Sorry, your browser does not support JavaScript!
UpasanaYoga.org
ऋग्-वेद
Main Menu
with Hymns of Kutsa, the Angiras (1.94–115);
Hymns of Katsa, the Son of Dirghatamas and Usij (1.116–26);
Hymns of Parucchepa, Son of Divodasa (1.127–39)

1st Maṇḍala only

Format by A.K. Aruna, 2020 ver.1.0: UpasanaYoga. If downloaded, this Veda, with its special accent markers, requires installed Devanāgarī Siddhanta.ttf (=siddhanta-vyakarana.ttf, a version special for this Veda text) font, downloadable from UpasanaYoga. Chanting by Swami Nirdosha, Sūkta 1–121 only.

I am giving these Rig Veda mantras here to bring contextual background understanding for the following Vedanta texts on this website.

From pre-historic times, the mantras were maintained by many different individual families and communities, where they may have had various regional meanings and applications. They were collected and edited into the Vedas, traditionally under the auspices of Veda Vyasa over 3,000 years ago.

This Rig Veda, as well as the other three Vedas, were followed by an ancient etymology commentary called Nirukta by Yaska. To each Veda mantra section (Samhita) was appended Brahmanas (ritualist texts) that commented on these mantras as they pertain to employment in rituals and assemblies, along with pertinent stories and concepts. To those were also appended the Aranyakas (“forest texts” including the Upanishads “up close teachings”) as they pertain to ascetic life, learning, teaching, contemplation, and liberation from this captivating universe.

In this way, these Veda mantras took on a more holistic (throughout Bharata, India) and an interconnected set of meanings and applications as inspiring poetry, spiritual and mundane, and in ritual and societal application.

Recently, Rishi Dayananda (1824-83) composed a Hindi commentary for the populous. It was to explain the meaning of these mantras to the people who have heard them chanted throughout their lives, but had not tried to grasp their implicit contextual meaning.

Rishi Dayananda’s commentary and Pandit Makaranda‘s English translation employ this later holistic understanding to render these Mantras, and are thus matching with thousands of years of tradition.

He faithfully took at their word that these Vedas were eternal, timeless. Therefore their meanings needed to be applicable from the very beginnings of time to the very ends of time. Because of this, Rishi Dayananda took what other commentators thought of as historical names and titles to instead be adjectives to address spiritual, communal, and personal topics relevant to the lives of peoples in every age and location in this universe.

Rishi Dayananda took these mantras to be essentially applicable to the goals of all living beings, namely, survival (Artha), enjoyment (Kama), justice (Dharma) in the universe, and (for the mature-minded) liberation (Moksha) from this captivating universe. These mantras came from God and were given to His/Her/Its creation to help address these natural goals.

Inspired by Rishi Dayananda, in 1974 the pandit scholar Markanda offered his translations of these mantras. He adhered to Rishi Dayananda’s understandings for his translations. In this way Markanda’s translations are very practically composed for us who likewise know and give faith to those elaborations of the Vedas within the contexts of our current lives and our goal of liberation as has been unfolded since these Vedas were collected together.

Added below each mantra and translation is the classical medieval commentary in Sanskrit by Sayana-acharya (-1387); and a more limited, literal rendering of the words of each mantra into English with their grammar by late 19th and early 20th century Western scholars, again with updated English expressions.

Both Rishi Dayananda and Markanda composed their renderings of these mantras in response to those Western scholars whom they saw as being in non-conformance with thousands of years of native Indian tradition.

In these mantras, the elements of nature are viewed as manifestation of God to be adopted to the prosperity of the people.

The element Air is any gaseous element, is that which manifests as free movement in any direction, and which predominates in the atmosphere.

The element Fire is any heat and light anywhere in the universe that allows life to survive and flourish.

The element Water is any liquid, manifesting fluidity, and the waters of which surround our lands as well as rain down from the atmosphere.

The element Earth is any solid which supports and nourishes our lives, and includes the plants and creatures thereupon.

The people, wherever they are in the universe at any time, who can honor and harness these elements properly will best survive and prosper, happily and righteously. This is the prayer of these Veda mantras, universal to all creatures including ourselves.

The most honored virtues are the power to survive and the knowledge to prosper. This is why the people honored this teaching as universal and timeless, and cannot be improved upon – only further studied, elaborated, explained, and taught to future generations.

The over-riding theme of the first Mandala of this Rig Veda is the praise of knowledge. First there is the praise of the intelligence inherent in the universe as a manifestation of God, then encouragement of the leaders, scholars and the people to imbibe, study and propagate the knowledge available in this world for the protection and prosperity of the people. One of the most philosophical of the Hymns in the first Mandala of the Rig Veda is Hymn 164.

This is why the Vedas are well named as the books of ‘knowledge’. They present the most universal view of the universe and promote the efforts of the leaders and the people to learn about them for the benefit of all. This noble intension is remarkable considering their difficult and dangerous prehistoric period in which they were composed, and remains the reason for Veda’s maintenance even to this day.

In Pundit Martanda’s translation below I have endeavored to make it a little more readable by converting the King’s English, such as ‘Thou’ to ‘You’ and ‘makest’ to ‘make’, so it doesn’t have to sound like the King James Bible. Additionally, I have changed the word ‘liberal’ to ‘generous’ to match its intended meaning with current usage.

I have also chosen to use ‘air-craft’ in place of ‘airplane’. Martanda might have been thinking of our current airplanes in the 1970’s being discussed in a ‘time-less Veda’, but they wouldn’t have existed in pre-historic times, unless one chooses to accept possible past alien visitors, like the Sumerians seemed to. UFOs even back then anyone?

Whatever can maneuver in the sky can be considered to be or to have an air-craft, and that could have been either an aspirational hope or an eventual expectation in pre-historic times. The gods in Purana literature were said to have their ‘vehicle’, like an eagle etc., to move about. Man can move on land and on water, and for very short times in the air and under water. Why not for extended times to our advantage? This imagery can be found world-wide in pre-historic and historic times in art, myth and sci-fi, and is now factual and common-place.

Other unusual terms used by Pundit Martanda for interpreting this pre-historical text are similarly found. As for the term ‘steam-engine’, Hero of Alexandria (c. 10 AD – c. 70 AD) a Greek in his native city of Alexandria, Roman Egypt, published a description of a steam-powered device called an aeolipile.

As for the term ‘electricity’, we should understand that these pre-historic statements were not claiming something they could not have known. Even a child experiences static electricity. In the south of India I have experienced the jolt of energy from lightning striking the ground hundreds of feet away outside. I didn’t need to know modern science to connect that energy with the lightning strike, so please be a little open to Pundit Martanda’s translations.

• The siddhanta-vyakarana.ttf font (called "siddhanta" when installed in Windows) is required to properly show the independent svarita syllable found in Rig Veda. The explanation of this syllable from Wikipedia is: If an independent svarita syllable is right before an udātta syllable, instead of putting the anudātta mark and the svarita mark on the same syllable, a numeral 1 (१) (if the svarita vowel is short) or a numeral 3 (३) (if the svarita vowel is long) is written between the syllables in question, and the numeral bears both the svarita mark and the anudātta mark: अ॒प्सु (apsú) + अ॒न्तः (antáḥ) → अ॒प्स्व१॒॑न्तः (apsvà(1)ntáḥ), or क्व॑ (kvà) + इ॒दानीं॑ (idā́nīṃ) → क्वे३॒॑दानीं॑ (kvè(3)dā́nīṃ).

• The Devanagari (Eichler), Transliteration (Lubotsky, Zurich), Translation (Griffith or MacDonell, as noted for each Hymn), and Morphology (University of Zurich) combined source texts are from the online site: Vedaweb.uni-koeln.de.
• The English translations’ Old English (Biblical) expressions, such as, ‘thee’ with ‘your’, etcetera has been reduced. I have also replaced ‘god(s)’ with the more appropriate ‘deity’, ‘sacrifice’ with ‘ritual’, etcetera.

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Go to Top (Home key on many Windows browsers)

Jump to Sū.001…050 Jump to Sū.051…093 (a) Jump to Sū.094…139 (b) Jump to Sū.140…191 (c)

Last Selected:
⇦ Return Clicking ✅ below updates Last Selected.
(If Browser retains data between sessions)

Hymns of Madhu-cchandas

Sū.001 Sū.002 Sū.003 Sū.004 Sū.005 Sū.006 Sū.007 Sū.008 Sū.009 Sū.010 Sū.011

Hymns of Medhatithi (in RigV)

Sū.012 Sū.013 Sū.014 Sū.015 Sū.016 Sū.017 Sū.018 Sū.019 Sū.020 Sū.021 Sū.022 Sū.023 Sū.024 Sū.025 Sū.026 Sū.027 Sū.028 Sū.029 Sū.030 Sū.031 Sū.032 Sū.033 Sū.034 Sū.035

Hymns of Kanva (in RigV)

Sū.036 Sū.037 Sū.038 Sū.039 Sū.040 Sū.041 Sū.042 Sū.043

Hymns of Praskanva (in RigV)

Sū.044 Sū.045 Sū.046 Sū.047 Sū.048 Sū.049 Sū.050

Hymns of Savya (in RigV-a)

Sū.051 Sū.052 Sū.053 Sū.054 Sū.055 Sū.056 Sū.057

Hymns of Nodhas, Descendant of Gotama (in RigV-a)

Sū.058 Sū.059 Sū.060 Sū.061 Sū.062 Sū.063 Sū.064

Hymns of Parasa, Son of Sakti (in RigV-a)

Sū.065 Sū.066 Sū.067 Sū.068 Sū.069 Sū.070 Sū.071 Sū.072 Sū.073

Hymns of Gotama, the Son of Rahugana (in RigV-a)

Sū.074 Sū.075 Sū.076 Sū.077 Sū.078 Sū.079 Sū.080 Sū.081 Sū.082 Sū.083 Sū.084 Sū.085 Sū.086 Sū.087 Sū.088 Sū.089 Sū.090 Sū.091 Sū.092 Sū.093

Hymns of Kutsa, the Angiras

Sū.094 Sū.095 Sū.096 Sū.097 Sū.098 Sū.099 Sū.100 Sū.101 Sū.102 Sū.103 Sū.104 Sū.105 Sū.106 Sū.107 Sū.108 Sū.109 Sū.110 Sū.111 Sū.112 Sū.113 Sū.114 Sū.115

Hymns of Katsa, the Son of Dirghatamas and Usij

Sū.116 Sū.117 Sū.118 Sū.119 Sū.120 Sū.121 Sū.122 Sū.123 Sū.124 Sū.125 Sū.126

Hymns of Parucchepa, Son of Divodasa

Sū.127 Sū.128 Sū.129 Sū.130 Sū.131 Sū.132 Sū.133 Sū.134 Sū.135 Sū.136 Sū.137 Sū.138 Sū.139

Hymns of Dirghatamas, Son of Ucathya and Mamata (in RigV-c)

Sū.140 Sū.141 Sū.142 Sū.143 Sū.144 Sū.145 Sū.146 Sū.147 Sū.148 Sū.149 Sū.150 Sū.151 Sū.152 Sū.153 Sū.154 Sū.155 Sū.156 Sū.157 Sū.158 Sū.159 Sū.160 Sū.161 Sū.162 Sū.163 Sū.164

Hymns of Agastya (in RigV-c)

Sū.165 Sū.166 Sū.167 Sū.168 Sū.169 Sū.170 Sū.171 Sū.172 Sū.173 Sū.174 Sū.175 Sū.176 Sū.177 Sū.178 Sū.179 Sū.180 Sū.181 Sū.182 Sū.183 Sū.184 Sū.185 Sū.186 Sū.187 Sū.188 Sū.189 Sū.190 Sū.191

(<== Prev Sūkta Next ==>)
 
imáṁ stómam árhate jātávedase, rátham iva sám mahemā manīṣáyā
bhadrā́ hí naḥ prámatir asya saṁsádi-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O learned President of the Assembly, to you who are worthy of praise, Knower of all important objects, we send this eulogy with our pure intellect like a car or air-craft etc. May our intellect he ever pure, thinking of the good of all and sharp. Let us not suffer harm in your assembly and friendship. You may also never suffer harm.
(Griffith:) For Jatavedas worthy of our praise will we frame with our mind this eulogy as it were a chariot.
For good, in his assembly, is this care of ours. Let us not, in your friendship, Agni, suffer harm.


imám, ayám.Acc.Sg.M; stómam, stóma-.Acc.Sg.M; árhate, √arh.Dat.Sg.M/n.Prs.Act; jātávedase, jātávedas-.Dat.Sg.M; rátham, rátha-.Acc.Sg.M; iva, iva; sám, sám; mahema, √mah- (?).1.Pl.Prs.Opt.Act; manīṣáyā, manīṣā́-.Ins.Sg.F; bhadrā́, bhadrá-.Nom.Sg.F; , hí; naḥ, ahám.Acc/dat/gen.Pl; prámatiḥ, prámati-.Nom.Sg.F; asya, ayám.Gen.Sg.M/n; saṁsádi, saṁsád-.Loc.Sg.F; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
पञ्चदशेऽनुवाके द्वादश सूक्तानि। तत्र इमं स्तोमम् इति षोडशर्चं प्रथमं सूक्तम्। आङ्गिरसस्य कुत्सस्यार्षम्। पञ्चदशीषोडश्यौ त्रिष्टुभौ शिष्टा जगत्यः। अग्निर्देवता। पूर्वो देवा भवतु सुन्वतो रथः इति त्रयः पादा देवदेवत्याः। तन्नो मित्रो वरुणः इति अर्धर्चो लिङ्गोक्तमित्रावरुणादिषड्देवत्यः। अथवा तस्याप्यग्निरेव देवता मित्रावरुणादयस्तु निपातभाक्त्वेनाप्रधानाः। एतत्सर्वमनुक्रान्तम् – इमं षोळश कुत्स आग्नेयं तद्द्वित्रिष्टुबन्तं पूर्वो देवास्त्रयः पादा दैवास्तन्नो मित्रोऽर्धर्चो लिङ्गोक्तदेवतो यद्देवत्यं वा सूक्तम् इति। प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दस्येतत् सूक्तम् आश्विनशस्त्रे च। तथा च सूत्रितम् – इमं स्तोममर्हते सं जागृवद्भिः (आश्व.श्रौ.४.१३) इति। आभिप्लविके षष्ठेहन्याग्निमारुतेऽप्येतत्सूक्तं जातवेदस्यनिविद्धानम्। सूत्रितं च – प्रयज्यव इमं स्तोममित्याग्निमारुतम् (आश्व.श्रौ.७.७) इति। तृतीयसवने इमं स्तोमम् इत्येषा अग्नीधः प्रस्थितयाज्या। सूत्रितं च – इमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः (आश्व.श्रौ.५.५.) इति॥
अर्हते पूज्याय जातवेदसे जातानामुत्पन्नानां वेदित्रे जातप्रज्ञाय जातधनाय वाग्नये मनीषया निशितया बुद्ध्या इमम् एतत्सूक्तरूपं स्तोमं स्तोत्रं रथमिव यथा तक्षा रथं संस्करोति तथा सं महेम सम्यक् पूजितं कुर्मः। अस्य अग्नेः संसदि संभजने नः अस्माकं प्रमतिः प्रकृष्टा बुद्धिः भद्रा हि कल्याणी समर्था खलु। अतस्तया बुद्ध्या स्तुम इत्यर्थः। हे अग्ने तव सख्ये अस्माकं त्वया सह सखित्वे सति वयं मा रिषाम हिंसिता न भवाम। अस्मान् रक्षेत्यर्थः॥ अर्हते। अर्ह पूजायाम्। अर्हः प्रशंसायाम् (पा.सू.३.२.१३३) इति लटः शत्रादेशः। शपः पित्त्वादनुदात्तत्वम्। शतुश्च अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। महेम। मह पूजायाम्। रिषाम्। रिष हिंसायाम्। व्यत्ययेन शः। तव। युष्मदस्मदोर्सि। इत्याद्युदात्तत्वम्॥
yásmai tvám āyájase sá sādhati-, anarvā́ kṣeti dádhate suvī́ryam
sá tūtāva naínam aśnoty aṁhatír, ágne sakhyé mā́ riṣāmā vayáṁ táva

O enlightened person distinguished on account of your knowledge and other virtues, the man whom you give happiness because he causes happiness to others on all sides, he achieves much strength and accomplishes his object, like a man traveling by air-craft, prospers and helps others to grow. Poverty never approaches him. Let us not suffer in your friendship.
(Griffith:) The man for whom you ritual prospers, dwells without a foe, gains heroic might.
He waxes strong, distress never approaches him. Let us not, in your friendship, Agni, suffer harm.


yásmai, yá-.Dat.Sg.M/n; tvám, tvám.Nom.Sg; āyájase, √yaj.2.Sg.Prs.Ind.Med; , sá- ~ tá-.Nom.Sg.M; sādhati, √sādh- ~ sidh.3.Sg.Prs.Ind.Act; anarvā́, anarván-.Nom.Sg.M; kṣeti, √kṣi.3.Sg.Prs.Ind.Act; dádhate, √dhā.3.Sg.Prs.Sbjv.Med; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; , sá- ~ tá-.Nom.Sg.M; tūtāva, √tū.3.Sg.Prf.Ind.Act; , ná; enam, ena-.Acc.Sg.M; aśnoti, √naś.3.Sg.Prs.Ind.Act; aṁhatíḥ, aṁhatí-.Nom.Sg.F; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
यस्मै यजमानाय हे अग्ने त्वम् आयजसे देवानाभिमुख्येन यजसि सः यजमानः साधति स्वाभिलषितं साधयति। प्राप्नोतीत्यर्थः। किंच स यजमानः अनर्वा शत्रुभिरप्रत्यृतः सन् क्षेति निवसति। तथा सुवीर्यं शोभनवीर्योपेतं धनं दधते धारयति। प्राप्नोतीत्यर्थः। धृत्वा च सः यजमानः तूताव वर्धते। एनं यजमानम् अंहतिः आर्तिर्दारिद्र्यं न अश्नोति न प्राप्नोति। अन्यत् पूर्ववत्॥ साधति। षिधु संराद्धौ। णिचि – सिध्यतेरपारलौकिके (पा.सू.६.१.४९) इति आत्वम्। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। क्षेति। क्षि निवासगत्योः। बहुलं छन्दसि इति विकरणस्य लुक्। दधते। दध धारणे। भौवादिकः। तूताव। तु इति वृद्ध्यर्थः सौत्रो धातुः। अस्मात् छान्दसो लिट्। तुजादित्वात् अभ्यासस्य दीर्घत्वम्। अश्नोति। व्यत्ययेन परस्मैपदम्। अंहतिः। हन्तेरहं च (उ.सू.४.५०२) इति अतिप्रत्ययः। चित् इत्यनुवृत्तेः अन्तोदात्तत्वम्॥
śakéma tvā samídhaṁ sādháyā dhíyas, tvé devā́ havír adanty ā́hutam
tvám ādityā́m̐ ā́ vaha tā́n hy ùśmási-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Agni (learned President of the Assembly) may we be able to acquire that knowledge that makes us enlightened. Endow us with wisdom and noble actions. It is with you as President that enlightened persons take good food, thoughtfully accepted. Bring hither learned persons who have observed Brahma-charya till the age of 48 years, as we long for them. May we not suffer any harm in your friendship.
(Griffith:) May we have power to kindle you. Fulfil our thoughts. In you the Deities eat the presented offering,
Bring here the Adityas, for we long for them. Let us not in your friendship, Agni, suffer harm.


śakéma, √śak.1.Pl.Aor.Opt.Act; tvā, tvám.Acc.Sg; samídham, samídh-.Acc.Sg.F; sādháya, √sādh- ~ sidh.2.Sg.Prs.Ind.Act; dhíyaḥ, dhī́-.Acc.Pl.F; tvé, tvám.Loc.Sg; devā́ḥ, devá-.Nom.Pl.M; havíḥ, havís-.Nom/acc.Sg.N; adanti, √ad.3.Pl.Prs.Ind.Act; ā́hutam, √hu.Nom/acc.Sg.M/n; tvám, tvám.Nom.Sg; ādityā́n, ādityá-.Acc.Pl.M; ā́, ā́; vaha, √vah.2.Sg.Prs.Imp.Act; tā́n, sá- ~ tá-.Acc.Pl.M; , hí; uśmási, √vaś.1.Pl.Prs.Ind.Act; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने त्वा त्वां समिधं सम्यगिद्धं कर्तुं शकेम शक्ता भूयास्म। त्वं च धियः अस्मदीयानि दर्शपूर्णमासादीनि कर्माणि साधय निष्पादय। त्वया हि सर्वे यागा निष्पाद्यन्ते। यस्मात् त्वे त्वय्यग्नौ आहुतम् ऋत्विग्भिः प्रक्षिप्तं चरुपुरोडाशादिकं हविः देवाः अदन्ति भक्षयन्ति। तस्मात् त्वं साधयेत्यर्थः। अपि च त्वम् आदित्यान् अदितेः पुत्रान् सर्वान् देवान् आ वह अस्मद्यज्ञार्थमानय। तान् हि इदानीमेव वयम् उश्मसि कामयामहे। अन्यत् पूर्ववत्॥ शकेम। शक्लृ शक्तौ। लिङ्याशिष्यङ्। अदुपदेशात् लसार्वधातुकानुदात्तत्वेऽङ एव स्वरः शिष्यते। समिधम्। ञिइन्धी दीप्तौ। अस्मात् संपदादिलक्षणः कर्मणि क्विप्। त्वे। सुपां सुलुक् इति सप्तम्येकवचनस्य शेआदेशः। उश्मसि। वश कान्तौ। इदन्तो मसिः। अदादित्वात् शपो लुक्। ग्रहिज्या इत्यादिना संप्रसारणम्॥
bhárāmedhmáṁ kṛṇávāmā havī́ṁṣi te, citáyantaḥ párvaṇā-parvaṇā vayám
jīvā́tave prataráṁ sādhayā dhíyaḥ-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Agni (learned person) we bring fuel and all other articles required for the performance of Yajna, picking up virtues with perfect means, so that you may be free from all anxieties for doing Yajna and other noble deeds. Do thoroughly accomplish and purify our intellects and noble actions in order to prolong our lives. Let us not suffer harm in your friendship.
(Griffith:) We will bring fuel and prepare burnt offerings, reminding you at each successive festival.
Fulfil our thought that so we may prolong our lives. Let us not in your friendship, Agni, suffer harm.


bhárāma, √bhṛ.1.Pl.Prs.Sbjv.Act; idhmám, idhmá-.Acc.Sg.M; kṛṇávāma, √kṛ.1.Pl.Prs.Sbjv.Act; havī́ṁṣi, havís-.Nom/acc.Pl.N; te, tvám.Dat/gen.Sg; citáyantaḥ, √cit.Nom.Pl.M.Prs.Act; párvaṇā-parvaṇā, párvan-.Ins.Sg.N; vayám, ahám.Nom.Pl; jīvā́tave, jīvā́tu-.Dat.Sg.F; pratarám, pratarám; sādhaya, √sādh- ~ sidh.2.Sg.Prs.Imp.Act; dhíyaḥ, dhī́-.Acc.Pl.F; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने त्वद्यागार्थम् इध्मम् इन्धनसाधनमेकविंशतिदार्वात्मकं समित्समूहं भराम संपादयाम। तदनन्तरं ते तुभ्यं हवींषि चरुपुरोडाशादिलक्षणान्यन्नानि वयं कृणवाम करवाम। किं कुर्वन्तः। पर्वणापर्वणा प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां चितयन्तः त्वां प्रज्ञापयन्तः। स त्वं जीवातवे अस्माकं जीवनौषधाय चिरकालावस्थानाय धियः कर्माण्यग्निहोत्रादीनि प्रतरं प्रकृष्टतरं साधय निष्पादय। अन्यत् समानम्॥ चितयन्तः॥ चिती संज्ञाने। संज्ञापूर्वकस्य विधेरनित्यत्वात् लघूपधगुणाभावः। पर्वणापर्वणा। नित्यवीप्सयोः इति वीप्सायां द्विर्भावः। तस्य परमाम्रेडितम् इति परस्याम्रेडितसंज्ञायाम् अनुदात्तं च इत्यनुदात्तत्वम्। प्रतरम्। तरबन्तात् प्रशब्दात् क्रियाप्रकर्षे वर्तमानात् अमु च च्छन्दसि (पा.सू.५.४.१२) इति अमुप्रत्ययः॥
viśā́ṁ gopā́ asya caranti jantávo, dvipác ca yád utá cátuṣpad aktúbhiḥ
citráḥ praketá uṣáso mahā́m̐ asi-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O God Your attributes which are preservers of all people spread around and both bipeds aad quadrupeds are enlivened by Your illustrious acts. You are wonderful great illuminator of the world and far superior to night and dawn over which You rule as Sovereign. Let us not suffer any harm in Your friendship O Supreme leader.
(Griffith:) His ministers move forth, the guardians of the folk, protecting quadruped and biped with their rays.
Mighty are you, the wondrous herald of the Dawn. Let us not in your friendship, Agni, suffer harm.


viśā́m, víś-.Gen.Pl.F; gopā́ḥ, gopā́-.Nom.Sg.M; asya, ayám.Gen.Sg.M/n; caranti, √car.3.Pl.Prs.Ind.Act; jantávaḥ, jantú-.Nom.Pl.M; dvipát, dvipád-.Nom.Sg.N; ca, ca; yát, yá-.Nom/acc.Sg.N; utá, utá; cátuṣpat, cátuṣpad-.Nom/acc.Sg.N; aktúbhiḥ, aktú-.Ins.Pl.M; citráḥ, citrá-.Nom.Sg.M; praketáḥ, praketá-.Nom.Sg.M; uṣásaḥ, uṣás-.Gen.Sg.F; mahā́n, mahā́nt-.Nom.Sg.M; asi, √as.2.Sg.Prs.Ind.Act; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
अस्य अग्नेः जन्तवः जाता रश्मयः विशां सर्वेषां प्राणिनां गोपाः। गोपायितारो रक्षकाः सन्तः चरन्ति उद्गच्छन्ति। तदनन्तरं यत् च द्विपत् द्विपात् मनुष्यादिकमस्ति उत अपि च चतुष्पत् चतुष्पात् गवादिकं यदस्ति तदुभयम् अक्तुभिः अञ्जकैः अस्य रश्मिभिरक्तम् आश्लिष्टमभूत्। हे अग्ने चित्रः विचित्रदीप्तियुक्तः प्रकेतः रात्रावन्धकारावृतानां सर्वेषां प्रज्ञापयिता प्रदर्शयिता उषसः उषोदेवताया अपि महान गुणैरधिकः असि भवसि। उषास्तु रात्रेश्चरमभागे प्रकाशयति अग्निस्तु सर्वस्यां रात्रौ प्रकाशयतीति तस्य गुणाधिक्यम्॥ गोपाः। गुपू रक्षणे। गुपूधूपविच्छिं (पा.सू.३.१.२८) इति आयप्रत्ययः। अस्मात् क्विप्। अतो लोपः। वेरपृक्तलोपाद्वलि लोपो बलीयान् इति पूर्वं वलि लोपः। न चातो लोपस्य स्थानिवत्त्वं, न पदान्त इत्यादिना यलोपं प्रति तन्निषेधात्। द्विपत्। द्वौ पादावस्येति बहुव्रीहौ संख्यासुपूर्वस्य (पा.सू.५.४.१४०) इति पादशब्दस्य अन्त्यलोपः समासान्तः। अयस्मयादित्वेन भत्वे पादः पत् (पा.सू.६.४.१३०) इति पद्भावः। एकदेशविकृतस्यानन्यवत्त्वात् (परिभा.३७) द्वित्रिभ्यां पाद्दन्मूर्धसु° (पा.सू.६.२.१९७) इत्युत्तरपदान्तोदात्तत्वम्। चतुष्पत्। पूर्ववत् समासान्तः पद्भावश्च। इदुदुपधस्य चाप्रत्ययस्य इति विसर्जनीयस्य षत्वम्। त्रः संख्यायाः (फि.सू.२८) इति चतुर्शब्द आद्युदात्तः। स एव बहुव्रीहिस्वरेण शिष्यते॥
tvám adhvaryúr utá hótāsi pūrvyáḥ, praśāstā́ pótā janúṣā puróhitaḥ
víśvā vidvā́m̐ ā́rtvijyā dhīra puṣyasi-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O God the Sustainer of all, You are Adhvaryu the organizer of this Yajna (in the form of this Universe), You are Hota – Giver of happiness and accepter of our adoration. You an eternal Teacher and Preacher of Dharma (Righteousness and good education) adored by all ancient saves. You are Pota-Purifier. You are Purohita or Benefactor of all with the Universe created by You. You know the duties of all priests and give success. O Supreme Leader, therefore may we never suffer harm in Your Friendship.
(Griffith:) You are Presenter and the chief Invoker, you Director, Purifier, great High Priest by birth.
Knowing all priestly work you perfect it, Sage. Let us not in your friendship, Agni, suffer harm.


tvám, tvám.Nom.Sg; adhvaryúḥ, adhvaryú-.Nom.Sg.M; utá, utá; hótā, hótar-.Nom.Sg.M; asi, √as.2.Sg.Prs.Ind.Act; pūrvyáḥ, pūrvyá-.Nom.Sg.M; praśāstā́, praśāstár-.Nom.Sg.M; pótā, pótar-.Nom.Sg.M; janúṣā, janúṣ-.Ins.Sg.M/n/f; puróhitaḥ, puróhita-.Nom.Sg.M; víśvā, víśva-.Acc.Pl.N; vidvā́n, √vid.Nom.Sg.M.Prf.Act; ā́rtvijyā, ā́rtvijya-.Acc.Pl.N; dhīra, dhī́ra-.Voc.Sg.M; puṣyasi, √puṣ.2.Sg.Prs.Ind.Act; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने त्वम् अध्वर्युः अध्वरस्य यागस्य नेता देवान्प्रति प्रेरयिता यद्वा यागे आध्वर्यवस्य कर्ता भवसि। अध्वर्यौ मनुष्ये जठररूपेण वागिन्द्रियाधिष्ठातृत्वेन वावस्थाय यागनिष्पादकः असि। उत अपि च पूर्व्यः मुख्यः होता देवानामाह्वाता पूर्ववद्धोतर्यवस्थाय हौत्रस्य कर्मणः कर्ता वा असि भवसि। मानुषो होता अमुख्यः। तदपेक्षयास्य मुख्यत्वम्। तथा प्रशास्ता प्रकर्षेण शास्ता सर्वेषां शिक्षकोऽसि। यद्वा। होतर्यज पोतर्यज इत्यादिना प्रेषेण शास्तीति मैत्रावरुणः प्रशास्ता। पूर्ववत् तस्मिन्नवस्थाय यागनिष्पादकोऽसि। पोता यज्ञस्य पावयिता शोधयितासि। यद्वा पोतृनामकस्य ऋत्विजः पूर्ववदधिष्ठाय यागनिष्पादकोऽसि। तथा जनुषा जन्मना स्वाभाव्येन पुरोहितः पुरस्तादागामिनि स्वर्गादौ हितोऽनुकूलाचरणोऽसि। यद्वा। सर्वेषु कर्मसु पूर्वस्यां दिश्याहवनीये स्थापितोऽसि। अथवा पुरोहितो ब्रह्मा देवपुरोहितस्य बृहस्पतेः प्रतिनिधित्वात्। तथा च मन्त्रान्तरम् – बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणाम् (तै.ब्रा.३.७.६.३) इति। अतस्तस्मिन्ब्रह्मणि पूर्ववदवस्थाय तद्रूपः सन् विश्वा सर्वाणि आर्त्विज्या ऋत्विजः कर्माण्यध्वर्यवादीनि विद्वान् जानंस्त्वं हे धीर प्राज्ञ अग्ने पुष्यसि न्यूनाधिकभावराहित्येन संपूर्णानि करोषि। अन्यत् समानम्॥ जनुषा। जनेरुसिः। पुरोहितः। दधातेः कर्मणि निष्ठा। पूर्वाधर इत्यादिना असिप्रत्ययान्तः पूरस्शब्दोऽन्तोदात्तः। तद्धितश्चासर्वविभक्तिः इति अव्ययसंज्ञायां पुरोऽव्ययम् इति मतित्वात् गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरत्वम्। आर्वि शज्या। ब्राह्मणादित्वात् ष्यञ्। ञित्त्वादाद्युदात्तत्वम्॥
yó viśvátaḥ suprátīkaḥ sadṛ́ṅṅ ási, dūré cit sán taḷíd ivā́ti rocase
rā́tryāś cid ándho áti deva paśyasi-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Agni revealer of Truth (President of the Assembly or a great technologist) You who are beautiful and manifestor of true knowledge, looking equally or impartially upon all, you shine even when afar like lightning or electricity. You seat O President of the Assembly, even over the darkness of night (by the proper arrangements of all kinds). May we suffer no harm in your friendship.
(Griffith:) Lovely of form are you, alike on every side; though far, you shine brightly as if close at hand.
O Deity, you see through even the dark of night. Let us not in your friendship, Agni, suffer harm.


yáḥ, yá-.Nom.Sg.M; viśvátas, viśvátas; suprátīkaḥ, suprátīka-.Nom.Sg.M; sadṛ́ṅ, sadṛ́ś-.Nom.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; dūré, dūrá-.Loc.Sg.N; cit, cit; sán, √as.Nom.Sg.M.Prs.Act; taḷít, taḷít-.Nom/acc.Sg.N; iva, iva; áti, áti; rocase, √ruc.2.Sg.Prs.Ind.Med; rā́tryāḥ, rā́trī-.Gen.Sg.F; cit, cit; ándhaḥ, ándhas-.Nom/acc.Sg.N; áti, áti; deva, devá-.Voc.Sg.M; paśyasi, √paś.2.Sg.Prs.Ind.Act; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने यः त्वं सुप्रतीकः शोभनाङ्गः सन् विश्वतः सर्वस्मादपि सदृङ्ङसि अन्यूनः सदृशो भवसि स त्वं दूरे चित् सन् दूरेऽपि वर्तमानः सन् तळिदिव। अन्तिकनामैतत्। अन्तिके वर्तमान इव अति रोचसे अतिशयेन दीप्यसे। तदुक्तं यास्केन – दूरेऽपि सन्नन्तिक इव संदृश्यसे (निरु.३.११) इति। रात्र्याश्चित् रात्रेरपि रात्रेः संबन्धिनम् अन्धः बहुलमन्धकारमपि हे देव द्योतमान अग्ने अति पश्यसि अतीत्य प्रकाशसे। अन्यत् पूर्ववत्॥ सुप्रतीकः। शोभनं प्रतीकोऽङ्गं यस्य। क्रत्वादयश्च इत्युत्तरपदाद्युदात्तत्वम्। सदृङ्। समानान्ययोश्चेति वक्तव्यम् (पा.सू.३.२.६०.१) इति समानोपपदात् दृशेः क्विन्। दृग्दृशवतुषु (पा.सू.६.३.८९) इति समानस्य सभावः। दृक्स्ववःस्वतवसां छन्दसि (पा.सू.७.१.८३) इति नुम्। संयोगान्तलोपः। क्विन्प्रत्ययस्य कुः इति कुत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्। रात्र्याः। रात्रेश्चाजसौ (पा.सू.४.१.३१) इति ङीप्॥
pū́rvo devā bhavatu sunvató rátho, -asmā́kaṁ śáṁso abhy àstu dūḍhyàḥ
tád ā́ jānītotá puṣyatā vácaḥ-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O learned persons, know and proclaim that refined and cultured word by which the vehicle in the form of air-craft etc. of the person who brings happiness to all, be foremost that cannot be conceived by stupid persons. Let there be praise for the seekers after the truth of technology, which cannot be conceived by the ignorant. Be strong yourselves and make us strong. May we never suffer in your friendship.
(Griffith:) Deities, foremost be his chariot who pours libations out, and let our hymn prevail over evil-hearted men.
Attend to this our speech and make it prosper well. Let us not in your friendship, Agni, suffer harm.


pū́rvaḥ, pū́rva-.Nom.Sg.M; devāḥ, devá-.Voc.Pl.M; bhavatu, √bhū.3.Sg.Prs.Imp.Act; sunvatáḥ, √su.Acc/gen.Sg/pl.M/n.Prs.Act; ráthaḥ, rátha-.Nom.Sg.M; asmā́kam, ahám.Gen.Pl; śáṁsaḥ, śáṁsa-.Nom.Sg.M; abhí, abhí; astu, √as.3.Sg.Prs.Imp.Act; dūḍhyàḥ, dūḷhī́-.Acc.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; ā́, ā́; jānīta, √jñā.2.Pl.Prs.Imp.Act; utá, utá; puṣyata, √puṣ.2.Pl.Prs.Imp.Act; vácaḥ, vácas-.Nom/acc.Sg.N; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे देवाः अग्न्यवयवभूताः सर्वे देवाः सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य रथः पूर्वः अन्येषामयजमानानां रथेभ्यो मुख्यः भवतु। अपि च अस्माकं शंसः शंसनीयमभिशापरूपं पापं दूढ्यः दुर्धियः पापबुद्धीन् अस्मदनिष्टाचरणपराञ्छत्रून अभ्यस्तु अभिभवतु तान् बाधताम्। तत् इदं मद्वाक्यं हे देवाः आ जानीत आभिमुख्येनावगच्छत। उत अपि च तत् वचः अस्मदीयं वचनं तदर्थाचरणेन पुष्यत प्रवर्धयत। हे सर्वदेवात्मक अग्ने। सख्ये इत्यादि पूर्ववत्॥ सुन्वतः। शतुरनुमः० इति विभक्तेरुदात्तत्वम्। शंसः। शंस्यते कीर्य् ते इति शंसोऽभिशापः। कर्मणि घञ्। ञित्त्वादाद्युदात्तत्वम्। दूढ्यः। दुष्टं ध्यायन्तीति दुर्धियः। ध्यै चिन्तायाम् इत्यस्मात् क्विप् च इति क्विप्। दृशिग्रहणानुवृत्तेस्तस्य च विध्यन्तरोपसंग्रहार्थत्वात् संप्रसारणम्। पृषोदरादिषु ध्यै च इति पाठात् दुरो रेफस्योत्वं उत्तरपदादेः ष्टुत्वं च॥
vadhaír duḥśáṁsām̐ ápa dūḍhyò jahi, dūré vā yé ánti vā ké cid atríṇaḥ
áthā yajñā́ya gṛṇaté sugáṁ kṛdhi-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Agni (President of the Assembly, army or the educational institution) strike away with your weapons of wisdom (in the case of Acharyas) or the other fatal arms those of evil speech and intellect, malicious devouring demons be they near or far. Make a good path for him who praises knowledge and wisdom and tries to attain them, performing practical Yajna (benevolent act) May we not suffer any harm in your friendship.
(Griffith:) Smite with your weapons those of evil speech and thought, devouring demons, whether near or tar away.
Then to the singer give free way for ritual. Let us not in your friendship, Agni, suffer harm.


vadhaíḥ, vadhá-.Ins.Pl.M; duḥśáṁsān, duḥśáṁsa-.Acc.Pl.M; ápa, ápa; dūḍhyàḥ, dūḷhī́-.Acc.Pl.M; jahi, √han.2.Sg.Prs.Imp.Act; dūré, dūrá-.Loc.Sg.N; , vā; , yá-; ánti, ánti; , vā; , ká-.Nom.Pl.M; cit, cit; atríṇaḥ, atrín-.Nom.Pl.M; átha, átha; yajñā́ya, yajñá-.Dat.Sg.M; gṛṇaté, √gṝ.Dat.Sg.M/n.Prs.Act; sugám, sugá-.Nom/acc.Sg.N; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने त्वं वधैः हननसाधनैरायुधैः दुःशंसान दुःखेन कीर्तनीयान् दूढ्यः दुर्धियः पापबुद्धीन अप जहि वधं प्रापय। ये के चित् ये केचन दूरे विप्रकृष्टदेशे वा अन्तिके समीपदेशे वा वर्तमानाः अत्रिणः अत्तारो राक्षसादयो विद्यन्ते तान् दुर्धियोऽप जहीत्यर्थः। अथ अनन्तरं यज्ञाय यज्ञपतये गृणते त्वां स्तुवते यजमानाय सुगं शोभनं मार्गं कृधि कुरु। अन्यत् पूर्ववत्॥ वधैः। हनश्च वधः इति हन्तेः करणेऽप् वधादेशश्च। स च अदन्तोऽन्तोदात्तः। तस्यातो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम्। दुःशंसान्। ईषद्दुःसुषु इति कर्मणि खल्। लिति इति प्रत्ययात् पूर्वस्योदात्तत्वम्। जहि। लोटि हिः। हन्तेर्जः इति जादेशः। तस्य – असिद्धवदत्रा भात् इति असिद्धत्वात् हेर्लुगभावः। अन्ति। अन्तिकस्य कादिलोपो बहुलम् इति कलोपः। अत्रिणः। अदेस्त्रिनि च इति त्रिनिप्रत्ययः। इकारो नकारपरित्राणार्थः। गृणते। शतुरनुमः। इति विभक्तेरुदात्तत्वम्। सुगम्। सुदुरोरधिकरणे (पा.सू.३.२.४८.३) इति गमेर्डः। कृधि। श्रुशृणुपॄकृवृभ्यश्छन्दसि इति हेर्धिः। बहुलं छन्दसि इति विकरणस्य लुक्॥
yád áyukthā aruṣā́ róhitā ráthe, vā́tajūtā vṛṣabhásyeva te rávaḥ
ā́d invasi vaníno dhūmáketunā-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Agni (artisan or mechanic) when you yoke the bright red horses, swift as the wind, to your car, your roar is like that of a bull. With that Chariot (of various kinds including an air-craft) which has banner of the smoke of fire, you accomplish all your works. You do all works with a fixed time table punctually and making use of the rays of the sun etc. May we not suffer in your friendship.
(Griffith:) When to your chariot you had yoked two red steeds and two ruddy steeds, wind-sped, your roar was like a bull’s.
You with smoke-bannered flame attack forest trees. Let us not in your friendship, Agni, suffer harm.


yát, yá-.Nom/acc.Sg.N; áyukthāḥ, √yuj.2.Sg.Aor.Ind.Med; aruṣā́, aruṣá-.Acc.Du.M; róhitā, róhita-.Acc.Du.M; ráthe, rátha-.Loc.Sg.M; vā́tajūtā, vā́tajūta-.Acc.Du.M; vṛṣabhásya, vṛṣabhá-.Gen.Sg.M/n; iva, iva; te, tvám.Dat/gen.Sg; rávaḥ, ráva-.Nom.Sg.M; ā́t, ā́t; invasi, √i.2.Sg.Prs.Ind.Act; vanínaḥ, vanín-.Acc.Pl.M; dhūmáketunā, dhūmáketu-.Ins.Sg.M/n; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने अरुषा आरोचमानौ रोहिता लोहितवर्णौ। रोहित इत्यग्नेरश्वस्याख्या रोहितोऽग्नेः (नि.१.१५.२) इति दर्शनात्। रोहितेन त्वाग्निर्देवतां गमयतु (तै.सं.१.७.४.३) इति मन्त्रवर्णाच्च। एते वै देवाश्वाः (तै.सं.१.७.४.३) इति हि तत्र व्याख्यातम्। वातजूता। वातस्य वायोर्जूतं जवो वेग इव वेगो ययोस्तौ। ईदृशावश्वौ रथे यत् यदा अयुक्थाः अयोजयः तदानीं वनानि दहतः ते तव रवः शब्दः वृषभस्येव दृप्तस्य महोक्षस्य शब्द इव गम्भीरो भवति। आत् अनन्तरं वनिनः वनसंबद्धान वृक्षान् धूमकेतुना धूमः केतुः प्रज्ञापको यस्य तादृशेन रश्मिना इन्वसि व्याप्नोषि। अन्यत् पूर्ववत्॥ अयुक्थाः। युजिर योगे। लुङि झलो झलि इति सकारलोपः। अरुषेत्यादिद्विवचनेषु सुपां सुलुक्° इति आकारः। रवः। रु शब्दे। ऋदोरप् इति भावे अप। इन्वसि। इवि व्याप्तौ। भौवादिकः। इदित्त्वात् नुम्॥
ádha svanā́d utá bibhyuḥ patatríṇo, drapsā́ yát te yavasā́do vy ásthiran
sugáṁ tát te tāvakébhyo ráthebhyaḥ-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Agni (Commander or Leader of the Army) when your delighted vegetarian subordinates or soldiers go on the good easily accessible path, then your enemies are terrified from the noise of their chariots like the birds at the noise of the grass-consuming flames of the fire. The cars go on the path quite easily striking dread in the hearts of your foes. May we not suffer any harm in your friendship.
(Griffith:) Then at your roar the very birds are terrified, when, eating-up the grass, your sparks fly forth abroad.
Then is it easy for you and your chariot to pass. Let us not in your friendship, Agni, suffer harm.


ádha, ádha; svanā́t, svaná-.Abl.Sg.M; utá, utá; bibhyuḥ, √bhī.3.Pl.Prf.Ind.Act; patatríṇaḥ, patatrín-.Abl.Sg; drapsā́ḥ, drapsá-.Nom.Pl.M; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; yavasā́daḥ, yavasā́d-.Nom.Pl.M; , ví; ásthiran, √sthā.3.Pl.Aor.Ind.Med/pass; sugám, sugá-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; tāvakébhyaḥ, tāvaká-.Dat/abl.Pl.M; ráthebhyaḥ, rátha-.Dat/abl.Pl.M; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने अध दग्धुं वनप्रवेशानन्तरं स्वनात् त्वदीयात् पूर्वोक्तगम्भीरशब्दात्। उतशब्दोऽप्यर्थः। पतत्रिणः पक्षिणोऽपि बिभ्युः बिभ्यति भयं प्राप्नुवन्ति। उत्पतनेन देशान्तरं गन्तुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुवन्ति किमु वक्तव्यमन्येषां तत्रत्यानां वृकादीनां भीतिर्जायते इति। अतस्त्वयि वनं प्रविशति सर्वे प्राणिनो भयं प्राप्नुवन्तीत्यर्थः। तादृशस्य ते तव द्रप्साः ज्वालैकदेशाः यवसादः यवसानामरण्ये वर्तमानानां तृणानामत्तारः सन्तः यत् यदा व्यस्थिरन विविधमवतिष्ठन्ते तत् तदा ते तव सर्वमरण्यं सुगं सुखेन गन्तुं शक्यम्। अतः तावकेभ्यः त्वदीयेभ्यः रथेभ्यः च तदरण्यं सुगं भवति। पूर्वं प्रवृत्तैर्ज्वालाग्रैः तृणादिषु दग्धेषु सत्सु त्वदीया रथाः प्रतिबन्धमन्तरेण पश्चाद्गच्छन्तीति भावः। अन्यत् समानम्॥ बिभ्युः। ञिभी भये। छान्दसो लिट्। एरनेकाचः० इति यण्। व्यस्थिरन्। समवप्रविभ्यः इति तिष्ठतेरात्मनेपदम्। लुङि व्यत्ययेन झस्य रन्। स्थाध्वोरिच्च इति इस्वम्। ह्रस्वादङ्गात् (पा.सू.८.२.२७) इति सलोपः। तावकेभ्यः। तवकममकावेकवचने (पा.सू.४.३.३) इति युष्मदस्तवकादेशः॥
ayám mitrásya váruṇasya dhā́yase, -avayātā́m marútāṁ héḷo ádbhutaḥ
mṛḷā́ sú no bhū́tv eṣām mánaḥ púnar, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Agni (President of the Assembly or the commander of the Army etc.) as you show amazing dishonor to unrighteous mortals in order to support and sustain men of friendly disposition and the noble, be merciful towards us. May your mind along with your attendants be gracious towards us. May we not suffer any harm in your friendship.
(Griffith:) He has the Power to soothe Mitra and Varuna: wonderful is the Maruts’ wrath when they descend.
Be gracious; let their hearts he turned to us again. Let us not in your friendship, Agni, suffer harm.


ayám, ayám.Nom.Sg.M; mitrásya, mitrá-.Gen.Sg.M; váruṇasya, váruṇa-.Gen.Sg.M; dhā́yase, dhā́yas-.Dat.Sg.N; avayātā́m, √yā.Gen.Pl.M/n.Prs.Act; marútām, marút-.Gen.Pl.M; héḷaḥ, héḷa-.Nom.Sg.M; ádbhutaḥ, ádbhuta-.Nom.Sg.M; mṛḷá, √mṛḍ.2.Sg.Prs.Imp.Act; , sú; naḥ, ahám.Acc/dat/gen.Pl; bhū́tu, √bhū.3.Sg.Aor.Imp.Act; eṣām, ayám.Gen.Pl.M/n; mánaḥ, mánas-.Nom/acc.Sg.N; púnar, púnar; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
अयम् अग्नेः स्तोता मित्रस्य अहरभिमानिनो देवस्य वरुणस्य राज्यभिमानिनश्च संबन्धिने धायसे धारणायावस्थापनाय भवतु। मित्रावरुणाविममग्नेः स्तोतारं धारयतामित्यर्थः। अवयाताम् अवस्ताद्गच्छतां स्वर्गलोकस्याधस्तादन्तरिक्षे वर्तमानानां मरुताम् एतत्संज्ञानां देवानां हेळः क्रोधः अद्भुतः महान् भवति। अद्भुत इत्येतन्महन्नाम। तस्मात् क्रोधात् इममग्नेः स्तोतारं मित्रावरुणौ रक्षतामिति शेषः। अपि च नः अस्मान हे अग्ने सु मृळ सुष्ठु मृडय सुखय। एषां मरुतां मनः च पुनः भूतु पुनरपि प्रसन्नं भवतु। अन्यत् समानम्॥ धायसे। वहिहाधाञ्भ्यश्छन्दसि इति भावे असुन्। नित् इत्यनुवृत्तेः आतो युक् चिण्कृतोः इति युक्। अवयाताम्। या प्रापणे। अस्मात् अवपूर्वात् लटः शतृ। शतुरनुमः० इति विभक्तेरुदात्तत्वम्। मृळ। मृड सुखने। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम्। भूतु। बहुलं छन्दसि इति शपो लुक्॥
devó devā́nām asi mitró ádbhuto, vásur vásūnām asi cā́rur adhvaré
śárman syāma táva sapráthastame-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O Effulgent God endowed with Divine attributes, You are the Bestower of Supreme Bliss on the enlightened truthful Persons, Giver of all felicity and Destroyer of all misery. You are the Abode or Sustainer of the earth and other worlds which are abodes of all creatures. You shine in all non-violent philanthropic works known as Yajnas including the inviolable Upasana or communion with You. O supreme Spirit, may we be under Your most wide-reaching protection. May we never suffer harm in Your Friendship.
(Griffith:) You are a Deity, you are the wondrous Friend of Deities, the Vasu of the Vasus, fair in ritual.
Under, yours own most wide protection may we dwell. Let us not in your friendship, Agni, suffer harm.


deváḥ, devá-.Nom.Sg.M; devā́nām, devá-.Gen.Pl.M; asi, √as.2.Sg.Prs.Ind.Act; mitráḥ, mitrá-.Nom.Sg.M; ádbhutaḥ, ádbhuta-.Nom.Sg.M; vásuḥ, vásu-.Nom.Sg.M; vásūnām, vásu-.Gen.Pl.M; asi, √as.2.Sg.Prs.Ind.Act; cā́ruḥ, cā́ru-.Nom.Sg.M/f; adhvaré, adhvará-.Loc.Sg.M; śárman, śárman-.Loc.Sg.N; syāma, √as.1.Pl.Prs.Opt.Act; táva, tvám.Gen.Sg; sapráthastame, sapráthastama-.Loc.Sg.N; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने देवः द्योतमानस्त्वं देवानां सर्वेषाम् अद्भुतः महान् मित्रः असि प्रौढः सखा भवसि। तथा चारुः शोभनस्त्वम् अध्वरे यज्ञे वसूनां सर्वेषां धनानां वसुः असि निवासयिता भवसि। अतोऽस्माकं वसूनि देहीत्यर्थः। किंच सप्रथस्तमे सर्वतः पृथुतमेऽतिशयेन विस्तीर्णे तव त्वत्संबन्धिनि शर्मणि यज्ञगृहे स्याम वर्तमाना भवेम। अन्यत् पूर्ववत्॥ शर्मन्। सुपां सुलुक्। इति सप्तम्या लुक्॥
tát te bhadráṁ yát sámiddhaḥ své dáme, sómāhuto járase mṛḷayáttamaḥ
dádhāsi rátnaṁ dráviṇaṁ ca dāśúṣe-, ágne sakhyé mā́ riṣāmā vayáṁ táva

O God, This is Your most auspicious and glorious nature that when kindled in Your own abode (the world or the heart) and augmented with devotion commingled with knowledge, You are the Giver of true delight and merciful. You bestow charming wealth, wisdom and noble virtues on Your worshipers of good Character. May we suffer no harm in Your friendship.
(Griffith:) This is your grace that, kindled in yours own abode, invoked with Soma you sound forth most benign,
You give wealth and treasure to the worshipper. Let us not in your friendship, Agni, suffer harm.


tát, sá- ~ tá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; bhadrám, bhadrá-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; sámiddhaḥ, √idh.Nom.Sg.M; své, svá-.Loc.Sg.M; dáme, dáma-.Loc.Sg.M; sómāhutaḥ, sómāhuta-.Nom.Sg.M; járase, √gṛ.2.Sg.Prs.Ind.Med; mṛḷayáttamaḥ, mṛḷayáttama-.Nom.Sg.M; dádhāsi, √dhā.2.Sg.Prs.Ind.Act; rátnam, rátna-.Nom/acc.Sg.N; dráviṇam, dráviṇa-.Nom/acc.Sg.N; ca, ca; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; ágne, agní-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; mā́, mā́; riṣāma, √riṣ.1.Pl.Aor.Ind.Act; vayám, ahám.Nom.Pl; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे अग्ने ते त्वत्संबन्धि उत् खलु भद्रं भजनीयम्। प्रशस्तमित्यर्थः। किं पुनस्तत्। स्वे दमे स्वकीये उत्तरवेदिलक्षणे निवासस्थाने। तस्यैष स्वो लोको यदुत्तरवेदीनाभिः (ऐ.ब्रा.१ २८) इति श्रुतेः। तस्यामुत्तरवेद्यां समिद्धः सम्यगिद्धः प्रज्वलितः सोमाहुतः हुतेन सोमरसेन संतर्पितः सन् जरसे ऋत्विग्भिः स्तूयसे इति यदस्ति तद्भद्रमित्यर्थः। एवं प्रशस्तस्त्वं मृळयत्तमः अतिशयेनास्माकं सुखयिता भूत्वा रत्नं रमणीयं कर्मफलं वा द्रविणं धनं च दाशुषे हविर्दत्तवते यजमानाय दधासि प्रयच्छसि। अन्यत् समानम्॥ समिद्धः। ञिइन्धी दीप्तौ। कर्मणि निष्ठा। श्वीदितो निष्ठायाम् इति इट्प्रतिषेधः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। सोमाहुतः॥ सोमेनाहुतः। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। जरसे। जरतिः स्तुतिकर्मा। व्यत्ययेन कर्मणि कर्तृप्रत्ययः। यद्वृत्तयोगादनिघातः। दधासि। अनुदात्ते च इति अभ्यस्तस्य आद्युदात्तत्वम्॥
yásmai tváṁ sudraviṇo dádāśo, -anāgāstvám adite sarvátātā
yám bhadréṇa śávasā codáyāsi, prajā́vatā rā́dhasā té syāma

May we be certainly among those persons O immortal Imperishable God, to whom You O Possessor of beautiful wealth are pleased to grant sinlessness in all dealings, in health and wealth and whom You will quicken with glorious strength (physical and spiritual) and with good progeny.
(Griffith:) To whom you, Lord of goodly riches, grant freedom from every sin with perfect wholeness,
Whom with good strength you quiken, with children and wealth – may we be they, Eternal Being.


yásmai, yá-.Dat.Sg.M/n; tvám, tvám.Nom.Sg; sudraviṇaḥ, sudraviṇas-.Voc.Sg.M/f; dádāśaḥ, √dāś.2.Sg.Prf.Sbjv.Act; anāgāstvám, anāgāstvá-.Nom/acc.Sg.N; adite, áditi-.Voc.Sg.F; sarvátātā, sarvátāti-.Loc.Sg.F; yám, yá-.Acc.Sg.M; bhadréṇa, bhadrá-.Ins.Sg.N; śávasā, śávas-.Ins.Sg.N; codáyāsi, √cud.2.Sg.Prs.Sbjv.Act; prajā́vatā, prajā́vant-.Ins.Sg.N; rā́dhasā, rā́dhas-.Ins.Sg.N; , sá- ~ tá-.Nom.Pl.M; syāma, √as.1.Pl.Prs.Opt.Act.

(सायणभाष्यम्)
हे सुद्रविणः शोभनधन अदिते अखण्डनीयाग्ने सर्वताता सर्वासु कर्मततिषु यद्वा सर्वेषु यज्ञेषु वर्तमानाय यस्मै यजमानाय अनागास्त्वम् अपापत्वं पापराहित्येन कर्मार्हतां त्वं ददाशः प्रयच्छसि स यजमानः समृद्धो भवति। यं च यजमानं भद्रेण भजनीयेन कल्याणेन शवसा बलेन चोदयासि संयोजयसि सोऽपि समृद्धो भवति। वयं च स्तोतारः प्रजावता प्रजाभिः पुत्रपौत्रैर्युक्तेन ते राधसा त्वया दत्तेन धनेन युक्ताः स्याम भवेम॥ सुद्रविणः। शोभनानि द्रविणानि धनानि यस्य। द्रु गतौ। द्रुदक्षिभ्यामिनन् (उ.सू.२.२०८)। द्रविणशब्दस्यान्ते सकारोपजनश्छान्दसः। ददाशः। दाशृ दाने। लेट अडागमः। बहुलं छन्दसि इति शपः श्लुः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। सर्वताता। सर्वदेवात्तातिल इति स्वार्थे तातिल्प्रत्ययः। यास्कपक्षे तु सर्वाः स्तुतयो येषु यागेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वर्णव्यापत्त्या आत्वम्। उभयत्रापि सुपां सुलुक् इति सप्तम्या डादेशः। चोदयासि। चुद प्रेरणे। लेटि आडागमः॥
sá tvám agne saubhagatvásya vidvā́n, asmā́kam ā́yuḥ prá tirehá deva
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O God desired by all, Giver of life’s prosperity, You who knows how to grant happiness, prolong our prosperous life and augment our knowledge here. May the Mitra (Prana), Varuna (Udana), Aditi (all objects that are produced), Ocean, earth, the light or electricity, may all created by You increase our strength and happiness.
(Griffith:) Such, Agni, you who knows all good fortune, Deity, lengthen here the days of our existence.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


, sá- ~ tá-.Nom.Sg.M; tvám, tvám.Nom.Sg; agne, agní-.Voc.Sg.M; saubhagatvásya, saubhagatvá-.Gen.Sg.N; vidvā́n, √vid.Nom.Sg.M.Prf.Act; asmā́kam, ahám.Gen.Pl; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; prá, prá; tira, √tṝ.2.Sg.Prs.Imp.Act; ihá, ihá; deva, devá-.Voc.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M.

(सायणभाष्यम्)
हे देव दानादिगुणयुक्त अग्ने सः पूर्वोक्तगुणविशिष्टः त्वं सौभगत्वस्य सुभगत्वं सौभाग्यं विद्वान् जानन् इह अस्मिन् कर्मणि अस्माकमायुः प्र तिर प्रवर्धय। प्रपूर्वस्तिरतिर्वर्धनार्थः। त्वया वर्धितं नः अस्माकं तत् आयुः मित्रादयः षड्दैवताः ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः। मित्रः प्रमीतेस्त्राता वरुणः अनिष्टानां निवारयिता अदितिः अदीना अखण्डनीया वा देवमाता सिन्धुः स्यन्दनशीलोदकात्मा देवता पृथिवी प्रथिता भूदेवता। उत इति समुच्चये। द्यौः प्रकाशमाना द्युलोकात्मा देवता। एताश्च सर्वा अग्निना प्रवर्धितमायुर्ममहन्तामिति पूर्वत्रान्वयः॥ सौभगत्वस्य। सुभगस्य भावः सौभगम्। सुभगान्मन्त्रे इति उद्गात्रादिषु पाठात् भावे अञ्। पुनरपि भावप्रत्ययोत्पत्तिश्छान्दसी। ममहन्ताम्। मह पूजायाम्। भौवादिकः। लोटि – बहुलं छन्दसि इति शपः श्लुः। तुजादित्वात् अभ्यासस्य दीर्घत्वम्॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके षष्ठोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
dvé vírūpe carataḥ svárthe, anyā́nyā vatsám úpa dhāpayete
hárir anyásyām bhávati svadhā́vāñ, -śukró anyásyāṁ dadṛśe suvárcāḥ

Two sisters of different shapes owing to light and darkness wander along, pursuing a good aim. Both of them suckle the calf born in the form of the world. In one of them (at night) there is the moon that dispels heat and is endowed with nectar-like sap of herbs. In the other, (at day) is seen the sun – clear and full of fine splendor. They should be utilized properly, having acquired their knowledge with Algebra and other Sciences.
(Griffith:) To fair goals travel Two unlike in semblance: each in succession nourishes an infant.
One bears a Godlike Babe of golden colour; bright and fair-shining, is he with the other.


dvé, dvá-.Nom.Du.F; vírūpe, vírūpa-.Nom.Du.F; carataḥ, √car.3.Du.Prs.Ind.Act; svárthe, svártha-.Nom.Du.F; anyā́nyā, anyá-.Nom.Sg.F; vatsám, vatsá-.Acc.Sg.M; úpa, úpa; dhāpayete, √dhā.3.Du.Prs.Ind.Med; háriḥ, hári-.Nom.Sg.M; anyásyām, anyá-.Loc.Sg.F; bhávati, √bhū.3.Sg.Prs.Ind.Act; svadhā́vān, svadhā́vant-.Nom.Sg.M; śukráḥ, śukrá-.Nom.Sg.M; anyásyām, anyá-.Loc.Sg.F; dadṛśe, √dṛś.3.Sg.Prf.Ind.Med; suvárcāḥ, suvárcas-.Nom.Sg.M/f.

(सायणभाष्यम्)
॥श्रीगणेशाय नमः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रथमे मण्डले पञ्चदशेऽनुवाके प्रथमं सूक्तं व्याख्यातम्। द्वे विरूपे इत्येकादशर्चं द्वितीयं सूक्तम्। अत्रानुक्रम्यते – द्वे एकादशौषसाय वाग्नये इति। ऋषिश्चान्यस्मात् इति परिभाषया कुत्सस्यानुवृत्तेराङ्गिरसः कुत्सः ऋषिः। अनादेशपरिभाषया त्रिष्टुप् छन्दः। उषसि प्रातःकाले हविर्भाक् योऽग्निरस्ति स देवता। यद्वा। आग्नेयं तत् इति पूर्वोत्रोक्तत्वात् तुह्यादिपरिभाषया इदमादीनि पञ्च सूक्तानि केवलाग्निदेवत्यानि। अतोऽस्य सूक्तस्य औषसगुणविशिष्टोऽग्निः शुद्धोऽग्निर्वा देवता इति वाशब्दार्थः। प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादिके द्वे सूक्ते। तथा च सूत्रितम् अथैतस्याः इति खण्डे – द्वे विरूपे इति सूक्ते (आश्व.श्रौ.४.१३) इति। आश्विनशस्त्रे चैते प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य (आश्व.श्रौ.६.५.) इत्यतिदिष्टत्वात्॥
स्वर्थे स्वरणे शोभनगमनागमने। यद्वा। अर्थः प्रयोजनम्। शोभनप्रयोजनोपेते विरूपे विषमरूपे शुक्लकृष्णतया नानारूपे द्वे अहोरात्रे चरतः पुनःपुनः पर्यावर्तेते। ते चाहोरात्रे अग्नेः सूर्यस्य च जनन्यौ। तत्र रात्रेः पुत्रः सूर्यः। स हि गर्भवत् रात्रावन्तर्हितः सन् तस्याः चरमभागादुत्पद्यते। अह्नः पुत्रोऽग्निः। स हि तत्र विद्यमानोऽपि प्रकाशराहित्येन असत्कल्पः सन् तस्मात् अह्नः सकाशात् निर्मुक्तः प्रकाशमानं स्वात्मानं लभते। अनयोरेतयोः पुत्रत्वं च तैत्तिरीयैराम्नायते – तयोरेतौ वत्सौ। अग्निश्चादित्यश्च। रात्रेर्वत्सः। श्वेत आदित्यः। अह्नोऽग्निः। ताम्रो अरुणः (तै.आ.१.१०) इति। ते चाहोरात्रे वत्सं स्वं स्वं पुत्रम् अन्यान्या परस्परव्यतिहारेण उप धापयेते स्वकीय रसं पाययतः। यद्रात्र्या कर्तव्यं स्वपुत्रस्यादित्यस्य रसस्य पायनं तदहः करोति। यदह्ना कर्तव्यं स्वपुत्रस्याग्नेः रसस्य पायनं तद्रात्रिः करोति। एतच्च सायंप्रातःकालीनाहुत्यभिप्रायम्। श्रूयते च – तस्मादग्नये सायं हूयते सूर्याय प्रातः (तै.ब्रा.२.१.२.६) इति। यस्मादेवं तस्मात् अन्यस्यां स्वजनन्याः अन्यस्याम् अहरात्मिकायामग्नेर्जनन्यां हरिः रसहरणशील आदित्यः स्वधावान् हविर्लक्षणान्नवान् भवति। शुक्रः निर्मलदीप्तिरग्निः स्वजनन्याः अन्यस्यां रात्र्यामादित्यस्य जनन्यां सुवर्चाः शोभनदीप्तियुक्तः सन् ददृशे दृश्यते॥ स्वर्थे। ऋ गतौ। उषिकुषिगार्तिभ्यस्थन् इति भावे कर्मणि वा थन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। शोभनोऽर्थो ययोस्ते। आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्। अन्यान्या। कर्मव्यतिहारे सर्वनाम्नो हे भवत इति वक्तव्यं समासवच्च बहुलम् (पा.म.८.१.१२.११) इति द्विर्भावः। बहुलग्रहणात् समासवद्भावाभावे। तस्य परमाम्रेडितम् इति परस्याम्रेडितसंज्ञायाम् अनुदात्तं च इति आम्रेडितानुदात्तत्वम्। धापयेते। धेट् पाने। आदेचः० इति आत्वम्। ततो हेतुमति णिच्। अर्तिह्री (पा.सू.७, ३.३६) इत्यादिना धातोः पुगागमः। तत्र हि लक्षणप्रतिपदोक्तपरिभाषा नास्तीति ज्ञापितं शाच्छासाह्वाव्या° इति कृतात्वानां निर्देशेन। स हि युक्प्राप्तिख्यापनार्थः। यदि तत्र लक्षणप्रतिपदोक्तपरिभाषया पुक् न प्राप्नोति सोऽनर्थकः स्यात्। तस्मात् अध्यापयति इत्यादाविव धापयेते इत्यत्रापि पुगागमः सिद्धः। निगरणचलनार्थेभ्यश्च। (पा .सू .१.३.८७) इति प्राप्तस्य परस्मैपदस्य पादिषु धेट उपसंख्यानम् (पा.सू.१, ३.८९.१) इति प्रतिषेधात् आत्मनेपदम्। हरिः। हृञ् हरणे। औणादिकः इन्प्रत्ययः। ञ्नित्यादिर्नित्यम् इत्यादाद्युदात्तत्वम्। भवति। एकान्याभ्यां समर्थाभ्याम् (पा.सू.८.१.६५) इति प्रथमायाः तिङ्विभक्तेः निघातप्रतिषेधः। ददृशे। दृशेः छन्दसि लुङ्लङ्लिटः इति वर्तमाने लिट्। सुवर्चाः। शोभनं वर्चस्तेजो यस्य। सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्॥
dáśemáṁ tváṣṭur janayanta gárbham, átandrāso yuvatáyo víbhṛtram
tigmā́nīkaṁ sváyaśasaṁ jáneṣu, virócamānam pári ṣīṁ nayanti

O men! you should know these ten directions which like unwearied industrious young women bring forth from electricity or wind this germ the origin of all dealings, widely-spread, the upholder of various activities, endowed with its own sharp forces or splendor, shining among men (particularly mathematicians) and glorious. They carry it around in the form of day and night.
(Griffith:) Tvastar’s ten daughters, vigilant and youthful, produced this Infant borne to sundry quarters.
They bear around him whose long flames are pointed, fulgent among mankind with native splendour.


dáśa, dáśa-.Nom.Pl.F; imám, ayám.Acc.Sg.M; tváṣṭuḥ, tváṣṭar-.Gen.Sg.M; janayanta, √jan.3.Pl.Prs.Inj.Med; gárbham, gárbha-.Acc.Sg.M; átandrāsaḥ, átandra-.Nom.Pl.F; yuvatáyaḥ, yuvatí-.Nom.Pl.F; víbhṛtram, víbhṛtra-.Nom/acc.Sg.M/n; tigmā́nīkam, tigmā́nīka-.Acc.Sg.M; sváyaśasam, sváyaśas-.Acc.Sg.M; jáneṣu, jána-.Loc.Pl.M; virócamānam, √ruc.Nom/acc.Sg.M/n.Prs.Med; pári, pári; sīm, sīm; nayanti, √nī.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
अतन्द्रासः स्वकार्ये जगतः पोषणेऽनलसाः आलस्यरहितः जागरूका इत्यर्थः। युवतयः नित्यतरुण्यः जरामरणरहिता इत्यर्थः। एवंभूताः दश प्राच्याद्या दशसंख्याकाः दिशः गर्भं मेघेषु गर्भरूपेणान्तर्वर्तमानं त्वष्टुः दीप्तात् मध्यमात् वायोः सकाशात् जनयन्त वैद्युतमग्निम् उत्पादयन्ति। यद्वा दशसंख्याका अङ्गुलयस्त्वष्टुर्दीप्तस्य वायोः गर्भं स्वकारणभूते वायौ गर्भरूपेण वर्तमानम्। अग्नेर्हि वायुः कारणं वायोरग्निः (तै, आ.८.१) इति श्रुतेः। एवंभूतम् इमम् अग्निम् अरण्योः सकाशात् जनयन्त उत्पादयन्ति। कीदृश्योऽङ्गुलयः। अतन्द्रासः पुनःपुनः कर्मकरणे आलस्यरहिताः। युवतयः अपृथक्कृत्य वर्तमानाः। एकस्मिन्पाणौ संहत्यावस्थिता इत्यर्थः। कीदृशमग्निम्। विभृत्रं सर्वेषु भूतेषु विहृतम्। जाठररूपेण विभज्य वर्तमानमित्यर्थः। तिग्मानीकं तीक्ष्णमुखं तीक्ष्णतेजसम्। अत एव हि वैद्युताग्निदर्शने दृष्टिः प्रतिहन्यते। स्वयशसं स्वायत्तयशस्कम्। अतिशयेन यशस्विनमित्यर्थः। जनेषु जनपदेषु सर्वदेशेषु विरोचमानं विशेषेण दीप्यमानम्। बहूनामुपकारकमित्यर्थः। एवंभूतं सीम् एनमग्निं परि परितः सर्वतः नयन्ति स्वस्वोपकाराय सर्वे जनाः स्वकीयं देशं प्रापयन्ति॥ त्वष्टुः। त्विष दीप्तौ। नप्तृनेष्टृत्वष्टृ (उ.सू.२.२५२) इत्यादिना उणादिषु तृनन्तः निपातितः। अतो नित्त्वादाद्युदात्तत्वम्। विभृत्रम्। हृञ् हरणे। अस्मात् कर्मणि निष्ठा। छान्दसो रेफोपजनः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। हृग्रहोर्भः इति भत्वम्। यद्वा औणादिकः क्प्र त्ययः। तिग्मानीकम्। तिज निशाने। युजिरुचितिजां कुत्वं च (उ.सू.१, १४३)इति मक्। अन प्राणने। अनिदृशिभ्यां च इति कीकन्। तिग्मं तीक्ष्णमनीकं यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। परि षीम्। पूर्वपदात् इति षत्वम्॥
trī́ṇi jā́nā pári bhūṣanty asya, samudrá ékaṁ divy ékam apsú
pū́rvām ánu prá díśam pā́rthivānām, ṛtū́n praśā́sad ví dadhāv anuṣṭhú

O men, well-versed in Mathematics, it is day and night that divide the seasons of the year for the benefit of earthly creatures and form in regular succession the eastern quarter according to the rise of the sun. One part of this Aho-ratra (the combination of day and night) is in the glorious sun, one is in the ocean and the third is in the Prana. It is its particles or parts that are decorated by the actions done by me in the past, future and present times. This you should know well.
(Griffith:) Three several places of his birth they honour, in mid-air, in the heaven, and in the waters.
Governing in the east of earthly regions, the seasons has he stablished in their order.


trī́ṇi, trí-.Acc.Pl.N; jā́nā, jā́na-.Acc.Pl.N; pári, pári; bhūṣanti, √bhūṣ.3.Pl.Prs.Ind.Act; asya, ayám.Gen.Sg.M/n; samudré, samudrá-.Loc.Sg.M; ékam, éka-.Nom/acc.Sg.N; diví, dyú- ~ div-.Loc.Sg.M; ékam, éka-.Nom/acc.Sg.N; apsú, áp-.Loc.Pl.F; pū́rvām, pū́rva-.Acc.Sg.F; ánu, ánu; prá, prá; díśam, díś-.Acc.Sg.F; pā́rthivānām, pā́rthiva-.Gen.Pl.N; ṛtū́n, ṛtú-.Acc.Pl.M; praśā́sat, √śās.Nom.Sg.M.Prs.Act; , ví; dadhau, √dhā.3.Sg.Prf.Ind.Act; anuṣṭhú, anuṣṭhú.

(सायणभाष्यम्)
अस्य अग्नेः त्रीणि त्रिसंख्याकानि जाना जननानि जन्मानि ”परि भूषन्ति परितः सर्वतोऽलंकुर्वन्ति। यद्वा परीत्येष समित्येतस्य स्थाने। अस्याग्नेस्त्रीणि जन्मानि संभवन्ति। समुद्रे अब्धौ वडवानलरूपेण एकं जन्म। दिवि द्युलोके आदित्यात्मना एकम्। अप्सु। आपः इति अन्तरिक्षनाम। अन्तरिक्षे वैद्युताग्निरूपेणैकम्। एवमग्निस्त्रेधात्मानं विभज्य त्रिषु स्थानेषु वर्तते इत्यर्थः। तत्रादित्यात्मना वर्तमानः सोऽग्निः ऋतूनु वसन्ताद्यान् षडृतून प्रशासत् प्रकर्षेण विभक्ततया ज्ञापयन् पार्थिवानां पृथिव्याः संबन्धिनां सर्वेषां प्राणिनां पूर्वां प्राचीं प्र दिशं प्रकृष्टां ककुभम्। अनुष्ठु इत्येतदव्ययं सम्यक्शब्दसमानार्थं सुष्ठ्विति यथा। सम्यगनुक्रमेण वि दधौ कृतवान्। स्वतो भेदरहितयोरखण्डयोर्दिक्कालयोः प्राच्यादिभेदो वसन्तादिभेदश्च सूर्यगत्या निष्पाद्यते। अतः सूर्य एव तयोः कर्तेत्यर्थः॥ जाना। जनी प्रादुर्भावे। घञ्। कर्षात्वतः° इत्यन्तोदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वादाद्युदात्तत्वम्। शेश्छन्दसि बहुलम् इति शेर्लोपः। भूषन्ति। भूष अलंकारे। भौवादिकः। यद्वा। भवतेर्लेटि सिब्बहुलं लेटि इति सिप्। आगमानुशासनस्यानित्यत्वात् इडभावः, संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावश्च। दिवि। अप्सु। उभयत्र ऊडिदम् इति विभक्तेः उदात्तत्वम्। पार्थिवानाम्। पृथिव्या ञाञौ इति प्राग्दीव्यतीयः अञ्प्रत्ययः। प्रशासत्। शासु अनुशिष्टौ। अस्मात् लटः शतृ। जक्षित्यादयः षट् इति अभ्यस्तसंज्ञायां नाभ्यस्ताच्छतुः। इति नुम्प्रतिषेधः। कृदुत्तरपदप्रकृतिस्वरत्वम्। अनुष्ठु। अपदुःसुषु स्थः (उ.सू.१.२५) इति विधीयमानः कुप्रत्ययो बहुलवचनात् तिष्ठतेरनुपूर्वादपि भवति॥
ká imáṁ vo niṇyám ā́ ciketa, vatsó mātṝ́r janayata svadhā́bhiḥ
bahvīnā́ṁ gárbho apásām upásthāt-, mahā́n kavír níś carati svadhā́vān

Who can understand the definite nature or secret of this Time who possessing many attributes, endowed with his noble parts or powers, covering all with his pervasion, looking over all (so to speak) along with earth, hearth, heaven and other worlds or directions generates mother-like protective nights?
(Griffith:) Who of you knows this secret One? The Infant by his own nature has brought forth his Mothers.
The germ of many, from the waters’ bosom he goes forth, wise and great, of Godlike nature.


káḥ, ká-.Nom.Sg.M; imám, ayám.Acc.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; niṇyám, niṇyá-.Acc.Sg.M; ā́, ā́; ciketa, √cit.3.Sg.Prf.Ind.Act; vatsáḥ, vatsá-.Nom.Sg.M; mātṝ́ḥ, mātár-.Acc.Pl.F; janayata, √jan.3.Sg.Prs.Inj.Med; svadhā́bhiḥ, svadhā́-.Ins.Pl.F; bahvīnā́m, bahú-.Gen.Pl.F; gárbhaḥ, gárbha-.Nom.Sg.M; apásām, apás-.Gen.Pl.M/f; upásthāt, upástha-.Abl.Sg.M; mahā́n, mahā́nt-.Nom.Sg.M; kavíḥ, kaví-.Nom.Sg.M; nís, nís; carati, √car.3.Sg.Prs.Ind.Act; svadhā́vān, svadhā́vant-.Nom.Sg.M.

