध नाम यत्किंचित् पदार्थजातमस्ति विश्वं तत्सर्वमात्मना बिभृतः। अनेन यत्कारणं ब्रूमस्तदपि आभ्यामेव भ्रियते इति कारणाभावः प्रतिपादितः। उत्तरेण पौर्वापर्याभाव उच्यते। अहनी एते द्यावापृथिव्यौ चक्रियेव चक्रयुक्ते इव वि वर्तेते। अत्र कतरा पूर्वा कतरापरैनयोः (निरु.३.२२) इत्यादि निरुक्तं द्रष्टव्यम्॥
bhū́riṁ dvé ácarantī cárantam, padvántaṁ gárbham apádī dadhāte
nítyaṁ ná sūnúm pitrór upásthe, dyā́vā rákṣatam pṛthivī no ábhvāt

Footless and motionless heaven and earth sustain numerous and footed creatures and people, like a son who is nursed on the lap of his parents. O parents! like the heaven and the earth, save us from the misery caused by false dealings.
(MacDonell:) The two support, though moving not and footless, Abundant offspring having feet and moving. O Heaven and Earth, from dreadful darkness save us, Like your own son held in his parents’ bosom.

bhū́rim, bhū́ri-.Acc.Sg.M; dvé, dvá-.Nom.Du.F; ácarantī, ácarant-.Nom.Du.F; cárantam, √car.Acc.Sg.M.Prs.Act; padvántam, padvánt-.Acc.Sg.M; gárbham, gárbha-.Acc.Sg.M; apádī, apád-.Nom.Du.F; dadhāte, √dhā.3.Du.Prs.Ind.Med; nítyam, nítya-.Acc.Sg.M; , ná; sūnúm, sūnú-.Acc.Sg.M; pitróḥ, pitár-.Gen.Du.M; upásthe, upástha-.Loc.Sg.M; dyā́vā, dyú- ~ div-.Voc.Du.M/f; rákṣatam, √rakṣ.2.Du.Prs.Imp.Act; pṛthivī, pṛthivī́-.Voc.Du.F; naḥ, ahám.Acc/dat/gen.Pl.M/f; ábhvāt, ábhva-.Abl.Sg.N.

(सायणभाष्यम्)
अचरन्ती अविचले द्वे एव एते द्यावापृथिव्यौ भूरि बहुतरं चरन्तं पद्वन्तं पादयुक्तं गर्भवदाश्रितं कृत्स्नं प्राणिजातम् अपदी स्वयं पादरहिते दधाते धारयतः। अनयोर्मध्ये खलु सर्वं जगत् क्षेमेण वर्तते। धारणे दृष्टान्तः। पित्रोः मातापित्रोः उपस्थे उत्सङ्गे वर्तमानं नित्यं ध्रुवमात्मजं सूनुं न पुत्रमिव यथा स्नेहेन वर्धयन्तौ धारयन्तौ मातापितरौ तद्वत्। अथ प्रत्यक्षेणाह। हे द्यावा पृथिवी द्यावापृथिव्यौ। इतरेतरापेक्षया द्वित्वमुभयोः। नः अस्मान् अभ्वात् महतो भयहेतोः पापात् रक्षतं पालयतम्। यद्वा। अभ्वात् अभ्वं महत्। अत्यर्थमित्यर्थः। अभ्वेति महन्नाम॥ द्वन्द्वे कृतद्यावादेशस्य द्यावापृथिवीशब्दस्य मध्ये रक्षतम् इति पदप्रयोगश्छन्दसः। आमन्त्रितस्याविद्यमानत्वेन निघाताभावः॥
anehó dātrám áditer anarváṁ, huvé svàrvad avadháṁ námasvat
tád rodasī janayataṁ jaritré, dyā́vā rákṣatam pṛthivī no ábhvāt

I accept the gift of the sun and the earth which are without horses or decay. They are givers of happiness, exempt from injury, and endowed with good food. O parents! you are like the day and night. Grant such gift to me who praises you. O father and mother! you are like the heaven and the earth, and protect us from a false conduct.
(MacDonell:) I crave of Aditi the gift, the matchless. Beneficent, illustrious, and honoured: O you two worlds, procure that for the singer. O Heaven and Earth, from dreadful darkness save us.

aneháḥ, anehás-.Nom/acc.Sg.N; dātrám, dātrá-.Nom/acc.Sg.N; áditeḥ, áditi-.Gen.Sg.F; anarvám, anarvá-.Nom/acc.Sg.N; huvé, √hū.1.Sg.Prs.Ind.Med; svàrvat, svàrvant-.Nom/acc.Sg.N; avadhám, avadhá-.Nom/acc.Sg.N; námasvat, námasvant-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; rodasī, ródasī-.Voc.Du.F; janayatam, √jan.2.Du.Prs.Imp.Act; jaritré, jaritár-.Dat.Sg.M; dyā́vā, dyú- ~ div-.Voc.Du.M; rákṣatam, √rakṣ.2.Du.Prs.Imp.Act; pṛthivī, pṛthivī́-.Voc.Du.F; naḥ, ahám.Acc/dat/gen.Pl; ábhvāt, ábhva-.Abl.Sg.N.

(सायणभाष्यम्)
अदितेः। एतदन्तरिक्षस्याप्युपलक्षणम्। अखण्डनीयायाः पृथिव्याः तादृशस्यान्तरिक्षस्य च संबन्धि दात्रं धनं हुवे आह्वयामि स्पृहयामीत्यर्थः। कीदृशं तद्धनम्। अनेहः अपापं दुःखरहितं सुखात्मकम् अनर्वम् अनरणम् अक्षीणमित्यर्थः। स्वर्वत् सर्वतः फलभूतेन स्वर्गेण तद्वत् अवधम् अहिंसितं नमस्वत् अन्नवत्। ईदृशं धनं हुवे। तत् अस्माभिः काङ्क्षितमुक्तलक्षणं धनं हे रोदसी द्यावापृथिव्यौ जरित्रे स्तोत्रे यजमानाय जनयतम् उत्पादयतम्। द्यावेत्यादि व्याख्यातम्॥
átapyamāne ávasā́vantī, ánu ṣyāma ródasī deváputre
ubhé devā́nām ubháyebhir áhnāṁ, dyā́vā rákṣatam pṛthivī no ábhvāt

O men! the sun and the earth do not annoy anyone rather, satisfy all beings with food and water etc. They are the children (creation) of God and are both endowed with making power of the days and nights divine. They protect all. O parents! you are like the sun and earth. Guard us from false conduct so that we may enjoy happiness.
(MacDonell:) May we be near to both the worlds who suffer No care, parents of deities, who aid with favour. Both are divine, with days and nights alternate. O Heaven and Earth from dreadful darkness save us.

átapyamāne, átapyamāna-.Acc.Du.F; ávasā, ávas-.Ins.Sg.N; ávantī, √av.Acc.Du.F.Prs.Act; ánu, ánu; syāma, √as.1.Pl.Prs.Opt.Act; ródasī, ródasī-.Acc.Du.F; deváputre, deváputra-.Acc.Du.F; ubhé, ubhá-.Acc.Du.F; devā́nām, devá-.Gen.Pl.M; ubháyebhiḥ, ubháya-.Ins.Pl.M/n; áhnām, áhar ~ áhan-.Gen.Pl.N; dyā́vā, dyú- ~ div-.Nom.Du.M; rákṣatam, √rakṣ.2.Du.Prs.Imp.Act; pṛthivī, pṛthivī́-.Voc.Du.F; naḥ, ahám.Acc/dat/gen.Pl; ábhvāt, ábhva-.Abl.Sg.N.

(सायणभाष्यम्)
अवसा स्वतोऽधिकेन केनचित् कृतेन अवनेन समृद्ध्या अतप्यमाने अनीश्वरे॥ तपेः ऐश्वर्यकर्मणः इदं रूपम्॥ अतप्यमाने अन्यैरपीड्यमाने। अवसा अनेन अवन्ती तर्पयन्त्यौ देवपुत्रे देवाः व्यवहर्तारो मनुष्याः पुत्रस्थानीयाः ययोस्तादृश्यौ। लोकद्वयस्थाः मनुष्याश्च देवाश्च तदुपजीव्यत्वात् पुत्राः इत्युच्यन्ते। ईदृशौ उभे रोदसी द्यावापृथिव्यौ देवानाम् अह्नाम्। एतद्रात्रेरप्युपलक्षणम्। द्योतमानानाम् अह्नां रात्रीणां च संबन्धिभिः उभयविधैः शीतोष्णादिरूपैः विलक्षणैः धनैः निमित्तभूतैः। तेषां लाभायेत्यर्थः। तदर्थं युवाम् अनु स्याम अनुभवेम। शिष्टो व्याख्यातः॥
saṁgáchamāne yuvatī́ sámante, svásārā jāmī́ pitrór upásthe
abhijíghrantī bhúvanasya nā́bhiṁ, dyā́vā rákṣatam pṛthivī no ábhvāt

O father and mother! like the heaven and the death, you guard us from all false or evil conduct. The heaven and earth like two sisters go hand-in-hand always together, scenting the name of the world in the form of gravitation or attraction.
(MacDonell:) Maidens uniting, with adjoining limits, Twin sisters, resting in their parents’ bosom, They kiss, combined, the universe’s centre. O Heaven and Earth, from dreadful darkness save us.

saṁgáchamāne, √gam.Nom.Du.F.Prs.Med; yuvatī́, yuvatí-.Nom.Du.F; sámante, sámanta-.Nom.Du.F; svásārā, svásar-.Nom.Du.F; jāmī́, jāmí-.Nom.Du.F; pitróḥ, pitár-.Gen.Du.M; upásthe, upástha-.Loc.Sg.M; abhijíghrantī, √ghrā.Nom.Du.F.Prs.Act; bhúvanasya, bhúvana-.Gen.Sg.N; nā́bhim, nā́bhi-.Acc.Sg.F; dyā́vā, dyú- ~ div-.Nom.Du.M; rákṣatam, √rakṣ.2.Du.Prs.Imp.Act; pṛthivī, pṛthivī́-.Voc.Du.F; naḥ, ahám.Acc/dat/gen.Pl; ábhvāt, ábhva-.Abl.Sg.N.

(सायणभाष्यम्)
संगच्छमाने परस्परमुपकारित्वेन सह युज्यमाने। वृष्टिहविषोश्च परस्परमुपकार्योपकारकभावः। यद्वा। पूर्वं संसृष्टे एव सत्यौ पश्चाद्वियुज्य वृष्टिहविषी अकुर्वन्त्यौ पश्चात् मनुष्यैः प्रार्थितैर्देवैः विवाहिते सत्यौ संगते अभूतामित्याहुः। अयमर्थः द्यावापृथिवी सहास्ताम् (तै.ब्रा.१.१.३.२) इत्यादिब्राह्मणे समाम्नातः। युवती नित्यतरुण्यौ मिश्रयन्त्यौ वा सर्वेषु भावेषु समन्ते समानान्तिके समानपर्यन्ते वा स्वसारा परस्परं स्वसृभूते जामी बन्धुभूते। प्रजापतेः सकाशात सहोत्पन्नत्वात् परस्परं जामित्वम्। तथा च निगमौ – दिवं च पृथिवीं चान्तरिक्षमथो स्वः (ऋ.सं.१०.१९०.३) यतो द्यावापृथिवी निष्टतक्षुः (ऋ.सं.१०.३१.७) इति। पित्रोः सर्वस्य पितृस्थानीययोः पालकयोस्तयोः उपस्थे उत्सङ्गे स्थितं भुवनस्य भूतजातस्य नाभिं बन्धकमुदकम् अभिजिघ्रन्ती अभिघ्राणं कुर्वन्त्यौ स्पृशन्त्यौ। समानमेतदुदकम् (ऋ.सं.१.१६४.५१) इत्यादिमन्त्रवर्णात् उभयोरुदकप्रदत्वं प्रसिद्धम्। ईदृश्यौ नः रक्षतम्॥
urvī́ sádmanī bṛhatī́ ṛténa, huvé devā́nām ávasā jánitrī
dadhā́te yé amṛ́taṁ suprátīke, dyā́vā rákṣatam pṛthivī no ábhvāt

O revered father and mother! I praise the heaven and earth which are vast, all supporting and are mighty parents of all things with water etc. They beautify the form and sustain water. In the same way, we praise you sincerely. Guard us from all the false conduct, as you and you only ingrain in human beings all the divine virtues with your true teachings.
(MacDonell:) Devoutly I the two seats wide and lofty, The parents of the deities, invoke with fervour, Who, fair of aspect, grant us life immortal. Heaven and Earth, from dreadful darkness save us.

urvī́, urú-.Acc.Du.N; sádmanī, sádman-.Acc.Du.N; bṛhatī́, bṛhánt-.Acc.Du.N; ṛténa, ṛtá-.Ins.Sg.M/n; huvé, √hū.1.Sg.Prs.Ind.Med; devā́nām, devá-.Gen.Pl.M; ávasā, ávas-.Ins.Sg.N; jánitrī, jánitrī-.Acc.Du.F; dadhā́te, √dhā.3.Du.Prs.Ind.Med; , yá-.Nom.Du.F; amṛ́tam, amṛ́ta-.Nom/acc.Sg.N; suprátīke, suprátīka-.Nom.Du.F; dyā́vā, dyú- ~ div-.Voc.Du.M; rákṣatam, √rakṣ.2.Du.Prs.Imp.Act; pṛthivī, pṛthivī́-.Voc.Du.F; naḥ, ahám.Acc/dat/gen.Pl; ábhvāt, ábhva-.Abl.Sg.N.

(सायणभाष्यम्)
उर्वी विस्तीर्णे सद्मनी सदनाधारभूते बृहती महत्यौ महानुभावे देवानाम्। उपलक्षणमेतत्। देवमनुष्यादीनाम् अवसा प्रीत्या निमित्तेन जनित्री वृष्टिसस्ययोर्जनित्र्यौ। वृष्ट्यादेर्देवानामवसा तर्पणेन निमित्तेन ऋतेन यज्ञेन च निमित्तभूतेन हुवे आह्वयामि। देवानां हविरर्थम् अस्मद्यज्ञायेत्यर्थः। ये सुप्रतीके शोभनरूपे अमृतम् उदकं दधाते धारयतः ते युवामाह्वयामि। शिष्टं स्पष्टम्॥
urvī́ pṛthvī́ bahulé dūréante, úpa bruve námasā yajñé asmín
dadhā́te yé subháge suprátūrtī, dyā́vā rákṣatam pṛthivī no ábhvāt

I teach about the heaven and earth. They are vast, expansive, multiform, infinite, harbingers of good prosperity, rapidly moving in this Yajna of the mundane dealings, that are to be done unitedly along with food. O revered father and mother! you are like the heaven and earth, and so you guard us from all false conduct and dangers.
(MacDonell:) Them wide and broad and great, whose bounds are distant, Who, beautiful and fain to help, grant blessings: I at this ritual invoke with homage. O Heaven and Earth, from dreadful darkness save us.

urvī́, urú-.Acc.Du.F; pṛthvī́, pṛthú-.Acc.Du.F; bahulé, bahulá-.Acc.Du.F; dūréante, dūréanta-.Acc.Du.F; úpa, úpa; bruve, √brū.1.Sg.Prs.Ind.Med; námasā, námas-.Ins.Sg.N; yajñé, yajñá-.Loc.Sg.M; asmín, ayám.Loc.Sg.M; dadhā́te, √dhā.3.Du.Prs.Ind.Med; , yá-.Nom.Du.F; subháge, subhága-.Nom.Du.F; suprátūrtī, suprátūrti-.Nom.Du.F; dyā́vā, dyú- ~ div-.Voc.Du.M/f; rákṣatam, √rakṣ.2.Du.Prs.Imp.Act; pṛthivī, pṛthivī́-.Voc.Du.F; naḥ, ahám.Acc/dat/gen.Pl; ábhvāt, ábhva-.Abl.Sg.N.

(सायणभाष्यम्)
उर्वी उर्व्यौ महत्यौ पृथ्वी पृथिव्यौ बहुले अनेकप्रकारेण प्रथमाने बह्वाकारे दूरेअन्ते विप्रकृष्टान्तदेशे अपारे इत्यर्थः। ईदृश्यौ युवाम् अस्मिन् यज्ञे नमसा नमःसाधनेन स्तोत्रेण उप ब्रुवे उपेत्य ब्रवीमि स्तौमीत्यर्थः। पुनः कीदृश्यौ। ये सुभगे शोभनभाग्ये सुप्रतूर्ती सुप्रतरणे शोभनदाने दधाते विश्वं जगत् ते युवाम् उप ब्रुवे स्तौमि॥
devā́n vā yác cakṛmā́ kác cid ā́gaḥ, sákhāyaṁ vā sádam íj jā́spatiṁ vā
iyáṁ dhī́r bhūyā avayā́nam eṣāṁ, dyā́vā rákṣatam pṛthivī no ábhvāt

Whatever fault or offense we may commit or have committed against absolutely truthful learned persons, or against a friend at any time, may this good knowledge or action be a sort of expiation, with a resolve not to commit and repeat any such offense. O revered parents! you are like the heaven and earth, and guard us from false conduct or danger.
(MacDonell:) If ever we have any sin committed Against the deities, or friend, or house’s chieftain. Of that may this our hymn be expiation. O Heaven and Earth, from dreadful darkness save us.

devā́n, devá-.Acc.Pl.M; , vā; yát, yá-.Nom/acc.Sg.N; cakṛmá, √kṛ.1.Pl.Prf.Ind.Act; kát, ká-.Nom/acc.Sg.N; cit, cit; ā́gaḥ, ā́gas-.Nom/acc.Sg.N; sákhāyam, sákhi-.Acc.Sg.M; , vā; sádam, sádam; ít, ít; jā́spatim, jā́spati-.Acc.Sg.M; , vā; iyám, ayám.Nom.Sg.F; dhī́ḥ, dhī́-.Nom.Sg.F; bhūyāḥ, √bhū.3.Sg.Aor.Opt/prec.Act; avayā́nam, avayā́na-.Nom/acc.Sg.N; eṣām, ayám.Gen.Pl.M/n; dyā́vā, dyú- ~ div-.Nom.Du.M; rákṣatam, √rakṣ.2.Du.Prs.Imp.Act; pṛthivī, pṛthivī́-.Voc.Du.F; naḥ, ahám.Acc/dat/gen.Pl; ábhvāt, ábhva-.Abl.Sg.N.

(सायणभाष्यम्)
हे द्यावापृथिव्यौ वयं देवान् देवान् प्रति यत् कञ्चित् आगः अपराधं तत्तद्यागकाले तेषांतेषाम् अयागलक्षणं सदमित् सर्वदैव चकृम कृतवन्तो वयम्। सखायं वा प्रियं मित्रं वा प्रति यच्चकृम। जास्पतिम्। जाः पुत्र्यः। तासां पतिं जामातरं वा जायापतिं प्रति दोषारोपणकलहोत्पादनादिरूपं यत्सर्वदैव चकृम। एषाम् उक्तरूपाणां पापानाम् अपगमं कर्तुम् इयं धीः युष्मत्स्तुतिरूपम् इदं कर्म भूयाः भूयात् भवतु। द्यावेत्यादि गतम्। अत्र सर्वत्र प्रकारान्तरेण मन्त्रमन्तरेण रक्षतं रक्षतमिति प्रार्थनं तयोः अश्विन्यादिबहुमननासंभवात् उचितमेव। तस्मात् स्वस्थाने एव स्थिते अनुकूले भवतमित्येवं प्रार्थ्यते॥
ubhā́ śáṁsā náryā mā́m aviṣṭām, ubhé mā́m ūtī́ ávasā sacetām
bhū́ri cid aryáḥ sudā́starāya-, -iṣā́ mádanta iṣayema devāḥ

May our revered parents who are admirable and noble, who are like the sun and the earth, protect me! May I get the protective power of both the spiritual and secular knowledge! O learned persons! as a good trader is happy to have the company of a generous donor and gives generously to the needy, may we make others happy with the fulfillment of their noble desires through food etc.
(MacDonell:) May both, as objects of men’s praises, bless me; May both attend me with their help and favour. Give much to men more liberal than the godless. We would be strong, you deities, enjoying nurture.

ubhā́, ubhá-.Nom.Du.M; śáṁsā, śáṁsa-.Nom.Du.M; náryā, nárya-.Nom.Du.M; mā́m, ahám.Acc.Sg; aviṣṭām, √av.3.Du.Aor.Imp.Act; ubhé, ubhá-.Nom/acc.Du.F; mā́m, ahám.Acc.Sg; ūtī́, ūtí-.Ins.Du.F; ávasā, ávas-.Ins.Sg.N; sacetām, √sac.3.Du.Prs.Imp.Med; bhū́ri, bhū́ri-.Acc.Sg.N; cit, cit; aryáḥ, arí-.Nom.Pl.M; sudā́starāya, sudā́stara-.Dat.Sg.M/n; iṣā́, íṣ-.Ins.Sg.F; mádantaḥ, √mad.Nom.Pl.M.Prs.Act; iṣayema, √iṣay.1.Pl.Prs.Opt.Act; devāḥ, devá-.Voc.Pl.M.

(सायणभाष्यम्)
उभा शंसा द्यावापृथिव्योरुभयोः विषयौ उभावपि शंसौ नर्या नरेभ्यो हितौ ईदृश्यौ उभयाश्रये स्तुती माम् अविष्टां रक्षताम्। यद्वा। द्यावापृथिव्यभिमानिदेवयोरेव शंसशब्देन अभिधानात् पुंलिङ्गता। तथा उभे ऊती रक्षिके द्यावापृथिव्यौ माम् अवसा रक्षणेन सचेताम्। यद्वा। प्राणिभ्यो हितकरौ उभौ ऐहिकामुष्मिकविषयौ शंसौ माम् अविष्टां प्राप्नुताम्। तथा उभे अपि ऊती तयोः संबन्धिन्योरभिमानिदेवतयोः अवसा अस्मत्तर्पणेन निमित्तेन सचेताम्। हे देवाः द्यावापृथिव्योरन्तर्भूताः सर्वेऽपि देवाः अर्यः स्तोतारो वयं सुदास्तराय अतिशयेन शोभनदातृत्वाय इषा अन्नेन सोमलक्षणेन मदन्तः मादयन्तः सन्तः भूरि चित्। चित् पूजायाम्। अभिपूजितं धनम् इषयेम इच्छेम। यद्वा। अर्यः इति षष्ठ्या रूपम्। ईश्वराद्राजादेरपि सुदास्तरायेत्यर्थः। शिष्टं समानम्॥
ṛtáṁ divé tád avocam pṛthivyaí-, abhiśrāvā́ya prathamáṁ sumedhā́ḥ
pātā́m avadyā́d duritā́d abhī́ke, pitā́ mātā́ ca rakṣatām ávobhiḥ

O men! I, endowed with pure intellect, teach truth to everyone who listens and who preaches it to other and practices; I tell it to the women who are of forgiving nature like the earth. I tell this truth for bringing about divine happiness to every human being; that is desirable. May the teachers and preachers preserve us from reprehensible false conduct. May my parents who are like the heaven and the earth provide us their protection.
(MacDonell:) This truth have I now uttered first with wisdom To Heaven and Earth that every one may hear it. Protect me from disgrace and peril; guard me As Father and as Mother with your relief.