(सायणभाष्यम्)
हे ऋत्विग्यजमानाः निण्यं निर्णीतम्। अन्तर्हितनामैतत्। अबादिषु गर्भरूपेणान्तर्हितम्। तथा च मन्त्रान्तरम् – गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् (ऋ.सं.१.७०.२) इति। एवंभूतम् इमम् अग्निं वः युष्माकं मध्ये कः आ चिकेत को जानाति। न कोऽपीत्यर्थः। सोऽयमग्निः वत्सः मेघस्थानामपां वैद्युताग्निरूपेण पुत्रस्थानीयः सन् मातॄः तस्य मातृस्थानीयानि वृष्ट्युदकानि स्वधाभिः हविर्लक्षणैरन्नैः जनयत उत्पादयति। तथा च स्मर्यते – अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः (मनु.३.७६) इति। अपि च बह्वीनां मेघस्थानामपां गर्भः वैद्युतरूपेण गर्भस्थानीयः सोऽग्निः अपसामुपस्थात् समुद्रात् निश्चरति औषसाग्निरूपेणादित्यः सन्निर्गच्छति। कीदृशः। महान् तेजसा प्रौढः कविः क्रान्तदर्शी स्वधावान् हविर्लक्षणान्नवान्। एक एवाग्निर्होमनिष्पादकलक्षणेन पार्थिवरूपेण वैद्युतात्मना औषसरूपेण आदित्यात्मना च विभज्य वर्तते इत्यर्थः॥ चिकेत। कित ज्ञाने। छान्दसो लिट्। जनयत। जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति मित्त्वात् मितां ह्रस्वः इति ह्रस्वत्वम्। पूर्ववत् छान्दसो लङ्। बह्वीनाम्। नित्यं छन्दसि (पा.सू.४.१.४६) इति बहुशब्दात् ङीष्। ङ्याश्छन्दसि बहुलम् (पा.सू.६.१.१७८) इति नाम उदात्तत्वम्। अपसाम्। आप्लृ व्याप्तौ। आपः कर्माख्यायां ह्रस्वो नुट् च वा (उ.सू.४.६४७) इति बहुलवचनादकर्माख्यायामपि आप्नोतेः असिप्रत्ययः ह्रस्वश्च। उपस्थात्। उपतिष्ठन्त्यापोऽत्र इत्युपस्थः। आतश्चेोपसर्गे इति कृत्यल्युटो बहुलम् इति बहुलवचनात् अधिकरणे कप्रत्ययः। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्॥
āvíṣṭyo vardhate cā́rur āsu, jihmā́nām ūrdhváḥ sváyaśā upásthe
ubhé tváṣṭur bibhyatur jā́yamānāt, pratīcī́ siṁhám práti joṣayete

Appearing amongst the waters and manifest in all dealings, the bright shining Agni increases rising above the flanks of the waving waters, spreading his own renown; both day and night or heaven and earth are alarmed, as the radiant Kala (Time) is born, and they approach and serve the lion-like fierce Agni (fire).
(Griffith:) Visible, fair, he grows in native brightness uplifted in the lap of waving waters.
When he was born both Tvastar’s worlds were frightened: they turn to him and reverence the Lion.


āvíṣṭyaḥ, āvíṣṭya-.Nom.Sg.M; vardhate, √vṛdh.3.Sg.Prs.Ind.Med; cā́ruḥ, cā́ru-.Nom.Sg.M/f; āsu, ayám.Loc.Pl.F; jihmā́nām, jihmá-.Gen.Pl.M/n; ūrdhváḥ, ūrdhvá-.Nom.Sg.M; sváyaśāḥ, sváyaśas-.Nom.Sg.M; upásthe, upástha-.Loc.Sg.M; ubhé, ubhá-.Nom.Du.F; tváṣṭuḥ, tváṣṭar-.Gen.Sg.M; bibhyatuḥ, √bhī.3.Du.Prf.Ind.Act; jā́yamānāt, √jan.Abl.Sg.M/n.Prs.Med; pratīcī́, pratyáñc-.Nom.Du.F; siṁhám, siṁhá-.Acc.Sg.M; práti, práti; joṣayete, √juṣ.3.Du.Prs.Ind.Med.

(सायणभाष्यम्)
आसु मेघस्थास्वप्सु वैद्युतात्मना वर्तमानोऽग्निः चारुः शोभनदीप्तिः सन् आविष्ट्यो वर्धते आविर्भूतः प्रकाशमानो वृद्धिं प्राप्नोति। किं कुर्वन्। जिह्मानां कुटिलानां मेघेषु तिर्यगवस्थितानां तासामपाम् उपस्थे उत्सङ्गे स्वयशाः स्वायत्तयशस्कोऽग्निः ऊर्ध्वः ऊर्ध्वज्वलनः सन्। स्वकारणभूतास्वप्सु तिर्यगवस्थितास्वपि स्वयमूर्ध्वं ज्वलन्नित्यर्थः। तदुक्तं वैशेषिकैः – अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनम् अणुमनसोराद्यं कर्मैतान्यदृष्टकारितानि इति। अपि च उभे द्यावापृथिव्यौ त्वष्टुः दीप्तात् जायमानात् उत्पद्यमानात्तस्मादग्नेः बिभ्यतुः भयं प्रापतुः। तदनन्तरमुत्पन्नं सिंहं सहनशीलमभिभवनशीलं तमग्निं प्रतीची प्रत्यञ्चन्त्यौ प्रतिगच्छन्त्यौ आभिमुख्येन प्राप्नुवन्त्यौ जोषयेते सेवेते। यास्कस्त्वाह – आविरावेदनात्तत्त्यो वर्धते चारुरासु चारु चरतेर्जिह्मं जिहीतेरूर्ध्व उच्छ्रितो भवति स्वयशा आत्मयशा उपस्थ उपस्थान उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते द्यावापृथिव्याविति वाहोरात्रे इति वारणी इति वापि चैते प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते (निरु.८.१५) इति॥ आविष्ट्यः। आविःशब्दात् छन्दसि (पा.सू.४.२.१०४.१) इति शैषिकस्त्यप्। ह्रस्वात्तादौ तद्धिते (पा.सू.८.३.१०१) इति षत्वम्। आसु। इदमोऽन्वादेशे° इति अशादेशोऽनुदात्तः, विभक्तिश्च सुप्त्वादनुदात्ता इति सर्वानुदात्तत्वम्। न च ऊडिदम् इति विभक्तेरुदात्तत्वं शङ्कनीयम्। अन्तोदात्तादिदंशब्दाद्धि तद्विधीयते। प्रतीची। प्रतिपूर्वात् अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। अञ्चतेश्चोपसंख्यानम् इति ङीप्। अचः इति अकारलोपे चौ इति दीर्घत्वम्। उदात्तनिविस्वरेण ङीप उदात्तत्वम्। वा छन्दसि इति पूर्वसवर्णदीर्घः। जोषयेते। जुषी प्रीतिसेवनयोः। स्वार्थे णिच्॥
ubhé bhadré joṣayete ná méne, gā́vo ná vāśrā́ úpa tasthur évaiḥ
sá dákṣāṇāṁ dákṣapatir babhūva-, -añjánti yáṁ dakṣiṇató havírbhiḥ

Both the auspicious ones (day and night) or heaven and earth serve him (Kala or Time) with their attributes like two female attendants, as lowing cows desiring calves follow their paths. He is the lord of might and the protector of the knowledge and dexterity among mighty experts in knowledge, arts and handicrafts. All other parts or divisions desire him with oblations in the Dakshina-ayana or Sun’s progress south of the equator – winter solstice or sitting on the right side of the fire.
(Griffith:) The Two auspicious Ones, like women, tend him: like lowing cows they seek him in their manner.
He is the Lord of Might among the mighty; him, on the right, they balm with their oblations.


ubhé, ubhá-.Nom.Du.F; bhadré, bhadrá-.Nom.Du.F; joṣayete, √juṣ.3.Du.Prs.Ind.Med; , ná; méne, ménā-.Nom.Du.F; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; , ná; vāśrā́ḥ, vāśrá-.Nom.Pl.F; úpa, úpa; tasthuḥ, √sthā.3.Pl.Prf.Ind.Act; évaiḥ, éva-.Ins.Pl.M; , sá- ~ tá-.Nom.Sg.M; dákṣāṇām, dákṣa-.Gen.Pl.M; dákṣapatiḥ, dákṣapati-.Nom.Sg.M; babhūva, √bhū.3.Sg.Prf.Ind.Act; añjánti, √añj.3.Pl.Prs.Ind.Act; yám, yá-.Acc.Sg.M; dakṣiṇatáḥ, dakṣiṇatáḥ; havírbhiḥ, havís-.Ins.Pl.N.

(सायणभाष्यम्)
उभे अहश्च रात्रिश्च। यद्वा उभे द्यावापृथिव्यौ। अरणी वा। भद्रे भजनीये शोभनाङ्ग्यौ मेने स्त्रियौ जोषयेते न सेवेते इव। यथा शोभने स्त्रियौ चामरहस्ते राजानमुभयतः सेवेते एवं द्यावापृथिव्यौ एनमग्निमुभयतः सेवेते इत्यर्थः। अपि च वाश्राः हम्भारवं कुर्वत्यः गावो न गावो यथा एवैः स्वकीयैश्चरित्रैरादरातिशयेन स्वकीयान् वत्सान् उप तस्थुः संगच्छन्ते तथेममग्निं द्यावापृथिव्यौ उपस्थिते भवतः। पूर्वं सेवनमात्रमुक्तम् इदानीं पुन: गोनिदर्शनेन तत्रैवादिरातिशयो द्योत्यते। अतः सः अग्निः दक्षाणां सर्वेषां बलानां दक्षपतिः बलाधिपतिः बभूव आसीत्। बलानां मध्ये यदतिशयितं बलं तस्याधिपतिर्बभूवेत्यर्थः। यम् अग्निं दक्षिणतः आहवनीयस्य दक्षिणभागे अवस्थिताः ऋत्विजः हविर्भिः चरुपुरोडाशादिभिः अञ्जन्ति आर्द्रीकुर्वन्ति तर्पयन्ति सोऽग्निरिति पूर्वेणान्वयः॥ वाश्राः। वाशृ शब्दे। स्फायितञ्चि° इत्यादिना रक्। एवैः। इण् गतौ इण्शीङ्भ्यां वन् इति भावे वन्प्रत्ययः॥
úd yaṁyamīti savitéva bāhū́, ubhé sícau yatate bhīmá ṛñján
úc chukrám átkam ajate simásmāt-, návā mātṛ́bhyo vásanā jahāti

The time that stretches forth his arms and controls all like the sun controlling the worlds with his attraction, is fierce, comes again and again and controls moments, sets in motion strength and force, decorative earth and heaven, animals, winds and fire, that sprinkle through the rain. The Kala (Time) takes upwards all force continuously and puts off new garments.
(Griffith:) Like Savitar his arms with might he stretches; awful, he strives grasping the world’s two borders.
He forces out from all a brilliant vesture, indeed, from his Mothers draws he forth new raiment.


út, út; yaṁyamīti, √yam.3.Sg.Prs.Ind.Act; savitā́, savitár-.Nom.Sg.M; iva, iva; bāhū́, bāhú-.Acc.Du.M; ubhé, ubhá-.Acc.Du.F; sícau, síc-.Acc.Du.F; yatate, √yat.3.Sg.Prs.Ind.Med; bhīmáḥ, bhīmá-.Nom.Sg.M; ṛñján, √ṛj.Nom.Sg.M.Prs.Act; út, út; śukrám, śukrá-.Acc.Sg.M; átkam, átka-.Acc.Sg.M; ajate, √aj.3.Sg.Prs.Ind.Med; simásmāt, simá-.Abl.Sg.N; návā, náva-.Acc.Pl.N; mātṛ́bhyaḥ, mātár-.Dat.Pl.F; vásanā, vásana-.Acc.Pl.N; jahāti, √hā.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
सवितेव सर्वस्य प्रेरकः आदित्यो थथा बाहू बाहुस्थानीयान् रश्मीनुद्गमयति तथायमौषसोऽग्निः स्वकीयानि तेजांसि उद्यंयमीति भृशमुद्यतान्यूर्ध्वाभिमुखानि करोति। तदनन्तरं भीमः सर्वेषां भयंकरोऽग्निः उभे सिचौ उभे द्यावापृथिव्यौ ऋञ्जन प्रसाधयन् स्वतेजसालंकुर्वन् यतते स्वव्यापारे प्रयतते। तदनन्तरं सिमस्मात् सर्वस्माद्भूतजातात् शुक्रं दीप्तम् अत्कं सारभूतं रसम् उत् अजते रश्मिभिरूर्ध्वमादत्ते। अपि च मातृभ्यः स्वमातृस्थानीयेभ्यो वृष्ट्युदकेभ्यः सकाशात् नवा नवानि प्रत्याग्राणि ”वसना सर्वस्य जगतः आच्छादकानि तेजांसि जहाति उद्गमयति॥ यंयमीति। यम उपरमे। अस्मात् यङ्लुकि नुगतोऽनुनासिकान्तस्य (पा.सू.७.४.८५) इति अभ्यासस्य नुगागमः। एतच्चानुस्वारोपलक्षणार्थम्। सिचौ। षिचिर् क्षरणे। सिञ्चतः फलेन संयोजयतः इति सिचौ द्यावापृथिव्यौ। क्विप् च इति क्विप्। यतते। यती प्रयत्ने। अत्कम्। अत सातत्यगमने। इण्भीकापाशल्यतिमर्चिभ्यः कन् (उ.सू.३.३२३) इति कन्। नित्त्वादाद्युदात्तत्वम्। सिमस्मात्। सिमशब्दः सर्वशब्दपर्यायः। नवा वसना। उभयत्र शेश्छन्दसि बहुलम् इति शेर्लोपः। जहाति। ओहाक् त्यागे। जौहोत्यादिकः॥
tveṣáṁ rūpáṁ kṛṇuta úttaraṁ yát, sampṛñcānáḥ sádane góbhir adbhíḥ
kavír budhnám pári marmṛjyate dhī́ḥ, sā́ devátātā sámitir babhūva

Time like a sage assumes an excellent and lustrous form coming in and causing contact with the rays and the Pranas in the world. This science regarding the vital force of the Pranas along with intellect and action is purified. This leads to the knowledge of God and true nature of enlightened wise persons.
(Griffith:) He makes him a most noble form of splendour, decking him in his home with milk and waters.
The Sage adorns the depths of air with wisdom: this is the meeting where the Deities are worshipped.


tveṣám, tveṣá-.Nom/acc.Sg.N; rūpám, rūpá-.Nom/acc.Sg.N; kṛṇute, √kṛ.3.Sg.Prs.Ind.Med; úttaram, úttara-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; sampṛñcānáḥ, √pṛc.Nom.Sg.M.Prs.Med; sádane, sádana-.Loc.Sg.N; góbhiḥ, gáv- ~ gó-.Ins.Pl.F; adbhíḥ, áp-.Ins.Pl.F; kavíḥ, kaví-.Nom.Sg.M; budhnám, budhná-.Acc.Sg.M; pári, pári; marmṛjyate, √mṛj.3.Sg.Prs.Ind.Med; dhī́ḥ, dhī́-.Nom.Sg.F; sā́, sá- ~ tá-.Nom.Sg.F; devátātā, devátāt-.Ins.Sg.F; sámitiḥ, sámiti-.Nom.Sg.F; babhūva, √bhū.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
सदने अन्तरिक्षे गोभिः गन्त्रीभिः अद्भिः मेघस्थाभिः सह संपृञ्चानः वैद्युतरूपेण संयुक्तः सन् त्वेषं दीप्तं सर्वैर्द्रष्टुमशक्यम् उत्तरम् उत्कृष्टतरं रूपं वैद्युतं प्रकाशं यत् यदा कृणुते करोति तदानीं कविः क्रान्तदर्शी धीः सर्वेषां धारकः सोऽग्निः बुध्नं सर्वस्योदकस्य मूलभूतमन्तरिक्षं परि मर्मृज्यते परितो मार्ष्टि स्वतेजसाच्छादयति। तस्याग्नेः सा देवताता देवेन देवनशीलेनाग्निना तता विस्तारिता दीप्तिरस्माभिः स्तुता सती समितिर्बभूव तेजसां संहतिर्भवति॥ संपृञ्चानः। पृची संपर्के। रौधादिकः। अस्मात् लटः शानच्। श्नसोरल्लोपः इति अकारलोपः। सीदन्त्यस्मिन् गन्धर्वादय इति सदनमन्तरिक्षम्। अधिकरणे ल्युट्। मर्मज्यते। मृजूष् शुद्धौ। अस्मात् यङि मर्मृज्यते मर्मृज्यमानास उपसंख्यानम् (पा.सू.७.४.९१.१) इति निपातनात् अभ्यासस्य रुगागमः। देवताता। देवेन तता देवताता। तनोतेः कर्मणि निष्ठा। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। व्यत्ययेन आत्वम्। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्॥
urú te jráyaḥ páry eti budhnáṁ, virócamānam mahiṣásya dhā́ma
víśvebhir agne sváyaśobhir iddhó, -ádabdhebhiḥ pāyúbhiḥ pāhy asmā́n

O learned person, Time glorious like the sun by your association with all radiant, undiminished and protective powers pervades the resplendent firmament, great splendor that subdues wicked persons, the basis of great worlds. Preserve and protect us and render real service to us.
(Griffith:) Wide through the firmament spreads forth triumphant the far-resplendent strength of you the Mighty.
Kindled by us do you preserve us, Agni, with all your self-bright undiminished reliefs.


urú, urú-.Nom.Sg.N; te, tvám.Dat/gen.Sg; jráyaḥ, jráyas-.Nom/acc.Sg.N; pári, pári; eti, √i.3.Sg.Prs.Ind.Act; budhnám, budhná-.Acc.Sg.M; virócamānam, √ruc.Nom/acc.Sg.M/n.Prs.Med; mahiṣásya, mahiṣá-.Gen.Sg.M/n; dhā́ma, dhā́man-.Acc.Sg.N; víśvebhiḥ, víśva-.Ins.Pl.M; agne, agní-.Voc.Sg.M; sváyaśobhiḥ, sváyaśas-.Ins.Pl.M; iddháḥ, √idh.Nom.Sg.M; ádabdhebhiḥ, ádabdha-.Ins.Pl.M; pāyúbhiḥ, pāyú-.Ins.Pl.M; pāhi, √pā.2.Sg.Prs.Imp.Act; asmā́n, ahám.Acc.Pl.

(सायणभाष्यम्)
महिषस्य महतः ते तव ज्रयः राक्षसादीनामभिभावुकं विरोचमानं विशेषेण दीप्यमानम् उरु विस्तीर्णं धाम तेज: बुध्नम् अपां मूलभूतमन्तरिक्षं पर्येति परितो व्याप्नोति। हे अग्ने इद्धः अस्माभिः प्रज्वलितः सन् विश्वेभिः सर्वैः स्वयशोभिः स्वकीयैरात्मीयैस्तेजोभिः अस्मान् पाहि रक्ष। कीदृशैः। अदब्धेभिः राक्षसादिभिरहिंसितैः पायुभिः पालनशक्तैः॥ ज्रयः। जि ज्रि अभिभवे। असुन्। अदब्धेभिः। दम्भु दम्भे। निष्ठायां यस्य विभाषा इति इट्प्रतिषेधः। अनिदिताम् इति नलोपः। झषस्तथोर्धोऽधः इति धत्वम्। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। बहुलं छन्दसि इति भिस ऐसभावः॥
dhánvan srótaḥ kṛṇute gātúm ūrmíṁ, śukraír ūrmíbhir abhí nakṣati kṣā́m
víśvā sánāni jaṭháreṣu dhatte, -antár návāsu carati prasū́ṣu

O men, Time or lightning causes the waters to flow in a torrent through the firmament and with those pure waves inundates or floods the earth. He (fire) puts in its stomach all articles of food and moves about within the young sprouting gray, and herbs.
(Griffith:) In dry spots he makes stream, and course, and torrent, and inundates the earth with floods that glisten.
All ancient things within his maw he gathers, and moves among the new fresh-sprouting grasses.


dhánvan, dhánvan-.Loc.Sg.N; srótaḥ, srótas-.Nom/acc.Sg.N; kṛṇute, √kṛ.3.Sg.Prs.Ind.Med; gātúm, gātú-.Acc.Sg.M; ūrmím, ūrmí-.Acc.Sg.M; śukraíḥ, śukrá-.Ins.Pl.M/n; ūrmíbhiḥ, ūrmí-.Ins.Pl.M; abhí, abhí; nakṣati, √nakṣ.3.Sg.Prs.Ind.Act; kṣā́m, kṣám-.Acc.Sg.F; víśvā, víśva-.Acc.Pl.N; sánāni, sána-.Acc.Pl.N; jaṭháreṣu, jaṭhára-.Loc.Pl.N; dhatte, √dhā.3.Sg.Prs.Ind.Med; antár, antár; návāsu, náva-.Loc.Pl.F; carati, √car.3.Sg.Prs.Ind.Act; prasū́ṣu, prasū́-.Loc.Pl.F.

(सायणभाष्यम्)
धन्वन् नभसि गातुं गमनशीलम् ऊर्मिम् उदकसंघम् अयमग्निः स्रोतः कृणुते स्रोतसा प्रवाहरूपेण युक्तं करोति। शुक्रैः निर्मलैः ऊर्मिभिः तैर्जलसंघैः क्षां भूमिम् अभि नक्षति अभिव्याप्नोति। स्वतेजोभिरन्तरिक्षे जलसंघमुत्पाद्य तेन सर्वा भूमिमभिवर्षतीत्यर्थः। पश्चात् विश्वा सर्वाणि सनानि। अन्ननामैतत्। सर्वाण्यन्नानि जठरेषु धत्ते अवस्थापयति। तदर्थं नवासु वृष्ट्यनन्तरमुत्पन्नासु प्रसूषु सर्वेषामन्नानां प्रसवित्रीष्वोषधीषु पाकार्थम् अन्तः चरति मध्ये वर्तते। अन्तरवस्थितेन भौमाग्निना सर्वा ओषधयः पच्यन्ते॥ धन्वन्। रिवि रवि धवि गत्यर्थाः। इदित्त्वात् नुम्। कनिन्युवृषि° इत्यादिना कनिन्। सुपां सुलुक् इति सप्तम्या लुक्। धन्वान्तरिक्षं धन्वन्त्यस्मादापः (निरु.५.५) इति यास्कः। नित्त्वात् आद्युदात्तत्वम्। गातुम्। गाङ् गतौ। कमिमनिजनि” इत्यादिना तुप्रत्ययः। ऊर्मिम्। अर्तेरू च इति मिप्रत्ययः। मक्षति। नक्ष गतौ॥
evā́ no agne samídhā vṛdhānó, revát pāvaka śrávase ví bhāhi
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O purifying learned person, as Time or fire in the form of lightning or electricity growing with our glorious nature or with the fuel supplied by us blaze variously for a righteous wealthy person, for good reputation or good food and as Prana, Udana, all created objects or causes, ocean, earth and the light of electricity help in our growth, so should you help us to shine on account of our noble virtues.
(Griffith:) Fed with our fuel, purifying Agni, so blaze to us auspiciously for glory.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


evá, evá; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; samídhā, samídh-.Ins.Sg.F; vṛdhānáḥ, √vṛdh.Nom.Sg.M.Aor.Med; revát, revánt-.Nom/acc.Sg.N; pāvaka, pāvaká-.Voc.Sg.M/n; śrávase, śrávas-.Dat.Sg.N; , ví; bhāhi, √bhā.2.Sg.Prs.Imp.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे पावक शोधक अग्ने समिधा अस्माभिर्दत्तेन समिदादिद्रव्येण एव एवमुक्तप्रकारेण वृधानः वर्धमानः सन् रेवत् रयिमते धनयुक्ताय नः अस्माकं श्रवसे अन्नाय वि भाहि विशेषेण दीप्यस्व। अस्माकं तादृशमन्नं प्रयच्छेत्यर्थः। नः अस्माकं तत् अन्नं मित्रादयः ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः। उतशब्दः समुच्चये। पृथिवी च द्यौश्चेत्यर्थः॥ एव। निपातस्य च इति संहितायां दीर्घः। वृधानः। वृधेः अन्तर्भावितण्यर्थात् ताच्छीलिकः चानश्। बहुलं छन्दसि इति शपो लुक्। चानशः सार्वधातुकत्वेन ङित्त्वात् लघूपधगुणाभावः। लसार्वधातुकत्वाभावेनानुदात्तत्वाभावे चित्स्वर एव शिष्यते। रेवत्। रयिशब्दात् मतुप्। रयेर्मतौ बहुलम् इति संप्रसारणम्। छन्दसीरः इति मतुपो वत्दम्। रेशब्दाच्च° (का.६.१.१७६.१) इति मतुप उदात्तत्वम्। सुपां सुलुक् इति चतुर्थ्या लुक्॥

(<== Prev Sūkta Next ==>)
 
sá pratnáthā sáhasā jā́yamānaḥ, sadyáḥ kā́vyāni báḷ adhatta víśvā
ā́paś ca mitráṁ dhiṣáṇā ca sādhan, devā́ agníṁ dhārayan draviṇodā́m

Those learned persons who worship God as the Giver of wealth, accomplish all their works with His help. Their Pranas, teaching and other works, their friendship and intellect are accomplished with the aid of the science of art and industries. The man who becoming mighty, truly studies and upholds the Kavyas (Poetical Scriptures in the form of the Vedas) like ancient sages, acquires knowledge and enjoys happiness.
(Griffith:) He in the ancient way by strength engendered, lo! straight has taken to himself all wisdom.
The waters and the bowl have made him friendly. The Deities possessed the wealth bestowing Agni.


, sá- ~ tá-.Nom.Sg.M; pratnáthā, pratnáthā; sáhasā, sáhas-.Ins.Sg.N; jā́yamānaḥ, √jan.Nom.Sg.M.Prs.Med; sadyás, sadyás; kā́vyāni, kā́vya-.Nom/acc.Pl.N; báṭ, báṭ; adhatta, √dhā.3.Sg.Iprf.Ind.Med; víśvā, víśva-.Acc.Pl.N; ā́paḥ, áp-.Nom.Pl.F; ca, ca; mitrám, mitrá-.Acc.Sg.M; dhiṣáṇā, dhiṣáṇā-.Nom.Sg.F; ca, ca; sādhan, √sādh- ~ sidh.3.Pl.Prs.Inj.Act; devā́ḥ, devá-.Nom.Pl.M; agním, agní-.Acc.Sg.M; dhārayan, √dhṛ.3.Pl.Prs.Inj.Act; draviṇodā́m, draviṇodā́-.Acc.Sg.M.

(सायणभाष्यम्)
स प्रत्नथा इति नवर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभम्। द्रविणोदस्त्वगुणविशिष्टोऽग्निः शुद्धाग्निर्वा देवता। तथा चानुक्रान्तम् – स प्रत्नथा नव द्रविणोदसः इति। प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः। व्यूढस्य दशरात्रस्य षष्ठेऽहन्याग्निमारुते इदं सूक्तं जातवेदस्यनिविद्धानम्। व्यूळ्हश्चेत् इति खण्डे सूत्रितं – स प्रत्नथेत्याग्निमारुतम् (आश्व.श्रौ.८.८) इति। स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कम् (ऐ.ब्रा.५, १५) इत्यादि ब्राह्मणम्। महापितृयज्ञे स्विष्टकृत्स्थानीयस्य कव्यवाहनस्य स प्रत्नथा इत्येषा याज्या। दक्षिणाग्नेः इति खण्डे सूत्रितं – स प्रत्नथा सहसा जायमान इत्यग्निः स्विष्टकृत्कव्यवाहनः (आश्व.श्रौ.२.१९) इति॥
सहसा बलेन जायमानः निर्मथनेनोत्पद्यमानः सः अग्निः सद्यः तदानीमुत्पत्त्यनन्तरमेव प्रत्नथा प्रत्न इव चिरंतन इव विश्वा विश्वानि सर्वाणि काव्यानि कवेः क्रान्तदर्शिनः प्रगल्भस्य कर्माणि बट् सत्यम् अधत्त अधारयत्। पूर्वं विद्यमान इवाग्निरुत्पत्तिसमकालमेव स्वकीयं हविर्वहनादिकं सर्वं कार्यमकरोदित्यर्थः। इममग्निं वैद्युतरूपेण वर्तमानं मेघेष्ववस्थिताः आपश्च धिषणा च या माध्यमिका वाक् सा च मित्रं सखिभूतं साधन् साधयन्ति कुवन्ति। तमिमं द्रविणोदां द्रविणस्य धनस्य दातारम् अग्निं देवाः ऋत्विज: धारयन् गार्हपत्यादिरूपेण धारयन्ति। यद्वा। देवा एवेन्द्रादय इममग्निं द्रविणोदां हविर्लक्षणस्य धनस्य दातारं कृत्वा दूत्ये धारयन् धारयन्ति॥ प्रत्नथा। प्रत्नपूर्व विश्वेमात्थाल् छन्दसि इति इवार्थे थाल्प्रत्ययः। काव्यानि। कवेः कर्म काव्यम्। गुणवचनब्राह्मणादिभ्य:० इति ष्यञ्। ञित्त्वादाद्युदात्तत्वम्। साधन्। षिधु संराद्धौ। ”णौ सिध्यतेरपारलौकिके (पा.सू.६.१, ४९) इति आत्वम्। लेटि अडागमः। इतश्च लोप:° इति इकारलोपः। छन्दस्युभयथा इति शपः आर्धधातुकत्वात् णेरनिटि इति णिलोपः। द्रविणोदाम्। द्रविणानि ददातीति द्रविणोदाः। द्रु गतौ। द्रुदक्षिभ्यामिनन्। छान्दसः पूर्वपदस्य सुक्। अन्येभ्योऽपि दृश्यन्ते इति ददातेः विच्। सकारान्तं त्वसुनि कृते निष्पद्यते॥
sá pū́rvayā nivídā kavyátāyór, imā́ḥ prajā́ ajanayan mánūnām
vivásvatā cákṣasā dyā́m apáś ca, devā́ agníṁ dhārayan draviṇodā́m

Men should always adore that Almighty God who is Omniscient and who along with His eternal Vedic Speech generates all these children of thoughtful persons – subjects from the eternal Matter. With his Omnipotence. He has created the sun and other luminaries, different waters, earth herbs plants etc. Him alone who is the Giver of all wealth, enlightened truthful persons uphold in their exemplary lives.
(Griffith:) At Ayu’s ancient call he by his wisdom gave all this progeny of men their being,
And, by refulgent light, heaven and the waters. The Deities possessed the wealth. bestowing Agni.


, sá- ~ tá-.Nom.Sg.M; pū́rvayā, pū́rva-.Ins.Sg.F; nivídā, nivíd-.Ins.Sg.F; kavyátā, kavyátā-.Ins.Sg.F; āyóḥ, āyú-.Gen.Sg.M; imā́ḥ, ayám.Acc.Pl.F; prajā́ḥ, prajā́-.Acc.Pl.F; ajanayat, √jan.3.Sg.Iprf.Ind.Act; mánūnām, mánu-.Gen.Pl.M; vivásvatā, vivásvant-.Ins.Sg.M; cákṣasā, cákṣas-.Ins.Sg.N; dyā́m, dyú- ~ div-.Acc.Sg.M; apáḥ, áp-.Acc.Pl.F; ca, ca; devā́ḥ, devá-.Nom.Pl.M; agním, agní-.Acc.Sg.M; dhārayan, √dhṛ.3.Pl.Prs.Inj.Act; draviṇodā́m, draviṇodā́-.Acc.Sg.M.

(सायणभाष्यम्)
सः अग्निः पूर्वया प्रथमया – अग्निर्दैवेद्धः इत्यादिकया निविदा कव्यता गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वता आयोः मनोः संबन्धिनोक्थेन च स्तूयमानः सोऽग्निः मनूनां संबन्धिनीः इमाः प्रजाः अजनयत् उदपादयत्। मनुना स्तुतः सन् मानवीः सर्वाः प्रजा अजनयदित्यर्थः। तथा विवस्वता विवासनवता विशेषेणाच्छादयता चक्षसा आत्मीयेन तेजसा द्यां द्युलोकम् अपश्च अन्तरिक्षं च व्याप्नोतीति शेषः। अन्यत् समानम्॥ कव्यता। कु शब्दे। अचो यत् इति भावे यत्। कव्यं कवनं स्तुतिं करोति। तत्करोति। (पा.सू.३.१.२६.५) इति णिच्। तदन्तात् क्विप्। बहुलमन्यत्रापि संज्ञाच्छन्दसोः इति णिलुक्। ततस्तुक्। धातुस्वरेणान्तोदात्तत्वम्। आयोः। इण् गतौ। छन्दसीणः इति उष्प्रत्ययः॥
tám īḷata prathamáṁ yajñasā́dhaṁ, víśa ā́rīr ā́hutam ṛñjasānám
ūrjáḥ putrám bharatáṁ sṛprádānuṁ, devā́ agníṁ dhārayan draviṇodā́m

O men, Always adore that One God who is the first Creator of the world, who can be known only through the Yajnas i.e. wisdom and knowledge etc. who can be attained through discrimination, dispassion and other means who is honored and invoked by all enlightened truthful persons, who is the Protector of our advancement and the Life-sap of our composite physical nature and Sustainer of and imparter of activity to the whole universe. Him alone wise learned men bear in their noble lives as the Giver of all wealth (material as well as spiritual).
(Griffith:) Praise him, you Aryan folk, as chief performer of ritual adored and ever toiling,
Well-tended, Son of Strength, the Constant Giver. The Deities possessed the wealth bestowing Agni.


tám, sá- ~ tá-.Acc.Sg.M; īḷata, √īḍ- ~ √īḷ.3.Pl.Prs.Inj.Med; prathamám, prathamá-.Acc.Sg.M; yajñasā́dham, yajñasā́dh-.Acc.Sg.M; víśaḥ, víś-.Nom.Pl.F; ā́rīḥ, ā́rya-.Nom.Pl.F; ā́hutam, √hu.Acc.Sg.M; ṛñjasānám, ṛñjasāná-.Acc.Sg.M; ūrjáḥ, ū́rj-.Gen.Sg.F; putrám, putrá-.Acc.Sg.M; bharatám, bharatá-.Acc.Sg.M; sṛprádānum, sṛprádānu-.Acc.Sg.M; devā́ḥ, devá-.Nom.Pl.M; agním, agní-.Acc.Sg.M; dhārayan, √dhṛ.3.Pl.Prs.Inj.Act; draviṇodā́m, draviṇodā́-.Acc.Sg.M.

(सायणभाष्यम्)
हे विशः सर्वे मनुष्याः आरीः अग्निं स्वामिनं गच्छन्त्यो यूयं तम् अग्निम् ईळत स्तुध्वम्। कीदृशम्। प्रथमं सर्वेषु देवेषु मुख्यं यज्ञसाधं यज्ञस्य दर्शपूर्णमासादेः साधकं निष्पादकं आहुतं हविर्भिस्तर्पितं ऋञ्जसानं स्तोत्रैः प्रसाध्यमानं ऊर्जः अन्नस्य पुत्रम्। भुक्तेनान्नेन जाठराग्नेर्वर्धनात् अग्नेरपुत्रत्वम्। भरतं हविषो भर्तारम्। यद्वा। प्राणरूपेण सर्वासां प्रजानां भर्तारम्। श्रूयते च – स्वदेहे। वा एष प्राणो भूत्वा प्रजा बिभर्ति तस्मादेष भरतः इति। सृप्रदानुं सर्पणशीलदानयुक्तम्। अविच्छेदेन धनानि प्रयच्छन्तमित्यर्थः। देवाः इत्यादि गतम्॥ ईळत। ईड स्तुतौ। लोटि व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपो लुगभावः। यज्ञसाधम्। यज्ञं साधयतीति यज्ञसात्। साधयतेः क्विप्। णेरनिटि इति णिलोपः। आरीः। ऋ गतौ। सूचिसूत्रि (पा.म.३.१.२२.३) इत्यादिना यङ्। यङोऽचि च इति चशब्देन बहुलग्रहणानुकर्षणात् अनैमित्तिको लुक्। प्रत्ययलक्षणेन द्विर्भावे उरदत्वहलादिशेषौ। रुग्रिकौ च लुकि इति रुक्। यङ्लुगन्तात् औणादिकः किप्रत्ययः। यणादेशे रो रि इति रेफलोपः। ढ्रलोपे पूर्वस्य इति दीर्घत्वम्। कृदिकारादक्तिनः इति ङीष्। जसि वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। व्यत्ययेन आद्युदात्तत्वम्। ऋञ्जसानम्। ऋञ्जतिः प्रसाधनकर्मा। ऋञ्जिवृधिमन्दिसहिभ्यः कित् (उ.सू.२.२४४) इति कर्मणि असानच्। भरतम्। भृञ् भरणे। भृमृद्दशि इत्यादिना अतच्। सृप्रदानुम्। सृप्लृ गतौ।स्फायितञ्चि इत्यादिना रक्। सृप्रो दानुर्दानं यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
sá mātaríśvā puruvā́rapuṣṭir, vidád gātúṁ tánayāya svarvít
viśā́ṁ gopā́ janitā́ ródasyor, devā́ agníṁ dhārayan draviṇodā́m

Men should believe in God as Adorable Lord who has made the air (external as well as internal in the form of Prana) that is bestower of happiness for us and our children, that causes the speech to come out and that nourishes with abundant benefits. He (God) is the Protector of mankind and Generator of heaven and earth. Him alone enlightened truthful persons uphold in their noble lives as the Giver of all wealth (Material as well as spiritual in the form of wisdom, Peace and Bliss).
(Griffith:) That Matarisvan rich in wealth and treasure, light-winner, finds a pathway for his offspring.
Guard of our folk, Father of earth and heaven. The Deities possessed the wealth bestowing Agni.


, sá- ~ tá-.Nom.Sg.M; mātaríśvā, mātaríśvan-.Nom.Sg.M; puruvā́rapuṣṭiḥ, puruvā́rapuṣṭi-.Nom.Sg.M; vidát, √vid.3.Sg.Aor.Inj.Act; gātúm, gātú-.Acc.Sg.M; tánayāya, tánaya-.Dat.Sg.N; svarvít, svarvíd-.Nom.Sg.M; viśā́m, víś-.Gen.Pl.F; gopā́ḥ, gopā́-.Nom.Sg.M; janitā́, janitár-.Nom.Sg.M; ródasyoḥ, ródasī-.Gen.Du.F; devā́ḥ, devá-.Nom.Pl.M; agním, agní-.Acc.Sg.M; dhārayan, √dhṛ.3.Pl.Prs.Inj.Act; draviṇodā́m, draviṇodā́-.Acc.Sg.M.

(सायणभाष्यम्)
सः अग्निः तनयाय अस्मदीयाय पुत्राय गातुम् अनुष्ठानमार्गं विदत् लम्भयतु। कीदृशः। मातरिश्वा मातरि सर्वस्य जगतो निर्मातरि अन्तरिक्षे श्वसन वर्तमानः पुरुवारपुष्टिः। पुरुभिर्बहुभिर्वारा वरणीया पुष्टिरभिवृद्धिर्यस्य स तथोक्तः। स्वर्वित् स्वः स्वर्गस्य यागद्वारेण लम्भयिता विशां सर्वासां प्रजानां गोपाः गोपायिता रक्षिता रोदस्योः द्यावापृथिव्योः जनिता जनयितोत्पादयिता। देवाः इत्यादि गतम्॥ मातरिश्वा। श्वन्नुक्षन् इत्यादौ मातृशब्दोपपदात् श्वस प्राणने इत्यस्मात् कनिन्प्रत्ययान्तो निपात्यते। विदत्। विद्लृ लाभे। अस्मात् अन्तर्भावितण्यर्थात् छान्दसो लुङ्। लृदित्त्वात् च्लेः अङादेशः। पादादित्वात् निघाताभावः। जनिता। जनिता मन्त्रे (पा.सू.६.४.५३) इति तृचि णिलोपो निपात्यते॥
náktoṣā́sā várṇam āmémyāne, dhāpáyete śíśum ékaṁ samīcī́
dyā́vākṣā́mā rukmó antár ví bhāti, devā́ agníṁ dhārayan draviṇodā́m

The night and the day mutually not destroying or complementing each other’s complexion, give nourishment, combined together, to one infant.
(Griffith:) Night and Dawn, changing each the other’s colour, meeting together suckle one same Infant:
Golden between the heaven and earth he shines. The Deities possessed the wealth bestowing Agni.


náktoṣā́sā, náktoṣā́s-.Nom.Du.F; várṇam, várṇa-.Acc.Sg.M; āmémyāne, √mī.Nom.Du.F.Prs.Med; dhāpáyete, √dhā.3.Du.Prs.Ind.Med; śíśum, śíśu-.Acc.Sg.M; ékam, éka-.Acc.Sg.M; samīcī́, samyáñc-.Nom.Du.F; dyā́vākṣā́mā, dyā́vā-kṣā́mā-.Nom.Du.F; rukmáḥ, rukmá-.Nom.Sg.M; antár, antár; , ví; bhāti, √bhā.3.Sg.Prs.Ind.Act; devā́ḥ, devá-.Nom.Pl.M; agním, agní-.Acc.Sg.M; dhārayan, √dhṛ.3.Pl.Prs.Inj.Act; draviṇodā́m, draviṇodā́-.Acc.Sg.M.

(सायणभाष्यम्)
नक्तोषासा रात्रिरहश्च वर्णं स्वकीयं स्वरूपम् आमेम्याने परस्परं पुनःपुनर्हिंसन्त्यौ समीची संगते संश्लिष्टे एवंभूते अहस्त्रियामे एकं शिशुम् अह्नः पुत्रमग्निं धापयेते हवींषि पाययेते। रुक्मः रोचमानः सोऽग्निः द्यावाक्षामा द्यावापृथिव्योः अन्तः मध्ये वि भाति विशेषेण प्रकाशते।अन्यत् पूर्ववत्॥ नक्तोषसा। नक्ता इति रात्रिनाम। नक्ता उषाश्च नक्तोषसा। सुपां सुलुक् इति विभक्तेः आकारः। अन्येषामपि इति सांहितिकमुपधादीर्घत्वम्। देवताद्वन्द्वे च इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम्। आमेम्याने। मीङ् हिंसायाम्। अस्मात् यङ्लुगन्तात् व्यत्ययेन शानच्। अदादिवच्च इति वचनात् शपो लुक्। एरनेकाचः इति यण्। अभ्यस्तानामादिः इति आद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्। धापयेते। धेट् पाने। अस्मात् ण्यन्तात् निगरणचलन (पा.सू.१.३.८७) इति प्राप्तस्य परस्मैपदस्य पादिषु धेट उपसंख्यानम् (पा.सू.१.३.८९.१) इति वचनात् न पादम्याङ्यम (पा.सू.१.३.८९) इति प्रतिषेधः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते। पादादित्वात् निघाताभावः। समीची। संपूर्वात् अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। समः समि (पा.सू.६.३.९३) इति सम्यादेशः। अञ्चतेश्चोपसंख्यानम् इति ङीप्। अचः इति अकारलोपे चौ इति दीर्घत्वम्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। पदकारस्य त्वयमभिप्रायः। उद ईत् (पा.सू.६.४.१३९) इति विधीयमानम् ईत्वं सम उत्तरस्याप्यञ्चतेर्व्यत्ययेन भवतीति। बा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। द्यावाक्षामा। दिवो द्यावा इति द्यावादेशः। सुपां सुलुक् इति षष्ठ्याः डादेशः। देवताद्वन्द्वे च इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्॥
rāyó budhnáḥ saṁgámano vásūnāṁ, yajñásya ketúr manmasā́dhano véḥ
amṛtatváṁ rákṣamāṇāsa enaṁ, devā́ agníṁ dhārayan draviṇodā́m

O men, you should believe in that God as your Adorable Lord who is the Giver of all knowledge through the Vedas, the Director of the desirable Yajna-wisdom that unites all. Accomplisher of all thoughtful acts, Bestower of all riches (knowledge and the prosperity of vast good Government). It is Him alone that enlightened in their emancipated state uphold in their noble lives as the Giver of all wealth and power.
(Griffith:) Root of wealth, gathering-place of treasures, banner of ritual, who grants the suppliant’s wishes:
Preserving him as their own life immortal, the Deities possessed the wealth-bestowing Agni.


rāyáḥ, rayí- ~ rāy-.M; budhnáḥ, budhná-.Nom.Sg.M; saṁgámanaḥ, saṁgámana-.Nom.Sg.M; vásūnām, vásu-.Gen.Pl.N; yajñásya, yajñá-.Gen.Sg.M; ketúḥ, ketú-.Nom.Sg.M; manmasā́dhanaḥ, manmasā́dhana-.Nom.Sg.M; véḥ, ví-.Nom.Sg.M; amṛtatvám, amṛtatvá-.Nom/acc.Sg.N; rákṣamāṇāsaḥ, √rakṣ.Nom.Pl.M.Prs.Med; enam, ena-.Acc.Sg.M; devā́ḥ, devá-.Nom.Pl.M; agním, agní-.Acc.Sg.M; dhārayan, √dhṛ.3.Pl.Prs.Inj.Act; draviṇodā́m, draviṇodā́-.Acc.Sg.M.

(सायणभाष्यम्)
योऽग्निः रायः धनस्य बुध्नः मूलभूतः। आहुतिद्वारा सर्वेषां धनानां कारणत्वात्। वसूनां निवासहेतूनां धनानां संगमनः संगमयिता स्तोतॄणां प्रापयिता यज्ञस्य दर्शपूर्णमासादेः केतुः केतयिता ज्ञापयिता वेः आत्मानमभिगच्छतः पुरुषस्य मन्मसाधनः मननीयस्याभिलषितस्य साधयिता अमृतत्वं स्वकीयामरणत्वं रक्षमाणासः पालयन्तः देवाः एनं धनस्य दातारम् अग्निं धारयन्ति॥ रायः। ऊडिदम् इति विभक्तेरुदात्तत्वम्। संगमनः। नन्द्यादिलक्षणो ल्युः। वेः। वी गत्यादिषु। अस्मात् औणादिकः इप्रत्ययः टिलोपश्च॥
nū́ ca purā́ ca sádanaṁ rayīṇā́ṁ, jātásya ca jā́yamānasya ca kṣā́m
satáś ca gopā́m bhávataś ca bhū́rer, devā́ agníṁ dhārayan draviṇodā́m

O Men, you should always meditate upon that One Almighty God whom learned persons regard as the efficient cause of the creation, sustenance and dissolution of the earth and other objects, support of all that has been, dissolution and the universe that comes into being after Pralaya. Abode of the material cause and effect, Preserver of all that exists, that has existed and will be in future.
(Griffith:) Now and of old the home of wealth, the mansion of what is born and what was born aforetime,
Guard of what is and what will be hereafter, the Deities possessed the wealth bestowing Agni.


, nú; ca, ca; purā́, purā́; ca, ca; sádanam, sádana-.Nom/acc.Sg.N; rayīṇā́m, rayí- ~ rāy-.Gen.Pl.M; jātásya, √jan.Gen.Sg.M/n; ca, ca; jā́yamānasya, √jan.Gen.Sg.M/n.Prs.Med; ca, ca; kṣā́m, kṣám-.Acc.Sg.F; satáḥ, √as.Acc/gen.Sg/pl.M/n.Prs.Act; ca, ca; gopā́m, gopā́-.Acc.Sg.M; bhávataḥ, √bhū.Acc/gen.Sg/pl.M/n.Prs.Act; ca, ca; bhū́reḥ, bhū́ri-.Gen.Sg.M/f/n; devā́ḥ, devá-.Nom.Pl.M; agním, agní-.Acc.Sg.M; dhārayan, √dhṛ.3.Pl.Prs.Inj.Act; draviṇodā́m, draviṇodā́-.Acc.Sg.M.

(सायणभाष्यम्)
नू च इति निपातसमुदायः अद्य इत्यस्यार्थे। नू चिदिति निपातः पुराणनवयोर्नु च (निरु.४.१७) इति यास्कः। नू च अद्य अस्मिन्काले पुरा च रयीणां सर्वेषां धनानां सदनम् आवासस्थानं जातस्य उत्पन्नस्य कार्यजातस्य जायमानस्य उत्पद्यमानस्य च क्षां निवासयितारं सतश्च सर्वत्र विद्यमानस्वभावस्य नित्यस्य चाकाशादेः भवतश्च सद्भावं प्राप्नुवतः भूरेः असंख्यातस्य अन्यस्य च भूतजातस्य गोपां गोपायितारं रक्षितारं द्रविणोदां धनप्रदं एवंगुणविशिष्टम् अग्निं देवाः धारयन् हविर्वोढृत्वेन धारयन्ति। नू च। ऋचि तुनुघ° इति दीर्घः। रयीणाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्। क्षाम्। क्षि निवासगत्योः। अस्मात् णिच्। वृद्ध्यायादेशौ। ण्यन्तात् क्विप्। णेरनिटि इति णिलोपः। वेरपृक्तलोपाद्वलि लोपो बलीयान् इति पूर्वं लोपो व्योर्वलि इति यलोपः। न च णिलोपस्य स्थानिवत्त्वं, न पदान्तद्विर्वचनवरेयलोप इति प्रतिषेधात्। यद्वा। क्षै जै षै क्षये। अस्मात् क्विप्। आदेचः० इति आत्वम्। सतः। अस्तेः शतरि अदादित्वात् शपो लुकू। श्नसोरल्लोपः इति अकारलोपः। शतुरनुमः इति विभक्तेरुदात्तत्वम्॥
draviṇodā́ dráviṇasas turásya, draviṇodā́ḥ sánarasya prá yaṁsat
draviṇodā́ vīrávatīm íṣaṁ no, draviṇodā́ rāsate dīrghám ā́yuḥ

May God who is the Giver of wealth, grant us the knowledge of that wealth that makes us happy quickly. May God who is the Giver of Wealth grant us the knowledge of the wealth that is to be divided among the needy and the poor.
(Griffith:) May the Wealth-Giver grant us conquering riches; may the Wealth-Giver grant us wealth with heroes.
May the Wealth-Giver grant us food with offspring, and length of days may the Wealth-Giver send us.


draviṇodā́ḥ, draviṇodā́-.Nom.Sg.M; dráviṇasaḥ, dráviṇas-.Gen.Sg.N; turásya, turá-.Gen.Sg.N; draviṇodā́ḥ, draviṇodā́-.Nom.Sg.M; sánarasya, sánara-.Gen.Sg.N; prá, prá; yaṁsat, √yam.3.Sg.Aor.Sbjv.Act; draviṇodā́ḥ, draviṇodā́-.Nom.Sg.M; vīrávatīm, vīrávant-.Acc.Sg.F; íṣam, íṣ-.Acc.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; draviṇodā́ḥ, draviṇodā́-.Nom.Sg.M; rāsate, √rā.3.Sg.Aor.Sbjv.Med; dīrghám, dīrghá-.Nom/acc.Sg.N; ā́yuḥ, ā́yus-.Nom/acc.Sg.N.

(सायणभाष्यम्)
द्रविणोदाः द्रविणस्य धनस्य बलस्य वा दाता अग्निः तुरस्य त्वरमाणस्य चलतो जङ्गमस्य द्रविणसः धनस्य बलस्य वा एकदेशं प्र यंसत् अस्मभ्यं प्रयच्छतु। तथा द्रविणोदाः सनरस्य सननीयस्य संभजनीयस्य स्थावररूपस्य धनस्यैकदेशं प्रयच्छतु। अपि च द्रविणोदाः वीरवतीं वीरैः पुत्रादिभिः युक्तम् इषम् अन्नं नः अस्मभ्यं प्रयच्छतु। तथा द्रविणोदाः दीर्घमायुः अस्मभ्यं रासते प्रयच्छतु॥ तुरस्य। तुर त्वरणे। इगुपधलक्षणः कः। सनरस्य। वन षण संभक्तौ। कृदरादयश्च (उ.सू.५.७१९) इति अरन्प्रत्ययः। यंसत्। यम उपरमे। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। रासते। रा दाने। पूर्ववत् लेटि सिप्। व्यत्ययेन आत्मनेपदम्॥
evā́ no agne samídhā vṛdhānó, revát pāvaka śrávase ví bhāhi
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O God the Purifier, most Auspicious! You who are ever multiplying with the Vedic Wisdom, make us shine for a righteous wealthy person, for acquiring knowledge of all good food. May Prams grown mighty with the observance of Brahma-charya, Udana of upward movement, firmament, ocean, earth and the radiance etc. be source of honor to us.
(Griffith:) Fed with our fuel, purifying Agni, so blaze to us auspiciously for glory.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


evá, evá; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; samídhā, samídh-.Ins.Sg.F; vṛdhānáḥ, √vṛdh.Nom.Sg.M.Aor.Med; revát, revánt-.Nom/acc.Sg.N; pāvaka, pāvaká-.Voc.Sg.M/n; śrávase, śrávas-.Dat.Sg.N; , ví; bhāhi, √bhā.2.Sg.Prs.Imp.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
व्याख्यातेयं पूर्वसूक्ते। अक्षरार्थस्तु। हे शोधक अग्ने एवमस्माभिर्दत्तेन समिदादिद्रव्येण वृधानः वर्धमानः सन् नः अस्माकं धनयुक्तायान्नाय विशेषेण प्रकाशस्व। अस्माकं तत् अन्नं मित्रादयः ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः। तथा सिन्धुः अब्देवता द्यावापृथिव्यौ च ममहन्ताम्॥

(<== Prev Sūkta Next ==>)
 
ápa naḥ śóśucad aghám, ágne śuśugdhy ā́ rayím
ápa naḥ śóśucad aghám

O Agni – our leader President of the Assembly! Remove our sin, disease and laziness. Purify our riches of all kinds. Remove or cast aside all sin done with mind, speech and body.
(Griffith:) Chasing with light our sin away, O Agni, shine you wealth on us.
May his light chase our sin away.


ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N; ágne, agní-.Voc.Sg.M; śuśugdhí, √śuc.2.Sg.Prf.Imp.Act; ā́, ā́; rayím, rayí- ~ rāy-.Acc.Sg.M; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अप नः इति अष्टर्चं चतुर्थं सूक्तं कुत्सस्यार्षं गायत्रम्। शुचिगुणकोऽग्निः शुद्धोऽग्निर्वा देवता। तथा चानुक्रान्तम् – अप नोऽष्टौ शुचये गायत्रम् इति। विनियोगो लैङ्गिकः। अत्रेदमाख्यानम्। दीर्घजिह्वी नाम राक्षसी सर्वान् यज्ञान् बबाधे। तां हन्तुमिन्द्रोऽशक्तः सन् सर्वस्य मित्रभूतं कुत्समब्रवीदेषा त्वया हन्तव्येति। स चावधीत्। तं वागभ्यवदत् अनुचितमिदं त्वया चरितं यत्त्वं सर्वेषां मित्रभूतः सन् क्रूरमकार्षीरिति। तमृषिं शोकः प्राप्नोत्। स ऋषिरनेन सूक्तेनाग्निं स्तुत्वा शोकमपागमयत्। तथा च ताण्डकम् – दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञानवलिहत्यचरत् तामिन्द्रः कया चन मायया हन्तुं नाशंसत् अथ ह सुमित्रः कुत्सः कल्याण आस तमब्रवीत् (तां.१३.६.९) इत्यादि। तस्मादेतत्सूक्तं शुगपनयनाय विनियोज्यम्। अत एव हि सूत्रकारेण भारद्वाजेन दशमेऽहनि कर्तव्ये शान्तिकर्मणि यजुर्वेदे पठितमेतत्सूक्तं विनियुज्यते – नव च स्रुवाहुतीरप नः शोशुचदघम् इति॥
हे अग्ने नः अस्माकम् अघं पापम् अप शोशुचत् अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु। यद्वा। अस्मदीयं पापं शोशुचत् शोकग्रस्तं सद्विनश्यतु। अपि चास्माकं रयिं धनम् आ समन्तात् शुशुग्धि प्रकाशय। उक्तार्थमपि वाक्यमादरातिशयद्योतनाय पुनः पठ्यते। अवश्यमस्माकमघं विनश्यत्विति॥ शोशुचत्। शुच शोके। अस्मात् यङ्लुगन्तात् लेटि अडागमः। अदादिवञ्च इति वचनात् शपो लुक्। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। अघं शोशुचच्च रयिं शुशुग्धि चेति चार्थप्रतीतेः चादिलोपे विभाषा इति निघातप्रतिषेधः। शुशुग्धि। शुच दीप्तौ। लोटि बहुलं छन्दसि इति शपः श्लुः। हुझल्भ्यो हेर्धिः। चोः कुः इति कुत्वम्॥
sukṣetriyā́ sugātuyā́, vasūyā́ ca yajāmahe
ápa naḥ śóśucad aghám

O President! We put our united efforts with you for pleasant fields, for good land and for the acquirement of good wealth along with good army equipped with powerful weapons. Remove all our sin and sloth.
(Griffith:) For goodly fields, for pleasant homes, for wealth we ritual to you.
May his light chase our sin away.


sukṣetriyā́, sukṣetriyā́-.Ins.Sg.F; sugātuyā́, sugātuyā́-.Ins.Sg.F; vasūyā́, vasūyā́-.Ins.Sg.F; ca, ca; yajāmahe, √yaj.1.Pl.Prs.Ind.Med; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
सुक्षेत्रिया शोभनक्षेत्रेच्छया सुगातुया शोभनमार्गेच्छया वसूया च धनेच्छया निमितभूतया च यजामहे अग्निं हविर्भिः पूजयामः। यद्वा सुक्षेत्रिया देवयजनलक्षणशोभनदेशसंबन्धिना हविषा अग्निं यजामहे। नः अस्माकम् अघम् अप शोशुचत् विनश्यतु॥ सुक्षेत्रिया। शोभनं क्षेत्रं सुक्षेत्रम्। तद्विषयेच्छा सुक्षेत्रिया। सुप आत्मनः क्यच्। न च्छन्दस्यपुत्रस्य इति ईत्वदीर्घयोर्निषेधः। व्यत्ययेन इत्वम्। क्यजन्तात् अ प्रत्ययात् इति भावे अकारप्रत्ययः। ततः टाप्। सुपां सुलुक् इति तृतीयाया लुक्। एवमुत्तरत्रापि। यद्वा। शोभनं क्षेत्रमस्यास्तीति सुक्षेत्रम्। इयाडियाजीकाराणामुपसंख्यानम् (पा.सू.७.१.३९.१) इति तृतीयाया डियाजादेशः॥
prá yád bhándiṣṭha eṣām, prā́smā́kāsaś ca sūráyaḥ
ápa naḥ śóśucad aghám

O Agni (President of the Assembly) who ever are brave, highly learned and intelligent people among us in your assembly, let them be members there. You who are the best among the bringers about of welfare of all, remove all sins (Physical, mental and vocal) from us.
(Griffith:) Best praiser of all these be he; foremost, our chiefs who ritual.
May his light chase our sin away.


prá, prá; yát, yá-.Nom/acc.Sg.N; bhándiṣṭhaḥ, bhándiṣṭha-.Nom.Sg.M; eṣām, ayám.Gen.Pl.M/n; prá, prá; asmā́kāsaḥ, asmā́ka-.Nom.Pl.M; ca, ca; sūráyaḥ, sūrí-.Nom.Pl.M; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
यत् यथा एषां स्तोतॄणां मध्येऽयं कुत्सः प्र भन्दिष्ठः प्रकर्षेण स्तोतृतमः एवम् अस्माकासः आस्माकीनाः सूरयः स्तोतारः च प्रकर्षेण स्तोतृतमा भवन्ति। अन्यत् समानम्॥ भन्दिष्ठः। भन्दतिः स्तुतिकर्मा। भदि कल्याणे सुखे च इति तु धातुः। अस्मात् तृजन्तात् तुश्छन्दसि इति इष्ठन्। तुरिष्ठेमेयःसु इति तृलोपः। अस्माकासः। अस्माकं संबन्धिनः आस्माकाः। तस्मिन्नणि च युष्माकास्माकौ (पा.सू.४.३.२) इति आस्माकादेशः। छान्दसोऽण्प्रत्ययस्य लोपः। संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। आजसेरसुक् स्थानिवदादेशेऽपि मकारात् परस्य आकारस्य उदात्तत्वम्। यद्वा। षष्ठीबहुवचनेऽस्माकंशब्दस्य मध्योदात्तस्य दृष्टत्वात् स एव आचार्येण अतिदिश्यते॥
prá yát te agne sūráyo, jā́yemahi prá te vayám
ápa naḥ śóśucad aghám

O Agni (Absolutely truthful, learned teacher of the Vedas) let us become like the highly educated members of your assembly. Remove or burn all our sin of mind, speech and body.
(Griffith:) So that your worshippers and we, yours, Agni, in our sons may live.
May his light chase our sin away..


prá, prá; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; agne, agní-.Voc.Sg.M; sūráyaḥ, sūrí-.Nom.Pl.M; jā́yemahi, √jan.1.Pl.Prs.Opt.Med; prá, prá; te, tvám.Dat/gen.Sg; vayám, ahám.Nom.Pl; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे अग्ने यत् यस्मात् ते तव सूरयः स्तोतारः प्रजायन्ते पुत्रपौत्रादिरूपेण बहुविधा भवन्ति ततः वयं च ते तव स्तोतारः सन्तः प्र जायेमहि पुत्रपौत्रादिभिरुपेता भवेम॥ जायेमहि। प्रार्थनायां लिङ्। श्यनि ज्ञाजनोर्जा इति जादेशः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम्॥
prá yád agnéḥ sáhasvato, viśváto yánti bhānávaḥ
ápa naḥ śóśucad aghám

Since the mighty rays of Agni (electricity) go in all directions or penetrate universally and it removes all poverty, utilize it methodically and scientifically in various works.
(Griffith:) As ever-conquering Agni’s beams of splendour go to every side,
May his light chase our sin away.


prá, prá; yát, yá-.Nom/acc.Sg.N; agnéḥ, agní-.Sg.M; sáhasvataḥ, sáhasvant-.Sg.M; viśvátas, viśvátas; yánti, √i.3.Pl.Prs.Ind.Act; bhānávaḥ, bhānú-.Nom.Pl.M; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
सहस्वतः सहनवतः शत्रूनभिभवतः अग्नेः भानवः दीप्तयः विश्वतः सर्वतः सर्वस्मादपि प्रदेशात् प्र यन्ति प्रकर्षेणोद्गच्छन्ति। यत् यस्मादेवं तस्मात्तेनाग्नितेजसा अस्मदीयम् अघं नश्यतु। यन्ति। इणो यण् (पा.सू.६.४.८१) इति यणादेशः॥
tváṁ hí viśvatomukha, viśvátaḥ paribhū́r ási
ápa naḥ śóśucad aghám

O God, You have Your face every where in as much as You from Your abode in the soul within the human heart, teach the truth to every man and woman. You alone are immanent in every thing, pervade the whole universe and are above all by Your knowledge and power. Burn away all our sinful tendencies and sins.
(Griffith:) To every side your face is turned, you are triumphant everywhere.
May his light chase our sin away.


tvám, tvám.Nom.Sg; , hí; viśvatomukha, viśvátomukha-.Voc.Sg.M; viśvátas, viśvátas; paribhū́ḥ, paribhū́-.Nom.Sg.M; ási, √as.2.Sg.Prs.Ind.Act; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे अग्ने त्वं हि त्वं खलु विश्वतोमुखः सर्वतोज्वालः। तव मुखस्थानीयानां ज्वालानां न कुत्रापि प्रतिहतिरस्ति। अतो हे विश्वतोमुख अग्ने विश्वतः सर्वतः सर्वस्मादप्युपद्रवजातात् परिभूरसि अस्माकं परिग्रहीता भव। रक्षको भवेत्यर्थः। अन्यत् समानम्॥
dvíṣo no viśvatomukha-, -áti nāvéva pāraya
ápa naḥ śóśucad aghám

O Omnipresent God whose Glory is in every direction, take us across all misery caused by our internal enemies like the boat or ship to the other shore of the river or ocean. Burn away all our sins.
(Griffith:) O you whose face looks every way, bear us past foes as in a ship.
May his light chase our sin away.


dvíṣaḥ, dvíṣ-.Acc.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; viśvatomukha, viśvátomukha-.Voc.Sg.M/n; áti, áti; nāvā́, naú- ~ nā́v-.Ins.Sg.F; iva, iva; pāraya, √pṛ.2.Sg.Prs.Imp.Act; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे विश्वतोमुख सर्वतोमुखाग्ने नावेव नावा नदीमिव द्विषः शत्रून् नः अस्मान् अति पारय अतिक्रमय्य शत्रुरहितं प्रदेशं प्रापय॥ नावेव। सावेकाचः इति विभक्तेरुदात्तत्वम्। पारय। पार तीर कर्मसमाप्तौ॥
sá naḥ síndhum iva nāváyā-, -áti parṣā svastáye
ápa naḥ śóśucad aghám

O God, kindly take us across all the miseries for our welfare as they go to the opposite shore of the river or ocean by a boat or ship. Burn away all our sins.
(Griffith:) As in a ship, convey you us for our advantage over the flood.
May his light chase our sin away.


, sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; síndhum, síndhu-.Acc.Sg.M; iva, iva; nāváyā, naú- ~ nā́v-.Ins.Sg.F; áti, áti; parṣa, √pṛ.2.Sg.Aor.Imp.Act; svastáye, svastí-.Dat.Sg.M/f/n; ápa, ápa; naḥ, ahám.Acc/dat/gen.Pl; śóśucat, √śuc.Nom.Sg.M.Prs.Act; aghám, aghá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
पूर्वोक्त एवार्थः पुनरपि दार्ढ्याय प्रार्थ्यते। हे अग्ने सः त्वं नः अस्मान् नावया नावा सिन्धुमिव नदीमिव स्वस्तये क्षेमार्थम् अति पर्ष शत्रून् अतिक्रमय्य पालय। शत्रुरहितं प्रदेशम् अस्मान् प्रापयेत्यर्थः। त्वत्प्रसादात् नः अस्माकम् अघं पापं च अप शोशुचत् अस्मत्तोऽपक्रम्यास्मच्छत्रुः शोकयुक्तो भवतु॥ नावया। आङ्याजयारां चोपसंख्यानम् (पा.म.७.१.३९.१) इति तृतीयाया अयारादेशः। उपोत्तमं रिति (पा.सू.६.१.२१७) इति अकारस्य उदात्तत्वम्। पर्ष। पॄ पालनपूरणयोः। लोटि बहुलं छन्दसि इति शपः श्लोरभावः। सिब्बहुलं लेटि इति बहुलवचनात् सिप्। गुणः। द्व्यचोऽतस्तिङः इति दीर्घत्वम्॥

(<== Prev Sūkta Next ==>)
 
vaiśvānarásya sumataú syāma, rā́jā hí kam bhúvanānām abhiśrī́ḥ
itó jātó víśvam idáṁ ví caṣṭe, vaiśvānaró yatate sū́ryeṇa

May we possess and subsist in the true knowledge of that Almighty God, who is the Sovereign Creator of all universes, who is the imparter of bliss to all, who is the store of glory and giver of beauty to all things beautiful, who is the Supreme Leader of all souls and by whose might the sun comes into being and by whose luster he shines.
(Griffith:) Still in Vaisvanara’s grace may we continue: indeed, he is King supreme over all things living.
Sprung hence to life upon this All he looks. Vaisvanara has rivalry with Surya.


vaiśvānarásya, vaiśvānará-.Gen.Sg.M/n; sumataú, sumatí-.Loc.Sg.F; syāma, √as.1.Pl.Prs.Opt.Act; rā́jā, rā́jan-.Nom.Sg.M; , hí; kam, kam; bhúvanānām, bhúvana-.Gen.Pl.N; abhiśrī́ḥ, abhiśrī́-.Nom.Sg.M; itás, itás; jātáḥ, √jan.Nom.Sg.M; víśvam, víśva-.Nom/acc.Sg.N; idám, ayám.Nom/acc.Sg.N; , ví; caṣṭe, √cakṣ.3.Sg.Prs.Ind.Med; vaiśvānaráḥ, vaiśvānará-.Nom.Sg.M; yatate, √yat.3.Sg.Prs.Ind.Med; sū́ryeṇa, sū́rya-.Ins.Sg.M.

(सायणभाष्यम्)
वैश्वानरस्य इति तृचं पञ्चमं सूक्तं कुत्सस्यार्षं त्रैष्टुभम्। वैश्वानरगुणकोऽग्निः शुद्धाग्निर्वा देवता। तथा चानुक्रान्तम् – वैश्वानरस्य तृचं वैश्वानरीयम् इति। व्यूढस्य चतुर्थेऽहन्याग्निमारुते इदं सूक्तं वैश्वानरीयनिविद्धानम्। व्यूळ्हश्चेत् इति खण्डे सूत्रितम् – वैश्वानरस्य सुमतौ क ईं व्यक्ताः (आश्व.श्रौ.८.८) इति॥
वैश्वानरस्य विश्वेषां नराणां लोकान्तरनेतृत्वेन स्वामित्वेन वा संबन्धिनोऽग्नेः सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ स्याम अनुग्राह्यत्वेन वर्तमाना भवेम। हि कम् इत्येतत् हिशब्दार्थे। स हि वैश्वानरः अभिश्रीः अभिश्रयणीयः अभिमुख्येन सेवितव्यः सन् भुवनानां सर्वेषां भूतजातानां राजा स्वामी भवति। यः वैश्वानरः अग्निः इतः अस्मादरणिद्वयात् जातमात्रः एव इदं सर्वं जगत् वि चष्टे विशेषेण पश्यति प्रातरुद्यता सूर्येण च यतते संयतते संगच्छते। उद्यन्तं वावादित्यमग्निरनुसमारोहति (तै.ब्रा.२.१.२.१०) इति तैत्तिरीयकम्। यद्वा। पार्थिवस्याग्नेस्तेजांस्युद्गच्छन्ति सूर्यकिरणाश्चाधोमुखं प्रसरन्ति। तयोः संगमनं दृष्ट्वा वैश्वानरो यतते सूर्येण इति ऋषिर्ब्रूते। तथा च यास्कः – अमुतोऽमुष्य रश्मयः प्रादुर्भवन्तीतोऽस्यार्चिषस्तयोर्भासोः संसंगं दृष्ट्वैमवक्ष्यत् (निरु.७.२३) इति। एवंभूतस्य महानुभावस्य वैश्वानरस्य सुमतौ स्यामेति संबन्धः॥ वैश्वानरस्य। विश्वेषां नराणां संबन्धी। नरे संज्ञायाम् (पा.सू.६.३.१२९) इति पूर्वपदस्य दीर्घत्वम्। तस्येदम् इति अण्। सुमतौ। शोभना मतिः सुमतिः। तादौ च° इति गतेः प्रकृतिस्वरे प्राप्ते मन्क्तिन्° इत्यादिना उत्तरपदान्तोदात्तत्वम्। ननु तत्र कारकात् इत्यनुवृत्तेर्गतेरुत्तरस्य क्तिनो न प्राप्नोति। एवं तर्हि मतिर्मननम्। भावे क्तिन्। शोभनं मननं यस्यां बुद्धौ सा सुमतिः। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। चष्टे। चक्षिङ् व्यक्तायां वाचि। अयं पश्यतिकर्मा च। अदादित्वात् शपो लुक्। स्कोः संयोगाद्योः इति कलोपः। यतते। यती प्रयत्ने॥
pṛṣṭó diví pṛṣṭó agníḥ pṛthivyā́m, pṛṣṭó víśvā óṣadhīr ā́ viveśa
vaiśvānaráḥ sáhasā pṛṣṭó agníḥ, sá no dívā sá riṣáḥ pātu náktam

God who is present in the sky and present upon earth, and who is present and inquired about by the wise, has pervaded all herbs; May that all pervading God who is inquired by the wise and who is present in Vigour, Guard us night and day, against all violent persons with the light of knowledge.
(Griffith:) Present in heaven, in earth, all-present Agni, all plants that grow on ground has he pervaded.
May Agni, may Vaisvanara with vigour, present, preserve us day and night from foemen.


pṛṣṭáḥ, √praś.Nom.Sg.M; diví, dyú- ~ div-.Loc.Sg.M; pṛṣṭáḥ, √praś.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; pṛṣṭáḥ, √praś.Nom.Sg.M; víśvāḥ, víśva-.Acc.Pl.F; óṣadhīḥ, óṣadhī-.Acc.Pl.F; ā́, ā́; viveśa, √viś.3.Sg.Prf.Ind.Act; vaiśvānaráḥ, vaiśvānará-.Nom.Sg.M; sáhasā, sáhas-.Ins.Sg.N; pṛṣṭáḥ, √praś.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; dívā, dívā; , sá- ~ tá-.Nom.Sg.M; riṣáḥ, ríṣ-.Abl.Sg.F; pātu, √pā.3.Sg.Prs.Imp.Act; náktam, nákt-.Acc.Sg.F.