ṛtám, ṛtá-.Nom/acc.Sg.N; divé, dyú- ~ div-.Dat.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; avocam, √vac.1.Sg.Aor.Ind.Act; pṛthivyaí, pṛthivī́-.Dat.Sg.F; abhiśrāvā́ya, abhiśrāvá-.Dat.Sg.M; prathamám, prathamá-.Nom/acc.Sg.N; sumedhā́ḥ, sumedhás-.Nom.Sg.M; pātā́m, √pā.3.Du.Prs.Imp.Act; avadyā́t, avadyá-.Abl.Sg.N; duritā́t, duritá-.Abl.Sg.N; abhī́ke, abhī́ka-.Loc.Sg.N; pitā́, pitár-.Nom.Sg.M; mātā́, mātár-.Nom.Sg.F; ca, ca; rakṣatām, √rakṣ.3.Du.Prs.Imp.Act; ávobhiḥ, ávas-.Ins.Pl.N.

(सायणभाष्यम्)
ऋतं दिवे इति द्वे द्यावापृथिवीये पशौ पुरोडाशहविषोः अनुवाक्ये। अग्नीषोमौ। इति खण्डे सूत्रितम् – ऋतं दिवे तदवोचं पृथिव्या इति द्वे (आश्व.श्रौ.३.८) इति॥
सुमेधाः शोभनप्रज्ञोऽहं दिवे द्युदेवतायै पृथिव्यै पृथिवीदेवतायै तत् तत्प्रीतिकरम् ऋतं स्तोत्रं प्रथमम्। मुख्यनामैतत्। प्रतमं प्रष्टतमम् अवोचं ब्रवीमि। किमर्थम्। अभिश्रावाय अभितः सर्वतः श्रवणाय। किंच पिता पालको द्युलोकः माता सस्यादेर्निर्मात्री पृथिवी च उभे अवद्यात् निन्दितात् दुःखप्रापकात् अंहसः सकाशात् पातां रक्षताम्। तथा अभीके। अन्तिकनामैतत्। समीपे एव अवोभिः अभिमततर्पणैः रक्षतां पालयताम्॥
idáṁ dyāvāpṛthivī satyám astu, pítar mā́tar yád ihópabruvé vām
bhūtáṁ devā́nām avamé ávobhir, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O father and mother! you are like the heaven and earth or like electricity and firmament. May my praise be true and fruitful, which has been uttered in this dealing of the enlightened persons. It has to be protected. Be ever for your protection in the proximity of those who praise you, so that we may obtain good food, strength and long life.
(MacDonell:) May this my prayer come true, O Earth and Heaven, With which I here address you, Father, Mother. Be nearest of the deities to us with favours: May we find food and home with flowing water.

idám, ayám.Nom/acc.Sg.N; dyāvāpṛthivī, dyā́vāpṛthivī́-.Voc.Du.F; satyám, satyá-.Nom/acc.Sg.N; astu, √as.3.Sg.Prs.Imp.Act; pítar, pitár-.Voc.Sg.M; mā́tar, mātár-.Voc.Sg.F; yát, yá-.Nom/acc.Sg.N; ihá, ihá; upabruvé, √brū.1.Sg.Prs.Ind.Med; vām, tvám.Acc/dat/gen.Du; bhūtám, √bhū.2.Du.Aor.Imp.Act; devā́nām, devá-.Gen.Pl.M; avamé, avamá-.Nom.Du.F; ávobhiḥ, ávas-.Ins.Pl.N; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे द्यावापृथिवी द्यावापृथिव्यौ इदम् अस्माभिः क्रियमाणं स्तोत्रं सत्यमस्तु अवितथं भवतु फलवद्भवत्वित्यर्थः। इदमित्युक्तं किं तदित्याह। हे पितः द्यौः हे मातः पृथिवि वां युवां प्रति इह अस्मिन् यज्ञे यत् स्तोत्रम् उपब्रुवे उपेत्य ब्रवीमि तत्सत्यमस्तु। देवानां स्तोतॄणामस्माकम् अवमे। अन्तिकनामैतत्। नित्यसंनिहिते युवाम् अवोभिः तर्पणैर्युक्ते भूतं भवतम्। अवशिष्टं गतम्॥

(<== Prev Sūkta Next ==>)
 
ā́ na íḷābhir vidáthe suśastí, viśvā́naraḥ savitā́ devá etu
ápi yáthā yuvāno mátsathā no, víśvaṁ jágad abhipitvé manīṣā́

O scholar! come to us with nutrient and tasteful food and fine speeches. God is self-refulgent like the sun and Supreme Leader of all beings. He is Benefactor of all men with His most admirable Vedic sermons spread (is manifest) into the whole world in all the mutual dealings of wisdom which is to he attained from all sides. O young learned persons! you delight all with your pure intellect. This is truthful dealing, so you delight us also.
(Griffith:) Loved of all men, may Savitar, through praises offered as sacred food, come to our synod,
That you too, through-our hymn, you ever-youthful, may gladden, at your visit, all our people.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; íḷābhiḥ, íḷā-.Ins.Pl.F; vidáthe, vidátha-.Loc.Sg.N; suśastí, suśastí-.Ins.Sg.F; viśvā́naraḥ, viśvā́nara-.Nom.Sg.M; savitā́, savitár-.Nom.Sg.M; deváḥ, devá-.Nom.Sg.M; etu, √i.3.Sg.Prs.Imp.Act; ápi, ápi; yáthā, yáthā; yuvānaḥ, yúvan-.Voc.Pl.M; mátsatha, √mad.2.Pl.Aor.Sbjv.Act; naḥ, ahám.Acc/dat/gen.Pl; víśvam, víśva-.Nom/acc.Sg.M/n; jágat, jágat-.Nom/acc.Sg.N; abhipitvé, abhipitvá-.Loc.Sg.N; manīṣā́, manīṣā́-.Ins.Sg.F.

(सायणभाष्यम्)
आ न इळाभिः इति सप्तमं सूक्तमेकादशर्चमागस्त्यं त्रैष्टुभं वैश्वदेवम्। आ नो वैश्वदेवम् इत्यनुक्रान्तम्। विनियोगो लैङ्गिकः॥
नः विदथे अस्मदीये यज्ञे सुशस्ति॥ सुपो लुक्॥ सुशस्तिभिः शोभनशंसनैः स्तुतिभिः प्रदेयैः रत्नैः सह। यद्वा। इळाभिः। तदाश्रितेषु तच्छब्द्यम्। भूमिस्थानाभिर्देवताभिः सह। विश्वानरः सर्वप्राणिहितकार्यग्निः सविता प्रेरक आदित्यश्च देवः एतु आगच्छतु। हे युवानः नित्यतरुणा यज्ञस्य मिश्रयितारो वा यूयं नः अस्मान् अभिपित्वे अभिपतनीयेऽस्मद्यज्ञे मनीषा मनीषया मनसः ईशितृत्वेन स्वेच्छयेत्यर्थः। अपिः संभावनायाम्। अपि अस्मान् मत्सथ मादयथ। यथा विश्वं जगत्। एतत्स्थावरस्याप्युपलक्षणम्। यद्वा कृत्स्नं प्रपञ्चे मत्सथ तथा अस्मानपि। यद्वा। जगच्छब्दो यजमानरूपमनुष्यवाची। सर्वानपि यजमानान् यथा मत्सथ तथेत्यर्थः॥
ā́ no víśva ā́skrā gamantu devā́ḥ-, mitró aryamā́ váruṇaḥ sajóṣāḥ
bhúvan yáthā no víśve vṛdhā́saḥ, káran suṣā́hā vithuráṁ ná śávaḥ

May all the reformers of evils, truthful and learned persons endearing to us like our very Pranas, dispensers of justice, very noble, loving and serving, all come to us. May they all be helpful to us in making all around progress and advancement! May they not leave us during our hardships, rather provide us endurance and confidence.
(Griffith:) To us may all the Deities come trooped together, Aryaman, Mitra, Varuna concordant,
That all may be promoters of our welfare, and with great might preserve our strength from slackness.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; víśve, víśva-; ā́skrāḥ, ā́skra-.Nom.Pl.M; gamantu, √gam.3.Pl.Aor.Imp.Act; devā́ḥ, devá-.Nom.Pl.M; mitráḥ, mitrá-.Nom.Sg.M; aryamā́, áryaman-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; sajóṣāḥ, sajóṣa-.Nom.Pl.M; bhúvan, √bhū.3.Pl.Aor.Sbjv.Act; yáthā, yáthā; naḥ, ahám.Acc/dat/gen.Pl; víśve, víśva-; vṛdhā́saḥ, vṛdhá-.Nom.Pl.M; káran, √kṛ.3.Pl.Aor.Sbjv.Act; suṣā́hā, suṣā́ha-.Acc.Pl.N; vithurám, vithurá-.Nom/acc.Sg.N; , ná; śávaḥ, śávas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
वैश्वदेवे पशौ आ नो विश्वे इत्येषा हविषः पुरोनुवाक्या। आ नो देवानामुपवेतु शंस आ नो विश्व आस्क्रा गमन्तु देवाः (आश्व.श्रौ.३.७) इति॥
नः अस्माकं यज्ञं विश्वे सर्वे देवाः आस्क्राः शत्रूणामास्कन्दयितारः आक्रमितारो वा आ गमन्तु आगच्छन्तु। के ते। मित्रो अर्यमा वरुणः च त्रयोऽपि सजोषाः समानप्रीतयः सन्तः आगच्छन्तु। किंतु विश्वे देवाः नः अस्माकं वृधासः वर्धयितारः यथा भुवन् भवेयुः तथा सुषाहा सुष्ठु शत्रूणामभिभवेन नोऽस्मदीयं शवः अन्नं विथुरं हीनं यथा न करन् न कुर्युः तथा आगच्छन्तु॥
préṣṭhaṁ vo átithiṁ gṛṇīṣe, -agníṁ śastíbhis turváṇiḥ sajóṣāḥ
ásad yáthā no váruṇaḥ sukīrtír, íṣaś ca parṣad arigūrtáḥ sūríḥ

O learned persons! you are active, equally loving to all, praise a great knowledgeable scholar like the fire with laudations. You are most beloved and venerable like a guest. An industrious noble learned person attempts to subdue his enemies, possesses good reputation and gives us good food and fulfills our noble desires. So let him work for us.
(Griffith:) Agni I sing, the guest you love most dearly: the Conqueror through our lauds is friendly-minded.
That he may be our Varuna rich in glory and send food like a prince praised by the godly.


préṣṭham, préṣṭha-.Acc.Sg.M.Opt; vaḥ, tvám.Acc/dat/gen.Pl; átithim, átithi-.Acc.Sg.M; gṛṇīṣe, √gṝ.1.Sg.Prs.Ind.Med; agním, agní-.Acc.Sg.M; śastíbhiḥ, śastí-.Ins.Pl.F; turváṇiḥ, turváṇi-.Nom.Sg.M; sajóṣāḥ, sajóṣas-.Nom.Sg.M; ásat, √as.3.Sg.Prs.Sbjv.Act; yáthā, yáthā; naḥ, ahám.Acc/dat/gen.Pl; váruṇaḥ, váruṇa-.Nom.Sg.M; sukīrtíḥ, sukīrtí-.Nom.Sg.M; íṣaḥ, íṣ-.Acc.Pl.F; ca, ca; parṣat, √pṛ.3.Sg.Aor.Sbjv.Act; arigūrtáḥ, arigūrtá-.Nom.Sg.M; sūríḥ, sūrí-.Nom.Sg.M.

(सायणभाष्यम्)
हे देवाः वः युष्माकं प्रेष्ठं प्रियतमम्। सर्वेषामाह्वातृत्वाद्धविर्वहनाच्च अग्निः देवानां प्रियतमः। तम् अतिथिं गृणीषे गृणे स्तौमि॥ व्यत्ययेन मध्यमः॥ केन साधनेन। शस्तिभिः शंसनैः स्तुतिभिः। कीदृशोऽहम्। तुर्वणिः तूर्णवनिः शीघ्रं संभक्ता सजोषाः युष्माभिः सह प्रीयमाणः। यद्वा। एते अग्निविशेषणे। यः तुर्वणिः शीघ्रं यज्ञस्य संभक्ता सजोषा युष्माभिः सह प्रीयमाणः तम् अग्निं गृणीषे। यथा येन प्रकारेण नः अस्माकं वरुणः एतन्नामको देवः सुकीर्तिः शोभनकीर्तिमान् असत्। सुकीर्तिं भिक्षे वरुणस्य भूरेः (ऋ.सं.२.२८.१) इत्यादिमन्त्रवर्णेषु वरुणात् सुकीर्तिरेव एषणीया। अरिगूर्तः अरिषु अदातृषु सदा शब्दितः अरीणां हननाय उद्युक्तो वा सूरिः प्रेरयिता अयं वरुणः इषश्च अन्नानि पर्षत् पूरयेत्। तथा तमपि स्तुम इत्यर्थः॥
úpa va éṣe námasā jigīṣā́-, -uṣā́sānáktā sudúgheva dhenúḥ
samāné áhan vimímāno arkáṁ, víṣurūpe páyasi sásminn ū́dhan

O learned persons, I approach you with reverence and with the offerings of good food etc, day and night. In return, I hope to get power to overcome easily my adversaries, like a gentle cow coming every day to be milked. I see the milk of the cow being taken from all udders with the same splendor.
(Griffith:) To you I seek with reverence, Night and Morning, like a cow good to milk, with hope to conquer,
Preparing on a common day the praise. song with milk of various hues within this udder.


úpa, úpa; vaḥ, tvám.Acc/dat/gen.Pl; ā́, ā́; īṣe, √īṣ.1.Sg.Prs.Ind.Med; námasā, námas-.Ins.Sg.N; jigīṣā́, jigīṣā́-.Ins.Sg.F.Des; uṣā́sānáktā, uṣā́sānáktā-.Nom.Du.F; sudúghā, sudúgha-.Nom.Sg.F; iva, iva; dhenúḥ, dhenú-.Nom.Sg.M/f; samāné, samāná-.Loc.Sg.N; áhan, áhar ~ áhan-.Loc.Sg.N; vimímānaḥ, √mā.Nom.Sg.M.Prs.Med; arkám, arká-.Acc.Sg.M; víṣurūpe, víṣurūpa-.Nom.Du.F; páyasi, páyas-.Loc.Sg.N; sásmin, sá- ~ tá-.Loc.Sg.M/n; ū́dhan, ū́dhar-.Loc.Sg.N.

(सायणभाष्यम्)
हे देवाः वः युष्माकं नमसा हविषा नमस्कारेण वा उप उपेत्य जिगीषा पापानां जिगीषया एषे इच्छामि॥ इष गतौ इत्यस्य वा ईषतेर्वा गत्याद्यर्थस्य लिटि उत्तमैकवचने इदं रूपम्॥ भजामि। कस्मिन् काले। उषासानक्ता अहनि रात्रौ च। यद्वा। अहोरात्रदेवते अपि अभिगच्छामि। गतौ दृष्टान्तः। सुदुघा धेनुः इव सुदोग्ध्री धेनुः यथा दोहाय दोग्धुः गृहमागच्छति तद्वत्। किं कुर्वन्। सस्मिन् समाने ऊधन ऊधस्युत्पन्ने विषुरूपे नानारूपे पयसि क्षीरघृतादिके अर्कम् अर्चनीयमन्नं चरुपुरोडाशादिकं विमिमानः विविधं मिमानः। कस्मिन् काले। समाने अहन् षष्ठेऽहनि। एकस्मिन्नेवाहनि सर्वदैव वा इत्यर्थः। एकस्मिन्नेवाहनि समाने ऊधस्युत्पन्ने नानारूपे पयसि त्वदर्थं हविर्मिमान उपगच्छामीत्यर्थः। यद्वा। सस्मिन् सर्वस्मिन्नूधसि फलाख्यक्षीरोत्पादके यज्ञे निमित्तभूते सति विषुरूपे पयसि नानारूपे सोमलक्षणोदके अर्कमन्नसाधनं स्तोत्रं विमिमानोऽहं युष्मानभिगच्छामि॥
utá nó hir budhnyò máyas kaḥ, śíśuṁ ná pipyúṣīva veti síndhuḥ
yéna nápātam apā́ṁ junā́ma, manojúvo vṛ́ṣaṇo yáṁ váhanti

O men! the cloud in the firmament is accompanied by lightning, which is swift like the mind. It brings rains which may be utilized properly, and never wasting its water. It gives us happiness, like mother who develops her child growing in every way and it delights her. The river also gives happiness to us.
(Griffith:) May the great Dragon of the Deep rejoice us: as one who nourishes her young comes Sindhu,
With whom we will incite the Child of Waters whom vigorous course swift as thought bring here.


utá, utá; naḥ, ahám.Acc/dat/gen.Pl; áhiḥ, áhi-.Nom.Sg.M; budhnyàḥ, budhnyà-.Nom.Sg.M; máyaḥ, máyas-.Nom/acc.Sg.N; kar, √kṛ.3.Sg.Aor.Inj.Act; śíśum, śíśu-.Acc.Sg.M; , ná; pipyúṣī, √pī.Nom.Sg.F.Prf.Act; iva, iva; veti, √vī.3.Sg.Prs.Ind.Act; síndhuḥ, síndhu-.Nom.Sg.F; yéna, yá-.Ins.Sg.M/n; nápātam, nápat-.Acc.Sg.M; apā́m, áp-.Gen.Pl.F; junā́ma, √jū.1.Pl.Prs.Sbjv.Act; manojúvaḥ, manojū́-.Nom.Pl.M; vṛ́ṣaṇaḥ, vṛ́ṣan-.Nom.Pl.M; yám, yá-.Acc.Sg.M; váhanti, √vah.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
उत अपि च नः अस्माकम् अहिः अन्तरिक्षगामी अहन्ता वा अहीनो वा अहन्यमानो वा एतन्नामको देवः स एव बुध्न्यः। बुध्नं बन्धकमन्तरिक्षम्। तदर्हतीति बुध्न्यः अन्तरिक्षचारी एतन्नामको देवः मयः सुखं कः करोतु॥ करोतेर्लङि रूपम्॥ किंच पिप्युषी। इवशब्दः एवार्थः पूरणो वा। अस्मान् रसेन आप्याययन्ती सिन्धुः नाम नदी वेतु आयच्छतु। तत्र दृष्टान्तः। शिशुं न यथा शिशुं प्याययन्ती गौर्गच्छति तद्वत्। अपां नपातम् उदकानामपातयितारं वर्षकमेतन्नामकं यद्वा उदकानां नप्तारं तृतीयं पुत्रम्। अद्भ्यः ओषधिवनस्पतयः तेभ्योऽग्निरिति नप्तृत्वम्। तादृशमग्निं जुनाम स्तुतिभिः संगच्छेम। जु इति सौत्रो धातुर्गत्यर्थः॥ यं देवं मनोजुवः मनोवेगाः वृष्णः वर्षका मेघा अश्वाः वहन्ति स सुखं करोतु॥
utá na īṁ tváṣṭā́ gantv áchā, smát sūríbhir abhipitvé sajóṣāḥ
ā́ vṛtrahéndraś carṣaṇiprā́s, tuvíṣṭamo narā́ṁ na ihá gamyāḥ

O learned person! come to us as leader of the men. The sun is the thrasher of clouds, filler of men with happiness, most potent and resplendent and it rains down the water. In our noble dealing from everywhere, come to us along with other scholars, who equally love and serve all.
(Griffith:) Moreover Tvastar also shall approach us, one-minded with the princes at his visit.
Here shall come the Vrtra-slayer Indra, Ruler of men, as strongest of the Heroes.


utá, utá; naḥ, ahám.Acc/dat/gen.Pl; īm, īm; tváṣṭā, tváṣṭar-.Nom.Sg.M; ā́, ā́; gantu, √gam.3.Pl.Aor.Imp.Act; ácha, ácha; smát, smát; sūríbhiḥ, sūrí-.Ins.Pl.M; abhipitvé, abhipitvá-.Loc.Sg.N; sajóṣāḥ, sajóṣas-.Nom.Sg.M; ā́, ā́; vṛtrahā́, vṛtrahán-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; carṣaṇiprā́ḥ, carṣaṇiprā́-.Nom.Sg.M; tuvíṣṭamaḥ, tuvíṣṭama-.Nom.Sg.M; narā́m, nár-.Gen.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; ihá, ihá; gamyāḥ, √gam.3.Sg.Aor.Opt/prec.Act.

(सायणभाष्यम्)
त्वष्टा देवोऽपि नः अस्मान् अच्छ अभिप्राप्तुं ईम् इदानीम् इमं यज्ञं वा आ गन्तु। आगत्य च। स्मत् सहार्थे प्राशस्त्ये वा वर्तते। अत्र प्रशंसायाम्। प्रशस्तं यथा तथा अभिपित्वे अभिगन्तव्ये यज्ञे निमित्तभूते सति सूरिभिः स्तोतृभिर्ऋत्विग्भिः सजोषाः समानप्रीतिर्भवत्विति शेषः। तथा वृत्रहा वृत्रघाती चर्षणिप्राः। चर्षणयो मनुष्या यजमानाः। कामैः तेषां पूरकः। तुविष्टमः बहुतमो महत्तमः इह अस्मिन् कर्मणि नरां नृणां नः अस्माकम् उक्तगुणोपेतः सन् आ गम्याः आगच्छतु॥
utá na īm matáyó śvayogāḥ, śíśuṁ ná gā́vas táruṇaṁ rihanti
tám īṁ gíro jánayo ná pátnīḥ, surabhíṣṭamaṁ narā́ṁ nasanta

Horse riders go to distant places, the cows go their calves, and the virile husbands approach their wives (for the continuous flow of their generation). Likewise, a person who on account of his divine virtues is the most fragrant, is approached by all, with their sweet words of praise. Let us also serve such a person.
(Griffith:) Him too our hymns delight, that yoke swift horses, like mother cows who lick their tender youngling.
To him our songs shall yield themselves like spouses, to him the most delightful of the Heroes.


utá, utá; naḥ, ahám.Acc/dat/gen.Pl; īm, īm; matáyaḥ, matí-.Nom.Pl.F; áśvayogāḥ, áśvayoga-.Nom.Pl.F; śíśum, śíśu-.Acc.Sg.M; , ná; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; táruṇam, táruṇa-.Acc.Sg.M; rihanti, √rih.3.Pl.Prs.Ind.Act; tám, sá- ~ tá-.Acc.Sg.M; īm, īm; gíraḥ, gír- ~ gīr-.Nom.Pl.F; jánayaḥ, jáni-.Nom.Pl.F; , ná; pátnīḥ, pátnī-.Nom.Pl.F; surabhíṣṭamam, surabhíṣṭama-.Nom/acc.Sg.M/n; narā́m, nár-.Gen.Pl.M; nasanta, √nas.3.Pl.Prs.Inj.Med.

(सायणभाष्यम्)
उत अपि च ईम् एनं तरुणं नित्ययुवानमिन्द्रं मतयः अस्मद्बुद्धयः अश्वयोगाः अश्वसमानप्राप्तयः रिहन्ति आस्वादयन्ति स्तुवन्तीत्यर्थः। तत्र दृष्टान्तः। गावः दोग्र्योः धेनवः शिशुं न शिशुमिव वत्समिव तं यथा लिहन्ति तद्वत्। तदेवाह। तमीं तमेवैनं नरां नराणां यजमानानां सुरभिष्टमम् अतिशयेन सुरभिं जनयः फलस्योत्पादयित्र्यः गिरः स्तुतयः नसन्त व्याप्नुवन्ति। नसतिर्व्यप्तिकर्मा। तत्र दृष्टान्तः। जनयः न उत्पादयित्र्यः पत्नीः पत्न्यः पतिमिव॥
utá na īm marúto vṛddhásenāḥ, smád ródasī sámanasaḥ sadantu
pṛ́ṣadaśvāso vánayo ná ráthāḥ-, riśā́daso mitrayújo ná devā́ḥ

Like the winds come to waters, let the mighty generals come to us with a strong army for defense. Let the great and united scholars love each other and go to the length and breadth of the earth and the heaven. Let brave men with powerful horses, and who are strong enough to smash their foes, protect our chariots and forgive like the earth. And those who are united with their friends become happy and popular.
(Griffith:) So may the Maruts, armed with mighty weapons, rest here on heaven and earth with hearts in concord,
As Deities whose cars have dappled steeds like torrents, destroyers of the foe allies of Mitra.


utá, utá; naḥ, ahám.Acc/dat/gen.Pl; īm, īm; marútaḥ, marút-.Nom.Pl.M; vṛddhásenāḥ, vṛddhásena-.Nom.Pl.M; smát, smát; ródasī, ródasī-.Nom/acc.Du.F; sámanasaḥ, sámanas-.Nom.Pl.M; sadantu, √sad.3.Pl.Aor.Imp.Act; pṛ́ṣadaśvāsaḥ, pṛ́ṣadaśva-.Nom.Pl.M; avánayaḥ, aváni-.Nom.Pl.F; , ná; ráthāḥ, rátha-.Nom.Pl.M; riśā́dasaḥ, riśā́das-.Nom.Pl.M; mitrayújaḥ, mitrayúj-.Nom.Pl.M; , ná; devā́ḥ, devá-.Nom.Pl.M.

(सायणभाष्यम्)
उत अपि च नः अस्मदीयम् ईम् इदानीम् एनं यागं वा मरुतः स्मत् सह अपि सदन्तु गच्छन्तु। कुतो देशात्। रोदसी रोदस्योर्द्यावापृथिव्योः सकाशात्। यद्वा। रोदस्यावपि गच्छताम्। कीदृशास्ते मरुतः। वृद्धसेनाः प्रवृद्धबलाः समनसः समानमनस्काः पृषदश्वासः पृषद्वर्णाश्वाः। पृषत्यो मरुताम् (नि.१, १५, ६) इति यास्कः। अवनयो न यथैव नमनस्वभावाः रथाः रंहणस्वभावा रथवन्तो वा॥ मत्वर्थों लुप्यते॥ यद्वा। अवनयो रक्षका रथा इव स्थिताः। रिशादसः। रिशाः शत्रवः। तेषाम् अत्तारः मित्रयुजः देवाः न मैत्रीयुक्ता व्यवहर्तारः ऋत्विज इव। यद्वा। मैत्रीयुक्ता अन्ये देवा यथा गच्छन्ति तद्वत्॥
prá nú yád eṣām mahinā́ cikitré, prá yuñjate prayújas té suvṛktí
ádha yád eṣāṁ sudíne ná śárur, víśvam ériṇam pruṣāyánta sénāḥ

Those persons attain delight and right path, who use proper means for the propagation of knowledge by the greatness of their scholars. These scholars diligently discharge their duties. A brave person takes the help of strong army to shake off all wicked persons. Likewise, the civil officers of the State should act and achieve success.
(Griffith:) They hasten on to happy termination their orders when they are made known by glory.

prá, prá; , nú; yát, yá-.Nom/acc.Sg.N; eṣām, ayám.Gen.Pl.M/n; mahinā́, mahimán-.Ins.Sg.M; cikitré, √cit.3.Pl.Prf.Ind.Med; prá, prá; yuñjate, √yuj.3.Pl.Prs.Ind.Med; prayújaḥ, prayúj-.Acc.Pl.F; , sá- ~ tá-.Nom.Pl.M; suvṛktí, suvṛktí-.Ins.Sg.F; ádha, ádha; yát, yá-.Nom/acc.Sg.N; eṣām, ayám.Gen.Pl.M/n; sudíne, sudína-.Loc.Sg.N; , ná; śáruḥ, śáru-.Nom.Sg.F; víśvam, víśva-.Nom/acc.Sg.M/n; ā́, ā́; íriṇam, íriṇa-.Nom/acc.Sg.N; pruṣāyánta, √pruṣ.3.Pl.Prs.Inj.Med; sénāḥ, sénā-.Nom.Pl.F.

(सायणभाष्यम्)
एषां मरुतां महिना महिमा वृष्टिलक्षणः यत् यस्मात् प्र चिकित्रे प्रज्ञायते। यद्वा। एषां महत्त्वेन युक्ता नराः चिकित्रे जानन्त्यनुष्ठेयम्। नु इति पूरणः। ततः ते ज्ञातारः सुवृक्ति॥ सुपो लुक्॥ सुष्ठुतीनां प्रयुजः प्रयोगान् प्र युञ्जते। अध अथ प्रयोगानन्तरं यत् यस्मात् एषां सेनाः वृष्ट्युत्पादकाः विश्वं सर्वं भुवनम् इरिणम् ऊषरप्रदेशं यथा तथा सर्वतः प्रुषायन्त उत्पादयन्ति। तत्र दृष्टान्तः। सुदिने मेघावरणादिरहिते दिने शरुः अन्धकारहिंसकः प्रकाश इव। स यथा सर्वमावृणोति तथा मरुत्सेना वृष्ट्या सर्वम् ऊषरं करोति। यद्वा। मरुन्महिमा वृष्टिर्भवति। तदा सस्यादिसमृद्धौ सत्यां प्रयोगं कुर्वन्ति। यदा यजन्ति तदा मरुत्सेनाः सर्वा महीमुन्दन्तीत्येवं महानुभावा मरुत इति तेषां स्तुतिः॥
pró aśvínāv ávase kṛṇudhvam, prá pūṣáṇaṁ svátavaso hí sánti
adveṣó víṣṇur vā́ta ṛbhukṣā́ḥ-, áchā sumnā́ya vavṛtīya devā́n

O officers of the State and the men representatives of the public! you should appoint highly renowned and enlightened teachers and preachers for to act as supervisors over the group of other learned men. They should hold independents powers (depending upon their inherent qualities, and not the persons who set job on mere recommendation and by flattery). The appointees should be free from bias and hatred. I am active and mighty like the wind, pervading in good virtues and possess great, pure and subtle intellect by God’s grace. I deal with wise men reverentially for happiness. You should also likewise make appointment of promoters of noble causes and supporters of men committed to all around progress and advancement of the State.
(Griffith:) As on a fair bright day the arrow flies over all the barren soil their missiles sparkle.
Incline the Asvins to show grace, and Pusan, for power and might have they, their own possession.


prá, prá; u, u; aśvínau, aśvín-.Nom/acc.Du.M; ávase, ávas-.Dat.Sg.N; kṛṇudhvam, √kṛ.2.Pl.Prs.Imp.Med; prá, prá; pūṣáṇam, pūṣán-.Acc.Sg.M; svátavasaḥ, svátavas-.Nom.Pl.M; , hí; sánti, √as.3.Pl.Prs.Ind.Act; adveṣáḥ, adveṣás-.Acc.Sg.N; víṣṇuḥ, víṣṇu-.Nom.Sg.M; vā́taḥ, vā́ta-.Nom.Sg.M; ṛbhukṣā́ḥ, ṛbhukṣā́-.Nom.Sg.M; ácha, ácha; sumnā́ya, sumná-.Dat.Sg.N; vavṛtīya, √vṛt.1.Sg.Prf.Opt.Med; devā́n, devá-.Acc.Pl.M.

(सायणभाष्यम्)
हे ऋत्विजः अश्विनौ एतन्नामकौ देवावुद्दिश्य अवसे अस्मद्रक्षणाय प्रो कृणुध्वं स्तुतिं प्रकर्षेण कृणुध्वम्। पूषणं पोषकम् एतन्नामकं देवमपि अवसे प्रकर्षेण स्तुतिं कृणुध्वम्। किंच ये स्वतवसः स्वायत्तबलाः सन्ति तानपि प्र कृणुध्वम्। के ते। अद्वेषः द्वेषरहितः विष्णुः व्याप्तः एतन्नामको देवः। प्रथममनाहूतोऽपि न कुप्यतीति वक्तुम् अद्वेषः इत्युक्तम्। तथा वातः सर्वत्र संचारी वायुः ऋभुक्षाः पतिरिन्द्रश्च। एतानपि प्र कृणुध्वम्। अतोऽहं स्वायत्तबलान् सर्वानपि देवान् सुम्नाय सुखाय अच्छ आभिमुख्येन ववृतीय स्तोत्रैः अभिवर्तयेयम्॥
iyáṁ sā́ vo asmé dī́dhitir yajatrāḥ-, apiprā́ṇī ca sádanī ca bhūyāḥ
ní yā́ devéṣu yátate vasūyúr, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O adorers of the enlightened persons! may this great light of the Vedic wisdom which great scholars always seek in order to get true prosperity, be given to us. It is the indomitable and certain strength of the Pranas and of true delight and dispels all miseries. Because of this, we can accomplish the fulfillment of all noble desires, strength and long life.
(Griffith:) Friendly are Visnu, Vata, and Rbhuksan so may I bring the Deities to make us happy.
This is my reverent thought of you, you Holy; may it inspire you, make you dwell among us.


iyám, ayám.Nom.Sg.F; sā́, sá- ~ tá-.Nom.Sg.F; vaḥ, tvám.Acc/dat/gen.Pl; asmé, ahám.Dat/loc.Pl; dī́dhitiḥ, dī́dhiti-.Nom.Sg.F; yajatrāḥ, yájatra-.Voc.Pl.M; apiprā́ṇī, apiprā́ṇa-.Nom.Sg.F; ca, ca; sádanī, sádana-.Nom.Sg.F; ca, ca; bhūyāḥ, √bhū.3.Sg.Aor.Opt/prec.Act; , ní; yā́, yá-.Nom.Sg.F; devéṣu, devá-.Loc.Pl.M; yátate, √yat.3.Sg.Prs.Ind.Med; vasūyúḥ, vasūyú-.Nom.Sg.F; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
हे यजत्राः यष्टव्या देवाः वः युष्मत्संबन्धिनी सा इयं प्रसिद्धा दीधितिः दीप्तिः अस्मे अस्माकम् अपिप्राणी सर्वदा चेष्टयित्री सदनी च निवासवती च भूयाः भूयात् भवतु। या दीधितिः वसूयुः वसुमती देवेषु नि यतते नियमेन प्रयत्नं करोति। तानपि प्रकाशितुं सैव भूयात्। विद्याम इति गतः॥

(<== Prev Sūkta Next ==>)
 
pitúṁ nú stoṣam, mahó dharmā́ṇaṁ táviṣīm
yásya tritó vy ójasā, vṛtráṁ víparvam ardáyat

I admire good meals and its power which upholds and enables a man to perform good deeds. Because of its force, a person exerts his mind, speech and actions and becomes capable to earn honest wealth of various kinds.
(Griffith:) Now will I glorify Food that upholds great strength,
By whose invigorating power Trita rent Vrtra limb from limb.


pitúm, pitú-.Acc.Sg.M; , nú; stoṣam, √stu.1.Sg.Aor.Inj.Act; maháḥ, máh-.Gen.Sg.M; dharmā́ṇam, dharmán-.Acc.Sg.F; táviṣīm, táviṣī-.Acc.Sg.F; yásya, yá-.Gen.Sg.M/n; tritáḥ, tritá-.Nom.Sg.M; , ví; ójasā, ójas-.Ins.Sg.N; vṛtrám, vṛtrá-.Acc.Sg.M; víparvam, víparva-.Acc.Sg.M; ardáyat, √ṛd.3.Sg.Prs.Inj.Act.

(सायणभाष्यम्)
पितुं नु इत्येकादशर्चमष्टमं सूक्तमागस्त्यमन्नदेवताकं गायत्रम्। आद्या अनुष्टुब्गर्भोष्णिक्। आद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा (अनु.५.७) इत्युक्तत्वात्। तृतीया पञ्चमी षष्ठी सप्तम्येकादशी च इति पञ्चानुष्टुभः। तथा च अनुक्रमणिका – पितुं न्वन्नस्तुतिर्गायत्रं त्वाद्यानुष्टुब्गर्भा तृतीयान्त्ये पञ्चम्याद्याश्च तिस्रोऽनुष्टुभः इति। विनियोगं शौनक आह – पितुं न्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम्। पूजयेदशनं नित्यं भुञ्जीत ह्यविकुत्सयन्॥ नास्य स्यादन्नजो व्याधिर्विषमप्यमृतं भवेत्। विषं च पीत्वैतत्सूक्तं जपेद्विषविनाशनम्॥ नावाग्यतस्तु भुञ्जीत नाशुचिर्न जुगुप्सितम्। दद्याञ्च पूजयेच्चैव जुहुयाच्च हविस्तदा। क्षुद्भयं नास्य किंचित्स्यान्नान्नजं व्याधिमाप्नुयात् (ऋग्वि.१.१४८ – १५१) इति॥
अहमगस्त्यः नु क्षिप्रं पितु पालकमन्नं स्तोषं स्तौमि। महः महान्तं धर्माणं सर्वस्य धारकं तविषीं बलात्मकम्। यद्वा। महतो लोकस्य धारकम्। यस्य अन्नस्य ओजसा बलेन सामर्थ्येन त्रितः विस्तीर्णतमः प्रख्यातकीर्तिः त्रिषु क्षित्यादिस्थानेषु तायमानोऽपि इन्द्रः वृत्रं विपर्वं विच्छिन्नसंधिकं यथा तथा अर्दयत् हिंसितवान्॥
svā́do pito mádho pito, vayáṁ tvā vavṛmahe
asmā́kam avitā́ bhava

O God! we take tasty drink and savory meals given by you. Be our Protector and grant all this (meals and drink) to us.
(Griffith:) O pleasant Food, O Food of meath, you have we chosen for our own,
So be our kind protector you.


svā́do, svādú-.Voc.Sg.M; pito, pitú-.Voc.Sg.M; mádho, mádhu-.Voc.Sg.M; pito, pitú-.Voc.Sg.M; vayám, ahám.Nom.Pl; tvā, tvám.Acc.Sg; vavṛmahe, √vṛ- ~ vṝ.1.Pl.Prf.Ind.Med; asmā́kam, ahám.Gen.Pl; avitā́, avitár-.Nom.Sg.M; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे स्वादो आस्वादनीय पितो पालक मधो माधुर्योपेत पितो हे पानसाधनान्न वयं त्वा त्वां ववृमहे सेवामहे॥ अत्र सर्वत्र अननुदात्तानां पूर्वस्य असामान्यवचनत्वेनानिघातत्वम्। अनुदात्तानां तु विशेषवचनत्वान्निघातत्वम्॥ असकृत्पितुशब्दश्रवणं तस्य प्राशस्त्यज्ञापनार्थम्। हे पितो अस्माकमविता तर्पयिता भव॥
úpa naḥ pitav ā́ cara, śiváḥ śivā́bhir ūtíbhiḥ
mayobhúr adviṣeṇyáḥ, sákhā suśévo ádvayāḥ

Come to us, O God! you are master and skilled in giving and preparing meals. It gives happiness and is the source of delight, loving, and well-wishers. Well respected and matchless, you provide it auspicious power of protection.
(Griffith:) Come here to us, O Food, auspicious with auspicious help,
Health-bringing, not unkind, a dear and guileless friend.


úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; pito, pitú-.Voc.Sg.M; ā́, ā́; cara, √car.2.Sg.Prs.Imp.Act; śiváḥ, śivá-.Nom.Sg.M; śivā́bhiḥ, śivá-.Ins.Pl.F; ūtíbhiḥ, ūtí-.Ins.Pl.F; mayobhúḥ, mayobhú-.Nom.Sg.M; adviṣeṇyáḥ, adviṣeṇyá-.Nom.Sg.M; sákhā, sákhi-.Nom.Sg.M; suśévaḥ, suśéva-.Nom.Sg.M; ádvayāḥ, ádvayas-.Nom.Sg.M.

(सायणभाष्यम्)
हे पितो यतः त्वं शिवः मङ्गलः अतः शिवाभिः मङ्गलयुक्ताभिः ऊतिभिः रक्षणैः नः अस्मान् आ चर आगच्छ। आगत्य च मयोभुः सुखस्य भावयिता अद्विषेण्यः अद्वेष्यरसः प्रियरस इत्यर्थः। सखा सखिवत्प्रियकारी सुशेवः अत एव सुष्ठु सुखकरः अद्वयाः द्वयरहितः उक्तगुण एव न तु तद्विपरितो भवेत्यर्थः। अथवा दृष्टान्तवादोऽयम्। सुशेवोऽद्वया मनःकर्मविसंवादरहितः सखा यथा मयोभुः अद्वेष्यश्च भवति तद्वत् त्वमपि भवेत्यर्थः॥
táva tyé pito rásāḥ-, rájāṁsy ánu víṣṭhitāḥ
diví vā́tā iva śritā́ḥ

O God! you exist in the meals. The flavors of the meals are diffused through the varying lands and regions, as the winds are spread throughout the sky.
(Griffith:) These juices which, O Food, are yours throughout the regions are diffused.
like winds they have their place in heaven.


táva, tvám.Gen.Sg; tyé, syá- ~ tyá-.Nom.Pl.M; pito, pitú-.Voc.Sg.M; rásāḥ, rása-.Nom.Pl.M; rájāṁsi, rájas-.Nom/acc.Pl.N; ánu, ánu; víṣṭhitāḥ, √sthā.Nom.Pl.M; diví, dyú- ~ div-.Loc.Sg.M; vā́tāḥ, vā́ta-.Nom.Pl.M; iva, iva; śritā́ḥ, √śri.Nom.Pl.M.