(सायणभाष्यम्)
चातुर्मास्यान्वारम्भणीया वैश्वानरपार्जन्या। तस्यां वैश्वानरस्य हविषः पृष्टो दिवि इति याज्या। चातुर्मास्यानि इति खण्डे सूत्रितं – पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत (आश्व.श्रौ.२.१५) इति॥
अयं वैश्वानरः अग्निः दिवि द्युलोके आदित्यात्मना पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते। तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा। तथा विश्वाः सर्वाः ओषधीः पृष्टः संस्पृष्टः सः अग्निः आ विवेश पाकार्थमन्तः प्रविष्टवान्। अन्तःप्रविष्टेन पार्थिवेनाग्निना हि सर्वा ओषधयः पच्यन्ते। सहसा परेषामसाधारणेन बलेन पृष्टः संस्पृष्टः वैश्वानरः नः अस्मान् दिवा अह्नि रिषः हिंसतः शत्रोः पातु रक्षतु। तथा सः वैश्वानरः नक्तं रात्रवप्यस्मान् हिंसकात् पातु॥ पृष्टः। स्पृश संस्पर्शने। छान्दसः सकारलोपः। यद्वा। पृषु सेचने। निष्ठायां यस्य विभाषा इति इट्प्रतिषेधः। दिवि। ऊडिदम् इति विभक्तेरुदात्तत्वम्। पृथिव्याम्। उदात्तयण: इति विभक्तिरुदात्ता। रिषः। रिष हिंसायाम्। क्विप् च इति क्विप्। सावेकाचः इति पञ्चम्या उदात्तत्वम्॥
vaíśvānara táva tát satyám astu-, asmā́n rā́yo maghávānaḥ sacantām
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O Illuminator of knowledge among all men (God or learned person), May we also acquire your vow of truth. May we obtain that wealth which is possessed (material as well as spiritual) in the form of wisdom, by great scholars and kings, by men of friendly nature, men of noble merits and disposition, learned mothers and enlightened persons, water in the firmament, earth and the light of electricity.
(Griffith:) Be this your truth, Vaisvanara, to us-ward: let wealth in rich abundance gather round us.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


vaíśvānara, vaiśvānará-.Voc.Sg.M/n; táva, tvám.Gen.Sg; tát, sá- ~ tá-.Nom/acc.Sg.N; satyám, satyá-.Nom/acc.Sg.N; astu, √as.3.Sg.Prs.Imp.Act; asmā́n, ahám.Acc.Pl; rā́yaḥ, rayí- ~ rāy-.M; maghávānaḥ, maghávan-.Nom.Pl.M; sacantām, √sac.3.Pl.Prs.Imp.Med; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे वैश्वानर तव तत् त्वदीयं तत् अस्माभिः क्रियमाणं कर्म सत्यमस्तु अवितथफल भवतु। ततः अस्मान् मघवानः मघवन्तः धनवन्तः रायः धनवदतिप्रियाः पुत्राः सचन्तां सेवन्ताम्। एवं यदस्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रः अहरभिमानी देवः वरुणः रात्र्यभिमानी अदितिः अदीना देवमाता सिन्धुः स्यन्दनशीलोदकाभिमानी देवः। उतशब्दः समुच्चये। एते सर्वे मित्रादयः ममहन्तां पूजयन्ताम् पालयन्तामित्यर्थः॥

(<== Prev Sūkta Next ==>)
 
jātávedase sunavāma sómam, arātīyató ní dahāti védaḥ
sá naḥ parṣad áti durgā́ṇi víśvā, nāvéva síndhuṁ duritā́ty agníḥ

Let us place at the disposal of that God Almighty, the Knower of all born beings, whatever wealth we possess, whose Eternal Vedic Lore completely scorches him who acts otherwise – inimical to His Commands. He burns or destroys the wealth of a wicked person. Then will that Self effulgent God, overcoming all evil, take us beyond all difficulties to the Supreme Goal of our life, like conveniently crossing a river in boat or crossing the ocean in a steamer.
(Griffith:) For Jatavedas let us press the Soma: may he consume the wealth of the malignant.
May Agni carry us through all our troubles, through grief as in a boat across the river.


jātávedase, jātávedas-.Dat.Sg.M; sunavāma, √su.1.Pl.Prs.Sbjv.Act; sómam, sóma-.Acc.Sg.M; arātīyatáḥ, √arātīy.Acc/gen.Sg/pl.M/n.Prs.Act; , ní; dahāti, √dah.3.Sg.Prs.Sbjv.Act; védaḥ, védas-.Nom/acc.Sg.N; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; parṣat, √pṛ.3.Sg.Aor.Sbjv.Act; áti, áti; durgā́ṇi, durgá-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; nāvā́, naú- ~ nā́v-.Ins.Sg.F; iva, iva; síndhum, síndhu-.Acc.Sg.M; duritā́, duritá-.Acc.Pl.N; áti, áti; agníḥ, agní-.Nom.Sg.M.

(सायणभाष्यम्)
जातवेदसे इति एकर्चं षष्ठं सूक्तं मरीचिपुत्रस्य कश्यपस्यार्षं त्रैष्टुभम्। जातवेदोगुणकोऽग्निः शुद्धाग्निर्वा देवता। तथा चानुक्रान्तम् – जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहस्रमेतत्तु कश्यपार्षम् इति। अहर्गणेषु द्वितीयादिष्वहःस्वाग्निमारुते जातवेदस्यनिविद्धानात् पूर्वमेषा शंसनीया। सूत्रितं च – जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानाम् (आश्व.श्रौ.७.१) इति॥
जातवेदसे जातानामुत्पत्तिमतां सर्वेषां वेदित्रे यद्वा जातैः सर्वैः प्राणिभिर्ज्ञायमानाय जातधनाय जातप्रज्ञाय वा अग्नये लतारूपं सोमं सुनवाम अभिषुणुयाम। जातवेदोगुणकमग्निं यष्टुं सोमाभिषवं करवामेत्यर्थः। सः अग्निः अरातीयतः अरातिं शत्रुमिवास्मानाचरतः शत्रोः वेदः धनं नि दहाति नितरां दहतु भस्मीकरोतु। अपि च सः अग्निः नः अस्मान् विश्वा विश्वानि सर्वाणि दुर्गाणि दुर्गमनानि भोक्तुमशक्यानि दुःखानि अति पर्षत् अतिपारयतु अतिक्रमय्य दुःखरहितं सुखं प्रापयतु। तत्र दृष्टान्तः। नावेव सिन्धुम्। यथा कश्चित् कर्णधारो ग्राहादिभिर्दुष्टसत्त्वैराकुलितां नदीं नावा तारयति तद्वत्। तथा दुरिता दुरितानि दुःखहेतुभूतानि पापानि अस्मान् अग्निः अति पारयतु। दुःखनिमित्तात् पापादपि अस्मानुत्तारयत्वित्यर्थः। अत्र निरुक्तं – जातवेदाः कस्मात् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो वा जातविद्यो वा जातप्रज्ञो वा यत्तज्जातःपशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति हि ब्राह्मणम् (निरु.७.१९) इत्यादि॥ जातवेदसे। जातानि वेत्तीति जातवेदाः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति वचनात् कारकपूर्वात् वेत्तेरसुन् पूर्वपदप्रकृतिस्वरत्वं च। अरातीयतः। न विद्यते रातिर्दानमस्मिन्नित्यरातिः शत्रुः। तमिव अस्मानाचरति। उपमानादाचारे (पा.सू.३.१.१०) इति उपमानभूतात् कर्मणः क्यच्। क्यजन्तात् लटः शतृ। शतुरनुमः इति ङसः उदात्तत्वम्। दहाति। दह भस्मीकरणे। लेटि आडागमः। विद्यते लभ्यते इति वेदः धनम्। विद्लृ लाभे। औणादिकः कर्मणि असुन्। पर्षत्। पॄ पालनपूरणयोः। अस्मात् अन्तर्भावितण्यर्थात् लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। दुर्गाणि। दुःखेन गम्यते एष्विति सुदुरोरधिकरणे इति गमेः डः॥

(<== Prev Sūkta Next ==>)
 
sá yó vṛ́ṣā vṛ́ṣṇyebhiḥ sámokāḥ-, mahó diváḥ pṛthivyā́ś ca samrā́ṭ
satīnásatvā hávyo bháreṣu, marútvān no bhavatv índra ūtī́

May the Indra (Solar world) be for our protection etc. who is the cause of rains with his rays, is co-dweller with all energies, resplendent among the vast earth and heaven, the sender of waters, worthy of acceptance (from the point of view of health) to be invoked for the benefit of articles, associated with the Maruts (airs).
(Griffith:) May he who has his home with strength, the Mighty, the King supreme of earth and spacious heaven,
Lord of true power, to he invoked in battles, may Indra, girt by Maruts, be our relief.


, sá- ~ tá-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; vṛ́ṣṇyebhiḥ, vṛ́ṣṇya-.Ins.Pl.N; sámokāḥ, sámokas-.Nom.Sg.M/f; maháḥ, máh-; diváḥ, dyú- ~ div-.Gen.Sg.M; pṛthivyā́ḥ, pṛthivī́-.Gen.Sg.F; ca, ca; samrā́ṭ, samrā́j-.Nom.Sg.M; satīnásatvā, satīnásatvan-.Nom.Sg.M; hávyaḥ, hávya-.Nom.Sg.M; bháreṣu, bhára-.Loc.Pl.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
स यो वृषा इति एकोनविंशत्यृचं सप्तमं सूक्तम्। अत्रानुक्रम्यते – स यो वृषैकोना वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः इति। वृषागिरो महाराजस्य पुत्रभूताः ऋज्राश्वादयः पञ्च राजर्षयः सह इदं सूक्तं ददृशुः। अतस्तेऽस्य सूक्तस्य ऋषयः। उक्तं ह्यार्षानुक्रमण्याम् – सूक्तं स यो वृषेत्येतत् पञ्च वार्षागिरा विदुः। नियुक्ता नामधेयैः स्वैरपि चैतत्त्यदित्यृचि इति। अनादेशपरिभाषया त्रिष्टुप्। इन्द्रो देवता। दशरात्रस्य षष्ठेऽहनि मरुत्वतीये इदं सूक्तम्। तथा च सूत्रितं – यं त्वं रथमिन्द स यो वृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम् (आश्व.श्रौ.८.१) हृति॥
यः इन्द्रः वृषा कामानां वर्षिता वृष्ण्येभिः वृष्णि भवैर्वीर्यैः समोकाः सम्यक् समवेतः संगतः महः महतः दिवः द्युलोकस्य पृथिव्याः प्रथिताया भूमेः च सम्राट् ईश्वरः सतीनसत्वा। सतीनम् इति उदकनाम। उदकस्य सत्वा सादयिता गमयिता भरेषु संग्रामेषु हव्यः सर्वैः स्तोतृभिराह्वातव्यः एवंभूतः मरुत्वान् मरुद्भिर्युक्तः सः इन्द्रः नः अस्माकम् ऊती ऊतये रक्षणाय भवतु॥ वृष्ण्येभिः। वृषञ्शब्दात् भवे छन्दसि इति यत्। अल्लोपोऽनः इति अकारलोपः। ये चाभावकर्मणोः इति प्रकृतिभावस्तु व्यत्ययेन न भवति। महः। मह पूजायाम्। क्विप्। यद्वा। महच्छब्दे अच्छब्दलोपः। सावेकाचः इति विभक्तेरुदात्तत्वम्। सम्राट्। मो राजि समः क्वौ (पा.सू.८.३.२५) इति राजतौ क्विबन्ते उत्तरपदे समो मकारस्य मकारादेशः। मकारस्य च मकारवचनमनुस्वारबाधनार्थम्। सतीनसत्वा। षद्लृ विशरणगत्यवसादनेषु। मेघेषु निषीदतीति सतीनं वृष्ट्युदकम्। औणादिकः ईनप्रत्ययस्तकारान्तादेशश्च। यद्वा। सती माध्यमिका वाक्। सा इना ईश्वरा यस्य तत्सतीनम्। व्यत्ययेन पुंवद्भावाभावः। तत्सत्वा। सदेः अन्तर्भावितण्यर्थात् प्र ईरसद्योस्तुट् च (उ.सू.४.५५६) इति औणादिको वनिप् तुडागमश्च। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्। मरुत्वान्। झयः इति मतुपो वत्वम्। ऊती। ऊतियूति° इत्यादिना क्तिनः उदात्तत्वम्। सुपां सुलुक् इति चतुर्थ्याः पूर्वसवर्णदीर्घः॥
yásyā́nāptaḥ sū́ryasyeva yā́mo, bháre-bhare vṛtrahā́ śúṣmo ásti
vṛ́ṣantamaḥ sákhibhiḥ svébhir évair, marútvān no bhavatv índra ūtī́

May Indra (God and absolutely truthful person), whose glory is like the sun, the slayer of unrighteous wicked persons by giving the good or bad fruit of action, present in every object and struggle, not to be attained and known by ignorant or inimical persons but by those who obey God’s command and are learned devotees acting like God’s friends. May he be ever for our protection.
(Griffith:) Whose way is unattainable like Surya’s: he in each fight is the strong Vrtra-slayer,
Mightiest with his Friends in his own courses. May Indra, girt by Maruts, be our relief.


yásya, yá-.Gen.Sg.M/n; ánāptaḥ, ánāpta-.Nom.Sg.M; sū́ryasya, sū́rya-.Gen.Sg.M; iva, iva; yā́maḥ, yā́ma-.Nom.Sg.M; bháre-bhare, bhára-.Loc.Sg.M; vṛtrahā́, vṛtrahán-.Nom.Sg.M; śúṣmaḥ, śúṣma-.Nom.Sg.M; ásti, √as.3.Sg.Prs.Ind.Act; vṛ́ṣantamaḥ, vṛ́ṣantama-.Nom.Sg.M; sákhibhiḥ, sákhi-.Ins.Pl.M; svébhiḥ, svá-.Ins.Pl.M; évaiḥ, éva-.Ins.Pl.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
यस्य इन्द्रस्य यामः गतिः अनाप्तः परैरप्राप्ता सूर्यस्येव। यथा सूर्यस्य गतिरन्यैर्न प्राप्तुं शक्यते तद्वत्। स्वेभिः आत्मीयैः एवैः गमनशीलैः सखिभिः मित्रभूतैर्मरुद्भिः सह वृषन्तमः अतिशयेन कामानां वर्षिता भरेभरे सर्वेषु संग्रामेषु वृत्रहा शत्रूणां हन्ता शुष्मः सर्वेषामसुराणां शोषकः एवंभूतो यः इन्द्रः अस्ति विद्यते सः मरुत्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु॥ यामः। या प्रापणे। अर्तिस्तुसु° इत्यादिना भावे मन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। शुष्मः। शुष शोषणे। अविसिविसिशुषिभ्यः कित् (उ.सू.१.१४१) इति मन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। अस्ति। यद्वृत्तयोगादनिघातः। वृषन्तमः। वृषञ्शब्दादुत्तरस्य तमपो नाद्धस्य (पा.सू.८.२.१७) इति नुट्। एवैः। इण् गतौ। इण्शीङ्भ्यां वन्॥
divó ná yásya rétaso dúghānāḥ, pánthāso yánti śávasā́parītāḥ
taráddveṣāḥ sāsahíḥ paúṁsyebhir, marútvān no bhavatv índra ūtī́

May God be our protector along with noble persons, whose course, like that of the sun is not to be overtaken and whose Power is unparalleled, fulfiller of all good desires, who being Almighty in every battle is the slayer of wicked person, the witherer of the unrighteous, who with His might is enduring but overcoming all.
(Griffith:) Whose paths go forth in their great might resistless, forthmilking, as it were, heaven’s genial moisture.
With virile strength triumphant, foe-subduer, may Indra, girt by Maruts, be our relief.


diváḥ, dyú- ~ div-.Abl/gen.Sg.M/f; , ná; yásya, yá-.Gen.Sg.M/n; rétasaḥ, rétas-.Gen.Sg.N; dúghānāḥ, √duh.Nom.Pl.M/f.Prs.Med; pánthāsaḥ, pánthā- ~ path-.Nom.Pl.M; yánti, √i.3.Pl.Prs.Ind.Act; śávasā, śávas-.Ins.Sg.N; áparītāḥ, áparīta-.Nom.Pl.M; taráddveṣāḥ, taráddveṣas-.Nom.Sg.M; sāsahíḥ, sāsahí-.Nom.Sg.M; paúṁsyebhiḥ, paúṁsya-.Ins.Pl.N; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
यस्य इन्द्रस्य पन्थासः रश्मयः रेतसः वृष्ट्युदकानि दुघानाः दुहन्तः प्रवर्षन्तः यन्ति निर्गच्छन्ति द्युलोकादितस्ततः प्रसरन्ति। तत्र दृष्टान्तः। दिवो न। यथा द्योतमानस्य सूर्यस्य किरणा वृष्टिं कुर्वन्तः नभःस्थलान्निर्गच्छन्ति तद्वत्। कीदृशा रश्मयः। शवसा बलेन सहिताः अपरीताः परैरनभिगताः दुष्प्रापा इत्यर्थः। सोऽयम् इन्द्रः तरद्द्वेषाः द्वेषांसि शत्रूंस्तरन् जितशत्रुक इत्यर्थः। पौंस्येभिः बलै: ससहिः शत्रूणामभिभविता एवंभूतः मरुत्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु॥ रेतसः। रेत इति उदकनाम। रीयते गच्छतीति रेतः। री गतिरेषणयोः। स्रुरीभ्यां तुट् च (उ.सू.४.६४१) इति असुन् तुडागमश्च। शसो व्यत्ययेन ङसादेशः। दुघानाः। दुह प्रपूरणे। कर्तरि लटः शानच्। अदादित्वात् शपो लुक्। व्यत्ययेन घत्वम्। वृषादेराकृतिगणत्वात् आद्युदात्तत्वम्। पन्थासः। पतन्तीति पन्थानो रश्मयः। पतेस्थ च (उ.सू ४.४५२) इति इनिप्रत्ययस्थकारान्तादेशश्च। जसि पथिमथ्यृभुक्षामात् इति व्यत्ययेन आत्वम्। आजसेरसुक्। यद्वा। पन्थान इत्यत्र वर्णव्यापत्त्या नकारस्य सकारः। पथिमथोः सर्वनामस्थाने इति आद्युदात्तत्वम्। ससहिः। षह अभिभवे। उत्सर्गश्छन्दसि इति वचनात् आदृगमहन इति किप्रत्ययः। लिङ्वद्भावात् द्विर्वचनम्॥
só áṅgirobhir áṅgirastamo bhūd, vṛ́ṣā vṛ́ṣabhiḥ sákhibhiḥ sákhā sán
ṛgmíbhir ṛgmī́ gātúbhir jyéṣṭho, marútvān no bhavatv índra ūtī́

May God who is the very life of the Pranas or vital breaths, who is Rainer of happiness, Most Beautiful among the friends, venerable among those who claim veneration on account of their knowledge of the Rig-veda, and other Vedic Mantras, and preeminent among those who deserve praise, be our Protector along with learned priests and other noble persons.
(Griffith:) Among Angirases he was the chiefest, a Friend with friends, mighty amid the mighty.
Praiser mid praisers, honoured most of singers. May Indra, girt by Maruts, be our relief.


sáḥ, sá- ~ tá-.Nom.Sg.M; áṅgirobhiḥ, áṅgiras-.Ins.Pl.M; áṅgirastamaḥ, áṅgirastama-.Nom.Sg.M; bhūt, √bhū.3.Sg.Aor.Inj.Act; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; vṛ́ṣabhiḥ, vṛ́ṣan-.Ins.Pl.M; sákhibhiḥ, sákhi-.Ins.Pl.M/f; sákhā, sákhi-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act; ṛgmíbhiḥ, ṛgmín-.Ins.Pl.F; ṛgmī́, ṛgmín-.Nom.Sg.F; gātúbhiḥ, gātú-.Ins.Pl.M; jyéṣṭhaḥ, jyéṣṭha-.Nom.Sg.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
सः इन्द्रः अङ्गिरोभिः। अङ्गन्ति गच्छन्तीति अङ्गिरसो गन्तारः। तेभ्योऽपि अङ्गिरस्तमः भूत् अतिशयेन गन्ता भवति। वृषभिः वृषा वर्षितृभ्योऽप्यतिशयेन वर्षिता सखिभिः समान ख्यानेभ्यो मित्रभूतेभ्योऽपि सखा अतिशयेन हितकारी एवंभूतः सन् ऋग्मिभिः अर्चनीयेभ्योऽपि ऋग्मी अर्चनीयो भवति। गातुभिः गातव्येभ्यः स्तोतव्येभ्योऽपि ज्येष्ठः अतिशयेन स्तोतव्यः एवंगुणविशिष्टः मरुत्वान् इन्द्रः रक्षणाय भवतु॥ अङ्गिरोभिः। अगि रगि लगि गत्यर्थाः। अङ्गिरा अप्सराः (उ.सू.४.६७५ – ६७६) इति औणादिकः असुन्प्रत्ययो निपात्यते। इदमादिषु सर्वत्र पञ्चम्यर्थे तृतीया। ऋग्मिभिः। ऋच स्तुतौ। संपदादिलक्षणो भावे क्विप्। मत्वर्थीयो मिनिः। पदत्वात् कुत्वं जश्त्वं च। गातुभिः। गा स्तुतौ। कमिमनिजनि इत्यादिना कर्मणि तुप्रत्ययः॥
sá sūnúbhir ná rudrébhir ṛ́bhvā, nṛṣā́hye sāsahvā́m̐ amítrān
sánīḷebhiḥ śravasyā̀ni tū́rvan, marútvān no bhavatv índra ūtī́

May Indra (Commander of the Army) be our Protector who is true in mind, word and deed, mighty with brave soldiers living together in his neighborhood as his sons, who make their enemies weep by overcoming them in battles, who has a highly intelligent and wise person as his secretary or Minister, destroying all his adversaries by organizing a strong army.
(Griffith:) Strong with the Rudras as with his own children, in virile battle conquering his foemen,
With his close comrades doing deeds of glory, may Indra, girt by Maruts, be our relief.


, sá- ~ tá-.Nom.Sg.M; sūnúbhiḥ, sūnú-.Ins.Pl.M; , ná; rudrébhiḥ, rudrá-.Ins.Pl.M; ṛ́bhvā, ṛ́bhvan-.Nom.Sg.M; nṛṣā́hye, nṛṣā́hya-.Loc.Sg.N; sāsahvā́n, √sah.Nom.Sg.M.Prf.Act; amítrān, amítra-.Acc.Pl.M; sánīḷebhiḥ, sánīḷa-.Ins.Pl.M; śravasyā̀ni, śravasyà-.Nom/acc.Pl.N; tū́rvan, √tūr(v)- ~ tur.Nom.Sg.M.Prs.Act; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
सूनुभिर्न पुत्रैरिव रुद्रेभिः रुद्रपुत्रैर्मरुद्भिर्युक्तः ऋभ्वा महान् एवंभूतः सः इन्द्रः नृषाह्ये नृभिः पुरुषैः सोढव्ये संग्रामे अमित्रान् शत्रून् ससह्रान् अभिभूतवान्। अपि च सनीळेभिः समाननिलयैर्मरुद्भिः सह श्रवस्यानि। श्रव इत्यन्ननाम। तद्धेतुभूतान्युदकानि तूर्वन् मेघात् प्रच्यावयन मरुत्वान् इन्द्रः अस्माकं रक्षणाय भवतु॥ नृषाह्ये। षह मर्षणे। शकिसहोश्च। (पा.सू.३.१.९९) इति कर्मणि यत्। अन्येषामपि दृश्यते इति संहितायां धात्वकारस्य दीर्घत्वम्। यतोऽनावः इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम्। ससह्वान्। षह अभिभवे। लिटः क्वसुः। अभ्यासदीर्घत्वं छान्दसम्। अमित्रान्। मित्राणि एषु न सन्तीति अमित्राः। नञो जरमरमित्रमृताः इत्युत्तरपदाद्युदात्तत्वम्। सनीळेभिः। समानं नीळं येषां ते सनीळाः। समानस्य च्छन्दसि इति सभावः॥
sá manyumī́ḥ samádanasya kartā́-, -asmā́kebhir nṛ́bhiḥ sū́ryaṁ sanat
asmínn áhan sátpatiḥ puruhūtó, marútvān no bhavatv índra ūtī́

May Indra (Commander of the Army) who is the represser or conqueror of wrath, the doer of gladdening deeds, the protector of the good, invoked by many, be our protector on this day, he who is present with our men strong in body and soul. May he manifest the justice in war like the light of the sun.
(Griffith:) Humbler of pride, exciter of the conflict, the Lord of heroes, Deity invoked of many,
May he this day gain with our men the sunlight. May Indra, girt by Maruts, be our relief.


, sá- ~ tá-.Nom.Sg.M; manyumī́ḥ, manyumī́-.Nom.Sg.M; samádanasya, samádana-.Gen.Sg.N; kartā́, kartár-.Nom.Sg.M; asmā́kebhiḥ, asmā́ka-.Ins.Pl.M; nṛ́bhiḥ, nár-.Ins.Pl.M; sū́ryam, sū́rya-.Acc.Sg.M; sanat, √san.3.Sg.Aor.Inj.Act; asmín, ayám.Loc.Sg.M/n; áhan, áhar ~ áhan-.Loc.Sg.N; sátpatiḥ, sátpati-.Nom.Sg.M; puruhūtáḥ, puruhūtá-.Nom.Sg.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
शत्रुभिरपहृतासु गोषु तैः सह युद्धार्थं विनिर्गताः ऋज्राश्वादयोऽनेन सूक्तेनेन्द्रमस्तुवन्। सः इन्द्रः मन्युमीः मन्योः कोपस्य निर्माता। यद्वा। अभिमन्यमानस्य शत्रोर्हिंसकः। अपि च समदनस्य संग्रामस्य कर्ता सत्पतिः सतां पालयिता पुरुहूतः बहुभिर्यजमानैराहूतः एवंगुणविशिष्टः सः अस्मिन् अहन् अस्मिन् दिवसे अस्माकेभिः आस्माकैः अस्मदीयैः नृभिः पुरुचैः सूर्यं सूर्यप्रकाशं सनत् संभक्तं करोतु। शत्रुपुरुषैस्तु दृष्टिनिरोधकमन्धकारं संयोजयतु। स च मरुत्वान् इन्द्रः अस्माकं रक्षणाय भवतु॥ मन्युमीः। मन्युं मिनातीति मन्युमीः। मीञ् हिंसायाम्। क्विप्। समदनस्य। सह माद्यन्त्यस्मिन्निति समदनः संग्रामः। मदी हर्षे। अधिकरणे ल्युट्। सहस्य सः संज्ञायाम् (पा.सू.६.३.७८) इति सभावः। अस्माकेभिः। तस्मिन्नणि च युष्माकास्माकौ इति अणि अस्मच्छब्दस्य अस्माकादेशः। संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। बहुलं छन्दसि इति भिस ऐसभावः। स्वरस्तु प्रास्माकासश्च सूरयः (ऋ.सं.१.९७.३) इत्यत्रोक्तः। सनत्। वन षण संभक्तौ। लेटि अडागमः। अहन्। सुपां सुलुक् इति सप्तम्या लुक्। सत्पतिः। पत्यावैश्वर्ये इति पूर्वपदप्रकृतिस्वरत्वम्॥
tám ūtáyo raṇayañ chū́rasātau, táṁ kṣémasya kṣitáyaḥ kṛṇvata trā́m
sá víśvasya karúṇasyeśa éko, marútvān no bhavatv índra ūtī́

May that Indra (Commander of the Army) be our protector who is glorified by all, on account of his protective powers, whom people make protector in battles, who is bringer of happiness and doer of good to all and who is the Master of all merciful acts.
(Griffith:) His help has made him cheerer in the battle, the folk have made him guardian of their comfort.
Sole Lord is he of every holy service. May Indra, girt by Maruts, be our relief.


tám, sá- ~ tá-.Acc.Sg.M; ūtáyaḥ, ūtí-.Nom.Pl.F; raṇayan, √ran.3.Pl.Prs.Inj.Act; śū́rasātau, śū́rasāti-.Loc.Sg.F; tám, sá- ~ tá-.Acc.Sg.M; kṣémasya, kṣéma-.Gen.Sg.M; kṣitáyaḥ, kṣití-.Nom.Pl.F; kṛṇvata, √kṛ.3.Pl.Prs.Inj.Med; trā́m, trā́-.Acc.Sg.M; , sá- ~ tá-.Nom.Sg.M; víśvasya, víśva-.Gen.Sg.N; karúṇasya, karúṇa-.Gen.Sg.N; īśe, √īś.3.Sg.Prf.Ind.Med; ékaḥ, éka-.Nom.Sg.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
तम् इन्द्रं शूरसातौ शूरैर्वीरपुरुषैः संभजनीये संग्रामे ऊतयः गन्तारो मरुतः रणयन् रमयन्ति। यद्वा। प्रहर भगवो जहि वीरयस्व इत्येवंरूपं शब्दमिन्द्रमुद्दिश्य कुर्वन्ति। अपि च क्षितयः मनुष्याः तम् इन्द्रं क्षेमस्य रक्षणीयस्य सर्वस्य धनस्य त्रां त्रातारं रक्षितारं कृण्वत कुर्वन्ति। देवतान्तरादस्य कोऽतिशयः इति चेत् उच्यते। सः इन्द्रः विश्वस्य सर्वस्य करुणस्य अभिमतफलनिष्पादनरूपस्य कर्मणः एकः असहाय एव ईशे ईष्टे। अन्यत् पूर्ववत्॥ ऊतयः। अवतेर्गत्यर्थात् कृत्यल्युटो बहुलम् इति कर्तरि क्तिन्। तितुत्र इति इट्प्रतिषेधः। ज्वरत्वर इत्यादिना वकारस्योपधायाश्च ऊठ्। ऊतियूति० इत्यादिना क्तिन उदात्तत्वम्। यद्वा। कर्तरि क्तिच्। रणयन्। रमतेर्हेतुमण्णिजन्तात् वर्तमाने छान्दसो लङ्। अन्त्यविकारश्छान्दसः। यद्वा। रण शब्दार्थः॥ अस्मात् णिजन्तात् पूर्ववत् लङ्। त्राम्। त्रैङ् पालने। त्रायते इति त्राः। क्विप् च इति चशब्देन दृशिग्रहणानुकर्षणान्निरुपपदादपि क्विप्। करुणस्य। डुकृञ् करणे। कृवृतॄदारिभ्य उनन्। (उ.सू.३.३३३) इति भावे उनन्। व्यत्ययेन प्रत्ययाद्युदात्तत्वम्। ईशे। ईश ऐश्वर्ये। लोपस्त आत्मनेपदेषु इति तलोपः॥
tám apsanta śávasa utsavéṣu, náro náram ávase táṁ dhánāya
só andhé cit támasi jyótir vidat-, marútvān no bhavatv índra ūtī́

May that Indra (Commander of the Army) be our protector who is glorified by all, on account of his protective powers, whom people make protector in battles, who is bringer of happiness and doer of good to all and who is the Master of all merciful acts.
(Griffith:) To him the Hero, on high days of prowess, heroes for help and booty shall betake them.
He has found light even in the blinding darkness. May Indra, girt by Maruts, be our relief.


tám, sá- ~ tá-.Acc.Sg.M; apsanta ?, apsanta ?; śávasaḥ, śávas-.Gen.Sg.N; utsavéṣu, utsavá-.Loc.Pl.M; náraḥ, nár-.Nom.Pl.M; náram, nár-.Acc.Sg.M; ávase, ávas-.Dat.Sg.N; tám, sá- ~ tá-.Acc.Sg.M; dhánāya, dhána-.Dat.Sg.N; sáḥ, sá- ~ tá-.Nom.Sg.M; andhé, andhá-.Loc.Sg.N; cit, cit; támasi, támas-.Loc.Sg.N; jyótiḥ, jyótis-.Nom/acc.Sg.N; vidat, √vid.3.Sg.Aor.Inj.Act; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
नरः नेतारः स्तोतारः शवसः बलस्य संबन्धिषु उत्सवेषु संग्रामेषु नरं जयस्य नेतारं तम् इन्द्रम् अप्सन्त आप्नुवन्ति। किमर्थम्। अवसे अन्नार्थं रक्षणार्थं वा। तथा धनाय धनार्थं च तम् इन्द्रं प्राप्नुवन्ति। यस्मात् सः इन्द्रः तमसि दृष्टिप्रतिबन्धके अन्धे चित् आध्यानरहिते चित्तव्यामोहकरेऽपि संग्रामे ज्योतिः विजयलक्षणं प्रकाशं विदत् लम्भयति। तस्मात् तमेव प्राप्नुवन्तीत्यर्थः। अन्यत् समानम्॥ अप्सन्त। आप्लृ व्याप्तौ। लङि व्यत्ययेन आत्मनेपदम्। व्यत्ययेन क्सप्रत्ययः। व्यत्ययेन धातोर्ह्रस्वत्वम्। विदत्। विद्लृ लाभे। छन्दसि लुङ्लङ्लिटः इति वर्तमाने छान्दसो लुङ्। लुदित्त्वात् च्लेः अङादेशः। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः॥
sá savyéna yamati vrā́dhataś cit, sá dakṣiṇé sáṁgṛbhītā kṛtā́ni
sá kīríṇā cit sánitā dhánāni, marútvān no bhavatv índra ūtī́

May Indra (Commander of the Army) be our protector who with his army on the left side, restrains even great malignant enemies and gets victory, who with the army on his right side, controls the works he has taken in hand. It is such a commander that can protect his army; he gets back the riches distributed among the inimical forces by his proper and efficient arrangements for scattering his adversaries.
(Griffith:) He with his left hand checks even the mighty, and with his right hand gathers up the booty.
Even with the humble he acquires riches. May Indra, girt by Maruts, be our relief.


, sá- ~ tá-.Nom.Sg.M; savyéna, savyá-.Ins.Sg.M; yamati, √yam.3.Sg.Aor.Sbjv.Act; vrā́dhataḥ, √vrādh.Acc/gen.Sg/pl.M/n.Prs.Act; cit, cit; , sá- ~ tá-.Nom.Sg.M; dakṣiṇé, dákṣiṇa-.Loc.Sg.M; sáṁgṛbhītā, √gṛbh.Nom.Pl.N; kṛtā́ni, √kṛ.Nom.Pl.N; , sá- ~ tá-.Nom.Sg.M; kīríṇā, kīrín-.Ins.Sg.M; cit, cit; sánitā, sánitar-.Nom.Sg.M; dhánāni, dhána-.Nom/acc.Pl.N; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
सः इन्द्रः सव्येन वामहस्तेन एकहस्तेन व्राधतश्चित् हिंसतः महतः शत्रूनपि यमति नियमयति। तथा सः इन्द्रः दक्षिणे दक्षिणपार्श्वस्थेन हस्तेनैकेन यजमानैः कृतानि हवींषि संगृभीता संगृह्णाति। अपि च सः इन्द्रः कीरिणा चित् कीर्तयित्रा स्तोत्रा च स्तुतः सन् धनानि सनिता प्रदानशीलो भवति। हविष्प्रदातॄणामिव स्तोतॄणामपि धनं प्रयच्छतीत्यर्थः। शिष्टं स्पष्टम्॥ यमति। यम उपरमे। णिचि अमन्तत्वात् मित्त्वे मितां ह्रस्वः इति ह्रस्वत्वम्। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। व्राधतः। वृधु वृद्धौ। अस्मात् अतिप्रत्ययः औणादिकः आमागमश्च। वृषादित्वादाद्युदात्तत्वम्। संगृभीता। ग्रह उपादाने। लिङि बहुलं छन्दसि इति विकरणस्य लुक्। लिङः सलोपः। इति सलोपः। ग्रहिज्यादिना संप्रसारणम्। हृग्रहोर्भः इति भत्वम्। द्व्यचोऽतस्तिङः इति दीर्घः। सनिता। षणु दाने। ताच्छीलिकः तृन्। धनानि। न लोकाव्यय इति षष्ठीप्रतिषेधः॥
sá grā́mebhiḥ sánitā sá ráthebhir, vidé víśvābhiḥ kṛṣṭíbhir nv àdyá
sá paúṁsyebhir abhibhū́r áśastīr, marútvān no bhavatv índra ūtī́

May that Indra (Commander of the Army etc.) be our protector with his power, who shares wealth with the people of the villages. He thus becomes full of delight and bliss. He is a benefactor, is quickly recognized by all men today as he shines with air-craft and other vehicles. By his manly energies, he is victor over unruly adversaries, knowing their evils, he overcomes them with his might.
(Griffith:) With hosts on foot and cars he wins treasures: well is he known this day by all the people.
With virile might he conquers those who hate him. May Indra, girt by Maruts, be our relief.


, sá- ~ tá-.Nom.Sg.M; grā́mebhiḥ, grā́ma-.Ins.Pl.M; sánitā, sánitar-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; ráthebhiḥ, rátha-.Ins.Pl.M; vidé, √vid.3.Sg.Prf.Ind.Med; víśvābhiḥ, víśva-.Ins.Pl.F; kṛṣṭíbhiḥ, kṛṣṭí-.Ins.Pl.F; , nú; adyá, adyá; , sá- ~ tá-.Nom.Sg.M; paúṁsyebhiḥ, paúṁsya-.Ins.Pl.N; abhibhū́ḥ, abhibhū́-.Nom.Sg.M; áśastīḥ, áśasti-.Acc.Pl.F; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
सः इन्द्रः ग्रामेभिः मरुत्संघैः सह सनिता फलानां प्रदाता भवति। सः च अद्य अस्मिन्नहनि नु क्षिप्रं विश्वाभिः कृष्टिभिः सर्वैर्मनुष्यैः रथेभिः इन्द्रसंबन्धिभिः रथैः करणभूतैः विदे विज्ञायते। अपि च सः इन्द्रः पौंस्येभिः स्वकीयैर्बलैः अशस्तीः अशंसनीयान् शत्रून् अभिभूः अभिभवन् वर्तते। मरुत्वान् सः इन्द्रः नः अस्माकं रक्षणाय भवतु॥ ग्रामेभिः। बहुलं छन्दसि इति भिस ऐसभावः। ग्रामादीनां च (फि.सू.३८) इत्याद्युदात्तत्वम्। विदे। विद ज्ञाने। कर्मणि लट्। बहुलं छन्दसि इति विकरणस्य लुक्। लोपस्त आत्मनेपदेषु इति तलोपः॥
sá jāmíbhir yát samájāti mīḷhé, -ájāmibhir vā puruhūtá évaiḥ
apā́ṁ tokásya tánayasya jeṣé, marútvān no bhavatv índra ūtī́

Only then Indra (Commander of the Army etc.) associated with his soldiers is able to protect us, when he being present with his sons and grandsons and among his friends, foes and neutrals, invoked by many, goes to battle with his kinsmen against his adversaries, knows well how to get victory over his foes, and to exalt his kinsmen and other good people, by his noble virtues and tactics.
(Griffith:) When in his ways with kinsmen or with strangers he speed to the fight, invoked of many,
For gain of waters, and of sons and grandsons, may Indra, girt by Maruts, be our relief.


, sá- ~ tá-.Nom.Sg.M; jāmíbhiḥ, jāmí-.Ins.Pl.M/f/n; yát, yá-.Nom/acc.Sg.N; samájāti, √aj.3.Sg.Prs.Sbjv.Act; mīḷhé, mīḷhá-.Loc.Sg.N; ájāmibhiḥ, ájāmi-.Ins.Pl.M/f/n; , vā; puruhūtáḥ, puruhūtá-.Nom.Sg.M; évaiḥ, éva-.Ins.Pl.M; apā́m, áp-.Gen.Pl.F; tokásya, toká-.Gen.Sg.N; tánayasya, tánaya-.Gen.Sg.N; jeṣé, jeṣá-.Loc.Sg.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
पुरुहूतः बहुभिर्यजमानैराहूतः सः इन्द्रः मीळ्हे संग्रामे। मीळ्हम् इति धननाम्। तद्धेतुत्वात् संग्रामोऽपि मीळ्हशब्देनोच्यते। जामिभिः बन्धुभिः अजामिभिर्वा बान्धवरहितैर्वा एवैः युद्धार्थं मरुद्भिः सह यत् यदा समजाति संगच्छते। तेषाम् उभयविधानाम् अपाम् इन्द्रं प्राप्नुवतां पुरुषाणां तोकस्य पुत्रस्य तनयस्य तत्पुत्रस्य च जेषे जयप्राप्तये सः इन्द्रः भवति। किमु वक्तव्यम् अस्माकं स्तोतृतमानां जयो भवतीति। अन्यत् समानम्। समजाति। अज गतिक्षेपणयोः। लेटि आडागमः। जेषे। जि जये। औणादिकः सप्रत्ययः। चतुर्थ्यर्थे सप्तमी। यद्वा। जेषृ णेषृ प्रेषृ गतौ। क्विप् च इति क्विप्। सावेकाचः इति विभक्तेरुदात्तत्वम्॥
sá vajrabhṛ́d dasyuhā́ bhīmá ugráḥ, sahásracetāḥ śatánītha ṛ́bhvā
camrīṣó ná śávasā pā́ñcajanyo, marútvān no bhavatv índra ūtī́

May Indra (Commander-in-chief of the Army) associated with brave soldiers be our protector who like the destroyers of the armies of the enemies is the wielder of thunderbolt or powerful weapons, the slayer of robbers and thieves, fearful and fierce for the wicked, knowing about thousand and one things, a great scholar, a great leader, good towards highly learned teachers, preachers, President of the Assembly Commander of the army and leader of the public and who overthrows the inimical forces with mighty army.
(Griffith:) Awful and fierce, fiend-slayer, thunder-wielder, with boundless knowledge, hymned by hundreds, mighty,
In strength like Soma, guard of the Five Peoples, may Indra, girt by Maruts, be our relief.


, sá- ~ tá-.Nom.Sg.M; vajrabhṛ́t, vajrabhṛ́t-.Nom.Sg.M; dasyuhā́, dasyuhán-.Nom.Sg.M; bhīmáḥ, bhīmá-.Nom.Sg.M; ugráḥ, ugrá-.Nom.Sg.M; sahásracetāḥ, sahásracetas-.Nom.Sg.M; śatánīthaḥ, śatánītha-.Nom.Sg.M; ṛ́bhvā, ṛ́bhvan-.Nom.Sg.M; camrīṣáḥ, camrīṣá-.Nom.Sg.M; , ná; śávasā, śávas-.Ins.Sg.N; pā́ñcajanyaḥ, pā́ñcajanya-.Nom.Sg.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
सः इन्द्रः वज्रभृत् अन्यैर्धर्तुमशक्यस्य वज्रस्य भर्ता दस्युहा दस्यूनामुपक्षपयितॄणामसुराणां हन्ता भीमः सर्वेषां भयहेतुः उग्रः उद्गूर्णतेजाः सहस्रचेताः बहुविधज्ञानः सर्वज्ञ इत्यर्थः। शतनीथः बहुस्तुतिर्बहुविधप्रापणो वा ऋभ्वा उरु भासमानो महान् वा चम्रीषो न चम्वां चमसे रसात्मनावस्थितः सोम इव शवसा बलेन पाञ्चजन्यः। गन्धर्वा अप्सरसो देवा असुरा रक्षांसि पञ्चजनाः। निषादपञ्चमाश्चत्वारो वर्णा वा। तेषु रक्षकत्वेन भवः। एवंभूतः सः मरुत्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु॥ दस्युहा। बहुलं छन्दसि इति हन्तेः क्विप्। भीमः। ञिभी भये। भीमादयोऽपादाने (पा.सू.३.४.७४) इति अपादाने भियः षुग्वा (उ.सू – १.१४५) इति मक्। शतनीथः। णीञ् प्रापणे। हनिकुषिनीरमिकाशिभ्यः क्थन् (उ सू.२.१५९) इति क्थन्प्रत्ययः। चम्रीषः। इष गतौ। चम्वामिष्यति गच्छतीति चम्रीषः। इगुपधलक्षणः कप्रत्ययः। वर्णव्यापत्त्या रेफो दीर्घश्च। यद्वा चमेरौणादिक ईषन्प्रत्ययः। पूर्ववत् रेफः। पाञ्चजन्यः। भवार्थे बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् (का.४.३.५८.१) इति ञ्यप्रत्ययः। ञित्त्वात् आद्युदात्तत्वम्॥
tásya vájraḥ krandati smát svarṣā́ḥ-, divó ná tveṣó raváthaḥ śímīvān
táṁ sacante sanáyas táṁ dhánāni, marútvān no bhavatv índra ūtī́

May Indra (President of the Assembly etc.) be our ruler, whose thunderbolt-like band of powerful weapons draws cries (from his enemies) and applause from good men) is conveyor of happiness and whose merits, actions and temper shine like the light of the Sun or are brilliant as the luminary of heaven. His thunderbolt makes great noise and is the promoter of beneficent acts. He is served by all and upon him do donations and riches attend.
(Griffith:) Winning the light, here roars his thunder like the terrific mighty voice of Heaven.
Rich gifts and treasures evermore attend him. May Indra, girt by Maruts, be our relief.


tásya, sá- ~ tá-.Gen.Sg.M/n; vájraḥ, vájra-.Nom.Sg.M; krandati, √krand.3.Sg.Prs.Ind.Act; smát, smát; svarṣā́ḥ, svarṣā́-.Nom.Sg.M; diváḥ, dyú- ~ div-.Abl/gen.Sg.M/f; , ná; tveṣáḥ, tveṣá-.Nom.Sg.M; raváthaḥ, ravátha-.Nom.Sg.M; śímīvān, śímīvant-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; sacante, √sac.3.Du.Prs.Ind.Med; sanáyaḥ, saní-.Nom.Pl.M; tám, sá- ~ tá-.Acc.Sg.M; dhánāni, dhána-.Nom/acc.Pl.N; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
तस्य इन्द्रस्य वज्रः कुलिशः स्मत् भृशं क्रन्दति शत्रूनाक्रन्दयति रोदयतीत्यर्थः। य इन्द्रः स्वर्षाः शोभनस्योदकस्य दाता दिवो न दिवः संवन्धी सूर्य इव त्वेषः दीप्तः रवथः शब्दस्य गर्जनलक्षणस्य कर्ता शिमीवान्। शिमी इति कर्मनाम। लोकानुग्राहकेण कर्मणा युक्तः तम् इन्द्रं सनयः धनस्य दानानि सचन्ते सेवन्ते। तथा तं धनानि च सेवन्ते। सः मरुस्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु॥ क्रन्दति। कदि क्रदि क्लदि आह्वाने रोदने च। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। स्वर्षाः। सुपूर्वात् अर्तेः विच्। सुष्ठु अर्ति गच्छतीति स्वरुदकम्। तत्सनोतीति स्वर्षाः। षणु दाने। जनसनखनक्रमगमो विट्। विड्वनोरनुनासिकस्यात् इति आत्वम्। सनोतेरनः (पा.सू.८, ३.१०८) इति षत्वम्। त्वेषः। त्विष दीप्तौ। पचाद्यच्। रवथः। रु शब्दे। शीङ्शपिगमिवञ्चिजीविप्राणिभ्योऽथः। (उ.सू.३.३९३) इति अथप्रत्ययः। गुणावादेशौ। सनयः। सनोतेर्भावे औणादिक इप्रत्ययः॥
yásyā́jasraṁ śávasā mā́nam ukthám, paribhujád ródasī viśvátaḥ sīm
sá pāriṣat krátubhir mandasānó, marútvān no bhavatv índra ūtī́

May Indra (President of the Assembly) be our protector by whose physical and spiritual power, the people enjoy on all sides honor and Vedic wisdom along with the light of knowledge and the kingdom of the earth. May he protect and preserve the subjects with happiness, being glorified on account of noble acts and always acting according to the proper limits of Dharma (righteousness) and justice.
(Griffith:) Whose home eternal through his strength surrounds him on every side, his laud, the earth and heaven,
May he, delighted with our service, save us. May Indra, girt by Maruts, be our relief.


yásya, yá-.Gen.Sg.M/n; ájasram, ájasra-.Nom/acc.Sg.N; śávasā, śávas-.Ins.Sg.N; mā́nam, mā́na-.Nom/acc.Sg.N; ukthám, ukthá-.Nom/acc.Sg.N; paribhuját, √bhuj.3.Sg.Prs.Ind/sbjv.Act; ródasī, ródasī-.Nom/acc.Du.F; viśvátas, viśvátas; sīm, sīm; , sá- ~ tá-.Nom.Sg.M; pāriṣat, √pṛ.3.Sg.Aor.Sbjv.Act; krátubhiḥ, krátu-.Ins.Pl.M; mandasānáḥ, mandasāná-.Nom.Sg.M; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
यस्य इन्द्रस्य उक्थं प्रशस्यं शवसा मानं बलेन सर्वस्य परिच्छेदकं सर्वेषां बलस्योपमानभूतं वा रोदसी द्यावापृथिव्यौ विश्वतः सीं सर्वतः अजस्रम् अनवरतं परिभुजत् परितः सर्वतो भुनक्ति पालयति सः इन्द्रः क्रतुभिः अस्माभिः कृतैर्यागैः मन्दसानः मोदमानः सन् पारिषत् अस्मान् दुरितात् पारयतु। उक्थम्। वच परिभाषणे। पातॄतुदिवचि° इत्यादिना कर्मणि थक्। वचिस्वपि° इत्यादिना संप्रसारणम्। परिभुजत्। भुज पालनाभ्यवहारयोः। लेटि अडागमः। व्यत्ययेन शः। पारिषत्। पार तीर कर्मसमाप्तौ। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। तस्य आर्धधातुकत्वात् इट्। व्यत्ययेन णिलोपः। मन्दसानः। मदि स्तुतिमोदसदस्वप्नकान्तिगतिषु। ऋञ्जिवृधिमन्दिसहिभ्यः कित् (उ.सू.२.२४४) इति असानच्प्रत्ययः॥
ná yásya devā́ devátā ná mártāḥ-, ā́paś caná śávaso ántam āpúḥ
sá praríkvā tvákṣasā kṣmó diváś ca, marútvān no bhavatv índra ūtī́

May God the Almighty be our Protector whose might’s limit can never be gaged or reached by either the most learned scholars, ordinary men or luminaries, the Pranas (vital forces) and firmament etc. He has made all these worlds including the earth, the heaven and others, and with His might has pervaded them all.
(Griffith:) The limit of whose power not Deities by Godhead, nor mortal men have reached, nor yet the Waters.
Both Earth and Heaven in vigour he surpasses. May Indra, girt by Maruts, he our relief.


, ná; yásya, yá-.Gen.Sg.M/n; devā́ḥ, devá-.Nom.Pl.M; devátā, devátā; , ná; mártāḥ, márta-.Nom.Pl.M; ā́paḥ, áp-.Nom.Pl.F; caná, caná; śávasaḥ, śávas-.Gen.Sg.N; ántam, ánta-.Acc.Sg.M; āpúḥ, √āp.3.Pl.Prf.Ind.Act; , sá- ~ tá-.Nom.Sg.M; praríkvā, praríkvan-.Nom.Sg.M; tvákṣasā, tvákṣas-.Ins.Sg.N; kṣmáḥ, kṣám-.Abl.Sg.F; diváḥ, dyú- ~ div-.Abl.Sg.M; ca, ca; marútvān, marútvant-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; bhavatu, √bhū.3.Sg.Prs.Imp.Act; índraḥ, índra-.Nom.Sg.M; ūtī́, ūtí-.Ins.Sg.F.

(सायणभाष्यम्)
देवता देवस्य दानादिगुणयुक्तस्य यस्य इन्द्रस्य शवसः बलस्य अन्तम् अवसानं देवाः वस्वाद्या देवगणाः न आपुः न आनशिरे तथा मर्ताः मनुष्याः आपश्चन आपोऽपि न प्रापुः। सः तादृश इन्द्रः त्वक्षसा शत्रूणां तनूकर्त्रा आत्मीयेन बलेन क्ष्मः पृथिव्याः दिवश्च स्वर्गस्य च प्ररिक्वा प्रकर्षेण रेचको भवति। लोकद्वयादप्यस्य बलमतिरिच्यते इत्यर्थः। मरुद्भिर्युक्तः सः इन्द्रः नः अस्माकम् उती ऊतये रक्षणाय भवतु॥ देवता। देव एव देवता। देवात्तल् इति स्वार्थे तल्। सुपां सुलुक् इति षष्ठ्याँ लुक्। मर्ताः। मृङ् प्राणत्यागे। असिहसि इत्यादिना तन्प्रत्ययः। नितित्वादाद्युदात्तत्वम्। प्ररिक्वा। रिचिर् विरेचने। अन्येभ्योऽपि दृश्यन्ते इति क्वनिप्। अन्त्यविकारश्छान्दसः। त्वक्षसा। तक्षू त्वक्षू तनूकरणे। असुन्। नित्त्वादाद्युदात्तत्वम्। क्ष्मः। क्षमा इति पृथिवीनाम। अतो धातोः इत्यत्र आतः इति योगविभागात् इष्टसिद्धिः इत्यभिधानात् ङसि भसंज्ञायामाकारलोपः। यद्वा। क्ष्मायी विधूनने। अस्मात् क्विप् च इति क्विप्। वेरपृक्तलोपात् पूर्वं वलि लोपः। अन्यत् समानम्। उदात्तनिवृत्तिस्वरेण विभक्तेः उदात्तत्वम्॥
rohíc chyāvā́ sumádaṁśur lalāmī́r, dyukṣā́ rāyá ṛjrā́śvasya
vṛ́ṣaṇvantam bíbhratī dhūrṣú rátham, mandrā́ ciketa nā́huṣīṣu vikṣú

The flame of the fire which is used by great artists belonging to the President of the Assembly etc. whose horses are swift and who has controlled his senses, which (flame) has redness below and blackness above, which burns brightly and has beautiful head (or upper part), dwelling in light sustaining in machines made of wood and iron etc. the swift vehicles in the form of air-craft etc., which cause delight and makes a man rich among human beings. He who knows its real nature, becomes wealthy by utilizing it properly and scientifically.
(Griffith:) The red and tawny mare, blaze-marked, high standing, celestial who, to bring Rjrasva riches,
Drew at the pole the chariot yoked with stallions, joyous, among the hosts of men was noted.


rohít, rohít-.Nom.Sg.F; śyāvā́, śyāvá-.Nom.Sg.F; sumádaṁśuḥ, sumádaṁśu-.Nom.Sg.M/f; lalāmī́ḥ, lalāmá-.Nom.Sg.F; dyukṣā́, dyukṣá-.Nom.Sg.F; rāyé, rayí- ~ rāy-.Dat.Sg.M; ṛjrā́śvasya, ṛjrā́śva-.Gen.Sg.M; vṛ́ṣaṇvantam, vṛ́ṣaṇvant-.Acc.Sg.M; bíbhratī, √bhṛ.Nom.Sg.F.Prs.Act; dhūrṣú, dhúr-.Loc.Pl.F; rátham, rátha-.Acc.Sg.M; mandrā́, mandrá-.Nom.Sg.F; ciketa, √cit.3.Sg.Prf.Ind.Act; nā́huṣīṣu, nā́huṣa-.Loc.Pl.F; vikṣú, víś-.Loc.Pl.F.

(सायणभाष्यम्)
रोहित् रोहितवर्णाः श्यावा श्यामवर्णा। उभयोः पार्श्वयोरुभयविधवर्णयुक्तेत्यर्थः। सुमदंशुः सुमत् स्वतः प्रांशुः। उक्तं च यास्केन – सुमत् स्वयमित्यर्थः (निरु.६.२२) इति। अतिदीर्घावयवा ललामीः पुण्ड्रवती अश्वभूषणयुक्ता वा द्युक्षा दिवि द्युलोके कृतनिवासा ऋज्राश्वस्य एतत्संज्ञस्य राजर्षेः राये धनार्थं वृषण्वन्तं वृष्णा सेक्ता इन्द्रेण युक्तं रथं धूर्षु युगसंबन्धिषु वहनप्रदेशेषु बिभ्रती वहन्ती मन्द्रा सर्वेषाम् आह्लादकरी अश्वपङ्क्तिः नाहुषीषु। नहुषा मनुष्याः। तत्संबन्धिनीषु विक्षु सेनालक्षणासु प्रजासु चिकेत ज्ञायते। ईदृश्याश्वपङ्क्त्या युक्त इन्द्रः संग्रामेष्वनुग्राहकतया प्रादुर्भवतीत्यर्थः। ललामीः। ललामशब्दात् छन्दसीवनिपौ° (पा.सू.५.२.१०९.२) इति मत्वर्थीय ईकारः। अङयन्तत्वात् सुलोपाभावः। द्युक्षा। क्षि निवासगत्योः। औणादिको डप्रत्ययः। ततः टाप्। ऋज्राश्वस्य। ऋज गतिस्थानार्जनोपार्जनेषु। ऋजेन्द्र इत्यादिना रक्प्रत्ययान्तो निपातितः। ऋज्रा गतिमन्तोऽश्व यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वृषण्वन्तम्। अनो नुट् (पा.सू.८.२.१६) इति मतुपो नुट्। चिकेत। कित ज्ञाने। छन्दसि लुङ्लङ्लिटः इति वर्तमाने कर्मणि लिट्। व्यत्ययेन तिप्॥
etát tyát ta indra vṛ́ṣṇa uktháṁ, vārṣāgirā́ abhí gṛṇanti rā́dhaḥ
ṛjrā́śvaḥ práṣṭibhir ambarī́ṣaḥ, sahádevo bháyamānaḥ surā́dhāḥ

O Indra (President of the Assembly endowed with the wealth of wisdom) all men trained by noble persons, praise your words and acts who are showerer of happiness for the body and soul. Why should we not serve you who are to be inquired about or to whom questions are asked, who are the knower of the science of language or grammar, whose great policies are straight forward, who is surrounded by learned persons, who keeps yourself away from all unrighteous acts and are fierce for the wicked and endowed with good wealth.
(Griffith:) The Varsagiras unto you, O Indra, the Mighty One, sing forth this laud to please you,
Rjrasva with his fellows, Ambarisa, Suradhas, Sahadeva, Bhayamana.


etát, eṣá.Nom/acc.Sg.N; tyát, syá- ~ tyá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; vṛ́ṣṇe, vṛ́ṣan-.Dat.Sg.M; ukthám, ukthá-.Nom/acc.Sg.N; vārṣāgirā́ḥ, vārṣāgirá-.Nom.Pl.M; abhí, abhí; gṛṇanti, √gṝ.3.Pl.Prs.Ind.Act; rā́dhaḥ, rā́dhas-.Nom/acc.Sg.N; ṛjrā́śvaḥ, ṛjrā́śva-.Nom.Sg.M; práṣṭibhiḥ, práṣṭi-.Ins.Pl.M; ambarī́ṣaḥ, ambarī́ṣa-.Nom.Sg.M; sahádevaḥ, sahádeva-.Nom.Sg.M; bháyamānaḥ, bháyamāna-.Nom.Sg.M; surā́dhāḥ, surā́dhas-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र वृष्णे कामानां वर्षितुः ते तव त्यत् तत् एतत् उक्थं स्तोत्रं राधः संराधकं त्वत्प्रीतिहेतु वार्षागिराः वृषागिरो राज्ञः पुत्रा ऋज्राश्वादयः अभि गृणन्ति आभिमुख्येन वदन्ति। वार्षागिरा इत्येतत् विवृणोति। ऋज्राश्वः एतत्संज्ञो राजर्षिः प्रष्टिभिः पार्श्वस्थैः अन्यैर्ऋषिभिः सहेन्द्रमस्तौत्। के ते पार्श्वस्थाः। अम्बरीषादयश्चत्वारो राजर्षयः॥ वार्षागिराः। तस्यापत्यम् (पा.सू.४.१, ९२) इति अण्प्रत्ययः। गृणन्ति। गॄ शब्दे। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्। राधः। राध साध संसिद्धौ। राध्नोति समृद्धो भवस्यनेनेति राधः। करणेऽसुन्। ऋज्राश्वः। ऋज्राः गतिमन्तोऽश्वा यस्य स तथोक्तः। अम्बरीषः। अबि शब्दे। औणादिक ईषन्प्रत्ययः (उ.सू.४, ४६९)। सहदेवः। देवैः सह वर्तते इति सहदेवः। वोपसर्जनस्य इति विकल्पनात् सभावाभावः। भयमानः। ञिभी भये। अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन शानच्। बहुलं छन्दसि इति शपः श्लोरभावः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते। सुराधाः। राधः इति धननाम। शोभनं राधो यस्य। सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्॥
dásyūñ chímyūṁś ca puruhūtá évair, hatvā́ pṛthivyā́ṁ śárvā ní barhīt
sánat kṣétraṁ sákhibhiḥ śvitnyébhiḥ, sánat sū́ryaṁ sánad apáḥ suvájraḥ

Indra (President of the Assembly or the Commander of the army) should be served by all, who is the wielder of powerful weapons like the thunderbolt, who is invoked and respected by many, who is destroyer of all miseries, who with friends full of splendor and with noble knowledge and good actions slays wicked people and removes miseries of all good persons of quiet and calm nature and his servants, who protects in his kingdom on earth his residence, Prana or vital force and waters.
(Griffith:) He, much invoked, has slain Dasyus and Simyus, after his wont, and laid them low with arrows.
The mighty Thunderer with his fair-complexioned friends won the land, the sunlight, and the waters.


dásyūn, dásyu-.Acc.Pl.M; śímyūn, śímyu-.Acc.Pl.M; ca, ca; puruhūtáḥ, puruhūtá-.Nom.Sg.M; évaiḥ, éva-.Ins.Pl.M; hatvā́, √han; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; śárvā, śáru-.Ins.Sg.F; , ní; barhīt, √bṛh.3.Sg.Aor.Inj.Act; sánat, √san.3.Sg.Aor.Inj.Act; kṣétram, kṣétra-.Nom/acc.Sg.N; sákhibhiḥ, sákhi-.Ins.Pl.M; śvitnyébhiḥ, śvitnyá-.Ins.Pl.M; sánat, √san.3.Sg.Aor.Inj.Act; sū́ryam, sū́rya-.Acc.Sg.M; sánat, √san.3.Sg.Aor.Inj.Act; apáḥ, áp-.Acc.Pl.F; suvájraḥ, suvájra-.Nom.Sg.M.

(सायणभाष्यम्)
पुरुहूतः बहुभिर्यजमानैराहूत इन्द्रः एवैः गमनशीलैर्मरुद्भिर्युक्तः सन् पृथिव्यां भूमौ वर्तमानान् दस्यून् उपक्षपयितॄन् शत्रून् शिम्यूंश्च शमयितॄन् वधकारिणो राक्षसादींश्च हत्वा प्रहृत्य तदनन्तरं शर्वा हिंसकेन वज्रेण नि बर्हीत् अवधीत्। निबर्हयतिर्वधकर्मा। एवं शत्रून्निरस्य श्वित्न्येभिः श्वेतवर्णैरलंकारेण दीप्ताङ्गैः सखिभिः मित्रभूतैर्मरुद्भिः सह क्षेत्रं शत्रूणां स्वभूतां भूमिं सनत् समभाक्षीत्। तथा वृत्रेण तिरोहितं सूर्यं तस्य वृत्रस्य हननेन सनत् समभजत प्राप्तवानित्यर्थः। तथा सुवज्रः शोभनवज्रयुक्त इन्द्रो वृत्रेण निरुद्धाः अपः वृष्ट्युदकानि सनत् समभजत॥ दस्यून्। दसु उपक्षये। यजिमनिशुन्धिदसिजनिभ्यो युः। वृषादित्वात् आद्युदात्तत्वम्। शिम्यून्। शमु उपशमे। शमयति सर्वं तिरस्करोतीति राक्षसादिः शिम्युः। औणादिको युन्प्रत्ययः। वर्णव्यापत्त्या अकारस्य इत्वम्। शर्वा। शॄ हिंसायाम्। अन्येभ्योऽपि दृश्यन्ते इति वनिप्। सुपां सुलुक् इति तृतीयाया डादेशः। सनत्। वन षण संभक्तौ। लङि बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। श्वित्न्येभिः। श्विता वर्णे। औणादिको नक्प्रत्ययः। श्वित्नं शुक्लवर्णमर्हन्तीति श्वित्न्याः छन्दसि च इति यः। सुवज्रः। आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्॥
viśvā́héndro adhivaktā́ no astu-, áparihvṛtāḥ sanuyāma vā́jam
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

May Indra (a great scholar endowed with the wealth of good knowledge) be the preacher of truth to us for ever. May we acquire and diffuse knowledge to all, being free from crookedness and many friends, noble persons, earth, firmament, river and ocean, the light of sun etc. help us in advancement.
(Griffith:) May Indra evermore be our protector, and unimperilled may we win the booty.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


viśvā́hā, viśvā́hā; índraḥ, índra-.Nom.Sg.M; adhivaktā́, adhivaktár-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; astu, √as.3.Sg.Prs.Imp.Act; áparihvṛtāḥ, áparihvṛta-.Nom.Pl.M; sanuyāma, √san.1.Pl.Prs.Opt.Act; vā́jam, vā́ja-.Acc.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
विश्वाहा सर्वकालं नः अस्माकम् इन्द्रः अधिवक्ता अस्तु। अधिवचनं पक्षपातेन वचनम्। यथोक्तं_ ब्राह्मणायाधिब्रूयात् (तै.सं.२.५.११.९) इति। सर्वदास्माकमिन्द्रः पक्षपातवचनयुक्तो भवतु। वयं च अपरिह्वृताः अकुटिलगतयः सन्तः वाजं हविर्लक्षणमन्नं सनुयाम संभजामहे। यदनेन सूक्तेनास्माभिः प्रार्थितं तत् मित्रादयः ममहन्तां पूजितं कुर्वन्तु॥ विश्वाहा। विश्वान्यहानि विश्वाहानि। अत्यन्तसंयोगे द्वितीया। शेश्छन्दसि बहुलम् इति शेर्लोपः। उपधादीर्घत्वं नलोपः। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्। अपरिह्वृताः। ह्वृ कौटिल्ये। निष्ठायाम् अपरिह्वृताश्च (पा.सू.७.२.३२) इति निपातनात् ह्रुभावाभावः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। सनुयाम। षणु दाने। लिङि तनादित्वात् उप्रत्ययः। वन षण संभक्तौ इत्यस्मात् वा व्यत्ययेन उप्रत्ययः॥

(<== Prev Sūkta Next ==>)
 
prá mandíne pitumád arcatā váco, yáḥ kṛṣṇágarbhā niráhann ṛjíśvanā
avasyávo vṛ́ṣaṇaṁ vájradakṣiṇam, marútvantaṁ sakhyā́ya havāmahe

We honor a great teacher or preceptor with good food and respectful words with other learned teachers, who with teaching that leads to advancement of all kinds, dispels the darkness of ignorance and who gladdens all. You should also honor that great teacher or preceptor whom we knowers of Algebra desirous of protection invite for friendship, as he is the rainer of wisdom and giver of Dakshina (donation) that destroys all ignorance.
(Griffith:) Sing, with oblation, praise to him who makes glad, who with Rjisvan drove the dusky brood away.
Fain for help, him the strong whose right hand wields the bolt, him girt by Maruts we invoke to be our Friend.


prá, prá; mandíne, mandín-.Dat.Sg.M/n; pitumát, pitumánt-.Nom/acc.Sg.N; arcata, √ṛc.2.Pl.Prs.Imp.Act; vácaḥ, vácas-.Nom/acc.Sg.N; yáḥ, yá-.Nom.Sg.M; kṛṣṇágarbhāḥ, kṛṣṇágarbha-.Acc.Pl.F; niráhan, √han.3.Sg.Iprf.Ind.Act; ṛjíśvanā, ṛjíśvan-.Ins.Sg.M; avasyávaḥ, avasyú-.Nom.Pl.M; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; vájradakṣiṇam, vájradakṣiṇa-.Acc.Sg.M; marútvantam, marútvant-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
प्र मन्दिने इति एकादशर्चमष्टमं सूक्तमाङ्गिरसस्य कुत्सस्यार्षम्। अष्टम्याद्याश्चतस्रस्त्रिष्टुभः शिष्टाः सप्त जगत्यः। इन्द्रो देवता। तथा चानुक्रान्तं – प्रमन्दिन एकादश कुत्स आद्या गर्भस्राविण्युपनिषच्चतुस्त्रिष्टुबन्तम् इति। दशरात्रस्य नवमेऽहनि मरुत्वतीये एतत्सूक्तम्। विश्वजितः इति खण्डे सूत्रितं – प्र मन्दिन इमा उ त्वेति मरुत्वतीयम् (आश्व.श्रौ.८.७.) इति॥
हे ऋत्विजः मन्दिने स्तुतिमते स्तोतव्यायेन्द्राय पितुमत् हविर्लक्षणेनान्नेनोपेतं वचः स्तुतिलक्षणं वचनं प्र अर्चत प्रकर्षेणोच्चारयत। यः इन्द्रः ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या सहितः सन् कृष्णगर्भाः। कृष्णो नाम कश्चिदसुरः। तेन निषिक्तगर्भास्तदीयाः भार्याः निरहन् अवधीत्। कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः। अवस्यवः रक्षणेच्छवो वयं वृषणं कामानां वर्षितारं वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं मरुत्वन्तम् इन्द्रं सख्याय सख्युः कर्मणे हवामहे आह्वयामहे॥ मन्दिने। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु। औणादिकः इनिप्रत्ययः। तदुक्तं यास्केन – मन्दी मन्दतेः स्तुतिकर्मणः (निरु.४.२४) इति। पितुमत्। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्। कृष्णगर्भाः कृष्णेन निषिक्ताः गर्भाः यासु तास्तथोक्ताः। परादिश्छन्दसि बहुलम् इति पूर्वपदान्तोदात्तत्वम्। अवस्यवः। अवेरौणादिको भावेऽसुन्। अवः इच्छति अवस्यति। सुप आत्मनः क्यच्। क्याच्छन्दसि इति उप्रत्ययः। वृषणम्। वा षपूर्वस्य निगमे इति विकल्पनादुपधादीर्घाभावः। सख्याय। सख्युः कर्म सख्यम्। सख्युर्यः इति यप्रत्ययः। हवामहे। ह्वेञो लटि बहुलं छन्दसि इति संप्रसारणम्॥
yó vyàṁsaṁ jāhṛṣāṇéna manyúnā, yáḥ śámbaraṁ yó áhan píprum avratám
índro yáḥ śúṣṇam aśúṣaṁ ny ā́vṛṇak-, marútvantaṁ sakhyā́ya havāmahe

We accept for our friendship, Indra (President of the Assembly or Commander of the army) who with his indignation gladdening all good persons, slays wicked enemy, who kills a mutilated sinner and slays the associate of an unrighteous person and a selfish glutton who does not observe the vows of Brahma-charya (continence, purity and self control) truthfulness etc. We accept that mighty, delightful Indra free from grief as our friend, who is surrounded by great heroes.
(Griffith:) Indra, who with triumphant wrath smote Vyamsa down, and Sambara, and Pipru the unrighteous one;
Who extirpated Susna the insatiate, him girt by Maruts we invoke to be our Friend.


yáḥ, yá-.Nom.Sg.M; vyàṁsam, vyàṁsa-.Acc.Sg.M; jāhṛṣāṇéna, √hṛṣ.Ins.Sg.M/n.Prf.Med; manyúnā, manyú-.Ins.Sg.M; yáḥ, yá-.Nom.Sg.M; śámbaram, śámbara-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; áhan, √han.3.Sg.Iprf.Ind.Act; píprum, pípru-.Acc.Sg.M; avratám, avratá-.Acc.Sg.M; índraḥ, índra-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; śúṣṇam, śúṣṇa-.Acc.Sg.M; aśúṣam, aśúṣa-.Acc.Sg.M; , ní; ā́vṛṇak, √vṛj.3.Sg.Prs.Ind.Act; marútvantam, marútvant-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
यः इन्द्रः जहृषाणेन प्रवृद्धेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रम् अहन् अवधीत्। अपि च यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत्। तथा अव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं पिप्रुम् एतत्संज्ञमसुरं च यः इन्द्रोऽवधीत्। किंच यः इन्द्रः अशुषं शोषकरहितं शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि अवृणक् न्यवर्जयत्। समूलं हतवानित्यर्थः। तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे॥ व्यंसम्। विगतः अंसो यस्मात्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। यणः उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितत्वम्। जहृषाणेन। हृष तुष्टौ। अत्र वृद्ध्यर्थः। छन्दसि लिट्, लिटः कानज्वा इति तस्य कानजादेशः। अन्येषामपि दृश्यते इति संहितायामभ्यासस्य दीर्घत्वम्। चित्त्वादन्तोदात्तत्वम्। अशुषम्। शुष शोषणे। इगुपधलक्षणः कः। शुषाः शोषका न सन्त्यस्येति अशुषः। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। अवृणक्। वृजी वर्जने। रौधादिकः॥
yásya dyā́vāpṛthivī́ paúṁsyam mahád, yásya vraté váruṇo yásya sū́ryaḥ
yásyéndrasya síndhavaḥ sáścati vratám, marútvantaṁ sakhyā́ya havāmahe

We invoke Indra (God the Lord of the Universe) for our friendship who is within all beings, who is Almighty by His very nature, whose great power pervades heaven and earth and who controls all the worlds, in whose service or in whose control are the sun, the moon and oceans.
(Griffith:) He whose great work of virile might is heaven and earth, and Varuna and Surya keep his holy law;
Indra, whose law the rivers follow as they flow, him girt by Maruts we invoke to be our Friend.


yásya, yá-.Gen.Sg.M/n; dyā́vāpṛthivī́, dyā́vāpṛthivī́-.Nom/acc.Du.F; paúṁsyam, paúṁsya-.Nom/acc.Sg.N; mahát, mahā́nt-.Nom/acc.Sg.N; yásya, yá-.Gen.Sg.M/n; vraté, vratá-.Loc.Sg.N; váruṇaḥ, váruṇa-.Nom.Sg.M; yásya, yá-.Gen.Sg.M/n; sū́ryaḥ, sū́rya-.Nom.Sg.M; yásya, yá-.Gen.Sg.M/n; índrasya, índra-.Gen.Sg.M; síndhavaḥ, síndhu-.Nom.Pl.M; sáścati, √sac.3.Pl.Prs.Ind.Act; vratám, vratá-.Nom/acc.Sg.N; marútvantam, marútvant-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
यस्य इन्द्रस्य महत् विपुलं पौंस्यं बलं द्यावापृथिवी द्यावापृथिव्यावनुवर्तेते। यस्य चेन्द्रस्य व्रते नियमरूपे कर्मणि वरुणः वर्तते। वरुणोऽपीन्द्रस्य नियमनं नातिक्रामतीत्यर्थः। अपि च सूर्यः अपि यस्य इन्द्रस्य व्रते वर्तते। तथा यस्य इन्द्रस्य व्रतं कर्म सिन्धवः नद्यः सश्चति। वचनव्यत्ययः। गच्छन्ति। सश्चतिर्गतिकर्मा। इन्द्रेणानुशिष्टाः प्रवहन्तीत्यर्थः। तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे॥ द्यावापृथिवी। द्यौश्च पृथिवी च द्यावापृथिव्यौ। दिवो द्यावा इति द्यावादेशः। स चाद्युदात्तो निपातितः। पृथिवीशब्दो ङीष्प्रत्ययान्तः अन्तोदात्तः। देवताद्वन्द्वे च इत्युभयपदप्रकृतिस्वरत्वम्। वा छन्दसि इति पूर्वसवर्णदीर्घः॥
yó áśvānāṁ yó gávāṁ gópatir vaśī́, yá āritáḥ kármaṇi-karmaṇi sthiráḥ
vīḷóś cid índro yó ásunvato vadhó, marútvantaṁ sakhyā́ya havāmahe

We invoke Indra (President of the Assembly) for friendship who is surrounded by learned priests, who is the protector of the horses, the cattle and the earth, is the controller and master of his senses, is constantly and firmly engaged in doing noble acts as decided by the assembly and who is the slayer of even powerful wicked person that is an opponent of the performers of the Yajnas (non-violent philanthropic acts), with thunderbolt-like powerful weapons.
(Griffith:) He who is Lord and Master of the steeds and cows, honoured – the firm and sure – at every holy act;
Stayer even of the strong who pours no offering out, him girt by Maruts we invoke to be our Friend.


yáḥ, yá-.Nom.Sg.M; áśvānām, áśva-.Gen.Pl.M; yáḥ, yá-.Nom.Sg.M; gávām, gáv- ~ gó-.Gen.Pl.M; gópatiḥ, gópati-.Nom.Sg.M; vaśī́, vaśín-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; āritáḥ, √ār.Nom.Sg.M; kármaṇi-karmaṇi, kárman-.Loc.Sg.N; sthiráḥ, sthirá-.Nom.Sg.M; vīḷóḥ, vīḷú-.Gen.Sg.M; cit, cit; índraḥ, índra-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; ásunvataḥ, ásunvant-.Gen.Sg.M/n; vadháḥ, vadhá-.Nom.Sg.M; marútvantam, marútvant-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
यः इन्द्रः अश्वानां पतिरधिपतिः। तथा यः इन्द्रः गोपतिः। न केवलमेकस्या गोः किंतु सर्वासामित्याह गवाम् इति। सर्वासां गवाम् अधिपतिर्भवति। वशी अपराधीनः। स्वतन्त्र इत्यर्थः। अपि च यः इन्द्रः कर्मणिकर्मणि सर्वेषु कर्मसु स्थिरः नैश्चल्येनावतिष्ठमानः आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति। आरितः प्रत्यृतः स्तोमान् (निरु.५.१५) इति निरुक्तम्। यः च इन्द्रः असुन्वतः सुन्वतां यागानुष्ठातॄणां विरोधिनः वीळोश्चित् दृढस्यापि शत्रोः वधः हन्ता तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे॥ गवाम्। न गोश्वन्साववर्ण° इति विभक्त्युदात्तत्वस्य प्रतिषेधः। गोपतिः। पत्यावैश्वर्ये इति पूर्वपदप्रकृतिस्वरत्वम्। आरितः। ऋ गतौ। अस्मात् ण्यन्तात् निष्ठा। आगमानुशासनस्यानित्यत्वात् पुगभावः। यद्वा। सूचिसूत्रिमूञ्यट्यर्त्यशूर्णोतीनाम् (पा.म.३.१.२२.३) इति विहितस्य यङः यङोऽचि च इत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन सन्यङोः इति ऋ इत्येतस्य द्विर्वचने उरदत्वहलादिशेषयोः सतोः रुग्रिकौ च लुकि इति रुक्। ततो निष्ठायां छान्दस इडागमः। ऋकारस्य यणादेशः। रो रि इति अभ्यासरेफलोपः। ढ्रलोपे पूर्वस्य दीर्घाऽणः इति दीर्घत्वम्। वधः। कृत्यल्युटो बहुलम् इति बहुलवचनात् हनश्च वधः इति कर्तरि अप् वधादेशश्च। स.चादन्तः। अतो लोपे उदात्तनिवृत्तिस्वरेण प्रत्ययस्य उदात्तत्वम्॥
yó víśvasya jágataḥ prāṇatás pátir, yó brahmáṇe prathamó gā́ ávindat
índro yó dásyūm̐r ádharām̐ avā́tirat-, marútvantaṁ sakhyā́ya havāmahe

We invoke for friendship that Indra (commander of the army) who is the best, controller of animate and inanimate things, giver of the land to the knower of all Vedas and who with his might, subdues wicked robbers and thieves.
(Griffith:) He who is Lord of all the world that moves and breathes, who for the Brahman first before all found the Cows;
Indra who cast the Dasyus down beneath his feet, him girt by Maruts we invoke to be our Friend.


yáḥ, yá-.Nom.Sg.M; víśvasya, víśva-.Gen.Sg.N; jágataḥ, jágat-.Gen.Sg.N; prāṇatáḥ, √an.Gen.Sg.M/f/n.Prs.Act; pátiḥ, páti-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; brahmáṇe, brahmán-.Dat.Sg.M; prathamáḥ, prathamá-.Nom.Sg.M; gā́ḥ, gáv- ~ gó-.Acc.Pl.M; ávindat, √vid.3.Sg.Iprf.Ind.Act; índraḥ, índra-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; dásyūn, dásyu-.Acc.Pl.M; ádharān, ádhara-.Acc.Pl.M; avā́tirat, √tṝ.3.Sg.Iprf.Ind.Act; marútvantam, marútvant-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
यः इन्द्रः विश्वस्य जगतः गच्छतः प्राणतः प्रश्वसतः प्राणिजातस्य पतिः स्वामी यः च ब्रह्मणे ब्राह्मणजातिभ्योऽङ्गिरोभ्यः प्रथमः अन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृताः गा: अविन्दत् अलभत। अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः। अपि च यः इन्द्रः दस्यून् उपक्षपयितॄनसुरान् अधरान निकृष्टान् कृत्वा अवातिरत् अवधीत्। अवतरतिर्वधकर्मा। तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे॥ जगतः। गम्लृ सप्लृ गतौ। वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (उ.सू.२.२४१) इति अतिप्रत्ययान्तो निपातितो जगच्छब्द आद्युदात्त:। प्राणतः। श्वस प्राणने, अन च। अस्मात् लटः शतृ। अदादित्वात् शपो लुक्। शतुरनुमः इति विभक्तेरुदात्तत्वम्। षष्ठ्याः पतिपुत्र इति विसर्जनीयस्य सत्वम्॥
yáḥ śū́rebhir hávyo yáś ca bhīrúbhir, yó dhā́vadbhir hūyáte yáś ca jigyúbhiḥ
índraṁ yáṁ víśvā bhúvanābhí saṁdadhúr, marútvantaṁ sakhyā́ya havāmahe

We invoke for friendship Indra (God) who is invoked by the brave and by the timid, by the vanquished and by victors, and whom all beings place before them (in their religious functions).
(Griffith:) Whom cowards must invoke and valiant men of war, invoked by those who conquer and by those who flee;
Indra, to whom all beings turn their constant thought, him girt by Maruts we invoke to be our Friend.


yáḥ, yá-.Nom.Sg.M; śū́rebhiḥ, śū́ra-.Ins.Pl.M; hávyaḥ, hávya-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; ca, ca; bhīrúbhiḥ, bhīrú-.Ins.Pl.M; yáḥ, yá-.Nom.Sg.M; dhā́vadbhiḥ, √dhāv.Ins.Pl.M.Prs.Act; hūyáte, √hū.3.Sg.Prs.Ind.Pass; yáḥ, yá-.Nom.Sg.M; ca, ca; jigyúbhiḥ, jigyú-.Ins.Pl.M; índram, índra-.Acc.Sg.M; yám, yá-.Acc.Sg.M; víśvā, víśva-.Nom.Pl.N; bhúvanā, bhúvana-.Nom.Pl.N; abhí, abhí; saṁdadhúḥ, √dhā.3.Pl.Prf.Ind.Act; marútvantam, marútvant-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
यः इन्द्रः शूरेभिः शौर्योपेतैः पुरुषैः हव्यः योद्धुमाह्वातव्यः। यश्च भीरुभिः भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः। अपि च यः इन्द्रः धावद्भिः पराजयेन पलायमानैः हूयते रक्षार्थमाहूयते। यश्च जिग्युभिः प्राप्तजयैराहूयते। यं च इन्द्रं विश्वा भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येषु अभि संदधुः आभिमुख्येन स्थापयन्ति। तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे॥ शूरेभिः। बहुलं छन्दसि इति भिस ऐसभावः। हव्यः। ह्वयतेः अचो यत् इति यत्। ह्वः इत्यनुवृत्तौ बहुलं छन्दसि इति संप्रसारणम्। गुणे धातोस्तन्निमित्तस्यैव इति अवादेशः। भीरुभिः। भियः क्रुक्लुकनौ (पा.सू.३.२.१७४) इति क्रुप्रत्ययः। धावद्भिः। सृ गतौ। सर्तेः वेगितायां शपि : पाध्रा० इत्यादिना धावादेशः। शपः पित्त्वात् अनुदात्तत्वम्। शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। जिग्युभिः। जि जये। लिटः क्वसुः। द्विर्वचने सन्लिटोर्जेः इति अभ्यासादुत्तरस्य जकारस्य कुत्वम्। भिसि अयस्मयादित्वेन भत्वात् वसोः संप्रसारणम् इति संप्रसारणम्। छान्दसोऽन्त्यलोपः॥
rudrā́ṇām eti pradíśā vicakṣaṇó, rudrébhir yóṣā tanute pṛthú jráyaḥ
índram manīṣā́ abhy àrcati śrutám, marútvantaṁ sakhyā́ya havāmahe

An expert learned person gets vast splendor following the directions of the scholars who are like the Pranas and who make wicked persons weep (out of repentance). A learned lady who is endowed with knowledge and free from ignorance develops that splendor with the practice of Pranayama and living along with young students. Therefore we invoke for friendship that Indra (President of the Educational Institute) with other scholars who honor that renowned scholar with noble intellect.
(Griffith:) Refulgent in the Rudras’ region he proceeds, and with the Rudras through the wide space speeds the Dame.
The hymn of praise extols Indra the far-renowned: him girt by Maruts we invoke to be our Friend.


rudrā́ṇām, rudrá-.Gen.Pl.M; eti, √i.3.Sg.Prs.Ind.Act; pradíśā, pradíś-.Ins.Sg.F; vicakṣaṇáḥ, vicakṣaṇá-.Nom.Sg.M; rudrébhiḥ, rudrá-.Ins.Pl.M; yóṣā, yóṣā-.Nom.Sg.F; tanute, √tan.3.Sg.Prs.Ind.Med; pṛthú, pṛthú-.Acc.Sg.N; jráyaḥ, jráyas-.Nom/acc.Sg.N; índram, índra-.Acc.Sg.M; manīṣā́, manīṣā́-.Nom.Sg.F; abhí, abhí; arcati, √ṛc.3.Sg.Prs.Ind.Act; śrutám, √śru.Nom/acc.Sg.M/n; marútvantam, marútvant-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
विचक्षणः सूर्यात्मना प्रकाशमान इन्द्रः रुद्राणां रुद्रपुत्राणाम् अध्यात्मं प्राणरूपेण वर्तमानानां मरुताम्। यद्वा। रोदयितॄणां प्राणानाम्। प्राणा हि शरीरात् निर्गताः सन्तो बन्धुजनान् रोदयन्ति। प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सह एति अन्तरिक्षे गच्छति। तथा चाम्नायते – योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति (तै.आ.१.१४.१) इति। अपि च रुद्रेभिः अधिभूतं वर्तमानैः रुद्रपुत्रैर्मरुद्भिः योषा माध्यमिका वाक् पृथु विस्तीर्णं ज्रयः वेगं तनुते विस्तारयति। प्रसंगादत्र मरुतां स्तुतिः। तैर्मरुद्भिः सह वर्तमानं श्रुतं प्रख्यातं सूर्यात्मानम् इन्द्रं मनीषा स्तुतिलक्षणा वाक् अभ्यर्चति आभिमुख्येन स्तौति। तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे॥ प्रदिशा। दिश अतिसर्जने। संपदादिलक्षणो भावे क्विप्। ज्रयः। जि ज्रि अभिभवे। ज्रीयतेऽभिभूयतेऽजेनेति ज्रयो वेगः। करणे असुन्। मनीषा। ईषाअक्षादित्वात् प्रकृतिभावः॥
yád vā marutvaḥ paramé sadhásthe, yád vāvamé vṛjáne mādáyāse
áta ā́ yāhy adhvaráṁ no áchā, tvāyā́ havíś cakṛmā satyarādhaḥ

O learned person endowed with excellent knowledge, O giver of true wealth of wisdom, whether you are pleased to dwell in stately mansion or in a humble dwelling or dealing which makes men get rid of suffering, come well to our non-violent and inviolable sacrifice of studying and teaching. Living with you, we obtain most acceptable good knowledge.
(Griffith:) O girt by Maruts, whether you delight you in loftiest gathering-place or lowly dwelling,
Come thence unto our rite, true boon-best-ower: through love of you have we prepared oblations.


yát, yá-.Nom/acc.Sg.N; , vā; marutvaḥ, marútvant-.Voc.Sg.M; paramé, paramá-.Loc.Sg.N; sadhásthe, sadhástha-.Loc.Sg.N; yát, yá-.Nom/acc.Sg.N; , vā; avamé, avamá-.Loc.Sg.N; vṛjáne, vṛjána-.Loc.Sg.N; mādáyāse, √mad.2.Sg.Prs.Sbjv.Med; átas, átas; ā́, ā́; yāhi, √yā.2.Sg.Prs.Imp.Act; adhvarám, adhvará-.Acc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ácha, ácha; tvāyā́, tvám.Ins.Sg.F; havíḥ, havís-.Nom/acc.Sg.N; cakṛma, √kṛ.1.Pl.Prf.Ind.Act; satyarādhaḥ, satyárādhas-.Voc.Sg.M.