(सायणभाष्यम्)
हे पितो तव त्वत्संबन्धिनः त्ये ते स्वाद्वम्लादि षट् रसाः रजांसि लोकान् लोकस्थानार्थान् अनु आनुकूल्येन विष्ठिताः विविधं स्थिताः। विविधस्थितौ दृष्टान्तः। दिवि द्युलोकेऽन्तरिक्षे श्रिताः वाताः वायवः ते यथा व्याप्तास्तद्वत्॥
táva, tvám.Gen.Sg; tyé, syá- ~ tyá-.Nom.Pl.M; pito, pitú-.Voc.Sg.M; rásāḥ, rása-.Nom.Pl.M; rájāṁsi, rájas-.Nom/acc.Pl.N; ánu, ánu; víṣṭhitāḥ, √sthā.Nom.Pl.M; diví, dyú- ~ div-.Loc.Sg.M; vā́tāḥ, vā́ta-.Nom.Pl.M; iva, iva; śritā́ḥ, √śri.Nom.Pl.M.
O God! you are master of the meals and thus protect all. You are the sweetest and the best. O Giver of enjoyment! all different saps are your gifts. You are the Greatest Donor. Your saps are present in different plants and herbs etc. and they have raised their power, create love and delight among the living beings.
(Griffith:) These gifts of yours, O Food, O Food most sweet to taste,
These savours of your juices work like creatures that have mighty necks.


táva, tvám.Gen.Sg; tyé, syá- ~ tyá-; pito, pitú-.Voc.Sg.M; dádataḥ, √dā.Nom/voc/acc/abl/gen.Sg/pl.M/f/n.Prs.Act; táva, tvám.Gen.Sg; svādiṣṭha, svā́diṣṭha-.Voc.Sg.M; , sá- ~ tá-.Nom.Pl.M; pito, pitú-.Voc.Sg.M; prá, prá; svādmā́naḥ, svādmán-.Nom.Pl.M; rásānām, rása-.Gen.Pl.M; tuvigrī́vāḥ, tuvigrī́va-.Nom.Pl.M; iva, iva; īrate, √ṛ.3.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
हे पितो पालकान्न त्ये ते त्वदर्थिनो नराः तव भोक्तारो भवन्तीति शेषः। के ते नराः। स्वादिष्ट स्वादुतम पितो पालक तव त्वदनुग्रहात् ते त्वां ददतः प्रयच्छन्तो भवन्ति। यद्वा। ते पितो इत्यादरार्थम्। अभ्यासे हि भूयांसमर्थं मन्यन्ते। किंच तव रसानां स्वाद्वम्लादीनां षण्णां स्वाद्मानः स्वादयितारो भक्षयितार एव तुविग्रीवाइव। तुवीति बहुनाम। प्रवृद्धग्रीवा एव प्र ईरते प्रकर्षेण गच्छन्ति संचरन्ति। इवशब्द एवकारार्थः पूरणो वा। भूलोके अत्तार एव दृढाङ्गा भवन्तीति प्रसिद्धम्। अनशने हि ग्रीवा अधो लम्बन्ते। यद्वा। तव रसानामत्तारः असंख्यातग्रीवा इव भवन्ति रसानां बाहुल्यादिति भावः। एवं वहुरसोपेतमन्नमिति तस्य स्तुतिः॥
tvé pito mahā́nāṁ, devā́nām máno hitám
ákāri cā́ru ketúnā, távā́him ávasāvadhīt

O God! you give knowledge about the meals and protect the world. It is by your protective power that the sun uncovers the clouds and it is through your knowledge that the pure and delighted mind of the great enlightened persons is always devoted to you.
(Griffith:) In you, O Food, is set the spirit of great Deities.
Under your flag brave deeds were done he slew the Dragon with your help.


tvé, tvám.Loc.Sg; pito, pitú-.Voc.Sg.M; mahā́nām, mahá-.Gen.Pl.M; devā́nām, devá-.Gen.Pl.M; mánaḥ, mánas-.Nom/acc.Sg.N; hitám, √dhā.Nom/acc.Sg.M/n; ákāri, √kṛ.3.Sg.Aor.Ind.Pass; cā́ru, cā́ru-.Nom.Sg.N; ketúnā, ketú-.Ins.Sg.M; táva, tvám.Gen.Sg; áhim, áhi-.Acc.Sg.M; ávasā, ávas-.Ins.Sg.N; avadhīt, √vadh.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
हे पितो महानां पूज्यानां महतां वा देवानाम् इन्द्रादीनां मनः त्वे त्वयि हितं निहितम् अकारि कृतम्। अमृतमपि विहाय त्वय्येव वर्तते। हे पितो तव चारु समीचीनेन केतुना त्वत्कृतेन प्रज्ञानलक्षणेन अवसा रक्षणेन अहिं मेघं वृत्रं वा अवधीत हतवानिन्द्रः। अन्नमयं हि सोम्य मनः (छा.उ.६.५.४) इति श्रुतेः। अथवा त्वत्केतुना जगद्गक्षणेन निमित्तेनेति योज्यम्। जगद्रक्षणार्थं हि इन्द्रेणाहिर्भिद्यते॥
yád adó pito ájagan, vivásva párvatānām
átrā cin no madho pito-, -áram bhakṣā́ya gamyāḥ

O Omnipresent God! you give us the food. Be established in the hearts of those wise men, who know the qualities of proper food, such people, dwell happily on earth. O Sweet Protector and Giver of food! grant us sufficient food for our maintenance through the clouds (rains) which produce vast crops.
(Griffith:) If you be gone unto the splendour of the clouds,
Even from thence, O Food of meath, prepared for our enjoyment, come.


yát, yá-.Nom/acc.Sg.N; adáḥ ~ adó, asaú.Nom/acc.Sg.N; pito, pitú-.Voc.Sg.M; ájagan, √gam.3.Sg.Pluprf.Ind.Act; vivásva, vivásvan-.Nom.Sg.N; párvatānām, párvata-.Gen.Pl.M/n; átra, átra; cit, cit; naḥ, ahám.Acc/dat/gen.Pl; madho, mádhu-.Voc.Sg.M; pito, pitú-.Voc.Sg.M; áram, áram; bhakṣā́ya, bhakṣá-.Dat.Sg.M; gamyāḥ, √gam.2.Sg.Aor.Opt.Act.

(सायणभाष्यम्)
हे पितो अन्न त्वां यत् यदा विवस्व॥ सुपो लुक्। अन्त्यलोपश्छान्दसः॥ विवासनवतां विद्युद्रूपप्रकाशनवताम्। विवो धनमुदकलक्षणम्। धनवतां वा पर्वतानां मेघानां संबन्धि अदः प्रसिद्धं तदुदकम् अजगन् अगमत् गच्छेत्। अत्र चित् अस्मिन्काले नः अस्मान् हे मधो हे पितो माधुर्योपेतान्न त्वं नोऽस्मान् अरम् अलं संपूर्णं भक्षाय भक्षणाय गम्याः गच्छ संनिहितो भव॥ यद्पामोषधीनां परिंशमरिशामहे। वातापे पीव इर्द्धव॥
yád apā́m óṣadhīnām, pariṁśám āriśā́mahe
vā́tāpe pī́va íd bhava

O God pervading in all objects like the air! be giver of strength to us, because we enjoy the plenty of Waters and the herbs.
(Griffith:) Whatever morsel we consume from waters or from plants of earth, O Soma, wax you fat thereby.
What Soma, we enjoy from you in milky food or barley-brew, Vatapi, grow you fat thereby.


yát, yá-.Nom/acc.Sg.N; apā́m, áp-.Gen.Pl.F; óṣadhīnām, óṣadhī-.Gen.Pl.F; pariṁśám, pariṁśá-.Acc.Sg.M; āriśā́mahe, √riś.1.Pl.Prs.Ind.Med; vā́tāpe, vātāpi-.Voc.Sg.M; pī́vaḥ, pī́vas-.Nom/acc.Sg.N; ít, ít; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
यत् येन अपामोषधीनां संबन्धि परिंशं परिलेशं परितः सुखकरमन्नम् आरिशामहे आस्वादयामः भक्षयामः तेन अन्नोदकसारेण हे वातापे। वातेन प्राणेन आप्नोति स्वनिर्वाहमिति वातेनाप्यायत इति वा वातापि शरीरम्। हे शरीर त्वं पीव इत् आप्यायित एव भव। अन्नोदकाभ्यां शरीरवृद्धिः प्रसिद्धा। यद्वा। यद्यपि अपामोषधीनां परिंशं लेशमास्वादयामः तथापि हे वातापे वातवत्सर्वव्यापक पितो त्वम् अल्पमपि पीवः पीवानेव भव॥
yát te soma gávāśiro, yávāśiro bhájāmahe
vā́tāpe pī́va íd bhava

O God! pervading like the air in the sap of different herbs plants and crops, like the barley, you give nutrients like milk etc. We enjoy the good meals properly cooked with the sap of barley etc. Grant strength to us (Make us robust and healthy).
(Griffith:) O Vegetable, Cake of meal, he wholesome, firm, and strengthening: Vatapi, grow you fat thereby.
O Food, from you as such have we drawn forth with lauds, like cows, our sacrificial gifts,


yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; soma, sóma-.Voc.Sg.M; gávāśiraḥ, gávāśir-.Acc.Pl; yávāśiraḥ, yávāśir-.Acc.Pl; bhájāmahe, √bhaj.1.Pl.Prs.Ind.Med; vā́tāpe, vātāpi-.Voc.Sg.M; pī́vaḥ, pī́vas-.Nom/acc.Sg.N; ít, ít; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
पूर्वम् अन्नसामान्येन स्तुत्वा इदानीं सोमलक्षणमन्नं स्तौति। हे सोम ते तव यत् यम् अंशं गवाशिरः गोविकारक्षीराद्याश्रयणद्रव्यं यवाशिरः यवविकाराश्रयणद्रव्यं भजामहे सेवामहे तेन हे वातापे शरीर पीवः भव॥
karambhá oṣadhe bhava, pī́vo vṛkká udārathíḥ
vā́tāpe pī́va íd bhava

O God! you know well about the medicinal plants. O creator of the world and Omnipresent like the air! ward off all the diseases, invigorate and augmente our strength.
(Griffith:) From you who banquets with Deities, from you who banquets with us.

karambháḥ, karambhá-.Nom.Sg.M; oṣadhe, óṣadhi-.Voc.Sg.F; bhava, √bhū.2.Sg.Prs.Imp.Act; pī́vaḥ, pī́vas-.Nom/acc.Sg.N; vṛkkáḥ, vṛkká-.Nom.Sg.M; udārathíḥ, udārathí-.Nom.Sg.M; vā́tāpe, vātāpi-.Voc.Sg.M; pī́vaḥ, pī́vas-.Nom/acc.Sg.N; ít, ít; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
करम्भः यः करम्भादिरूपः सक्तुपिण्डोऽस्ति तदात्मक हे ओषधे त्वं पीवः स्थौल्यवान् वृक्कः व्याधेर्वर्जयिता भव। उदारथिः ऊर्ध्वगमः इन्द्रियाणामुद्दीपयिता भव। शिष्टो गतः॥
táṁ tvā vayám pito, vácobhir gā́vo ná havyā́ suṣūdima
devébhyas tvā sadhamā́dam, asmábhyaṁ tvā sadhamā́dam

O God! blessed with the food grains, we take shelter in you with the noble words of praise, like we milk the cows. Let all learned persons take recourse to you, who delights all enlightened persons.
(Griffith:) (NO ENGLISH TRANSLATION)

tám, sá- ~ tá-.Acc.Sg.M; tvā, tvám.Acc.Sg; vayám, ahám.Nom.Pl; pito, pitú-.Voc.Sg.M; vácobhiḥ, vácas-.Ins.Pl.N; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; , ná; havyā́, havyá-.Acc.Pl.N; suṣūdima, √sūd.1.Pl.Prf.Ind.Act; devébhyaḥ, devá-.Dat/abl.Pl.M; tvā, tvám.Acc.Sg; sadhamā́dam, sadhamád-.Acc.Sg.M; asmábhyam, ahám.Dat.Pl; tvā, tvám.Acc.Sg; sadhamā́dam, sadhamā́da-.Acc.Sg.M.

(सायणभाष्यम्)
हे पितो अन्न सोमरूप तं तादृशं स्तुतं त्वा त्वां महानुभावं वचोभिः स्तुतिवाग्भिः वयं सुषूदिम क्षारयामो रसान्। तत्र दृष्टान्तः। गावो न हव्या गाव इव हवींष्युत्पादयन्ति तथा त्वत्सकाशात् सोमं सुषूदिम। किमर्थं कीदृशं च इति चेत् उच्यते। देवेभ्यः इन्द्रादिभ्यः तदर्थं सधमादं तेषां सह मादयितारम्। न केवलं देवेभ्य एव किंतु सधमादम् अस्माभिः सह मादयितारं हुतशेषरूपं त्वा त्वाम् अस्मभ्यम् अस्मदर्थमपि॥

(<== Prev Sūkta Next ==>)
 
sámiddho adyá rājasi, devó devaíḥ sahasrajit
dūtó havyā́ kavír vaha

O ruler! you are conquerer of thousands and are brilliant like the fire. You in order to seek victory shine today along with other brave warriors. They are equally desirous of conquering their foes. You frighten the hearts of the wicked and unjust adversaries and are yourself wise. Convey to us acceptable articles.
(Griffith:) Winner of thousands, kindled, you shine a Deity with Deities to-day. Bear out oblations, envoy, Sage.

sámiddhaḥ, √idh.Nom.Sg.M; adyá, adyá; rājasi, √rāj.2.Sg.Prs.Ind.Act; deváḥ, devá-.Nom.Sg.M; devaíḥ, devá-.Ins.Pl.M; sahasrajit, sahasrajít-.Voc.Sg.M; dūtáḥ, dūtá-.Nom.Sg.M; havyā́, havyá-.Acc.Pl.N; kavíḥ, kaví-.Nom.Sg.M; vaha, √vah.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
समिद्धो अद्य इत्येकादशर्चं नवमं सूक्तमागस्त्यं सर्वं गायत्रम्। समिद्धाग्नितनूनपादादयः एकादश प्रत्यृचं देवताः। यास्केन किंदेवताः प्रयाजाः इत्युपक्रम्य आग्नेयाः प्रयाजा ऋतुदेवताश्छन्दोदेवताः पशुदेवताः प्राणदेवताः आत्मदेवताः इत्यादिना बहून् पक्षानुपन्यस्य ब्राह्मणानि च प्रदर्श्य आग्नेया एव इति सिद्धान्तितम् (निरु.८.२२)। समिद्ध अप्रियः इत्यनुक्रान्तम्। पशौ अगस्त्यानामेकादशप्रयाजरूपम् इदमाप्रीसूक्तम्॥
हे अग्ने देवैः व्यवहर्तृभिर्ऋत्विग्भिः समिद्धः सम्यग्दीपितः देवः अत एव दीप्यमानः समिद्धैः वा देवैः सहितः समिद्धः सन् अद्य अस्मिन् यागदिने राजसि ईशिषे। हे सहस्रजित् सहस्रस्य धनस्य एतत्संख्याकानां शत्रूणां वा जेतः ततः दूतः देवानां दूतः तद्यज्ञादिवार्ताहरः आह्वाता वा। अग्निर्देवानां दूत आसीत् (तै.सं.२.५.८.५) इति श्रुतेः। कविः क्रान्तदर्शी ईदृशस्त्वं हव्या अस्मदीयानि हवींषि वह देवेभ्यः प्रापय॥
tánūnapād ṛtáṁ yaté, mádhvā yajñáḥ sám ajyate
dádhat sahasríṇīr íṣaḥ

The Yajna that imparts thousand tons of food grains, and does not allow the body to decay, rather supports it and builds up. It is manifested for the benefit of a person because he engages himself in truthful and sweet conduct; such people should be accomplished by all.
(Griffith:) Child of Thyself the ritual is for the righteous blent with meath,
Presenting viands thousandfold.


tánūnapāt, tánūnápāt-.Voc.Sg.M; ṛtám, ṛtá-.Nom/acc.Sg.N; yaté, √i.Dat.Sg.M/n.Prs.Act; mádhvā, mádhu-.Ins.Sg.N; yajñáḥ, yajñá-.Nom.Sg.M; sám, sám; ajyate, √añj.3.Sg.Prs.Ind.Pass; dádhat, √dhā.3.Sg.Prs.Sbjv.Act; sahasríṇīḥ, sahasrín-.Acc.Pl.F; íṣaḥ, íṣ-.Acc.Pl.F.

(सायणभाष्यम्)
तनूनपात् यज्ञशरीरस्य नपातयिता। यद्वा। आपोऽत्र तन्व उच्यन्ते इत्युक्तत्वात् अपां नपातयिता तासां नप्ता वा। अद्भ्य ओषधयः ओषधीभ्योऽग्निरिति नप्तृत्वम्। यज्ञः पूज्यः। यज्ञनिर्वाहकत्वाद्वा यज्ञः। ईदृशोऽग्निः ऋतं यज्ञं यते गच्छते अनुतिष्ठते। यजमानाय तदभिमतार्थम्। मध्वा मधुरेणाज्यसोमादिद्रव्येण समज्यते। किं कुर्वन् अयम्। सहस्रिणीः एतत्संख्याकान् इषः अन्नानि दधत् यजमानेभ्यो धारयन्॥
ājúhvāno na ī́ḍyo, devā́m̐ ā́ vakṣi yajñíyān
ágne sahasrasā́ asi

O Agni (noble teachers like the fire)! invited by us and performing Homa (Yajna), you are praiseworthy and are giver of thousands of articles. Bring to us adorable, divine and enlightened persons, because they may accomplish our Yajna (non-violent sacrifice).
(Griffith:) Invoked and worthy of our praise bring Deities whose due is ritual:
You, Agni, give countless gifts.


ājúhvānaḥ, √hu.Nom.Sg.M.Prs.Med; naḥ, ahám.Acc/dat/gen.Pl; ī́ḍyaḥ, ī́ḍya-.Nom.Sg.M; devā́n, devá-.Acc.Pl.M; ā́, ā́; vakṣi, √vah.2.Sg.Imp.Act; yajñíyān, yajñíya-.Acc.Pl.M; ágne, agní-.Voc.Sg.M; sahasrasā́ḥ, sahasrasā́-.Nom.Sg.M; asi, √as.2.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
हे अग्ने आजुह्वानः अस्माभिराहूयमानः सन् ईड्यः अस्माभिः स्तुत्यः इण्नामकः त्वं नः अस्मदर्थं यज्ञियान् यज्ञभाजः देवान आ वक्षि आवह। हे अग्ने त्वं सहस्रसा असि अपरिमितधनस्य दातासि॥
prācī́nam barhír ójasā, sahásravīram astṛṇan
yátrādityā virā́jatha

O men! you should always dwell in that Eternal Cause (God). The enlightened persons shine in Him like the rays of the sun. Let us cover the vast scientific knowledge like the ancient splendor in which thousands of heroes dwell.
(Griffith:) To seat a thousand Heroes they eastward have strewn the grass with might,
Whereon, Adityas, you shine forth.


prācī́nam, prācī́na-.Nom/acc.Sg.N; barhíḥ, barhís-.Nom/acc.Sg.N; ójasā, ójas-.Ins.Sg.N; sahásravīram, sahásravīra-.Nom/acc.Sg.N; astṛṇan, √stṝ.3.Pl.Iprf.Ind.Act; yátra, yátra; ādityāḥ, ādityá-.Voc.Pl.M; virā́jatha, √rāj.2.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
प्राचीनं प्रागग्रं सहस्रवीरं सहस्रसंख्याका वीराः शत्रूणां विशेषेण ईरयितारो देवाः यस्य तत्तादृक्। यद्वा। अपरिमितवीराः पुत्रादयो येन तादृक्। बर्हिः ओजसा मन्त्रलक्षणबलेन उपेताः ऋत्विजः अस्तृणन् आच्छादयन्। यत्र यस्मिन् बर्हिषि आदित्याः अदितेः पुत्राः यूयं विराजथ विविधं राजध्वे तद्बर्हिः अस्तृणन्॥
virā́ṭ samrā́ḍ vibhvī́ḥ prabhvī́r, bahvī́ś ca bhū́yasīś ca yā́ḥ
dúro ghṛtā́ny akṣaran

O scholar! you shine and excel in various virtues activities, and in all like sciences and are like an emperor. You should know throughly about the subtle powers of the Primordial matter; they are pervading, powerful, manifold, excellent and numerous. They are also the cause of the happiness, waters etc.
(Griffith:) The sovran all-imperial Doors, wide, good, many and manifold,
Have poured their streams of holy oil.


virā́ṭ, virā́j-.Nom.Sg.F; samrā́ṭ, samrā́j-.Nom.Sg.F; vibhvī́ḥ, vibhú-.Nom.Pl.F; prabhvī́ḥ, prabhú-.Nom.Pl.F; bahvī́ḥ, bahú-.Nom.Pl.F; ca, ca; bhū́yasīḥ, bhū́yaṁs-.Nom.Pl.F; ca, ca; yā́ḥ, yá-.Nom.Pl.F; dúraḥ, dvā́r-.Nom.Pl.F; ghṛtā́ni, ghṛtá-.Nom/acc.Pl.N; akṣaran, √kṣar.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
विराट्। विशेषेण राजन्त इति व्यत्ययेनैकवचनम्॥ सम्राट् सम्यगिति पूज्यतरं राजमानाः॥ अत्रापि व्यत्ययेनैकवचनम्॥ विभ्वीः विभ्व्यो विविधं भवित्र्यः प्रभ्वीः प्रभ्व्यः प्रकर्षेण भवित्र्यः बह्वीः बह्व्यः भूयसीः लोकप्रसिद्धसंख्याभिः च भूयस्यश्च याः दुरः यज्ञगृहद्वारः सन्ति ताः घृतानि उदकानि प्राण्युपकारार्थम् अक्षरन् क्षरन्ति। यद्वा। बह्वीर्भूयसीरित्येते संख्यावचने। शिष्टानि तासां नामधेयानि॥
surukmé hí supéśasā-, -ádhi śriyā́ virā́jataḥ
uṣā́sāv éhá sīdatām

O teachers and preachers! the brilliant and beautiful, cause and effect, shine brilliantly with beauty. So you should know them well like day and night and be engaged incessantly in doing benevolent deeds.
(Griffith:) With gay adornment, fair to see, in glorious beauty shine they forth:
Let Night and Morning rest them here.


surukmé, surukmá-.Nom.Du.F; , hí; supéśasā, supéśas-.Nom.Du.F; ádhi, ádhi; śriyā́, śrī́-.Ins.Sg.F; virā́jataḥ, √rāj.3.Du.Prs.Ind.Act; uṣā́sau, uṣás-.Nom.Du.F; ā́, ā́; ihá, ihá; sīdatām, √sad.3.Du.Prs.Imp.Act.

(सायणभाष्यम्)
सुरुक्मे शोभनदीप्ताभरणे प्रसिद्धे सुपेशसा शोभनरूपे ईदृश्यौ अहोरात्रदेवते अधि अधिकं श्रिया सौन्दर्येण विराजतः विशेषेण दीप्येते॥ हियोगादनिघातः। तादृश्यौ उषसौ। एतत् रात्रेरप्युपलक्षणम्। उषःशब्दो दिवसस्योपलक्षकः। रात्रिरुषाश्च उभे इह अस्मिन् दिने आ सीदताम् आगत्य तिष्ठताम् आगच्छतां वा॥
prathamā́ hí suvā́casā, hótārā daívyā kavī́
yajñáṁ no yakṣatām imám

O men! these teachers and preachers are augmenters of knowledge and strength. They are of noble speech, wise and know all sciences. Let such persons, endowed with divine virtues and acceptors of every good thing, accomplish this our Yajna (good act), for it leads us to prosperity.
(Griffith:) Let these two Sages first of all, heralds divine and eloquent,
Perform for us this ritual.


prathamā́, prathamá-.Nom.Du.M; , hí; suvā́casā, suvā́cas-.Nom.Du.M; hótārā, hótar-.Nom.Du.M; daívyā, daívya-.Nom.Du.M; kavī́, kaví-.Nom.Du.M; yajñám, yajñá-.Acc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; yakṣatām, √yaj.3.Du.Aor.Imp.Act; imám, ayám.Acc.Sg.M.