(सायणभाष्यम्)
हे मरुत्वः मरुद्भिर्युक्तेन्द्र परमे उत्कृष्टे सधस्थे सहस्थाने गृहे यद्वा यदि वा मादयासे। तृप्तो वर्तसे। यद्वा यदि वा अवमे अर्वाचीने वृजने। वृज्यते रिक्तीक्रियतेऽस्मिन् धनमिति वृजनं गृहम्। तस्मिन् मादयासे। अतः अस्मादुभयविधात् स्थानात् नः अस्माकं अध्वरं यज्ञम् अच्छ आभिमुख्येन आ याहि आगच्छ। हे सत्यराधः सत्यधन त्वाया त्वत्कामनया वयं हविश्चकृम कृतवन्तः॥ मरुत्वः। मतुवसो रुः० इति संबुद्धौ नकारस्य रुत्वम्। सधस्थे। सुपि स्थः इति कप्रत्ययः। सध मादस्थयोश्छन्दलि इति सहस्य सधादेशः। मादयासे। मद तृप्तियोगे। चुरादिरात्मनेपदी। लेटि आडागमः। त्वाया। त्वामात्मन इच्छति। सुप आत्मनः क्यच्। प्रत्ययोत्तरपदयोश्च इति मपर्यन्तस्य त्वादेशः। व्यत्ययेन दकारस्य आत्वम्। अ प्रत्ययात् इति अकारप्रत्ययः। सुपां सुलुक् इति तृतीयाया लुक्॥
tvāyéndra sómaṁ suṣumā sudakṣa, tvāyā́ havíś cakṛmā brahmavāhaḥ
ádhā niyutvaḥ ságaṇo marúdbhir, asmín yajñé barhíṣi mādayasva

O great scholar possessing the great wealth of wisdom, may we acquire the knowledge of the Vedas which makes us rich and prosperous, living with you. O possessor of dexterity and strength, possessing infinite wealth of Vedic wisdom and its conveyor, may we perform technical and industrial works, while living with you. O efficient supreme teacher, living with the band of students and surrounded by Priests come to attend this our noble Yajna in the form of studying, teaching and honoring deserving learned Persons and gladden us being yourself delighted.
(Griffith:) We, fain for you, strong Indra, have pressed Soma, and, O you sought with prayer, have made oblations.
Now at this ritual, with all your Maruts, on sacred grass, O team-borne Deity, rejoice you.


tvāyā́, tvám.Ins.Sg.F; indra, índra-.Voc.Sg.M; sómam, sóma-.Acc.Sg.M; suṣuma, √su.1.Sg.Prf.Ind.Act; sudakṣa, sudákṣa-.Voc.Sg.M; tvāyā́, tvám.Ins.Sg.F; havíḥ, havís-.Nom/acc.Sg.N; cakṛma, √kṛ.1.Pl.Prf.Ind.Act; brahmavāhaḥ, bráhmavāhas-.Voc.Sg.M; ádha, ádha; niyutvaḥ, niyútvant-.Voc.Sg.M; ságaṇaḥ, ságaṇa-.Nom.Sg.M; marúdbhiḥ, marút-.Ins.Pl.M; asmín, ayám.Loc.Sg.M/n; yajñé, yajñá-.Loc.Sg.M; barhíṣi, barhís-.Loc.Sg.N; mādayasva, √mad.2.Sg.Prs.Imp.Med.

(सायणभाष्यम्)
हे सुदक्ष शोभनबल इन्द्र त्वाया त्वत्कामनया सोमं सुषुम अभिषुतवन्तो वयम्। हे ब्रह्मवाहः ब्रह्मणा मन्त्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेन्द्र त्वाया त्वत्कामनया आहवनीये पुरोडाशलक्षणं हविश्चकृम कृतवन्तः। हे नियुत्वः। नियुतोऽश्वाः। तद्वन्निन्द्र अधा अनन्तरं मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः सगणः गणसहितः सन् अस्मिन् वर्तमाने यज्ञे बर्हिषि आस्तीर्णे दर्भे उपविश्य मादयस्व तृप्तो भव॥ सुषुम। षुञ् अभिषवे। लिटि क्रादिनियमप्राप्तस्य इटः अनित्यमागमशासनम् इति वचनादभावः॥
mādáyasva háribhir yé ta indra, ví ṣyasva śípre ví sṛjasva dhéne
ā́ tvā suśipra hárayo vahantu-, -uśán havyā́ni práti no juṣasva

O Indra (Commander of the Army, possessing great wealth of strength) and conveyor of good happiness), gladden us with your well-trained good steeds. Make heaven and earth givers of all delight and like sweet speech, givers of the juice of all bliss and at the time of Vana-prastha, give up everything to devote yourself to the worship of God. O bringer of good joy, let your horses etc. bring you who are desirous of our welfare to us and who accepts when occasion demands, battle and other suitable acts. Be source of happiness and joy to us.
(Griffith:) Rejoice you with yours own Bay Steeds, O Indra, unclose your jaws and let your lips be open.
You with the fair cheek, let your Bay Steeds bring you: gracious to us, he pleased with our oblation.


mādáyasva, √mad.2.Sg.Prs.Imp.Med; háribhiḥ, hári-.Ins.Pl.M; , yá-; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; , ví; syasva, √sā- ~ si.2.Sg.Prs.Imp.Med; śípre, śíprā-.Acc.Du.F; , ví; sṛjasva, √sṛj.2.Sg.Prs.Imp.Med; dhéne, dhénā-.Acc.Du.F; ā́, ā́; tvā, tvám.Acc.Sg; suśipra, suśiprá-.Voc.Sg.M; hárayaḥ, hári-.Nom.Pl.M; vahantu, √vah.3.Pl.Prs.Imp.Act; uśán, √vaś.Prs.Act; havyā́ni, havyá-.Nom/acc.Pl.N; práti, práti; naḥ, ahám.Acc/dat/gen.Pl; juṣasva, √juṣ.2.Sg.Aor.Imp.Med.

(सायणभाष्यम्)
हे इन्द्र हरिभिः अश्वैः सह मादयस्व तृप्तो भव। ये ते तव स्वभूतास्तदर्थं शिप्रे हनू संहते वि ष्यस्व सोमपानार्थं विवृते कुरु। तथा धेने पानसाधनभूते जिह्वोपजिह्विके वि सृजस्व सोमपानार्थं विश्लिष्टे कुरु। हे सुशिप्र। शिप्रे हनू नासिके वा। शोभनशिप्रेन्द्र त्वा त्वां हरयः अश्वाः आ वहन्तु अस्मदीयं यज्ञं प्रापयन्तु। त्वं च उशन् अस्मान् कामयमानः नः अस्माकं हव्यानि हवींषि प्रति जुषस्व प्रत्येकं सेवस्व मा उदासिष्ठाः॥ वि ष्यस्व। षो अन्तकर्मणि। व्यत्ययेन आत्मनेपदम्। दिवादित्वात् श्यन्। ओतः श्यनि (पा.सू.७.३.७१) इति ओकारलोपः। उपसर्गात्सुनोति° इति षत्वम्॥
marútstotrasya vṛjánasya gopā́ḥ-, vayám índreṇa sanuyāma vā́jam
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

May we wage battle and receive sustenance along with a commender of the army who is praised by all for speed and other attributes of the winds and brave soldiers and who is the protector of all dealings free from suffering. May friends, noble persons, earth, firmament, river and ocean, the light of sun etc. help us in advancement so that we may become respectable everywhere.
(Griffith:) Guards of the camp whose praisers are the Maruts, may we through Indra, get ourselves the booty.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


marútstotrasya, marútstotra-.Gen.Sg.N; vṛjánasya, vṛjána-.Gen.Sg.N; gopā́ḥ, gopā́-.Nom.Pl.M; vayám, ahám.Nom.Pl; índreṇa, índra-.Ins.Sg.M; sanuyāma, √san.1.Pl.Prs.Opt.Act; vā́jam, vā́ja-.Acc.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
मरुत्स्तोत्रस्य। मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः। तस्य वृजनस्य शत्रूणां क्षेप्तुरिन्द्रस्य संबन्धिनः गोपाः गोपायनीयाः रक्षणीयाः वयं तेन इन्द्रेण वाजम् अन्नं सनुयाम लभेमहि। यदेतदस्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रादयो द्यावापृथिव्यौ च ममहन्तां पूजितं कुर्वन्तु॥ वृजनस्य। वृजी वर्जने। कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः इति क्युप्रत्ययः॥

(<== Prev Sūkta Next ==>)
 
imā́ṁ te dhíyam prá bhare mahó mahī́m, asyá stotré dhiṣáṇā yát ta ānajé
tám utsavé ca prasavé ca sāsahím, índraṁ devā́saḥ śávasāmadann ánu

O President or Chief of an educational institution: O giver of all knowledge, I bear your great intellect and activity which is desired and known by all in this admirable dealing. I also delight you who are conferrer of the great wealth of wisdom and whom therefore all enlightened persons gladden and support, as you put up with equanimity in festivals and adversities, in birth and in death. You always show your power of endurance and perseverance.
(Griffith:) To you the Mighty One I bring this mighty hymn, for your desire has been gratified by my laud.
In Indra, indeed in him victorious through his strength, the Deities have joyed at feast and when the Soma flowed.


imā́m, ayám.Acc.Sg.F; te, tvám.Dat/gen.Sg; dhíyam, dhī́-.Acc.Sg.F; prá, prá; bhare, √bhṛ.1.Sg.Prs.Ind.Med; maháḥ, máh-; mahī́m, máh-.Acc.Sg.F; asyá, ayám.Gen.Sg.M/n; stotré, stotrá-.Loc.Sg.N; dhiṣáṇā, dhiṣáṇā-.Nom.Sg.F; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; ānajé, √añj.3.Sg.Prf.Ind.Med; tám, sá- ~ tá-.Acc.Sg.M; utsavé, utsavá-.Loc.Sg.M; ca, ca; prasavé, prasavá-.Loc.Sg.M; ca, ca; sāsahím, sāsahí-.Acc.Sg.M; índram, índra-.Acc.Sg.M; devā́saḥ, devá-.Nom.Pl.M; śávasā, śávas-.Ins.Sg.N; amadan, √mad.3.Pl.Iprf.Ind.Act; ánu, ánu.

(सायणभाष्यम्)
इमां ते इति एकादशर्चं नवमं सूक्तं कुत्सस्यार्षमैन्द्रम्। अन्त्यां त्रिष्टुप् शिष्टा दश जगत्यः। तथा चानुक्रान्तम् – इमां तेऽन्त्या त्रिष्टुप् इति। विनियोगो लैङ्गिकः॥
हे इन्द्र महः महतः ते तव इमाम् इदानीं क्रियमाणां महीं महतीम् अत्यन्तोत्कृष्टां धियं स्तुतिं प्र भरे प्रकर्षेण संपादयामि। ते तव धिषणा त्वदीया बुद्धिः अस्य मम स्तोतुः स्तोत्रे स्तुतौ यत् यस्मात् आनजे अक्ता संश्लिष्टासीत्। तस्मात् तव प्रियां स्तुतिं करोमीत्यर्थः। उत्तरोऽर्धर्चः परोक्षकृतः। ससहिं शत्रूणामभिभवितारं पूर्वोक्तं तम् इन्द्रं देवासः कर्मसु दीव्यन्तः ऋत्विजः शवसा स्तुतिभिः कीर्तितेन बलेन अनु अमदन अनुक्रमेण हर्षं प्रापयन्। किमर्थम्। उत्सवे च उत्सवार्थमभिवृद्ध्यर्थं प्रसवे च धनानां वृष्ट्युदकानां वा उत्पत्त्यर्थं च॥ आनजे। अञ्जू व्यक्तिम्रक्षणगतिषु। अस्मात् कर्मणि लिट्। द्विर्वचनहलादिशेषौ। अत आदेः इति अभ्यासस्य आत्वम्। तस्मान्नुड्द्विहलः (पा.सू.७.४.७१) इति नुट्। व्यत्ययेन उपधानकारलोपः। उत्सवे। प्रसवे। षू प्रेरणे। ऋदोरप् इति भावे अप्। निमित्तात्कर्मसंयोगे (पा.सू.२.३.३६.६) इति सप्तमी। थाथादिना उत्तरपदान्तोदात्तत्वम्। ससहिम्। षह अभिभवे। आदृगमहन इत्यत्र उत्सर्गश्छन्दसि इति वचनात् किप्रत्ययः। लिङ्वद्भावात् द्विर्वचनम्। अन्येषामपि दृश्यते इति संहितायामभ्यासस्य दीर्घत्वम्। अमदन्। मदी हर्षे। हेतुमति णिच्। मदी हर्षग्लेपनयोः इति घटादिषु पाठात् मितां ह्रस्वः इति ह्रस्वत्वम्। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः॥
asyá śrávo nadyàḥ saptá bibhrati, dyā́vākṣā́mā pṛthivī́ darśatáṁ vápuḥ
asmé sūryācandramásābhicákṣe, śraddhé kám indra carato vitarturám

O Lord of the world, the flowing rivers display Your Glory; heaven, earth, and the sun and moon, all manifest Your charming Power which is like Your Body so to speak and which gives us happiness so that we may see and have faith in You – in their wonderful Almighty Creator.
(Griffith:) The Seven Rivers bear his glory far and wide, and heaven and sky and earth display his comely form.
The Sun and Moon in change alternate run their course, that we, O Indra, may behold and may have faith.


asyá, ayám.Gen.Sg.M/n; śrávaḥ, śrávas-.Nom/acc.Sg.N; nadyàḥ, nadī́-.Nom.Pl.F; saptá, saptá-.Nom/acc.Pl.M/f/n; bibhrati, √bhṛ.3.Pl.Prs.Ind.Act; dyā́vākṣā́mā, dyā́vā-kṣā́mā-.Nom.Du.F; pṛthivī́, pṛthivī́-.Nom.Sg.F; darśatám, darśatá-.Nom/acc.Sg.N; vápuḥ, vápus-.Nom/acc.Sg.N; asmé, ahám.Dat.Pl; sūryācandramásā, sūryācandramás-.Nom.Du.M; abhicákṣe, √cakṣ.Dat.Sg; śraddhé, śrád-√dhā-.Dat.Sg; kám, kám; indra, índra-.Voc.Sg.M; carataḥ, √car.3.Du.Prs.Ind.Act; vitarturám, vitarturám.

(सायणभाष्यम्)
अस्य इन्द्रस्य श्रवः यशः कीर्तिं सप्त इमं मे गङ्गे इत्यस्यामृचि प्राधान्येन प्रतिपादिता गङ्गाद्याः सप्तसंख्याकाः नद्यः बिभ्रति धारयन्ति। वृत्रहननेन इन्द्रस्य यत् वृष्टेः प्रदातृत्वं तत्प्रभूतजलोपेता नद्यः प्रकटयन्तीत्यर्थः। अपि च द्यावाक्षामा द्यावापृथिव्यौ। पृथिवी इति अन्तरिक्षनाम। अन्तरिक्षं चास्य सूर्यात्मना वर्तमानस्येन्द्रस्य दर्शतं सर्वैः प्राणिभिर्दर्शनीयं वपुः। रूपनामैतत्। प्रकाशात्मकं रूपं धारयन्ति। किंच हे इन्द्र अस्मे अस्माकम् अभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं श्रद्धे कं श्रद्धार्थम्। चक्षुषा दृष्टे हि वस्तुनि इदं सत्यमिति श्रद्धोत्पद्यते। कमित्येतत् पादपूरणम्। तदुभयार्थं सूर्याचन्द्रमसौ वितर्तुरं परस्परव्यतिहारेण तरणं पुनः पुनर्गमनं यथा भवति तथा चरतः। वर्तेते। त्वमेव तद्रूपः सन् वर्तसे इत्यर्थः॥ अस्य। उडिदम् इति विभक्तेरुदात्तत्वम्। द्यावाक्षामा। द्यौश्च क्षामा च। दिवो द्यावा इति द्यावादेशः। सुपां सुलुक् इति विभक्तेः डादेशः। देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्। दर्शतम्। भृमृदृशि° इत्यादिना अतच्। सूर्याचन्द्रमसा। सूर्यश्च चन्द्रमाश्च। देवताद्वन्द्वे च इति पूर्वपदस्य आनङादेशः। सुपां सुलुक् इति विभक्तेः आकारः। चन्द्रमःशब्दो दासीभारादित्वात् पूर्वपदप्रकृतिस्वरेण मध्योदात्तः। अतो देवताद्वन्द्वे च इति प्राप्तस्य उभयपदप्रकृतिस्वरस्य नोत्तरपदेऽनुदात्तादावपृथिवी इति प्रतिषेधः। अभिचक्षे। चक्षेः प्रकाशनार्थात् संपदादिलक्षणो भावे क्विप्। तादर्थ्ये चतुर्थी। श्रद्धे। दृशिग्रहणात् दधातेर्भावे विच्। चतुर्थ्येकवचने आतो धातोः इति आकारलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। वितर्तुरम्। तरतेर्यङ्लुगन्तात् औणादिकः कुरच्”। बहुलं छन्दसि इति उत्वम्॥
táṁ smā rátham maghavan prā́va sātáye, jaítraṁ yáṁ te anumádāma saṁgamé
ājā́ na indra mánasā puruṣṭuta, tvāyádbhyo maghavañ chárma yacha naḥ

O Indra (Commander of the army) possessed of admirable and adorable wealth, giver of prosperity, yoke your Car in the form of air-craft etc. which is victorious and which we rejoice to behold in battle, to acquire much wealth.
(Griffith:) Maghavan, grant us that same chariot to bring us spoil, your conquering chariot in which we joy in shock of fight.
You, Indra, whom our hearts praise highly in the war, grant shelter, Maghavan, to us who love you well.


tám, sá- ~ tá-.Acc.Sg.M; sma, sma; rátham, rátha-.Acc.Sg.M; maghavan, maghávan-.Voc.Sg.M; prá, prá; ava, √av.2.Sg.Prs.Imp.Act; sātáye, sātí-.Dat.Sg.F; jaítram, jaítra-.Acc.Sg.M; yám, yá-.Acc.Sg.M; te, tvám.Dat/gen.Sg; anumádāma, √mad.1.Pl.Prs.Sbjv.Act; saṁgamé, saṁgamá-.Loc.Sg.M; ājā́, ājí-.Loc.Sg.M/f; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; mánasā, mánas-.Ins.Sg.N; puruṣṭuta, puruṣṭutá-.Voc.Sg.M; tvāyádbhyaḥ, √tvāy.Dat.Pl.M.Prs.Act; maghavan, maghávan-.Voc.Sg.M; śárma, śárman-.Acc.Sg.N; yacha, √yam.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl.

(सायणभाष्यम्)
हे मघवन् धनवन् इन्द्र सातये अस्माकं धनलाभाय तं स्म तमेव रथं प्राव प्रेरय वर्तय। नः अस्माकं मनसा बुद्ध्या पुरुष्टुत बहुशः स्तुतेन्द्र ते तव स्वभूतं जैत्रं जयशीलं यं रथं संगमे शत्रुभिः सह संगमने आजा युद्धे सति अनुमदाम वयमनुक्रमेण स्तुमः। अपि च हे मघवन् त्वायद्भ्यः त्वां कामयमानेभ्यः नः अस्मभ्यं शर्म सुखं यच्छ देहि॥ अव। अव रक्षणगतिकान्ति° इत्युक्तत्वादवतिरन्न गत्यर्थः। संगमे। ग्रहवृदृनिश्चिगमश्च इति कर्मणि अप्। थाथादिना उत्तरपदान्तोदात्तत्वम्। आजा। सुपां सुलुक्° इति सप्तम्या डादेशः। त्वायद्भ्यः। सुप आत्मनः क्यच्। प्रत्ययोत्तरपदयोश्च इति मपर्यन्तस्य त्वादेशः। व्यत्ययेन दकारस्य आत्वम्। क्यजन्तात् लटः शतृ। अदुपदेशात् लसार्वधातुकानुदात्तत्वे सति क्यचा सहैकादेशे एकादेश उदात्तेन इति तस्य उदात्तत्वम्॥
vayáṁ jayema tváyā yujā́ vṛ́tam, asmā́kam áṁśam úd avā bháre-bhare
asmábhyam indra várivaḥ sugáṁ kṛdhi, prá śátrūṇām maghavan vṛ́ṣṇyā ruja

O Indra (Commander of the army) may we, having you for our ally, overcome our adversaries in every battle, defend our various departments of food, clothing, finance, arms and treasury etc. O destroyer of the army of our enemies, render riches and service easily attained by us; enfeeble O mighty Commander with your arms that rain down powerful weapons, the vigor of our opponents.
(Griffith:) Encourage you our side in every fight: may we, with you for our ally, conquer the foeman’s host.
Indra, bestow on us joy and felicity break down, O Maghavan, the vigour of our foes.


vayám, ahám.Nom.Pl; jayema, √ji.1.Pl.Prs.Opt.Act; tváyā, tvám.Ins.Sg; yujā́, yúj-.Ins.Sg.M; vṛ́tam, vṛ́t-.Acc.Sg.F; asmā́kam, ahám.Gen.Pl; áṁśam, áṁśa-.Acc.Sg.M; út, út; ava, √av.2.Sg.Prs.Imp.Act; bháre-bhare, bhára-.Loc.Sg.M; asmábhyam, ahám.Dat.Pl; indra, índra-.Voc.Sg.M; várivaḥ, várivas-.Nom/acc.Sg.N; sugám, sugá-.Nom/acc.Sg.N; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act; prá, prá; śátrūṇām, śátru-.Gen.Pl.M; maghavan, maghávan-.Voc.Sg.M; vṛ́ṣṇyā, vṛ́ṣṇya-.Acc.Pl.N; ruja, √ruj.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे इन्द्र युजा अस्माभिर्युक्तेन सहायभूतेन त्वया वृतं आवृण्वन्तं शत्रुं वयं स्तोतारः जयेम अभिभवेम। अपि च भरेभरे संग्रामेसंग्रामे अस्माकम् अंशम् अस्मदीयं भागम् उदव शत्रुकृतपीडापरिहारेणोत्कृष्टं रक्ष। तथा हे इन्द्र वरिवः धनम् अस्मभ्यं सुगं सुगमं सुप्रापं कृधि कुरु। तथा हे मघवन् शत्रूणाम् अस्मदुपद्रवकारिणां वृष्ण्या वृष्ण्यानि वीर्याणि प्र रुज प्रभङ्न्धि बाधस्वेत्यर्थः॥ वृतम्। वृञ् वरणे। क्विप् च इति क्विप्। तुगागमः। सुगम्। सुदुरोरधिकरणे इति गमेः डप्रत्ययः। कृधि। श्रुशृणुपॄकृवृभ्यः इति हेर्धिः। रुज। रुजो भङ्गे। तौदादिकः॥
nā́nā hí tvā hávamānā jánā imé, dhánānāṁ dhartar ávasā vipanyávaḥ
asmā́kaṁ smā rátham ā́ tiṣṭha sātáye, jaítraṁ hī̀ndra níbhṛtam mánas táva

O Indra (Commander of the army and protector of the brave soldiers), Many are the men skilled in archery and the use of various arms. O upholder of wealth, we who are of good conduct and full of intelligence, follow you and obey your commands. Your mind is composed and resolved on victory. Mount on your victorious car in the form of air-craft etc, and divide wealth that is obtained from victory among persons justly.
(Griffith:) For here in divers ways these men invoking you, holder of treasures, sing hymns to win yours aid.
Ascend the chariot that you may bring spoil to us, for, Indra, your fix wins the victory.


nā́nā, nā́nā; , hí; tvā, tvám.Acc.Sg; hávamānāḥ, √hū.Nom.Pl.M.Prs.Med; jánāḥ, jána-.Nom.Pl.M; imé, ayám.Nom.Pl.M; dhánānām, dhána-.Gen.Pl.N; dhartar, dhartár-.Voc.Sg.M; ávasā, ávas-.Ins.Sg.N; vipanyávaḥ, vipanyú-.Nom.Pl.M/f; asmā́kam, ahám.Gen.Pl; sma, sma; rátham, rátha-.Acc.Sg.M; ā́, ā́; tiṣṭha, √sthā.2.Sg.Prs.Imp.Act; sātáye, sātí-.Dat.Sg.F; jaítram, jaítra-.Nom/acc.Sg.M/n; , hí; indra, índra-.Voc.Sg.M; níbhṛtam, √bhṛ.Nom/acc.Sg.M/n; mánaḥ, mánas-.Nom/acc.Sg.N; táva, tvám.Gen.Sg.

(सायणभाष्यम्)
हे धनानां धर्तः गोहिरण्यादिरूपाणां द्रव्याणां धारयितः इन्द्र विपन्यवः। स्तोतृनामैतत्। स्तोतारः इमे जनाः अवसा रक्षणेन हेतुना त्वा हवमानाः त्वामाह्वयन्तः नाना हि विभिन्नाः खलु। तेषां मध्ये अस्माकं स्म अस्माकमेव सातये धनदानाय रथम् आ तिष्ठ आरोह। हे इन्द्र निभृतम् अव्याकुलं तव मनः चित्तं जैत्रं हि जयशीलं खलु। शत्रून् जित्वास्मभ्यं धनं दातुं समर्थमित्यर्थः॥ सातये। षणु दाने। क्तिनि जनसनखनां सब्झलोः इति आत्वम्॥
gojítā bāhū́ ámitakratuḥ simáḥ, kárman-karmañ chatámūtiḥ khajaṁkaráḥ
akalpá índraḥ pratimā́nam ójasā-, -áthā jánā ví hvayante siṣāsávaḥ

O Commander of the army, your arms are the winners of the earth, your wisdom is boundless by your strength you are unequaled in every act, the binder or overcomer of your enemies, the giver of protection in a hundred ways, waging war against evil-doers, none can over power you. Therefore people who are desirous of acquiring and dividing wealth among the needy invoke you in various ways.
(Griffith:) His arms win cows, his power is boundless in each act best, with a hundred helps waker of battles din
Is Indra: none may rival him in mighty strength. Hence, eager for the spoil the people call on him.


gojítā, gojít-.Nom.Du.M; bāhū́, bāhú-.Nom/acc.Du.M; ámitakratuḥ, ámitakratu-.Nom.Sg.M; simáḥ, simá-.Nom.Sg.M; kárman-karman, kárman-.Loc.Sg.N; śatámūtiḥ, śatámūti-.Nom.Sg.M; khajaṁkaráḥ, khajaṁkará-.Nom.Sg.M; akalpáḥ, akalpá-.Nom.Sg.M; índraḥ, índra-.Nom.Sg.M; pratimā́nam, pratimā́na-.Nom/acc.Sg.N; ójasā, ójas-.Ins.Sg.N; átha, átha; jánāḥ, jána-.Nom.Pl.M; , ví; hvayante, √hvā.3.Pl.Prs.Ind.Med; siṣāsávaḥ, siṣāsú-.Nom.Pl.M.Des.

(सायणभाष्यम्)
हे इन्द्र तव बाहू हस्तौ गोजिता जयेन गवां लम्भयितारौ। त्वं च अमितक्रतुः अपरिच्छिन्नज्ञानः सिमः श्रेष्ठः। तथा च शाट्यायनकं – सिम इति वै श्रेष्ठमाचक्षते इति। यद्वा। सिमः शत्रूणां बन्धकः। कर्मन्कर्मन् स्तोतॄणां कर्मणिकर्मण्युपस्थिते शतमूतिः बहुविधरक्षणोपेतः खजंकरः। खजति मथ्नाति पुरुषानिति खजः संग्रामः। तस्य कर्ता। अकल्पः कल्पेनान्येन रहितः। स्वतन्त्र इत्यर्थः। ओजसा सर्वेषां प्राणिनां यदोजो बलमस्ति तेन सर्वेण प्रतिमानं प्रतिनिधित्वेन मीयमानः। यस्मादेवंगुणविशिष्टः इन्द्रः अथ अतः कारणात् सिषासवः धनं लब्धुकामाः जनाः वि ह्वयन्ते विविधमाह्वयन्ति॥ गोजिता। गा जयतः इति गोजितौ। सुपां सुलुक् इति विभक्तेः आकारः। सिमः। षिञ् बन्धने। अस्मादौणादिको मक्। खजंकरः। खज मन्थे। पचाद्यच्। क्षेमप्रियमद्रेऽण् च (पा.सू.३.२.४४) इति चशब्दस्यानुक्तसमुच्चयार्थत्वात् खजशब्दोपपदादपि करोतेः खच्। अरुर्द्विषदजन्तस्य° इति मुम्। कृदुत्तरपदप्रकृतिस्वरत्वम्। अकल्पः। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। सिषासवः। वन षण संभक्तौ। सनि सनीवन्तर्ध° इति विकल्पनात् इडभावः। जनसनखनां सञ्झलोः इति आत्वम्। द्विर्वचनादि। सनाशंसभिक्ष उः (पा.सू.३.२.१६८) इति उप्रत्ययः। सति शिष्टत्वात् तस्यैव स्वरः शिष्यते॥
út te śatā́n maghavann úc ca bhū́yasaḥ-, út sahásrād ririce kṛṣṭíṣu śrávaḥ
amātráṁ tvā dhiṣáṇā titviṣe mahī́-, ádhā vṛtrā́ṇi jighnase puraṁdara

O Indra (Commander of the army) possessing infinite wealth, your glory knowledge and wealth among men exceed a hundred, exceed a thousand and even more. Great cultured speech or intellect, glorifies you that are possessor of innumerable attributes. It makes you shine out. O destroyer of the cities of the foes, you slay your enemies as the sun disperses the clouds.
(Griffith:) Your glory, Maghavan, exceeds a hundred indeed, more than a hundred, than a thousand mid the folk,
The great bowl has inspirited you boundlessly: so may you slay the Vrtras breaker-down of forts!


út, út; te, tvám.Dat/gen.Sg.M/f; śatā́t, śatá-.Abl.Sg.N; maghavan, maghávan-.Voc.Sg.M; út, út; ca, ca; bhū́yasaḥ, bhū́yaṁs-.Abl.Sg; út, út; sahásrāt, sahásra-.Abl.Sg.N; ririce, √ric.3.Sg.Prf.Ind.Med; kṛṣṭíṣu, kṛṣṭí-.Loc.Pl.F; śrávaḥ, śrávas-.Nom/acc.Sg.N; amātrám, amātrá-.Acc.Sg.M; tvā, tvám.Acc.Sg.M/f; dhiṣáṇā, dhiṣáṇā-.Nom.Sg.F; titviṣe, √tvíṣ.3.Sg.Prf.Ind.Med; mahī́, máh-.Nom.Sg.F; ádha, ádha; vṛtrā́ṇi, vṛtrá-.Nom/acc.Pl.N; jighnase, √han.2.Sg.Prs.Ind.Med; puraṁdara, puraṁdará-.Voc.Sg.M.

(सायणभाष्यम्)
हे मघवन् धनवन्निन्द्र कृष्टिषु स्तोतृषु मनुष्येषु त्वया दीयमानं श्रवः यदन्नमस्ति तत् शतात् शतसंख्याकाद्धनात् उत् रिरिचे उद्रिक्तमधिकं भवति। अपि च भूयसः शतसंख्याकादपि बहुतराद्धनात् उत् रिरिचे अधिकं भवति। किं बहुना ! सहस्रात् सहस्रसंख्याकादपि उत् रिरिचे। त्वया दत्तं तदन्नमक्षयमित्यर्थः। अपि च अमात्रं मात्रयेयत्तया रहितं परिगणितुमशक्यैः सर्वैर्गुणैरधिकं त्वां मही महती धिषणा अस्मदीया स्तुतिलक्षणा वाक् तित्विषे दीपयति। त्वत्संबन्धिनो गुणान् प्रकाशयति। हे पुरंदर शत्रूणां पुरा दायितरिन्द्र अध स्तुत्यनन्तरं वृत्राणि आवरकान् शत्रून् जिघ्नसे हंसि विनाशयसि॥ रिरिचे। रिचिर् विरेचने। कर्मणि लिट्। तित्विषे। त्विष दीप्तौ। जिघ्नसे। हन्तेर्लेटि व्यत्ययेन आत्मनेपदम्। लेटोऽडाटौ इति अडागमः। बहुलं छन्दसि इति शपः श्लुः। गमहन° इत्यादिना उपधालोपः। स्थानिवद्भावात् द्विर्वचनादि। बहुलं छन्दसि इति अभ्यासस्य इत्वम्। पुरंदर। पू:सर्वयोर्दारिसहोः (पा.सू.३.२ ४१) इति खच्। खचि ह्रस्वः (पा.सू.६.४, ९४) इति ह्रस्वत्वम्। वाचंयमपुरंदरौ च (पा.सू.६.३.६९) इति निपातनात् अम्॥
triviṣṭidhā́tu pratimā́nam ójasas, tisró bhū́mīr nṛpate trī́ṇi rocanā́
átīdáṁ víśvam bhúvanaṁ vavakṣitha-, -aśatrúr indra janúṣā sanā́d asi

O God You are unrivaled Lord of this world consisting of the earth, the heaven and the middle region. You are the Prototype or the highest standard of Power and strength from all eternity and by Your great might. You are the Upholder of three luminaries i.e. the sun in the heaven, the lightning in mid–air and terrestrial fire on earth. You sustain all this universe. Therefore, You are to be adored by us.
(Griffith:) Of your great might there is a three counterpart, the three earths, Lord men and the three realms of light.
Above this whole world, Indra, you have waxen great: without a foe are you, nature, from of old.


triviṣṭidhā́tu, triviṣṭidhā́tu-.Acc.Sg.N; pratimā́nam, pratimā́na-.Nom/acc.Sg.N; ójasaḥ, ójas-.Gen.Sg.N; tisráḥ, trí-.Nom.Pl.F; bhū́mīḥ, bhū́mi-.Acc.Pl.F; nṛpate, nṛpáti-.Voc.Sg.M; trī́ṇi, trí-.Acc.Pl.N; rocanā́, rocaná-.Acc.Pl.N; áti, áti; idám, ayám.Nom/acc.Sg.N; víśvam, víśva-.Nom/acc.Sg.M/n; bhúvanam, bhúvana-.Nom/acc.Sg.N; vavakṣitha, √vakṣ.2.Sg.Prf.Ind.Act; aśatrúḥ, aśatrú-.Nom.Sg.M; indra, índra-.Voc.Sg.M; janúṣā, janúṣ-.Ins.Sg.M/n/f; sanā́t, sanā́t; asi, √as.2.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
हे नृपते नृणां पालयितरिन्द्र त्वम् ओजसः सर्वेषां प्राणिनां बलस्य प्रतिमानं प्रतिनिधिरसि। कीदृशं प्रतिमानम्। त्रिविष्टिधातु। धातुशब्दो रज्जुभागवचनः। यथा त्रिधातु पञ्चधातु वा शुल्वं करोति इति। यथा त्रिविष्टिस्त्रिगुणिता रज्जुः द्रढीयसी एवमिन्द्रोऽपि दृढतर इत्यर्थः। किंच त्वं तिस्रो भूमीः त्रीन् लोकान् त्रीणि रोचना त्रीणि तेजांसि दिवि आदित्याख्यम् अन्तरिक्षे वैद्युतरूपमग्निं पृथिव्याम् आहवनीयादिरूपेण वर्तमानं पार्थिवमग्निम् एवं त्रीन् लोकान् त्रीणि तेजांसि च अति ववक्षिथ अतिशयेन वोढुमिच्छसि। अपि च इदं विश्वं सर्वं भुवनं भूतजातं चातिवोढुमिच्छसि। सर्वस्य जगतः पालनेन त्वमेव सर्वेषां निर्वाहकः भवसीत्यर्थः। यस्मात् हे इन्द्र त्वं सनात् चिरकालादारभ्य जनुषा जन्मना जन्मप्रभृति अशत्रुः सपत्नरहितः असि॥ त्रिविष्टिधातु। त्रिधा त्रिप्रकारेण विष्ट्या प्रवेशनेन विधीयते क्रियते इति त्रिविष्टिधातुः त्रिगुणिता रज्जुः। विशेर्भावे क्तिन्। धाञः सितनिगमिमसि° (उ.सू.१.६९) इत्यादिना कर्मणि तुन्प्रत्ययः। कृदुत्तरपदप्रकृतिस्वरत्वम्। अत्र दृढरज्जुवाचकः शब्दस्तद्गतं दार्ढ्यं लक्षयित्वा तद्वति प्रतिमाने वर्तते। यथा माणवकेऽग्निशब्दः। तिस्रः। शसि – त्रिचतुरोः स्त्रियाम् इति तिस्रादेशः अन्तोदात्तः। अचि र ऋतः इति रेफादेशे उदात्तयणो हल्पूर्वात् इति विभक्तेरुदात्तत्वम्। ववक्षिथ। वह प्रापणे इत्यस्मात् इच्छासनि ढत्वकत्वषत्वानि। सन्यतः इति इत्वाभावश्छान्दसः। छान्दसे लिटि : अमन्त्रे° इति निषेधात् आम्प्रत्ययाभावः। जनुषा। जनेरुसिः॥
tvā́ṁ devéṣu prathamáṁ havāmahe, tvám babhūtha pṛ́tanāsu sāsahíḥ
sémáṁ naḥ kārúm upamanyúm udbhídam, índraḥ kṛṇotu prasavé rátham puráḥ

O Indra (Commander of the army) as you are the mightiest in our own army as well as that of our adversaries, therefore we regard and invoke you as the first and foremost among enlightened persons. You have been the victor in all battles. May Indra (Commander of the army) put foremost in the battle the chariot in the form of the air-craft etc. and may he always encourage educated artists for the benefit of the people of the State.
(Griffith:) We invocate you first among the Deities: you have become a mighty Conquer in fight.
May Indra fill with spirit this our singer’s heart, and make our chariot impetuous, foremost in attack.


tvā́m, tvám.Acc.Sg; devéṣu, devá-.Loc.Pl.M; prathamám, prathamá-.Acc.Sg.M; havāmahe, √hū.1.Pl.Prs.Ind.Med; tvám, tvám.Nom.Sg; babhūtha, √bhū.2.Sg.Prf.Ind.Act; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; sāsahíḥ, sāsahí-.Nom.Sg.M/f; , sá- ~ tá-.Nom.Sg.M; imám, ayám.Acc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; kārúm, kārú-.Acc.Sg.M; upamanyúm, upamanyú-.Acc.Sg.M; udbhídam, udbhíd-.Acc.Sg.M; índraḥ, índra-.Nom.Sg.M; kṛṇotu, √kṛ.3.Sg.Prs.Imp.Act; prasavé, prasavá-.Loc.Sg.M; rátham, rátha-.Acc.Sg.M; purás, purás.

(सायणभाष्यम्)
हे इन्द्र देवेषु प्रथमं श्रेष्ठं त्वां हवामहे यागार्थमाह्वयामहे। तथा त्वं पृतनासु संग्रामेषु ससहिः बभूथ शत्रूणामभिभवितासि। उत्तरार्धः परोक्षकृतः। सः इन्द्रः नः अस्माकं कारुं स्तुतीनां कर्तारम् उपमन्युम् उपमन्तारं सर्वज्ञम् उद्भिदं शत्रूणामुद्भेत्तारम् इमम् एवंगुणविशिष्टं पुत्रं कृणोतु करोतु। अपि च प्रसवे युद्धोत्पत्तावस्मदीयं रथं पुरः अन्येभ्यो रथेभ्यः पुरतो वर्तमानं करोतु। यद्वा। कारुमित्यादीनि रथविशेषणानि। कारुं युद्धस्य कर्तारम् उपमन्युम् उपगतेन प्राप्तेन मन्युना क्रोधेन युक्तम् उद्भिदं मार्गेऽवस्थितानां वृक्षादीनामुद्भेत्तारमतिशयेन भङ्क्तारम्॥ बभूथ। बभूथा ततन्थ जगृभ्म ववर्थेति निगमे इति निपातनात् इडभावः। स इमम्। सोऽचि लोपे चेत्पादपूरणम् इति सुलोपः। प्रसवे। षूङ् प्राणिप्रसवे। ऋदोरप्। थाथादिना उत्तरपदान्तोदात्तत्वम्॥
tváṁ jigetha ná dhánā rurodhitha-, -árbheṣv ājā́ maghavan mahátsu ca
tvā́m ugrám ávase sáṁ śiśīmasi-, áthā na indra hávaneṣu codaya

O Indra (Commander of the Army) possessing good wealth, possessing fourfold army you conquer your enemies in all battles whether small or great. You withhold not the riches. We accept you as our protector, as you are mighty and fierce for the wicked. Having taken shelter in you who are able to annihilate the force of your foes, we weaken the strength of our adversaries. Do you inspire us to do noble deeds. By fourfold army is meant the army consisting of elephants, chariots, cavalry and infantry.
(Griffith:) You have prevailed, and have not kept the booty back, in trifling battles in those of great account.
We make you keen, the Mighty One, relieve us: inspire us, Maghavan, when we defy the foe.


tvám, tvám.Nom.Sg; jigetha, √ji.2.Sg.Prf.Ind.Act; , ná; dhánā, dhána-.Acc.Pl.N; rurodhitha, √rudh.2.Sg.Prf.Ind.Act; árbheṣu, árbha-.Loc.Pl.M/n; ājā́, ājí-.Loc.Sg.M/f; maghavan, maghávan-.Voc.Sg.M; mahátsu, mahā́nt-.Loc.Pl.M/n; ca, ca; tvā́m, tvám.Acc.Sg; ugrám, ugrá-.Nom/acc.Sg.M/n; ávase, ávas-.Dat.Sg.N; sám, sám; śiśīmasi, √śā- ~ śī.1.Pl.Prs.Ind.Act; átha, átha; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; hávaneṣu, hávana-.Loc.Pl.N; codaya, √cud.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे इन्द्र त्वं जिगेथ शत्रून् जयसि। तथा धना शत्रुभ्योऽपहृतानि धनानि न रुरोधिथ नावरुणत्सि। स्तोतृभ्यः प्रयच्छसीत्यर्थः। हे मघवन् धनवन्निन्द्र अर्भेषु अल्पेषु आजा आजिषु संग्रामेषु महत्सु च प्रौढेषु संग्रामेषु च अवसे अस्माकं रक्षणार्थम् उग्रम् उद्गूर्णम् .अधिकबलं त्वां सं शिशीमसि स्तोत्रैस्तीक्ष्णीकुर्मः। अथ अनन्तरं हे इन्द्र त्वं हवनेषु युद्धार्थमाह्वानेषु सत्सु आगत्य नः अस्मान् चोदय संग्रामेषु प्रेरय। जयं प्रापयेत्यर्थः॥ जिगेथ। जि जये। लिटि थलि क्रादिनियमात् प्राप्तस्य इटः अचस्तास्वत्थल्यनिटो नित्यम् (पा.सू.७.२, ६१) इति प्रतिषेधः। सन्लिटोर्जेः इति अभ्यासादुत्तरस्य जकारस्य कुत्वम्। रुरोधिथ। क्रादिनियमात् इट्। आजा। सुपां सुलुक् इति सप्तमीबहुवचनस्य डादेशः। शिशीमसि। शो तनूकरणे। बहुलं छन्दसि इति विकरणस्य श्लुः। आदेचः° इति आत्वम्। द्विर्वचने बहुलं छन्दसि इति अभ्यासस्य इत्वम्। ई हल्यघोः इति ईकारान्तादेशः। इदन्तो मसिः॥
viśvā́héndro adhivaktā́ no astu-, áparihvṛtāḥ sanuyāma vā́jam
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

May Indra (President of the Assembly) who is destroyer of his enemies from all sides, be our instructor for ever. Never forsaken by him and free from crookedness, let us honor him by giving well-cooked food. May friends, noble persons, earth, firmament, river and ocean, light of the sun etc help us in advancement so that we miy become respectable everywhere.
(Griffith:) May Indra evermore be our Protector, and unimperilled may we win the booty.
This prayer of ours may Varuna grant and Mitra, and Aditi and Sindhu, Earth and Heaven.


viśvā́hā, viśvā́hā; índraḥ, índra-.Nom.Sg.M; adhivaktā́, adhivaktár-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; astu, √as.3.Sg.Prs.Imp.Act; áparihvṛtāḥ, áparihvṛta-.Nom.Pl.M; sanuyāma, √san.1.Pl.Prs.Opt.Act; vā́jam, vā́ja-.Acc.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
व्याख्यातेयं रोहिच्छ्यावा इति वर्गे (ऋ.सं.१.१००.१९)। इन्द्रः सर्वेष्वहःस्वस्माकं पक्षपातेन वक्ता भवतु। वयं चाकुटिलगतयः सन्त इन्द्रेण दत्तमन्नं लभामहे। यदस्माभिः प्रार्थितम् अस्मदीयं तन्मित्रादयः पूजितं कुर्वन्तु॥

(<== Prev Sūkta Next ==>)
 
tát ta indriyám paramám parācaír, ádhārayanta kaváyaḥ purédám
kṣamédám anyád divy ànyád asya, sám ī pṛcyate samanéva ketúḥ

O God! The wise sages from the times immemorial see the evidence of Your Supreme Power with external signs in this Your world Your power shines upon the earth in one form and in heaven in another form. The water also manifests Your Power. As an army engaged in battle is known by its flag, in the same manner, all the objects of this wonderful world manifest Your Glory like a banner.
(Griffith:) That highest Indra-power of yours is distant: that which is here sages possessed aforetime.
This one is on the earth, in heaven the other, and both unite as flag with flag in battle..


tát, sá- ~ tá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; indriyám, indriyá-.Nom/acc.Sg.N; paramám, paramá-.Nom/acc.Sg.N; parācaís, parācaís; ádhārayanta, √dhṛ.3.Pl.Iprf.Ind.Med; kaváyaḥ, kaví-.Nom.Pl.M; purā́, purā́; idám, ayám.Nom/acc.Sg.N; kṣamā́, kṣám-.Ins.Sg.F; idám, ayám.Nom/acc.Sg.N; anyát, anyá-.Nom/acc.Sg.N; diví, dyú- ~ div-.Loc.Sg.M; anyát, anyá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; sám, sám; ī, ī; pṛcyate, √pṛc.3.Sg.Prs.Ind.Pass; samanā́, samanā́; iva, iva; ketúḥ, ketú-.Nom.Sg.M.

(सायणभाष्यम्)
तत्ते इति अष्टर्चं दशमं सूक्तं कुत्सस्यार्षमैन्द्रं त्रैष्टुभम्। तथा चानुक्रान्तं – तत्तेऽष्टौ इति। तृतीये छन्दोमे निष्केवल्ये इदं सूक्तं निविद्धानम्। विश्वजितः इति खण्डे सूत्रितं – तत्त इन्द्रियमिति निष्केवल्यम् (आश्व.श्रौ.८.७) इति॥
हे इन्द्र ते त्वदीयं परमम् उत्कृष्टं तत् प्रसिद्धम् इदं वर्तमानम् इन्द्रियं बलं पुरा पूर्वस्मिन् काले कवयः क्रान्तदर्शिनः स्तोतारः पराचैः पराचीनं पराङ्मुखम्। यद्वा। पराचैः पराञ्चनैः। परागमनैर्युक्तम्। युद्धाभिमुखमेव अधारयन्त धृतवन्तः। अपि च अस्य इन्द्रस्य अन्यत् एकम् इदम् अग्न्याख्यं ज्योतिः क्षमा क्षमायां भूमौ वर्तते। अन्यत् अप्येकं सूर्याख्यं दिवि द्युलोके। ई तदिदमुभयविधमिन्द्रस्य ज्योतिः सं पृच्यते परस्परं संयुज्यते। रात्रावादित्योऽग्निना संयुक्तो भवति। अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे इति श्रुतेः। अहनि त्वग्निः सूर्येण संगच्छते। उद्यन्तं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे (तै.ब्रा.२.१.२.९ – १०) इति श्रुतेः। अनयोः परस्परसंगमने दृष्टान्तः। समनेव केतुः। समनशब्दः संग्रामवाची। यथा समने संग्रामे युध्यमानयोः उभयोः केतुर्ध्वजो ध्वजान्तरेण संयुज्यते तद्वत्॥ इन्द्रियम्। इन्द्रस्य लिङ्गं बलम्। इन्द्रियमिन्द्रलिङ्गम् इति घच्प्रत्ययान्तो निपात्यते। पराचैः। अव्ययमेतत् उच्चैर्नीचैरिति यथा। यास्कस्त्वाह – पराचैः पराञ्चनैः (निरु.११.२५) इति। क्षमा। सुपां सुलुक् इति सप्तम्या लुक्। ईमो मलोपः सांहितिकश्छान्दसः। समनेव। षम ष्टम अवैक्लव्ये। अन्येभ्योऽपि दृश्यते (पा.सू.३.३.१३०) इति युच्। सुपां सुलुक् इति सप्तम्या आकारः। इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च इति समासः॥
sá dhārayat pṛthivī́m papráthac ca, vájreṇa hatvā́ nír apáḥ sasarja
áhann áhim ábhinad rauhiṇáṁ ví-, áhan vyàṁsam maghávā śácībhiḥ

O men, you should know that the Sun who upholds the earth with his actions, who illuminates the world with his luster and having struck the lightning with his rays has extricated the waters, strikes the cloud, cutting off its shoulders (so to speak) has been created by God.
(Griffith:) He spread the wide earth out and firmly fixed it, smote with his thunderbolt and loosed the waters.
Maghavan with his puissance struck down Ahi, rent Rauhina to death and slaughtered Vyamsa.


, sá- ~ tá-.Nom.Sg.M; dhārayat, √dhṛ.3.Sg.Prs.Inj.Act; pṛthivī́m, pṛthivī́-.Acc.Sg.F; papráthat, √prath.3.Sg.Aor.Inj.Act; ca, ca; vájreṇa, vájra-.Ins.Sg.M; hatvā́, √han; nís, nís; apáḥ, áp-.Acc.Pl.F; sasarja, √sṛj.3.Sg.Prf.Ind.Act; áhan, √han.3.Sg.Iprf.Ind.Act; áhim, áhi-.Acc.Sg.M; ábhinat, √bhid.3.Sg.Iprf.Ind.Act; rauhiṇám, rauhiṇá-.Acc.Sg.M; , ví; áhan, √han.3.Sg.Iprf.Ind.Act; vyàṁsam, vyàṁsa-.Acc.Sg.M; maghávā, maghávan-.Nom.Sg.M; śácībhiḥ, śácī-.Ins.Pl.F.

(सायणभाष्यम्)
सः इन्द्रः पृथिवीम् असुरैः पीडितां भूमि धारयत् धृतवान्। पीडाराहित्येन स्थिताम् अकरोदित्यर्थः। तदनन्तरं पप्रथच्च तां भूमिं विस्तीर्णामकरोत्। अपि च वज्रेण आयुधेन हन्तव्यान् वृत्रादीन् हत्वा अपः वृष्ट्युदकानि निः ससर्ज मेघान्निर्गमयामास। एतदेव स्पष्टीक्रियते। अहिम्। अन्तरिक्षे वर्तमानं मेघम् अहन् वज्रेण वर्षणार्थमताडयत्। रौहिणम्। रौहिणो नाम कश्चिदसुरः। तं च वि अभिनत् व्यदारयत्। अपि च मघवा धनवानिन्द्रः शचीभिः आत्मीयैर्युद्धकर्मभिः व्यंसं विगतभुजं वृत्रासुरम् अहन् अवधीत्॥ पप्रथत्। पृथुं करोति प्रथयति। तत्करोति। इति णिच्। णाविष्ठवत्प्रातिपदिकस्य कार्यम् (पा.सू.६.४.१५५.१) इति वचनात् र ऋतो हलादेर्लघोः (पा.सू.६.४.१६१) इति ऋकारस्य रत्वम्। टेः इति टिलोपः। तस्य स्थानिवद्भावात् वृद्ध्यभावः। प्रथयतेर्लुङि चङि णिलोपः। द्विर्वचने चङ्यन्यतरस्याम् (पा.सू.६.१.२१८) इति चङः पूर्वस्योदात्तत्वम्। न णिलोपस्य स्थानिवत्त्वं, न पदान्त इत्यादिना स्वरविधिं प्रति तन्निषेधात्। पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः॥
sá jātū́bharmā śraddádhāna ójaḥ, púro vibhindánn acarad ví dā́sīḥ
vidvā́n vajrin dásyave hetím asya-, -ā́ryaṁ sáho vardhayā dyumnám indra

O Indra (Commander of the army etc.) armed with good weapons, nourisher or sustainer of all beings, having genuine faith in the performance of good deeds, highly educated you go on destroying the slave-like cities of a wicked ignoble person with your might. Use your thunderbolt or powerful weapon which augments happiness, against a plunderer and increase the strength and glory of the Aryas (noble-minded righteous persons).
(Griffith:) Armed with his bolt and trusting in his prowess he wandered shattering the forts of Dasas.
Cast your dart, knowing, Thunderer, at the Dasyu; increase the Arya’s might and glory, Indra.


, sá- ~ tá-.Nom.Sg.M; jātū́bharmā, jātū́bharman-.Nom.Sg.M; śraddádhānaḥ, śrád-√dhā-.Nom.Sg.M.Prs.Med; ójaḥ, ójas-.Nom/acc.Sg.N; púraḥ, púr-.Acc.Pl.F; vibhindán, √bhid.Nom.Sg.M.Prs.Act; acarat, √car.3.Sg.Iprf.Ind.Act; , ví; dā́sīḥ, dā́sī-.Acc.Pl.F; vidvā́n, √vid.Nom.Sg.M.Prf.Act; vajrin, vajrín-.Voc.Sg.M; dásyave, dásyu-.Dat.Sg.M; hetím, hetí-.Acc.Sg.F; asya, √as.2.Sg.Prs.Imp.Act; ā́ryam, ā́rya-.Nom/acc.Sg.N; sáhaḥ, sáhas-.Nom/acc.Sg.N; vardhaya, √vṛdh.2.Sg.Prs.Imp.Act; dyumnám, dyumná-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M.

(सायणभाष्यम्)
जातूभर्मा। जातू इत्यशनिमाचक्षते। भर्म आयुधम्। अशनिरूपमायुधं यस्य स तथोक्तः। यद्वा जातानां प्रजानां भर्ता। ओजः ओजसा बलेन निष्पाद्यं कार्यं श्रद्दधानः आदरातिशयेन कामयमानः एवंभूतः सः इन्द्रः दासीः दस्युसंबन्धीनि पुरः पुराणि विभिन्दन् विनाशयन् वि अचरत् विविधमगच्छत्। हे वज्रिन् वज्रवन् इन्द्र विद्वान् स्तुतीः विजानंस्त्वम् अस्य स्तोतुः दस्यवे उपक्षयकारिणे शत्रवे हेतिम् आयुधं विसृजेति शेषः। अपि च हे इन्द्र आर्यं सहः। आर्या विद्वांसः स्तोतारः। तदीयं बलं वर्धय अतिवृद्धं कुरु। तथा द्युम्नं तदीयं यशश्च प्रवर्धय॥ जातूभर्मा। जनी प्रादुर्भावे। अन्येष्वपि दृश्यते इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि डप्रत्ययः। जान् तूर्वतीति जातूः। तुर्वी हिंसार्थः। क्विपि राल्लोपः इति वलोपः। भ्रियते इति भर्म। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। जातूः भर्म यस्य। छान्दसो रेफलोपः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। पक्षान्तरे तु जनेर्निष्ठा। जनसनखनाम् इति आत्वम्। जातं सर्वं भर्म भर्तव्यं येन। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वर्णव्यापत्त्या अकारस्य ऊकारः॥
tád ūcúṣe mā́nuṣemā́ yugā́ni, kīrtényam maghávā nā́ma bíbhrat
upaprayán dasyuhátyāya vajrī́, yád dha sūnúḥ śrávase nā́ma dadhé

Let us also have name and fame which a Maghava (Noble Commander of an army) armed with all powerful Weapons, the son of a hero and himself acting like the sun that dispels darkness and thus gladdens all people has for the admirable destruction of robbers and thieves etc. and for the acquisition of wealth and reputation in human life, approaching learned and righteous persons.
(Griffith:) For him who thus has taught these human races, Maghavan, bearing a fame-worthy title,
Thunderer, drawing near to slay the Dasyus, has given himself the name of Son for glory.


tát, sá- ~ tá-.Nom/acc.Sg.N; ūcúṣe, √uc.Dat.Sg.M/n.Prf.Act; mā́nuṣā, mā́nuṣa-.Nom.Pl.N; imā́, ayám.Nom.Pl.N; yugā́ni, yugá-.Nom.Pl.N; kīrtényam, kīrténya-.Acc.Sg.N; maghávā, maghávan-.Nom.Sg.M; nā́ma, nā́man-.Acc.Sg.N; bíbhrat, √bhṛ.Nom.Sg.M.Prs.Act; upaprayán, √i.Nom.Sg.M.Prs.Act; dasyuhátyāya, dasyuhátya-.Dat.Sg.N; vajrī́, vajrín-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; ha, ha; sūnúḥ, sūnú-.Nom.Sg.M; śrávase, śrávas-.Dat.Sg.N; nā́ma, nā́man-.Acc.Sg.N; dadhé, √dhā.3.Sg.Prs/prf.Ind.Med.

(सायणभाष्यम्)
नाम शत्रूणां नामकं तत् इन्द्रस्य बलम् ऊचुषे उक्तवते स्तुवते यजमानाय कीर्तेन्यं कीर्तनीयं स्तुत्यम्। नामकं तद्बलं बिभ्रत् धारयन् मघवा धनवानिन्द्रः मानुषा मनुष्याणां संबन्धीनि इमा इमानि दृश्यमानानि युगानि अहोरात्रसंघनिष्पाद्यानि कृतत्रेतादीनि सूर्यात्मना निष्पादयतीति शेषः। किं पुनस्तन्नाम। दस्युहत्याय दस्यूनां वृत्रादीनां हननाय उपप्रयन् गृहसमीपान्निर्गच्छन् वज्री वज्रवान् सूनुः शत्रूणां प्रेरयितेन्द्रः यद्ध यत् खलु नाम शत्रूणां नामकं श्रवसे जयलक्षणाय यशसे दधे धृतवान्॥ ऊचुषे। ब्रूञ् व्यक्तायां वाचि। ब्रुवो वचिः। लिटः क्वसुः। वचिस्वपि। इत्यादिना संप्रसारणम्। चतुर्थ्येकवचने भसंज्ञायां वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। क्वसुप्रत्ययाद्युदात्तत्वम्। कीर्तेन्यम्। कॄत संशब्दने। कृत्यार्थे तवैकेन्” इति केन्यप्रत्ययः। मघवा। मघशब्दात् छन्दसीवनिपौ इति मत्वर्थीयो वनिप्। बिभ्रत्। डुभृञ् धारणपोषणयोः। शतरि जुहोत्यादित्वात् शपः श्लुः। भृञामित् इति अभ्यासस्य इत्वम्। नाभ्यस्ताच्छतुः इति नुमागमप्रतिषेधः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्॥
tád asyedám paśyatā bhū́ri puṣṭáṁ, śrád índrasya dhattana vīryā̀ya
sá gā́ avindat só avindad áśvān, sá óṣadhīḥ só apáḥ sá vánāni

O men! behold this vast and extensive truthful conduct of the commander of the army who being like the sun has got the lands, has obtained great substances, herbs and plants, waters and forests or the rays of the sun, utilizing properly all of them. Hold him as example for virility.
(Griffith:) See this abundant wealth that he possesses, and put your trust in Indra’s hero vigour.
He found the cattle, and he found the horses, he found the plants, the forests and the waters.


tát, sá- ~ tá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; idám, ayám.Nom/acc.Sg.N; paśyata, √paś.2.Pl.Prs.Imp.Act; bhū́ri, bhū́ri-.Acc.Sg.N; puṣṭám, √puṣ.Nom/acc.Sg.M/n; śrát, śrád (√dhā-, √kṛ-); índrasya, índra-.Gen.Sg.M; dhattana, √dhā.2.Pl.Prs.Imp.Act; vīryā̀ya, vīryà-.Dat.Sg.N; , sá- ~ tá-.Nom.Sg.M; gā́ḥ, gáv- ~ gó-.Acc.Pl.M; avindat, √vid.3.Sg.Iprf.Ind.Act; sáḥ, sá- ~ tá-.Nom.Sg.M; avindat, √vid.3.Sg.Iprf.Ind.Act; áśvān, áśva-.Acc.Pl.M; sáḥ, sá- ~ tá-.Nom.Sg.M; óṣadhīḥ, óṣadhī-.Acc.Pl.F; sáḥ, sá- ~ tá-.Nom.Sg.M; apáḥ, áp-.Acc.Pl.F; , sá- ~ tá-.Nom.Sg.M; vánāni, vána-.Nom/acc.Pl.N.

(सायणभाष्यम्)
हे ऋत्विग्यजमानलक्षणा जनाः अस्य इन्द्रस्य तत् इदं वीर्यं पुष्टं प्रवृद्धम्। अत एव भूरि विस्तीर्णं पश्यत आलोकयत। तस्मै च वीर्याय श्रत धत्तन बहुमानं कुरुत। किं पुनस्तद्वीर्यमिति चेत् उच्यते। सः इन्द्रः पणिभिरपहृता: गाः येन वीर्येण अविन्दत् अलभत। तथा तैरपहृतान् अश्वान् सः इन्द्रो येन अविन्दत्। अपि च सः इन्द्रः ओषधीः ओषध्युपलक्षितां सर्वां भूमिं येन वीर्येणालभत। तथा वृत्रेण निरुद्धाः अपः वृष्ट्युदकानि सः इन्द्रो येनालभत। तथा वनानि वननीयानि संभजनीयानि धनानि सः इन्द्रो येन वीर्येण प्राप्नोत्॥ धत्तन।तप्तनप्तनथनाश्च इति तस्य तनादेशः। अविन्दत्। विद्लृ लाभे। शे मुचादीनाम् इति नुम्॥
bhū́rikarmaṇe vṛṣabhā́ya vṛ́ṣṇe, satyáśuṣmāya sunavāma sómam
yá ādṛ́tyā paripanthī́va śū́raḥ-, -áyajvano vibhájann éti védaḥ

We respectfully offer much wealth to Indra (Commander of the army) who is doer of many noble deeds, the miner of happiness and joy or showerer of benefits, the possessor of true strength, the hero who takes away wealth from thieves and robbers who do not perform Yajnas and other noble deeds and who are miserly and gives them respectfully to righteous wise men. You should also do like wise.
(Griffith:) To him the truly strong, whose deeds are many, to him the strong Bull let us pour the Soma.
The Hero, watching like a thief in ambush, goes parting the possessions of the godless.


bhū́rikarmaṇe, bhū́rikarman-.Dat.Sg.M; vṛṣabhā́ya, vṛṣabhá-.Dat.Sg.M; vṛ́ṣṇe, vṛ́ṣan-.Dat.Sg.M; satyáśuṣmāya, satyáśuṣma-.Dat.Sg.M; sunavāma, √su.1.Pl.Prs.Sbjv.Act; sómam, sóma-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; ādṛ́tya, √dṛ- ~ dṝ; paripanthī́, paripanthín-.Nom.Sg.M; iva, iva; śū́raḥ, śū́ra-.Nom.Sg.M; áyajvanaḥ, áyajvan-.Gen.Sg.M/f/n; vibhájan, √bhaj.Nom.Sg.M.Prs.Act; éti, √i.3.Sg.Prs.Ind.Act; védaḥ, védas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
भूरिकर्मणे बहुविधेन शत्रुवधादिरूपेण कर्मणा युक्ताय वृषभाय वृषभवत् सर्वेषु देवेषु श्रेष्ठाय वृष्णे सेचनसमर्थाय सत्यशुष्माय अवितथबलायेन्द्राय तदर्थं सोमं सुनवाम होमार्थं रसरूपं करवाम। शूरः शौर्योपेतः यः इन्द्रः आदृत्य धनविषयमादरं कृत्वा अयज्वनः अयजमानस्य वेदः धनं विभजन् तस्मात् अयजमानाद्विभक्तं कुर्वन्नपहरन् एति। यजमानेभ्यस्तद्धनं दातुं गच्छति। तत्र दृष्टान्तः। परिपन्थीव। यथा मार्गनिरोधकश्चोरो गच्छतां पुण्यपुरुषाणां धनं बलात्कारेणापहृत्य गच्छति तद्वत्॥ आदृत्य। दृङ् आदरे। समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा.सू.७.१.३७)। तस्य स्थानिवद्भावेन कृत्त्वे सति ह्रस्वस्य पिति कृति इति तुक्। परिपन्थीव। छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि (पा.सू.५, २.८९) इति इनिप्रत्ययान्तो निपात्यते॥
tád indra préva vīryàṁ cakartha, yát sasántaṁ vájreṇā́bodhayó him
ánu tvā pátnīr hṛṣitáṁ váyaś ca, víśve devā́so amadann ánu tvā

O Indra! (Commander of the army), You do perform glorious deeds when you awaken a careless enemy with your thunderbolt or powerful weapon. Then the wives, enlightened persons and all wise men themselves are very much pleased and exulted.
(Griffith:) Well did you do that hero deed, O Indra, in waking with your bolt the slumbering Ahi.
in you, delighted, Dames divine rejoiced them, the flying Maruts and all Deities were joyful.


tát, sá- ~ tá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; prá, prá; iva, iva; vīryàm, vīryà-.Nom/acc.Sg.N; cakartha, √kṛ.2.Sg.Prf.Ind.Act; yát, yá-.Nom/acc.Sg.N; sasántam, √sas.Acc.Sg.M.Prs.Act; vájreṇa, vájra-.Ins.Sg.M; ábodhayaḥ, √budh.2.Sg.Iprf.Ind.Act; áhim, áhi-.Acc.Sg.M; ánu, ánu; tvā, tvám.Acc.Sg; pátnīḥ, pátnī-.Nom.Pl.F; hṛṣitám, √hṛṣ.Nom/acc.Sg.M/n; váyaḥ, ví-.Nom.Pl.M; ca, ca; víśve, víśva-; devā́saḥ, devá-.Nom.Pl.M; amadan, √mad.3.Pl.Iprf.Ind.Act; ánu, ánu; tvā, tvám.Acc.Sg.