(सायणभाष्यम्)
प्रथमा। मुख्यनामैतत्। प्रतमौ प्रकृष्टतमौ। हिः प्रसिद्धौ। सुवाचसा प्रियवचनौ दैव्या देवार्हौ होतारा देवानामाह्वातारौ होमनिष्पादकौ वा कवी मेधाविनौ एतौ नः अस्मदीयम् इमं यज्ञं यक्षतां यजतां गच्छतां वा॥
bhā́ratī́ḷe sárasvati, yā́ vaḥ sárvā upabruvé
tā́ naś codayata śriyé

You uphold all sciences, O noble lady! You possess good knowledge. I utter you all useful words of wisdom, so that you may direct us to prosperity.
(Griffith:) You I address, Sarasvati, and Bharati, and Ila, all:
Urge you us on to glorious fame.


bhā́rati, bhā́ratī-.Voc.Sg.F; íḷe, íḷā-.Voc.Sg.F; sárasvati, sárasvant-.Voc.Sg.F; yā́ḥ, yá-.Acc.Pl.F; vaḥ, tvám.Acc/dat/gen.Pl; sárvāḥ, sárva-.Acc.Pl.F; upabruvé, √brū.1.Sg.Prs.Ind.Med; tā́ḥ, sá- ~ tá-.Nom.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; codayata, √cud.2.Pl.Prs.Imp.Act; śriyé, śrī́-.Dat.Sg.F.

(सायणभाष्यम्)
हे भारति। भरतः आदित्यः। तस्य संबन्धिनी भारती। तादृशि द्युलोकदेवते हे इळे भूदेवि हे सरस्वति। सरः वागुदकं वा। तद्वत्यन्तरिक्षदेवते तादृशि देवि। एताः क्षित्यादिदेवताः। एतास्तिस्र आदित्यप्रभावविशेषरूपा इत्याहुः। याः तिस्रः सर्वाः वः युष्मान् उपब्रुवे उपेत्य स्तौमि ताः यूयं नः अस्मान् श्रिये संपदे चोदयत प्रेरयत॥
tváṣṭā rūpā́ṇi hí prabhúḥ, paśū́n víśvān samānajé
téṣāṁ na sphātím ā́ yaja

O learned person the Tvashta (God) is the Master in fashioning the forms of all beings. He has created all animals etc. distinctly and has arranged their growth. In the same way, let Him lead us to proper development and growth.
(Griffith:) Tvastar the Lord has made all forms and all the cattle of the field
Cause them to multiply for us.


tváṣṭā, tváṣṭar-.Nom.Sg.M; rūpā́ṇi, rūpá-.Nom/acc.Pl.N; , hí; prabhúḥ, prabhú-.Nom.Sg.M; paśū́n, paśú-.Acc.Pl.M; víśvān, víśva-.Acc.Pl.M; samānajé, √añj.3.Sg.Prf.Ind.Med; téṣām, sá- ~ tá-.Gen.Pl.M/n; naḥ, ahám.Acc/dat/gen.Pl; sphātím, sphātí-.Acc.Sg.F; ā́, ā́; yaja, √yaj.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
त्वष्टा यज्ञसाधनपात्राभिमानी देवः रूपाणि योनौ सृष्टानि रेतांसि रूपाणि कर्तुं प्रभुः हि। हिशब्दः श्रुत्यन्तरप्रसिद्धिद्योतनार्थः। यावच्छो वै रेतसः सिक्तस्य, त्वष्टा रूपाणि विकरोति (तै.सं.१.५.९.१ – २) इति श्रुतेः। स देवः विश्वान् सर्वानपि पशून् अस्मदीयान् गवादिकान् समानजे सम्यगनक्ति व्यक्तीकरोति॥ संपूर्वादनक्तेर्लिटि तस्मात् नुड् इति नुट्॥ अथ प्रत्यक्षः। तेषाम् अक्तानां पशूनां स्फातिं वृद्धिं नः अस्मदर्थम् आ यन सर्वतः पूजय कुर्वित्यर्थः॥
úpa tmányā vanaspate, pā́tho devébhyaḥ sṛja
agnír havyā́ni siṣvadat

O protector of the forests! as energy turns all the eatables into delicious, likewise with your admirable actions, we make (prepare) good meals for the enlightened persons.
(Griffith:) Send to the Deities, Vanaspati, thyself, the sacrificial draught:
Let Agni make the oblations sweet.


úpa, úpa; tmányā, tmányā; vanaspate, vánaspáti-.Voc.Sg.M; pā́thaḥ, pā́thas-.Nom/acc.Sg.N; devébhyaḥ, devá-.Dat/abl.Pl.M; sṛja, √sṛj.2.Sg.Prs.Imp.Act; agníḥ, agní-.Nom.Sg.M; havyā́ni, havyá-.Nom/acc.Pl.N; siṣvadat, √svad.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे वनस्पते यूपाभिमानिदेव त्मन्या आत्मनैव देवेभ्यः अग्न्यादिभ्यः पाथः पशुरूपमन्नम् उप सृज उत्पादय। यूपाभावे पशुनियोजनाभावेन हविषोऽभावात्। त्वयि एवं कृतवति सति अग्निः हव्यानि हवींषि सिस्वदत् स्वदयतु स्वादूकरोतु॥
purogā́ agnír devā́nāṁ, gāyatréṇa sám ajyate
svā́hākṛtīṣu rocate

Those who are engaged in doing good to others are respected everywhere like the energy which is the main power on this earth and other divine objects. It becomes manifest during the performing of Yajnas (various philanthropic acts) with the knowledge contained in the mantras of the Gayatri meter, a symbolic.
(Griffith:) Agni, preceder of the Deities, is honoured with the sacred song:

purogā́ḥ, purogā́-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; devā́nām, devá-.Gen.Pl.M; gāyatréṇa, gāyatrá-.Ins.Sg.M/n; sám, sám; ajyate, √añj.3.Sg.Prs.Ind.Pass; svā́hākṛtīṣu, svā́hākṛti-.Loc.Pl.F; rocate, √ruc.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
अयम् अग्निः देवानां पुरोगाः असुरयुद्धं प्रति पुरोगामी। यद्वा। देवानां मध्ये यज्ञं प्रति अग्निरेव पुरोगामी। अत एव अग्रणीत्वादेव अग्निशब्दो निष्पन्नः। अग्निः कस्मादग्रणीर्भवति (निरु.७.१४) इति निरुक्तम्। तादृशोऽयं गायत्रेण एतदुपलक्षितेन मन्त्रेण समज्यते सम्यग्लक्ष्यते। स्वाहाकृतीषु स्वाहाकारेषु सत्सु हविःषु दीयमानेषु रोचते अत्यर्थं दीप्यते। एता: प्रयाजदेवताः यज्ञावयवाभिमानिन्यः। तद्द्वारा यज्ञ एव स्तूयते इति केषांचित् मतम्। अग्नेरेव नामान्तरमित्यन्ये॥

(<== Prev Sūkta Next ==>)
 
ágne náya supáthā rāyé asmā́n, víśvāni deva vayúnāni vidvā́n
yuyodhy àsmáj juhurāṇám éno, bhū́yiṣṭhāṁ te námaÅktiṁ vidhema

O God! you are Giver of the most desirable Bliss, Self-resplendent Lord, and possessing all the kinds of knowledge. Lead us by righteous easy and straight path to prosperity and Bliss. Keep us away from the sin, because it would take us astray, and we may not be able to offer you the most respectful and worthy adoration.
(Griffith:) By goodly paths lead us to riches, Agni, Deity who knows every sacred duty.
Remove the sin that makes us stray and wander. most ample adoration will we bring you.


ágne, agní-.Voc.Sg.M; náya, √nī.2.Sg.Prs.Imp.Act; supáthā, supátha-.Acc.Pl.N; rāyé, rayí- ~ rāy-.Dat.Sg.M; asmā́n, ahám.Acc.Pl; víśvāni, víśva-.Acc.Pl.N; deva, devá-.Voc.Sg.M; vayúnāni, vayúna-.Acc.Pl.N; vidvā́n, √vid.Nom.Sg.M.Prf.Act; yuyodhí, √yu.2.Sg.Prs.Imp.Act; asmát, ahám.Abl.Pl; juhurāṇám, √hṝ.Nom/acc.Sg.M/n.Aor.Med; énaḥ, énas-.Nom/acc.Sg.N; bhū́yiṣṭhām, bhū́yiṣṭha-.Acc.Sg.F; te, tvám.Dat/gen.Sg; náma:uktim, náma:ukti-.Acc.Sg.F; vidhema, √vidh.1.Pl.Aor.Opt.Act.

(सायणभाष्यम्)
अग्ने नय इति दशमं सूक्तम् अष्टर्चमागस्त्यं त्रैष्टुभमाग्नेयम्। अग्ने नयाष्टावाग्नेयम् इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभच्छन्दसि विनियोगः। अथैतस्याः इत्यत्र अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्र उद्धरेत् (आश्व.श्रौ.४.१३) इति सूत्रितत्वात्। अत्र शौनकः – उत्पथप्रतिपन्नो यो भ्रष्टो वापि पथः क्वचित्। पन्थानं प्रतिपद्येत कृत्वा वा कर्म गर्हितम्॥ अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद्घृतम्। जपेच्च प्रयतो नित्यमुपतिष्ठेत वानलम् (ऋग्वि.१.१५१ – १५३) इति॥ आद्याश्चतस्रः श्रवणाकर्मणि विनियुक्ताः। श्रावण्यां पौर्णमास्याम्। इत्यत्र सूत्रितम् – अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यर्चं हुत्वा (आश्व.गृ.२.१.४) इति। आग्नेये पशौ वपापुरोडाशयोराद्ये द्वे अनुवाक्ये। तथा च सूत्रितम् – अग्ने नय सुपथा राये अस्मान् पाहि नो अग्ने पायुभिरजस्रैः (आश्व.श्रौ.३.७) इति। आद्या प्रायणीयेष्टौ आग्नेयस्यानुवाक्या। सैव उदयनीये याज्या। तदहः प्रायणीयेष्टिः इत्यत्र सूत्रितम् – अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म (आश्व.श्रौ.४.३) इति। विपरीताश्च याज्यानुवाक्या इति च॥
हे अग्ने अङ्गनादिगुणविशिष्ट देव द्योतमान विश्वानि वयुनानि सर्वाणि प्रज्ञानानि। अनेन एतदनुष्ठितमिदं प्रायणीयमिति यदेतज्ज्ञानमस्ति तद्विद्वानित्यर्थः। यतः विद्वान् अतस्त्वम् अस्मान् सुपथा शोभनेन मार्गेण राये गन्तव्याय स्वर्गादिधनाय। द्वितीयार्थे वा चतुर्थी। प्रापणीयं रयिं प्रति नय। तदर्थं जुहुराणं कुटिलकारि एनः पापं फलप्रतिबन्धरूपम् अस्मत् अस्मत्तः युयोधि पृथक्कुरु। ते तव वयं भूयिष्ठाम् अतिप्रवृद्धां नमउक्तिं नमस्कारोक्तिं स्तुतिं विधेम परिचरेम कुर्मः॥
ágne tvám pārayā návyo asmā́n, svastíbhir áti durgā́ṇi víśvā
pū́ś ca pṛthvī́ bahulā́ na urvī́, bhávā tokā́ya tánayāya śáṁ yóḥ

O Adorable God! convey us by the path leading to happiness and is beyond all the evils. May our city be spacious, and our land exhaustive. Be the bestower of happiness upon our off-springs, upon our sons and daughters and grandsons, too.
(Griffith:) Lead us anew to happiness, O Agni; lead us beyond all danger and affliction.
Be unto us a wide broad ample fortress bless, prosper on their way our sons and offspring.


ágne, agní-.Voc.Sg.M; tvám, tvám.Nom.Sg; pāraya, √pṛ.2.Sg.Prs.Imp.Act; návyaḥ, návyas-.Nom/acc.Sg.N; asmā́n, ahám.Acc.Pl; svastíbhiḥ, svastí-.Ins.Pl.F; áti, áti; durgā́ṇi, durgá-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; pū́ḥ, púr-.Nom.Sg.F; ca, ca; pṛthvī́, pṛthú-.Nom.Sg.F; bahulā́, bahulá-.Nom.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; urvī́, urú-.Nom.Sg.F; bháva, √bhū.2.Sg.Prs.Imp.Act; tokā́ya, toká-.Dat.Sg.N; tánayāya, tánaya-.Dat.Sg.N; śám, śám; yós, yós.

(सायणभाष्यम्)
आयुष्कामेष्ट्याम् अग्ने त्वं पारय इति द्वे स्विष्टकृतो याज्ये याहि नः इति चतुर्थ्यनुवाक्या। पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारया नव्यो अस्मानिति संयाज्ये (आश्व.श्रौ.२.१०) इति सूत्रितम्। एते एव स्वस्त्ययन्यामपि संयाज्ये इति सूत्रितत्वात्॥
हे अग्ने त्वं नव्यः नवतरः स्तुत्यो वा त्वम् अस्मान् यागानुष्ठातॄन् अति पारय कर्म समापय्य अतिपारय अतिक्रामय। केन साधनेन। स्वस्तिभिः। अस्तिरभिपूजितः। सुशब्दः शोभनवचनः। अत्यन्तं पूजितैर्यज्ञादिसाधनैः। कानि। दुर्गाणि दुर्गमनानि पापानि। अनतिक्रमणीयानि दुरिताख्यानि अतिपारय। किंच नः अस्माकं पृथ्वी पृथुतरा पूश्च पुरी अपि भवत्विति शेषः। चशब्दो वक्ष्यमाणेन सह समुच्चयार्थः। पूरिति जात्येकवचनम्। पुराण्यपि भवन्त्वित्यर्थः। तथा नः अस्माकम् उर्वी पृथ्वी अपि बहुतरा भवतु। त्वं तु तोकाय अपत्याय तनयाय पुत्राय। तोकशब्दोऽपत्यसामान्यवचनः। तनयशब्दः पुत्रवचनः। शं सुखं योः मिश्रयिता भव। यद्वा। रोगाणां शमनं भयानां यावनं च भव कुर्वित्यर्थः॥
ágne tvám asmád yuyodhy ámīvāḥ-, ánagnitrā abhy ámanta kṛṣṭī́ḥ
púnar asmábhyaṁ suvitā́ya deva, kṣā́ṁ víśvebhir amṛ́tebhir yajatra

O God-like divine learned physician! meeting people lovingly and desiring their welfare, you remove from us the diseases which make people ill. Without them, the people do not attain health. Help us in having good administration on earth by way of giving the nectar like nourishing medicines in order to acquire wealth and prosperity.
(Griffith:) Far from us, Agni, put you all diseases let them strike lauds that have no saving Agni.
Deity, make our home again to be a blessing, with all the Immortal Deities, O Holy.


ágne, agní-.Voc.Sg.M; tvám, tvám.Nom.Sg; asmát, ahám.Abl.Pl; yuyodhi, √yu.2.Sg.Prs.Imp.Act; ámīvāḥ, ámīvā-.Acc.Pl.F; ánagnitrāḥ, ánagnitrā-.Acc.Pl.F; abhí, abhí; ámanta, √am.3.Pl.Prs.Sbjv.Med; kṛṣṭī́ḥ, kṛṣṭí-.Acc.Pl.F; púnar, púnar; asmábhyam, ahám.Dat.Pl; suvitā́ya, suvitá-.Dat.Sg.N; deva, devá-.Voc.Sg.M; kṣā́m, kṣám-.Acc.Sg.F; víśvebhiḥ, víśva-.Ins.Pl.M; amṛ́tebhiḥ, amṛ́ta-.Ins.Pl.M; yajatra, yájatra-.Voc.Sg.M.

(सायणभाष्यम्)
हे अग्ने त्वम् अमीवाः रोगान् अस्मत् अस्मत्तः युयोधि व्यावर्तय। याः अनग्नित्राः अग्निना अपालिताः कृष्टीः प्रजाः अभ्यमन्त अभिमिमतेऽस्मान्॥ यच्छब्दाध्याहारादनिघातः। ताः युयोधि। यद्वा। ता अनग्नित्राः पापिन्यः कृष्टयः प्रजा अभ्यमन्त। त्वया अभ्यमितुमभितो रोगैः प्रापयितुमर्हन्ति। वयं तु न तादृशाः। अतोऽस्मत्तो वियोजयेत्यर्थः। न केवलं वियोगमात्रं अपि तु पुनः पुनरिदं कर्तव्यम्। अस्मभ्यम् अस्मदर्थं सुविताय शोभनफलाय हे यजत्र यष्टव्य देव द्योतमानाग्ने विश्वेभिरमृतेभिः सर्वैरमरणधर्मभिः अन्यैर्यष्टव्यैर्देवैः सह क्षां पृथिवीं देवयजनलक्षणाम् आगच्छेति शेषः॥
pāhí no agne pāyúbhir ájasrair, utá priyé sádana ā́ śuśukvā́n
mā́ te bhayáṁ jaritā́raṁ yaviṣṭha, nūnáṁ vidan mā́paráṁ sahasvaḥ

O learned man! you are shining like the fire and bright with knowledge and humility. Protect us with your incessant protective powers in our loving home, in our body and outside. O young (energetic) and enduring scholar! let no fear overcome your admirer today, nor in future.
(Griffith:) Preserve us, Agni, with perpetual relief, refulgent in the dwelling which you love.
O Conqueror, most youthful, let no danger touch him who praises you to-day or after.


pāhí, √pā.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; pāyúbhiḥ, pāyú-.Ins.Pl.M; ájasraiḥ, ájasra-.Ins.Pl.M; utá, utá; priyé, priyá-.Loc.Sg.N; sádane, sádana-.Loc.Sg.N; ā́, ā́; śuśukvā́n, √śuc.Nom.Sg.M.Prf.Act; mā́, mā́; te, tvám.Dat/gen.Sg; bhayám, bhayá-.Nom/acc.Sg.N; jaritā́ram, jaritár-.Acc.Sg.M; yaviṣṭha, yáviṣṭha-.Voc.Sg.M; nūnám, nūnám; vidat, √vid.3.Sg.Aor.Inj.Act; mā́, mā́; aparám, aparám; sahasvaḥ, sáhasvant-.Voc.Sg.M.

(सायणभाष्यम्)
पाहि नः इत्यस्या विनियोगद्वयम् अग्ने त्वं पारय इत्यत्रोक्तम्। तथाग्नेयपशावेषैव हविषोऽनुवाक्या। तथा च सूत्रितं – पाहि नो अग्ने पायुभिरस्रैः प्र वः शुक्राय भानवे भरध्वम् (आश्व.श्रौ.३.७) इति॥
हे अग्ने नः अस्मान् अजस्रैः अनवरतैरविच्छिन्नैः पायुभिः पालनप्रकारैः पाहि पालय। उत अपि च प्रिये सदने तव प्रियभूते यागगृहे आ सर्वतः शुशुक्वान् दीप्यमानो भवेति शेषः। किंच हे यविष्ठ युवतम ते तव जरितारं गरितारं स्तोतारं मां नूनम् अद्य भयं मा विदत् मा लभतां मा आप्नोतु। हे सहस्वः बलवन्नग्ने अपरम् अपरस्मिन्काले भयं मा विदत्। अपरं मदन्यं वा मा विदत्॥ अच्युताय भौमाय एककपालपुरोडशहोमे मा नो अग्ने इत्यनया आशयमभिजुहोति। तथा च सूत्रितं – मा नो अग्नेऽव सृजो अघायेत्येनमाशयेनाभिजुहोति (आश्व.गृ.२.१.६) इति॥
mā́ no agné va sṛjo aghā́ya-, -aviṣyáve ripáve duchúnāyai
mā́ datváte dáśate mā́dáte no, mā́ rī́ṣate sahasāvan párā dāḥ

O mighty scholar! shining with wisdom like the fire, you do not abandon us under the charge of a wicked, voracious, and malevolent foe. Neither abandon us to one who has fangs and who bites nor to a malignant, violent person. Please never ask us to do any sinful act, but inspire us to perform noble deeds.
(Griffith:) Give not us up a prey to sin, O Agni, the greedy enemy that brings us trouble;
Not to the fanged that bites, not to the toothless: give not us up, you Conqueror, to the spoiler.


mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; áva, áva; sṛjaḥ, √sṛj.2.Sg.Prs.Inj.Act; aghā́ya, aghá-.Dat.Sg.M/n; aviṣyáve, aviṣyú-.Dat.Sg.M; ripáve, ripú-.Dat.Sg.M; duchúnāyai, duchúnā-.Dat.Sg.F; mā́, mā́; datváte, datvánt-.Dat.Sg.M/n; dáśate, √daṁś.Dat.Sg.M/n.Prs.Act; mā́, mā́; adáte, adánt-.Dat.Sg.M/n; naḥ, ahám.Acc/dat/gen.Pl; mā́, mā́; rī́ṣate, √riṣ.Dat.Sg.M/n.Aor.Act; sahasāvan, sahasāvan-.Voc.Sg.M; párā, párā; dāḥ, √dā.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे अग्ने नः अस्मान् अघाय हिंसकाय अविष्यवे। अविष्यतिरत्तिकर्मा। अन्नेच्छवे दुच्छुनायै। शुनं सुखम्। दुष्टसुखकारिणे। दुःखकारिणे इत्यर्थः। तस्मै रिपवे मा अव सृजः मा त्याक्षीः तदधीनं मा कुवित्यर्थः। तथा नः अस्मान् दत्वते दन्तवते दशते खादते सर्पादये मा अव सृजः। तथा नः अस्मान् अदते अदन्तकाय शृङ्गादिभिर्घातिने मा अव सृजः। तथा रिषते हिंसकाय तस्करराक्षसादये हे सहसावन् सहस्विन मा परा दाः पराभूतं मा देहि सर्वथा न देहीत्यर्थः॥
ví gha tvā́vām̐ ṛtajāta yaṁsad, gṛṇānó agne tanvè várūtham
víśvād ririkṣór utá vā ninitsór, abhihrútām ási hí deva viṣpáṭ

O learned person! you are shining like Agni (energy), excellent and renowned on account of truthful conduct. You are always desirous of conquering all evils. A scholar like you, praising God bestows happiness and health for our body. You are near to those who are virtuous and keep at distance from all those who are inclined to harm. Therefore, you keep the crooked persons in check.
(Griffith:) Such as you are, born after Law, O Agni when lauded give protection to our bodies,
From whosoever would reproach or injure: for you, Deity, rescue from all oppression.