(सायणभाष्यम्)
हे इन्द्र तत् वीर्यं वीरकर्म प्रेव चकर्थ प्रख्यातमिवाकार्षीः। किं पुनस्तद्वीर्यम्। ससन्तं स्वपन्तं मदोन्मत्तम् अहिं वृत्रं वज्रेण कुलिशेन यत् येन वीर्येण त्वम् अबोधयः। प्रबुद्धः सन् मया सह युद्धं करोत्विति हृषितं तादृशस्य वृत्रस्य हननेन प्राप्तहर्षं त्वाम् अनु पश्चात् पत्नीः देवपत्न्यः अमदन् हर्षं प्राप्ताः। अपि च वयश्च गमनशीला मरुतोऽपि तथा विश्वे देवासः अन्ये च सर्वे देवाः त्वाम् अनु पश्चात् अमदन अमाद्यन्॥ ससन्तम्। षस स्वप्ने। अदादित्वात् शपो लुक्। पत्नीः। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। अमदन्। मदी हर्षे। व्यत्ययेन शप्॥
śúṣṇam pípruṁ kúyavaṁ vṛtrám indra, yadā́vadhīr ví púraḥ śámbarasya
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O Indra (Commander of the Army) when you destroy the cities or forts of the wicked enemy as the sun destroys the mighty cloud that causes barley and other corns to grow and which fill up the waters of the rivers and as he demolishes the cities or bands of powerful raining cloud, then let friends, noble persons, earth, firmament river and ocean, light of the sun, be the cause of our respectability.
(Griffith:) As you have smitten Susna, Pipru, Vrtra and Kuyava, and Sambara’s forts O Indra.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


śúṣṇam, śúṣṇa-.Acc.Sg.M; píprum, pípru-.Acc.Sg.M; kúyavam, kúyava-.Acc.Sg.M; vṛtrám, vṛtrá-.Acc.Sg.M; indra, índra-.Voc.Sg.M; yadā́, yadā́; ávadhīḥ, √vadh.2.Sg.Aor.Ind.Act; , ví; púraḥ, púr-.Acc.Pl.F; śámbarasya, śámbara-.Gen.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे इन्द्र त्वं शुष्णादींश्चतुरोऽसुरान् यदा अवधीः हतवानसि तदानीं शम्बरस्य असुरस्य पुरः नगराणि वि दारितवानसि। असुराणां मुख्येषु हतेष्वन्यान्यन्यप्यसुरपुराणि विदीर्णानि आसन्नित्यर्थः। यदनेन सूक्तेन प्रार्थितमस्मदीयं तत् मित्रादयः ममहन्तां पूजितं कुर्वन्तु। शुष्णम्। शुष शोषणे। अन्तर्भावितण्यर्थात् तृषिशुषिरसिभ्यः किच्च (उ.सू.३.२९२) इति नप्रत्ययः। नित्। इत्यनुवृत्तेराद्युदात्तत्वम्। पिप्रुम्। पॄ” पालनपूरणयोः, पृ इत्येके। औणादिक कुप्रत्ययः। छन्दस्युभयथा इति तस्य सार्वधातुकत्वे सति शप्। जुहोत्यादित्वात् श्लुः। अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। कुयवम्। यवो यवनं मिश्रणम्। कुत्सितं यवनमस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। शम्बरस्य। शमयतीति शम्ब आयुधम्। शमेर्बन् (उ.सू.४.५३४)। ततो मत्वर्थीयो रप्रत्ययः॥

(<== Prev Sūkta Next ==>)
 
yóniṣ ṭa indra niṣáde akāri, tám ā́ ní ṣīda svānó nā́rvā
vimúcyā váyo vasā́yā́śvān, doṣā́ vástor váhīyasaḥ prapitvé

O Indra (Dispenser of Justice) the seat has been prepared by us – members for you to sit upon, hasten to sit upon it as a neighing horse (hastens to go to the destination). In order to protect your life, loosen your horses and yoke fire etc. which take you soon to distant places carrying you day and night.
(Griffith:) The altar has been made for you to rest on: come like a panting courser and be seated.
Loosen your flying Steeds, set free your Horses who bear you swiftly near at eve and morning.


yóniḥ, yóni-.Nom.Sg.M; te, tvám.Dat/gen.Sg; indra, índra-.Voc.Sg.M; niṣáde, niṣád-.Dat.Sg.F; akāri, √kṛ.3.Sg.Aor.Ind.Pass; tám, sá- ~ tá-.Acc.Sg.M; ā́, ā́; , ní; sīda, √sad.2.Sg.Prs.Imp.Act; svānáḥ, √sū.Nom.Sg.M.Prs.Med; , ná; árvā, árvan-.Nom.Sg.M; vimúcya, √muc; váyaḥ, váyas-.Nom/acc.Sg.N; avasā́ya, √sā- ~ si; áśvān, áśva-.Acc.Pl.M; doṣā́, doṣā́-.Ins.Sg.F; vástoḥ, vástu-.Gen.Sg.F; váhīyasaḥ, váhīyaṁs-.Acc.Pl.M; prapitvé, prapitvá-.Loc.Sg.N.

(सायणभाष्यम्)
योनिः इति नवर्चम् एकादशं सूक्तं कुस्सस्यार्षं त्रैष्टुभम् ऐन्द्रम्। योनिर्नव इत्यनुक्रान्तम्। सूक्तविनियोगो लैङ्गिकः॥
हे इन्द्र योनिः वेद्याख्य स्थानं ते तव निषदे निषदनाय उपवेशनाय अकारि कृतमस्माभिः प्रकल्पितमभूत्। तं योनिम् आ नि षीद शीघ्रमागत्य तत्रोपविश। शीघ्रागमने दृष्टान्तः। स्वानो नार्वा। अर्वा इति अश्वनाम। यथाश्वः स्वानो हेषाशब्दं कुर्वन् स्वकीयं स्थानं शीघ्रमागच्छति तद्वत्। किं कृत्वा। वयः अश्वबन्धनार्थान् रश्मीन् विमुच्य रथाद्विश्लिष्य तथा अश्वान् रथे योजितांश्च तुरगान् अवसाय विमुच्य। अत्र निरुक्तम् – अवसायाश्वानिति स्यतिरुपसृष्टो विमोचने (निरु.१.१७) इति। कीदृशानश्वान्। प्रपित्वे यागकाले प्राप्ते। प्रपित्वे प्राप्तेऽभीकेऽभ्यक्ते (निरु.३.२०) इति यास्कः। दोषा रात्रौ वस्तोः अहनि च वहीयसः आदरातिशयेन वोढॄन्। निषदे। सदेः संपदादिलक्षणो भावे क्विप्। स्वानः। स्यमु स्वन ध्वन शब्दे। बहुलवचनात् कर्तरि घरञ्। कर्षात्वतः° इत्यन्तोदात्तत्वम्। वयः। वियन्ति रथेन सह संगच्छन्ते इति विशब्देन रश्मयः उच्यन्ते। वी गत्यादिषु। औणादिकः इप्रत्ययः टिलोपश्च। द्वितीयार्थे प्रथमा। अवसाय। षो अन्तकमर्णि।आदेचः° इति आत्वम्। समासेऽनञ्पूर्वे॰ इति क्त्वो ल्यबादेशः। वहीयसः। वह प्रापणे। तृजन्तात् वोढृशब्दात् तुश्छन्दसि इति ईयसुन्। तुरिष्ठेमेयःसु इति तृलोपे कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् तदाश्रितस्य ओत्वस्याप्यभावे तृलोप एव क्रियते॥
ó tyé nára índram ūtáye gur, nū́ cit tā́n sadyó ádhvano jagamyāt
devā́so manyúṁ dā́sasya ścamnan, té na ā́ vakṣan suvitā́ya várṇam

Those persons who come to Indira (President of the Assembly or the commander of the army) to solicit his protection, may he quickly direct them to tread upon the path of righteousness. May the learned remove the wrath of their servants and make their attendants to obey them properly.
(Griffith:) These men have come to Indra for assistance: shall he not quickly come upon these pathways?
May the Deities quell the fury of the Dasa, and may they lead our folk to happy fortune.


ā́, ā́; u, u; tyé, syá- ~ tyá-; náraḥ, nár-.Nom.Pl.M; índram, índra-.Acc.Sg.M; ūtáye, ūtí-.Dat.Sg.F; guḥ, √gā.3.Pl.Aor.Inj.Act; , nú; cit, cit; tā́n, sá- ~ tá-.Acc.Pl.M; sadyás, sadyás; ádhvanaḥ, ádhvan-.Acc.Pl.M; jagamyāt, √gam.3.Sg.Prf.Opt.Act; devā́saḥ, devá-.Nom.Pl.M; manyúm, manyú-.Acc.Sg.M; dā́sasya, dā́sa-.Gen.Sg.M; ścamnan, √ścam.3.Pl.Prs.Inj/sbjv.Act; , sá- ~ tá-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; vakṣan, √vah.3.Pl.Aor.Sbjv.Act; suvitā́ya, suvitá-.Dat.Sg.N; várṇam, várṇa-.Acc.Sg.M.

(सायणभाष्यम्)
त्ये ते नरः यज्ञस्य नेतारो यजमानाः ऊतये रक्षणाय इन्द्रम् ओ। आ उ इत्येतन्निपातद्वयसमुदायः आकारार्थः। आ गुः आगच्छन्ति। स चेन्द्र आगतान् तान् नू चित् क्षिप्रं सद्यः तदानीमेव अध्वनः अनुष्ठानमार्गान् जगम्यात् गमयतु प्रापयतु। देवासः सर्वे देवाः दासस्य उपक्षपयितुः असुरस्य मन्युं क्रोधं श्चम्नन् भक्षयन्तु हिंसन्त्वित्यर्थः। अपि च ते देवाः नः अस्माकं सुविताय सुष्ठु प्राप्तव्याय यज्ञाय वर्णम् अनिष्टनिवारकमिन्द्रम् आ वक्षन् आवहन्तु आनयन्तु॥ जगम्यात्। गमेः अन्तर्भावितण्यर्थात् लिङि बहुलं छन्दसि इति शपः श्लुः। श्चम्नन्। चमु अदने। लेटि व्यत्ययेन श्ना। शकारोपजनश्छान्दसः। यद्वा। श्चम्नातिः प्रकृत्यन्तरं हिंसार्थं द्रष्टव्यम्। वक्षन्। वह प्रापणे। लेटि सिब्बहुलं लेटि इति सिप्। ढत्वकत्वषत्वानि। सुविताय। सुपूर्वादेतेः कर्मणि निष्ठा। तन्वादित्वात् उवङ्। सूपमानात् क्तः इत्युत्तरपदान्तोदात्तत्वम्। वर्णम्। वृञ् वरणे। अस्मादन्तर्भावितण्यर्थात् कॄजॄवृसिद्रुपन्यनिस्वपिभ्यो निच्च (उ.सू.३.२९०) इति नप्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
áva tmánā bharate kétavedāḥ-, áva tmánā bharate phénam udán
kṣīréṇa snātaḥ kúyavasya yóṣe, haté té syātām pravaṇé śíphāyāḥ

If a Government servant knowing the nature of wealth misappropriates the public funds or a man of the public takes as bribe the money belonging to the State and increased with compound interest, both of them are ruined like the two quarrelous and jealous wives of a man committing suicide by drowning themselves in the flow or current of a river.
(Griffith:) He who has only wish as his possession casts on himself, casts foam amid the waters.
Both wives of Kuyava in milk have bathed them: may they be drowned within the depth of Sipha.


áva, áva; tmánā, tmán-.Ins.Sg.M; bharate, √bhṛ.3.Sg.Prs.Ind.Med; kétavedāḥ, kétavedas-.Nom.Sg.M/f; áva, áva; tmánā, tmán-.Ins.Sg.M; bharate, √bhṛ.3.Sg.Prs.Ind.Med; phénam, phéna-.Acc.Sg.M; udán, udán-.Loc.Sg.N; kṣīréṇa, kṣīrá-.Ins.Sg.N; snātaḥ, √snā.3.Du.Prs.Ind.Act; kúyavasya, kúyava-.Gen.Sg.M; yóṣe, yóṣā-.Nom.Du.F; haté, √han.Nom.Du.F; , sá- ~ tá-.Nom.Du.F; syātām, √as.3.Du.Prs.Opt.Act; pravaṇé, pravaṇá-.Loc.Sg.N; śíphāyāḥ, śíphā-.Gen.Sg.F.

(सायणभाष्यम्)
केतवेदाः केतं ज्ञातं वेदः परेषां धनं येन स तादृशः कुयवनामासुरः त्मना आत्मना स्वयमेव अव भरते ज्ञातं परेषां धनमपहरति। अपि च सोऽसुरः उदन् उदकेऽन्तर्वर्तमानः सन् फेनं फेनयुक्तमुदकमात्मना स्वयमेव अव भरते अपहरति। क्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन कुयवस्य असुरस्य योषे भार्ये स्नातः स्नानं कुर्वाते। तादृश्यौ स्त्रियौ शिफायाः। शिफा नाम नदी। तस्याः प्रवणे निम्ने प्रवेष्टुमशक्येऽगाधप्रदेशे हते नष्टे स्यातां भवेताम्। हे इन्द्र त्वं परेषां धनमपहृत्य अन्यैर्दुरवगाहे उदकस्य मध्ये वर्तमानं कुयवं सकुटुम्बमवधीरित्यर्थः॥ त्मना। मन्त्रेष्वाङ्यादेरात्मनः। इत्याकारलोपः। भरते। हृञ् हरणे। हृग्रहोर्भः ० इति भत्वम्। केतवेदाः। कित ज्ञाने। कर्मणि घञ्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। उदन्। पद्दन् इत्यादिनोदकशब्दस्य उदन्नादेशः। सुपां सुलुक् इति सप्तम्या लुक्॥
yuyópa nā́bhir úparasyāyóḥ, prá pū́rvābhis tirate rā́ṣṭi śū́raḥ
añjasī́ kuliśī́ vīrápatnī, páyo hinvānā́ udábhir bharante

A King who is like the navel or the center of men that unite all and who like clouds are the givers of various prosperity to the public, charms all by his noble conduct. He being a hero and destroyer of his enemies, shines forth along with prosperous subjects. He grows more and more. As flowing rivers with their water fill the ocean, so virtuous, prosperous and famous subjects who regard the brave king as their husband, fill him with riches.
(Griffith:) This has his kinship checked who lives beside us: with ancient streams forth speeds and rules the Hero,
& ntilde; jasi, Kulisi, and Virapatni, delighting him, bear milk upon their waters.


yuyópa, √yup.3.Sg.Prf.Ind.Act; nā́bhiḥ, nā́bhi-.Nom.Sg.F; úparasya, úpara-.Gen.Sg.M; āyóḥ, āyú-.Gen.Sg.M; prá, prá; pū́rvābhiḥ, pū́rva-.Ins.Pl.F; tirate, √tṝ.3.Sg.Prs.Ind.Med; rā́ṣṭi, √rāj.3.Sg.Prs.Ind.Act; śū́raḥ, śū́ra-.Nom.Sg.M; añjasī́, añjasī́-.Nom.Sg.F; kuliśī́, kuliśín-.Nom.Sg.M; vīrápatnī, vīrápatnī-.Nom.Sg.F; páyaḥ, páyas-.Nom/acc.Sg.N; hinvānā́ḥ, √hi.Nom.Pl.F.Prs.Med; udábhiḥ, udán-.Ins.Pl.N; bharante, √bhṛ.3.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
उपरस्य उदकमध्ये उप्तस्य अवस्थितस्य आयोः परेषामुपद्रवार्थमितस्ततो गच्छतः कुयवस्यासुरस्य नाभिः संनद्धम् आवसनस्थानं युयोप गूढमासीत्। यथान्यैर्न दृश्यते सोऽसुरस्तथाकरोदित्यर्थः। अपि च पूर्वाभिः पूरयित्रीभिरात्मनापहृताभिरद्भिः प्र तिरते सोऽसुरः प्रवर्धते। स च शूरः शौर्योपेतः राष्टि राजते च। आत्मीयेन शौर्येण लोके प्रख्यातो भवतीत्यर्थः। तमिममसुरम् अञ्जसी आञ्जस्योपेता कुलिशी कुलं शातयन्ती वीरपत्नी वीरस्य पालयित्री एतत्संज्ञिकास्तिस्रो नद्यः पयः पयसा तत्संबन्धिना सारभूतेनोदकेन हिन्वानाः प्रीणयन्त्यः उदभिः आत्मीयैरुदकैः भरन्ते धारयन्ति॥ युयोप। युप विमोहने। नाभिः। नहो भश्च (उ.सू.४.५६५) इति इञ्प्रत्ययः। राष्टि। राजृ दीप्तौ। बहुलं छन्दसि इति शपो लुक्। व्रश्चादिना षत्वे ष्टुत्वम्। पयः। सुपां सुलुक्° इति तृतीयाया लुक्। हिन्वानाः। हिविः प्रीणनार्थः। इदित्त्वात् नुम्। अस्मात्ताच्छीलिकश्चानश्। आगमानुशासनस्यानित्यत्वात् मुगभावः। चानशो लसार्वधातुकत्वाभावात् तत्स्वराभावे चित्स्वर एव शिष्यते॥
práti yát syā́ nī́thā́darśi dásyor, óko nā́chā sádanaṁ jānatī́ gāt
ádha smā no maghavañ carkṛtā́d ít-, mā́ no maghéva niṣṣapī́ párā dāḥ

The subjects justly protected by the President of the Assembly etc. from thieves and robbers are seen as a well-guarded dwelling place. Knowing well that they are well-protected, they come and go to their houses. O President of the Assembly or Commander of the Army, do not cast us away as a libertine throws away wealth. Do not act against our interests.
(Griffith:) Soon as this Dasyu’s traces were discovered, as she who knows her home, he sought the dwelling.
Now think you of us, Maghavan, nor cast us away as doth a profligate his treasure.


práti, práti; yát, yá-.Nom/acc.Sg.N; syā́, syá- ~ tyá-.Nom.Sg.F; nī́thā, nī́thā-.Nom.Sg.F; ádarśi, √dṛś.3.Sg.Aor.Ind.Pass; dásyoḥ, dásyu-.Gen.Sg.M; ókaḥ, ókas-.Nom/acc.Sg.N; , ná; ácha, ácha; sádanam, sádana-.Nom/acc.Sg.N; jānatī́, √jñā.Nom.Sg.F.Prs.Act; gāt, √gā.3.Sg.Aor.Inj.Act; ádha, ádha; sma, sma; naḥ, ahám.Acc/dat/gen.Pl; maghavan, maghávan-.Voc.Sg.M; carkṛtā́t, √kṝ.2.Sg.Prs.Imp.Act; ít, ít; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; maghā́, maghá-.Acc.Pl.N; iva, iva; niṣṣapī́, niṣṣapín-.Nom.Sg.M; párā, párā; dāḥ, √dā.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
यत् यदा नीथा नयनहेतुभूता स्या सा पदवी प्रति अदर्शि अस्माभिर्दृष्टाभूत् सा च पदवी दस्योः उपक्षपयितुः कुयवस्यासुरस्य सदनं गृहम् अच्छ आभिमुख्येन गात् गता प्राप्ता। तत्र दृष्टान्तः। जानती स्वकीयं वत्सम् अभिजानती गौः ओको न निवासस्थानं स्वकीयं गोष्ठं यथा ऋजु प्राप्नोति। तद्वन्मार्गोऽप्यसुरगृहं प्राप्त इत्यर्थः। अध स्म अथानन्तरमेव हे मघवन् धनवन्निन्द्र चर्कृतात् पुनःपुनस्तेनासुरेण कृतादुपद्रवात् नः अस्मान् रक्षेति शेषः। इत् इत्यवधारणे। अस्मान् रक्षैव नः अस्मान् मा परा दाः मा परित्याक्षीः। अस्माभिर्ज्ञातेन मार्गेण गत्वा अस्मदुपद्रवकारिणमसुरं जहीति तात्पर्यार्थः। तत्र व्यतिरेके दृष्टान्तोऽभिधीयते। मघेव निष्षपी। यथा विनिर्गतसपो विनिर्गतशेपः यथेष्टचारी दासीपतिः मघेव यथा धनान्यस्थाने परित्यजति तथास्मान् मा परित्याक्षीरित्यर्थः। अत्र निरुक्तं – निष्पपी स्त्रीकामो भवति विनिर्गतसपः। सपः सपतेः स्पृशतिकर्मणः। मा नो मघेव निष्षपी परा दाः। स यथा धनानि विभजति मा नस्त्वं तथा परा दाः (निरु.५.१६) इति॥ नीथा। णीञ् प्रापणे। हनिकुषिनीरमिकाशिभ्यः क्थन् इति करणे क्थन्प्रत्ययः। गात्। एतेर्लुङि इणो गा लुङि इति गादेशः। गातिस्था इति सिचो लुक्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। चर्कृतात्। करोतेर्यङ्लुगन्तात् निष्ठा इति क्तप्रत्ययः। मघाऽइव। शेश्छन्दसि। इति शेर्लोपः। निष्षपी। षप समवाये। सपति समवैति योन्या संगच्छते इति सपः शेपः। पचाद्यच्। निर्गतो नित्योद्धृतः सपः शेपो यस्य स स्त्रीव्यसनी निष्षपः। वर्णव्यापत्त्या ईकारः। दाः। डुदाञ् दाने। लुङि गातिस्था इति सिचो लुक्। न माड्योगे इत्यडभावः॥
sá tváṁ na indra sū́rye só apsú-, -anāgāstvá ā́ bhaja jīvaśaṁsé
mā́ntarām bhújam ā́ rīriṣo naḥ, śráddhitaṁ te mahatá indriyā́ya

O Indra (President of the Assembly), As we have trust in your mighty power and great wealth, do not in any way harm our subjects that are always to be protected. Give us a share of sun-light or vital power, calmness of the waters, sinlessness and good reputation on account of good conduct.
(Griffith:) Indra, as such, give us a share of sunlight, of waters, sinlessness, and reputation.
Do you no harm to our yet unborn offspring: our trust is in your mighty Indra-power.


, sá- ~ tá-.Nom.Sg.M; tvám, tvám.Nom.Sg; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; sū́rye, sū́rya-.Loc.Sg.M; sáḥ, sá- ~ tá-.Nom.Sg.M; apsú, áp-.Loc.Pl.F; anāgāstvé, anāgāstvá-.Loc.Sg.N; ā́, ā́; bhaja, √bhaj.2.Sg.Prs.Imp.Act; jīvaśaṁsé, jīvaśaṁsá-.Loc.Sg.N; mā́, mā́; ántarām, ántara-.Acc.Sg.F; bhújam, bhúj-.Acc.Sg.F; ā́, ā́; rīriṣaḥ, √riṣ.2.Sg.Aor.Inj.Act; naḥ, ahám.Acc/dat/gen.Pl; śráddhitam, śrád-√dhā-.Nom/acc.Sg.M/n; te, tvám.Dat/gen.Sg; mahaté, mahā́nt-.Dat.Sg.M/n; indriyā́ya, indriyá-.Dat.Sg.N.

(सायणभाष्यम्)
हे इन्द्र सः त्वं नः अस्मान् सूर्ये सर्वस्य प्रेरके आदित्ये आ भज आभाजय आभिमुख्येन भक्तान संभक्तान् कुरु। तथा सः त्वम् अप्सु अब्देवतासु अस्मानाभाजय। अपि च जीवशंसे जीवैः प्राणिभिः शंसनीये कामयितव्ये अनागास्त्वे अपापत्वे पापरहित्येऽस्मानाभाजय। अपि च नः अस्माकम् अन्तरां गर्भरूपेण अन्तर्वर्तमानां भुजं पालयित्रीं प्रजाम् आ समन्तात् मा रीरिषः मा हिंसीः। ते तव महते प्रभूताय इन्द्रियाय बलाय श्रद्धितम् अस्माभिः श्रद्धानं कृतम्। त्वदीयं बलं बहुमानपूर्वकं स्तुम इत्यर्थः। तस्मात्तादृशबलयुक्तस्त्वं मा रीरिष इति पूर्वेण संबन्धः॥ अनागास्त्वे। न विद्यते आगः पापं यस्य सोऽनागाः। तस्य भावस्तत्त्वम्। छान्दस उपधादीर्घः। जीवशंसे। शंसु स्तुतौ। कर्मणि घञ्। थाथादिना उत्तरपदान्तोदात्तत्वम्। भुजम्। भुनक्ति पालयतीति भुक् प्रजा। क्विप्। रीरिषः। रिष हिंसायाम्। स्वार्थे ण्यन्तात् अस्मात् लुङि चङि णिलोपे उपधाह्रस्वत्वादीनि। छान्दसं पदकालीनमभ्यासह्रस्वत्वम्। श्रद्धितम्। श्रच्छब्दस्य ऊर्यादित्वेन (पा.सू.१.४.६१) गतित्वात् गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरत्वम्॥
ádhā manye śrát te asmā adhāyi, vṛ́ṣā codasva mahaté dhánāya
mā́ no ákṛte puruhūta yónāv, índra kṣúdhyadbhyo váya āsutíṁ dāḥ

O Indra (President of the Assembly) giver of great prosperity and slayer of enemies, you who are invoked by many, showerer of happiness, do not deprive us of good food and noble off-spring for the fault not done by us. You who provide food to the hungry, direct us to great wealth. Do not consign us to destitute dwelling. I place my trust in you and truthful conduct.
(Griffith:) Now we, I think, in you as such have trusted: lead us on, Mighty One, to ample riches.
In no unready house give us, O Indra invoked of many, food and drink when hungry.


ádha, ádha; manye, √man.1.Sg.Prs.Ind.Med; śrát, śrád (√dhā-, √kṛ-); te, tvám.Dat/gen.Sg; asmai, ayám.Dat.Sg.M/n; adhāyi, √dhā.3.Sg.Aor.Ind.Pass; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; codasva, √cud.2.Sg.Prs.Imp.Med; mahaté, mahā́nt-.Dat.Sg.N; dhánāya, dhána-.Dat.Sg.N; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; ákṛte, ákṛta-.Loc.Sg.M; puruhūta, puruhūtá-.Voc.Sg.M; yónau, yóni-.Loc.Sg.M; índra, índra-.Voc.Sg.M; kṣúdhyadbhyaḥ, √kṣudh.Dat.Pl.M.Prs.Act; váyaḥ, váyas-.Nom/acc.Sg.N; āsutím, āsutí-.Acc.Sg.F; dāḥ, √dā.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे इन्द्र अध अथ अनन्तरं मन्ये त्वां मनसा जानामि। ते तव अस्मै बलाय श्रत् अधायि अस्माभिः श्रद्धा कृता। त्वदीयबलविषयमादरातिशयेन स्तोत्रं कृतमित्यर्थः। वृषा कामानां वर्षिता स त्वं महते प्रौढाय धनाय चोदस्व चोदय अस्मान् प्रेरय। हे पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत इन्द्र अकृते अनिष्पादिते धनशून्ये योनौ। गृहनामैतत्। गृहे नः अस्मान् मा धाः निधेहि। धनधान्यपूर्णे गृहेऽस्मान् वासयेत्यर्थः। अपि च हे इन्द्र क्षुध्यद्भ्यो बुभुक्षितेभ्योऽन्येभ्योऽपि स्तोतृभ्यः वयः अन्नम् आसुतिं पेयं क्षीरादिकं च दाः देहि॥ अधायि। दधातेः कर्मणि लुङि च्लेश्चिण्। आतो युक् चिण्कृतोः इति युक्। क्षुध्यद्भ्यः। क्षुध बुभुक्षायाम्। दिवादित्वात् श्यन्। नित्त्वादाद्युदात्तत्वम्॥
mā́ no vadhīr indra mā́ párā dāḥ-, mā́ naḥ priyā́ bhójanāni prá moṣīḥ
āṇḍā́ mā́ no maghavañ chakra nír bhet-, mā́ naḥ pā́trā bhet sahájānuṣāṇi

O affluent President of the Assembly! harm us not, abandon us not, deprive us none of the enjoyments that are dear to us, injure not our in-born off-spring and do not take away from us the vessels of gold, silver and other metals.
(Griffith:) Slay us not, Indra; do not you forsake us: steal not away the joys which we delight in.
Rend not our unborn brood, strong Lord of Bounty! our vessels with the life that is within them.


mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; vadhīḥ, √vadh.2.Sg.Aor.Inj.Act; indra, índra-.Voc.Sg.M; mā́, mā́; párā, párā; dāḥ, √dā.2.Sg.Aor.Inj.Act; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; priyā́, priyá-.Acc.Pl.N; bhójanāni, bhójana-.Acc.Pl.N; prá, prá; moṣīḥ, √muṣ.2.Sg.Aor.Inj.Act; āṇḍā́, āṇḍá-.Acc.Pl.N; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; maghavan, maghávan-.Voc.Sg.M; śakra, śakrá-.Voc.Sg.M; nís, nís; bhet, √bhid.2.Sg.Aor.Inj.Act; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; pā́trā, pā́tra-.Acc.Pl.N; bhet, √bhid.3.Sg.Aor.Inj.Act; sahájānuṣāṇi, sahájānuṣa-.Acc.Pl.N.

(सायणभाष्यम्)
हे इन्द्र नः अस्मान् मा वधीः मा हिंसीः। सर्वदा रक्षेत्यर्थः। अपि च मा परा दाः मा परित्याक्षीः। परादानं परित्यागः। अस्मत्कृतां पूजा सर्वदा गृहाणेत्यर्थः। अपि च नः अस्माकं प्रिया प्रियाणीप्सितानि भोजनानि उपभोग्यानि धनानि मा प्र मोषीः मापहार्षीः। अस्मास्वेव धनानि यथा स्युस्तथा कुर्वित्यर्थः। तथा हे मघवन् धनवन् शक्र सर्वकार्यशक्तेन्द्र नः अस्माकम् आण्डा अण्डसंबन्धीनि गर्भरूपेण निषिक्तान्यपत्यानि मा भेत् मा भिनः। गर्भरूपेणावस्थितान् अस्मत्पुत्रान् रक्षेत्यर्थः। मा च नः पात्रा। पतन्ति गच्छन्ति गमनसमर्थानि यानि तान्यपत्यानि पात्राणि। तानि च मा भेत् मा भिदः। सहजानुषाणि। जानुभ्यां यानि भूमिं सनन्ति गच्छन्तीत्यर्थः। तानि जानुषाणि। तैः सहितानि मा विनीनशः। वधीः। हन्तेर्माङि लुङि च इति वधादेशः। स चादन्तः। सिच्। अतो लोपः इत्यकारलोपः। तस्य स्थानिवद्भावात् अतो हलादेः इति वृद्ध्यभावः। इट ईटि इति सिचो लोपः। मोषीः। मुष स्तेये। लुङि सिचः इट्। नेटि इति वृद्धिप्रतिषेधः। भेत्। भिदिर् विदारणे। लङि सिपि बहुलं छन्दसि इति विकरणस्य लुक्। लघूपधगुणः। हल्ङ्याब्भ्यः इति सिपो लोपः॥
arvā́ṅ éhi sómakāmaṁ tvāhur, ayáṁ sutás tásya pibā mádāya
uruvyácā jaṭhára ā́ vṛṣasva, pitéva naḥ śṛṇuhi hūyámānaḥ

O Indra (President of the Assembly) you are said to be fond of Soma (juice of various nourishing herbs) we have prepared this for you. So please come into our presence. Drink of this (Soma) for your exhilaration. You who are full of vast knowledge and respected on that account, take this juice into your stomach and when invoked, hear us as a father listens to the words of his sons.
(Griffith:) Come to us; they have called you Soma-lover: here is the pressed juice. Drink thereof for rapture.
Widely-capacious, pour it down within you, and, invocated, hear us like a Father.


arvā́ṅ, arvā́ñc-.Nom.Sg.M; ā́, ā́; ihi, √i.2.Sg.Prs.Imp.Act; sómakāmam, sómakāma-.Acc.Sg.M; tvā, tvám.Acc.Sg; āhuḥ, √ah.3.Pl.Prf.Ind.Act; ayám, ayám.Nom.Sg.M; sutáḥ, √su.Nom.Sg.M; tásya, sá- ~ tá-.Gen.Sg.M/n; piba, √pā.2.Sg.Prs.Imp.Act; mádāya, máda-.Dat.Sg.M; uruvyácā, uruvyáñc-.Nom.Sg.M; jaṭháre, jaṭhára-.Loc.Sg.N; ā́, ā́; vṛṣasva, √vṛṣ.2.Sg.Aor.Imp.Med; pitā́, pitár-.Nom.Sg.M; iva, iva; naḥ, ahám.Acc/dat/gen.Pl; śṛṇuhi, √śru.2.Sg.Prs.Imp.Act; hūyámānaḥ, √hū.Nom.Sg.M.Prs.Pass.

(सायणभाष्यम्)
माध्यंदिने सवने अर्वाङेहि इत्येषा पोतुः प्रस्थितयाज्या। सूत्रितं च – अर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङ् (आश्व.श्रौ.५.५) इति॥
हे इन्द्र त्वम् अर्वाङ् अस्मदभिमुखः सन् एहि आगच्छ। किं कारणमिति चेत् यस्मात्त्वां सोमकामं सोमविषयाभिलाषम् आहुः पुराविदः कथयन्ति।अयम् अस्मदीयः सोमः सुतः ऋत्विग्भिरभिषुतः। अत आगच्छेत्यर्थः। आगत्य च मदाय हर्षार्थं तस्य तम् अस्मदीयमभिषुतं सोमं पिब। एतदेव स्पष्टीक्रियते। उरुव्यचाः उरु विस्तीर्णं व्यचो व्यापनं यस्य तादृशो महावयवो भूत्वा जठरे आत्मीये उदरे आ वृषस्व सोममासिञ्च। आ समन्तात् पूरयेत्यर्थः। एवंभूतस्त्वं हूयमानः स्तुतिभिराहूयमानः सन् पितेव पुत्राणां वाक्यानि शृणोति तथा नः अस्माकं वाक्यानि शृणुहि शृणु॥ सोमकामम्। सोमविषयः कामः अभिलाषो यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। आहुः। ब्रुवः पञ्चानामादित आहो ब्रुवः (पा.सू.३.४.८४) इति झेः उसादेशः धातोराहादेशश्च। तस्य। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। मदाय। मदी हर्षे। मदोऽनुपसर्गे इति भावे अप्। उरुव्यचाः। व्यच व्याजीकरणे। औणादिकः असिप्रत्ययः। व्यचेः कुटादित्वमनसि (का.१.२.१.१) इति वचनात् ङित्त्वाभावेन संप्रसारणाभावः। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। यद्वा। उरु विचति व्याप्नोतीति उरुव्यचाः। कृदुत्तरपदप्रकृतिस्वरत्वम्। वृषस्व। वृष सेचने। व्यत्ययेनात्मनेपदशप्रत्ययौ। शृणुहि। उतश्च प्रत्ययाच्छन्दसि वावचनम् इति हेर्लुगभावः॥

(<== Prev Sūkta Next ==>)
 
candrámā apsv àntár~ā́
suparṇó dhāvate diví
ná vo hiraṇyanemayaḥ
padáṁ vindanti vidyuto
vittám me asyá rodasī.

The moon that is giver of delight and is graceful moving speeds along the airs in the sky or depends upon the light of the sun or electricity. The lightnings of the bright golden rays do not get the benefit of your thoughtful technical dealing i.e. you are not able to use them properly. O Kings and subjects who like the heaven and the earth, learn from me – a scientist, all about this subject.
(Griffith:) Within the waters runs the Moon, he with the beauteous wings in heaven.
You lightnings with your golden wheels, men find not your abiding-place. Mark this my woe, you Earth and Heaven.


candrámāḥ, candrámas-.Nom.Sg.M; apsú, áp-.Loc.Pl.F; antár, antár; ā́, ā́; suparṇáḥ, suparṇá-.Nom.Sg.M; dhāvate, √dhāv.3.Sg.Prs.Ind.Med; diví, dyú- ~ div-.Loc.Sg.M/f; , ná; vaḥ, tvám.Acc/dat/gen.Pl; hiraṇyanemayaḥ, hiraṇyanemi-.Voc.Pl.M; padám, padá-.Nom/acc.Sg.N; vindanti, √vid.3.Pl.Prs.Ind.Act; vidyutaḥ, vidyút-.Voc.Pl.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
चन्द्रमाः इति एकोनविंशत्यृचं द्वादशं सूक्तम्। अपां पुत्रस्य त्रितस्य कूपे पतितस्य कुत्सस्य वा आर्षम्। तथा चोभयोः कूपपातः आम्नायते – त्रितः कूपेऽवहितः (ऋ.सं.१.१०५.१७) काटे निबाळ्ह ऋषिरह्वदूतये (ऋ.सं.१.१०६.६) इति च। त्रितस्य च अपां पुत्रत्वं तैत्तिरीयाः स्पष्टमामनन्ति – तत एकतोऽजायत स द्वितीयमभ्यपातयत् ततो द्वितोऽजायत स तृतीयमभ्यपातयत ततस्त्रितोऽजायत यददभ्योऽजायन्त तदाप्यानामाप्यत्वम् (तै.ब्रा.३.२.८.१० – ११) इति। तमेतमाप्यं – त्रितस्तद्वेदाप्त्यः (ऋ.सं.१.१०५.९) इति तकारोपजनेन वयमधीमही इति। अन्त्या त्रिष्टुप्। सं मा तपन्ति इत्येषा यवमध्या महाबृहती। आद्यौ द्वावष्टाक्षरौ पादौ द्वादशाक्षरस्तृतीयस्ततो द्वावष्टाक्षरौ सा यवमध्या महाबृहती। चत्वारोऽष्टका जागतश्च महाबृहती (अनु.९.९) इत्युक्त्वा मध्ये चेद्यवमध्या (अनु.९.१०) इत्युक्तलक्षणोपेतत्वात्। शिष्टाः पङ्क्तयः। विश्वे देवाः देवता। तथा चानुक्रान्तं – चन्द्रमा एकोनाप्त्यस्त्रितो वा वैश्वदेवं हि पाङ्क्तमन्त्या त्रिष्टुप् अष्टमी महाबृहती यवमध्या इति। हि इत्यभिधानादिदमादीनि त्रीणि सूक्तानि वैश्वदेवानि। विनियोगः। अत्र शाट्यायनिन इतिहासमाचक्षते – एकतो द्वितस्त्रित इति पुरा त्रय ऋषयो बभूवुः। ते कदाचिन्मरुभूमावरण्ये वर्तमानाः पिपासया संतप्तगात्राः सन्त एकं कूपमविन्दन्। तत्र त्रिताख्यः एको जलपानाय कूपं प्राविशत्। स्वयं पीत्वा इतरयोश्च कूपादुदकमुद्धत्य प्रादात्। तौ तदुदकं पीत्वा त्रितं कूपे पातयित्वा तदीयं धनं सर्वमपहृत्य कूपं च रथचक्रेण पिधाय प्रास्थिषाताम्। ततः कूपे पतितः स त्रितः कूपादुत्तरीतुमशक्नुवन् सर्वे देवा मामुद्धरन्त्विति मनसा सस्मार। ततस्तेषां स्तावकमिदं सूक्तं ददर्श। तत्र रात्रौ कूपस्यान्तश्चन्द्रमसो रश्मीन् पश्यन् परिदेवयते॥
अप्सु आन्तरिक्षासु उदकमये मण्डले अन्तः मध्ये वर्तमानः सुपर्णः शोभनपतनः। यद्वा। सुपर्ण इति रश्मिनाम। सुषुम्णाख्येन सूर्यरश्मिना युक्तः चन्द्रमाः दिवि द्युलोके आ धावते। आङ् मर्यादायाम्। एकेनैव प्रकारेण धावते शीघ्रं गच्छति। तादृशस्य चन्द्रमसः संबन्धिनो हे हिरण्यनेमयः सुवर्णसदृशपर्यन्ताः। यद्वा। हितरमणीयप्रान्ताः। विद्युतः विद्योतमाना रश्मयः वः युष्माकं पदं पादस्थानीयमग्रं न विन्दन्ति मदीयानीन्द्रियाणि कूपेनावृतत्वात् न लभन्ते। अतः इदमनुचितम्। तस्मात् कूपात् मामुत्तारयतेत्यर्थः। अपि च हे रोदसी द्यावापृथिव्यौ मे मदीयम् अस्य इदं स्तोत्रं वित्तं जानीतम्। यद्वा। मदीयं कूपपतनरूपं यदिदं दुःखं तदवगच्छतम्। मदीयं स्तोत्रं श्रुत्वा मदीयं दुःखं ज्ञात्वा वा अस्मात् कूपात् मामुत्तारयतमित्यर्थः॥ चन्द्रमाः। चन्द्रमाह्लादनं सर्वस्य जगतो निर्मिमीते इति चन्द्रमाः। चन्द्रे माङो डित् (उ.सू.४.६६७) इति असुन्। दासीभारादिषु पाठात् पूर्वपदप्रकृतिस्वरत्वम्। धावते। सृ गतौ। पाघ्रा इत्यादिना वेगितायां धावादेशः। व्यत्ययेन आत्मनेपदम्। वित्तम्। विद ज्ञाने। लोटि अदादित्वात् शपो लुक्। पादादित्वात् तिङ्ङतिङः इति निघातभावः। अस्य। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। उडिदम् इति विभक्तेरुदात्तवम्॥
ártham íd vā́ u arthínaḥ-
ā́ jāyā́ yuvate pátim
tuñjā́te vṛ́ṣṇyam páyaḥ
paridā́ya rásaṁ duhe
vittám me asyá rodasī.

Those who seek for wealth, obtain it, a wife enjoys the presence of her husband. The rulers and their subjects having taken nourishing good food and the essence of various vitalizing herbs get rid of various maladies, in the same way, I should also do and make others grow.
(Griffith:) Surely men crave and gain their wish. Close to her husband clings the wife.
And, in embraces intertwined, both give and take the bliss of love. Mark this my woe, you Earth and Heaven.


ártham, ártha-.Nom/acc.Sg.N; ít, ít; vaí, vaí; u, u; arthínaḥ, arthín-.Gen.Sg.M/n; ā́, ā́; jāyā́, jāyā́-.Nom.Sg.F; yuvate, √yu.3.Sg.Prs.Ind.Med; pátim, páti-.Acc.Sg.M; tuñjā́te, √tuj.3.Du.Prs.Ind.Med; vṛ́ṣṇyam, vṛ́ṣṇya-.Nom/acc.Sg.N; páyaḥ, páyas-.Nom/acc.Sg.N; paridā́ya, √dā; rásam, rása-.Acc.Sg.M; duhe, √duh.3.Sg.Prs.Ind.Med; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
अर्थिनः धनमपेक्षमाणाः पुरुषाः अर्थमिद्वै अपेक्षितं धनं प्राप्नुवन्त्येव। नाहं प्राप्नोमि। उ इत्येतत् पादपूरणम्। अपि च जाया अन्यदीया भार्या पतिं स्वपतिम् आ युवते आभिमुख्येन प्राप्नोति। मदीया तु मद्विरहात् हता आसीत्। अपि च संयुक्तौ तौ जायापती वृष्ण्यं वीर्यरूपं पयः उदकं तुञ्जाते प्रजननाय अन्योन्यसंघट्टनेन प्रेरयतः। तदनन्तरं रसं पुरुषस्य सारभूतं वीर्यं परिदाय गर्भाशयेनादाय गर्भरूपेण धृत्वा दुहे दुग्धे पुत्ररूपेण जनयति। मम तु पुत्रोऽपि नोत्पद्यते। अत इदं मदीयं दुःखं हे द्यावापृथिव्यौ जानीतम्॥ उ। उञः (पा.सू.१.१.१७) इति शाकल्यस्य मतेन प्रगृह्यत्वात् प्लुतप्रगृह्या अचि इति प्रकृतिभावः। युवते। यु मिश्रणे। व्यत्ययेनात्मनेपदम्। शब्लुकि प्राप्ते व्यत्ययेन शः। तुञ्जाते। तुजि पिजि हिंसाबलदाननिकेतनेषु। इदित्त्वात् नुम्। व्यत्ययेन श्नम्। श्नान्नलोपः। दुहे। दुह प्रपूरणे। लोपस्त आत्मनेपदेषु इति तलोपः॥
mó ṣú devā adáḥ svàr
áva pādi divás pári
mā́ somyásya śambhúvaḥ
śū́ne bhūma kádā caná
vittám me asyá rodasī.

O enlightened persons, do not destroy or neglect the Divine Joy (of the communion of God) that is even above the sky or the light of the sun. May we never go against the most desirable spiritual development caused by God who is Lord of the world and source of Peace and Happiness.
(Griffith:) O never may that light, you Deities, fall from its station in the sky.
Never fail us one like Soma sweet, the spring of our felicity. Mark this my woe you Earth and Heaven.


mā́, mā́; u, u; , sú; devāḥ, devá-.Voc.Pl.M; adáḥ ~ adó, asaú.Nom/acc.Sg.N; svàr, svàr-.Nom.Sg.N; áva, áva; pādi, √pad.3.Sg.Aor.Inj.Pass; diváḥ, dyú- ~ div-.Abl.Sg.M; pári, pári; mā́, mā́; somyásya, somyá-.Gen.Sg.M/n; śambhúvaḥ, śambhū́-.Gen.Sg.M; śū́ne, śū́na-.Loc.Sg.N; bhūma, √bhū.1.Pl.Aor.Ind.Act; kádā, kádā; caná, caná; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
हे देवाः स्वः स्वर्गे वर्तमानम् अदः तदस्मदीयं पितृपितामहप्रपितामहात्मकं संतानं दिवस्परि दिवश्चोपरि वर्तमानं मो षु मैव अव पादि अवपन्नं विपन्नं प्रभ्रष्टं मा भूत् मम पुत्राभावात्। पुत्रेण लोकान् जयति नापुत्रस्य लोकोऽस्ति (ऐ.ब्रा.७.१३) इति श्रुतेः। अतो वयं सोम्यस्य सोमपानार्हस्य पितृगणस्य शंभुवः सुखस्य भावयितुः पुत्रस्य शूने अपगमने कदा चन कदाचिदपि मा भूम। युष्मत्प्रसादात् मम पुत्रा जायन्ताम्। अतो मामस्माद्दुःखादुत्तारयतेत्यर्थः। हे द्यावापृथिव्यौ युवां च मदीयं विज्ञापनं जानीतम्॥ मो। मा उ इति निपातद्वयसमुदायः मैवेत्यस्यार्थे। सु इत्येतदवधारणे। सुञः इति षत्वम्। पादि। पद गतौ। चिण् ते पदः (पा.सू.३.१.६०) इति कर्तरि लुङि च्लेः चिणादेशः। दिवः। ऊडिदम् इति विभक्तेरुदात्तत्वम्। पञ्चम्याः परावध्यर्थे इति विसर्जनीयस्य सत्वम्। सोम्यस्य। सोममर्हति यः (पा.सू.४.४.१३७) इति यप्रत्ययः। शंभुवः। भवतेरन्तर्भावितण्यर्थात् क्विप्। शूने। टुओश्वि गतिवृद्धयोः। भावे निष्ठा। श्वीदितो निष्टायाम् इति इट्प्रतिषेधः। वचिस्वपि इत्यादिना संप्रसारणम्। ओदितश्च (पा.सू.८.२.४५) इति निष्ठानत्वम्। व्यत्ययेनाद्युदात्तत्वम्। वृषादिर्वा द्रष्टव्यः॥
yajñám pṛchāmy avamáṁ
sá tád dūtó ví vocati
kvà ṛtám pūrvyáṁ gatáṁ
kás tád bibharti nū́tano
vittám me asyá rodasī.

O learned person: I (a pupil) ask You about the Protector and Adorable and Omniscient God. Where is the Vedic Wisdom which is Eternal and acquired by ancient seers and sages? Who among the modern people bears that knowledge? Tell me about all this as you are a true messenger of Truth. Therefore please instruct me about this. (The rest as before, ‘O Kings and subjects who like the heaven and the earth…’)
(Griffith:) I ask the last of ritual. As envoy he shall tell it forth.
Where is the ancient law divine? Who is its new diffuser now? Mark this my woe, you Earth and Heaven.


yajñám, yajñá-.Acc.Sg.M; pṛchāmi, √praś.1.Sg.Prs.Ind.Act; avamám, avamá-.Acc.Sg.M; , sá- ~ tá-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; dūtáḥ, dūtá-.Nom.Sg.M; , ví; vocati, √vac.3.Sg.Aor.Sbjv.Act; kvà, kvà; ṛtám, ṛtá-.Nom/acc.Sg.N; pūrvyám, pūrvyá-.Nom/acc.Sg.N; gatám, √gam.Nom/acc.Sg.M/n; káḥ, ká-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; bibharti, √bhṛ.3.Sg.Prs.Ind.Act; nū́tanaḥ, nū́tana-.Nom.Sg.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
यज्ञं यजनीयम् अवमं सर्वेषां देवानामादिभूतम्। अग्निर्मुखं प्रथमो देवतानाम् (ऐ.ब्रा.१.४) इति श्रुतेः। अग्निर्वै देवानामवमः (ऐ.ब्रा.१.१) इति ब्राह्मणाच्च। तमग्निं पृच्छामि। यन्मया पृष्टं तत् देवानां दूतः सः अग्निः वि वोचति विविच्य कथयतु। किं पुनस्तत् पृच्छ्यते इति चेत्, उच्यते। हे अग्ने त्वदीयं पूर्व्यं पूर्वकालीनम् ऋतं भद्रं स्तोतृभ्यः कृतं श्रेयः क्व गतं कुत्रेदानीं वर्तते। नूतनः नवतरस्त्वत्तोऽन्यः कः पुरुषः तत् भद्रं बिभर्ति धारयति। यदि त्वय्यवर्तिप्यत ममेदृशी दशापि नाभविष्यत्। अतस्तत् क्व गतमिति कथय। वोचति। वच परिभाषणे। लेटि अडागमः। वच उम् इति व्यत्ययेन धातोः उमागमः। क्व। किमोऽत् (पा.सू.५.३.१२) इति सप्तम्यर्थे अत्। क्वाति (पा.सू.७.२.१०५) इति किमः क्वादेशः। तित्स्वरितम् इति स्वरितत्वम्। परेण सह ऋत्यकः इति प्रकृतिभावः॥
amī́ yé devā sthána
triṣv ā́ rocané diváḥ
kád va ṛtáṁ kád ánṛtaṁ
kvà pratnā́ va ā́hutir
vittám me asyá rodasī.

O learned persons, you should answer the questions regarding the light of the bright solar world, the name, place and origin of the earth and other worlds or divine attributes. What is their true cause, what is the effect and when and how is their ancient dissolution etc. (The rest as before.)
(Griffith:) You Deities who yonder have your home in the three lucid realms of heaven,
What count you truth and what untruth? Where is mine ancient call on you? Mark this my woe, you Earth and Heaven.


amī́, asaú.Nom.Pl.M; , yá-; devāḥ, devá-.Voc.Pl.M; sthána, √as.2.Pl.Prs.Ind.Act; triṣú, trí-.Loc.Pl.M/n; ā́, ā́; rocané, rocaná-.Loc.Sg.N; diváḥ, dyú- ~ div-.Gen.Sg.M; kát, ká-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; ṛtám, ṛtá-.Nom/acc.Sg.N; kát, ká-.Nom/acc.Sg.N; ánṛtam, ánṛta-.Nom/acc.Sg.N; kvà, kvà; pratnā́, pratná-.Nom.Sg.F; vaḥ, tvám.Acc/dat/gen.Pl; ā́hutiḥ, ā́huti-.Nom.Sg.F; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
हे देवाः त्रिषु पृथिव्यादिषु स्थानेषु ये अमी यूयं स्थन वर्तमाना भवथ। यानि स्थानानि दिवः द्योतमानस्य सूर्यस्य आ रोचने दीप्तिविषये वर्तन्ते। सूर्यप्रकाश्येषु स्थानेषु इत्यर्थः। तेषां वः युष्माकं संबन्धि स्तोतृविषयम् ऋतं सत्यं कत् कस्मिन् देशे वर्तते। अनृतं द्वेष्टृविषयमसत्यं च कत् कुत्र गतम्। अपि च प्रत्ना चिरकालीना वः युष्माकं संबन्धिनी आहुतिः मया पूर्वमनुष्ठितो यागः क्व कुत्रासीत्। ईदृग्भूतदुःखानुभवेन मया पूर्वमनुष्ठितो यागसमूहो युष्मान्न प्राप्नोदित्यनुमिमे। अन्यत् पूर्ववत्॥ स्थन। तप्तनप्तनथनाश्च इति तशब्दस्य थनादेशः। कत्। क्वशब्दस्य वर्णव्यापत्त्या कद्भावः॥
kád va ṛtásya dharṇasí
kád váruṇasya cákṣaṇam
kád aryamṇó mahás pathā́-
-áti krāmema dūḍhyò
vittám me asyá rodasī.

O learned persons, where is the upholder of the true cause of these gross objects? Where is the realization of God the most acceptable or where can we see the water and other elements? How can we go beyond the difficult dealing and path of the great sun or be fully endowed with this knowledge? (The rest as before.)
(Griffith:) What is your firm support of Law? What Varuna’s observant eye?
How may we pass the wicked on the path of mighty Aryaman? Mark this my woe, you Earth and Heaven.


kát, ká-.Nom/acc.Sg.N; vaḥ, tvám.Acc/dat/gen.Pl; ṛtásya, ṛtá-.Gen.Sg.N; dharṇasí, dharṇasí-.Nom.Sg.N; kát, ká-.Nom/acc.Sg.N; váruṇasya, váruṇa-.Gen.Sg.M; cákṣaṇam, cákṣaṇa-.Nom/acc.Sg.N; kát, ká-.Nom/acc.Sg.N; aryamṇáḥ, áryaman-.Gen.Sg.M; maháḥ, máh-; pathā́, pánthā- ~ path-.Ins.Sg.M; áti, áti; krāmema, √kram.1.Pl.Prs.Opt.Act; dūḍhyàḥ, dūḷhī́-.Acc.Pl.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
हे देवाः वः युष्माकं संबन्धिनः ऋतस्य सत्यस्य अभिमतफलप्रापणस्य धर्णसि धारणं कत् कुत्र गतम्। वरुणस्य अनिष्टनिवारकस्य देवस्य चक्षणम् अनुग्रहदृष्ट्या दर्शनं कत् क्व गतम्। महः महतो महानुभावस्य अर्यम्णः अरीणां नियन्तुः एतत्संज्ञकस्य देवस्य संबन्धिना पथा शोभनमार्गेण इष्टदेशप्रापणं कत् क्व गतम्। एतत्सर्वं युष्मास्वेव वर्तते। न कुत्रापि गतम्। अतो वयं दूढ्यः दुर्धियः पापबुद्धीन् अस्मदनिष्टाचरणपरान् शत्रून् अति क्रामेम अतितरेम। तैः कृतादस्मात् कूपपातलक्षणात् दुःखात् वयमुत्तीर्णा भवेम। हे द्यावापृथिव्यौ मदीयमिदं जानीतम्॥ धर्णसि। धृञ् धारणे। सानसिधर्णसिपर्णसि (उ.सू.४.५४७) इत्यादिना असिच्प्रत्ययान्तः निपात्यते। अर्यम्णः। षष्ठ्येकवचने अल्लोपोऽनः इत्यकारलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। महः। महतः अच्छब्दलोपश्छान्दसः। यद्वा। मह पूजायाम्। क्विप्। उभयथापि सावेकाचः इति विभक्तेरुदात्तत्वम्। दूढ्यः। पृषोदरादिः। ध्यै च इति तत्र पाठात दुरो रेफस्य उत्वम् उत्तरपदादेः ष्टुत्वं च। उदात्तस्वरितयोर्यण: इति स्वरितत्वम्॥
aháṁ só asmi yáḥ purā́
suté vádāmi kā́ni cit
tám mā vyanty ādhyò
vṛ́ko ná tṛṣṇájam mṛgáṁ
vittám me asyá rodasī.

O men, I the God the Creator of the world who give you instruction (through the Veda) in the beginning of creation, am worthy of adoration. You who are thoughtful and meditative, should long for me, as the wolf desires a thirsty animal.
(Griffith:) I am the man who sang of old full many a laud when Soma flowed.
Yet torturing cares consume me as the wolf assails the thirsty deer. Mark this my woe, you Earth and Heaven.


ahám, ahám.Nom.Sg; sáḥ, sá- ~ tá-.Nom.Sg.M; asmi, √as.1.Sg.Prs.Ind.Act; yáḥ, yá-.Nom.Sg.M; purā́, purā́; suté, √su.Loc.Sg.M/n; vádāmi, √vad.1.Sg.Prs.Ind.Act; kā́ni, ká-.Nom/acc.Pl.N; cit, cit; tám, sá- ~ tá-.Acc.Sg.M; , ahám.Acc.Sg; vyanti, √vī.3.Pl.Prs.Ind.Act; ādhyàḥ, ādhī́-.Nom.Pl.F; vṛ́kaḥ, vṛ́ka-.Nom.Sg.M; , ná; tṛṣṇájam, tṛṣṇáj-.Acc.Sg.M; mṛgám, mṛgá-.Acc.Sg.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
हे देवाः पुरा पूर्वस्मिन् काले सुते युष्मद्यागार्थं सोमेऽभिषुते कानि चित् कतिपयानि स्तोत्राणि यः अहं वदामि उक्तवानस्मि सः एवाहम् अस्मि न तु अन्यः कश्चित्। तस्मात् किमर्थं मां परित्यजथ। तं तादृशं माम् आध्यः अभिलषितपुत्राद्यप्राप्त्या जनिता मानस्यो व्यथाः व्यन्ति भक्षयन्ति। तत्र दृष्टान्तः। तृष्णजं जाततृष्णं पिपासन्तम् उदकं प्रति गच्छन्तं मृगं वृको न यथा अरण्यश्वा मध्येमार्गं भक्षयति तद्वत्। अन्यत् पूर्ववत्॥ व्यन्ति। वी गत्यादिषु। अदादित्वात् शपो लुक्। तन्वादीनां छन्दसि बहुलमुपसंख्यानम् इति बहुलवचनात् यण्। आध्यः। आधीयते मनसि स्थाप्यते इति आधिः। उपसर्गे घोः किः (पा.सू.३.३.९२)। आतो लोप इटि च इत्याकारलोपः। जसादिषु च्छन्दसि वावचनम् इति जसि च इति गुणस्य विकल्पनात् अभावे यणादेशः। तृष्णजम्। तृष पिपासायाम्। स्वपितृषोर्नजिङ (पा.सू.३.२.१७२) इति नजिङ्। पदकारस्त्वेवं मन्यते – अन्येष्वपि दृश्यते इनि दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि जनेर्डप्रत्ययः। तृष्णा जाता यस्य। ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वत्वम्॥
sám mā tapanty abhítaḥ
sapátnīr iva párśavaḥ
mū́ṣo ná śiśnā́ vy àdanti mādhyàḥ-
stotā́raṁ te śatakrato
vittám me asyá rodasī.

O Judge of infinite knowledge and good actions, some neighbors who injure and trouble others, cause harm to me – your subject or soldier who am admirer of Dharma or righteousness. Like the rival wives of one husband, they annoy me as a rat gnaws a weaver’s thread. (The rest as before.)
(Griffith:) Like rival wives on every side enclosing ribs oppress me sore.
O Satakratu, biting cares devour me, singer of your praise, as rats devour the weaver’s threads. Mark this my woe, you Earth and Heaven.


sám, sám; , ahám.Acc.Sg; tapanti, √tap.3.Pl.Prs.Ind.Act; abhítas, abhítas; sapátnīḥ, sapátnī-.Nom.Pl.F; iva, iva; párśavaḥ, párśu-.Nom.Pl.F; mū́ṣaḥ, mū́ṣ-.Nom.Pl.M/f; , ná; śiśnā́, śiśná-.Acc.Pl.N; , ví; adanti, √ad.3.Pl.Prs.Ind.Act; , ahám.Acc.Sg; ādhyàḥ, ādhī́-.Nom.Pl.F; stotā́ram, stotár-.Acc.Sg.M; te, tvám.Dat/gen.Sg; śatakrato, śatákratu-.Voc.Sg.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
ऐन्द्र्येषा। हे इन्द्र पर्शवः पार्श्वास्थीनि अत्र सामर्थ्यात् पर्शुस्थानीयाः कूपभित्तयः मा माम् अभितः सर्वतः सं तपन्ति सम्यक् पीडयन्ति। तत्र दृष्टान्तः। सपत्नीरिव। समानः एकः पतिर्यासां ताः सपत्न्यो यथैकं पतिमभितः पीडयन्ति। परस्परं वा पीड्यन्ते। हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा इन्द्र ते तव स्तोतारं माम् आध्यः असंपद्यमानैर्यागदानादिभिरुत्पादिताः मानस्यः पीडाः व्यदन्ति विविधं भक्षयन्ति। तत्र दृष्टान्तः। मूषो न यथा मूषिकाः शिश्ना शिश्नानि कुविन्देन वायितानि अन्नरसेन आलिप्तानि सूत्राणि भक्षयन्ति। यद्वा। शिश्नशब्देन प्रजननमेवोच्यते। तच्चोपचारात् पुच्छे वर्तते। यथा स्वकीयानि पुच्छानि घृततैलादिभाण्डे प्रक्षिप्य ऊर्ध्वमुत्कृत्य व्यदन्ति लिहन्तीत्यर्थः। एवं माम् आधयो भक्षयन्ति। न चैतत् हे इन्द्र तव स्तोतुर्न्याय्यम्। तस्मात् कूपात् मामुत्तारय। अन्यत् समानम्। अत्र निरुक्तं – संतपन्ति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदन्ति। स्वाङ्गाभिधानं वा स्यात्। शिश्नानि व्यदन्तीति (निरु.४.६) इति॥ सपत्नीः। नित्यं सपत्न्यादिषु (पा.सू.४.१.३५) इति पतिशब्दस्य नकारान्तादेशः। ङीप्। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। मूषः। मुष स्तेये। क्विपि छान्दसो दीर्घः। तथा च यास्कः – मूषो मूषिका इत्यर्थः। मूषिकाः पुनर्मुष्णातेर्मूषोऽप्येतस्मादेव (निरु.४, ५) इति। शिश्ना। ष्णा शौचे। घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् इति कः। वर्णव्यापत्त्या सकारस्य शकारः। कृञादीनां के द्वे भवत इति वक्तव्यम् (का.६.१.१२.१) इति द्विवचनम्। बहुलं छन्दसि इत्यभ्यासस्य इत्वम्॥
amī́ yé saptá raśmáyas
tátrā me nā́bhir ā́tatā
tritás tád vedāptyáḥ
sá jāmitvā́ya rebhati
vittám me asyá rodasī.

The seven Pranas are like seven reins on which is dependent the navel or center of my body. I continuously live in that position. An absolutely truthful person who knows the true nature of knowledge, action and communion, respects the general public, treats her as his own daughter and is thus able to administer the State properly.
(Griffith:) Where those seven rays are shining, thence my home and family extend.
This Trta Aptya knows well, and speaks out for brotherhood. Mark this my woe, you Earth and Heaven.


amī́, asaú.Nom.Pl.M; , yá-; saptá, saptá-.Nom.Pl.M; raśmáyaḥ, raśmí-.Nom.Pl.M; tátra, tátra; me, ahám.Dat/gen.Sg; nā́bhiḥ, nā́bhi-.Nom.Sg.F; ā́tatā, √tan.Nom.Sg.F; tritáḥ, tritá-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; veda, √vid.3.Sg.Prf.Ind.Act; āptyáḥ, āptyá-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; jāmitvā́ya, jāmitvá-.Dat.Sg.N; rebhati, √ribh.3.Sg.Prs.Ind.Act; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
ये अमी द्युलोके वर्तमानाः सप्तसंख्याकाः रश्मयः सूर्यस्य किरणाः सन्ति तत्र तेषु सूर्यरश्मिष्वध्यात्मं सप्तप्राणरूपेण वर्तमानेषु मे मदीया नाभिः आतता संबद्धा। ऋषिरात्मानमेव परोक्षतया निर्दिशति। त्रितः तीर्णतमस्तिरस्कृताज्ञानः आप्त्यः अपां पुत्रः ऋषि तत् पूर्वोक्तं वृत्तान्तं वेद जानाति नान्यः। सः जानन्नृषिः जामित्वाय कूपान्निर्गन्तृत्वाय प्ररेभति तान् रश्मीन् स्तौति। अन्यत् समानम्॥ आतता। तनोतेः कर्मणि निष्ठा। अनुदात्तोपदेश० इत्यादिना अनुनासिकलोपः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। जामित्वाय.। जमतिर्गतिकर्मा। जमति गच्छतीति जामिः। औणादिक इण्प्रत्ययः। तस्य भावस्तत्त्वम्। रेभति। रेभृ शब्दे। भौवादिकः॥
amī́ yé páñcokṣáṇo
mádhye tasthúr mahó diváḥ
devatrā́ nú pravā́cyaṁ
sadhrīcīnā́ ní vāvṛtur
vittám me asyá rodasī.

O President of Assembly and other prominent persons, you should utter words denoting knowledge and light of justice to all men who associate with truthful enlightened people and who are like the five great objects in the sky full of divine attributes, great as rainers of happiness and water namely fire, air, cloud, lightning and the light of the sun.
(Griffith:) May those five Bulls which stand on high full in the midst of mighty heaven,
Having together swiftly borne my praises to the Deities, return. Mark this my woe, you Earth and Heaven.


amī́, asaú.Nom.Pl.M; , yá-; páñca, páñca-.Nom.Pl.M; ukṣáṇaḥ, ukṣán-.Nom.Pl.M; mádhye, mádhya-.Loc.Sg.N; tasthúḥ, √sthā.3.Pl.Prf.Ind.Act; maháḥ, máh-.Gen.Sg.M; diváḥ, dyú- ~ div-.Gen.Sg.M; devatrā́, devatrā́; , nú; pravā́cyam, pravā́cya-.Nom/acc.Sg.N; sadhrīcīnā́ḥ, sadhrīcīná-.Nom.Pl.M; , ní; vāvṛtuḥ, √vṛt.3.Pl.Prf.Ind.Act; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
उक्षणः सेक्तारः कामाभिवर्षकाः पञ्च। तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् (ऋ.सं.१.१०७.३) इत्यर्धर्चेन प्रतिपादिताः पञ्चसंख्याका देवाः। यद्वा। अग्निर्वायुः सूर्यश्चन्द्रमा विद्युदित्येवं पञ्चसंख्याकाः। तथा च शाट्यायनकम् – एतान्येव पञ्च ज्योतींषि यान्येषु लोकेषु दीप्यन्ते। अग्निः पृथिव्यां वायुरन्तरिक्षे च आदित्यो दिवि चन्द्रमा नक्षत्रे विद्युदप्सु इति। नक्षत्रे नक्षत्रलोके। अप्सु मेघस्थोदकेषु। तैत्तिरीयेऽप्येवमाम्नातम् – अग्निः पृथिव्यां वायुरन्तरिक्षे सूर्यो दिवि चन्द्रमा दिक्षु नक्षत्राणि स्वर्लोके (तै.आ.१.२०.१) इति। ये अमी पञ्चसंख्याका देवाः महो दिवः महतो विस्तीर्णस्य द्युलोकस्य मध्ये तस्थुः तिष्ठन्ति आसते देवत्रा देवेषु नु क्षिप्रं प्रवाच्यं प्रशंसनीयं देवानां योग्यं मदीयं स्तोत्रं प्रति सध्रीचीनाः सहाञ्चन्तो युगपदागच्छन्तस्ते देवाः मदीयं परिचरणं स्वीकुर्वन्ति। तदनन्तरं नि ववृतुः तृप्ताः सन्तो निवर्तन्ते च। अन्यत् समानम्॥ उक्षणः। वा पपूर्वस्य निगमे इत्युपधादीर्घाभावः। देवत्रा। देवमनुष्य इत्यादिना सप्तम्यर्थे त्राप्रत्ययः। प्रवाच्यम्। वाचयतेः अचो यत् इति यत्। णेरनिटि इति णिलोपः। यतोऽनावः इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम्। सध्रीचीनाः। सहाञ्चन्तीति सध्र्यञ्चः। ते एव सध्रीचीनाः। सहपूर्वात् अञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। सहस्य सध्रिः (पा.सू.६.३.९५) इति सध्र्यादेशः। विभाषाञ्चेरदिक्स्त्रियाम् इति स्वार्थे ग्वप्रत्ययः। ववृतुः। वृतु वर्तने। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लिट्। व्यत्ययेन परस्मैपदम्। अन्येषामपि दृश्यते इति संहितायामभ्यासस्य दीर्घत्वम्॥
suparṇā́ etá āsate
mádhya āródhane diváḥ
té sedhanti pathó vṛ́kaṁ
tárantaṁ yahvátīr apó
vittám me asyá rodasī.

The rays of the sun abide in the surrounding Center of heaven; they drive back the wolf of darkness having cast the light. In the same manner, you should also discharge your duties regarding the administration of the State.
(Griffith:) High in the mid ascent of heaven those Birds of beauteous pinion sit.
Back from his path they drive the wolf as he would cross the restless floods. Mark this my woe, you Earth and Heaven.


suparṇā́ḥ, suparṇá-.Nom.Pl.M; eté, eṣá.Nom.Pl.M; āsate, √ās.3.Pl.Prs.Ind.Med; mádhye, mádhya-.Loc.Sg.N; āródhane, āródhana-.Loc.Sg.N; diváḥ, dyú- ~ div-.Gen.Sg.M; , sá- ~ tá-.Nom.Pl.M; sedhanti, √sidh.3.Pl.Prs.Ind.Act; patháḥ, pánthā- ~ path-.Abl.Sg.M.Prf.Med; vṛ́kam, vṛ́ka-.Acc.Sg.M; tárantam, √tṝ.Acc.Sg.M.Prs.Act; yahvátīḥ, yahvánt-.Acc.Pl.F; apáḥ, áp-.Acc.Pl.F; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
सुपर्णाः। रश्मिनामैतत्। शोभनपतनाः एते सूर्यरश्मयः आरोधने सर्वस्यावरके व्याप्ते दिवः अन्तरिक्षस्य मध्ये आसते वर्तन्ते। ते सूर्यरश्मयः पथः मार्गात् वृकम् अरण्यश्वानं सेधन्ति निषेधन्ति निवारयन्ति। कीदृशम्। यह्वतीः महतीः अपः तरन्तम् अतिक्रामन्तम्। कूपपतनात्पूर्वं त्रितं दृष्टा एनं भक्षयितुं कश्चिदरण्यश्वा महतीं नदीं तितीर्षुः आजगाम। स च सूर्यरश्मीन् दृष्ट्वा अयमवसरो न भवतीति निववृते। अतो रश्मयो वृकं निषेधन्तीत्युच्यते। यास्कपक्षे तु आप इत्यन्तरिक्षनाम। यह्वतीरपो महदन्तरिक्षं पथः पथा द्वादशराश्यात्मना मार्गेण तरन्तं वृकं चन्द्रमसं सूर्यरश्मयो निषेधन्ति। अहनि हि सूर्यरश्मिभिः निरुद्धश्चन्द्रमा निष्प्रभो दृश्यते। अतो निष्प्रभं कुर्वन्तीत्यर्थः॥ आरोधने। आरुध्यते आव्रियतेऽनेनेति आरोधनम्। करणे ल्युट्। सेधन्ति। षिधु गत्याम्। अयं केवलोऽपि निपूर्वार्थे द्रष्टव्यः। पथः। पञ्चम्येकवचने – भस्य टेर्लोपः इति टिलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। यास्कपक्षे तु तृतीयार्थे व्यत्ययेन पञ्चमी। यह्वतीः। यह्व इति महन्नाम। अस्मादाचारार्थे सर्वप्रातिपदिकेभ्यः (पा.म.३.१.११.३) इति क्विप्। ततो लटः शतृ। उगितश्च इति ङीप्। आगमानुशासनस्यानित्यत्वात नुमभावः। शतुरनुमः इति नदीस्वरो व्यत्ययेन न प्रवर्तते॥
návyaṁ tád ukthyàṁ hitáṁ
dévāsaḥ supravācanám
ṛtám arṣanti síndhavaḥ
satyáṁ tātāna sū́ryo
vittám me asyá rodasī.

O enlightened persons, as rivers urge on the waters, and the sun diffuses his constant light, in the same manner, you should teach and preach the eternal Truth which is in accordance with the Vedas, natural laws, Pratyaksha (sense perceptions) and other Pramanas (authorities), the conduct of the learned and the wise, experience, conscience and purity, are praiseworthy and beneficial to all.
(Griffith:) Firm is this new-wrought hymn of praise, and meet to be told forth, O Deities.
The flowing of the floods is Law, Truth is the Sun’s extended light. Mark this my woe, you Earth and Heaven.


návyam, návya-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; ukthyàm, ukthyà-.Nom/acc.Sg.N; hitám, √hi.Nom/acc.Sg.M/n; dévāsaḥ, devá-.Voc.Pl.M; supravācanám, supravācaná-.Nom/acc.Sg.N; ṛtám, ṛtá-.Nom/acc.Sg.N; arṣanti, √arṣ.3.Pl.Prs.Ind.Act; síndhavaḥ, síndhu-.Nom.Pl.F; satyám, satyá-.Nom/acc.Sg.N; tātāna, √tan.3.Sg.Prf.Ind.Act; sū́ryaḥ, sū́rya-.Nom.Sg.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
हे देवासः देवाः नव्यं नवतरम् उक्थ्यं प्रशस्यं स्तुत्यर्हं सुप्रवाचनं सुष्ठु ऋत्विग्भिर्वाचयितुं शक्यम् एवंभूतं तत् भवदीयं बलं हितं युष्मासु निहितम्। अतो युष्मदीयेन बलेन सिन्धवः स्यन्दनशीला नद्यः ऋतम् उदकम् अर्षन्ति आलस्यराहित्येन सर्वदा प्रेरयन्ति। अशोष्याः सत्यः प्रवहन्तीत्यर्थः। तथा सूर्यः सत्यं सर्वदा विद्यमानं स्वकीयं तेजः ततान आतनोति विस्तारयति। अन्यत् समानम्॥ सुप्रवाचनम्। वच परिभाषणे। अस्मात् ण्यन्तात् अन्येभ्योऽपि दृश्यते इति स्वलर्थे युच्। अर्षन्ति। अतेर्लेटि – सिब्बहुलं लेटि इति सिप्। गुणः। ततान। अन्येषामपि दृश्यते इति संहितायामभ्यासस्य दीर्घत्वम्॥ अग्ने तव त्यदुक्थ्य देवेष्वस्त्याप्यम्। स नः सुत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मै अस्य रोदसी॥
ágne táva tyád ukthyàṁ
devéṣv asty ā́pyam
sá naḥ sattó manuṣvád~ā́
devā́n yakṣi vidúṣṭaro
vittám me asyá rodasī.

O learned person, you have that admirable knowledge among the truthful enlightened people which should be attained by all and which becomes all good persons. Destroy all our evils of ignorance etc. and being giver of true knowledge, make us truly learned, being yourself a great scholar.
(Griffith:) Worthy of laud, O Agni, is that kinship which you have with Deities.
Here seat you like a man: most wise, bring you the Deities for ritual. Mark this my woe, you Earth and Heaven.


ágne, agní-.Voc.Sg.M; táva, tvám.Gen.Sg; tyát, syá- ~ tyá-.Nom/acc.Sg.N; ukthyàm, ukthyà-.Nom/acc.Sg.M/n; devéṣu, devá-.Loc.Pl.M; asti, √as.3.Sg.Prs.Ind.Act; ā́pyam, ā́pya-.Nom/acc.Sg.N; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; sattáḥ, √sad.Nom.Sg.M; manuṣvát, manuṣvát; ā́, ā́; devā́n, devá-.Acc.Pl.M; yakṣi, √yaj.2.Sg.Imp.Act; vidúṣṭaraḥ, vidúṣṭara-.Nom.Sg.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
हे अग्ने तव उक्थ्यं प्रशस्यं त्यत् श्रुतिप्रसिद्धम् आप्यम्। आपिर्बन्धुः। तस्य भावः। बान्धवं देवेषु दानादिगुणयुक्तेष्विन्द्रादिषु अन्ति विद्यते। तस्मात् सः तादृशः विदुष्टरः विद्वत्तरस्त्वं नः अस्माकं यज्ञे सत्तः निषण्णः सन् देवान् तानिन्द्रादीन् आ शास्त्रमर्यादया यक्षि यज हविर्भिः पूजय। तत्र दृष्टान्तः। मनुष्वत्। यथा मनूनां यज्ञे तद्वत्। अन्यत् पूर्ववत्॥ आप्यम्। आप्लृ व्याप्तौ। अस्मात् ण्यन्तात् अच इः इति इप्रत्ययः। ब्राह्मणादित्वात् ष्यन्। सत्तः। नसत्तनिषत्त (पा.सू.८.२.६१) इति निपातनात् निष्ठानत्वाभावः। छान्दसो निशब्दलोपो द्रष्टव्यः। मनुष्वत्। मनेरौणादिक उसिप्रत्ययः। तत्र तस्येव (पा सू.५.१.११६) इति षष्ठ्यर्थे वतिः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् (पा.सू.१.४.१८.३) इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः। यक्षि। बहुलं छन्दसि इति शपो लुक्। व्रश्चादिपत्वे कुत्वषत्वे। विदुष्टरः। विद्वस्शब्दात् तरपि अयस्मयादिवेन भत्वात् वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षण्वम्॥
sattó hótā manuṣvád~ā́
devā́m̐ áchā vidúṣṭaraḥ
agnír havyā́ suṣūdati
devó devéṣu médhiro
vittám me asyá rodasī.

O men! All should receive wisdom and education from a person who is highly educated and destroyer of all miseries, who accepts all divine virtues and actions, who is best among scholars, well-versed in various sciences and their teacher, wisest among enlightened truthful persons, acting like an ideal man gives well all desirable objects.
(Griffith:) Here seated, man-like as a priest shall wisest Agni to the Deities
Speed onward our oblations, Deity among the Deities, intelligent. Mark this my woe, you Earth and Heaven.


sattáḥ, √sad.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; manuṣvát, manuṣvát; ā́, ā́; devā́n, devá-.Acc.Pl.M; ácha, ácha; vidúṣṭaraḥ, vidúṣṭara-.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; havyā́, havyá-.Acc.Pl.N; suṣūdati, √sūd.3.Sg.Prf.Sbjv.Act; deváḥ, devá-.Nom.Sg.M; devéṣu, devá-.Loc.Pl.M; médhiraḥ, médhira-.Nom.Sg.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
मनुष्वत् मनोरिवास्माकं यज्ञे सत्तः निषण्णः होता देवानामाह्वाता विदुष्टरः विद्वत्तरः देवः दानादिगुणयुक्तः देवेषु सर्वेष्विन्द्रादिषु मध्ये मेधिरः मेधावी एवंभूतः अग्निः तान् देवान् अच्छ आभिमुख्येन हव्या हव्यानि अस्मदीयानि हवींषि। मर्यादायामाकारः। शास्त्रमर्यादया यथाशास्त्रं सुषूदति प्रेरयतु। अन्यत् समानम्॥ सुषूदति। षूद क्षरणे। लेटि अडागमः। बहुलं छन्दसि इति शपः श्लुः। मेधिरः। मेधारथाभ्यामिरनिरची वक्तव्यौ (पा.सू.५.२.१०९.३) इति मत्वर्थीय इरन्॥
bráhmā kṛṇoti váruṇo
gātuvídaṁ tám īmahe
vy ū̀rṇoti hṛdā́ matíṁ
návyo jāyatām ṛtáṁ
vittám me asyá rodasī.

God the Supreme Being, who is the Best and most acceptable makes a man knower of the Vedic Speech. We pray to Him. By His grace, may new learned persons express or reveal true knowledge from their hearts. (The rest as before.)
(Griffith:) Varuna makes the holy prayer. To him who finds the path we pray.
He in the heart reveals his thought. Let sacred worship rise anew. Mark this my woe, you Earth and Heaven.


bráhma, bráhman-.Acc.Sg.N; kṛṇoti, √kṛ.3.Sg.Prs.Ind.Act; váruṇaḥ, váruṇa-.Nom.Sg.M; gātuvídam, gātuvíd-.Acc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; īmahe, √yā.1.Pl.Prs.Ind.Med; , ví; ūrṇoti, √vṛ.3.Sg.Prs.Ind.Act; hṛdā́, hā́rdi ~ hṛd-.Ins.Sg.N; matím, matí-.Acc.Sg.F; návyaḥ, návyas-.Nom/acc.Sg.N; jāyatām, √jan.3.Du.Prs.Imp.Med; ṛtám, ṛtá-.Nom/acc.Sg.N; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
यः वरुणः अनिष्टस्य निवारयिता देवः ब्रह्म परिवृढं तद्रक्षणरूपं कर्म कृणोति करोति तं तादृशं गातुविदं गातोर्मार्गस्य दुःखनिवारकस्य लम्भयितारं वरुणम् ईमहे अभिमतफलं याचामहे। ईमहे इति याञ्चाकर्मा। तस्मै वरुणाय अयमस्मदीयः स्तोता हृदा हृदयेन मतिं मननीयां स्तुतिं व्यूर्णोति विवृणोति प्रकाशयति उच्चारयतीत्यर्थः। सोऽयं नव्यः स्तुत्यो वरुणोऽस्माकम् ऋतं जायतां सत्यभूतोऽस्तु॥ ब्रह्म। अन्येषामपि दृश्यते इति सांहितिको दीर्घः। गातुविदम्। विद्लृ लाभे। अन्तर्भावितण्यर्थात् क्विप्। ईमहे। ईङ् गतौ। बहुलं छन्दसि इति विकरणस्य लुक्। हृदा। पदन् इत्यादिना हृदयशब्दस्य हृदादेशः॥
asaú yáḥ pánthā ādityó
diví pravā́cyaṁ kṛtáḥ
ná sá devā atikráme
tám martāso ná paśyatha
vittám me asyá rodasī.

O enlightened persons! This is the indestructible Vedic Path that illuminates all like the sun made in the light of all knowledge and most admirable. It is never to be transgressed by you. O learned men O mortals, you behold it not. (The rest as before.)
(Griffith:) That pathway of the Sun in heaven, made to be highly glorified,
Is not to be transgressed, O Deities. O mortals, you behold it not. Mark this my woe, you Earth and Heaven.


asaú, asaú.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; pánthāḥ, pánthā- ~ path-.Nom.Sg.M; ādityáḥ, ādityá-.Nom.Sg.M; diví, dyú- ~ div-.Loc.Sg.M; pravā́cyam, pravā́cya-.Nom/acc.Sg.N; kṛtáḥ, √kṛ.Nom.Sg.M; , ná; , sá- ~ tá-.Nom.Sg.M; devāḥ, devá-.Voc.Pl.M; atikráme, √kram.Dat.Sg; tám, sá- ~ tá-.Acc.Sg.M; martāsaḥ, márta-.Voc.Pl.M; , ná; paśyatha, √paś.2.Pl.Prs.Ind.Act; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
पन्थाः सततगामी। यद्वा। ब्रह्मलोकं गच्छतामुपासकानां मार्गभूतः। सूर्यद्वारेण ते विरजाः प्रयान्ति (मु.उ.१.२.११) इति श्रुतेः। एवंभूतः यः असौ आदित्यः दिवि द्युलोके प्रवाच्यं प्रकर्षण वचनं यथा भवति तथा कृतः निर्मितः। यथा सर्वैः प्राणिभिर्दृश्यते तथा वर्तमानः इत्यर्थः। हे देवाः सः अयमादित्यो युष्माभिरपि न ”अतिक्रमे अतिक्रमितुं न शक्यः। युष्मज्जीवनस्य तदायत्तत्वात्। सति हि सूर्ये वसन्तादयः काला निष्पद्यन्ते। कालेषु च यागाः क्रियन्ते। यागेषु च सत्सु भवतां जीवनम्। अतो युष्माभिरप्यसौ नातिक्रमितव्यः। एवं च सति हे मर्तासः पापकृतो मनुष्याः तं महानुभावं सूर्यं न पश्यथ सूर्यं न जानीथ। एतच्च कूपे पातयित्वा निर्गतौ एकतद्वितौ प्रति निन्दनम्। अहमेव मन्त्रद्रष्टा तं सूर्यं जानामि पापकृतौ युवां न जानीथः इति। पन्थाः। पत्लृ गतौ। पतेस्थ च इति इनिप्रत्ययः। पथिमथ्यृभुक्षामात् इति आत्वम्। इतोऽत्सर्वनामस्थाने (पा.सू.७.१.८६) इति अत्वम् इकारस्य। थो न्यः (पा.सू.७.१.८७)। पथिमथोः सर्वनामस्थाने इत्याद्युदातत्वम्। प्रवाच्यम्। वक्तेर्ण्यन्तात् अचो यत् इति भावे यत्। यतोऽनावः इत्याद्युदात्तत्वम्। अतिक्रमे। क्रमु पदविक्षेपे। कृत्यार्थं तवैकेन् इति केन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्॥
tritáḥ kū́pé vahito
devā́n havata ūtáye
tác chuśrāva bṛ́haspátiḥ
kṛṇvánn aṁhūraṇā́d urú
vittám me asyá rodasī.

Trita – a man who extends or thoroughly observes three subjects i.e. Wisdom, education and Brahma-charya (Continence), who is the master of the grand Vedic Speech, meditating in the well-like heart center invokes learned endowed with divine virtues or accepts divine attributes for protection, having heard much the Vedic speech, manifesting knowledge and getting rid of sins. (The rest as before.)
(Griffith:) Trta, when buried in the well, calls on the Deities to relieve him.
That call of his Brhaspati heard and released him from distress. Mark this my woe, you Earth and Heaven.


tritáḥ, tritá-.Nom.Sg.M; kū́pe, kū́pa-.Loc.Sg.M; ávahitaḥ, √dhā.Nom.Sg.M; devā́n, devá-.Acc.Pl.M; havate, √hū.3.Sg.Prs.Ind.Med; ūtáye, ūtí-.Dat.Sg.F; tát, sá- ~ tá-.Nom/acc.Sg.N; śuśrāva, √śru.3.Sg.Prf.Ind.Act; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; kṛṇván, √kṛ.Nom.Sg.M.Prs.Act; aṁhūraṇā́t, aṁhūraṇá-.Abl.Sg.N; urú, urú-.Acc.Sg.N; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
कूपेऽवहितः पातितः त्रितः एतत्संज्ञः ऋषिः ऊतये रक्षणाय देवान् हवते स्तुतिभिराकारयति। यदेतत् त्रितस्याह्वानं बृहस्पतिः बृहतां महतां देवानां रक्षकः एतत्संज्ञो देवः एतत् आह्वानं शुश्राव श्रुतवान्। किं कुर्वन्। अंहूरणात् अंहसः पापरूपादस्मात् कूपपातादुन्नीय उरु विस्तीर्णं शोभनं कृण्वन् कुर्वन्॥ हवते। ह्वयतेर्लटि बहुलं छन्दसि इति संप्रसारणम्। शब्गुणावादेशाः। ऊतये। ऊतियूति इत्यादिना क्तिन उदात्तत्वम्। बृहस्पतिः। तदबृहतोः करपत्योः (पा.सू.६.१.१५७.ग.) इति पारस्करादिषु पाठात् सुट्तलोपौ। उभे वनस्पत्यादिषु इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम्। अंहूरणात्। अहि गतौ। इदित्वात् नुम्। स्वर्जिपिञ्ज्यादिभ्य ऊरोलची (उ.सू.४.५३०) इति भावे ऊरप्रत्ययः। दुःखप्राप्तिहेतुभावा गतिरस्यास्तीति पामादिलक्षणो मत्वर्थीयो नः (पा.सू.५.२.१००)। आङ्पूर्वात् हन्तेर्वा रूपमुन्नेयम्॥
aruṇó mā sakṛ́d vṛ́kaḥ
pathā́ yántaṁ dadárśa hí
új jihīte nicā́yyā
táṣṭeva pṛṣṭyāmayī́
vittám me asyá rodasī.

A teacher who is a great scholar and is of peaceful and calm nature like the bright moon that is the maker of months and days etc. sees me going by the right path. He hears and clears all my doubts and gives me instruction like a carpenter who although suffering from backache, instructs his apprentices regarding the arts and industries.
(Griffith:) A ruddy wolf beheld me once, as I was faring on my path.
He, like a carpenter whose back is aching crouched and slunk away. Mark this my woe, you Earth and Heaven.


aruṇáḥ, aruṇá-.Nom.Sg.M; , ahám.Acc.Sg; sakṛ́t, sakṛ́t; vṛ́kaḥ, vṛ́ka-.Nom.Sg.M; pathā́, pánthā- ~ path-.Ins.Sg.M; yántam, √i.Acc.Sg.M.Prs.Act; dadárśa, √dṛś.3.Sg.Prf.Ind.Act; , hí; út, út; jihīte, √hā.3.Sg.Prs.Ind.Med; nicā́yya, √ci; táṣṭā, táṣṭar-.Nom.Sg.M; iva, iva; pṛṣṭyāmayī́, pṛṣṭyāmayín-.Nom.Sg.M; vittám, √vid.2.Du.Prf.Imp.Act; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; rodasī, ródasī-.Voc.Du.F.

(सायणभाष्यम्)
अरुणवर्णः लोहितवर्णः .वृकः अरण्यश्वा सकृत् एकवारं पथा यन्तं मार्गेण गच्छन्तं मां ददर्श हि दृष्टवान्। हिः पादपूरणः। निचाय्य दृष्ट्वा च मां जिघृक्षुः सन् उज्जिहीते उद्गच्छति स्म। तत्र दृष्टान्तः। तष्टेव पृष्ट्यामयी। यथा तक्षणजनितपृष्ठक्लेशः तष्टा वर्धकिः तदपनोदनाय ऊर्ध्वाभिमुखो भवति तद्वत्। हे द्यावापृथिव्यौ मदीयमिदं दुःखं वित्तं जानीतम्। यद्वा। वृक इति विवृतज्योतिष्कः चन्द्रमाः उच्यते। अरुणः आरोचमानः कृत्स्नस्य जगतः प्रकाशकः मासकृत् मासार्धमासर्त्वयनसंवत्सरादीन् कालविशेषान् कुर्वन्। तिथिविभागज्ञानस्य चन्द्रगत्यधीनत्वात्। स चन्द्रमाः आकाशमार्गे यन्तं गच्छन्तं नक्षत्रगणं ददर्श। हिरवधारणे। नक्षत्रगणमेव ददर्श न कूपपतितं मामित्यनादरो द्योत्यते। यदि मां पश्येत् उद्धरेत् कूपात्। निचाय्य नक्षत्रगणं दृष्ट्वा चोज्जिहीते। येन नक्षत्रेण संयुज्यते तेन सहोद्गच्छति। न मामभिगच्छतीत्यर्थः। अन्यत् पूर्ववत्। अत्र मासकृत् इति यास्कः एकं पदं मन्यते शाकल्यस्तु पदद्वयम्। तस्मिन्पक्षेऽयमर्थः। दक्षप्रजापतेर्दुहितृभूताः स्वभार्याः अश्विन्याद्यास्तारकाः पुनःपुनर्ददर्श। मां सकृदेव पश्यतीति सकृद्दृष्ट्वा चोज्जिहीते। ताराभिः सहोर्ध्वमेव गच्छति। न मां कूपादुत्तारयति। अत इदमनुचितम्। हे द्यावापृथिव्यौ मदीयमिमं वृत्तान्तं जानीतम्॥ अत्र निरुक्तं – वृकश्चन्द्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रान्तज्योतिष्को वा। अरुण आरोचन: मासकृन्मासानां चार्धमासानां च कर्ता भवति चन्द्रमा वृकः पथा यन्तं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी (निरु.५.२० – २१) इति। सकृत्। एकस्य सकृञ्च (पा.सू.५.४.१९) इति क्रियाभ्यावृत्तिगणने निपातितः। वृकः। वृञ् वरणे। सृवृभूशुचिमुषिभ्यः कित् (उ.सू.३.३२१) इति कप्रत्ययः। जिहीते। ओहाङ गतौ। जौहोत्यादिकः। भृञामित् इति अभ्यासस्य इत्वम्। निचाय्य। चायृ पूजानिशामनयोः। अत्र दर्शनार्थो धातूनामनेकार्थत्वात्। समासेऽनम्पूर्वे क्त्वो ल्यप्। पृष्टयामयी। स्पृश संस्पर्शने। स्पृश्यतेऽनेनेति स्पृष्टिः। छान्दसो वर्णलोपः। पृष्टावामयः पृष्ट्यामयः। तद्वान् पृष्ट्यामयी॥
enā́ṅgūṣéṇa vayám índravanto, -abhí ṣyāma vṛjáne sárvavīrāḥ
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

May we being all heroes with the association of a great scholar and having attained all prosperity or devoted to the Lord, overcome all our adversaries in the strength of knowledge and Dharma or righteousness.
(Griffith:) Through this our song may we, allied with Indra, with all our heroes conquer in the battle.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


enā́, ayám.Ins.Sg.M/n; āṅgūṣéṇa, āṅgūṣá-.Ins.Sg.M; vayám, ahám.Nom.Pl; índravantaḥ, índravant-.Nom.Pl.M; abhí, abhí; syāma, √as.1.Pl.Prs.Opt.Act; vṛjáne, vṛjána-.Loc.Sg.N; sárvavīrāḥ, sárvavīra-.Nom.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
एना अनेन आङ्गूषेण आघोषणयोग्येन स्तोत्रेण हेतुभूतेन इन्द्रवन्तः अनुग्राहकेणेन्द्रेण युक्ताः सर्ववीराः सर्वैर्वीरैः पुत्रैः पौत्रादिभिश्चोपेताः सन्तः वयं वृजने संग्रामे अभि ष्याम शत्रूनभिभवेम। तत् इदमस्मदीयं वचनं मित्रादयः ममहन्तां पूजयन्तु पालयन्त्वित्यर्थः। उतशब्दो देवतासमुच्चये। अत्र यास्कः – आङ्गूषः स्तोम आघोषः। अनेन स्तोमेन वयमिन्द्रवन्तः (निरु.५.११) इति। एना। द्वितीयाटौःस्वेनः (पा.सू.२.४.३४) इति तृतीयायाम् इदम एनादेशः। सुपां सुलुक् इति विभक्तेः आजादेशः। चित्स्वरेणान्तोदात्तत्वम्। आङ्गूषेण। आङ्पूर्वात् घुषेः कर्मणि घञ्। आङो ङकारलोपाभावश्छान्दसः। घोषशब्दस्य गूषभावश्च पृषोदरादित्वात्। थाथादिना उत्तरपदान्तोदात्तत्वम्। स्याम। अस्तेः प्रार्थनायां लिङि असोरल्लोपः इति अकारलोपः। उपसर्गप्रादुर्भ्यामस्तिर्यच्परः (पा.सू.८.३.८७) इति षत्वम्॥

(<== Prev Sūkta Next ==>)
 
índram mitráṁ váruṇam agním ūtáye, mā́rutaṁ śárdho áditiṁ havāmahe
ráthaṁ ná durgā́d vasavaḥ sudānavo, víśvasmān no áṁhaso níṣ pipartana

O generous learned persons, we invoke and use for our preservation and protection Indra (Electricity or the President of the Assembly). Mitra (Prana or one who is friendly to all). Varuna (Udana or a noble learned person). Agni (in the form of fire and sun or a highly educated leader), the strength of the Maruts (winds or mighty heroes), Aditi (Mother, father and sun etc.). As a chariot (in the form of air-craft etc.) is used to pass through a difficult path on earth, water and middle regions, in the same manner, let them extricate us from all sin and its resultant misery.
(Griffith:) Call we for aid on Indra, Mitra, Varuna and Agni and the Marut host and Aditi.
Even as a chariot from a difficult ravine, bountiful Vasus, rescue us from all distress.


índram, índra-.Acc.Sg.M; mitrám, mitrá-.Acc.Sg.M; váruṇam, váruṇa-.Acc.Sg.M; agním, agní-.Acc.Sg.M; ūtáye, ūtí-.Dat.Sg.F; mā́rutam, mā́ruta-.Nom/acc.Sg.N; śárdhaḥ, śárdhas-.Nom/acc.Sg.N; áditim, áditi-.Acc.Sg.F; havāmahe, √hū.1.Pl.Prs.Ind.Med; rátham, rátha-.Acc.Sg.M; , ná; durgā́t, durgá-.Abl.Sg.N; vasavaḥ, vásu-.Voc.Pl.M; sudānavaḥ, sudā́nu-.Voc.Pl.M; víśvasmāt, víśva-.Abl.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áṁhasaḥ, áṁhas-.Abl.Sg.N; nís, nís; pipartana, √pṛ.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
षोडशेऽनुवाके दश सूक्तानि। तत्र इन्द्रम् इति सप्तर्चं प्रथमं सूक्तम्। अत्रानुक्रम्यते – इन्द्रं मित्रं सप्त त्रिष्टुबन्तम् इति। अनुवर्तमानत्वात् कुत्स ऋषिः। त्रितस्तु वाविशिष्टत्वात् तत्रैव विकल्पितो नानुवर्तते। अन्त्या त्रिष्टुप्। शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः। विश्वे देवा देवतेत्युक्तम्। विनियोगो लैङ्गिकः॥
ऊतये रक्षणाय वयमिन्द्रादीन् मारुतं शर्धः मरुत्समूहरूपं बलं च हवामहे आह्वयामहे। वसवः निवासयितारः सुदानवः शोभनदानाः इन्द्रादयः विश्वस्मात् सर्वस्मात् अंहसः पापात् नः अस्मान् निष्पिपर्तन निर्गमय्य पालयत। तत्र दृष्टान्तः।”रथं न दुर्गात्। गन्तुमशक्यान्निम्नोन्नतात् स्थानात् सारथयो यथा रथं पालयन्ति तद्वत्॥ पिपर्तन। पृ इत्येके। लोटि तप्तनप्तनथनाश्च इति तस्य तनबादेशः। पित्त्वेन ङित्त्वाभावात् गुणः। अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्॥
tá ādityā ā́ gatā sarvátātaye, bhūtá devā vṛtratū́ryeṣu śambhúvaḥ
ráthaṁ ná durgā́d vasavaḥ sudānavo, víśvasmān no áṁhaso níṣ pipartana

O learned persons, as the sun and other divine objects are cause of happiness in the destruction of clouds, in the same manner, please come to us and in all battles with wicked foes, bring joy and happiness to us all. (The rest as before, ‘As a chariot…’)
(Griffith:) Come you Adityas for our full prosperity, in conquests of the foe, you Deities, bring joy to us.
Even as a chariot from a difficult ravine, bountiful Vasus, rescue us from all distressv.


, sá- ~ tá-.Nom.Pl.M; ādityāḥ, ādityá-.Voc.Pl.M; ā́, ā́; gata, √gam.2.Pl.Aor.Imp.Act; sarvátātaye, sarvátāti-.Dat.Sg.F; bhūtá, √bhū.2.Pl.Aor.Imp.Act; devāḥ, devá-.Voc.Pl.M; vṛtratū́ryeṣu, vṛtratū́rya-.Loc.Pl.N; śambhúvaḥ, śambhū́-.Nom.Pl.M; rátham, rátha-.Acc.Sg.M; , ná; durgā́t, durgá-.Abl.Sg.N; vasavaḥ, vásu-.Voc.Pl.M; sudānavaḥ, sudā́nu-.Voc.Pl.M; víśvasmāt, víśva-.Abl.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áṁhasaḥ, áṁhas-.Abl.Sg.N; nís, nís; pipartana, √pṛ.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
हे आदित्याः अदितेः पुत्राः देवाः ते यूयं सर्वतातये सर्वैर्वीरपुरुषैस्तताय विस्तारिताय युद्धाय। युद्धेऽस्माकं साहाय्यं कर्तुमित्यर्थः। आ गत आगच्छत। अपि च वृत्रतूर्येषु। संग्रामनामैतत्। संग्रामेषु शंभुवः सुखस्य भावयितारः भूत भवत॥ गत। गमेर्लोटि बहुलं छन्दसि इति शपो लुक्॥
ávantu naḥ pitáraḥ supravācanā́ḥ-, utá devī́ deváputre ṛtāvṛ́dhā
ráthaṁ ná durgā́d vasavaḥ sudānavo, víśvasmān no áṁhaso níṣ pipartana

As the heaven and earth or the earth and the light of the sun which are protected by the Mountains or the divine enlightened persons growing with true eternal laws preserve us, in the same manner, let experienced enlightened persons whose teaching and preaching is very admirable protect us. (The rest as before.)
(Griffith:) May the most glorious Fathers aid us, and the two Goddesses, Mothers of the Deities, who strengthen Law.
Even as a chariot from a difficult ravine, bountiful Vasus, rescue us from all distress.


ávantu, √av.3.Pl.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; pitáraḥ, pitár-.Nom.Pl.M; supravācanā́ḥ, supravācaná-.Nom.Pl.M; utá, utá; devī́, devī́-.Nom.Sg.F; deváputre, deváputra-.Nom.Du.F; ṛtāvṛ́dhā, ṛtāvṛ́dh-.Nom.Du.F; rátham, rátha-.Acc.Sg.M; , ná; durgā́t, durgá-.Abl.Sg.N; vasavaḥ, vásu-.Voc.Pl.M; sudānavaḥ, sudā́nu-.Voc.Pl.M; víśvasmāt, víśva-.Abl.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áṁhasaḥ, áṁhas-.Abl.Sg.N; nís, nís; pipartana, √pṛ.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
नः अस्मान् पितरः अग्निष्वात्तादयः अवन्तु रक्षन्तु। कीदृशाः। सुप्रवाचनाः सुखेन प्रवक्तुं स्तोतुं शक्याः। उत अपि च देवपुत्रे देवाः सर्वे पुत्रस्थानीया ययोस्ते ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यौ देवी देवनादिगुणयुक्ते द्यावापृथिव्यौ अस्मान् रक्षताम्। अन्यत् समानम्॥ देवी। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। ऋतावृधा। वृधेरन्तर्भावितण्यर्थात् क्विप्। सुपां सुलुक् इति विभक्तेः आकारः॥
nárāśáṁsaṁ vājínaṁ vājáyann ihá, kṣayádvīram pūṣáṇaṁ sumnaír īmahe
ráthaṁ ná durgā́d vasavaḥ sudānavo, víśvasmān no áṁhaso níṣ pipartana

O learned person, we fighting with the wicked and teaching others, supplicate an enlightened commander of the army who is highly educated and also expert in military science, who has under him heroes destroyers of the foes, who is praised by all men on account of his bravery, courage and other virtues and who is the nourisher of the body and the soul, so you should also do. (The rest as before.)
(Griffith:) To mighty Narasamsa, strengthening his might, to Pusan, ruler over men, we pray with hymns.
Even as a chariot from a difficult ravine, bountiful Vasus, rescue us from all distress.


nárāśáṁsam, nárāśáṁsa-.Acc.Sg.M; vājínam, vājín-.Acc.Sg.M; vājáyan, √vājay.Nom.Sg.M.Prs.Act; ihá, ihá; kṣayádvīram, kṣayádvīra-.Acc.Sg.M; pūṣáṇam, pūṣán-.Acc.Sg.M; sumnaíḥ, sumná-.Ins.Pl.N; īmahe, √yā.1.Pl.Prs.Ind.Med; rátham, rátha-.Acc.Sg.M; , ná; durgā́t, durgá-.Abl.Sg.N; vasavaḥ, vásu-.Voc.Pl.M; sudānavaḥ, sudā́nu-.Voc.Pl.M; víśvasmāt, víśva-.Abl.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áṁhasaḥ, áṁhas-.Abl.Sg.N; nís, nís; pipartana, √pṛ.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
नराशंसं नरैः शंसनीयं वाजिनम् अन्नवन्तमग्निं वाजयन् उपवाजयन् प्रज्वलयन् इह अस्मिन् काले स्तौमीति शेषः। तथा क्षयद्वीरम् अतिबलिनं यस्मिन् सर्वे वीराः क्षीयन्ते एवंरूपं पूषणं पोषकं देवं सुम्नैः सुखकरैः स्तोत्रैर्हेतुभूतैः ईमहे याचामहे अभीष्टं प्रार्थयामहे॥ नराशंसम्। उभे वनस्पत्यादिषु इति युगपदुभयपदप्रकृतिस्वरत्वम्। नरशब्दः ऋदोरप् इति अबन्त आद्युदात्तः। निपातनात् दीर्घः। शंसशब्दो घञन्त आद्युदात्तः। वाजयन्।वज व्रज गतौ। अस्मात् णिच्। क्षयद्वीरम्। क्षि क्षये। लटः शतृ। शपि प्राप्ते व्यत्ययेन शः। तस्य छन्दस्युभयथा इति आर्धधातुकत्वेन ङित्त्वाभावात् गुणायादेशौ। अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः। अतो गुणे इति पररूपत्वे एकादेश उदात्तेन इति एकादेश उदात्तः। क्षयन्तो वीरा यस्मिन्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
bṛ́haspate sádam ín naḥ sugáṁ kṛdhi, śáṁ yór yát te mánurhitaṁ tád īmahe
ráthaṁ ná durgā́d vasavaḥ sudānavo, víśvasmān no áṁhaso níṣ pipartana

O Brihas-pati (Great Teacher) we always solicit that happiness which is beneficial to mind, attainment of Dharma (righteousness), Artha (Wealth), and Moksha (emancipation) that you can confer upon us, making our path easy. (The rest as before.)
(Griffith:) Brhaspati, make us evermore an easy path: we crave what boon you have for men in rest and stir.
Like as a chariot from a difficult ravine, bountiful Vasus, rescue us from all distress.


bṛ́haspate, bṛ́haspáti-.Voc.Sg.M; sádam, sádam; ít, ít; naḥ, ahám.Acc/dat/gen.Pl; sugám, sugá-.Nom/acc.Sg.N; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act; śám, śám; yós, yós; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; mánurhitam, mánurhita-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; īmahe, √yā.1.Pl.Prs.Ind.Med; rátham, rátha-.Acc.Sg.M; , ná; durgā́t, durgá-.Abl.Sg.N; vasavaḥ, vásu-.Voc.Pl.M; sudānavaḥ, sudā́nu-.Voc.Pl.M; víśvasmāt, víśva-.Abl.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áṁhasaḥ, áṁhas-.Abl.Sg.N; nís, nís; pipartana, √pṛ.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
बृहस्पते सदमित् सदैव नः अस्माकं सुगम् सुखनामैतत्। सुखं कृधि कुरु। अपि च ते तव स्वभूतं शं शमनीयानां रोगाणामुपशमनं योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं मनुर्हितं मनुना ब्रह्मणा हितं त्वय्यवस्थापितम्। यद्वा। मनुष्याणामनुकूलम्। एवंविधं शमनं यावनं च यत् अस्ति तदीमहे याचामहे॥ सुगम्। सुष्ठु गम्यतेऽस्मिन्निति सुगम्। सुदुरोरधिकरणे इति गमेर्डः। शं योः इत्येतत् पदद्वयं यास्केनैवं व्याख्यातं – शमनं च रोगाणां यावनं च भयानाम् (निरु.४.२१) इति। मनुर्हितम्। मनेरौणादिक उसिन्प्रत्ययः। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्॥
índraṁ kútso vṛtraháṇaṁ śácīpátiṁ, kāṭé níbāḷha ṛ́ṣir ahvad ūtáye
ráthaṁ ná durgā́d vasavaḥ sudānavo, víśvasmān no áṁhaso níṣ pipartana

Let us also invoke or invite the President of an educational institution who is destroyer of internal enemies like ignorance and sin, who is the guardian of the Vedic Speech and whom a sage like noble teacher, bringer of happiness to all, possessing the thunderbolt of knowledge and analyzer of various articles invites for protection in the work of teaching where all knowledge rains down. (The rest as before.)
(Griffith:) Sunk in the pit the Rsi Kutsa called, to aid, Indra the Vrtra-slayer, Lord of power and might.
Even as a chariot from a difficult ravine, bountiful Vasus, rescue us from all distress.


índram, índra-.Acc.Sg.M; kútsaḥ, kútsa-.Nom.Sg.M; vṛtraháṇam, vṛtrahán-.Acc.Sg.M; śácīpátim, śácīpáti-.Acc.Sg.M; kāṭé, kāṭá-.Loc.Sg.M; níbāḷhaḥ, √baṁh.Nom.Sg.M; ṛ́ṣiḥ, ṛ́ṣi-.Nom.Sg.M; ahvat, √hū.3.Sg.Aor.Ind.Med; ūtáye, ūtí-.Dat.Sg.F; rátham, rátha-.Acc.Sg.M; , ná; durgā́t, durgá-.Abl.Sg.N; vasavaḥ, vásu-.Voc.Pl.M; sudānavaḥ, sudā́nu-.Voc.Pl.M; víśvasmāt, víśva-.Abl.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; áṁhasaḥ, áṁhas-.Abl.Sg.N; nís, nís; pipartana, √pṛ.2.Pl.Prs.Imp.Act.

(सायणभाष्यम्)
काटः इति कूपनाम। तस्मिन् निबाळ्हः निपातितः कुत्सः ऋषिः ऊतये रक्षणाय इन्द्रम् अह्वत् आह्वयति स्म। कीदृशम्। वृत्रहणं वृत्राणां शत्रूणां हन्तारं शचीपतिम्। शचीति कर्मनाम। सर्वेषां कर्मणां पालयितारम्। यद्वा। शच्या देव्याः भर्तारम्॥ शचीपतिम्। वनस्पत्यादिषु पाठादुभयपदप्रकृतिस्वरत्वम्। शचीशब्दः शार्ङ्गरवादिङीनन्त आद्युदात्तः। निबाळ्हः। बाहृ प्रयत्ने। नीत्युपसर्गवशात् पतने वर्तते। निष्ठायाम् अनित्यमागमशासनम् इति इडभावः। ढत्वधत्वादीनि। यद्वा। क्षुब्धस्वान्त° (पा.सू.७.२.१८) इत्यादौ भृशार्थे इडभावो निपात्यते। अत्र च बाढशब्दो भृशत्वोपेते पतने सामर्थ्याद्वर्तते। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। अह्वत्। लिपिसिचिह्वश्च (पा.सू.३.१.५३) इति लुङि च्लेरादेशः। आतो लोप इटि च इत्याकारलोपः॥
devaír no devy áditir ní pātu, devás trātā́ trāyatām áprayuchan
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

May a great scholar who is associated with learned persons or divine and who is ever wakeful or free from sloth, protect us. May the glorious knowledge or wisdom full of divine attributes, protect all. (The rest as explained before in Hymn 101.11, ‘May friends, noble persons, earth, firmament…’)
(Griffith:) May Aditi the Goddess guard us with the Deities: may the protecting Deity keep us with ceaseless care.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


devaíḥ, devá-.Ins.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; devī́, devī́-.Nom.Sg.F; áditiḥ, áditi-.Nom.Sg.F; , ní; pātu, √pā.3.Sg.Prs.Imp.Act; deváḥ, devá-.Nom.Sg.M; trātā́, trātár-.Nom.Sg.M; trāyatām, √trā.3.Sg.Prs.Imp.Med; áprayuchan, áprayuchant-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
देवी दानादिगुणयुक्ता अदितिः अखण्डनीया अदीना वा देवमाता देवैः दानादिगुणयुक्तैः स्वकीयैः पुत्रैः सह नः अस्मान् नि पातु नितरां रक्षतु। देवः दीप्यमानः त्राता सर्वेषां रक्षकः सविता अप्रयुच्छन् अप्रमाद्यन् अस्मद्रक्षणे जागरूकः सन्त्रायताम् अस्मान् पालयतु। यदनेन सूक्तेनास्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रादयः षड्देवताः ममहन्तां पूजयन्तु॥ त्रायताम्। त्रैङ् पालने। भौवादिकः। अप्रयुच्छन्। युच्छ प्रमादे। अस्मात् लटः शतृ। नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम्॥

(<== Prev Sūkta Next ==>)
 
yajñó devā́nām práty eti sumnám, ā́dityāso bhávatā mṛḷayántaḥ
ā́ vo rvā́cī sumatír vavṛtyād, aṁhóś cid yā́ varivovíttarā́sat

O learned persons shining with your wisdom like the sun, O givers of delight! be revealers of manifestors of the Yajna of enlightened persons (particularly in the form of arts and industries) which leads to happiness. May your good intellect be full of knowledge and science, so that it may enable us to serve all living beings to the greatest extent and in the best possible manner and to honor great scholars.
(Griffith:) The ritual obtains the Deities’ acceptance: be graciously inclined to us, Adityas.
Here let your favour be directed, and be our best deliverer from trouble.


yajñáḥ, yajñá-.Nom.Sg.M; devā́nām, devá-.Gen.Pl.M/n; práti, práti; eti, √i.3.Sg.Prs.Ind.Act; sumnám, sumná-.Nom/acc.Sg.N; ā́dityāsaḥ, ādityá-.Voc.Pl.M; bhávata, √bhū.2.Pl.Prs.Imp.Act; mṛḷayántaḥ, √mṛḍ.Nom.Pl.M.Prs.Act; ā́, ā́; vaḥ, tvám.Acc/dat/gen.Pl; arvā́cī, arvā́ñc-.Nom.Sg.F; sumatíḥ, sumatí-.Nom.Sg.F; vavṛtyāt, √vṛt.3.Sg.Prf.Opt.Act; aṁhóḥ, aṁhú-.Abl.Sg.M/n/f; cit, cit; yā́, yá-.Nom.Sg.F; varivovíttarā, varivovíttara-.Nom.Sg.F; ásat, √as.3.Sg.Prs.Sbjv.Act.

(सायणभाष्यम्)
यज्ञो देवानाम् इति तृचं द्वितीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभं वैश्वदेवम्। यज्ञस्तृचम् इत्यनुक्रान्तम्। विनियोगो लैङ्गिकः॥
अस्मदीयः यज्ञो देवानाम् इन्द्रादीनां सुम्नं सुखं प्रत्येति प्राप्नोतु। अपि च हे आदित्यासः आदित्याः मृळयन्तः अस्मान् सुखयन्तः भवत। तथा वः युष्माकं सुमतिः शोभना मतिः भद्रानुग्रहपरा बुद्धिः अर्वाची अस्मदभिमुखी आ ववृत्यात् आवर्तताम्। या मतिः अंहोश्चित् दारिद्र्यं प्राप्तस्यापि पुरुषस्य वरिवोवित्तरा। वरिवः इति धननाम। अतिशयेन धनस्य लम्भयित्री असत् भवेत्। सैषा मतिरस्मान् रक्षतुं वर्ततामित्यर्थः॥ भवत। आमन्त्रितं पूर्वमविद्यमानवत् इति आदिल्यास इति पादादौ वर्तमानस्य आमन्त्रितस्य अविद्यमानवत्वेनास्य पादादित्वात् ०अपादादौ इति पर्युदासात् निघाताभावः। मृळ्यन्तः। मृड सुखने। प्यन्तात् लटः शतृ। शप्। छन्दस्युभयथा इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावे शतुः स्वरः शिष्यते। ववृत्यात्। वृतु वर्तने। लिङि व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शप: श्लुः। अंहोः। अहि गतौ। इदित्त्वात् नुम्। औणादिक उप्रत्ययः। वरिवोवित्तरा। विद्लृ लाभे। अस्मादन्तर्भावितण्यर्थात् क्विप्। तत आतिशायनिक तरप्। असत्। अस भुवि। लेटि अडागमः॥
úpa no devā́ ávasā́ gamantu-, áṅgirasāṁ sā́mabhi stūyámānāḥ
índra indriyaír marúto marúdbhir, ādityaír no áditiḥ śárma yaṁsat

May all enlightened persons, praised with the Sama Vedic hymn sung by the Knowers of the Science of breath (Prana-vidya) come hither for our protection. May Indra (President of the Assembly etc.) with his treasures, the winds with learned persons and the father of enlightened persons or the glamor of the sun with twelve months or great scholars give us felicity.
(Griffith:) By praise-songs of Angirases exalted, may the Deities come to us with their protection.
May Indra with his powers, Maruts with Maruts, Aditi with Adityas grant us shelter.


úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; devā́ḥ, devá-.Nom.Pl.M; ávasā, ávas-.Ins.Sg.N; ā́, ā́; gamantu, √gam.3.Pl.Aor.Imp.Act; áṅgirasām, áṅgiras-.Gen.Pl.M; sā́mabhiḥ, sā́man-.Ins.Pl.N; stūyámānāḥ, √stu.Nom.Pl.M.Prs.Pass; índraḥ, índra-.Nom.Sg.M; indriyaíḥ, indriyá-.Ins.Pl.M/n; marútaḥ, marút-.Nom.Pl.M; marúdbhiḥ, marút-.Ins.Pl.M; ādityaíḥ, ādityá-.Ins.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; áditiḥ, áditi-.Nom.Sg.F; śárma, śárman-.Acc.Sg.N; yaṁsat, √yam.3.Sg.Aor.Sbjv.Act.

(सायणभाष्यम्)
देवाः दानादिगुणयुक्ताः सर्वे देवाः अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ताः नः अस्मान् स्तोतॄन् उप आ गमन्तु उपागच्छन्तु प्राप्नुवन्तु। कथंभूताः। अङ्गिरसाम् एतत्संज्ञकानामृषीणां संबन्धिभिः सामभिः प्रगीतैर्मन्त्रैः स्तूयमानाः। अपि च इन्द्रः इन्द्रियैः। धननामैतत्। स्वसंबन्धिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु। तथा मरुतः सप्तगणरूपा एकोनपञ्चाशत्संख्याकाः ईदृङ् चान्यादृङ् च इत्येवमादिनामानो देवाः मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैः वायुभिः सहास्मानागच्छन्तु। तथा अदितिः अखण्डनीया अदीना वा देवमाता आदित्यैः स्वकीयैः पुत्रैः सह नः अस्मभ्यं शर्म सुखं यंसत् यच्छतु॥ गमन्तु। लोटि बहुलं छन्दसि इति शपो लुक्। छन्दस्युभयथा इति झेः आर्धधातुकत्वेन ङित्त्वाभावात् गमहन इत्यादिना उपधालोपाभावः। यंसत्। यम उपरमे। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्॥
tán na índras tád váruṇas tád agnís, tád aryamā́ tát savitā́ cáno dhāt
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

May the lord of Wealth (King) or electricity, bestow upon us wealth and food. May Varuna (water or a noble most acceptable person) give us spiritual happiness. May a learned leader or fire bestow upon us the happiness of senses. May Aryama (the dispenser of justice or air) give us social happiness. May Savita (Inspirer of righteous acts or the sun) bestow upon us happiness. May friends, noble men, earth, firmament, oceans and the sky help us in our advancement. May they not hinder us, so that we may become respectable by bearing noble virtues.
(Griffith:) This laud of ours may Varuna and Indra, Aryaman Agni, Savitar find pleasant.
This prayer’ of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; índraḥ, índra-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; váruṇaḥ, váruṇa-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; agníḥ, agní-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; aryamā́, áryaman-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; savitā́, savitár-.Nom.Sg.M; cánaḥ, cánas-.Nom/acc.Sg.N; dhāt, √dhā.3.Sg.Aor.Inj.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
यदस्माभिः प्रार्थ्यमानमन्नमस्ति। चन इत्यन्ननाम। तत् तादृशं चनः अन्नं नः अस्मभ्यम् इन्द्रः धात् दधातु ददातु। एवं तद्वरुणः इत्यादावपि योज्यम्। तत् इदमिन्द्रादिभिर्दत्तमस्मदीयमन्नं मित्रादयः ममहन्तां पूजयन्तु पालयन्वित्यर्थः॥ चनः। चायृ पूजानिशामनयोः। चायेरन्ने ह्रस्वश्च (उ.सू.४.६३९) इति असुन् नुडागमश्च धातोर्ह्रस्वत्वं च। वलि लोपः। नित्त्वादाद्युदात्तत्वम्। धात्। छन्दसि लुङ्लङलिटः इति प्रार्थनायां लुङ्। गातिस्था इति सिचो लुक्॥

(<== Prev Sūkta Next ==>)
 
yá indrāgnī citrátamo rátho vām, abhí víśvāni bhúvanāni cáṣṭe
ténā́ yātaṁ saráthaṁ tasthivā́ṁsā-, -áthā sómasya pibataṁ sutásya

All artists should go and come everywhere sitting on the wonderful car (in the form of air-craft etc.) which enables them to see every place in the world with the help of Indra and Agni (air and fire), with good army and materials. May they come and drink of the Soma juice of the various nourishing herbs created by God.
(Griffith:) On that most wondrous chariot of yours, O Indra and Agni, which looks round on all things living,
Take you your stand and come to us together, and drink libations of the flowing Soma.


yáḥ, yá-.Nom.Sg.M; indrāgnī, indrāgní-.Voc.Du.M; citrátamaḥ, citrátama-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; abhí, abhí; víśvāni, víśva-.Nom/acc.Pl.N; bhúvanāni, bhúvana-.Nom/acc.Pl.N; cáṣṭe, √cakṣ.3.Sg.Prs.Ind.Med; téna, sá- ~ tá-.Ins.Sg.M/n; ā́, ā́; yātam, √yā.2.Du.Prs.Imp.Act; sarátham, sarátha-.Nom/acc.Sg.M/n; tasthivā́ṁsā, √sthā.Nom.Du.M.Prf.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
य इन्द्राग्नी इति त्रयोदशर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभमैन्द्राग्नम्। तथा चानुक्रान्तं – य इन्द्राग्नी सप्तोनैन्द्राग्नं तु इति। विनियोगो लैङ्गिकः॥
हे इन्द्राग्नी चित्रतमः अतिशयेन चायनीयः वां युवयोः संबन्धी यः रथः विश्वानि भुवनानि भूतजातानि अभि चष्टे आभिमुख्येन पश्यति। सुवर्णमयत्वात् रत्नखचितत्वाच्च स्वप्रभाभिः कृत्स्नं जगद्भासयतीत्यर्थः। तेन रथेन आ यातम् अस्मद्यज्ञमागच्छतम्। तत्किं पर्यायेण। नेत्याह। सरथं समानमेकं रथं तस्थिवांसा युगपदेव आस्थितवन्तौ युवामागच्छतं न पर्यायेणेत्यर्थः। अथ आगमनानन्तरं सुतस्य ऋत्विग्भिरभिषुतं सोमस्य सोमं स्वांशलक्षणं तदेकदेशं वा पिबतम्॥ वाम्। युष्मदस्मदोः षष्ठीचतुर्थी० (पा.सू.८.१.२०) इत्यादिना षष्ठीद्विवचनस्य वामादेशः। सर्वानुदात्तत्वम्। चष्टे। चक्षिङ् व्यक्तायां वाचि। अत्र प्रकाशनार्थः। अदादित्वात् शपो लुक्। स्कोः संयोगाद्योः इति कलोपः। तास्यनुदात्तेत् इति लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते। यद्वृत्तान्नित्यम् इति निघातप्रतिषेधः। सरथम्। समानश्चासौ रथश्च सरथः। समानस्य च्छन्दसि° इति सभावः। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। तस्थिवांसा। ष्ठा गतिनिवृत्तौ। लिटः क्वसुः। द्विर्वचनम्।शर्पूर्वाः खयः। वस्वेकाजाद्धसाम् इति इडागमः। आतो लोप इटि च इति आकारलोपः। सुपां सुलुक् इति आकारः। सोमस्य। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी॥
yā́vad idám bhúvanaṁ víśvam ásti-, uruvyácā varimátā gabhīrám
tā́vām̐ ayám pā́tave sómo astu-, áram indrāgnī mánase yuvábhyām

O men! Vast as is the whole universe in expanse and profound in depth, such is the group of all those substances created by God. Indra (air) and Agni (fire) are sufficient to denote the glory of God. You should acquire knowledge and be industrious, drinking the juice of nourishing herbs and plants like Soma.
(Griffith:) As vast as all this world is in its compass, deep as it is, with its far-stretching surface,
So let this Soma be, Indra and Agni, made for your drinking till your soul be appeased.


yā́vat, yā́vant-.Nom/acc.Sg.N; idám, ayám.Nom/acc.Sg.N; bhúvanam, bhúvana-.Nom/acc.Sg.N; víśvam, víśva-.Nom/acc.Sg.M/n; ásti, √as.3.Sg.Prs.Ind.Act; uruvyácā, uruvyáñc-.Ins.Sg.M; varimátā, varimánt-.Ins.Sg.M; gabhīrám, gabhīrá-.Nom/acc.Sg.N; tā́vān, tā́vant-.Nom.Sg.M; ayám, ayám.Nom.Sg.M; pā́tave, √pā.Dat.Sg; sómaḥ, sóma-.Nom.Sg.M; astu, √as.3.Sg.Prs.Imp.Act; áram, áram; indrāgnī, indrāgní-.Voc.Du.M; mánase, mánas-.Dat.Sg.N; yuvábhyām, tvám.Ins/dat/abl.Du.

(सायणभाष्यम्)
विश्वं सर्वम् इदं भुवनं जगत् यावत् अस्ति यावत्प्रमाणं भवति। कीदृशम्। उरुव्यचा विस्तीर्णव्यापनम्। सर्वव्यापकमित्यर्थः। तथा वरिमता वरिम्णा उरत्वेनात्मीयेन गौरवेण गभीरं गाम्भीर्योपेतम्। हे इन्द्राग्नी पातवे युवाभ्यां पातुं सोमः तावान् अस्तु तावत्प्रमाणो भवतु। तथा मनसे युवयोरन्तःकरणाय अरं स सोमः पर्याप्तो भवतु॥ उरुव्यचा। व्यच व्याजीकरणे। असुन्। व्यचेः कुटादित्वमनसि इति वचनात् ङित्त्वाभावेन संप्रसारणाभावः। स्वमोर्नपुंसकात् (पा.सू.७.१.२३) इति सोर्लुकि प्राप्ते सुपां सुलक् इति व्यत्ययेन डादेशः। वरिमता। पृथ्वादिभ्य इमनिज्वा इति उरुशब्दात् तस्य भावः इत्यर्थे इमनिच्। प्रियस्थिर इत्यादिना उरुशब्दस्य वरादेशः। पुनरपि भावप्रत्ययोत्पत्तिश्छान्दसी। सुपां सुलुक् इति तृतीयाया लुक्। यद्वा। तृतीयायाश्छान्दसः तुडागमः। तावान्। तत्परिमाणमस्य। यत्तदेतेभ्यः परिमाणे वतुप् (पा.सू.५.२.३९)। आ सर्वनाम्नः इति आत्वम्। पातवे। पा पाने। तुमर्थे सेसेन्” इति तवेन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। अरम्। वालमूललध्वलमङ्गुलीनां वा लो रमापद्यत इति वक्तव्यम् (पा.म.८.२.१८) इति लत्वविकल्पः। युवभ्याम्। व्यत्ययेन आत्वाभावे शेष लोपः इति दकारलोपः॥
cakrā́the hí sadhryàṅ nā́ma bhadráṁ, sadhrīcīnā́ vṛtrahaṇā utá sthaḥ
tā́v indrāgnī sadhryàñcā niṣádyā, vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣethām

O men, you should know Indra and Agni (air and fire) which are united and are slayers of the cloud, admirable givers of happiness through the rain etc. nourishers, are sustainers of nourishing objects full of sap, the showerers of happiness; you should know them well.
(Griffith:) For you have won a blessed name together: indeed, with one aim you strove, O Vrtra-slayers.
So Indra-Agni, seated here together, pour in, you Mighty Ones, the mighty Soma.


cakrā́the, √kṛ.2.Du.Prf.Ind.Med; , hí; sadhryàk, sadhryàñc-.Acc.Sg.N; nā́ma, nā́man-.Acc.Sg.N; bhadrám, bhadrá-.Acc.Sg.N; sadhrīcīnā́, sadhrīcīná-.Nom.Du.M; vṛtrahaṇau, vṛtrahán-.Voc.Du.M; utá, utá; sthaḥ, √as.2.Du.Prs.Ind.Act; taú, sá- ~ tá-.Nom/acc.Du.M; indrāgnī, indrāgní-.Voc.Du.M; sadhryàñcā, sadhryàñc-.Nom.Du.M; niṣádya, √sad; vṛ́ṣṇaḥ, vṛ́ṣan-.Gen.Sg.M; sómasya, sóma-.Gen.Sg.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; ā́, ā́; vṛṣethām, √vṛṣ.2.Du.Aor.Imp.Med.

(सायणभाष्यम्)
हे इन्द्राग्नी भद्रं कल्याणं नाम स्वकीयं नामधेयं सध्र्यक् सहगतमिन्द्राग्नी इत्येवं संयुक्तं चक्राथे युवां कृतवन्तौ। उत अपि च हे वृत्रहणौ वृत्रस्यासुरस्य हन्ताराविन्द्राग्नी सध्रीचीना सहाञ्चन्तौ वृत्रवधार्थं संगतौ स्थः भवथः। हि यस्मादेवं तस्मात् हे वृषणा कामानां वर्षिताराविन्द्राग्नी तौ युवां सध्र्यञ्चौ सहितावेव सन्तौ निषद्य वेद्यामुपविश्य वृष्णः सेक्तुः सोमस्य आत्मीयं भागम् आ वृषेथां स्वकीये उदरे आसिञ्चेथाम्॥ सध्र्यक्। सहशब्दोपपदादञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। सहस्य सध्रिः। अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् (पा.सू.६.३.९५.१) इति वचनात् सध्र्यादेशोऽन्तोदात्तः। यणादेशे उदात्तस्वरितयोर्यणः इति स्वरितत्वम्। सध्रीचीना। विभाषाञ्चेरदिक्स्त्रियाम् इति स्वाथै खः। सुपां सुलुक् इति विभक्तेः आजादेशः। वृत्रहणौ। संहितायाम् आवादेशे लोपः शाकल्यस्य इति वलोपः। वृषेथाम्। वृष सेचने। व्यत्ययेन शः आत्मनेपदं च॥
sámiddheṣv agníṣv ānajānā́, yatásrucā barhír u tistirāṇā́
tīvraíḥ sómaiḥ páriṣiktebhir arvā́g, éndrāgnī saumanasā́ya yātam

O men, you should utilize the air and electricity for the accomplishment of various works after testing or experimenting with them well. When the fires in machines are kindled, these famous fire and air set them in motion like the ladles in the hands of the priests covered with mechanical instruments sprinkled with swift and speedy waters, going to the firmament for bringing about good delight.
(Griffith:) Both stand adorned, when fires are duly kindled, spreading the sacred grass, with lifted ladles.
Drawn by strong Soma juice poured forth around us, come, Indra-Agni, and display your favour.


sámiddheṣu, √idh.Loc.Pl.M/n; agníṣu, agní-.Loc.Pl.M; ānajānā́, √añj.Nom.Du.M.Prf.Med; yatásrucā, yatásruc-.Nom.Du.M; barhíḥ, barhís-.Nom/acc.Sg.N; u, u; tistirāṇā́, √stṝ.Nom.Du.M.Prf.Med; tīvraíḥ, tīvrá-.Ins.Pl.M; sómaiḥ, sóma-.Ins.Pl.M; páriṣiktebhiḥ, √sic.Ins.Pl.M/n; arvā́k, arvā́ñc-.Acc.Sg.N; ā́, ā́; indrāgnī, indrāgní-.Voc.Du.M; saumanasā́ya, saumanasá-.Dat.Sg.N; yātam, √yā.2.Du.Prs.Imp.Act.

(सायणभाष्यम्)
अग्निषु गार्हपत्यादिषु अन्वाधानादिना समिद्धेषु सम्यगिद्धेषु दीप्तेषु सत्सु आनजाना हवींष्याज्येनाञ्जन्तौ यतस्रुचा तदनन्तरं यागार्थं गृहीतस्रुचौ बर्हिरु वेद्यां बर्हिरपि तिस्तिराणा आस्तीर्णं कृतवन्तौ अध्वर्युप्रतिप्रस्थातारौ एवंभूतावभूताम्। तथा सति हे इन्द्राग्नी तीव्रैः क्षिप्रं मदकरैः परिषिक्तेभिः परितः सर्वेषु ग्रहचमसादिष्वासिक्तैः सोमैः हेतुभूतैः अर्वाक् अस्मदभिमुखम्॥ यातम् आगच्छतम्। किमर्थम्। सौमनसाय सौमनस्याय अस्माकमनुग्रहायेत्यर्थः॥ आनजाना। अञ्जू व्यक्तिम्रक्षणगतिषु। लिटः कानच्। अनिदिताम् इति नलोपः। द्विर्भावे अत आदेः इति अभ्यासस्य दीर्घः। तस्मान्नुड्द्विहलः इति अद्विहलोऽपि व्यत्ययेन नुट्। तिस्तिराणा। स्तॄञ् आच्छादने। पूर्ववत् कानच्। ऋत इद्धातोः इति इत्वम्। द्विर्वचने शर्पूर्वाः खयः। सुपां सुलुक् इति सर्वत्र विभक्तेः आकारः। चित्त्वादन्तोदात्तत्वम्॥
yā́nīndrāgnī cakráthur vīryā̀ṇi, yā́ni rūpā́ṇy utá vṛ́ṣṇyāni
yā́ vām pratnā́ni sakhyā́ śivā́ni, tébhiḥ sómasya pibataṁ sutásya

O Indra and Agni (Wealthy master and learned artist) whatever heroic deeds you have done, whatever beautiful and wonderful things of are like the air-craft you have made and whatever mighty works of labor you have done, whatever benefits you have poured down, whatever ancient auspicious friendships you have contracted, come with them all and drink of the effused juice of the various articles in the world.
(Griffith:) The brave deeds you have done, Indra and Agni, the forms you have displayed and mighty exploits,
The ancient and auspicious bonds of friendship, for sake of these drink of the flowing Soma.


yā́ni, yá-.Nom/acc.Pl.N; indrāgnī, indrāgní-.Voc.Du.M; cakráthuḥ, √kṛ.2.Du.Prf.Ind.Act; vīryā̀ṇi, vīryà-.Nom/acc.Pl.N; yā́ni, yá-.Nom/acc.Pl.N; rūpā́ṇi, rūpá-.Nom/acc.Pl.N; utá, utá; vṛ́ṣṇyāni, vṛ́ṣṇya-.Nom/acc.Pl.N; yā́, yá-.Nom.Pl.N; vām, tvám.Acc/dat/gen.Du; pratnā́ni, pratná-.Nom/acc.Pl.N; sakhyā́, sakhyá-.Nom.Pl.N; śivā́ni, śivá-.Nom.Pl.N; tébhiḥ, sá- ~ tá-.Ins.Pl.M/n; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
हे इन्द्राग्नी यानि वीर्याणि वृत्रवधादिरूपाणि चक्रथुः कृतवन्तौ युवां यानि च रूपाणि निरूप्यमाणानि गवाश्वादीनि भूतजातानि कृतवन्तौ। इन्द्राग्निभ्यां हि सर्वं जगत् सृज्यते। इन्द्रः सूर्यात्मना वृष्टिं सृजत्यग्निश्चाहुतिद्वारा वृष्टयुत्पादकः। वृष्टेः सकाशात् सर्वे प्राणिन उत्पद्यन्ते। उत अवि च यानि वृष्ण्यानि वृष्णि भवानि वृष्टिप्रदानादिरूपाणि कर्माणि कृतवन्तौ। तथा वां युवयोः संबन्धीनि प्रत्नानि चिरंतनानि शिवानि शोभनानि या यानि सख्या सखित्वानि सन्ति। तेभिः तैः सर्वैः सहितौ युवां सुतस्य सोमस्य अभिषुतं सोमं पिबतम्॥ सख्या। सख्युर्भावः सख्यम्। सख्युर्यः इति यप्रत्ययः। शेश्छन्दसि बहुलम् इति शेर्लोपः। तेभिः। बहुलं छन्दसि इति भिस ऐसभावः। सावेकाचः इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्ण इति प्रतिषेधः॥
yád ábravam prathamáṁ vāṁ vṛṇānáḥ-, -ayáṁ sómo ásurair no vihávyaḥ
tā́ṁ satyā́ṁ śraddhā́m abhy ā́ hí yātám, -áthā sómasya pibataṁ sutásya

O wealthy master and learned technician, as I have told you before, this group of the things created by God, and praised by uncultured ordinary mortals and to be used properly for accomplishing various purposes is yours. Come to us to fulfill our genuine faith in you and drink of the effused juice of the various articles in the world.
(Griffith:) As first I said when choosing you, in battle we must contend with Asuras for this Soma.
So came you unto this my true conviction, and drank libations of the flowing Soma.


yát, yá-.Nom/acc.Sg.N; ábravam, √brū.1.Sg.Iprf.Ind.Act; prathamám, prathamá-.Acc.Sg.N; vām, tvám.Acc/dat/gen.Du; vṛṇānáḥ, √vṛ- ~ vṝ.Nom.Sg.M.Prs.Med; ayám, ayám.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; ásuraiḥ, ásura-.Ins.Pl.M/n; naḥ, ahám.Acc/dat/gen.Pl; vihávyaḥ, vihávya-.Nom.Sg.M; tā́m, sá- ~ tá-.Acc.Sg.F; satyā́m, satyá-.Acc.Sg.F; śraddhā́m, śraddhā́-.Acc.Sg.F; abhí, abhí; ā́, ā́; , hí; yātám, √yā.2.Du.Prs.Imp.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
हे इन्द्राग्नी प्रथमं कर्मोपक्रमे एव वां युवां वृणानः संभजमानः यदब्रवं सोमेन प्रीणयिष्यामीति यदवोचं सत्यां यथार्थां तां श्रद्धां श्रद्धयादरातिशयेन कृतामुक्तिम् अभि अभिलक्ष्य आ हि यातम् आगच्छतमेव नोदासाथाम्। अथ आगमनानन्तरमभिषुतं सोमं पिबतम्। तथा सति असुरैः हविषां प्रक्षेपकैर्ऋत्विग्भिः अयं नः अस्माकं सोमः विहव्यः विशेषेण होतव्यो भवति इतरथा व्यर्थः स्यात्। तस्मादिन्द्राग्नी आगच्छतमित्यर्थः॥ वृणानः। वृङ् संभक्तौ। लटः शानच्। श्नाभ्यस्तयोरातः इति आकारलोपः। असुरैः। असु क्षेपणे। असेरुरन् (उ.सू.१.४२) इति उरन्प्रत्ययः। विहव्यः। हु दानादनयोः। अचो यत्। गुणः। धातोस्तन्निमित्तस्यैव इति अवादेशः। यतोऽनावः इत्याद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
yád indrāgnī mádathaḥ své duroṇé, yád brahmáṇi rā́jani vā yajatrā
átaḥ pári vṛṣaṇāv ā́ hí yātám, -áthā sómasya pibataṁ sutásya

O respectable and showerers of happiness Indra and Agni (wealthy master and artisan, teacher and pupil, king and representative of the public) if you are delighted in your own dwelling, in the assembly of the Brahmanas (the knowers of God and Veda) and in the assembly of the Kings and officers of the State, then come hither from wherever you may be and drink of the effused juice of the various articles in the world.
(Griffith:) If in your dwelling, or with prince or Brahman, you, Indra-Agni, Holy Ones, rejoice you,
Even from thence, you mighty Lords, come here, and drink libation of the flowing Soma.


yát, yá-.Nom/acc.Sg.N; indrāgnī, indrāgní-.Voc.Du.M; mádathaḥ, √mad.2.Du.Prs.Ind.Act; své, svá-.Loc.Sg.N; duroṇé, duroṇá-.Loc.Sg.N; yát, yá-.Nom/acc.Sg.N; brahmáṇi, brahmán-.Loc.Sg.M; rā́jani, rā́jan-.Loc.Sg.M; , vā; yajatrā, yájatra-.Voc.Du.M; átas, átas; pári, pári; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ā́, ā́; , hí; yātám, √yā.2.Du.Prs.Imp.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
यजत्रा यष्टव्यौ हे इन्द्राग्नी स्वे दुरोणे स्वकीये गृहे निवासस्थाने यत् यदि मदथः हृष्यथः। यत् यदि वा ब्रह्मणि ब्राह्मणे अन्यस्मिन्यजमाने हविः स्वीकरणायागत्य हृष्यथः। यदि वा राजनि क्षत्रिये युद्धे साहाय्यं कर्तुमागत्य हृष्यथः। अतः परि परितोऽस्मात् सर्वस्मात् स्थानात हे वृषणौ कामानां वर्षिताराविन्द्राग्नी आ यातं हि अगच्छतमेव। औदासीन्यं मा कार्ष्टम्। अन्यत् पूर्ववत्॥ मदथः। मदी हर्षे। व्यत्ययेन शप्। यजत्रा। अमिनक्षि इत्यादिना यजतेः कर्मणि अत्रन्। सुपां सुलुक् इति विभक्तेः आकारः॥
yád indrāgnī yáduṣu turváśeṣu, yád druhyúṣv ánuṣu pūrúṣu stháḥ
átaḥ pári vṛṣaṇāv ā́ hí yātám, -áthā sómasya pibataṁ sutásya

O Indra and Agni (wealthy master and artisan, teacher and the taught etc.) you deal in a proper manner with industrious persons, with the controllers or subduers of the violent, the malevolent or tyrannical, with those who are givers of life or inspiration, with those who are endowed with all good virtues, knowledge and actions. Therefore being showerers of happiness among men, you come and drink the effused juice of the various articles in the world.
(Griffith:) If with, the Yadus, Turvasas, you sojourn, with Druhyus, Anus, Purus, Indra-Agni!
Even from thence, you mighty Lords, come here, and drink libations of the flowing Soma.


yát, yá-.Nom/acc.Sg.N; indrāgnī, indrāgní-.Voc.Du.M; yáduṣu, yádu-.Loc.Pl.M; turváśeṣu, turváśa-.Loc.Pl.M; yát, yá-.Nom/acc.Sg.N; druhyúṣu, druhyú-.Loc.Pl.M; ánuṣu, ánu-.Loc.Pl.M; pūrúṣu, pūrú-.Loc.Pl.M; stháḥ, √as.2.Du.Prs.Ind.Act; átas, átas; pári, pári; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ā́, ā́; , hí; yātám, √yā.2.Du.Prs.Imp.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
अत्र यदुषु इत्यादीनि पञ्च मनुष्यनामानि। हे इन्द्राग्नी यत् यदि यदुषु नियतेषु परेषामहिंसकेषु मनुष्येषु स्थः भवथः वर्तेथे। यदि वा तुर्वशेषु हिंसकेषु मनुष्येषु वर्तेथे। यत् यदि वा द्रुह्युषु द्रोहं परेषामुपद्रवमिच्छत्सु मनुष्येषु वर्तेथे। यदि वा अनुषु प्राणत्सु सफलैः प्राणैर्युक्तेषु ज्ञातृष्वनुष्ठातृषु मनुष्येषु। अन्येषां हि प्राणा निष्फला ज्ञानहीनत्वादनुष्ठानाभावाच्च। तेषु यदि भवथः। तथा पुरुषु कामैः पूरयितव्येष्वन्येषु स्तोतृजनेषु यदि भवथः। अतः सर्वस्मात् स्थानात हे कामाभिवर्षकाविन्द्राग्नी आगच्छतम्। अनन्तरम् अभिषुतं सोमं पिबतम्॥ यदुषु। यम उपरमे। नियम्यन्ते इन्द्रियाण्येभिरिति यदवः। यमेर्दुक् च इति कुप्रत्ययो दुगागमश्च। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। तुर्वशेषु। तुर्वी हिंसार्थः। औणादिकः अशप्रत्ययः। द्रुह्युषु। द्रुह जिघांसायाम्। संपदादिलक्षणो भावे क्विप्। द्रुहं परेषामिच्छन्ति। छन्दसि परेच्छायामपि इति क्यच्। क्याच्छन्दसि इति उप्रत्ययः। अनुषु। अन प्राणने। अणश्च (उ.सू.१.८) इति विधीयमान उप्रत्ययो बहुलवचनादस्मादपि भवति। नित् इत्यनुवृत्तेराद्युदात्तत्वम्। पूरुषु। पूरी आप्यायने। पूर्यन्ते इति पूरवः। औणादिक उप्रत्ययः॥
yád indrāgnī avamásyām pṛthivyā́m, madhyamásyām paramásyām utá stháḥ
átaḥ pári vṛṣaṇāv ā́ hí yātám, -áthā sómasya pibataṁ sutásya

O Indra and Agni (Chief Judicial Officer and Chief Commander of the Army), You who have sway over the best, middle and low kind of the land, should be always protected and guarded by all men. Being showerers of happiness, come hither from wherever you may be and drink of the effused juice of the various articles in the world.
(Griffith:) Whether, O Indra-Agni, you be dwelling in lowest earth, in central, or in highest.
Even from thence, you mighty Lords, come here, and drink libations of the flowing Soma.


yát, yá-.Nom/acc.Sg.N; indrāgnī, indrāgní-.Voc.Du.M; avamásyām, avamá-.Loc.Sg.F; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; madhyamásyām, madhyamá-.Loc.Sg.F; paramásyām, paramá-.Loc.Sg.F; utá, utá; stháḥ, √as.2.Du.Prs.Ind.Act; átas, átas; pári, pári; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ā́, ā́; , hí; yātám, √yā.2.Du.Prs.Imp.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
हे इन्द्राग्नी अवमस्यां पृथिव्यां संनिकृष्टायामस्यां भूम्यां यत् यदि स्थः वर्तमानौ भवथः। यदि वा मध्यमस्यां पृथिव्यामन्तरिक्षलोके। अत्र पृथिवीशब्दस्त्रिष्वपि लोकेषु वर्तते। यथा यो द्वितीयस्यां तृतीयस्यां पृथिव्यामस्यायुषा नाम्ना (तै.सं.१.२.१२.१) इति। उत अपि च परमस्याम् उत्कृष्टायां दूरे वर्तमानायां पृथिव्यां द्युलोके यदि वा वर्तेथे। अतः सर्वस्मात् स्थानात् हे वृषणौ आगच्छतम्। आगमनानन्तरं सुतं सोमं पिबतम्॥ अवमस्याम्। अवमशब्दादुत्तरस्य ङेर्व्यत्ययेन स्याडागमः। एवमुत्तरत्रापि॥
yád indrāgnī paramásyām pṛthivyā́m, madhyamásyām avamásyām utá stháḥ
átaḥ pári vṛṣaṇāv ā́ hí yātám, -áthā sómasya pibataṁ sutásya

O Indra and Agni (Chief Judicial Officer and Chief Commander of the Army), You who have sway over the upper, middle and lower regions of the land (Parama, Madhyama, Avama), should be always protected and guarded by all men. Being showerers of happiness, come hither from wherever you may be and drink of the effused juice of the various articles in the world.
(Griffith:) Whether, O Indra-Agni, you be dwelling in highest earth, in central, or in lowest,
Even from thence, you mighty Lords, come here, and drink libations of the flowing Soma.


yát, yá-.Nom/acc.Sg.N; indrāgnī, indrāgní-.Voc.Du.M; paramásyām, paramá-.Loc.Sg.F; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; madhyamásyām, madhyamá-.Loc.Sg.F; avamásyām, avamá-.Loc.Sg.F; utá, utá; stháḥ, √as.2.Du.Prs.Ind.Act; átas, átas; pári, pári; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ā́, ā́; , hí; yātám, √yā.2.Du.Prs.Imp.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
पूर्ववद्व्याख्येयम्। एतावांस्तु विशेषः। पूर्वं भूम्यादिषु त्रिषु लोकेषु याविन्द्राग्नी तावागच्छतामित्युक्तम्। इदानीं तु द्युप्रभृतिषु अवरोहक्रमेण वर्तमानेषु त्रिषु लोकेषु याविन्द्राग्नी वर्तेते तावागच्छतामिति प्रार्थ्यते॥
yád indrāgnī diví ṣṭhó yát pṛthivyā́ṁ, yát párvateṣv óṣadhīṣv apsú
átaḥ pári vṛṣaṇāv ā́ hí yātám, -áthā sómasya pibataṁ sutásya

Indra and Agni (air and electricity) that are in heaven or solar world or upon earth, in the mountains, in the herbs or in the waters, being showerers of happiness, come here and drink of the effused juice of the various articles of the world.
(Griffith:) Whether you be in heaven, O Indra-Agni, on earth, on mountains, in the herbs, or waters,
Even from thence, you mighty Lords, come here, and drink libations of the flowing Soma.


yát, yá-.Nom/acc.Sg.N; indrāgnī, indrāgní-.Voc.Du.M; diví, dyú- ~ div-.Loc.Sg.M; stháḥ, √as.2.Du.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; yát, yá-.Nom/acc.Sg.N; párvateṣu, párvata-.Loc.Pl.M/n; óṣadhīṣu, óṣadhī-.Loc.Pl.F; apsú, áp-.Loc.Pl.F; átas, átas; pári, pári; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ā́, ā́; , hí; yātám, √yā.2.Du.Prs.Imp.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
हे इन्द्राग्नी दिवि द्युलोके यत् यदि स्थः भवथः। यदि वा पृथिव्यां भूलोके यदि वा पर्वतेषु मेर्वादिषु मेघेषु वा। तथा ओषधीषु तिलमाषव्रीह्यादिषु अप्सु उदकेषु चानुग्राहकतया यदि वा स्थः। हे कामाभिवर्षकौ युवाम् अतः सर्वस्मात् स्थानादागच्छतम्। आगत्य चाभिषुतं सोमं पिबतम्॥ पृथिव्याम्। उदात्तयण:० इति विभक्तेरुदात्तत्वम्। ओषधीषु। ओषः पाक आसु धीयते इति ओषधयः। कर्मण्यधिकरणे च इति किप्रत्ययः। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। तच्च घञन्तमाद्युदात्तम्। ओषधेश्च विभक्तावप्रथमायाम् इति दीर्घः॥
yád indrāgnī úditā sū́ryasya, mádhye diváḥ svadháyā mādáyethe
átaḥ pári vṛṣaṇāv ā́ hí yātám, -áthā sómasya pibataṁ sutásya

Indra and Agni (air and electricity) gladden all along with water or corn on the rising of the sun and In the midst of the sky. (The rest as before, ‘Being showerers of happiness…’)
(Griffith:) If, when the Sun to the mid-heaven has mounted, you take delight in food, O Indra-Agni,
Even from thence, you mighty Lords, come here, and drink libations of the flowing Soma.


yát, yá-.Nom/acc.Sg.N; indrāgnī, indrāgní-.Voc.Du.M; úditā, úditi-.Loc.Sg.F; sū́ryasya, sū́rya-.Gen.Sg.M; mádhye, mádhya-.Loc.Sg.N; diváḥ, dyú- ~ div-.Gen.Sg.M; svadháyā, svadhā́-.Ins.Sg.F; mādáyethe, √mad.2.Du.Prs.Ind.Med; átas, átas; pári, pári; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ā́, ā́; , hí; yātám, √yā.2.Du.Prs.Imp.Act; átha, átha; sómasya, sóma-.Gen.Sg.M; pibatam, √pā.2.Du.Prs.Imp.Act; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
हे इन्द्राग्नी उदिता उदितस्योदयं प्राप्तस्य सूर्यस्य आदित्यस्य संबन्धिनः दिवः द्योतमानस्य अन्तरिक्षस्य मध्ये मध्यभागे स्वधया आत्मीयेन तेजसा हविर्लक्षणेनान्नेन वा यत् यस्मात् कारणात् मादयेथे तृप्तौ भवथः तस्मात् कारणात् अतः सर्वस्मादन्तरिक्षभागात् हे कामाभिवर्षकाविन्द्राग्नी आगच्छतम्। आगमनानन्तरमभिषुतं सोमं पिबतम्॥ उदिता। सुपां सुलुक्° इति षष्यातम डादेशः। दिवः। ऊडिदम् इति विभक्तेरुदात्तत्वम्। मादयेथे। मद तृप्तियोगे। चुरादिरात्मनेपदी॥
evéndrāgnī papivā́ṁsā sutásya, víśvāsmábhyaṁ sáṁ jayataṁ dhánāni
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

May friends, noble persons, earth, firmament, river and ocean, light or the sun etc help us in advancement, so that we may become respectable everywhere. May they enable Indra (wealthy treasurer) and (Agni) a commander of the Army who is well-versed in Military Science to conquer all kind of wealth, drinking of the juice of various nourishing objects or the world. They accomplish various works well when used Methodically.
(Griffith:) Thus having drunk your fill of our libation, win us all kinds of wealth, Indra and Agni.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


evá, evá; indrāgnī, indrāgní-.Voc.Du.M; papivā́ṁsā, √pā.Nom.Du.M.Prf.Act; sutásya, √su.Gen.Sg.M/n; víśvā, víśva-.Acc.Pl.N; asmábhyam, ahám.Dat.Pl; sám, sám; jayatam, √ji.2.Du.Prs.Imp.Act; dhánāni, dhána-.Acc.Pl.N; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे इन्द्राग्नी सुतस्य अभिषुतं सोमम् एव एवं पपिवांसा पीतवन्तौ युवाम् अस्मभ्यं विश्वा सर्वाणि धनानि सं जयतं प्रयच्छतम्। यदनेन सूक्तेन प्रार्थितं तत् मित्रादयः ममहन्तां पूजयन्तु। पपिवांसा। पा पाने। लिटः क्वसुः। वस्वेकाजाद्धसाम् इति इडागमः॥

(<== Prev Sūkta Next ==>)
 
ví hy ákhyam mánasā vásya ichánn, índrāgnī jñāsá utá vā sajātā́n
nā́nyā́ yuvát prámatir asti máhyaṁ, sá vāṁ dhíyaṁ vājayántīm atakṣam

As desirous of wealth, I who try to be the best among the Vasu Brahma-charis (observing Brahma-charya up to the age of at least 24 years) accept with knowledge Indra and Agni (electricity and fire) and instruct about them to the learned and the students born together, of equal age, you should also do likewise. The clear understanding or sharp intellect that I possess by God’s grace, may be possessed by all and none different from it. As I give this good intellect to you O teachers and the taught which enables you to acquire good knowledge, so you should also give to me. So mutually we may help one another.
(Griffith:) Longing for well-being I looked around, in spirit, for kinsmen, Indra-Agni, or for brothers.
No providence but yours alone is with me so have I wrought for you this hymn for relief.