, ví; gha, gha; tvā́vān, tvā́vant-.Nom.Sg.M; ṛtajāta, ṛtájāta-.Voc.Sg.M; yaṁsat, √yam.3.Sg.Aor.Sbjv.Act; gṛṇānáḥ, √gṝ.Nom.Sg.M.Prs.Med; agne, agní-.Voc.Sg.M; tanvè, tanū́-.Dat.Sg.F; várūtham, várūtha-.Nom/acc.Sg.N; víśvāt, víśva-.Abl.Sg.M; ririkṣóḥ, ririkṣú-.Abl.Sg.M.Des; utá, utá; , vā; ninitsóḥ, ninitsú-.Abl.Sg.M.Des; abhihrútām, abhihrút-.Gen.Pl.F; ási, √as.2.Sg.Prs.Ind.Act; , hí; deva, devá-.Voc.Sg.M; viṣpáṭ, viṣpáś-.Nom.Sg.M.

(सायणभाष्यम्)
हे ऋतजात यज्ञार्थमुत्पन्न अग्ने वरूथं वरणीयं त्वां तन्वे शरीरपोषाय गृणानः स्तुवन् त्वावान् त्वया देवतया तद्वान् जनः वि घ यंसत् विमुञ्चति खलु आत्मानम्। कस्मात्सकाशात्। रिरिक्षोः हिंसितुमिच्छोश्चोरादेः सकाशात्। उत वा अथवा निनित्सोः निन्दितुमिच्छतः। हे देव अभिह्रुताम् आभिमुख्येन कुटिलं कुर्वतां द्विषां विष्पट् विशेषेण बाधकः असि हि। अतः त्वदनुग्रहात् अयं जनो वि यंसत्॥
tváṁ tā́m̐ agna ubháyān ví vidvā́n, véṣi prapitvé mánuṣo yajatra
abhipitvé mánave śā́syo bhūr, marmṛjénya uśígbhir nā́kráḥ

O adorable learned man! You are punisher of the wicked like the fire. You are sagacious and administer punishment to both kinds of men, the crooked, revilers or violent at appropriate time. In proper dealings, you are worthy for giving instructions to a thoughtful person. You are to be honored by those who love and are like you. You never leave a wicked without advice or punishment, as and when necessary.
(Griffith:) You, well discerning both these classes, come to men at early morn, O holy Agni.
Be you obedient unto man at evening, to be adorned, as keen, by eager suitors.


tvám, tvám.Nom.Sg; tā́n, sá- ~ tá-.Acc.Pl.M; agne, agní-.Voc.Sg.M; ubháyān, ubháya-.Acc.Pl.M; , ví; vidvā́n, √vid.Nom.Sg.M.Prf.Act; véṣi, √vī.2.Sg.Prs.Ind.Act; prapitvé, prapitvá-.Loc.Sg.N; mánuṣaḥ, mánus-.Acc.Pl.M; yajatra, yájatra-.Voc.Sg.M; abhipitvé, abhipitvá-.Loc.Sg.N; mánave, mánu-.Dat.Sg.M; śā́syaḥ, śā́sya-.Nom.Sg.M; bhūḥ, √bhū.2.Sg.Aor.Inj.Act; marmṛjényaḥ, marmṛjénya-.Nom.Sg.M; uśígbhiḥ, uśíj-.Ins.Pl.M; , ná; akráḥ, akrá-.Nom.Sg.M.

(सायणभाष्यम्)
हे यजत्र यष्टव्य अग्ने त्वं तान् यष्टॄनयष्टॄंश्च उभयान् मनुषः मनुष्यान् विविच्य विद्वान् जानन् प्रपित्वे संनिहिते एव काले वेषि कामयसे यष्टॄन्। तथा कुर्वन् अक्रः आक्रमिता त्वं मनवे। षष्ट्यर्थे चतुर्थी। मनुष्यस्य यजमानस्य अभिपित्वे अभिप्राप्तकालेऽभिगमनवति यज्ञे वा शास्यः भूः शिक्षणीयो भव। इदं कुरु इदं कुरु इति विधेयो भव। मर्मृजेन्यः शोधयिता यजमानः उशिग्भिः कामयमानैर्ऋत्विग्भिरिव॥
ávocāma nivácanāny asmin, mā́nasya sūnúḥ sahasāné agnaú
vayáṁ sahásram ṛ́ṣibhiḥ sanema, vidyā́meṣáṁ vṛjánaṁ jīrádānum

O men! we utter good righteous and balanced words to a man who equally is the son of a learned person and is himself a fire-like learned mighty man, and who subdues his enemies. We distribute that knowledge along with the sages, because they know the true meaning of the Vedas. You should also do the same way, so that we may fulfill the noble desires, strength and long life.
(Griffith:) To him have we addressed our pious speeches, I, Mana’s son, to him victorious Agni.
May we gain countless riches with the sages. May we find strengthening food in full abundance.


ávocāma, √vac.1.Pl.Aor.Ind.Act; nivácanāni, nivácana-.Nom/acc.Pl.N; asmin, ayám.Loc.Sg.M/n; mā́nasya, mā́na-.Gen.Sg.M; sūnúḥ, sūnú-.Nom.Sg.M; sahasāné, sahasāná-.Loc.Sg.M; agnaú, agní-.Loc.Sg.M; vayám, ahám.Nom.Pl; sahásram, sahásra-.Nom/acc.Sg.N; ṛ́ṣibhiḥ, ṛ́ṣi-.Ins.Pl.M; sanema, √san.1.Pl.Aor.Opt.Act; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
वयम् अस्मिन् अग्नौ निवचनानि नियमपूर्वकाणि वचांसि स्तोत्ररूपाणि अवोचाम ब्रूमः। अग्निर्विशेष्यते। मानस्य सूनुः। मीयत इति मानो मन्त्रः। तस्य सूनुरग्निः मन्त्रेण उत्पद्यमानत्वात्। सप्तम्यर्थे प्रथमा। मानस्य सूनौ सहसाने शत्रूणामभिभवितरि अग्नौ अवोचाम। वयम् एभिः ऋषिभिः अतीन्द्रियार्थप्रकाशकैर्मन्त्रैः साधनैः सहस्रम् अपरिमितं धनं सनेम संभजेमहि। विद्याम इति गतम्॥

(<== Prev Sūkta Next ==>)
 
anarvā́ṇaṁ vṛṣabhám mandrájihvam, bṛ́haspátiṁ vardhayā návyam arkaíḥ
gāthānyàḥ surúco yásya devā́ḥ-, āśṛṇvánti návamānasya mártāḥ

O learned householder! you honor by offering food etc. to a worthy guest who is well-versed in and preserver of the Shastric knowledge. He is the showerer of happiness, sweet-tongued, generally preaching on foot (and not riding a horse) and recites good stories.
(Griffith:) Glorify you Brhaspati, the scatheless, who must be praised with hymns, sweet-tongued and mighty,
To whom as leader of the song, resplendent, worthy of lauds, both Deities and mortals listen.


anarvā́ṇam, anarván-.Acc.Sg.M; vṛṣabhám, vṛṣabhá-.Acc.Sg.M; mandrájihvam, mandrájihva-.Acc.Sg.M; bṛ́haspátim, bṛ́haspáti-.Acc.Sg.M; vardhaya, √vṛdh.2.Sg.Prs.Imp.Act; návyam, návya-.Acc.Sg.M; arkaíḥ, arká-.Ins.Pl.M; gāthānyàḥ, gāthānī́-.Gen.Sg.M; surúcaḥ, surúc-.Gen.Sg.M; yásya, yá-.Gen.Sg.M/n; devā́ḥ, devá-.Nom.Pl.M; āśṛṇvánti, √śru.3.Pl.Prs.Ind.Act; návamānasya, √nu- ~ nū.Gen.Sg.M.Prs.Med; mártāḥ, márta-.Nom.Pl.M.

(सायणभाष्यम्)
अनर्वाणम् इत्यष्टर्चमेकादशं सूक्तमागस्त्यं बार्हस्पत्यं त्रैष्टुभम्। अनर्वाणं बार्हस्पत्यम् इत्यनुक्रान्तम्। श्रौतविनियोगो लैङ्गिकः। अत्र शौनकः – स्नात्वा जपेदनर्वाणं नमस्कृत्य बृहस्पतिम्। वीरान् धनं च प्राप्नोति सोऽश्लोक्यं च नियच्छति (ऋग्वि.१.१५३ – १५४) इति॥
हे होतः नव्यं नवतरं स्तुत्यं वा तम् अनर्वाणम् अगन्तारम्। स्तोतुरधीनमित्यर्थः। वृषभम् अपां फलानां वर्षितारं मन्द्रजिह्वं मादकवाचं बृहस्पतिं मन्त्रस्य पालयितारमेतन्नामकं देवम् अर्कैः अर्चनसाधनैर्मन्त्रैः वर्धय प्रवृद्धं कुरु। सुरुचः शोभनदीप्तेः नवमानस्य स्तूयमानस्य॥ कर्मणि कर्तृप्रत्ययः॥ यस्य बृहस्पतेः॥ कर्मणि षष्ठ्यः॥ रोचमानं स्तूयमानं गाथान्यः। गाथेति वाङ्नाम। स्तुतिवचसो नेतारः देवाः व्यवहर्तारः मर्ताः मनुष्याः होत्रादयः। यद्वा। नवमानस्य स्तुवानस्य यजमानस्य संबन्धिनस्ते। आशृण्वन्ति आश्रावयन्ति पुरा तं बृहस्पतिं वर्धय। अत्र अनर्वाणमप्रत्यृतमन्यस्मिन् (निरु.६.२३) इत्यादि निरुक्तं द्रष्टव्यम्॥
tám ṛtvíyā úpa vā́caḥ sacante, sárgo ná yó devayatā́m ásarji
bṛ́haspátiḥ sá hy áñjo várāṁsi, víbhvā́bhavat sám ṛté mātaríśvā

Brihas-pati, the great master and preserver of the Shastric wisdom, is a benefactor of men like the air. He is loved by all on account of his truthful conduct. He is created by Omnipresent God who has done many a noble deeds. The Brihas-pati has been meant and made for the welfare of those who cherish to make themselves divine. All appropriate words full of wisdom and good education glorify him like the creation.
(Griffith:) On him wait songs according to the season even as a stream of pious men set moving.
Brhaspati – for he laid out the expanses – was, at the ritual, vast Matarisvan.


tám, sá- ~ tá-.Acc.Sg.M; ṛtvíyāḥ, ṛtvíya-.Nom.Pl.F; úpa, úpa; vā́caḥ, vā́c-.Nom.Pl.F; sacante, √sac.3.Du.Prs.Ind.Med; sárgaḥ, sárga-.Nom.Sg.M; , ná; yáḥ, yá-.Nom.Sg.M; devayatā́m, √devay.Gen.Pl.M/n.Prs.Act; ásarji, √sṛj.3.Sg.Aor.Ind.Pass; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; , hí; áñjas, áñjas; várāṁsi, váras-.Nom/acc.Pl.N; víbhvā, víbhvan-.Nom.Sg.M; ábhavat, √bhū.3.Sg.Iprf.Ind.Act; sám, sám; ṛté, ṛtá-.Loc.Sg.N; mātaríśvā, mātaríśvan-.Nom.Sg.M.

(सायणभाष्यम्)
बार्हस्पत्ये पशौ तमृत्वियाः इत्येषा वपायाज्या। सूत्रितं च – बृहस्पते अति यदर्यो अर्हात्तमृत्विया उप वाचः सचन्ते (आश्व.श्रौ.३.७) इति॥
तं बृहस्पतिम् ऋत्विया वर्षर्तुसंबन्धिन्यः वाचः माध्यमिकाः उप सचन्ते समीपे सेवन्ते। यः सर्गो न उदकस्य स्रष्टापि। नशब्दोऽप्यर्थे। देवयतां देवानिच्छतां यजमानानाम् असर्जि फलम्। यद्वा। देवं तमिच्छतां मनुष्याणाम् असर्जि सृष्टवान्वृष्ट्युदकम्। यद्वा। ऋत्वियाः प्राप्तकालीना वाचः होत्रादिप्रेरिता वाचः उप सचन्ते तं यः सर्गो न उदकसृष्टिरिव। सः स एव बृहस्पतिः अञ्जः हि व्यञ्जकः खलु। तस्मिन् वर्षति सर्वे भवन्ति। अत एव विभ्वा विभुर्व्याप्तः मातरिश्वा वृष्टिनिर्मातरि अन्तरिक्षे चेष्टमानो वायुसदृशो वा वरांसि वरणीयानि वृष्ट्यादिफलानि संपादयन् ऋते उदके निमित्तभूते सति सम् अभवत् संभूतः। अथवा। अञ्जो यज्ञियानां व्यञ्जकः मातरिश्वा फलस्य निर्मातरि यज्ञे श्वसिता वर्तमानः स बृहस्पतिर्ऋते यज्ञे निमित्तभूते सति वरांसि वरणीयानि हवींषीच्छन् विभ्वा विभुः समभवत्॥
úpastutiṁ námasa údyatiṁ ca, ślókaṁ yaṁsat savitéva prá bāhū́
asyá krátvāhanyò yó ásti, mṛgó ná bhīmó arakṣásas túviṣmān

With the help and knowledge of a good person who is free from crookedness and recites His Glory, works hard and speaks truth, he protects a humble person like the sun rays. Likewise, an industrious man doing works during the day time, becomes strong like a fearful lion.
(Griffith:) The praise, the verse that offers adoration, may he bring forth, as the Sun sends his arms out,
He who gives daily light through this Deity’s wisdom, strong as a dread wild beast, and inoffensive.


úpastutim, úpastuti-.Acc.Sg.F; námasaḥ, námas-.Gen.Sg.N; údyatim, údyati-.Acc.Sg.F; ca, ca; ślókam, ślóka-.Acc.Sg.M; yaṁsat, √yam.3.Sg.Aor.Sbjv.Act; savitā́, savitár-.Nom.Sg.M; iva, iva; prá, prá; bāhū́, bāhú-.Nom/acc.Du.M; asyá, ayám.Gen.Sg.M/n; krátvā, krátu-.Ins.Sg.M; ahanyàḥ, ahanyà-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; ásti, √as.3.Sg.Prs.Ind.Act; mṛgáḥ, mṛgá-.Nom.Sg.M; , ná; bhīmáḥ, bhīmá-.Nom.Sg.M; arakṣásaḥ, arakṣás-.Gen.Sg.M; túviṣmān, túviṣmant-.Nom.Sg.M.

(सायणभाष्यम्)
अयं बृहस्पतिः उपस्तुतिं यजमानेनोपेत्य क्रियमाणां स्तुतिं नमसः हविर्लक्षणस्यान्नस्य उद्यतिम् उद्धारं च श्लोकम् अन्यो यो मन्त्रविशेषोऽस्ति तं च प्र यंसत् प्रकर्षेण यतते स्वीकर्तुम्। यजमानो वा तत्सर्वं प्रयच्छत्यस्मै। तत्र दृष्टान्तः। सवितेव सूर्य इव। स यथा स्तोत्रादिकं स्वीकरोति तद्वत्। यजमानप्रदानपक्षे सविता सर्वस्य प्रसविता सूर्य इव। स यथा बाहुभ्यः प्रकाशादि प्रयच्छति तद्वत् बाहू बाहुभ्यां यजमानोऽपीत्यर्थः। तस्य महत्त्वमाह। अरक्षसः स्वविरोधिरक्षोरहितस्य अस्य बृहस्पतेः क्रत्वा कर्मणा सामर्थ्येन अहन्यः अह्नि साधुः यः सूर्यः अस्ति सः भीमः न मृगः इव भयजनकः सिंहादिरिव भीमो भयहेतुः तुविष्मान् बलवान् परिभ्रमतीति शेषः। यस्य माहात्म्येन मन्त्राभिमानिनो बृहस्पतेः सामर्थ्यात् मन्देहाद्यसुराञ्जित्वातितेजस्वी भवति तादृशो महानुभावो यजमानदत्तं हविरादिकं स्वीकरोतीत्यर्थः॥
asyá ślóko divī́yate pṛthivyā́m, átyo ná yaṁsad yakṣabhṛ́d vícetāḥ
mṛgā́ṇāṁ ná hetáyo yánti cemā́ḥ-, bṛ́haspáter áhimāyām̐ abhí dyū́n

The glory and truthful speech of this Brihas-pati (a great scholar) is apparent in the divine dealing and on the earth. It is quick like a fast horse. Brihas-pati upholds the adorable learned men and is very intelligent. He delivers happiness to all like a racing dear. All should utilize the speeches of that great scholar, because these spread out on all days and have benevolent wisdom like cloud.
(Griffith:) His song of praise pervades the earth and heaven: let the wise worshipper draw it, like a courser.
These of Brhaspati, like hunters’ arrows, go to the skies that change their hue like serpents.


asyá, ayám.Gen.Sg.M/n; ślókaḥ, ślóka-.Nom.Sg.M; diví, dyú- ~ div-.Loc.Sg.M; ī́yate, √i.3.Sg.Prs.Ind.Med; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; átyaḥ, átya-.Nom.Sg.M; , ná; yaṁsat, √yam.3.Sg.Aor.Sbjv.Act; yakṣabhṛ́t, yakṣabhṛ́t-.Nom.Sg.M; vícetāḥ, vícetas-.Nom.Sg.M; mṛgā́ṇām, mṛgá-.Gen.Pl.M; , ná; hetáyaḥ, hetí-.Nom.Pl.F; yánti, √i.3.Pl.Prs.Ind.Act; ca, ca; imā́ḥ, ayám.Nom.Pl.F; bṛ́haspáteḥ, bṛ́haspáti-.Gen.Sg.M; áhimāyān, áhimāya-.Acc.Pl.M; abhí, abhí; dyū́n, dyú- ~ div-.Acc.Pl.M.

(सायणभाष्यम्)
अस्य बृहस्पतेः श्लोकः स्तुत्यात्मिका कीर्तिः गर्जितवाक् वा दिवि द्योतमाने द्युलोके पृथिव्यां च ईयते गच्छति व्याप्नोति। यो बृहस्पतिः अत्यो न अतनशील आदित्य इव यक्षभृत् पूजितं हविरादिकं दधानः विचेताः विविधं चेतयिता प्राणिनां विशिष्टप्रज्ञायुक्तो वा यंसत् नियच्छति फलम्। किंच मृगाणां हन्तुमन्विष्यतां हेतयः न आयुधानीवास्य बृहस्पतेः इमाः हेतयो हिंस्राणि आयुधानि यन्ति गच्छन्ति च॥ चवायोगे प्रथमा इति न निघातः। अहिमायान् आगत्य हन्त्र्योऽन्तरिक्षचारिण्यो वा माया येषां वृत्रादीनां तानसुरान् द्यून दिवसान्। कालाध्वनोः० (पा.सू.२.३.५) इति द्वितीया॥ तान्यायुधानि अभि लक्षयन्ति च॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः॥
yé tvā devosrikám mányamānāḥ, pāpā́ bhadrám upajī́vanti pajrā́ḥ
ná dūḍhyè ánu dadāsi vāmám, bṛ́haspate cáyasa ít píyārum

O great divine scholar! you should properly punish and weed out the haughty persons who are habitually sinful. The protectors of the cows are benevolent man of noble speech. You do not bless a stupid person with desired wealth. Rather you give it and approach a man, desirous of drinking milk etc. and the nectar of devotion.
(Griffith:) Those, Deity, who count you as a worthless bullock, and, wealthy sinners, live on you the Bounteous,
On fools like these no blessing you bestow: Brhaspati, you punish the spiteful.


, yá-; tvā, tvám.Acc.Sg; deva, devá-.Voc.Sg.M; usrikám, usriká-.Acc.Sg.M; mányamānāḥ, √man.Nom.Pl.M.Prs.Med; pāpā́ḥ, pāpá-.Nom.Pl.M; bhadrám, bhadrá-.Nom/acc.Sg.N; upajī́vanti, √jīv.3.Pl.Prs.Ind.Act; pajrā́ḥ, pajrá-.Nom.Pl.M; , ná; dūḍhyè, dūḷhī́-.Dat.Sg.M; ánu, ánu; dadāsi, √dā.2.Sg.Prs.Ind.Act; vāmám, vāmá-.Nom/acc.Sg.N; bṛ́haspate, bṛ́haspáti-.Voc.Sg.M; cáyase, √ci.2.Sg.Prs.Ind.Med; ít, ít; píyārum, píyāru-.Acc.Sg.M/f.

(सायणभाष्यम्)
हे देव बृहस्पते ये पापाः पापबुद्धयोऽल्पाः पज्राः हविर्लक्षणान्नवन्तः पापेन जीर्णा वा नराः भद्रं कल्याणं वा त्वाम् उस्रिकम्। उस्रियेति गोनाम। कुत्सितामल्पक्षीरोत्स्राविणीं गां जीर्णमनड्वाहं वा मन्यमानाः उपजीवन्ति उपेत्य प्राणन्ति अल्पं याचन्ते इत्यर्थः। दूढये दुर्धिये॥ वचनव्यत्ययः॥ दुर्बुद्धिभ्यस्तेभ्यः वामं वननीयं धनं न अनु ददासि अनुकूलं न वितरसि। हे बृहस्पते देव पियारुं सोमपानशीलं सोमेन यष्टारं महाफलरिप्सुं तु चयसे इत् गच्छस्येवानुग्रहीतुम्॥ चय गतौ इत्यस्येदं रूपम्॥ यद्वा। हे बृहस्पते पियारुं हिंसकम्॥ पीयतेर्हिंसाकर्मणः इदं रूपम्॥ तं प्राणिहिंसकं चयसे इत्। हंस्येव। बृहस्पते यच्चातयसि देवपीयुम् (निरु.४.२५) इति निरुक्तम्॥
supraítuḥ sūyávaso ná pánthāḥ-, durniyántuḥ páriprīto ná mitráḥ
anarvā́ṇo abhí yé cákṣate naḥ-, -ápīvṛtā aporṇuvánto asthuḥ

Our preachers should be the persons who never go astray from the path of Dharma or righteousness. They should be men of determination, who never make us ignorant. They tell us the truth like the path followed by a noble learned person. Such a man eats good food and is affectionate and friend of administrators restraining the bad elements.
(Griffith:) Like a fair path is he, where grass is pleasant, though hard to win, a Friend beloved most early.
Those who unharmed by enemies behold us, while they would make them bare, stood closely compassed.


supraítuḥ, supraítu-.Nom.Sg.M; sūyávasaḥ, sūyávasa-.Nom.Sg.M; , ná; pánthāḥ, pánthā- ~ path-.Nom.Sg.M; durniyántuḥ, durniyántu-.Nom.Sg.M; páriprītaḥ, √prī.Nom.Sg.M; , ná; mitráḥ, mitrá-.Nom.Sg.M; anarvā́ṇaḥ, anarván-.Nom.Pl.M; abhí, abhí; , yá-; cákṣate, √cakṣ.3.Pl.Prs.Ind.Med; naḥ, ahám.Acc/dat/gen.Pl; ápīvṛtāḥ, √vṛ.Acc.Pl.F; aporṇuvántaḥ, √vṛ.Nom.Pl.M.Prs.Act; asthuḥ, √sthā.3.Pl.Aor.Ind.Act.

(सायणभाष्यम्)
हे बृहस्पते त्वं सुप्रैतुः सुष्ठु गन्तुर्मनुष्यस्य सुयवसः शोभनान्नस्य पन्थाः न मार्गं इव सुष्ठु यज्ञमार्गगामिनः सुयवसः पन्था इव सुखकारी भवेत्यर्थः। किंच दुर्नियन्तुः दुःखेन नियमितुः राज्ञः परिप्रीतः सर्वप्रकारेण संतुष्टो द्वेषादिरहितः मित्रः न सुहृन्मन्त्रीव। स यथा दुर्नयात् निवर्तयति तद्वत् त्वमपि तथा अस्मभ्यं कुर्वित्यर्थः। सखिवत् अमार्गान्निवर्त्य मार्गे यज्ञादिरूपे योजयित्वा तत्रापि फलप्रदो भवेत्यर्थः। किंच अनर्वाणः अपापाः ये नराः नः अस्मान् अभि आभिमुख्येन चक्षते बोधयन्ति ते अपीवृताः अज्ञानेनावृता अपि अपोर्णुवन्तः अपगतावरणवन्तो ज्ञानवन्तः अस्थुः तिष्ठन्तु। यद्वा। अनर्वाणस्त्वामप्राप्नुवन्तो येऽस्मद्विरोधिनो नोऽस्मानभि चक्षते अभिवदन्ति निन्दन्ति तेऽपीवृता आच्छादित रक्षिता अपि अपोर्णुवन्तः अपगतरक्षणा भवन्ति॥
sáṁ yáṁ stúbho vánayo ná yánti, samudráṁ ná sraváto ródhacakrāḥ
sá vidvā́m̐ ubháyaṁ caṣṭe antár, bṛ́haspátis tára ā́paś ca gṛ́dhraḥ

The teacher imparts happiness upon all students who approach. Like the earth, which upholds all the things and revolves around the sun, the rivers go to the sea. Likewise such an upholder of the great Vedic wisdom, crosses the river of miseries. Indeed, he is desirous of bringing about the welfare of mankind, and imparts mundane and spiritual knowledge to all.
(Griffith:) He to whom songs of praise go forth like torrents, as rivers eddying under banks flow sea-ward –
Brhaspati the wise, the eager, closely looks upon both, the waters and the vessel.


sám, sám; yám, yá-.Acc.Sg.M; stúbhaḥ, stúbh-.Nom.Pl.F; avánayaḥ, aváni-.Nom.Pl.F; , ná; yánti, √i.3.Pl.Prs.Ind.Act; samudrám, samudrá-.Acc.Sg.M; , ná; sravátaḥ, sravát-.Nom.Pl.F; ródhacakrāḥ, ródhacakra-.Nom.Pl.F; , sá- ~ tá-.Nom.Sg.M; vidvā́n, √vid.Nom.Sg.M.Prf.Act; ubháyam, ubháya-.Nom/acc.Sg.N; caṣṭe, √cakṣ.3.Sg.Prs.Ind.Med; antár, antár; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; táraḥ, táras-.Nom/acc.Sg.N; ā́paḥ, áp-.Acc.Pl.F; ca, ca; gṛ́dhraḥ, gṛ́dhra-.Nom.Sg.M.

(सायणभाष्यम्)
सं यं स्तुभः इत्येषा बार्हस्पत्ये पशौ पुरोडाशस्य याज्या। सूत्रितं च – सं यं स्तुभोऽवनयो न यन्त्येवा पित्रे (आश्व.श्रौ.३.७) इति॥
यं बृहस्पतिं स्तुभः स्तोत्राणि अवनयो न सर्वा अवनयो भूमयो मनुष्या यथा स्वामिनं कर्म प्रति वा सं यन्ति संगच्छन्ति तद्वत् तथा समुद्रं रोधचक्राः। नदीनामैतत्। रोधनशीलानि चक्राणि यासु तास्तादृश्यः कूलं क्रममाणाः वा स्रवतः स्रवन्त्यो नद्यो यथा यन्ति तद्वत् सर्वा अपि स्तुतयो यमेव प्राप्नुवन्ति गृध्रः गर्धनशीलो वृष्टिमाकाङ्क्षमाणः सः बृहस्पतिः विद्वान् वक्ष्यमाणाभिज्ञः तरः तरणं जलाभिवृद्धिम् आपः उदकानि च उभयम् अन्तः मध्ये स्थित्वा चष्टे पश्यति करोतीत्यर्थः॥
evā́ mahás tuvijātás túviṣmān, bṛ́haspátir vṛṣabhó dhāyi deváḥ
sá na stutó vīrávad dhātu gómad, vidyā́meṣáṁ vṛjánaṁ jīrádānum

Brihas-pati is the protector of all learnings and preachings of the Vedas. He is the best among the scholars, is mighty and beneficent. He is also full of physical and spiritual forces. He is the most desirable and has been glorified by us. May he make us possessed of the knowledge which builds heroes and makes the speech noble. Thus we may obtain wisdom, strength and long life.
(Griffith:) So has Brhaspati, great, strong and mighty, the Deity exceeding powerful, been brought here.
May he thus lauded give us cows and horses. May we find strengthening food in full abundance.


evá, evá; maháḥ, mahá-.Nom.Sg.M; tuvijātáḥ, tuvijātá-.Nom.Sg.M; túviṣmān, túviṣmant-.Nom.Sg.M; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; dhāyi, √dhā.3.Sg.Aor.Inj.Pass; deváḥ, devá-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; stutáḥ, √stu.Nom.Sg.M; vīrávat, vīrávant-.Nom/acc.Sg.N; dhātu, √dhā.3.Sg.Aor.Imp.Act; gómat, gómant-.Nom/acc.Sg.N; vidyā́ma, √vid.1.Pl.Prf.Opt.Act; iṣám, iṣá-.Acc.Sg.M; vṛjánam, vṛjána-.Acc.Sg.M; jīrádānum, jīrádānu-.Acc.Sg.M.

(सायणभाष्यम्)
महः महान् तुविजातः बह्वर्थमुत्पन्नः तुविष्मान् बलवान् वृषभः अपां वर्षिता देवः बृहस्पतिः एव एवं स्तुतिप्रकारेण धायि धीयते स्तूयते इत्यर्थः। सः स्तुतः देवः नः अस्माकं वीरवत् पुत्राद्युपेतं गोमत् गोभिर्युक्तं फलं धातु करोत्वित्यर्थः। विद्याम इति गतम्॥

(<== Prev Sūkta)
 
káṅkato ná káṅkataḥ-, -átho satīnákaṅkataḥ
dvā́v íti plúṣī íti, ny àdṛ́ṣṭā alipsata

There are some creatures of mild (poison) while others of strong venom. Some are aquatic (living in water), some reptiles snakes and some are insects, but they all are either destructive of life or create burning in the body. The anoint with their poison, we should have full knowledge about them, so that proper treatment may be resorted to.
(Griffith:) Venomous, slightly venomous, or venomous aquatic worm,
Both creatures, stinging, unobserved, with poison have infected me.


káṅkataḥ, káṅkata-.Nom.Sg.M; , ná; káṅkataḥ, káṅkata-.Nom.Sg.M; átha, átha; u, u; satīnákaṅkataḥ, satīnákaṅkata-.Nom.Sg.M; dvaú, dvá-.Nom.Du.M; íti, íti; plúṣī, plúṣi-.Nom.Du.M; íti, íti; , ní; adṛ́ṣṭāḥ, adṛ́ṣṭa-.Nom.Sg.M; alipsata, √lip.3.Pl.Aor.Ind.Med.

(सायणभाष्यम्)
कङ्कतः इति षोडशर्चं द्वादशं सूक्तम्। ऋषिरगस्त्यः। अप्तृणसूर्यास्त्रयो देवताः। त्रिष्टुप् छन्दः। सूर्ये विषम् इत्याद्यास्तिस्रो महापङ्क्तयः। अष्टकौ सप्तकः षट्को दशको नवकश्च (अनु.१०.३) इत्युक्तलक्षणोपेतत्वात्। नवानाम् इत्येषा त्रयोदशी महाबृहती। चत्वारोऽष्टका जागतश्च महाबृहती (अनु.९.९) इति ह्युक्तम्। अत्र यद्यपि अक्षराणि न्यूनानि तथापि व्यूहेन पूरणीयानि। अत्रानुक्रमणिका – कङ्कतः षोळशोपनिषदानुष्टुभमप्तृणसौर्यं विषशङ्कावानगस्त्यः प्राब्रवीद्दशम्याद्याश्च तिस्रो महापङ्क्तयो महाबृहती च इति। उपनिषदिति रहस्यमित्यर्थः। विषशङ्कायुक्तोऽगस्त्यः तत्परिहाराय इदमुक्तवान्। श्रौतस्य विशेषविनियोगो लैङ्गिकः। अत्र शौनकः – कङ्कतो नेति सूक्तं तु विषार्तः प्रयतो जपेत्। विषं न क्रमते चास्य सर्पाद्दृष्टिविषादपि॥ यत् कीटलूतासु विषं दंष्ट्रिवृश्चिकतश्च यत्। मूलं च कृत्रिमं चैव जपन्सर्वमपोहति (ऋग्वि.१.१५४, – १ ५६) इति॥
कङ्कतः अल्पविषः कश्चित् न कङ्कतः तद्विपरीतोऽनल्पविषो महोरगादिः॥ तकतेर्गत्यर्थस्य वर्णव्यत्ययेन कङ्कत इति सरन् भवति। अथो अपि च सतीनकङ्कतः। सतीनमित्युदकनाम सतीनं गहनम् (नि.१.१२.५९) इति तन्नामसु पाठात्। उदकचारी अल्पविषवान् कश्चिद्दुन्दुभादिः। एवं द्वाविति अल्पविषमहाविषभेदेन जलस्थलभेदेन वा द्विप्रकाराविति। प्लुषी इति प्लोषणाविति। प्रकारद्वैविध्यदाहकत्वयोः प्रतिपादनाय इतिकारद्वयम्। तथा अदृष्टाः अदृश्यमानरूपा एतत्संज्ञकाश्च केचिद्विषधराः एवमुक्तप्रकारा ये सन्ति ते नूनं मां नि अलिप्सत विशेषेण लिम्पन्ति। सर्वाण्यङ्गानि विषमावृणोति। केन एवं कृतमिति न ज्ञायते इति भावः॥
adṛ́ṣṭān hanty āyatī́-, átho hanti parāyatī́
átho avaghnatī́ hanti-, átho pinaṣṭi piṁṣatī́

The antidote in the case of bitten person counteracts the effect of venomous insects and creatures. It though causing pain in the beginning, destroys the venomous creatures, and insects with its odor and spray of powders.
(Griffith:) Coming, it kills the unobserved; it kills them as it goes away,
It kills them as it drives them off, and bruising bruises them to death.


adṛ́ṣṭān, adṛ́ṣṭa-.Acc.Pl.M; hanti, √han.3.Sg.Prs.Ind.Act; āyatī́, √i.Nom.Sg.F.Prs.Act; átha, átha; u, u; hanti, √han.3.Sg.Prs.Ind.Act; parāyatī́, √i.Nom.Sg.F.Prs.Act; átha, átha; u, u; avaghnatī́, √han.Nom.Sg.F.Prs.Act; hanti, √han.3.Sg.Prs.Ind.Act; átha, átha; u, u; pinaṣṭi, √piṣ.3.Sg.Prs.Ind.Act; piṁṣatī́, √piṣ.Nom.Sg.F.Prs.Act.

(सायणभाष्यम्)
अनेन विषघ्न्योषधिः स्तूयते। आयती विषदष्टस्य सकाशमागच्छन्ती विषनिर्हरणसाधनौषधिः अदृष्टान् अदृश्यमानान्विषधरान् हन्ति हिनस्ति। अथो अपि च परायती परागच्छन्ती संमार्जनसमये अर्वाक्प्रवृत्ता हन्ति नाशयति जलचरविषधरान्। अथो अपि च अवघ्नती। कर्मणि कर्तृप्रत्ययः॥ अवहन्यमानौषधिः स्वगन्धेन हन्ति बहुविषान्। यद्वा। काचिदोषधिर्दंशकान्मारयत्येव। अथो अपि च पिंषती पेषणकर्त्री दृषत्पिष्यमाणा वौषधिः पिनष्टि चूर्णीकरोत्यल्पविषान्। अथवा सर्वेषु वाक्येष्वविशेषेण सर्वविषकारिणां नाश उक्तः॥
śarā́saḥ kúśarāso, darbhā́saḥ sairyā́ utá
mauñjā́ adṛ́ṣṭā vairiṇā́ḥ, sárve sākáṁ ny àlipsata

The groves and the grass, like the bamboo grass, other kinds of shrubs and groves of trees, and sometimes the aquatic creatures with venomous teeth and stings, and the other creatures found in the deserts or barren lands – all these anoint with their venom (Proper antidotes should be administered to remove their effects).
(Griffith:) Sara grass, Darbha, Kusara, and Sairya, Mu & ntilde; ja, Virana,
Where all these creatures dwell unseen, with poison have infected me.


śarā́saḥ, śará-.Nom.Pl.M; kúśarāsaḥ, kúśara-.Nom.Pl.M; darbhā́saḥ, darbhá-.Nom.Pl.M; sairyā́ḥ, sairyá-.Nom.Pl.M; utá, utá; mauñjā́ḥ, mauñjá-.Nom.Pl.M; adṛ́ṣṭāḥ, adṛ́ṣṭa-.Nom.Sg.M; vairiṇā́ḥ, vairiṇá-.Nom.Pl.M; sárve, sárva-.Nom.Pl.M; sākám, sākám; , ní; alipsata, √lip.3.Pl.Aor.Ind.Med.

(सायणभाष्यम्)
अन्यांश्च विषहेतूनाह। शरासः शरा वेणुदण्डसदृशा अन्तश्छिद्रास्तृणविशेषाः। कुशरासः कुत्सितशराः अन्तश्छिद्राः शरसदृशास्तृणविशेषाः। दर्भासः दर्भाः कुशाः। सैर्याः तटाकादिप्रान्तोद्भवास्तृणविशेषा अश्ववाला इति प्रसिद्धाः। मौञ्जाः मुञ्जाः प्रसिद्धाः। वैरिणाः वीरणप्रकाराः। एतेषु वर्तमानाः अदृष्टाः उक्तरूपाः सर्वे विषधराः साकं मिलित्वा न्यलिप्सत निलिम्पन्ति स्म॥
ní gā́vo goṣṭhé asadan, ní mṛgā́so avikṣata
ní ketávo jánānāṁ, ny àdṛ́ṣṭā alipsata

As the cows lie down in their sheds, as the wild beasts live in the forests, as the knowledge resides within the scholars, same way these invisible subtle venomous creatures lie somewhere and anoint men with pain.
(Griffith:) The cows had settled in their stalls, the beasts of prey had sought their lairs,
Extinguished were the lights of men, when things unseen infected me.


, ní; gā́vaḥ, gáv- ~ gó-.Nom.Pl.M; goṣṭhé, goṣṭhá-.Loc.Sg.M; asadan, √sad.3.Pl.Aor.Ind.Act; , ní; mṛgā́saḥ, mṛgá-.Nom.Pl.M; avikṣata, √viś.3.Pl.Aor.Ind.Med; , ní; ketávaḥ, ketú-.Nom.Pl.M; jánānām, jána-.Gen.Pl.M; , ní; adṛ́ṣṭāḥ, adṛ́ṣṭa-.Nom.Sg.M; alipsata, √lip.3.Pl.Aor.Ind.Med.

(सायणभाष्यम्)
गावो गोष्ठे नि असदन् निषीदन्ति। मृगासः मृगाः नि अविक्षत निविष्टाः। स्वस्वस्थाने उपरताः। जनानां प्राणिनां केतवः प्रज्ञानानि नि। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः॥ नीचान्यभवन्। एते अस्मिन्समये अदृष्टाः अदृश्यमानरूपाः सन्तः नि अलिप्सत निलिम्पन्ति विशेषेण॥
etá u tyé práty adṛśran, pradoṣáṁ táskarā iva
ádṛṣṭā víśvadṛṣṭāḥ, prátibuddhā abhūtana

These (venomous creatures) may be discovered in concealment in the darkness like the thieves. Hidden and invisible by others, they all could see others. Therefore, men should carefully know their nature and dwellings well (in order to counteract their harmful effect).
(Griffith:) Or these, these reptiles, are observed, like lurking thieves at evening time.
Seers of all, themselves unseen: be therefore very vigilant.


eté, eṣá.Nom.Pl.M; u, u; tyé, syá- ~ tyá-.Nom.Pl.M; práti, práti; adṛśran, √dṛś.3.Pl.Aor.Ind.Med/pass; pradoṣám, pradoṣá-.Acc.Sg.M; táskarāḥ, táskara-.Nom.Pl.M; iva, iva; ádṛṣṭāḥ, adṛ́ṣṭa-.Voc.Pl.M; víśvadṛṣṭāḥ, viśvádṛṣṭa-.Voc.Pl.M; prátibuddhāḥ, √budh.Nom.Pl.M; abhūtana, √bhū.2.Pl.Aor.Ind.Act.

(सायणभाष्यम्)
त्ये एते ते सर्पाः प्रत्यदृश्रन् प्रतिदृश्यन्ते रात्रौ श्वासादिलिङ्गेन। यद्वा। ते रात्रौ हन्तारो दिवा एते प्रतिदृश्यन्ते। तत्र दृष्टान्तः। प्रदोषम्। रात्रिर्दोषा। रात्रिं प्रति तमसाभिभूतासु रात्रिषु तस्कराइव हिंसकाश्चौरा दृश्यन्ते यथा तद्वत्। कीदृशास्ते। अदृष्टाः अपरिदृश्यमानाः विश्वदृष्टाः विश्वं दृष्टं यैस्ते तादृशाः प्रतिदृश्यन्ते। अतो हे नराः प्रतिबुद्धा अभूतन भवत॥
dyaúr vaḥ pitā́ pṛthivī́ mātā́, sómo bhrā́tā́ditiḥ svásā
ádṛṣṭā víśvadṛṣṭāḥ, tíṣṭhateláyatā sú kam

O visible or invisible venomous creatures! the sun is like your father, while the earth is your mother, (moon) Soma is brother, while Aditi or Prakriti (matter) is the sister. Abide in your own holes, enjoy your own pleasure, but do not give trouble to other beings.
(Griffith:) Heaven is your Sire, your Mother Earth, Soma your Brother, Aditi
Your Sister: seeing all, unseen, keep still and dwell you happily.


dyaúḥ, dyú- ~ div-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; pitā́, pitár-.Nom.Sg.M; pṛthivī́, pṛthivī́-.Nom.Sg.F; mātā́, mātár-.Nom.Sg.F; sómaḥ, sóma-.Nom.Sg.M; bhrā́tā, bhrā́tar-.Nom.Sg.M; áditiḥ, áditi-.Nom.Sg.F; svásā, svásar-.Nom.Sg.F; ádṛṣṭāḥ, adṛ́ṣṭa-.Voc.Pl.M; víśvadṛṣṭāḥ, viśvádṛṣṭa-.Voc.Pl.M; tíṣṭhata, √sthā.2.Pl.Prs.Imp.Act; iláyata, √il.2.Pl.Prs.Imp.Act; , sú; kam, kam.

(सायणभाष्यम्)
अतःपरं विषविचिकित्सा। तत्र तावत् हे सर्पाः वः युष्माकं द्यौः पिता। पृथिवी माता। सोमो भ्राता। अदितिः देवमाता स्वसा। एवंमहानुभावा महोरगाः अदृष्टाः अन्यैरदृश्यमानरूपाः स्वयं तु विश्वदृष्टाः सर्वस्य द्रष्टारो यूयं तिष्ठत स्वस्वस्थाने। मां प्रति मा गच्छत। सु सुतरां कं सुखं यथा तथा इलयत ईरयत गच्छत। सोमशब्देन सोमाधारो द्युलोक उच्यते। पृथिव्यन्तरिक्षद्युस्थानस्थाः सर्पाः स्वस्वस्थानं प्राप्नुत अस्मद्बाधं मा कुरुतेत्यर्थः॥
yé áṁsyā yé áṅgyāḥ, sūcī́kā yé prakaṅkatā́ḥ
ádṛṣṭāḥ kíṁ canéhá vaḥ, sárve sākáṁ ní jasyata

O invisible venomous creatures! you move with your shoulders, with your bodies and some sting with sharp fangs. They cause pain like the needle prick, like the scorpions etc. May the virulent venomous, and moving from place to place creatures leave far from us.
(Griffith:) Biters of shoulder or of limb, with needle-stings, most venomous,
Unseen, whatever you may be, vanish together and be gone.