, ví; , hí; ákhyam, √khyā.1.Sg.Aor.Ind.Act; mánasā, mánas-.Ins.Sg.N; vásyaḥ, vásyaṁs-.Acc.Sg.N; ichán, √iṣ.Nom.Sg.M.Prs.Act; índrāgnī, indrāgní-.Voc.Du.M; jñāsáḥ, jñā́s-.Acc.Pl.M; utá, utá; , vā; sajātā́n, sajātá-.Acc.Pl.M; , ná; anyā́, anyá-.Nom.Sg.F; yuvát, tvám.Abl.Du; prámatiḥ, prámati-.Nom.Sg.F; asti, √as.3.Sg.Prs.Ind.Act; máhyam, ahám.Dat.Sg; , sá- ~ tá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; dhíyam, dhī́-.Acc.Sg.F; vājayántīm, √vājay.Acc.Sg.F.Prs.Act; atakṣam, √takṣ.1.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
वि हि इत्यष्टर्चं चतुर्थं सूक्तम्। अनुक्रान्तं च – वि ह्यष्टौ इति। ऋष्याद्याः पूर्ववत्। सूक्तविनियोगो लैङ्गिकः॥
हे इन्द्राग्नी वस्यः प्रशस्तं धनम् इच्छन् कामयमानोऽहं ज्ञासः ज्ञातीन् उत वा अपि वा सजातान्। समानजन्मानो ज्ञातिव्यतिरिक्ता बान्धवाः। तांश्च मनसा बुद्ध्या वि ह्यख्यं युवामेव ज्ञातिरूपेण बन्धुरूपेण च व्यज्ञासिषम्। ते हि धनस्य दातारो भवन्ति। अपि च युवत् युवाभ्याम् अन्या अन्येन केनचिन् मह्यं दत्ता प्रमतिः प्रकृष्टा बुद्धिः न अस्ति। मदीया यैषा प्रकृष्टा बुद्धिः सा युवाभ्यामेव दत्ता। सः तादृश्या बुद्ध्या युक्तोऽहं वां युवयोः संबन्धिनीं वाजयन्तीम् अन्नमस्मभ्यमिच्छन्तीं धियं ध्यानेन निष्पन्नां स्तुतिम् अतक्षम् अकार्षम्॥ अख्यम्। लुङि अस्यतिवक्तिख्यातिभ्योऽङ् इति च्लेरादेशः। वस्यः। वसुशब्दात् ईयसुन्। टे: इति टिलोपः। छान्दस ईकारलोपः। ज्ञासः। सुखदुःखादिकं साम्येन जानन्तीति ज्ञासो ज्ञातयः। ज्ञा अवबोधने। औणादिकोऽसुन्। व्यत्ययेन विभक्तेरुदात्तत्वम्। युवत्। सुपां सुलुक् इति विभक्तेर्लुक्। द्व्यर्थाभिधायकत्वात् युवावौ द्विवचने (पा.सू.७.२.९२) इति युष्मदो मपर्यन्तस्य युवादेशः॥
áśravaṁ hí bhūridā́vattarā vāṁ, víjāmātur utá vā ghā syālā́t
áthā sómasya práyatī yuvábhyām, índrāgnī stómaṁ janayāmi návyam

O Indra and Agni (Electricity and fire or father and Acharya) I have heard that you are more munificent givers than an unworthy son-in-law or the brother of the bride. Therefore for giving wealth (spiritual and material) I reveal your admirable attributes.
(Griffith:) For I have heard that you give wealth more freely than worthless son-in-law or spouse’s brother.
So offering to you this draught of Soma, I make you this new hymn, Indra and Agni,


áśravam, √śru.1.Sg.Aor.Ind.Act; , hí; bhūridā́vattarā, bhūridā́vattara-.Acc.Du.M; vām, tvám.Acc/dat/gen.Du; víjāmātuḥ, víjāmātar-.Abl.Sg.M; utá, utá; , vā; gha, gha; syālā́t, syālá-.Abl.Sg.M; átha, átha; sómasya, sóma-.Gen.Sg.M; práyatī, práyati-.Ins.Sg.F; yuvábhyām, tvám.Ins/dat/abl.Du; índrāgnī, indrāgní-.Voc.Du.M; stómam, stóma-.Acc.Sg.M; janayāmi, √jan.1.Sg.Prs.Ind.Act; návyam, návya-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्राग्नी वां युवां भूरिदावत्तरा अतिशयेन बहुधनस्य दाताराविति अश्रवं हि अश्रौषं खलु। कस्मात् पुरुषात्। विजामातुः। श्रुताभिरूप्यादिभिर्गुणैर्विहीनो जामाता यथा कन्यावते बहु धनं प्रयच्छति कन्यालाभार्थं ततोऽप्यतिशयेन दाताराविन्द्राग्नी इत्यर्थः। उत वा अपि च स्यालात्। स्यं शूर्पम्। तस्मात् लाजानावपति विवाहकाले इति स्यालः कन्याभ्राता। स यथा भगिनीप्रीत्यर्थं बहु धनं प्रयच्छति ततोऽप्यतिशयेन दाताराविन्द्राग्नी।”ध इति पादपूरणः। तथा च सति अथ अनन्तरं हे इन्द्राग्नी युवाभ्यां सोमस्य प्रयती अभिषुतस्य सोमस्य प्रदानेन सह नव्यं नवतरं प्रत्यग्रं स्तोमं स्तोत्रं जनयामि निष्पादयामि। अत्र निरुक्तम् – अश्रौषं हि बहुदातृतरौ वां विजामातुरसुसमाप्ताज्जामातुः। विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षतेऽसुसमाप्त इव वरोऽभिप्रेतो जामाता जा अपत्यं तन्निर्माता। उत वा घा स्यालादपि च स्यालात् स्याल आसन्नः संयोगेनेति नैदानाः। स्याल्लाजानावपतीति वा। लाजा लाजतेः स्यं शूर्पं स्यतेः। शूर्पमशनपवनं शृणातेः शम्नातेर्वा। अथ सोमस्य प्रदानेन युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं नवतरम् (निरु.६.९) इति॥ अश्रवम्। श्रु श्रवणे। लङि उत्तमपुरुषैकवचने बहुलं छन्दसि इति विकरणस्य लुक्। भूरिदावत्तरा। डुदाञ् दाने। आतो मनिन्” इति वनिप्। अतिशयेन भूरिदावा भूरिदावत्तरः। भूरिदाव्नस्तुड्वक्तव्यः। (पा, सू.८.२.१७.२) इति तरपः तुट्। पदसंज्ञायां नलोपः। सुपां सुलुक् इति विभक्तेराकारः। घ। ऋचि तुनुघ० – इत्यादिना संहितायां दीर्घत्वम्। अथ। निपातस्य च इति। प्रयती। यम उपरमे। क्तिनि अनुदात्तोपदेश इत्यादिनानुनासिकलोपः। तादौ च° इति गतेः प्रकृतिस्वरत्वम्। युवभ्याम्। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति – युष्मदस्मदोरनादेशे इत्यात्वाभावः। शेषे लोपः इति दकारलोपः॥
mā́ chedma raśmī́m̐r íti nā́dhamānāḥ, pitṝṇā́ṁ śaktī́r anuyáchamānāḥ
indrāgníbhyāṁ káṁ vṛ́ṣaṇo madanti, tā́ hy ádrī dhiṣáṇāyā upásthe

As mighty persons enjoy happiness by knowing well electricity and fire which are indestructible in their causal form and utilize them in all dealings of intellect, in the same manner, let us also enjoy happiness following the knowledge, wisdom and splendor of the experienced father by approaching learned persons or acting according to different seasons in order to keep health. Let us never cut off the root of these sciences.
(Griffith:) Let us not break the cords: with this petition we strive to gain the powers of our forefathers.
For Indra-Agni the strong drops are joyful, for here in the bowl’s lap are both the press-stones.


mā́, mā́; chedma, √chid.1.Pl.Aor.Inj.Act; raśmī́n, raśmí-.Acc.Pl.M; íti, íti; nā́dhamānāḥ, √nādh.Nom.Pl.M.Prs.Med; pitṝṇā́m, pitár-.Gen.Pl.M; śaktī́ḥ, śaktí-.Acc.Pl.F; anuyáchamānāḥ, √yam.Nom.Pl.M.Prs.Med; indrāgníbhyām, indrāgní-.Dat.Du.M; kám, kám; vṛ́ṣaṇaḥ, vṛ́ṣan-.Nom.Pl.M; madanti, √mad.3.Pl.Prs.Ind.Act; tā́, sá- ~ tá-.Nom.Du.M; , hí; ádrī, ádri-.Nom.Du.M; dhiṣáṇāyāḥ, dhiṣáṇā-.Abl/gen.Sg.F; upásthe, upástha-.Loc.Sg.M.

(सायणभाष्यम्)
रश्मीन्। रश्मिशब्दो रज्जुवाची। यथा रश्मयो दीर्घा अविच्छिन्ना भवन्ति एवमविच्छिन्नान् पुत्रपौत्रादीन् मा च्छेद्म मा विच्छिन्नान् कुर्मेति बुद्ध्या नाधमानाः इन्द्राग्न्योः सकाशात् तथाविधान पुत्रादीन् याचमानाः। तदनन्तरं पितॄणां शक्तीः शक्त्युत्पादकान् वीर्योत्पादकान् तान् पुत्रादीन् अनुयच्छमानाः अनुक्रमेण नियतान् कुर्वन्तः वृषणः सेक्तारः पुत्रोत्पादनसमर्थाः सपत्नीका इत्यर्थः। एवंभूता यजमानाः इन्द्राग्निभ्यां कं सुखं यथा भवति तथा मदन्ति स्तुवन्ति। हि यस्मात् अद्री शत्रूनादृणन्तौ हिंसन्तौ विदारयन्तौ ताविन्द्राग्नी धिषणायाः स्तुत्याः उपस्थे उपस्थाने समीपे भवतः। तस्मात् तत्सांनिध्याय स्तुवन्तीति भावः। यद्वा। निपातानामनेकार्थत्वात् हिशब्दो यदेत्यर्थः। यदा ताविन्द्राग्नी उद्दिश्य अद्री अभिषवसाधनभूता ग्रावाणो धिषणाया उपस्थे। धिषणा अधिषवणचर्म। तस्योपरिष्टादिन्द्राग्न्यर्थं सोममभिषुण्वन्ति। तदातदा यजमानाः स्तुवन्तीति योजनीयम्॥ छेद्म। छिदिर् द्वैधीकरणे। लङि बहुलं छन्दसि इति विकरणस्य लुक्। छन्दस्युभयथा इत्यार्धधातुकत्वेन ङित्त्वाभावाल्लघूपधगुणः। न माङ्योगे इत्यडभावः। रश्मीन्। दीर्घादटि समानपादे इति संहितायां नकारस्य रुत्वम्। अत्रानुनासिकः पूर्वस्य तु वा इति ईकारः सानुनासिकः। नाधमानाः। नाधृ याच्ञायाम्। पितॄणाम्। नामन्यतरस्याम् इति नाम उदात्तत्वम्। मदन्ति। मदि स्तुतौ। आगमानुशासनस्यानित्यत्वात् नुमभावः। व्यत्ययेन परस्मैपदम्॥
yuvā́bhyāṁ devī́ dhiṣáṇā mádāya-, -índrāgnī sómam uśatī́ sunoti
tā́v aśvinā bhadrahastā supāṇī, ā́ dhāvatam mádhunā pṛṅktám apsú

The intellect bright or shining with divine education and Shastric Knowledge, desiring prosperity accomplishes for delight many works with the help of Indra and Agni (electricity and fire). Those two which are pervasive of auspicious attributes like hands of noble dealings when mixed with water and used methodically in various vehicles, enable them to run swiftly.
(Griffith:) For you the bowl divine, Indra and Agni, presses the Soma gladly to delight you.
With hands auspicious and fair arms, you Asvins, haste, sprinkle it with sweetness in the waters.


yuvā́bhyām, tvám.Ins/dat/abl.Du.M/f; devī́, devī́-.Nom.Sg.F; dhiṣáṇā, dhiṣáṇā-.Nom.Sg.F; mádāya, máda-.Dat.Sg.M; índrāgnī, indrāgní-.Voc.Du.M; sómam, sóma-.Acc.Sg.M; uśatī́, √vaś.Nom.Sg.F.Prs.Act; sunoti, √su.3.Sg.Prs.Ind.Act; taú, sá- ~ tá-.Nom/acc.Du.M; aśvinā, aśvín-.Voc.Du.M; bhadrahastā, bhadrahasta-.Voc.Du.M; supāṇī, supāṇí-.Nom.Du.M; ā́, ā́; dhāvatam, √dhāv.2.Du.Prs.Imp.Act; mádhunā, mádhu-.Ins.Sg.N; pṛṅktám, √pṛc.2.Du.Prs.Imp.Act; apsú, áp-.Loc.Pl.F.

(सायणभाष्यम्)
हे इन्द्राग्नी युवाभ्यां मदाय युवयोर्हर्षाय देवी द्योतमाना उशती युवां कामयमाना धिषणा मन्त्ररूपा वाक् सोमम् अभिषुणोति। यद्वा। धिषणा अधिषवणचर्म। द्योतमानं तद्युवयोर्मदं कामयमानं सत् सोममभिषुणोति। ग्रावभिः तस्मिन्नभिषवात्तस्याभिषवकर्तृत्वम्। अश्विना अश्ववन्तौ भद्रहस्ता शोभनदोर्दण्डौ सुपाणी। मणिबन्धादूर्ध्वभागः पाणिः। शोभनपाणी एवंभूतौ हे इन्द्राग्नी तौ युवाम् आ धावतं शीघ्रमागच्छतम्। आगत्य च अप्सु उदकेषु वर्तमानेन मधुना माधुर्योपेतेन सारांशेन पृङ्क्तम् अस्मदीयं सोमं संयोजयतम्। यद्वा। अप्सु वसतीवरीषु मधुना माधुर्यं संयोजयतम्। विभक्ति व्यत्ययः॥ युवाभ्याम्। षष्ठ्यर्थे चतुर्थी। उशती। वश कान्तौ। अदादित्वात् शपो लुक्। ग्रहिज्यादिना संप्रसारणम्। उगितश्च इति ङीप्। शतुरनुमः इति नद्या उदात्तत्वम्। पृङ्क्तम्। पृची संपर्के। रौधादिकः। लोटि थसस्तम्। श्नसोरल्लोपः। अनुस्वारपरसवर्णौ। न च अचः परस्मिन् इत्यल्लोपस्य स्थानिवत्त्वं, न पदान्त इत्यादिना निषेधात्॥
yuvā́m indrāgnī vásuno vibhāgé, tavástamā śuśrava vṛtrahátye
tā́v āsádyā barhíṣi yajñé asmín, prá carṣaṇī mādayethāṁ sutásya

I have heard that at the division or distribution of wealth and in the destruction of enemies, these two (Indra and Agni or electricity and fire) are most vigorous and givers of strength. May they which are bringer of happiness, make us delighted in developing this Yajna (unified technical dealing) having prepared a car in the form of an air-craft.
(Griffith:) You, I have heard, were mightiest, Indra-Agni, when Vrtra fell and when the spoil was parted.
Sit at this ritual, you ever active, on the strewn grass, and with the juice delight you.


yuvā́m, tvám.Acc.Du; indrāgnī, indrāgní-.Voc.Du.M; vásunaḥ, vásu-.Gen.Sg.N; vibhāgé, vibhāgá-.Loc.Sg.M; tavástamā, tavástama-.Acc.Du.M; śuśrava, √śru.1.Sg.Prf.Ind.Act; vṛtrahátye, vṛtrahátya-.Loc.Sg.N; taú, sá- ~ tá-.Nom/acc.Du.M; āsádya, √sad; barhíṣi, barhís-.Loc.Sg.N; yajñé, yajñá-.Loc.Sg.M; asmín, ayám.Loc.Sg.M/n; prá, prá; carṣaṇī, carṣaṇí-.Voc.Du.M; mādayethām, √mad.2.Du.Prs.Imp.Med; sutásya, √su.Gen.Sg.M/n.

(सायणभाष्यम्)
हे इन्द्राग्नी वसुनः धनस्य विभागे स्तोतृभ्यो दातुं विभजने तात्पर्येण वर्तमानौ युवां वृत्रहत्ये वृत्रस्यासुरस्य हनने तवस्तमा अतिशयेन बलिनौ प्रवृद्धतमौ वा शुश्रव अश्रौषम्। हे चर्षणी सर्वस्य द्रष्टाराविन्द्राग्नी तौ युवामस्मदीये अस्मिन् यज्ञे बर्हिषि वेद्यामास्तीर्णे दर्भे आसद्य उपविश्य सुतस्य अभिषुतस्य सोमस्य पानेन प्र मादयेथां प्रकर्षेण तृप्तौ भवतम्। विभागे। भज सेवायाम्। भावे घञ्। चजोः कुघिण्ण्यतोः इति कुत्वम्। थाथादिनोत्तरपदान्तोदात्तत्वम्। तवस्तमा। तव इति बलनाम। लुप्तमत्वर्थीयादेतस्मादातिशायनिकस्तमप्। यद्वा। तवतिर्वृद्ध्यर्थः सौत्रो धातुः। तस्मादौणादिकः कर्तरि असिप्रत्ययः। सुपां सुलुक् इति विभक्तेः पूर्वसवर्णदीर्घत्वम्। वृत्रहत्ये। हनस्त च इति हन्तेर्भावे क्यप्; तत्संनियोगेन तकारान्तादेशश्च। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
prá carṣaṇíbhyaḥ pṛtanāháveṣu, prá pṛthivyā́ riricāthe diváś ca
prá síndhubhyaḥ prá giríbhyo mahitvā́, préndrāgnī víśvā bhúvanā́ty anyā́

At the time of battle, Indra and Agni (air and electricity) surpass all men (in magnitude) are vaster than the earth, than the sky, than the rivers and than the mountains. They exceed all worlds and all existent things.
(Griffith:) Surpassing all men where they shout for battle, you Twain exceed the earth and heaven in greatness.
Greater are you than rivers and than mountains, O Indra-Agni, and all things beside them.


prá, prá; carṣaṇíbhyaḥ, carṣaṇí-.Abl.Pl.F; pṛtanāháveṣu, pṛtanāháva-.Loc.Pl.M; prá, prá; pṛthivyā́ḥ, pṛthivī́-.Abl.Sg.F; riricāthe, √ric.2.Du.Prf.Ind.Med; diváḥ, dyú- ~ div-.Abl/gen.Sg.M/f; ca, ca; prá, prá; síndhubhyaḥ, síndhu-.Abl.Pl.F; prá, prá; giríbhyaḥ, girí-.Abl.Pl.M; mahitvā́, mahitvá-.Ins.Sg.N; prá, prá; indrāgnī, indrāgní-.Voc.Du.M; víśvā, víśva-.Acc.Pl.N; bhúvanā, bhúvana-.Acc.Pl.N; áti, áti; anyā́, anyá-.Acc.Pl.N.

(सायणभाष्यम्)
ऐन्द्राग्नस्य पशोर्हविषः प्र चर्षणिभ्यः इत्येषा याज्या। प्रदानानाम् इति खण्डे सूत्रितं – प्र चर्षणिभ्यः पृतनाहवेष्वा देवो यातु सविता सुरत्नः (आश्व.श्रौ.३.७) इति॥
पृतनाहवेषु पृतनासु संग्रामेषु रक्षणार्थमाह्वानेषु सत्सु हे इन्द्राग्नी आगतवन्तौ युवां चर्षणिभ्यः सर्वेभ्योऽपि मनुष्येभ्यः महित्वा महत्त्वेन प्र रिरिचाथे अतिरिच्येथे सर्वाधिकौ भवथ इत्यर्थः। अत्रोपसर्गवशाद्धातुः स्वाभिधेयविपरीतमर्थमाचष्टे यथा प्रस्मरणं प्रस्थानमिति। तथा पृथिव्याः सर्वस्या भूमेश्च प्र रिरिचाथे। एवं द्युप्रभृतिभ्योऽपि। सिन्धवः स्यन्दनशीला आपः। गिरयः पर्वताः। अपि च हे इन्द्राग्नी विश्वा भुवना सर्वाणि भूतजातानि अन्या उक्तव्यतिरिक्तानि यानि सन्ति तान्यतीत्य प्र रिरिचाथे अधिकौ भवथः॥ पृतनाहवेषु। पृतनासु हवः पृतनाहवः। ह्वेञः भावेऽनुपसर्गस्य इति अप् संप्रसारणं च। व्यत्ययेन थाथादिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम्। रिरिचाथे। रिचिर् विरेचने। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लिट्। यद्वा। लट्येव बहुलं छन्दसि इति विकरणस्य श्लुः। महित्वा। मह पूजायाम्। औणादिक इन्प्रत्ययः। तस्य भावो महित्वम्। सुपां सुलुक् इति तृतीयाया डादेशः॥
ā́ bharataṁ śíkṣataṁ vajrabāhū, asmā́m̐ indrāgnī avataṁ śácībhiḥ
imé nú té raśmáyaḥ sū́ryasya, yébhiḥ sapitvám pitáro na ā́san

O Indra and Agni (Teacher and the taught) you have force and vitality as your arms, teach us and protect us by your deeds and intellects like the rays of the sun and like fathers who were benevolent to us by giving education and useful things.
(Griffith:) Bring wealth and give it, you whose arms wield thunder: Indra and Agni, with your powers protect us.
Now of a truth these be the very sunbeams wherewith our fathers were of old united.


ā́, ā́; bharatam, √bhṛ.2.Du.Prs.Imp.Act; śíkṣatam, √śak.2.Du.Prs.Imp/des.Act; vajrabāhū, vájrabāhu-.Voc.Du.M; asmā́n, ahám.Acc.Pl; indrāgnī, indrāgní-.Voc.Du.M; avatam, √av.2.Du.Prs.Imp.Act; śácībhiḥ, śácī-.Ins.Pl.F; imé, ayám.Nom.Pl.M; , nú; , sá- ~ tá-.Nom.Pl.M; raśmáyaḥ, raśmí-.Nom.Pl.M; sū́ryasya, sū́rya-.Gen.Sg.M; yébhiḥ, yá-.Ins.Pl.M/n; sapitvám, sapitvá-.Nom/acc.Sg.N; pitáraḥ, pitár-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; ā́san, √as.3.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
पूर्वोक्त एव पशौ आ भरतम् इत्येषा पुरोडाशस्यानुवाक्या। सूत्रितं च – आ भरतं शिक्षतं वज्रबाहू उभा वामिन्द्राग्नी आहुवध्यै (आश्व.श्रौ.३.७) इति॥
हे वज्रबाहू वज्रहस्तौ इन्द्राग्नी आ भरतम् अस्मदर्थं धनमाहरतम्। आहृत्य च शिक्षतं अस्मभ्यं दत्तम्। शिक्षतिर्दानकर्मा। अपि च अस्मान् अनुष्ठातॄन शचीभिः। कर्मनामैतत्। आत्मीयैः कर्मभिः अवतं रक्षतम्। किं च सूर्यात्मन इन्द्रस्य येभिः रश्मिभिः यैः अर्चिभिः नः अस्माकं पितरः पूर्वपुरुषाः सपित्वं सहप्राप्तव्य स्थानम् आसन् ब्रह्मलोकमगच्छन्। अर्चिरादिमार्गेण हि ब्रह्मलोकमुपासका गच्छन्ति। तथा च श्रूयते – तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहः (छा.उ.५.१०.१) इति। यद्वा। येभी रश्मिभिः सपित्वं समवेतत्वमध्यगच्छन्। ते रश्मयः इमे नु इदानीमस्माभिर्दृश्यमाना एत एव खलु। सूर्यात्मन इन्द्रस्य ये रश्मयस्त एवाग्नेरपि। तथा च श्रूयते – अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे (तै.ब्रा.२.१.२.९) इति। तस्मात् सूर्यस्य रश्मीनां स्तवनेनेन्द्राग्न्योरुभयोरपि स्तुतिः सिद्धा। भरतम्। हृग्रहोर्भः० इति भत्वम्। शिक्षतम्। शिक्ष विद्योपादाने। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम्। धातुस्वरः शिष्यते। तिङः परत्वान्निघाताभावः। सपित्वम्। आप्लृ व्याप्तौ। अस्मात् सशब्दोपपदात् कृत्यार्थे तवैकेन्” इति त्वन्प्रत्ययः। पृषोदरादित्वात् धातोः पिभावः। यद्वा। षप समवाये। इन्सर्वधातुभ्यः इति इन्। सपेर्भावः सपित्वम्। आसन्। अस गतिदीप्त्यादानेषु। लङि आडागम उदात्तः। यद्वृत्तान्नित्यम् इति निघाताभावः॥
púraṁdarā śíkṣataṁ vajrahastā-, -asmā́m̐ indrāgnī avatam bháreṣu
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O Indra and Agni (Preacher and audience) the destroyers of the cities of enemies in the form of ignorance, selfishness etc. O holders of the thunderbolt of knowledge and strength like hands, like the persons friendly to all, noble persons, earth, firmament, river and ocean and light of the sun etc. helping us in advancement so that we may become respectable everywhere, instruct us in all sciences and protect us in battles.
(Griffith:) Give, you who shatter forts, whose hands wield thunder: Indra and Agni, save us in our battles.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


púraṁdarā, puraṁdará-.Voc.Du.M; śíkṣatam, √śak.2.Du.Prs.Imp/des.Act; vajrahastā, vájrahasta-.Voc.Du.M; asmā́n, ahám.Acc.Pl; indrāgnī, indrāgní-.Voc.Du.M; avatam, √av.2.Du.Prs.Imp.Act; bháreṣu, bhára-.Loc.Pl.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे वज्रहस्ता हस्तेन गृहीतवज्रौ पुरंदरा असुरपुराणां दारयितारौ इन्द्राग्नी शिक्षतम् अस्मदपेक्षितं धनं प्रयच्छतम्। अपि च भरेषु संग्रामेषु अस्मान् अवतं रक्षतम्। यदनेन सूक्तेन प्रार्थितं तत् अस्मदीयं मित्रादयः ममहन्तां पूजयन्ताम्॥ पुरंदरा। पूःसर्वयोर्दारिसहोः (पा.सू.३.२.४१) इति खच्। वाचंयमपुरंदरौ च (पा.सू.६.३.६९) इति निपातनात् अम्। सुपां सुलुक्° इति विभक्तेः आकारः॥

(<== Prev Sūkta Next ==>)
 
tatám me ápas tád u tāyate púnaḥ, svā́diṣṭhā dhītír ucáthāya śasyate
ayáṁ samudrá ihá viśvádevyaḥ, svā́hākṛtasya sám u tṛpṇuta ṛbhavaḥ

O Ribhus (geniuses) as there is the ocean full of gems or divine attributes, as you have the sweetest intellect for teaching and preaching Dharma revealed through the True Vedic Speech, as the noble deed done by me protects and preserves me, in the same manner, make us fully happy again and again.
(Griffith:) The holy work I wrought before is wrought again: my sweetest hymn is sung to celebrate your praise.
Here, O you Rbhus, is this sea for all the Deities: appease you with Soma offered with the hallowing word.


tatám, √tan.Nom/acc.Sg.M/n; me, ahám.Dat/gen.Sg; ápaḥ, ápas-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; u, u; tāyate, √tan.3.Sg.Prs.Ind.Pass; púnar, púnar; svā́diṣṭhā, svā́diṣṭha-.Nom.Sg.F; dhītíḥ, dhītí-.Nom.Sg.F; ucáthāya, ucátha-.Dat.Sg.N; śasyate, √śaṁs.3.Sg.Prs.Ind.Pass; ayám, ayám.Nom.Sg.M; samudráḥ, samudrá-.Nom.Sg.M; ihá, ihá; viśvádevyaḥ, viśvádevya-.Nom.Sg.M; svā́hākṛtasya, svā́hākṛta-.Gen.Sg.M/n; sám, sám; u, u; tṛpṇuta, √tṛp.2.Pl.Prs.Imp.Act; ṛbhavaḥ, ṛbhú-.Voc.Pl.M.

(सायणभाष्यम्)
ततं मे इति नवर्चं पञ्चमं सूक्तं कुत्सस्यार्षं ऋभुदेवताकम्। पञ्चमीनवम्यौ त्रिष्टुभौ। शिष्टाः सप्त जगत्यः। तथा चानुक्रान्तं – ततं नवार्भवं तु पञ्चम्यन्त्ये त्रिष्टुभौ इति॥ अभिप्लवषडहस्य चतुर्थेऽहनि वैश्वदेवशस्त्रे इदमार्भवं निविद्धानम्। सूत्रितं च तृतीयस्य इति खण्डे – ततं मे अप इति वैश्वदेवम् (आश्व.श्रौ.७.७) इति॥ ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते॥
हे ऋभवः मे मया अपः अग्निष्टोमादिरूपं कर्म ततं विस्तारितं बहुशः पूर्वमनुष्ठितम्। तदु तदेव पुनः तायते विस्तार्यते अनुष्ठीयते इत्यर्थः। तत्र स्वादिष्ठा स्वादुतमा अतिशयेन प्रीतिकरी धीतिः स्तुतिश्च उचथाय स्तुत्याय शस्यते पठ्यते। अपि च इह अस्मिन्यागे समुद्रः समुन्दनशीलः अयं सोमरसः विश्वदेव्यः सर्वेभ्यो देवेभ्यः पर्याप्तो यथा भवति तथा संपादितः। तस्य स्वाहा कृतस्य स्वाहाकारेणाग्नौ प्रक्षिप्तस्य सोमस्य पानेन समु तृप्णुत सम्यगेव तृप्ता भवत॥ ततम्। तनु विस्तारे। निष्ठायां यस्य विभाषा इति इट्प्रतिषेधः। अनुदात्तोपदेश° इत्यादिना अनुनासिकलोपः। अपः। आप्लृ व्याप्तौ। आपः कर्माख्यायां ह्रस्वो नुट् च वा इति असुन् धातोर्ह्रस्वश्च। तायते। तनोतेर्यकि (पा.सू.६.४.४४) इति आत्वम्। स्वादिष्ठा। स्वादुशब्दादातिशायनिक इष्ठन्। टेः इति टिलोपः। उचथाय। वच परिभाषणे। औणादिकः अथक्प्रत्ययः। वचिस्वपि इत्यादिना संप्रसारणम्। समुद्रः। उन्दी क्लेदने। स्फायितञ्चि इत्यादिना रक्। अनिदिताम् इति नलोपः। विश्वदेव्यः। देवार्हो भागो देव्यः। छन्दसि च इति यप्रत्ययः। विश्वे सर्वे देव्या यस्मिन्सोमे। बहुव्रीहौ विश्वं संज्ञायाम्। इति व्यत्ययेनासंज्ञायामपि पूर्वपदान्तोदात्तत्वम्। स्वाहाकृतस्य। स्वाहाशब्दस्य ऊर्यादित्वेन गतित्वात् (पा.सू.१.४.६१) – गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरत्वम्। तृप्णुत। तृप प्रीणने। स्वादिभ्यः श्नुः। ऋभव इत्यनेन संहितायाम् ऋत्यकः इति प्रकृतिभावः॥
ābhogáyam prá yád ichánta aítana-, -ápākāḥ prā́ñco máma ké cid āpáyaḥ
saúdhanvanāsaś caritásya bhūmánā-, -ágachata savitúr dāśúṣo gṛhám

O aged Sannyasis, go to those of my kith and kin who desire to acquire knowledge and good dealing leading to happiness. O men full of true wisdom and knowledge: When you go to the house of a man of charitable disposition who has become prosperous on account of good deeds done constantly, preach to the seekers of truth, to accept true Dharma.
(Griffith:) When, seeking your enjoyment onward from afar, you, certain of my kinsmen, wandered on your way,
Sons of Sudhanvan, after your long journeying, you came unto the home of liberal Savitar.


ābhogáyam, ābhogáya-.Nom/acc.Sg.M/n; prá, prá; yát, yá-.Nom/acc.Sg.N; ichántaḥ, √iṣ.Nom.Pl.M.Prs.Act; aítana, √i.2.Pl.Iprf.Ind.Act; ápākāḥ, ápāka-.Nom.Pl.M; prā́ñcaḥ, prā́ñc-.Nom.Pl.M; máma, ahám.Gen.Sg; , ká-; cit, cit; āpáyaḥ, āpí-.Nom.Pl.M; saúdhanvanāsaḥ, saudhanvaná-.Voc.Pl.M; caritásya, caritá-.Gen.Sg.N; bhūmánā, bhūmán-.Ins.Sg.M; ágachata, √gam.2.Pl.Iprf.Ind.Act; savitúḥ, savitár-.Gen.Sg.M; dāśúṣaḥ, dāśváṁs-.Gen.Sg.M; gṛhám, gṛhá-.Acc.Sg.M.

(सायणभाष्यम्)
हे ऋभवः अपाकाः परिपक्वज्ञानाः प्राञ्चः पूर्वकालीनाः मम आपयः प्रापयितारो मदीया ज्ञातयः के चित् एवंभूता ये केचन यूयम् आभोगयम् उपभोग्यं सोमम् इच्छन्तः यत् यदा प्र ऐतन तपश्चरितुमरण्यं गतवन्तः। ऋभवो हि सुधन्वन आङ्गिरसस्य पुत्राः। तदुक्तं यास्केन – ऋभुर्विभ्वा वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः (निरु.११.१६) इति। कुत्सोऽप्याङ्गिरसः अतस्तेन मदीया ज्ञातय इत्युक्तम्। हे सौधन्वनासः सुधन्वनः पुत्राः तदानीं च रितस्य समुपार्जितस्य तपसः भूमना भूम्ना बहुत्वेन दाशुषः हवींषि दत्तवतः सवितुः सोमाभिषवं कुर्वतो यजमानस्य संबन्धि यज्ञगृहम् अगच्छत तपसा लब्धसोमाः सन्तः कृतपाना: यूयं गत वन्तः। यद्वा। दाशुषः प्रातःसवनादिष्वग्न्यादिभिरपसारितेभ्यः ऋभुभ्यः सोमपानं दत्तवतः सवितुः गृहं निवासस्थानं तृतीयसवनाख्यमगच्छत प्राप्ताः। एतत्सर्वम् आर्भवं शंसति (ऐ.ब्रा.३.३०) इत्यादौ विस्पष्टमाम्नातम्॥ आभोगयम्। आ समन्ताद्भोग आभोगः। तदर्हः आभोगयः। छन्दसि च इति य:। यस्य इति लोपाभावश्छान्दसः। व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम्। यद्वा। आङ्पूर्वाद्भुजेरौणादिकः कर्मणि इप्रत्ययः कुत्वं च। अमि व्यत्ययेन गुणः। ऐतन। इण् गतौ। लङि मध्यम बहुवचनस्य यस्य तादेशः। तप्तनप्तनथनाश्च इति तस्य तनबादेशः। आडागमो वृद्धिश्च। आपयः। आप्नोतेरौणादिक इप्रत्ययः। भूमना। बहुशब्दात् पृथ्वादिलक्षण इमनिच्। बहोर्लोपो भू च बहोः इति इकारलोपो बहोर्भूभावश्च। संज्ञापूर्वकस्य विधेरनित्यत्वात् अलोपाभावः॥
tát savitā́ vo mṛtatvám ā́suvad, ágohyaṁ yác chraváyanta aítana
tyáṁ cic camasám ásurasya bhákṣaṇam, ékaṁ sántam akṛṇutā cáturvayam

O wise men: When a learned man giving you the wealth of wisdom leads you to immortality, then revealing the knowledge that cannot be concealed, spread it to all. Like the cloud that eats the light of the sun, make the person who is engrossed in the enjoyment of life, follow the fourfold path of Dharma (righteousness and duty), Artha (Wealth), Kama (fulfillment of noble desires) and Moksha (emancipation).
(Griffith:) Savitar therefore gave you immortality, because you came proclaiming him whom naught can hide;
And this the drinking-chalice of the Asura, which till that time was one, you made to be fourfold.


tát, sá- ~ tá-.Nom/acc.Sg.N; savitā́, savitár-.Nom.Sg.M; vaḥ, tvám.Acc/dat/gen.Pl; amṛtatvám, amṛtatvá-.Nom/acc.Sg.N; ā́, ā́; asuvat, √sū.3.Sg.Iprf.Ind.Act; ágohyam, ágohya-.Acc.Sg.M; yát, yá-.Nom/acc.Sg.N; śraváyantaḥ, √śru.Nom.Pl.M.Prs.Act; aítana, √i.2.Pl.Iprf.Ind.Act; tyám, syá- ~ tyá-.Acc.Sg.M; cit, cit; camasám, camasá-.Acc.Sg.M; ásurasya, ásura-.Gen.Sg.M; bhákṣaṇam, bhákṣaṇa-.Nom/acc.Sg.N; ékam, éka-.Acc.Sg.M; sántam, √as.Acc.Sg.M.Prs.Act; akṛṇuta, √kṛ.2.Pl.Iprf.Ind.Act; cáturvayam, cáturvaya-.Acc.Sg.M.

(सायणभाष्यम्)
हे ऋभवः तत् तदानीं सविता सर्वस्य प्रेरको देवः वः युष्माकम् अमृतत्वं देवत्वम् आसुवत् आभिमुख्येन प्रेरितवान् दत्तवानित्यर्थः। यत् यदा यूयम् अगोह्यं गूहितुमशक्यं सर्वैर्दृश्यमानं सवितारं श्रवयन्तः अपेक्षितं सोमपानं विज्ञापयन्तः सन्तः ऐतन आगच्छत। तदानीमिति पूर्वेणान्वयः। यस्मात् यूयं देवैराज्ञापिताः सन्तः असुरस्य त्वष्टुः संबन्धिनम्। तेन निर्मितमित्यर्थः। भक्षणं सोमपानसाधनं त्यं तं चमसम् एकं चित् असहायमेव सन्तं चतुर्वयं चतुर्व्यूहम् अकृणुत कृतवन्तः। सृष्ट्यादौ त्वष्ट्रा कृतं चमसं होतृचमसादिमुख्यचमसचतुष्टयरूपेण ऋभवः कृतवन्तः इत्यर्थः॥ असुवत्। षू प्रेरणे। तौदादिकः। श्रवयन्तः। श्रु श्रवणे। छान्दसो वृद्ध्यभावः। ऐतन। लङि मध्यमबहुवचनस्य तादेशे तप्तनप्तनथनाश्च इति तनबादेशः। भक्षणम्। करणे ल्युट्। अकृणुत। कृवि, हिंसाकरणयोश्च। लङि मध्यमबहुवचने धिन्विकृण्व्योर च इति उप्रत्ययः। चतुर्वयम्। वया अवयवाः। चत्वारोऽवयवा यस्य स तथोक्तः॥
viṣṭvī́ śámī taraṇitvéna vāgháto, mártāsaḥ sánto amṛtatvám ānaśuḥ
saudhanvanā́ ṛbhávaḥ sū́racakṣasaḥ, saṁvatsaré sám apṛcyanta dhītíbhiḥ

Men full of good knowledge and wisdom, brilliant as the sun, doing noble deeds, being mortals, soon acquire immortality through those benevolent acts.
(Griffith:) When they had served with zeal at ritual as priests, they, mortal as they were, gained immortality.
The Rbhus, children of Sudhanvan, bright as suns, were in a year’s course made associate with prayers.


viṣṭvī́, √viṣ; śámī, śámī-.Ins.Sg.F; taraṇitvéna, taraṇitvá-.Ins.Sg.N; vāghátaḥ, vāghát-.Nom.Pl.M; mártāsaḥ, márta-.Nom.Pl.M; sántaḥ, √as.Nom.Pl.M.Prs.Act; amṛtatvám, amṛtatvá-.Nom/acc.Sg.N; ānaśuḥ, √naś.3.Pl.Prf.Ind.Act; saudhanvanā́ḥ, saudhanvaná-.Nom.Pl.M; ṛbhávaḥ, ṛbhú-.Nom.Pl.M; sū́racakṣasaḥ, sū́racakṣas-.Nom.Pl.M; saṁvatsaré, saṁvatsará-.Loc.Sg.M; sám, sám; apṛcyanta, √pṛc.3.Pl.Iprf.Ind.Pass; dhītíbhiḥ, dhītí-.Ins.Pl.F.

(सायणभाष्यम्)
वाघतः। ऋत्विङ्नामैतत् अत्र च सामर्थ्यात् तद्वन्तो लक्ष्यन्ते। ऋत्विग्भिरुपेता ऋभवः शमी। कर्मनामैतत्। यागदानादीनि कर्माणि अन्यान्यपि एकं चमसं चतुरः कृणोतन (ऋ.सं.१.१६१.२) इत्यादिना देवैरुक्तानि कर्माणि तरणित्वेन। तरणिरिति क्षिप्रनाम। क्षिप्रत्वेन शैघ्र्येण विष्ट्वी। यद्यप्येतत्कर्मनाम तथाप्यत्र क्रियापरं व्याप्य कृत्वेत्यर्थः। एवं कर्माणि कृत्वा मर्तासः मनुष्या अपि सन्तः अमृतत्वं देवत्वम् आनशुः आनशिरे। कृतैः कर्मभिर्लेभिरे। देवत्वं प्राप्य च सौधन्वनाः सुधन्वनः पुत्राः सूरचक्षसः सूर्यसमानप्रकाशाः सूर्यसदृशज्ञाना वा ते ऋभवः संवत्सरे संवत्सरावयवभूते वसन्तादिकालेऽनुष्ठेयैः धीतिभिः अग्निष्टोमादिकर्मभिः समपृच्यन्त संयुक्ता अभवन् हविर्भागार्हा बभूवुरित्यर्थः। अत्र निरुक्तं – कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो वा मर्तासः सन्तोऽमृतत्वमानशिरे सौधन्वना ऋभवः सूरख्याना वा सूरप्रज्ञा वा संवत्सरे समपृच्यन्त धीतिभिः कर्मभिर्ऋभुर्विभ्वा वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः (निरु.११.१६) इति॥ विष्ट्वी। विष्लृ व्याप्तौ। स्नात्व्यादयश्च (पा.सू.७.१.४९) इति क्त्वाप्रत्ययस्य ईकारान्तादेशः। शमी। सुपां सुलुक् इति शसो लुक्। आनशुः। अशू व्याप्तौ। व्यत्ययेन परस्मैपदम्। अश्नोतेश्च इति अभ्यासादुत्तरस्य नुडागमः। अपृच्यन्त। पृची संपर्क। कर्मणि लङ्॥
kṣétram iva ví mamus téjanenam̐, ékam pā́tram ṛbhávo jéhamānam
úpastutā upamáṁ nā́dhamānāḥ-, ámartyeṣu śráva ichámānāḥ

Those Ribhus (Geniuses) enjoy happiness who lauded by the bystanders soliciting the food (of knowledge) among the immortals (enlightened persons who know their soul to be immortal) measure out like the field, their own unique knowledge which leads to industriousness in various ways.
(Griffith:) The Rbhus, with a rod measured, as it were a field, the single sacrificial chalice. wide of mouth,
Lauded of all who saw, praying for what is best, desiring glorious fame among Immortal Deities.


kṣétram, kṣétra-.Nom/acc.Sg.N; iva, iva; , ví; mamuḥ, √mā.3.Pl.Prf.Ind.Act; téjanena, téjana-.Ins.Sg.N; ékam, éka-.Nom/acc.Sg.N; pā́tram, pā́tra-.Nom/acc.Sg.N; ṛbhávaḥ, ṛbhú-.Nom.Pl.M; jéhamānam, √jeh.Nom/acc.Sg.M/n.Prs.Med; úpastutāḥ, √stu.Nom.Pl.M; upamám, upamá-.Nom/acc.Sg.N; nā́dhamānāḥ, √nādh.Nom.Pl.M.Prs.Med; ámartyeṣu, ámartya-.Loc.Pl.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; ichámānāḥ, √iṣ.Nom.Pl.M.Prs.Med.

(सायणभाष्यम्)
उपस्तुताः समीपस्थैर्ऋषिभिः स्तुताः ऋभवः जेहमानं होमक्रियां प्रति प्रयतमानम् एकम् असहायं.”पात्रं पानसाधनं त्वष्ट्रा निर्मितं चमसं मानदण्डेन क्षेत्रमिव भूमिमिव तेजनेन तीक्ष्णेन शस्त्रेण चमसचतुष्टयरूपेण कर्तुं वि ममुः विशेषेण मानं कृतवन्तः। किमिच्छन्तः। उपमं सर्वेषामुपमानभूतं प्रशस्तं सोमलक्षणमन्नं नाधमानाः याचमानाः। एतदेव विवृणोति। अमर्त्येषु मरणरहितेषु देवेषु मध्ये श्रवः हविर्लक्षणमन्नम् इच्छमानाः इच्छन्तः। देवैः सह सोमपानं कामयमानाः तल्लाभाय चतुरश्चमसानकार्षुरित्यर्थः॥ ममुः। माङ् माने शब्दे च। व्यत्ययेन परस्मैपदम्। तेजनेन। अणोऽप्रगृह्यस्यानुनासिकः (पा.सू.८.४.५७) इति अनवसाने व्यत्ययेन अकारस्य आनुनासिक्यम्। ईषाअक्षादित्वात् प्रकृतिभावः। जेहमानम्। वेहृ जेहृ बाहृ प्रयत्ने। भौवादिकः। अनुदात्तेत्त्वात् आत्मनेपदम्। उपस्तुताः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। उपमम्। माङ् माने। आतश्चोपसर्गे इति कप्रत्ययः। इच्छमानाः। व्यत्ययेन आत्मनेपदम्॥
ā́ manīṣā́m antárikṣasya nṛ́bhyaḥ, srucéva ghṛtáṁ juhavāma vidmánā
taraṇitvā́ yé pitúr asya saściré-, ṛbhávo vā́jam aruhan divó rájaḥ

These rays of the sun, which soon reach the earth and corn, which reach various worlds in the sky, being in the firmament, they cause men to attain water or clarified butter, like the ghee with a ladle. From them, with knowledge we take intellect (By ihe proper use of the sun, a man becomes healthy and wise).
(Griffith:) As oil in ladles, we through knowledge will present unto the Heroes of the firmament our hymn,
The Rbhus who came near with this great Father’s speed, and rose to heaven’s high sphere to eat the strengthening food.


ā́, ā́; manīṣā́m, manīṣā́-.Acc.Sg.F; antárikṣasya, antárikṣa-.Gen.Sg.N; nṛ́bhyaḥ, nár-.Dat/abl.Pl.M; srucā́, srúc-.Ins.Sg.F; iva, iva; ghṛtám, ghṛtá-.Nom/acc.Sg.N; juhavāma, √hu.1.Pl.Prs.Sbjv.Act; vidmánā, vidmán-.Ins.Sg.N; taraṇitvā́, taraṇitvá-.Acc.Pl.N; , yá-; pitúḥ, pitár-.Gen.Sg.M; asya, ayám.Gen.Sg.M/n; saściré, √sac.3.Pl.Prf.Ind.Med; ṛbhávaḥ, ṛbhú-.Nom.Pl.M; vā́jam, vā́ja-.Acc.Sg.M; aruhan, √ruh.3.Pl.Aor.Ind.Act; diváḥ, dyú- ~ div-.Gen.Sg.M; rájaḥ, rájas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अन्तरिक्षस्य अन्तरिक्षलोकस्य मध्यमस्थानस्य संबन्धिभ्यः नृभ्यः यज्ञस्य नेतृभ्य ऋभुभ्यः। ऋभवो हि यज्ञस्य नेतारः। तेन हि ते देवत्वं प्राप्ताः। यद्वा। अन्तरिक्षस्य लोकस्य नेतृभ्यः। मध्यमे स्थाने ह्येते पठ्यन्ते। तादृशेभ्यः स्रुचेव यथा सुचा जुह्वा घृतं क्षरणशीलाज्योपेतं हविः आ जुहवाम। मर्यादयामाकारः। यथाशास्त्रं प्रयच्छाम। एवमेव मनीषां स्तुतिं विद्मना वेदनेन ज्ञानेन कुर्मः इति शेषः। अपि च ये ऋभवः पितुः सर्वस्य जगतः पालकस्य अस्य सूर्यस्य तरणित्वा तरणित्वानि तरणकौशलानि सश्चिरे सूर्यरश्मिभूताः सन्तः प्रापुः। तदुक्तम् – आदित्यरश्मयोऽप्यृभव उच्यन्ते इति। ते ऋभवः दिवो रजः। रजःशब्दो लोकवाची। द्योतमानस्य स्वर्गाख्यस्य लोकस्य संबन्धिनं वाजं सोमलक्षणमन्नम् अरुहन् यागदानादिभिः कर्मभिरन्यैश्च देवोक्तैः चमसचतुष्टयकरणादिकैः प्राप्नुवन्॥ स्रुचेव। सावेकाचः इति विभक्तेरुदात्तत्वम्। जुहवाम। हु दानादनयोः। लोटि आडुत्तमस्य पिच्च इति आडागमः। विद्मना। विद ज्ञाने। औणादिको मनिः। न संयोगाद्वमन्तात् इति अल्लोपाभावः। तरणित्वा। तॄ प्लवनतरणयोः। अर्तिसृभृधृधम्यश्यवितॄभ्योऽनिः इति कर्तरि अनिप्रत्ययः। तस्य भावस्तरणित्वम्। शेश्छन्दसि बहुलम् इति शेर्लोपः। सश्चिरे। ग्लुञ्च षस्ज गतौ इत्यत्र सश्चिमप्येके पठन्ति। व्यत्ययेन आत्मनेपदम्। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् इति वचनात् द्विर्वचनाभावः। इरेचश्चित्त्वादन्तोदात्तत्वम्। यद्वृत्तान्नित्यम् इति निघातप्रतिषेधः। अरुहन्। रुह बीजजन्मनि प्रादुर्भावे च। लुङि कृमृ दृरुहिभ्यश्छन्दसि इति च्लेः अङादेशः। दिवः। उडिदम् इत्यादिना विभक्तेरुदात्तत्वम्। रजः। रञ्ज रागे। रजन्त्यस्मिन्निति रजो लोकः। तदुक्तं – लोका रजांस्युच्यन्ते (निरु.४.१९) इति। औणादिकोऽधिकरणे असुन्। रजकरजनरजःसूपसंख्यानम् इति नलोपः। सुपां सुलुक्° इति षष्ठ्या लुक्॥
ṛbhúr na índraḥ śávasā návīyān, ṛbhúr vā́jebhir vásubhir vásur dadíḥ
yuṣmā́kaṁ devā ávasā́hani priyé-, -abhí tiṣṭhema pṛtsutī́r ásunvatām

An ever new Ribhu (genius) who is illuminator of various sciences like the sun with the strength of wisdom and good education may bestow happiness on us. We may with a genius who is manifestor of true civilization, being himself always happy and giver of happiness, with knowledge and food, overcome the prosperous hosts of the wicked persons, who do not perform Yajnas, through your protection O enlightened persons, on a suitable or favorable day.
(Griffith:) Rbhu to us is Indra freshest in his might, Rbhu with powers and wealth is giver of rich gifts.
Deities, through your favour may we on the happy day quell the attacks of those who pour no offerings forth.


ṛbhúḥ, ṛbhú-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; índraḥ, índra-.Nom.Sg.M; śávasā, śávas-.Ins.Sg.N; návīyān, návīyaṁs-.Nom.Sg.M; ṛbhúḥ, ṛbhú-.Nom.Sg.M; vā́jebhiḥ, vā́ja-.Ins.Pl.M; vásubhiḥ, vásu-.Ins.Pl.M; vásuḥ, vásu-.Nom.Sg.M; dadíḥ, dadí-.Nom.Sg.M; yuṣmā́kam, tvám.Gen.Pl; devāḥ, devá-.Voc.Pl.M; ávasā, ávas-.Ins.Sg.N; áhani, áhar ~ áhan-.Loc.Sg.N; priyé, priyá-.Loc.Sg.N; abhí, abhí; tiṣṭhema, √sthā.1.Pl.Prs.Opt.Act; pṛtsutī́ḥ, pṛtsutí-.Acc.Pl.F; ásunvatām, ásunvant-.Gen.Pl.M/n.

(सायणभाष्यम्)
ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः। तत्र शवसा बलेन नवीयान् नवतरः प्रशस्ततरः ऋभुः ”नः अस्माकम् इन्द्रः परमेश्वरः। अस्माकं रक्षक इत्यर्थः। यद्वा। इन्द्र एव प्रसंगात् उरुभातीति नैरुक्तव्युत्पत्या्र ऋभुरिति स्तूयते। अपि च वाजेभिः वाजैरस्मभ्यं दातव्यैरन्नैः वसुभिः निवासहेतुभिर्धनैश्च ऋभुः वसुः अस्माकं निवासयिता अत एव ददिः तेषामन्नानां धनानां च दाता भवतु। परोऽर्धर्चः प्रत्यक्षकृतः। हे देवाः दानादिगुणयुक्ता ऋभुप्रभृतयः युष्माकं संबन्धिना अवसा रक्षणेन युक्ते प्रिये अस्माकमनुकूले अहनि दिवसे वर्तमाना वयम् असुन्वतां सुन्वद्यजमानविरोधिनां शत्रूणां पृत्सुतीः सेना अभि तिष्ठेम॥ नवीयान्। नवशब्दात् आतिशायनिक ईयसुन्। वाजेभिः। बहुलं छन्दसि इति भिस ऐसभावः। वसुः। वस निवासे। अस्मात् अन्तर्भावितण्यर्थात् शॄस्वृस्निहि° इत्यादिना उप्रत्ययः। नित् इत्यनुवृत्तेरादेयुदात्तत्वम्। ददिः। डुदाञ् दाने। आगमहन इति किप्रत्ययः। लिङ्वद्भावात् द्विर्भावादि। आतो लोप इटि च इति आकारलोपः॥
níś cármaṇa ṛbhavo gā́m apiṁśata, sáṁ vatsénāsṛjatā mātáram púnaḥ
saúdhanvanāsaḥ svapasyáyā naro, jívrī yúvānā pitárākṛṇotana

O Ribhus (Geniuses) you strengthen the cow which has become very weak and in which only skin has remained and re-unite the Mother (cow) with the calf. O experts in the science of archery, through your good works you render your aged parents leading good lives young – make them strong like young people by serving and feeding them well.
(Griffith:) Out of a skin, O Rbhus, once you formed a cow, and brought the mother close unto her calf again.
Sons of Sudhanvan, Heroes, with surpassing skill you made your aged Parents youthful as before.


nís, nís; cármaṇaḥ, cárman-.Abl.Sg.N; ṛbhavaḥ, ṛbhú-.Voc.Pl.M; gā́m, gáv- ~ gó-.Acc.Sg.F; apiṁśata, √piś.2.Pl.Iprf.Ind.Act; sám, sám; vatséna, vatsá-.Ins.Sg.M; asṛjata, √sṛj.2.Pl.Iprf.Ind.Act; mātáram, mātár-.Acc.Sg.F; púnar, púnar; saúdhanvanāsaḥ, saudhanvaná-.Voc.Pl.M; svapasyáyā, svapasyā́-.Ins.Sg.F; naraḥ, nár-.Voc.Pl.M; jívrī, jívri-.Acc.Du.M; yúvānā, yúvan-.Acc.Du.M; pitárā, pitár-.Acc.Du.M; akṛṇotana, √kṛ.2.Pl.Iprf.Ind.Act.

(सायणभाष्यम्)
पुरा कस्यचिदृषेर्धेनुर्मृता। स ऋषिस्तस्या धेनोर्वत्सं दृष्ट्वा ऋभुं तुष्टाव। भवस्तत्सदृशीमन्यां धेनुं कृत्वा तदीयेन चर्मणा संवीय तेन वत्सेन समयोजयन्निति। अयमर्थः पूर्वार्धे प्रतिपाद्यते। हे ऋभवः यूयं चर्मणः चर्मणा त्वचा। तृतीयार्थे षष्ठी। गां धेनुं निः अपिंशत निःशेषेणाश्लिष्टां संयुक्तामकुरुत। तदनन्तरं मातरं तां गां पुनः वत्सेन सम् असृजत संसृष्टामकुरुत समगमयतेति यावत्। अपि च हे सौधन्वनासः सुधन्वनः आङ्गिरसस्य पुत्राः नरः यज्ञस्य नेतारः ऋभवः स्वपस्यया शोभनकर्मेच्छया योगदानाद्याचरणेनेति यावत्। जिव्री जीर्णौ वृद्धौ पितरा मातापितरौ युवाना पुनर्यौवनोपेतौ अकृणोतन यूयमकृढ्वम्॥ अपिंशत। पिश अवयवे। तौदादिकः। शे मुचादीनाम् इति नुम्। सौधन्वनासः। सुधन्वनः पुत्राः सौधन्वनाः। अन् (पा.सू.६.४.१६७) इति प्रकृतिभावः। आज्जसेरसुक्। आमन्त्रितस्य च इत्याद्युदात्तत्वम्। स्वपस्यया। शोभनमपः स्वपः। तदिच्छा स्वपस्या। सुप आत्मनः क्यच्। अ प्रत्ययात् इति भावे अकारप्रत्ययः॥ जिव्री। जॄष् वयोहानौ। जॄशस्तॄजागृभ्यः क्विन् (उ.सू.४.४९४)। ऋत इद्धातोः इति इत्वम्। रेफवकारयोः स्थानविपर्ययः। बहुलवचनात् हलि च इति दीर्घाभावः। नित्त्वादाद्युदात्तत्वम्। युवाना। सुपां सुलुक् इति विभक्तेः आकारः। पितरा। पिता च माता च पितरौ। पिता मात्रा (पा.सू.१.२.७०) इति पिता शिष्यते। पूर्ववत् विभक्तेः आकार:। अकृणोतन। कृवि हिंसाकरणयोश्च। इदित्वात् नुम्। धिन्विकृण्व्योर च इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः। अतो लोपे सति तस्य स्थानिवद्भावात् लघूपधगुणाभावः। लङ्मध्यमबहुवचनस्य तशब्दस्य तप्तनप्तनथनाश्च इति तनबादेशः। तस्य पित्त्वेन ङित्त्वाभावाद्गुणः॥
vā́jebhir no vā́jasātāv aviḍḍhi-, ṛbhumā́m̐ indra citrám ā́ darṣi rā́dhaḥ
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O most prosperous Commander of the army, you who are a great genius and are associated with such wise men, supply us at the time of war with food-stuffs and wonderful wealth. Make us most respectable like the persons friendly to all, noble men, earth, firmament, river, ocean, and light of the sun.
(Griffith:) Help us with strength where spoil is won, O Indra: joined with the Rbhus give us varied bounty.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


vā́jebhiḥ, vā́ja-.Ins.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; vā́jasātau, vā́jasāti-.Loc.Sg.F; aviḍḍhi, √av.2.Sg.Aor.Imp.Act; ṛbhumā́n, ṛbhumánt-.Nom.Sg.M; indra, índra-.Voc.Sg.M; citrám, citrá-.Nom/acc.Sg.N; ā́, ā́; darṣi, √dṛ- ~ dṝ.2.Sg.Imp.Act; rā́dhaḥ, rā́dhas-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे इन्द्र ऋभुमान्। ऋभुर्विभ्वा वाज इति त्रयोऽपि ऋभुशब्देनोपचारादत्रोच्यन्ते। तैर्युक्तस्त्वं वाजसातौ वाजस्यान्नस्य संभजने निमित्तभूते सति वाजेभिः अन्नैः अविड्ढि अस्मान् व्याप्नुहि। यद्वा। वाजसातिरिति संग्रामनाम। वाजसातौ संग्रामे वाजेभिर्वेजनयुक्तैरश्वैरविड्ढि अस्मान् रक्ष। अपि च चित्रं चायनीयं राधः धनम् आ दर्षि अस्मभ्यं दातुमाद्रियस्व। तृतीयसवने ऋभुभिः सहेन्द्रस्यावस्थानात् प्रसंगादत्रेन्द्रस्तुतिः। यदेतदस्माभिः प्रार्थितमस्मदीयं तत् मित्रादयः ममहन्तां पूजयन्ताम्॥ वाजसातौ। वन षण संभक्तौ। भावे क्तिन्। जनसनखनां सञ्झलोः इति आत्वम्। वाजानां सातिर्यस्मिन्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अविड्ढि। विष्लृ व्याप्तौ। लोटो हिः। बहुलं छन्दसि इति शपो लुक्। हुझल्भ्यो हेर्धिः। ष्टुत्वजश्त्वे। छन्दस्यपि दृश्यते (पा.सू.६.४.७३) इति दृशिग्रहणात् लोटि अडागमः। यद्वा। अवतेर्लोटि – सिब्बहुलं लेटि इति बहुलवचनात् विकरणः सिप्। तस्यार्धधातुकत्वात् इट्। आदेशप्रत्यययोः इति षत्वम्। धित्वादि पूर्ववत्। ऋभुमान्। ह्रस्वनुड्भ्यां मतुप इति मतुप उदात्तत्वम्। दर्षि। दृङ् आदरे। लोटि व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति विकरणस्य लुक्॥

(<== Prev Sūkta Next ==>)
 
tákṣan ráthaṁ suvṛ́taṁ vidmanā́pasas, tákṣan hárī indravā́hā vṛ́ṣaṇvasū
tákṣan pitṛ́bhyām ṛbhávo yúvad váyas, tákṣan vatsā́ya mātáraṁ sacābhúvam

Those Ribhus (Artisan geniuses) possessed of skill and wisdom in their works, associated with guardians and teachers, construct a well-built car in the form of air-craft etc. they use with subtle intellect water and fire which generate electricity and lead to great wealth carrying mighty persons educated and active. They expand life. They give youthful vigor to their parents, they unite mother full of knowledge with her son.
(Griffith:) Working with skill they wrought the lightly rolling chariot: they wrought the Bays who bear Indra and bring great gifts.
The Rbhus for their Parents made life young again; and fashioned for the calf a mother by its side.


tákṣan, √takṣ.3.Pl.Aor.Inj.Act; rátham, rátha-.Acc.Sg.M; suvṛ́tam, suvṛ́t-.Acc.Sg.M; vidmanā́pasaḥ, vidmanā́pas-.Nom.Pl.M; tákṣan, √takṣ.3.Pl.Aor.Inj.Act; hárī, hári-.Acc.Du.M; indravā́hā, indraváh-.Acc.Du.M; vṛ́ṣaṇvasū, vṛ́ṣaṇvasu-.Acc.Du.M; tákṣan, √takṣ.3.Pl.Aor.Inj.Act; pitṛ́bhyām, pitár-.Ins/dat/abl.Du.M; ṛbhávaḥ, ṛbhú-.Nom.Pl.M; yúvat, yúvant-.Nom/acc.Sg.N; váyaḥ, váyas-.Nom/acc.Sg.N; tákṣan, √takṣ.3.Pl.Aor.Inj.Act; vatsā́ya, vatsá-.Dat.Sg.M; mātáram, mātár-.Acc.Sg.F; sacābhúvam, sacābhū́-.Acc.Sg.F.

(सायणभाष्यम्)
तक्षन् इति पञ्चर्चं षष्ठं सूक्तं कुत्सस्यार्षमार्भवम्। पञ्चमी त्रिष्टुप्। शिष्टाश्चतस्रो जगत्यः। तथा चानुक्रान्तं – तक्षन्पञ्चान्त्या त्रिष्टुप् इति। अग्निष्टोमे वैश्वदेवशस्त्रे इदं सूक्तमार्भवं निविद्धानम्। सूत्रितं च – तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः (आश्व.श्रौ.५.१८) इति॥
विद्मनापसः उत्कृष्टेन ज्ञानेन निष्पाद्यकर्माणो लाभवत्कर्माणः वा ऋभवः रथम् अश्विनोः आरोहणार्थं सुवृतं शोभनवर्तनं सुचक्रं वा तक्षन् अकुर्वन्। तथा इन्द्रवाहा इन्द्रस्य वाहनभूतौ हरी। हरणशीलावेतत्संज्ञकावश्वौ तक्षन् कृतवन्तः। कीदृशौ। वृषण्वसू सेचनसमर्थेन दृढतरेण धनेन बलेन वा युक्तौ। अपि च पितृभ्यां स्वकीयाभ्यां मातापितृभ्यां वृद्धाभ्यां युवत् यौवनोपेतं वयः आयुः ऋभवः तक्षन् कृतवन्तः। तथा वत्साय मातरं गां सचाभुवं सहभुवं सह वर्तमानां तक्षन् अकुर्वन्॥ तक्षन्। तक्षू त्वक्षू तनूकरणे। लङि – बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। सुवृतम्। शोभनं वर्तते इति सुवृत्। वृतु वर्तने। क्विप् च इति क्विप्। विद्मनापसः। विद ज्ञाने। अन्येभ्योऽपि दृश्यन्ते इति दृशिग्रहणात् भावे मनिन्। संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावः। बहुलवचनात् अलुक्। यद्वा। विद्लृ लाभे। औणादिको भावे मक्। ततः पामादिलक्षणो नप्रत्ययः। विद्मनं लाभवत् अपः कर्म येषाम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। छान्दसः पूर्वसवर्णदीर्घः। इन्द्ववाहा। इन्द्रं वहतः इतीन्द्रवाहौ। वहश्च इति ण्विप्रत्ययः। अत उपधायाः इति वृद्धिः। सुपां सुलुक् इति विभक्तेः आकारः। वृषण्वसू। वृष सेचने। कनिन्युवृषितक्षि° इत्यादिना कनिन्। नित्त्वादाद्युदात्तत्वम्। वृषण्वस्वश्वयोरुपसंख्यानम्। (पा.सू.१.४.१८.४) इति वसुशब्दे उत्तरपदे वृषण्भावः। .बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। युवत्। अत्र युवञ्शब्दः सामर्थ्यात् प्रवृत्तिनिमित्तं युवत्वमात्रमाचष्टे। तदस्यास्त्यस्मिन् इति युवत् छान्दसो वर्णलोपः॥
ā́ no yajñā́ya takṣata ṛbhumád váyaḥ, krátve dákṣāya suprajā́vatīm íṣam
yáthā kṣáyāma sárvavīrayā viśā́, tán naḥ śárdhāya dhāsathā sv ìndriyám

O Ribhus (artisan geniuses) prepare fully for our Yajna in the form of Industrial and Technological work, for our intelligence and the work of Justice for our strength, such nutritious desirable food as may be the cause of excellent progeny, so that we may live surrounded by vigorous people. Confer upon us this such excellent knowledge and wealth for our strength.
(Griffith:) For ritual make for us active vital power for skill and wisdom food with noble progeny.
Grant to our company this power most excellent, that with a family all-heroic we may dwell.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; yajñā́ya, yajñá-.Dat.Sg.M; takṣata, √takṣ.2.Pl.Aor.Imp.Act; ṛbhumát, ṛbhumánt-.Nom/acc.Sg.N; váyaḥ, váyas-.Nom/acc.Sg.N; krátve, krátu-.Dat.Sg.M; dákṣāya, dákṣa-.Dat.Sg.M/n; suprajā́vatīm, suprajā́vant-.Acc.Sg.F; íṣam, íṣ-.Acc.Sg.F; yáthā, yáthā; kṣáyāma, √kṣi.1.Pl.Prs.Sbjv.Act; sárvavīrayā, sárvavīra-.Ins.Sg.F; viśā́, víś-.Ins.Sg.F; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; śárdhāya, śárdha-.Dat.Sg.M; dhāsatha, √dhā.2.Pl.Aor.Sbjv.Act; , sú; indriyám, indriyá-.Acc.Sg.N.

(सायणभाष्यम्)
हे ऋभवः नः अस्माकं यज्ञाय यज्ञार्थं ऋभुमत् उरुभासनयुक्तं वयः हविर्लक्षणमन्नम् आ तक्षत आ समन्तादुत्पादयत। एतदेव विव्रियते। क्रत्वे क्रतवेऽस्मदीयाय कर्मणे दक्षाय बलाय च॥ तादर्थ्ये चतुथीं। एतदुभयार्थं सुप्रजावती शोभनाभिः पुत्रपौत्रादिलक्षणाभिः प्रजाभिर्युक्ताम् इषम् अन्नम् आ तक्षत इति शेषः। अपि च सर्ववीरया सर्वैर्वीरैः पुत्रादिभिरुपेतया विशा प्रजया सह यथा येन प्रकारेण क्षयाम सुखेन निवसाम तत् तादृशम् इन्द्रियम्। धननामैतम्। धनं नः अस्मभ्यं शर्धाय बलार्थं सु धासथ सुष्ठु धत्त प्रयच्छतेत्यर्थः॥ ऋभुमत्। उरु भाति इति नैरुक्तव्युत्पत्त्या (निरु.११.१५) ऋभुशब्दः प्रकाशमात्रवाची। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्। क्रत्वे। जसादिषु च्छन्दसि वावचनम् इति घेर्ङिति इति गुणाभावे यणादेशः। क्षयाम्। क्षि निवासगत्योः। व्यत्ययेन शप्। धासथ। धाञो लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। अन्येषामपि दृश्यते इति संहितायां दीर्घत्वम्॥
ā́ takṣata sātím asmábhyam ṛbhavaḥ, sātíṁ ráthāya sātím árvate naraḥ
sātíṁ no jaítrīṁ sám maheta viśváhā, jāmím ájāmim pṛ́tanāsu sakṣáṇim

O Ribhus (geniuses – leaders of knowledge or learned persons) bestow upon us the gift of knowledge. Bestow upon us ample sustenance for the construction of air-craft and other chariots. Bestow upon us the knowledge for the welfare of horses. Let every one daily acknowledge our victorious wealth, and may we triumph in battles over our mighty foes whether they are well-known or otherwise.
(Griffith:) Do you, O Rbhus, make prosperity for us, prosperity for chariot, you Heroes, and for steed.
Grant us prosperity victorious evermore,


ā́, ā́; takṣata, √takṣ.2.Pl.Aor.Imp.Act; sātím, sātí-.Acc.Sg.F; asmábhyam, ahám.Dat.Pl.M/f; ṛbhavaḥ, ṛbhú-.Voc.Pl.M; sātím, sātí-.Acc.Sg.F; ráthāya, rátha-.Dat.Sg.M; sātím, sātí-.Acc.Sg.F; árvate, árvant-.Dat.Sg.M; naraḥ, nár-.Voc.Pl.M; sātím, sātí-.Acc.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; jaítrīm, jaítra-.Acc.Sg.F; sám, sám; maheta, √mah- (?).2.Pl.Prs.Opt.Act; viśváhā, viśváhā; jāmím, jāmí-.Acc.Sg.M/f; ájāmim, ájāmi-.Acc.Sg.M/f; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; sakṣáṇim, sakṣáṇi-.Acc.Sg.M/f.

(सायणभाष्यम्)
हे नरः यज्ञस्य नेतारः ऋभवः अस्मभ्यम् अनुष्ठातृभ्यः सातिं संभजनीयमन्नं धनं वा आ तक्षत। अ समन्तात्कुरुत। तथा अस्मदीयाय रथाय रंहणशीलाय पुत्रादये रथायैव वा सातिं संभजनीयं धनम् आतक्षत। तथा अर्वते अश्वाय सातिं संभजनीयमन्नं धनं वा अश्वयोग्यम् आतक्षतेत्येव। किं च विश्वहा सर्वेष्वहःसु नः अस्माकं जैत्रीं जयशीलामपरिमितत्वेन सर्वाधिकां सातिं संभजनीयं धनं सं महेत। सर्वो जनः सम्यक् पूजयतु। वयं च पृतनासु संग्रामेषु जामिं सहजातम् अजामिं सहानुत्पन्नं शत्रुं वा सक्षणिम् अस्मानभिभवन्तं युष्मत्प्रसादादभिभवेमेति शेषः॥ सातिम्। ऊतियूतिजूतिसाति° इत्यादिना क्तिन उदात्तत्वम्। महेत। मह पूजायाम्। सक्षणिम्। षह अभिभवे। औणादिकः सनिप्रत्ययः। ढत्वकत्वषत्वानि॥
ṛbhukṣáṇam índram ā́ huva ūtáyaḥ-, ṛbhū́n vā́jān marútaḥ sómapītaye
ubhā́ mitrā́váruṇā nūnám aśvínā, té no hinvantu sātáye dhiyé jiṣé

I invoke for protection the mighty Indra (the lord of wealth of wisdom etc.) who teaches or makes arrangements for the residence and sustenance of the Ribhus or wise men. I invoke for Yajna (where Soma the essence of nourishing herbs is drunk), Ribhus (geniuses), Vajas (men superior in knowledge), Maruts (Priests), Mitra-Varuna (men friendly to all and the best) and Ashvins (teachers and the taught who pervade in all good qualities i.e. are virtuous). May they teach us for the acquirement of knowledge, for distribution of wealth and for the victory over our enemies and thus enable us to grow harmoniously.
(Griffith:) …conquering foes in battle, strangers or akin.
Indra, the Rbhus’ Lord, I invocate for aid, the Rbhus, Vajas, Maruts to the Soma draught.


ṛbhukṣáṇam, ṛbhukṣán-.Acc.Sg.M; índram, índra-.Acc.Sg.M; ā́, ā́; huve, √hū.1.Sg.Prs.Ind.Med; ūtáyaḥ, ūtí-.Nom.Pl.F; ṛbhū́n, ṛbhú-.Acc.Pl.M; vā́jān, vā́ja-.Acc.Pl.M; marútaḥ, marút-.Acc.Pl.M; sómapītaye, sómapīti-.Dat.Sg.F; ubhā́, ubhá-.Acc.Du.M; mitrā́váruṇā, mitrā́váruṇa-.Acc.Du.M; nūnám, nūnám; aśvínā, aśvín-.Acc.Du.M; , sá- ~ tá-.Nom.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; hinvantu, √hi.3.Pl.Prs.Imp.Act; sātáye, sātí-.Dat.Sg.F; dhiyé, dhī́-.Dat.Sg.F; jiṣé, √ji.Dat.Sg.

(सायणभाष्यम्)
ऋभुक्षणम्। महन्नामैतत्। महान्तम् इन्द्रम् आ हुवे आह्वयामि। किमर्थम्। ऊतये रक्षणार्थम्। तथा ऋभून्वाजान्। ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः। तत्र प्रथमोत्तमवाचकशब्दाभ्यां मध्यमोऽपि लक्ष्यते। अतः शब्दद्वयेन त्रयोऽप्युच्यन्ते। तदुक्तं यास्केन – प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेन (निरु.११.१६) इति। एवंविधानृभून् मरुतः च सोमपीतये सोमपानायाह्वयामि। तथा उभा युगलरूपेण संहत्य वर्तमानौ द्वौ मित्रावरुणावश्विनौ च नूनम् अवश्यं सोमपानायाह्वयामीति शेषः। अपि च आहूताश्चेन्द्रादयः नः अस्मान् हिन्वन्तु प्रेरयन्तु गमयन्त्वित्यर्थः। किमर्थम्। सातये संभजनीयाय धनाय धिये धनसाध्याय कर्मणे जिषे जेतुं शत्रूणां जयार्थं च॥ ऋभुक्षणम्। उरुभासमाने स्थाने क्षियति निवसतीति ऋभुक्षाः। उरुपूर्वाद्भातेः मृगय्वादयश्च (उ.सू.१.३७) इति कुप्रत्ययः। आतो लोप इटि च इति आकारलोपः पूर्वपदस्य ऋभावश्च। ऋभुशब्दोपपदात् क्षि निवासगत्योः इत्यस्मात् पतेस्थ च इति विधीयमान इनिप्रत्ययो बहुलवचनात् भवति। टिलोपः। इतोऽत्सर्वनामस्थाने (पा.सू.७.१.८६) इति अत्वम् इकारस्य। वा षपूर्वस्य निगमे इति विकल्पनात् उपधादीर्घाभावः। यद्वा। अर्तेः भुक्षिनक्। कित्त्वाद्गुणाभावः। अत एव न अवगृह्यते। सोमपीतये। पा पाने। स्थागापापचो भावे इति भावे क्तिन्। घुमास्था° इति ईत्वम्। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। हिन्वन्तु। हि गतौ वृद्धौ च। अस्मात् अन्तर्भावितण्यर्थात् लोटि स्वादित्वात् श्नुः। जिषे। जि जये। तुमर्थे सेसेन् इति क्सेप्रत्ययः॥
ṛbhúr bhárāya sáṁ śiśātu sātíṁ, samaryajíd vā́jo asmā́m̐ aviṣṭu
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O talented learned man, you who are quick in action and movement and conqueror of your enemies, be victorious in battles and protect us. May persons who are friendly to all and noble, the earth, firmament, ocean and heaven make us respectable everywhere.
(Griffith:) Varuna, Mitra, both, indeed, and the Asvins Twain: let them speed us to wealth, wisdom, and victory.
May Rbhu send prosperity for battle, may Vaja conquering in the fight protect us.