, yá-; áṁsyāḥ, áṁsya-.Nom.Pl.M; , yá-; áṅgyāḥ, áṅgya-.Nom.Pl.M; sūcī́kāḥ, sūcī́ka-.Nom.Pl.M; , yá-; prakaṅkatā́ḥ, prakaṅkatá-.Nom.Pl.M; ádṛṣṭāḥ, adṛ́ṣṭa-.Voc.Pl.M; kím, ká-.Nom/acc.Sg.N; caná, caná; ihá, ihá; vaḥ, tvám.Acc/dat/gen.Pl; sárve, sárva-.Nom.Pl.M; sākám, sākám; , ní; jasyata, √jas.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
ये अंस्याः अंसार्हाः अंसगाः अंसे भवा अंसाभ्यां खादन्तो वा। तथा ये अङ्ग्याः अङ्गगा अङ्गेन शरीरेण हन्तारो वा लूतिकादयः। सूचीकाः सूचीसदृशपुच्छरोमाणो वृश्चिकाद्याः। ये च प्रकङ्कताः प्रकृष्टविषाः प्रकृष्टगामिनो वा महोरगाः अदृष्टाः अदृश्यमानाः किं चन यत्किंचित्सर्पजातमस्ति। इह अस्मिन् समीपे वः युष्माकं किमस्ति। अतो यूयं सर्वे साकं सह नितरां जस्यत मुञ्चत अस्मान्॥ जसु मोक्षणे। दैवादिकः॥
út purástāt sū́rya eti, viśvádṛṣṭo adṛṣṭahā́
adṛ́ṣṭān sárvāñ jambháyan, sárvāś ca yātudhānyàḥ

O Vaidyas! the sun destroys the invisible venomous creatures and drives away all the invisible venomous creatures. Likewise, you should do your best to destroy such evil creatures and treat the victims well.
(Griffith:) Slayer of things unseen, the Sun, beheld of all, mounts, eastward, up,
Consuming all that are not seen, and evil spirits of the night.


út, út; purástāt, purástāt; sū́ryaḥ, sū́rya-.Nom.Sg.M; eti, √i.3.Sg.Prs.Ind.Act; viśvádṛṣṭaḥ, viśvádṛṣṭa-.Nom.Sg.M; adṛṣṭahā́, adṛṣṭahán-.Nom.Sg.M; adṛ́ṣṭān, adṛ́ṣṭa-.Acc.Pl.M; sárvān, sárva-.Acc.Pl.M; jambháyan, √jambh.Nom.Sg.M.Prs.Act; sárvāḥ, sárva-.Acc.Pl.F; ca, ca; yātudhānyàḥ, yātudhānī́-.Acc.Pl.F.

(सायणभाष्यम्)
असौ सूर्यः पुरस्तात् पूर्वस्यां दिशि उत् एति। कीदृशः सः। विश्वदृष्टः। विश्वे द्रष्टव्या यस्य स तादृशः। अदृष्टहा। अदृष्टा विषविशेषा विषधरविशेषा वा। तेषां हन्ता। यद्वा। अदृष्टमदर्शनमज्ञानमन्धकारः। तस्य हन्ता। सूर्ये उदिते सति सर्वे विषधरा विषाणि वा पलायन्ते। किं कुर्वन्नुदेति इति चेत् उच्यते। सर्वान् अदृष्टान् अद्रष्टव्यान्विषराक्षसादीन् जम्भयन् हिंसयन्। तथा सर्वाः यातुधान्यः। यातवो यातनास्तीव्रवेदनाः। तासां धात्रीरुत्पादयित्रीर्महोरगीः राक्षसीर्वा जम्भयन पुरस्तादुदेति। अतोऽस्मत्तो नि जस्यत इति संबन्धः॥
úd apaptad asaú sū́ryaḥ, purú víśvāni jū́rvan
ādityáḥ párvatebhyo, viśvádṛṣṭo adṛṣṭahā́

O learned person! the sun rises and destroys all the poisons. The Aditya, the Resplendent Sun has risen above the clouds, is seen by all and destroys the poisonous creatures invisible through naked eyes. Likewise, the physicians should try to remove all poison.
(Griffith:) There has the Sun-God mounted up, who scorches much and everything.
Even the Aditya from the hills, all-seen, destroying things unseen.


út, út; apaptat, √pat.3.Sg.Aor.Ind.Act; asaú, asaú.Nom.Sg.M; sū́ryaḥ, sū́rya-.Nom.Sg.M; purú, purú-.Acc.Pl.N; víśvāni, víśva-.Nom/acc.Pl.N; jū́rvan, √jūrv.Nom.Sg.M.Prs.Act; ādityáḥ, ādityá-.Nom.Sg.M; párvatebhyaḥ, párvata-.Abl.Pl.M/n; viśvádṛṣṭaḥ, viśvádṛṣṭa-.Nom.Sg.M; adṛṣṭahā́, adṛṣṭahán-.Nom.Sg.M.

(सायणभाष्यम्)
असौ पुरस्तात् दृश्यमानः सूर्यः सर्वस्य प्रेरकः आदित्यः उदपप्तत् ऊर्ध्वं गच्छति॥ पततेर्लुङि पुमागमे रूपम्॥ किं कुर्वन्। विश्वानि बहूनि विषाणि पुरु प्रभूतं जूर्वन् हिंसन्। कीदृशोऽसौ। पर्वतेभ्यः पर्ववद्भ्यः प्राणिभ्यः तेषामुपकाराय आदित्यः विपोदकादीनामदनशीलः विश्वदृष्टः विश्वं दृष्टं येन तादृशः अदृष्टहा अदृष्टानां विषविशेषाणां हन्ता। एवंमहानुभावः सूर्यः ऊर्ध्वमारोहति। अतो विषशङ्का न कार्या॥
sū́rye viṣám ā́ sajāmi, dṛ́tiṁ súrāvato gṛhé
só cin nú ná marāti, nó vayám marāma-, -āré asya yójanaṁ, hariṣṭhā́ mádhu tvā, madhulā́ cakāra.

I deposit the poison in the solar orb, like a leather bottle in the house of a vendor of spirits. Verily, the sun does not thus lose its existence. Nor, shall we die as the sun puts the poison far away. The science of antidotes converts the poison into nectar.
(Griffith:) I hang the poison in the Sun, a wine-skin in a vintner’s house,
He will not die, nor shall we die: his path is far: he whom Bay Horses bear has turned you to sweet meath.


sū́rye, sū́rya-.Loc.Sg.M; viṣám, viṣá-.Nom/acc.Sg.N; ā́, ā́; sajāmi, √sañj.1.Sg.Prs.Ind.Act; dṛ́tim, dṛ́ti-.Acc.Sg.M; súrāvataḥ, súrāvant-.Gen.Sg.M; gṛhé, gṛhá-.Loc.Sg.M; , sá- ~ tá-.Nom.Sg.M; u, u; cit, cit; , nú; , ná; marāti, √mṛ.3.Sg.Aor.Sbjv.Act; , ná; u, u; vayám, ahám.Nom.Pl; marāma, √mṛ.1.Pl.Aor.Sbjv.Act; āré, āré; asya, ayám.Gen.Sg.M/n; yójanam, yójana-.Nom/acc.Sg.N; hariṣṭhā́ḥ, hariṣṭhā́-.Nom.Sg.M; mádhu, mádhu-.Acc.Sg.N; tvā, tvám.Acc.Sg; madhulā́, madhulá-.Nom.Sg.F; cakāra, √kṛ.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
आदित्यमण्डले चतुर्थेनाङ्गुलिना विषमादाय मधुकृत्य योजयित्वा निर्विषो भवेदिति यदेतद्विषविद्यायामुक्तं तदिदमत्रोच्यते। अहं विषावृतोऽगस्त्यः सूर्ये सर्वस्य प्रेरयितरि मधुविद्यारूपे सूर्यमण्डले विषम् आवृत्य वर्तमानं सूर्ये आ सजामि आसक्तं करोमि। तत्र दृष्टान्तः। सुरावतो गृहे सुरानिर्मातृसदने दृतिम् इव चर्ममयं सुरापात्रमिव। यथा तत्कर्तुः न दोषाय भवति तद्वद्विषम् आदित्यस्य न बाधकमित्यर्थः। सो चित्। चित् पूजायाम्। नुः प्रसिद्धौ। पूज्यः सः सूर्यः खलु न मराति न म्रियते। नो वयं मराम। तदनुग्रहात्तत्रैव विषस्य योजितत्वात् वयमपि न म्रियामहे। उभयोरमरणे कारणमाह। हरिष्ठाः। हरयोऽश्वाः। तेषु स्थित आदित्यः आरे दूरे अस्य विषस्य योजनं प्रापणं चकार। तदेवाच्यते। हे विष त्वा त्वां मधु अमृतं चकार। विषस्य विषभावं दूरेऽपनोद्य अमृतीचकारेति। एषैव मधुला मधुदात्री निर्विषीकर्त्री मधुविद्या। यदेतदादित्यस्य विषयोजनं तेन च अमृतीकरणं यदस्ति एषा मधुविद्या॥
iyattikā́ śakuntikā́, sakā́ jaghāsa te viṣám
só cin nú ná marāti, nó vayám marāma-, -āré asya yójanaṁ, hariṣṭhā́ mádhu tvā, madhulā́ cakāra.

O man! you are apprehensive of the poison. That small insignificant bird named Ka-pinjala swallows the poison (a Cātaka in Sanskrit). It does not die thereby nor shall we die. The Vaidya (a Physician or Specialist in toxicology) keeps far away the effect of the venom or poison. The science of toxicology or a particular drug named Madhula and sweetness converts the poison into ambrosia.
(Griffith:) This little bird, so very small, has swallowed all your poison up.
She will not die, nor shall we die: his path is far: he whom Bay Horses bear has turned you to sweet meath.


iyattikā́, iyattikā́-.Nom.Sg.F; śakuntikā́, śakuntikā́-.Nom.Sg.F; sakā́, saká-.Nom.Sg.F; jaghāsa, √ghas.3.Sg.Prf.Ind.Act; te, tvám.Dat/gen.Sg; viṣám, viṣá-.Nom/acc.Sg.N; , sá- ~ tá-.Nom.Sg.M; u, u; cit, cit; , nú; , ná; marāti, √mṛ.3.Sg.Aor.Sbjv.Act; , ná; u, u; vayám, ahám.Nom.Pl; marāma, √mṛ.1.Pl.Aor.Sbjv.Act; āré, āré; asya, ayám.Gen.Sg.M/n; yójanam, yójana-.Nom/acc.Sg.N; hariṣṭhā́ḥ, hariṣṭhā́-.Nom.Sg.M; mádhu, mádhu-.Acc.Sg.N; tvā, tvám.Acc.Sg; madhulā́, madhulá-.Nom.Sg.F; cakāra, √kṛ.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
इयत्तिका इयत्तां कुर्वाणा इयत्तावती वा। बालेत्यर्थः। शकुन्तिका। शकुन्तः शकुनः। तस्य स्त्री। तां कपिञ्जलीमाहुः। सका सा ते तव विषं जघास भक्षितवती। सा विषहर्त्रीति प्रसिद्धा। सो चित्॥ सा उ इति निपातसमुदायः एकं पदम्। सापि शकुन्तिका न म्रियते नित्यप्रतिपक्षत्वाद्विषस्य। शिष्टं व्याख्यातचरम्। अनेन विद्यायां यद्देहावृतं विषं तस्य शकुनेभ्यः आदित्याय च प्रदानमस्तीत्युक्तं भवति॥
tríḥ saptá viṣpuliṅgakā́, viṣásya púṣyam akṣan
tā́ś cin nú ná maranti, nó vayám marāma-, -āré asya yójanaṁ, hariṣṭhā́ mádhu tvā, madhulā́ cakāra.

Those little birds of 21 kinds (known as viṣpuliṅgakā) consume the effect of the poison. They verily do not perish, nor shall we die. The physician expert in toxicology cures the effects of the poison, removes completely its effects and this science of sweetness (toxicology) converts the poison into an ambrosia.
(Griffith:) The three-times-seven bright sparks of fire have swallowed up the poison’s strength.
They will not die, nor shall we die: his path is far: he whom Bay Horses bear has turned you to sweet meath.


trís, trís; saptá, saptá-.Nom/acc.Pl.M/f/n; viṣpuliṅgakā́ḥ, viṣpuliṅgaká-.Nom.Pl.M; viṣásya, viṣá-.Gen.Sg.N; púṣyam, púṣya-.Nom/acc.Sg.N; akṣan, √ghas.3.Pl.Aor.Ind.Act; tā́ḥ, sá- ~ tá-.Nom.Pl.F; cit, cit; , nú; , ná; maranti, √mṛ.3.Pl.Aor.Sbjv.Act; , ná; u, u; vayám, ahám.Nom.Pl; marāma, √mṛ.1.Pl.Aor.Sbjv.Act; āré, āré; asya, ayám.Gen.Sg.M/n; yójanam, yójana-.Nom/acc.Sg.N; hariṣṭhā́ḥ, hariṣṭhā́-.Nom.Sg.M; mádhu, mádhu-.Acc.Sg.N; tvā, tvám.Acc.Sg; madhulā́, madhulá-.Nom.Sg.F; cakāra, √kṛ.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
त्रिः सप्त त्रिगुणिताः सप्तसंख्याकाः विष्पुलिङ्गकाः विविधाः विष्पुलिङ्गकाः। सप्तसु जिह्वासु लोहितशुक्लकृष्णभेदेन एकविंशतिर्यासां ताः। यद्वा। त्रिः सप्त एकविंशतिभेदा विष्पुलिङ्गकाः सूक्ष्मचटकिका विषप्रतिपक्षभूताः। विषस्य अस्मदावरकस्य पुष्यं पोषम् अक्षन् अदन्तु नाशयन्तु। ताः च न मरन्ति न वयम् अपि। शिष्टमविशिष्टम्॥
navānā́ṁ navatīnā́ṁ, viṣásya rópuṣīṇām
sárvāsām agrabhaṁ nā́ma-, -āré asya yójanaṁ, hariṣṭhā́ mádhu tvā, madhulā́ cakāra.

O learned person! I recite the names of ninety-nine drugs that are anti-toxic. The expert physician takes away the all effects of the poison and the particular drug named Madhula converts poison into an ambrosia.
(Griffith:) Of ninety rivers and of nine with power to stay the venom’s course,
The names of all I have secured: his path is far: he whom Bay Horses bear has turned you to sweet meath.


navānā́m, náva-.Gen.Pl.F; navatīnā́m, navatí-.Gen.Pl.F; viṣásya, viṣá-.Gen.Sg.N; rópuṣīṇām, rópuṣī-.Gen.Pl.F; sárvāsām, sárva-.Gen.Pl.F; agrabham, √gṛbh.1.Sg.Aor.Ind.Act; nā́ma, nā́man-.Acc.Pl.N; āré, āré; asya, ayám.Gen.Sg.M/n; yójanam, yójana-.Nom/acc.Sg.N; hariṣṭhā́ḥ, hariṣṭhā́-.Nom.Sg.M; mádhu, mádhu-.Acc.Sg.N; tvā, tvám.Acc.Sg; madhulā́, madhulá-.Nom.Sg.F; cakāra, √kṛ.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
नवानां नवतीनां नवाधिकानां नवतिसंख्याकानां नदीनाम्। पुनः कीदृशीनाम्। विषस्य अस्मद्व्यापकस्य सर्वस्य विषस्य रोपुषीणां लोपयित्रीणां छेत्त्रीणाम्। सर्वासाम् उक्तानां गङ्गादिनदीनां नाम अग्रभं गृह्णामि संकीर्तयामि॥ गृहेश्छन्दसे लुङि छान्दसः च्लेर्लुक्। हृग्रहोर्भः॥ अस्य योजनमित्यादि गतम्॥
tríḥ saptá mayūryàḥ, saptá svásāro agrúvaḥ
tā́s te viṣáṁ ví jabhrire-, udakáṁ kumbhínīr iva

May the thrice seven (21) kinds of peahen, cause happiness like seven sisters (the major rivers) by destroying the serpents. Let the Vaidya eradicate your poison, as maidens, with pitchers, carry away water.
(Griffith:) So have the peahens three-times-seven, so have the maiden Sisters Seven
Carried your venom far away, as girls bear water in their jars.


trís, trís; saptá, saptá-.Nom.Pl.F; mayūryàḥ, mayūrī́-.Nom.Pl.F; saptá, saptá-.Nom.Pl.F; svásāraḥ, svásar-.Nom.Pl.F; agrúvaḥ, agrū́-.Nom.Pl.F; tā́ḥ, sá- ~ tá-.Nom.Pl.F; te, tvám.Dat/gen.Sg; viṣám, viṣá-.Nom/acc.Sg.N; , ví; jabhrire, √bhṛ.3.Pl.Prf.Ind.Med; udakám, udaká-.Nom/acc.Sg.N; kumbhínīḥ, kumbhín-.Nom.Pl.F; iva, iva.

(सायणभाष्यम्)
त्रिः सप्त एकविंशतिसंख्याकाः मयूर्यः मयूरस्त्रियः। ता विषकारिसर्पद्वेषिण्यः इति प्रसिद्धाः नागद्वेषिगरुडपक्षादुत्पन्नत्वात्। तथा सप्त एतसंख्याकाः सर्पणस्वभावाः स्वसारः स्वयमेव सरणाः अग्रुवः। नदीनामैतत्। सुरगङ्गाद्याः प्रसिद्धाः सप्त नद्यः सन्ति। तास्ते हे देह तव विषं वि जभ्रिरे विशेषेण हरन्तु। तत्र दृष्टान्तः। उदकं कुम्भिनीः कुम्भिन्यः कुम्भवत्यः कुम्भेन जलहारिण्यः इव। ता यथा तद्धरन्ति तद्वत् नद्यो मयूर्यश्च अतिप्रभूतं हरन्तु॥
iyattakáḥ kuṣumbhakás, takám bhinadmy áśmanā
táto viṣám prá vāvṛte, párācīr ánu saṁvátaḥ

May the insignificant mongoose having poison (bitten by a snake or stung by a scorpion) in its system carry off your venom. I will strike the vile creature with a gem stone which removes the poison. Let the poison release my body, as well as of other beings.
(Griffith:) The poison-insect is so small; I crush the creature with a stone.
I turn the poison hence away, departed unto distant lands.


iyattakáḥ, iyattaká-.Nom.Sg.M; kuṣumbhakáḥ, kuṣumbhaká-.Nom.Sg.M; takám, taká-.Acc.Sg.M; bhinadmi, √bhid.1.Sg.Prs.Ind.Act; áśmanā, áśman-.Ins.Sg.M; tátas, tátas; viṣám, viṣá-.Nom/acc.Sg.N; prá, prá; vāvṛte, √vṛt.3.Sg.Prf.Ind.Med; párācīḥ, párāñc-.Acc.Pl.F; ánu, ánu; saṁvátaḥ, saṁvát-.Acc.Pl.F.

(सायणभाष्यम्)
इयत्तकः कुत्सितेयत्तः अल्पप्रमाण इत्यर्थः। कुषुम्भकः कुं पृथ्वीं सुम्भति विलिखतीति सर्पाणां कुत्सितं सुम्भयिता निग्रहीता कुषुम्भको नकुलः। स ते विषं हरत्विति शेषः। यदि न तथा स करोति तकं कुत्सितं तं नकुलम् अश्मना भिनद्मि विदारयामि। विषनिर्हरणप्रयोगे यावद्विषापगमं तं पाषाणानुघातमनुतिष्ठन्ति तद्विदः। तदिदमत्रोक्तम्। ततः एवं प्रयोगे सति विषं प्र वावृते विषावृताद्देहात् विषं प्रवर्तते निर्गच्छतु। काः प्रति। उच्यते। पराचीः परागञ्चनवतीः अतिदूरगाः संवतः संविभागवतो दिशः अनु लक्षीकृत्य दिगन्तं प्रति गच्छतु न मां प्रति गच्छत्वित्यर्थः॥
kuṣumbhakás tád abravīd, giréḥ pravartamānakáḥ
vṛ́ścikasyārasáṁ viṣám, arasáṁ vṛścika te viṣám

The small or insignificant mongoose grown in a mountain thus speaks (metaphorically). O scorpion! your venom is innocuous (harmless).
(Griffith:) Forth issuing from the mountain’s side the poison-insect spake and said:
Scorpion, your venom is but weak.


kuṣumbhakáḥ, kuṣumbhaká-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; abravīt, √brū.3.Sg.Iprf.Ind.Act; giréḥ, girí-.Abl.Sg.M; pravartamānakáḥ, pravartamānaká-.Nom.Sg.M; vṛ́ścikasya, vṛ́ścika-.Gen.Sg.M; arasám, arasá-.Nom/acc.Sg.M/n; viṣám, viṣá-.Nom/acc.Sg.N; arasám, arasá-.Nom/acc.Sg.M/n; vṛścika, vṛ́ścika-.Voc.Sg.M; te, tvám.Dat/gen.Sg; viṣám, viṣá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अध्यायोपाकरणोत्सर्गयोः कुषुम्भकस्तत् इत्यन्त्या विनियुक्ता। दधिसक्तूञ्जुहोति इत्युपक्रम्य कुषुम्भकस्तदब्रवीत् (आश्व.गृ.३.५, ७) इति सूत्रितत्वात्॥
एवं महानुभावेन अगस्त्यमहर्षिणा उच्यमाने सति गिरेः सकाशात् प्रवर्तमानकः प्रवर्तमानः अतिशीघ्रमभिगच्छन् कुषुम्भकः नकुलः तदब्रवीत् तद्वाक्यमाचख्यौ। किं तदिति उच्यते। वृश्चिकस्य एतत् विषम् अरसम् असारं बाधकं न भवतीत्यर्थः। तथा लोकेऽपि सर्पदष्टमपि क्रिम्यादिदंशनमेव अतो न बाधः इति हि वदन्ति। एवमभिवचनेन सोऽपि निर्विषोऽभवत्। अथ तं वृश्चिकं प्रति नकुल आह। हे वृश्चिक ते विषम् अरसम्। अतस्तमृषिं किं करिष्यति। तस्मात् परिहरेति। यदा एवमवादीत् तदाप्रभृति वृश्चिकविषम् असारमभवत्। एषा विषनिर्हरण्युपनिषत्॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे द्वितीयाष्टके प्रथमे मण्डले चतुर्विंशोऽनुवाकः प्रथमं मण्डलं च॥

Go to Top (Home key on many Windows browsers)


Abbreviation Meanings
1first person
2second person
3third person
ABLablative
ACCaccusative
ACTactive
AORaorist
CONDconditional
CVBconverb
DATdative
DUdual
Ffeminine
FUTfuture
GENgenitive
IMPimperative
INDindicative
INFinfinitive
INJinjuctive
INSinstrumental
IPRFimperfect
LOClocative
Mmascuiline
MEDmiddle voice
Nneuter
NOMnominative
OPToptative
PASSpassive voice
PLplural
PLUPRFpast perfect
PPPna/ta participle perfective passive
PRFperfect
PRSpresent
PTCPparticiple
SBJVsubjunctive
SGsingular
VOCvocative

Go to Top (Home key on many Windows browsers)

॥इति ऋग्-वेद समाप्तम्॥