ṛbhúḥ, ṛbhú-.Nom.Sg.M; bhárāya, bhára-.Dat.Sg.M; sám, sám; śiśātu, √śā- ~ śī.3.Sg.Prs.Imp.Act; sātím, sātí-.Acc.Sg.F; samaryajít, samaryajít-.Nom/acc.Sg.M/f/n; vā́jaḥ, vā́ja-.Nom.Sg.M; asmā́n, ahám.Acc.Pl; aviṣṭu, √av.3.Sg.Aor.Imp.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
ऋभुः प्रथमोऽस्माकं सातिं संभजनीयं धनं भराय संग्रामार्थं सं शिशातु सम्यक् तीक्ष्णीकरोतु। संग्रामोचितं धनमस्मभ्यं प्रयच्छत्वित्यर्थः। तथा समर्यजित्। मर्या मनुष्याः। तैः सह वर्तते इति समर्यः संग्रामः। तत्र शत्रूणां जेता वाजः एतत्संज्ञस्तृतीयश्च अस्मान् स्तोतॄन् अविष्टु अवतु संग्रामाद्रक्षत्वित्यर्थः। यदनेन सूक्तेन प्रार्थितमस्मदीयं तत् मित्रादयः ममहन्तां पूजयन्तु॥ शिशातु। शो तनूकरणे। बहुलं छन्दसि इति विकरणस्य श्लुः। आदेचः इति आत्वम्। द्विर्भावः। ह्रस्वत्वे बहुलं छन्दसि इति अभ्यासस्य इत्वम्। अविष्टु। अवतेर्लोटि सिब्बहुलं लेटि इति बहुलग्रहणात् सिप्। इडागमः। षत्वष्टुत्वे॥

(<== Prev Sūkta Next ==>)
 
ī́ḷe dyā́vāpṛthivī́ pūrvácittaye, -agníṁ gharmáṁ surúcaṁ yā́mann iṣṭáye
yā́bhir bháre kārám áṁśāya jínvathas, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Ashvins (Teachers and preachers who pervade all sciences – are experts in all sciences) I praise you for the achievement of all desirable happiness in the world, as the hot and bright shining Agni (electricity) is praised for its attributes, as an active man is invited for the discharge of the share of his duty, so I invite you sincerely. Please come for the accomplishment of the noble task with all your protection, in the battle of life.
(Griffith:) To give first thought to them, I worship Heaven and Earth, and Agni, fair bright glow, to hasten their approach.
Come here unto us, O Asvins, with those aids wherewith in fight you speed the war-cry to the spoil.


ī́ḷe, √īḍ- ~ √īḷ.1.Sg.Prs.Ind.Med; dyā́vāpṛthivī́, dyā́vāpṛthivī́-.Nom/acc.Du.F; pūrvácittaye, pūrvácitti-.Dat.Sg.F; agním, agní-.Acc.Sg.M; gharmám, gharmá-.Acc.Sg.M; surúcam, surúc-.Acc.Sg.M; yā́man, yā́man-.Loc.Sg.N; iṣṭáye, iṣṭí-.Dat.Sg.F; yā́bhiḥ, yá-.Ins.Pl.F; bháre, bhára-.Loc.Sg.M; kārám, kārá-.Acc.Sg.M; áṁśāya, áṁśa-.Dat.Sg.M; jínvathaḥ, √ji- ~ jinv.2.Du.Prs.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
ईळे इति पञ्चविंशत्यृचं सप्तमं सूक्तम्। आङ्गिरसस्य कुत्सस्यार्षम्। चतुर्विंशीपञ्चविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः। आद्यः पादो द्यावापृथिव्यः। द्वितीय आग्नेयः। शिष्टं सूक्तमाश्विनम्। तथा चानुक्रान्तम् – ईळे पञ्चाधिकाश्विनमाद्यौ पादौ लिङ्गोक्तदेवतावन्त्ये त्रिष्टुभौ इति। प्रवर्ग्ये अभिष्टवेऽप्येतत्सूक्तम्॥ सूत्रितं च – ग्रावाणेवेळे द्यावापृथिवी इति (आश्व.श्रौ.४.६) इति। प्रातरनुवाके चाश्विने क्रतौ जागते छन्दस्येतत्सूक्तम्। सूत्रितं च – अगन्म महातारिष्मेळे द्यावापृथिवी इति जागतम् (आश्व.श्रौ.४.१५) इति। आश्विनशस्त्रेऽप्येतत् प्रातरनुवाकन्यायेन (आश्व.श्रौ.६.५) इति अतिदेशात्। तथा अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि। तत्राच्छावाकातिरिक्तोक्थे एतत्सूक्तम्। यस्य पशवः इति खण्डे सूत्रितम् – ईळे द्यावापृथिवी उभा उ नूनम् (आश्व.श्रौ.९.११) इति॥
अहं द्यावापृथिवी द्यावापृथिव्यौ ईळे स्तौमि। किमर्थम्। पूर्वचित्तये पूर्वमेवाश्विनोः प्रज्ञापनाय। ते ह्यश्विनोः प्रत्यासन्ने। यद्वा। द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तये अन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय। तथा चोक्तं – तत्कावश्विनौ द्यावापृथिव्यावित्येके (निरु.१२.१) इति। अपि च यामन् यामनि अश्विनोरागमने सति इष्टये तदीययागार्थमाहवनीयरूपेण स्थापितम् अग्निं स्तौमीति शेषः। कीदृशमग्निम्। घर्मं प्रवृञ्जनेन दीप्तं सुरुचम् अत एव शोभनकान्तियुक्तम्। हे अश्विनौ भरे। संग्रामनामैतत्। संग्रामे अंशाय युष्मदीयभागाय जयप्राप्त्यर्थं याभिः ऊतिभिः पालनैः सहागत्य कारम्। कारशब्दः शङ्खवाचीत्यभियुक्ताः संगिरन्ते। कारं शब्दकारिणं शङ्खं जिन्वथः मुखेनापूरयथः ताभिः तादृशैः ऊतिभिः पालनैः सह। उ इति समुच्चये। अस्मानपि सुष्ठु आ गतम् आगच्छतम्॥ ईळे। ईड स्तुतौ। उत्तमैकवचनम् इट्। अदादित्वात् शपो लुक्। अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। द्यावापृथिवी। द्यौश्च पृथिवी च। दिवो द्यावा इति द्यावादेश आद्युदात्तो निपातितः। पृथिवीशब्दो ङीपन्तः अन्तोदात्तः। देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्। °अपृथिवी इति पर्युदासात् नोत्तरपदेऽनुदात्तादौ इति निषेधाभावः। वा छन्दसि इति पूर्वसवर्णदीर्घत्वम्। पूर्वचित्तये। चिती संज्ञाने। अस्मात् अन्तर्भावितण्यर्थात् भावे क्तिन्। मरुवृधादित्वात् पूर्वपदान्तोदात्तत्वम्। सुरुचम्। रुच दीप्तावभिप्रीत्यां च संपदादिलक्षणो भावे क्विप्। शोभना रुग्यस्य। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। यामन्। या प्रापणे। आतो मनिन् इति कृत्यल्युटो बहुलम् इति बहुलवचनात् भावे मनिन्। कारम्। क्रियतेऽनेनेति कारः। करणे घञ्। कर्षात्वतः इत्यन्तोदात्तत्वम्। जिन्वथः। जिवि प्रीणनार्थः। अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते। धनेनापूरितो हि पुरुषः प्रीतो भवति। इदित्त्वात् नुम्। भौवादिकः। शपः पित्त्वादनुदात्तत्वम्। तिङः अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। यद्वृत्तान्नित्यम् इति निघातप्रतिषेधः। तत्र हि व्यवहितेऽपि कार्यमिष्यते (का.८.१.६६) इत्युक्तम्। ऊ षु। इकः सुञि इति दीर्घत्वम्। सुञः इति पत्वम्। ईषाअक्षादित्वात् सुञ उकारस्य प्रकृतिभावः। ऊतिभिः। अवतेर्भावे क्तिन्। ज्वरत्वर इत्यादिना वकारस्य उपधायाश्च ऊठ्।ऊतियूति इत्यादिना निपातनात् क्तिन उदात्तत्वम्। गतम्। गमेर्लोटि बहुलं छन्दसि इति विकरणस्य लुक्। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः॥
yuvór dānā́ya subhárā asaścáto, rátham ā́ tasthur vacasáṁ ná mántave
yā́bhir dhíyó vathaḥ kármann iṣṭáye, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O teachers and preachers who are givers of knowledge, persons who uphold and sustain people well, who are free from evils and are earnest, sit with you in your Car and listen to you attentively, as disciples listen to the words of an admirable teacher for instruction. Please come to us gracefully for giving us delight with all your protections, with which you preserve intellect in every noble deed.
(Griffith:) Ample, unfailing, they have mounted as it were an eloquent chariot that you may think of us and give.
Come here unto us, O Asvins, with those aids wherewith you help our thoughts to further holy acts.


yuvóḥ, tvám.Gen/loc.Du; dānā́ya, dāná-.Dat.Sg.M; subhárāḥ, subhára-.Nom.Pl.F; asaścátaḥ, asaścát-.Nom.Pl.F; rátham, rátha-.Acc.Sg.M; ā́, ā́; tasthuḥ, √sthā.3.Pl.Prf.Ind.Act; vacasám, vacasá-.Nom/acc.Sg.M/n; , ná; mántave, mántu-.Dat.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; dhíyaḥ, dhī́-.Acc.Pl.F; ávathaḥ, √av.2.Du.Prs.Ind.Act; kárman, kárman-.Loc.Sg.N; iṣṭáye, iṣṭí-.Dat.Sg.F; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
सुभराः शोभनस्तोत्रभरणाः असश्चतः अन्यत्रानासक्ताः स्तोतारो हे अश्विनौ युवोः युवयोः रथम् आ तस्थुः आतिष्ठन्ति प्राप्नुवन्ति। किमर्थम्। दानाय युष्मत्कर्तृकदानार्थम्। धनलाभायेत्यर्थः। तत्र दृष्टान्तः। वचसं न यथा न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं मन्तवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवन्ति तद्वत्। अपि च कर्मन् कर्मणि इष्टये यागार्थं प्रवृत्तान् धियः ध्यातॄन विशिष्टज्ञानोपेतान् याभिः ऊतिभिः पालनैः अवथः युवां रक्षथः। ताभिरित्यादि पूर्ववत्॥ वचसम्। अर्शआदित्वात् मत्वर्थीयः अच्। मन्तवे। मन ज्ञाने। कमिमनिजनि इत्यादिना तुप्रत्ययः। धियः। ध्यायन्तीति धियः स्तोतारः। ध्यै चिन्तायाम्। क्विप् च इति क्विप्। चशब्देन दृशिग्रहणानुकर्षणात् संप्रसारणम्। कर्मन्। सुपां सुलुक् इति सप्तम्या लुक्। न ङिसंबुद्ध्योः इति नलोपप्रतिषेधः॥
yuváṁ tā́sāṁ divyásya praśā́sane, viśā́ṁ kṣayatho amṛ́tasya majmánā
yā́bhir dhenúm asvàm pínvatho narā, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O leading teachers and preachers, you dwell in ruling over the subjects who are connected with the power of the Divine Immortal Supreme Being. Please come to us with your protective powers with which yuu use the speech that does not generate any evil thought or action.
(Griffith:) You by the might which heavenly nectar gives you are in supreme dominion Lords of all these folk.
Come here unto us, O Asvins, with those aids wherewith you, Heroes, made the barren cow give milk.


yuvám, tvám.Nom.Du; tā́sām, sá- ~ tá-.Gen.Pl.F; divyásya, divyá-.Gen.Sg.N; praśā́sane, praśā́sana-.Loc.Sg.N; viśā́m, víś-.Gen.Pl.F; kṣayathaḥ, √kṣā.2.Du.Prs.Ind.Act; amṛ́tasya, amṛ́ta-.Gen.Sg.N; majmánā, majmán-.Ins.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; dhenúm, dhenú-.Acc.Sg.F; asvàm, asū́-.Acc.Sg.F; pínvathaḥ, √pinv.2.Du.Prs.Ind.Act; narā, nár-.Voc.Du.M; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे नरा नेतारावश्विनौ दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्य अमृतस्य सोमस्य पानेनोत्पन्नेन मज्मना बलेन युक्तौ युवं युवां तासां यास्त्रिषु लोकेषु वर्तन्ते तासां सर्वासां विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे क्षयथः। ऐश्वर्यकर्मायम्। ईशाथे समर्थौ भवथः। यद्वा। मज्मना अन्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य प्रशासने प्रदाने क्षयथः ईश्वरौ भवथः। अपि च याभिः ऊतिभिः रक्षाभिः अस्वं प्रसवासमर्थां धेनुं गां शयुनाम्ने ऋषये पिन्वथः सिञ्चथः पयसा पूरितवन्तावित्यर्थः। ताभिरूतिभिरित्यादि पूर्ववत्॥ अस्वम्। पूङ् प्राणिगर्भविमोचने। सवनं सूः। संपदादिलक्षणो भावे क्विप्। नास्ति सूः यस्याम् इति असूः। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। अमि ओः सुपि इति यणादेशः। उदात्तस्वरितयोर्यण: इति परस्यानुदात्तस्य स्वरितत्वम्। पिन्वथः। पिवि सेचने। इदित्त्वात् नुम्। भौवादिकः॥
yā́bhiḥ párijmā tánayasya majmánā, dvimātā́ tūrṣú taráṇir vibhū́ṣati
yā́bhis trimántur ábhavad vicakṣaṇás, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

Please come to us with those protective powers with which the circumambient wind endowed with the vigor of its son (fire) the measurer of fire and water the swiftest of the swift, beautifies all things and by which the knower of Jnana (knowledge), Karma (action) and Upasana (Communion) becomes a wonderful guide.
(Griffith:) The aids wherewith the Wanderer through his offspring’s might, or the Two-Mothered Son shows swiftest mid the swift;
Wherewith the sapient one acquired his triple lore, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; párijmā, párijman-.Nom.Sg.M; tánayasya, tánaya-.Gen.Sg.N; majmánā, majmán-.Ins.Sg.M/n/f; dvimātā́, dvimātár-.Nom.Sg.M; tūrṣú, túr-.Loc.Pl.M/f; taráṇiḥ, taráṇi-.Nom.Sg.M; vibhū́ṣati, √bhūṣ.3.Sg.Prs.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; trimántuḥ, trimántu-.Nom.Sg.M; ábhavat, √bhū.3.Sg.Iprf.Ind.Act; vicakṣaṇáḥ, vicakṣaṇá-.Nom.Sg.M; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
परिज्मा परितो गन्ता वायुः तनयस्य आत्मीयस्य पुत्रस्याग्नेः। अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते। तथा च श्रूयते – अथ यः प्राणापानयोः संधिः स व्यानः। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति (छा.उ.१.३.३; ५) इति। यद्वा। सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्नेः पुत्रत्वम्। आम्नायते च – वायोरग्निः (तै.आ.८.१) इति। एवं स्वपुत्रस्याग्नेः मज्मना बलेन युक्तः सन् द्विमाता द्वयोर्लोकयोः निर्माता। अग्निः पृथिवीस्थानो वायुरन्तरिक्षस्थानः। उभयर्मिलितयोः उभयनिर्मातृत्वमुपपन्नम्। यद्वा। द्विमातेति तनयस्य विशेषणम्। सुपां सुलुक्। इति षष्ठ्याः सुः। द्विमातृकस्य द्वाभ्यामरणिभ्यां जातस्य। एवंभूतो वायुर्हे अश्विनौ याभिः ऊतिभिः हेतुभूतैः पालनैः तूर्षु तरीतृषु धावत्सु मध्ये तरणिः अतिशयेन तरीता शीघ्रगामी विभूषति विभवति व्याप्तो भवति। यद्वा। विशेषेण सर्वमलंकरोति। अपि च त्रिमन्तुः त्रयाणां मन्ता त्रिविधेषु पाकयज्ञहविर्यज्ञसोमयज्ञेष्वासादितज्ञानः कक्षीवान् याभिः युष्मदीयाभिरूतिभिः विचक्षणः विशिष्टज्ञानयुक्तः अभवत्। ताभिः सर्वाभिः ऊतिभिः अस्मानागच्छतम्॥ परिज्मा। परिपूर्वात् अज गतिक्षेपणयोः इत्यस्मात् श्वन्नुक्षन् इत्यादौ निपात्यते। तूर्षु। तॄ प्लवनतरणयोः। बहुलं छन्दसि इति उत्वम्। हलि च इति दीर्घः। यद्वा। त्वरतेः क्विप्। ज्वरत्वर इत्यादिना वकारोपधयोः ऊठ्। सावेकाचः इति विभक्तेरुदात्तत्वम्। विभूषति। भवतेर्लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। यद्वा। भूष अलंकारे। भौवादिकः। विचक्षणः। अनुदात्तेतश्च हलादेः इति युच्॥
yā́bhī rebháṁ nívṛtaṁ sitám adbhyáḥ-, úd vándanam aírayataṁ svàr dṛśé
yā́bhiḥ káṇvam prá síṣāsantam ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O teachers and preachers possessing self-control! Come to us willingly with those protective powers, by which you raise from the waters of difficulties a devotee who is admirer of the pure Dharma, the Shastric knowledge and the glorification of God, to behold the path of happiness, by which you protect a genius who desires to distribute his wealth and knowledge among the needy.
(Griffith:) Wherewith you raised from waters, prisoned and fast bound, Rebha, and Vandana to look upon the light;
Wherewith you relieved Kanva as he strove to win, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; rebhám, rebhá-.Acc.Sg.M; nívṛtam, √vṛ.Nom/acc.Sg.M/n; sitám, √sā- ~ si.Nom/acc.Sg.M/n; adbhyáḥ, áp-.Dat/abl.Pl.F; út, út; vándanam, vándana-.Acc.Sg.M; aírayatam, √īr.2.Du.Iprf.Ind.Act; svàr, svàr-.Acc.Sg.N; dṛśé, √dṛś.Dat.Sg; yā́bhiḥ, yá-.Ins.Pl.F; káṇvam, káṇva-.Acc.Sg.M; prá, prá; síṣāsantam, √san.Acc.Sg.M.Prs.Des.Act; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ याभिः ऊतिभिः रेभम् एतत्संज्ञम् ऋषिं निवृतम् असुरैः कूपे अप्सु निवारितं सितं तदीयैः पाशैर्बद्धमेवंभूतमृषिम् अद्भ्यः सकाशात् उत् ऐरयतम् उदगमयतम्। तथा वन्दनम् एतत्संज्ञमृषिं च तथाभूतमुदैरयतम्। किमर्थम्। स्वः आदित्यं दृशे द्रष्टुम्। अपि च कण्वम् असुरैः अन्धकारे प्रक्षिप्तं सिषासन्तम् आलोकं संभक्तुमिच्छन्तं याभिः ऊतिभिः प्र आवतं प्रकर्षेण अरक्षतम्। ताभिरित्यादि समानम्॥ रेभम्। रेभृ शब्दे। रेभते स्तौतीति रेभः। पचाद्यच्। निवृतम्। वृञ् वरणे। अस्मात् अन्तर्भावितण्यर्थात् कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। सितम्। षिञ् बन्धने। अद्भ्यः। ऊडिदम् इत्यादिना विभक्तेरुदात्तत्वम्। वन्दनम्। वदि अभिवादनस्तुत्योः। वन्दते स्तौतीति वन्दनः। नन्द्यादिलक्षणो ल्युः। लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम्। स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम्। तदुक्तं यास्केन – स्वरादित्यो भवति सु अरणः सु ईरणः (निरु.२.१४) इति। स्वरादिनिपातम् (पा.सू.१.१.३७) इति अव्ययत्वात् सुपो लुक्। दृशे। दृशे विख्ये च इति दृशेः तुमर्थे केप्रत्ययान्तो निपात्यते। सिषासन्तम्। वन षण संभक्तौ। सनि सनीवन्तर्ध इत्यादिना विकल्पनात् इडभावः। जनसनखनां सञ्झलोः इति आत्वम्। द्विर्भावे अभ्यासस्य ह्रस्वत्वम्। सन्यतः। इति इत्वम्॥
yā́bhir ántakaṁ jásamānam ā́raṇe, bhujyúṁ yā́bhir avyathíbhir jijinváthuḥ
yā́bhiḥ karkándhuṁ vayyàṁ ca jínvathas, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O President of the Assembly and commander of the Army who possess self-control! Please come to us willingly with those protective powers by which you protect a destroyer of miseries and a killer of enemies in a battle, by which inflicting no distress, you preserve a sustainer or nourisher of people, by which you satisfy a man who gives work to many persons by employing them and to a scholar who knows many sciences.
(Griffith:) Wherewith you rescued Antaka when languishing deep in the pit, and Bhujyu with unfailing help.
And comforted Karkandhu, Vayya, in their woe, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; ántakam, ántaka-.Acc.Sg.M; jásamānam, √jas.Nom/acc.Sg.M/n.Aor.Med; ā́raṇe, ā́raṇa-.Loc.Sg.N; bhujyúm, bhujyú-.Acc.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; avyathíbhiḥ, avyathí-.Ins.Pl.F; jijinváthuḥ, √ji- ~ jinv.2.Du.Prf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; karkándhum, karkándhu-.Acc.Sg.M; vayyàm, vayyà-.Acc.Sg.M; ca, ca; jínvathaḥ, √ji- ~ jinv.2.Du.Prs.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
आरणम् अगाधं कूपादि। तत्रासुरैः प्रक्षिप्तं जसमानं तैर्हिंस्यमानम् अन्तकं शत्रूणामन्तकरम् एतत्संज्ञं राजर्षिं हे अश्विनौ याभिः ऊतिभिः अवथः रक्षथः। तथा भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं याभिः ऊतिभिः रक्षणहेतुभूताभिः अव्यथिभिः व्यथारहिताभिर्नौभिः जिजिन्वथुः युवामतर्पयतम्। एतच्च मन्त्रान्तरे तुग्रो ह भुज्युमश्विनोदमेघे (ऋ.सं.१.११६.३) इत्यादिके विस्पष्टयिष्यते। अपि च कर्कन्धुं वय्यं च एतत्संज्ञकौ चासुरैः पीड्यमानौ याभिः ऊतिभिः जिन्वथः प्रीणयथः। गतमन्यत्॥ जसमानम्। जसु हिंसायाम्। यकि प्राप्ते व्यत्ययेन शप्। आरणे। आङ्पूर्वात् अर्तेः ल्युट्। जिजिन्वथुः। जिविः प्रीणनार्थः। लिटि अथुसि रूपम्॥
yā́bhiḥ śucantíṁ dhanasā́ṁ suṣaṁsádaṁ, taptáṁ gharmám omyā́vantam átraye
yā́bhiḥ pṛ́śnigum purukútsam ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Ashvins (teachers and preachers) please come to us willingly with those protecting powers by which you protect him who purifies all, who distributes wealth among the needy, who is associated with good assembly, who is endowed with the admirable wealth of wisdom, is performer of admirable Yajnas (non-violent sacrifices), who is surrounded by noble persons that protect others, who travels to the firmament by means of air-craft and who has powerful arms to overcome the wicked, in order to have a dealing where there is absence of internal social and cosmic suffering.
(Griffith:) Wherewith you gave Sucanti wealth and happy home, and made the fiery pit friendly for Atri’s sake;
Wherewith you guarded Purukutsa, Prsnigu, Come here unto us, O Asvin;, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; śucantím, śucantí-.Acc.Sg.M; dhanasā́m, dhanasā́-.Acc.Sg.M; suṣaṁsádam, suṣaṁsád-.Acc.Sg.M; taptám, √tap.Nom/acc.Sg.M/n; gharmám, gharmá-.Acc.Sg.M; omyā́vantam, omyā́vant-.Acc.Sg.M; átraye, átri-.Dat.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; pṛ́śnigum, pṛ́śnigu-.Acc.Sg.M; purukútsam, purukútsa-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ धनसां धनस्य संभक्तारं शुचन्तिम् एतन्नामानं सुषंसदम्। संसीदन्त्यस्मिन्निति संसत् गृहम्। शोभनसंसदं याभिः ऊतिभिरकुरुतम्। तथा अत्रये याभिश्चोतिभिः तप्तं प्रवृञ्जनेन संतप्तं घर्मं महावीरम् ओम्यावन्तं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम्। यद्वा। शतद्वारे यन्त्रगृहे असुरैः पीड्यमानाय घर्मं दीप्तं पीडासाधनमग्निं तप्तं तापकारिणम् ओम्यावन्तं सुखवन्तम् अकुरुतम्। यथा अस्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम्। यास्कपक्षे तु अत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघम् अहः ओम्यावन्तं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवन्तौ इति योज्यम्। अपि च याभिः ऊतिभिः पृश्निगुं पुरुकुत्सं च अवतम् अरक्षतम्। ताभिः सर्वाभिः ऊतिभिः अस्मानागच्छतम्॥ शुचन्तिम्। शुच दीप्तौ। औणादिको झिच्। धनसाम्। जनसनखनक्रमगमो विट्। विड्वनोरनुनासिकस्यात् इति आत्वम्। सुषंसदम्। शोभना संसद्यस्य। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। ओम्यावन्तम्। अवतेः अन्येभ्योऽपि दृश्यन्ते इति मनिन्। ज्वरत्वर। इत्यादिना वकारस्य उपधायाश्च ऊठ्। गुणः। छन्दसि च इत्यर्हार्थे यप्रत्ययः। नस्तद्धिते इति टिलोपः। ये चाभावकर्मणोः इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते। पृश्निगुम्। पृश्नयो नानावर्णा गावो यस्य स तथोक्तः। गोस्त्रियोरुपसर्जनस्य (पा.सू.१.२.४८) इति गोशब्दस्य ह्रस्वत्वम्॥
yā́bhiḥ śácībhir vṛṣaṇā parāvṛ́jam, prā́ndháṁ śroṇáṁ cákṣasa étave kṛtháḥ
yā́bhir vártikāṁ grasitā́m ámuñcataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O showerers of happiness, President of the Assembly and Commander of the Army! (who pervade in noble virtues and habits like the earth and the heaven by your protective actions), you enable a man going against the path of Dharma (righteousness) surrounded by the darkness of ignorance and acting like a deaf man to the advice of learned persons, to manifest the speech endowed with wisdom. Please come to us willingly with those protective powers by which you set free the quail-like subjects (when seized by a wolf-like thief or tyrannical person).
(Griffith:) Mighty Ones, with what powers you gave Paravrj aid what time you made the blind and lame to see and walk;
Wherewith you set at liberty the swallowed quail, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; śácībhiḥ, śácī-.Ins.Pl.F; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; parāvṛ́jam, parāvṛ́j-.Acc.Sg.M; prá, prá; andhám, andhá-.Acc.Sg.M; śroṇám, śroṇá-.Nom/acc.Sg.M/n; cákṣase, cákṣas-.Dat.Sg.N; étave, √i.Dat.Sg; kṛtháḥ, √kṛ.2.Du.Aor.Inj.Act; yā́bhiḥ, yá-.Ins.Pl.F; vártikām, vártikā-.Acc.Sg.F; grasitā́m, √gras.Acc.Sg.F; ámuñcatam, √muc.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे वृषणा कामानां वर्षितारावश्विनौ याभिः शचीभिः कर्मभिः प्रज्ञाभिर्वा परावृजम् एतन्नामकमृषिं पङ्गुं सन्तमपङ्गुमकुरुतम्। तथा अन्धं दृष्टिरहितं सन्तमृज्राश्वमृषिं चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः प्र कृथः प्रकर्षेण कुरुथः। याभिश्च श्रोणं विगुणजानुकमेव सन्तमृषिम् एतवे गन्तुं प्र कृथः प्रकर्षेण कृतवन्तौ। अपि च याभिः ऊतिभिः वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं ग्रसितां वृकेण ग्रस्ताम् अमुञ्चतं वृकास्यान्निर्मुक्तामकुरुतम्। यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतम् इति योज्यम्। ताभिः सर्वाभिः ऊतिभिः अस्मानप्यागच्छतम्॥ वृषणा। वृष सेचने। कनिन्युवृषि इत्यादिना कनिन्। परावृजम्। वृजी वर्जने। परावृणक्ति तपसा पापं विनाशयतीति परावृक्। क्विप् च इति क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्। एतवे। तुमर्थे सेसेन् इत्येतेः तवेन्प्रत्ययः। कृथः। डुकृञ् करणे। बहुलं छन्दसि इति विकरणस्य लुक्॥ याभिः सिन्धु मधुमन्तुमसञ्चतं वसिष्ठं याभिरजरोवर्जिन्वतम्॥
yā́bhiḥ síndhum mádhumantam ásaścataṁ, vásiṣṭhaṁ yā́bhir ajarāv ájinvatam
yā́bhiḥ kútsaṁ śrutáryaṁ náryam ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Ashvins (Teachers and preachers) please come to us willingly with those protective powers by which you being free from decay, know God the ocean of virtues to be full of or embodiment of sweetness and by which you satisfy a man who follows the path of Dharma always dwelling in righteous actions and by which you protect a brave person holding thunderbolt and other powerful weapons, who has heard or studied spiritual and scientific Shastras, being the best among leaders.
(Griffith:) Wherewith you quickened the most sweet exhaustless flood, and comforted Vasistha, you who never decay;
And to Srutarya, Kutsa, Narya gave your help, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; síndhum, síndhu-.Acc.Sg.M; mádhumantam, mádhumant-.Acc.Sg.M; ásaścatam, √sac.2.Du.Iprf.Ind.Act; vásiṣṭham, vásiṣṭha-.Acc.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; ajarau, ajára-.Voc.Du.M; ájinvatam, √ji- ~ jinv.2.Du.Iprf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; kútsam, kútsa-.Acc.Sg.M; śrutáryam, śrutárya-.Acc.Sg.M; náryam, nárya-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ सिन्धुं स्यन्दनशीलां नदीं मधुमन्तं मधुसदृशेनोदकेन पूर्णां याभिः ऊतिभिः असश्चतम् अगमयतं प्रावाहयतमित्यर्थः। हे अजरौ जरारहितावश्विनौ वसिष्ठम् ऋषिं याभिः ऊतिभिः अजिन्वतम् अप्रीणयतम्। याभिः च कुत्सादीन् त्रीन् ऋषीन् आवतम् अरक्षतम्। ताभिः सर्वाभिः ऊतिभिः अस्मानपि सुष्ठ्वागच्छतम्॥ मधुमन्तम्। मधुशब्दात् भूम्नि मतुप्। लिङ्गव्यत्ययः। असश्चतम्। सश्चतिर्गतिकर्मा। अस्मात् अन्तर्भावितण्यर्थात् लुङ्॥
yā́bhir viśpálāṁ dhanasā́m atharvyàṁ, sahásramīḷha ājā́v ájinvatam
yā́bhir váśam aśvyám preṇím ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Commander of the Army and in-charge of Military operations, Please come to us willingly with those protective powers by which you protect the army which accepts a guardian of the people as its chief in the battle field, that bestows much wealth upon the victor and is inviolable being invincible and which distributes wealth among the needy. Come with those aids by which you protect a hero who is desired by all, who is an expert horse rider and is a destroyer of enemies.
(Griffith:) Wherewith you helped, in battle of a thousand spoils, Vispala seeking booty, powerless to move.
Wherewith you guarded friendly Vasa, Asva’s son, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; viśpálām, viśpálā-.Acc.Sg.F; dhanasā́m, dhanasā́-.Acc.Sg.F; atharvyàm, atharvī́-.Acc.Sg.F; sahásramīḷhe, sahásramīḷha-.Loc.Sg.M/n; ājaú, ājí-.Loc.Sg.M/f; ájinvatam, √ji- ~ jinv.2.Du.Iprf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; váśam, váśa-.Acc.Sg.M; aśvyám, aśvyá-.Acc.Sg.M; preṇím, preṇí-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ धनसां धनं संभजमानाम् अथर्व्यम् अगच्छन्तीं छिन्नजङ्घात्वेन गन्तुमसमर्थाम्। थर्वतिर्गतिकर्मा। विश्पलाम् एतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबन्धिनीं सहस्रमीळ्हे। मीळ्हमिति धननाम। बहुधनोपेते आजौ संग्रामे याभिः ऊतिभिः अजिन्वतं गन्तुं समर्थामकुरुतम्। एतच्च चरित्रं हि वेरिवाच्छेदि पर्णम् (ऋ.सं.१.११६.१५) इत्यत्र विस्पष्टयिष्यते। याभिः च अश्व्यम् अश्वाख्यस्य पुत्रं प्रेणिं स्तुतेः प्रेरयितारं वशम् एतत्संज्ञम् ऋषिम् आवतम् अरक्षतम्। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम्॥ प्रेणिम्। प्रेणृ गतिप्रेरणश्लेषणेषु। औणादिक इप्रत्ययः॥
yā́bhiḥ sudānū auśijā́ya vaṇíje, dīrgháśravase mádhu kóśo ákṣarat
kakṣī́vantaṁ stotā́raṁ yā́bhir ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O President of the Assembly and commander of the Army of charitable disposition, please come to us willingly with those protective powers by which the cloud pours out sweet water for a very learned trader, the son of a highly intelligent person and by which you protect an admirer of wisdom who has noble companions.
(Griffith:) Whereby the cloud, you Bounteous Givers, shed sweet rain for Dirghasravas, for the merchant Ausija,
Wherewith you helped Kaksivan, singer of your praise, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; sudānū, sudā́nu-.Voc.Du.M; auśijā́ya, auśijá-.Dat.Sg.M; vaṇíje, vaṇíj-.Dat.Sg.M; dīrgháśravase, dīrgháśravas-.Dat.Sg.M; mádhu, mádhu-.Acc.Sg.N; kóśaḥ, kóśa-.Nom.Sg.M; ákṣarat, √kṣar.3.Sg.Iprf.Ind.Act; kakṣī́vantam, kakṣī́vant-.Acc.Sg.M; stotā́ram, stotár-.Acc.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
उशिक्संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्टयां जीवनार्थमकरोत् `वाणिज्यम्। स च वर्षणार्थमश्विनौ तुष्टाव। तौ च अश्विनौ मेघं प्रेरितवन्तौ। अयमर्थः पूर्वार्धे प्रतिपाद्यते। हे सुदानू शोभनदानावश्विनौ औशिजाय उशिक्पुत्राय वणिजे वाणिज्यं कुर्वते दीर्घश्रवसे एतत्संज्ञाय ऋषये याभिः युष्मदीयाभिः ऊतिभिः हेतुभूताभिः कोशः मेघः मधु माधुर्योपेतं वृष्टिजलम् अक्षरत् असिञ्चत् युष्मत्प्रसादादपेक्षिता वृष्टिर्जातेत्यर्थः। अपि च उशिजः पुत्रं स्तोतारं कक्षीवन्तम् एतत्संज्ञमृर्षि याभिः ऊतिभिः आवतम् अरक्षतम्। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम्॥ कक्षीवन्तम्। कक्ष्या रज्जुरश्वस्य। तया युक्तः कक्षीवान्। आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत् इति निपातनात् मतुपो वत्वम्। संप्रसारणम्॥
yā́bhī rasā́ṁ kṣódasodnáḥ pipinváthur, anaśváṁ yā́bhī rátham ā́vataṁ jiṣé
yā́bhis triśóka usríyā udā́jata, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O President of the Assembly and commander of the Army! please come to us willingly with those protective powers by which industrial processes you fill up a canal with the flow of waters and by which in order to conquer the enemies, you arrange to manufacture the group of aircrafts without horses and by which a man who strongly dislikes evil thoughts, actions and temperament utilizes the electric currents.
(Griffith:) Wherewith you made Rasa swell full with water-floods, and urged to victory the chariot without a horse;
Wherewith Trisoka drove forth his recovered cows, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; rasā́m, rasā́-.Acc.Sg.F; kṣódasā, kṣódas-.Ins.Sg.N; udnáḥ, udán-.Gen.Sg.N; pipinváthuḥ, √pinv.2.Du.Prf.Ind.Act; anaśvám, anaśvá-.Acc.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; rátham, rátha-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; jiṣé, √ji.Dat.Sg; yā́bhiḥ, yá-.Ins.Pl.F; triśókaḥ, triśóka-.Nom.Sg.M; usríyāḥ, usríya-.Acc.Pl.F; udā́jata, √aj.3.Sg.Iprf.Ind.Med; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
रसा नदी भवति रसतेः शब्दकर्मणः (निरु.११.२५) इति यास्कः। हे अश्विनौ याभिः ऊतिभिः हेतुभूताभिः रसां नदीमनावृष्ट्या जलरहितां क्षोदसा कूलानि संपिंषता उद्नः उदकेन पिपिन्वथुः युवां पूरितवन्तौ। तथा अनश्वम् अश्वैर्वियुक्तमात्मीयं रथं जिषे जेतुं याभिः ऊतिभिः अवतम् अगम्यतम्। अपि च याभिः ऊतिभिः कण्वपुत्रः त्रिशोकः ऋषिः उस्रियाः अपहृता: गा: उदाजत उदगमयत् असुरसकाशात् लेभे। ताभिः सर्वाभिः ऊतिभिः सह अस्मानप्यागच्छतम्॥ क्षोदसा। क्षुदिर् संपेषणे। औणादिकः असुन्। उद्नः। तृतीयैकवचनस्य सुपां सुपो भवन्ति इति शसादेशः। पद्दन इत्यादिना उदकशब्दस्य उदन्भावः। भसंज्ञायाम् अल्लोपोऽनः इति अकारलोपः। पिपिन्वथुः। पिवि सेचने। इदित्त्वात् नुम्। जिषे। जि जये। तुमर्थे सेसेन् इति क्से प्रत्ययः। उदाजत। अज गतिक्षेपणयोः॥
yā́bhiḥ sū́ryam pariyātháḥ parāváti, mandhātā́raṁ kṣaítrapatyeṣv ā́vatam
yā́bhir vípram prá bharádvājam ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O master of technical art and his associate, Please come to us with those protective powers by which you protect a genius who by manufacturing aircrafts and other vehicles takes men to distant lands soon, like the sun shining in the distant sky, by which you protect a highly intelligent and a teacher of the bearers of knowledge and noble virtues in the discharge of his duties of the preservation of the people.
(Griffith:) Wherewith you, compass round the Sun when far away, strengthened Mandhatar in his tasks as lord of lands,
And to sage Bharadvaja gave protecting help, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; sū́ryam, sū́rya-.Acc.Sg.M; pariyātháḥ, √yā.2.Du.Prs.Ind.Act; parāváti, parāvát-.Loc.Sg.F; mandhātā́ram, mandhātár-.Acc.Sg.M; kṣaítrapatyeṣu, kṣaítrapatya-.Loc.Pl.N; ā́vatam, √av.2.Du.Iprf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; vípram, vípra-.Acc.Sg.M; prá, prá; bharádvājam, bharádvāja-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं याभिः ऊतिभिः परियाथः युवां परितो गच्छथः। तथा मन्धातारम् ऋषि क्षैत्रपत्येषु। क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः। तत्संबन्धिषु कर्मसु आवतम् अरक्षतम्। अपि च याभिः ऊतिभिः विप्रं मेधाविनं भरद्वाजम् ऋषिमन्नप्रदानेन प्र आवतं प्रकर्षेणारक्षतम्। ताभिः सर्वाभिः ऊतिभिः सह रक्षणार्थमस्मानप्यागच्छतम्। क्षैत्रपत्येषु। ब्राह्मणादेराकृतिगणत्वात् कर्मण्यर्थे प्यञ्॥
yā́bhir mahā́m atithigváṁ kaśojúvaṁ, dívodāsaṁ śambarahátya ā́vatam
yā́bhiḥ pūrbhídye trasádasyum ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Ashvins (Brave persons representing the King and public) come to us willingly with those protective powers by which you protect in the battle a respectable person who is hospitable to his guests, who arranges for the proper flow of waters or uses them for the honor of venerable people and who is giver of the light of Vidya and Dharma (Wisdom and righteousness), by which you protect in war where the forts or cities of enemies are destroyed a man who is afraid of the strong robbers, thieves and other wicked persons.
(Griffith:) Wherewith, when Sambara was slain, you guarded well great Atithigva, Divodisa, Kasoju,
And Trasadasyu when the forts were shattered down, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; mahā́m, máh-.Acc.Sg.M; atithigvám, atithigvá-.Acc.Sg.M; kaśojúvam, kaśojū́-.Acc.Sg.M; dívodāsam, dívodāsa-.Acc.Sg.M; śambarahátye, śambarahátya-.Loc.Sg.N; ā́vatam, √av.2.Du.Iprf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; pūrbhídye, pūrbhídya-.Loc.Sg.N; trasádasyum, trasádasyu-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ महां महान्तम् अतिथिग्वम् अतिथिभिर्गन्तव्यं कशोजुवम् असुरभीत्या उदकं प्रवेष्टु गन्तारम् एवंभूतं दिवोदासम् एतत्संज्ञकं राजर्षिं शम्बरहत्ये। शम्ब आयुधम्। तद्युक्तः शम्बरोऽसुरः। तस्य हनने विषयभूते सति याभिः ऊतिभिः अवतम् अरक्षतम्। अपि च याभिः ऊतिभिः पूर्भिद्ये पुराणि नगराणि भिद्यन्तेऽस्मिन्निति पूर्भिद्यः संग्रामः। तस्मिन् त्रसदस्युम् एतत्संज्ञकम् ऋषिं पुरुकुत्सपुत्रम् आवतम् अरक्षतम्। ताभिरित्यादि पूर्ववत्॥ महाम्। महान्तमित्यस्य छान्दसो वर्णलोपः। कशोजुवम्। कशः इत्युदकनाम। कश गतिशासनयोः। असुन्। कशांस्युदकानि जवतीति कशोजूः॥ जु इति सौत्रो धातुर्गत्यर्थः। क्विब्वचि° (उ.सू.२.२१५) इत्यादिना क्विब्दीर्घौ। दिवोदासम्। दिवश्व दासे षष्ठ्या अलुग्वक्तव्यः (का.६.३.२१.५) इति अलुक्। दिवोदासादीनां छन्दस्युपसंख्यानम् (पा.सू.६.२.९१.१) इति पूर्वपदाद्युदात्तत्वम्। शम्बरहत्ये। हनस्त च इति हन्तेर्भावे क्यप् ; तसंनियोगेन तकारान्तादेशश्च। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
yā́bhir vamráṁ vipipānám upastutáṁ, kalíṁ yā́bhir vittájāniṁ duvasyáthaḥ
yā́bhir vyàśvam utá pṛ́thim ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Ashvins (representatives of the King and the Public) please come to us willingly with those protective powers by which you serve a person who takes the essence of nourishing herbs, who is admired by all, who is destroyer of miseries, who has a good and beloved wife and who resorts to vomiting and other processes for the removal of all diseases, by which you desire a person who is highly intelligent and who has got many horses or uses fire in their place for the preservation of our health.
(Griffith:) Wherewith you honoured the great drinker Vamra, and Upastuta and Kali when he gained his wife,
And lent to Vyasva and to Prthi favouring help, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; vamrám, vamrá-.Acc.Sg.M; vipipānám, √pā.Nom/acc.Sg.M/n.Prs.Med; upastutám, upastutá-.Acc.Sg.M; kalím, kalí-.Acc.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; vittájānim, vittájāni-.Acc.Sg.M; duvasyáthaḥ, √duvasy.2.Du.Prs.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; vyàśvam, vyàśva-.Acc.Sg.M; utá, utá; pṛ́thim, pṛ́thi-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं विपिपानं विशेषेण पार्थिवं रसं पिबन्तं याभिः ऊतिभिः अरक्षतम्। कीदृशम्। उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम्। तथा वित्तजानिं लब्धभार्यं कलिम् एतत्संज्ञमृषिं याभिः ऊतिभिः दुवस्यथः रक्षथः। उत अपि च व्यश्वं विगताश्वं पृथिम् एतत्संज्ञं वैनं राजर्षिं याभिः ऊतिभिः आवतम् अरक्षतम्। अन्यत् पूर्ववत्॥ विपिपानम्। पा पाने। ताच्छीलिकः चानश्। बहुलं छन्दसि इति शपः श्लुः। बहुलं छन्दसि। इति अभ्यासस्य इत्वम्। उपस्तुतम्। स्तौतेः कर्मणि निष्ठा। प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् (पा.सू.६.२.१४७)। वित्तजानिम्। वित्ता लब्धा जाया येन स तथोक्तः। जायाया निङ् (पा.सू .५.४.१३४) इति समासान्तो निङादेशः। लोपो ब्योर्वलि इति वलिः लोपः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। व्यश्वम्। विगतोऽश्वो यस्मात्स तथोक्तः। बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्वे उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितत्वम्॥
yā́bhir narā śayáve yā́bhir átraye, yā́bhiḥ purā́ mánave gātúm īṣáthuḥ
yā́bhiḥ śā́rīr ā́jataṁ syū́maraśmaye, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O leaders of men, O teachers and preachers, please come with those protective powers to us willingly, by which you give peace to the person who has a sound sleep at night (owing to the exertion in day time) by which you cause all happiness to the person who is free from all spiritual, vocal and physical defects and which you give land to a righteous King protector of his subjects; kindly come to us with those aids which you give to a dispenser of justice (literally endowed with the rays of justice) and by which you shoot arrows upon the foes.
(Griffith:) Wherewith, O Heroes, you vouchsafed deliverance to Sayu, Atri, and to Manu long ago;
Wherewith you shot your shafts in Syumarasmi’s cause. Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; narā, nár-.Voc.Du.M; śayáve, śayú-.Dat.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; átraye, átri-.Dat.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; purā́, purā́; mánave, mánu-.Dat.Sg.M; gātúm, gātú-.Acc.Sg.M; īṣáthuḥ, √iṣ.2.Du.Prf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; śā́rīḥ, śā́rī-.Acc.Pl.F; ā́jatam, √aj.2.Du.Iprf.Ind.Act; syū́maraśmaye, syū́maraśmi-.Dat.Sg.M; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
ईषथुः युवां वाञ्छितवन्तौ कृतवन्तावित्यर्थः। किं तत्। सामर्थ्यात् शयवे चिन्नासत्या शचीभिः (ऋ.सं.१.११६.२२) इत्यस्यामृचि प्रतिपादितम्। तथा अत्रये ऋषये शतद्वारे यन्त्रगृहेऽसुरैः पीड्यमानाय संतापकारिणः अग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दुःखनिर्गमनहेतुभूतं मार्गं याभिः ऊतिभिर्युवामिष्टवन्तौ। एतच्च हिमेनाग्निं घ्रंसमवारयेथाम् (ऋ.सं.१.११६.८) इत्यादौ प्रसिद्धम्। तथा मनवे एतन्नाम्ने राजर्षये याभिः ऊतिभिः यवादिधान्यवापनादिरूपं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवन्तौ। तथा च मन्त्रान्तरं – यवं वृकेणाश्विना वपन्ता (ऋ.सं.१.११७.२१) इति। अपि च स्यूमरश्मये स्यूतः संबद्धः रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये याभिः ऊतिभिः शारीः। शरो नाम वेणुविशेषः। तद्विकारभूता इषूः आजतं शत्रून्प्रति प्रैरयतम्। ताभिरूतिभिरित्यादि पूर्ववत्॥ नरा। नृ नये। ऋदोरप्। सुपां सुलुक् इति विभक्तेः आकारः। शयवे। शीङ् स्वप्ने। भृमृशीतॄचरि° (उ.सू.१.७.) इत्यादिना उप्रत्ययः। ईषथुः। इषु इच्छायाम्। लिटि अथुसि °असवर्णे (पा.सू.६.४.७८) इति पर्युदासात् अभ्यासस्य इयङादेशाभावे सवर्णदीर्घः। शारीः। विकारार्थे शरशब्दात् अनुदात्तादेश्च इति अञ्। टिड्ढाणञ् इति ङीप्। स्यूमरश्मये। षिबु तन्तुसंताने। सिवेः औणादिको मन्प्रत्ययः। च्छ्वोः शूठ् इति ऊठ्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
yā́bhiḥ páṭharvā jáṭharasya majmánā-, -agnír nā́dīdec citá iddhó ájmann ā́
yā́bhiḥ śáryātam ávatho mahādhané, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O President of the Assembly and Commander of the army, please come to us willingly with those protective powers by which an Acharya (Preceptor) protects his pupils with his spiritual force or a commander of the Army shines forth in battle with his strength like the digestive fire within the stomach and a hero in war who is attacked by his enemies.
(Griffith:) Wherewith Patharva, in his majesty of form, shone in his course like to a gathered kindled fire;
Wherewith you helped Saryata in the mighty fray, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; páṭharvā, páṭharvan-.Nom.Sg.M; jáṭharasya, jáṭhara-.Gen.Sg.M/n; majmánā, majmán-.Ins.Sg.M; agníḥ, agní-.Nom.Sg.M; , ná; ádīdet, √dī.3.Sg.Pluprf.Ind.Act; citáḥ, √ci.Nom.Sg.M; iddháḥ, √idh.Nom.Sg.M; ájman, ájman-.Loc.Sg.N; ā́, ā́; yā́bhiḥ, yá-.Ins.Pl.F; śáryātam, śáryāta-.Acc.Sg.M; ávathaḥ, √av.2.Du.Prs.Ind.Act; mahādhané, mahādhaná-.Loc.Sg.N; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ जठरस्य। जठरमुदरं भवति जग्धमस्मिन्ध्रियते (निरु.४, ७) इति यास्कः। जठरोपलक्षितस्य शरीरस्य मज्मना बलेन युक्तः सन् पठर्वा एतत्संज्ञो राजर्षिः अज्मन्। संग्रामनामैतत्। अज्मनि संग्रामे युष्मदीयाभिः याभिः ऊतिभिः आ समन्तात् अदीदेत् अदीप्यत। तत्र दृष्टान्तः। चितः काष्ठैरभिचितः इद्धः यज्ञगृहे ऋत्विग्भिः प्रज्वालितः अग्निर्न। यथा अग्निः प्रकाशते तद्वदित्यर्थः। अपि च शर्यातं मानवमिन्द्रेण सह स्पर्धमानं महाधने। संग्रामनामैतत्। महता धनेनोपेते संग्रामे याभिः ऊतिभिः अवथः रक्षथः। ताभिरित्यादि गतम्॥ अदीदेत्। दीदेतिश्छान्दसो दीप्तिकर्मा। अज्मन्। अज गतिक्षेपणयोः। अजन्ति क्षिपन्त्यस्मिन्बाणानिति अधिकरणे औणादिको मनिन्। वलादावार्धधातुके विकल्प इष्यते (का.२.४.५६.२) इति वचनात् वीभावाभावः। सुपां सुलुक् इति सप्तम्या लुक्। महाधने। आन्महतः इति आत्वम्॥
yā́bhir aṅgiro mánasā niraṇyáthaḥ-, -ágraṁ gáchatho vivaré góarṇasaḥ
yā́bhir mánuṁ śū́ram iṣā́ samā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O learned person, teach Dharma (righteousness) and Vidya (knowledge) to all. O commander of the army and warrior, please come to us with those protective powers by which you protect a brave person who knows the technique of military science.
(Griffith:) Wherewith, Angirases! you triumphed in your heart, and onward went to liberate the flood of milk;
Wherewith you helped the hero Manu with new strength, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; aṅgiraḥ, áṅgiras-.Voc.Sg.M; mánasā, mánas-.Ins.Sg.N; niraṇyáthaḥ, √niraṇy.2.Du.Prs.Ind.Act; ágram, ágra-.Nom/acc.Sg.N; gáchathaḥ, √gam.2.Du.Prs.Ind.Act; vivaré, vivará-.Loc.Sg.M; góarṇasaḥ, góarṇas-.Gen.Sg.M/f/n; yā́bhiḥ, yá-.Ins.Pl.F; mánum, mánu-.Acc.Sg.M; śū́ram, śū́ra-.Acc.Sg.M; iṣā́, íṣ-.Ins.Sg.F; samā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
अङ्गिरः इत्येतदामन्त्रितं वाक्यात् बहिर्भूतम्। तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति। हे अङ्गिरः अङ्गिरसां गोत्रज त्वमश्विनौ स्तुहि। हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ सन्तौ युवां याभिः ऊतिभिः निरण्यथः स्तोतॄन् नितरां रमयथः। यद्वा ! मनसैव करणभूतेन रमयथः। तथा गोअर्णसः गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिः ऊतिभिः सह युवाम् अग्रं सर्वेभ्यो देवेभ्यः पुरस्तात् गच्छथः। अपि च शूरं वीर्यवन्तं मनुम् इषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन याभिः ऊतिभिः समावतं सम्यगरक्षतम्। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम्॥ निरण्यथः। निरमयथ इत्यस्य वर्णव्यापत्त्या एतद्रूपम्। विवरे। ग्रहवृद्दनिश्चिगमश्च इति भावे अप्। थाथादिना उत्तरपदान्तोदात्तत्वम्॥
yā́bhiḥ pátnīr vimadā́ya nyūháthur, ā́ gha vā yā́bhir aruṇī́r áśikṣatam
yā́bhiḥ sudā́sa ūháthuḥ sudevyàṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O teachers and students, Please come to us with those protective powers by which you arrange good brides to marry suitable bride-grooms in order to make them particularly happy, by which you teach Brahma-charini girls (girls observing continence) and by which you acquire good knowledge in order to give it freely and generously to others.
(Griffith:) Wherewith you brought a wife for Vimada to wed, wherewith you freely gave the ruddy cows away;
Wherewith you brought the host of kind Deities to Sudas – Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; pátnīḥ, pátnī-.Acc.Pl.F; vimadā́ya, vimadá-.Dat.Sg.M; nyūháthuḥ, √vah.2.Du.Prf.Ind.Act; ā́, ā́; gha, gha; , vā; yā́bhiḥ, yá-.Ins.Pl.F; aruṇī́ḥ, aruṇá-.Acc.Pl.F; áśikṣatam, √śak.2.Du.Iprf.Ind/des.Act; yā́bhiḥ, yá-.Ins.Pl.F; sudā́se, sudā́s-.Dat.Sg.M; ūháthuḥ, √vah.2.Du.Prf.Ind.Act; sudevyàm, sudevyà-.Nom/acc.Sg.N; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ विमदाय एतन्नाम्ने ऋषये याभिः युष्मदीयाभिः ऊतिभिः पत्नीः भार्याः पुरुमित्रस्य दुहितरं न्यूहथुः नितरां युवां प्रापितवन्तौ। ध इति पादपूरणः। तथा याभिः ऊतिभिः अरूणीः अरुणवर्णाः आरोचमाना गाः आ आभिमुख्येन अशिक्षतम् अदत्तम्। तथा पिजवनपुत्राय सुदासे कल्याणदानाय राज्ञे सुदेव्यं प्रशस्तं धनं याभिः ऊतिभिः ऊहथुः प्रापितवन्तौ। ताभिरित्यादि गतम्॥ पत्नीः। अमो व्यत्ययेन शसादेशः। न्यूहथुः। वह प्रापणे। अथुसि यजादित्वात् संप्रसारणम्। द्विर्वचनादि। सुदासे। शोभनं ददातीति सुदाः। असुन्। सुदेव्यम्। दिगादित्वाद्यत् (पा.सू.४.३.५४)। तित्स्वरितम् इति स्वरितत्त्वम्॥
yā́bhiḥ śáṁtātī bhávatho dadāśúṣe, bhujyúṁ yā́bhir ávatho yā́bhir ádhrigum
omyā́vatīṁ subhárām ṛtastúbhaṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O President of the Assembly and Commander of the Army! Please come to us willingly with those protective powers or aids, by which you are bestowers of peace and happiness to a man who is in the habit of giving knowledge and happiness to all, by which you protect a noble wealthy person and maintain a policy endowed with wisdom, well bringer of all delight and bearer of truth.
(Griffith:) Wherewith you bring great bliss to him who offers gifts, wherewith you have protected Bhujyu, Adhrigu,
And good and gracious Subhara and Rtastup, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; śáṁtātī, śáṁtāti-.Nom.Du.M; bhávathaḥ, √bhū.2.Du.Prs.Ind.Act; dadāśúṣe, √dāś.Dat.Sg.M/n.Prf.Act; bhujyúm, bhujyú-.Acc.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; ávathaḥ, √av.2.Du.Prs.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; ádhrigum, ádhrigu-.Acc.Sg.M; omyā́vatīm, omyā́vant-.Acc.Sg.F; subhárām, subhára-.Acc.Sg.F; ṛtastúbham, ṛtastúbh-.Acc.Sg.F; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ ददाशुषे हवींषि दत्तवते यजमानाय याभिः ऊतिभिः शंताती सुखस्य कर्तारौ भवथः। याभिः च ऊतिभिः भुज्युं तुग्रस्य पुत्रम् अवथः। याभिः च अध्रिगुम्। अधिगुर्देवानां शमिता। अध्रिगुश्चापापश्च उभौ देवानां शमितारौ (तै.ब्रा.३.६.६.४) इति श्रुतेः। अपि च ऋतस्तुभम्। ऋतं सत्यं स्तोभत्युच्चारयतीति ऋतस्तुप्। एतत्संज्ञमृषिम् ओम्यावतीम्। ओम्या इति सुखनाम। तद्युक्तां सुभरां सुखेन भरणीयाम् इषं याभिः ऊतिभिः प्रापयथः। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम्॥ शंताती। शिवशमरिष्टस्य करे (पा.सू.४.४.१४३) इति तातिल्प्रत्ययः। लिति इति प्रत्ययात्पूर्वस्योदात्तत्वम्। ददाशुषे। दा दाने। लिटः क्वसुः। वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्॥
yā́bhiḥ kṛśā́num ásane duvasyátho, javé yā́bhir yū́no árvantam ā́vatam
mádhu priyám bharatho yát saráḍbhyas, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O President of the Assembly and Commander of the Army, Please come to us willingly with those protective aids for the preservation of the State by which you serve a weak person in the act of throwing away diseases and distress, by which you protect in an act of speedy movement the youthful brave persons and their horses and by which you provide for the soldiers of the victorious armies delicious honey and other good food.
(Griffith:) Wherewith you served Krsanu where the shafts were shot, and helped the young man’s horse to swiftness in the race;
Wherewith you bring delicious honey to the bees, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; kṛśā́num, kṛśā́nu-.Acc.Sg.M; ásane, ásana-.Loc.Sg.N; duvasyáthaḥ, √duvasy.2.Du.Prs.Ind.Act; javé, javá-.Loc.Sg.M; yā́bhiḥ, yá-.Ins.Pl.F; yū́naḥ, yúvan-.Gen.Sg.M; árvantam, árvant-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; mádhu, mádhu-.Acc.Sg.N; priyám, priyá-.Nom/acc.Sg.N; bharathaḥ, √bhṛ.2.Du.Prs.Ind.Act; yát, yá-.Nom/acc.Sg.N; saráḍbhyaḥ, sarágh- (?).Dat.Pl.F; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
स्वानादिषु सोमपालेषु मध्ये कृशानुरेकः सोमपालः। तथा च तैत्तिरीयकं – हस्त सुहस्त कृशानवेते वः सोमक्रयणः: (तै.सं.१.२.७) इति। तं कृशानुम् असने। इषवोऽस्यन्तेऽस्मिन्नित्यसनः संग्रामः। तस्मिन् संग्रामे हे अश्विनौ याभिः ऊतिभिः दुवस्यथः रक्षथः। तथा याभिः च जवे वेगे प्रवृत्तं यूनः तरुणस्य पुरुकुत्सस्य अर्वन्तम् अश्वम् आवतम् अरक्षतम्। अपि च यत् मधु क्षौद्रं प्रियं सर्वेषामनुकूलवेद्यं तत् सरड्भ्यः मधुमक्षिकाभ्यः याभिः च ऊतिभिः भरथः संपादयथः। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम्॥ असने। असु क्षेपणे। करणाधिकरणयोश्च इति अधिकरणे ल्युट्। सरड्भ्यः। सृ गतौ। सर्तेरटिः॥
yā́bhir náraṁ goṣuyúdhaṁ nṛṣā́hye, kṣétrasya sātā́ tánayasya jínvathaḥ
yā́bhī ráthām̐ ávatho yā́bhir árvatas, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Ashvins (President of the Assembly and Commander of the Army), Please come to us willingly to protect the people with those aids by which you protect a brave person in the battle, by which you assist him in the acquisition of houses and wealth and particularly please women and children and by which you protect his air-craft and other vehicles and horses.
(Griffith:) Wherewith you speed the hero as he fights for cows in hero battle, in the strife for land and sons,
Wherewith you safely guard his horses and his chariot, Come here unto us, O Asvins with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; náram, nár-.Acc.Sg.M; goṣuyúdham, goṣuyúdh-.Acc.Sg.M; nṛṣā́hye, nṛṣā́hya-.Loc.Sg.N; kṣétrasya, kṣétra-.Gen.Sg.N; sātā́, sātí-.Loc.Sg.F; tánayasya, tánaya-.Gen.Sg.N; jínvathaḥ, √ji- ~ jinv.2.Du.Prs.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; ráthān, rátha-.Acc.Pl.M; ávathaḥ, √av.2.Du.Prs.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; árvataḥ, árvant-.Acc.Pl.M; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ गोषुयुधं गोविषयं युद्धं कुर्वन्तं नरं यज्ञस्य नेतारं यजमानं याभिः ऊतिभिः नृषाह्ये नृभिः सोढव्ये संग्रामे जिन्वथः प्रीणयथः रक्षथः इत्यर्थः। तथा क्षेत्रस्य गृहादिरूपस्य। तनयशब्दो धनवाची। तनयस्य धनस्य च साता सातये संभजनार्थं याभिः ऊतिभिः यजमानं रक्षथः,। याभिः च यजमानानां रथान् रक्षथः। तदीयान् अर्वतः अश्वांश्च याभिः अवथः। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम्॥ गोषयुधम्। युध संप्रहारे। गोषु युध्यते इति गोषुयुत्। तत्पुरुषे कृति बहुलम् इति अलुक्। नृषाह्ये। षह मर्षणे। शकिसहोश्च इति यत्। अन्येषामपि दृश्यते इति सांहितिको दीर्घः। कृदुत्तरपदप्रकृतिस्वरत्वम्। साता। वन षण संभक्तौ। भावे क्तिन्। जनसनखनां सञ्झलोः इति आत्वम्। ऊतियूति इत्यादिना क्तिन उदात्तत्वं निपातितम्। सुपां सुलुक् इति चतुर्थ्यां डादेशः। जिन्वथः। जिविः प्रीणनार्थः। भौवादिकः। इदित्त्वात् नुम्। रथान्। दीर्घादटि समानपादे इति नकारस्य रुत्वम्। आतोऽटि नित्यम् इति सानुनासिक आकारः॥
yā́bhiḥ kútsam ārjuneyáṁ śatakratū, prá turvī́tim prá ca dabhī́tim ā́vatam
yā́bhir dhvasántim puruṣántim ā́vataṁ, tā́bhir ū ṣú ūtíbhir aśvinā́ gatam

O Ashvins (President of the Assembly and Commander of the Army) O men of abundance of intelligence and noble actions, please come to us willingly with those aids by which you shining like the sun and the moon kill with beautiful thunderbolt a violent hypocrite and a great sinner and protect a generous man distributing his wealth and useful articles among the needy.
(Griffith:) Wherewith you, Lords of Hundred Powers, helped Kutsa, son of Arjuni, gave Turviti and Dabhiti strength,
Favoured Dhvasanti and lent Purusanti help, Come here unto us, O Asvins, with those aids.


yā́bhiḥ, yá-.Ins.Pl.F; kútsam, kútsa-.Acc.Sg.M; ārjuneyám, ārjuneyá-.Acc.Sg.M; śatakratū, śatákratu-.Voc.Du.M; prá, prá; turvī́tim, turvī́ti-.Acc.Sg.M; prá, prá; ca, ca; dabhī́tim, dabhī́ti-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; yā́bhiḥ, yá-.Ins.Pl.F; dhvasántim, dhvasánti-.Acc.Sg.M; puruṣántim, puruṣánti-.Acc.Sg.M; ā́vatam, √av.2.Du.Iprf.Ind.Act; tā́bhiḥ, sá- ~ tá-.Ins.Pl.F; u, u; , sú; ūtíbhiḥ, ūtí-.Ins.Pl.F; aśvinā, aśvín-.Voc.Du.M; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
हे शतक्रतू बहुविधकर्माणावश्विनौ आर्जुनेयम्। अर्जुन इतीन्द्रस्य नाम। तथा च वाजसनेयकम् – एतद्वा इन्द्रस्य गुह्यं नाम यदर्जुनः इति। तस्य पुत्रं कुत्सं याभिः ऊतिभिः प्र आवतं प्रकर्षेणारक्षतम्। तथा तुर्वीतिं दभीतिं च याभिः ऊतिभिः प्र आवतम्। अपि च याभिः ध्वसन्तिम् एतत्संज्ञ पुरुषन्तिम् एतन्नामानं च ऋषिम् आवतम् अरक्षतम्। ताभिः सर्वाभिः ऊतिभिः सहास्मानपि सुष्ठ्वागच्छतम्॥ आर्जुनेयम्। शुभ्रादिभ्यश्च (पा.सू.४.१.१२३) इति चशब्दोऽनुक्तसमुच्चयार्थं इत्युक्तत्वात् ढक्। तुर्वीतिम्। तुर्वी हिंसार्थः। शत्रूंस्तुर्वतीति तुर्वीतिः। औणादिक ईतिप्रत्ययः। दभीतिम्। दम्भु दम्भे। औणादिकः कीतिप्रत्ययः। ध्वसन्तिम्। ध्वंसु गतौ च। औणादिको झिङ्प्रत्ययः। अनिदिताम् इति नलोपः। झोऽन्तः। पुरुषन्तिम्। पुरु सनोति ददातीति पुरुषन्तिः। क्तिच्क्तौ च संज्ञायाम् इति क्तिच्। न क्तिचि दीर्घश्च इति अनुनासिकलोपोपधादीर्घयोर्निषेधः॥
ápnasvatīm aśvinā vā́cam asmé, kṛtáṁ no dasrā vṛṣaṇā manīṣā́m
adyūtyé vase ní hvaye vāṁ, vṛdhé ca no bhavataṁ vā́jasātau

O Ashvins (Absolutely teachers and preachers) who are destroyers of all miseries and showerers of happiness, please endow us with cultured speech refined by the Vedic knowledge and noble progeny. In a dealing free from deceit, endow us with an intellect full of the knowledge of Yoga for our preservation. We invoke you both, in the battle with evil propensities and wicked persons for our harmonious development and for the growth of others’ prosperity.
(Griffith:) Make you our speech effectual, O you Asvins, and this our hymn, you mighty Wonder-Workers.
In luckless game I call on you for relief: strengthen us also on the field of battle.


ápnasvatīm, ápnasvant-.Acc.Sg.F; aśvinā, aśvín-.Voc.Du.M; vā́cam, vā́c-.Acc.Sg.F; asmé, ahám.Dat/loc.Pl; kṛtám, √kṛ.2.Du.Aor.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; dasrā, dasrá-.Voc.Du.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; manīṣā́m, manīṣā́-.Acc.Sg.F; adyūtyè, adyūtyà-.Loc.Sg.N; ávase, ávas-.Dat.Sg.N; , ní; hvaye, √hvā.1.Sg.Prs.Ind.Med; vām, tvám.Acc/dat/gen.Du; vṛdhé, vṛ́dh-.Dat.Sg.F; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; bhavatam, √bhū.2.Du.Prs.Imp.Act; vā́jasātau, vā́jasāti-.Loc.Sg.F.

(सायणभाष्यम्)
हे अश्विनौ अस्मे अस्माकं वाचम् अप्नस्वतीम्। अप्न इति कर्मनाम। विहितैः कर्मभिः संयुक्तां कृतं कुरुतम्। तथा नः अस्माकं मनीषां बुद्धिं हे वृषणा कामानां वर्षकौ दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम्। अपि च यस्मात् युवामेवंगुणविशिष्टौ तस्मात् वां युवाम् अवसे रक्षणाय नि ह्वये नितरामाह्वये। कदा। अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे। तस्मिन् काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते। आहूतौ च युवां वाजसातौ वाजस्यान्नस्य संभजने। यद्वा। संग्रामनामैतत्। संग्रामे नः अस्माकं वृधे वर्धनाय भवतम्॥ अप्नस्वतीम्। आपः कर्माख्यायां ह्रस्वो नुट् च वा इति असुन् नुडागमश्च। तदस्यास्ति इति मतुप्। मादुपधायाः इति मतुपो वत्वम्। तसौ मत्वर्थे इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः। अस्मे। सुपां सुलुक् इति षष्ठ्याः शेआदेशः। कृतम्। करोतेर्लोटि बहुलं छन्दसि। इति विकरणस्य लुक्। अद्यूत्ये। द्युत दीप्तौ। ऋहलोर्ण्यत् इति भावे ण्यत्। वर्णव्यापत्त्या ऊकारः। द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनान्तस्वरितत्वम्। नि ह्वये। निसमुपविभ्यो ह्वः इति आत्मनेपदम्। वृधे। वृधु वृद्धौ। संपदादिलक्षणो भावे क्विप्। सावेकाच:० इति विभक्तेरुदात्तत्वम्॥
dyúbhir aktúbhiḥ pári pātam asmā́n, áriṣṭebhir aśvinā saúbhagebhiḥ
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O Ashvins (Absolutely truthful teachers and preachers) protect us always, by night and day, with undiminished or indestructible prosperity and may a man friendly to all, a noble person acceptable to all, firmament, ocean, earth and sky be favorable to us and may your noble work make us respectable everywhere.
(Griffith:) With, undiminished blessings, O you Asvins, for evermore both night and day protect us.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


dyúbhiḥ, dyú- ~ div-.Ins.Pl.M; aktúbhiḥ, aktú-.Ins.Pl.M; pári, pári; pātam, √pā.2.Du.Prs.Imp.Act; asmā́n, ahám.Acc.Pl; áriṣṭebhiḥ, áriṣṭa-.Ins.Pl.N; aśvinā, aśvín-.Voc.Du.M; saúbhagebhiḥ, saúbhaga-.Ins.Pl.N; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे अश्विनौ द्युभिः दिवसैः अक्तुभिः रात्रिभिश्च अस्मान् स्तोतॄन् परि पातं परितो रक्षतं सर्वदास्मान् रक्षतमित्यर्थः। तथा अरिष्टेभिः अहिंसितैः सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैः अस्मान् रक्षतम्। यस्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रादयः षड्देवताः ममहन्तां पूजयन्तु। उतशब्दः समुच्चये॥ द्युभिः। दिव उत् इति उत्वम्। दिवो झल् (पा.सू.६.१.१८३) इति सावेकाचः° इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः। अरिष्टेभिः। रिष हिंसायाम्। निष्ठा इति क्तः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। बहुलं छन्दसि इति भिसः ऐसभावः। अश्विना। सुपां सुलुक् इति विभक्तेः आकारः। आमन्त्रितस्य च इति सर्वानुदात्तत्वम्। सौभगेभिः। शोभनो भगः श्रीर्यस्यासौ सुभगः। तस्य भावः सौभगम्। सुभगान्मन्त्रे इत्युद्गात्रादिषु पाठात् अञ्प्रत्ययः। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च इति उभयपदवृद्धिर्न भवति, तस्याः सर्वे विधयश्छन्दसि विकल्प्यन्ते इति विकल्पितत्वात्। पूर्ववत् ऐसभावः। ञ्नित्यादिर्नित्यम् इत्याद्युदात्तत्वम्॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके सप्तमोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
idáṁ śréṣṭhaṁ jyótiṣāṁ jyótir ā́gāc, citráḥ praketó ajaniṣṭa víbhvā
yáthā prásūtā savitúḥ savā́yam̐, evā́ rā́try uṣáse yónim āraik

As the born night gives place to the dawn by the association of the Sun, so a wonderful highly learned and wise person attains God the Best Light of lights and in association with that Omnipresent Supreme Being enjoys all happiness and bliss and rises above misery and suffering.
(MacDonell:) This light has come, of all the lights the fairest: The brilliant brightness has been born effulgent. Urged onward for god Savitar’s uprising, Night now has yielded up her place to morning.

idám, ayám.Nom/acc.Sg.N; śréṣṭham, śréṣṭha-.Nom/acc.Sg.N; jyótiṣām, jyótis-.Gen.Pl.N; jyótiḥ, jyótis-.Nom/acc.Sg.N; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; citráḥ, citrá-.Nom.Sg.M; praketáḥ, praketá-.Nom.Sg.M; ajaniṣṭa, √jan.3.Sg.Aor.Ind.Med; víbhvā, víbhvan-.Nom.Sg.M; yáthā, yáthā; prásūtā, √sū.Nom.Sg.F; savitúḥ, savitár-.Gen.Sg.M; savā́ya, savá-.Dat.Sg.M; evá, evá; rā́trī, rā́trī-.Nom.Sg.F; uṣáse, uṣás-.Dat.Sg.F; yónim, yóni-.Acc.Sg.M; āraik, √ric.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
॥श्रीगणेशाय नमः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
इत्थं सप्तममध्यायं व्याख्याय अष्टमोऽध्यायो व्याख्यातुमारभ्यते। प्रथमे मण्डले षोडशेऽनुवाके सप्त सूक्तानि गतानि। इदम् इति विंशत्यृचमष्टमं सूक्तम्। अत्रानुक्रम्यते – इदं विंशतिरुषस्यं द्वितीयोऽर्धर्चो रात्रेश्च इति। ऋषिश्चान्यस्मात् इति परिभाषया अनुवृत्तेः आङ्गिरसः कुत्स ऋषिः। अनादेशपरिभाषया त्रिष्टुप् छन्दः। उषा देवता। द्वितीयस्यार्धर्चस्य रात्रिरपि। प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दसि एतत्सूक्तम्। सूत्रितं च – इदं श्रेष्ठं पृथू रथ इति सूक्ते (आश्व.श्रौ.४.१४) इति। आश्विनशस्त्रे चेदं सूक्तं प्रातरनुवाकातिदेशात्॥
ज्योतिषां ग्रहनक्षत्रादीनां द्योतमानानां मध्ये इदम् उषआख्यं ज्योतिः श्रेष्ठं प्रशस्यतमम्। अस्य कोऽतिशय इति चेत् उच्यते। नक्षत्रादिकं ज्योतिः स्वात्मानमेव प्रकाशयति नान्यत्। चन्द्रस्तु यद्यप्यन्यत् प्रकाशयति तथापि न विस्पष्टप्रकाशः। औषसं तु ज्योतिः युगपदेव सर्वस्य जगतः अन्धकारनिराकरणेन विशेषेण प्रकाशकम्। अतः प्रशस्यतममित्यर्थः। तादृशं ज्योतिः आगात् पूर्वस्यां दिश्यागमत्। आगते च तस्मिन् चित्रः चायनीयः प्रकेतः अन्धकारावृतस्य सर्वस्य पदार्थस्य प्रज्ञापकः तदीयो रश्मिः विभ्वा विभुर्व्याप्तः सन् अजनिष्ट प्रादुरभूत्। किंच यथा रात्री रात्रिः स्वयं सवितुः सूर्यसकाशात् प्रसूता उत्पन्ना। सूर्यो हि अस्तं गच्छन् रात्रिं जनयति। तस्मिन्ननस्तमिते रात्रेरुत्पत्त्यभावात्। एवमेव रात्रिरपि उषसे सवाय उषस उत्पत्तये तदर्थं योनिं स्थानं स्वकीयापरभागलक्षणम् अरैक् आरेचितवती कल्पितवतीत्यर्थः। यद्वा। प्रसूता रात्रिसकाशादुत्पन्नोषाः सवितुः सूर्यस्य सवाय प्रसवाय जन्मने यथा भवति एवं रात्रिरपि उषसे उषसो यज्जन्म तदर्थं योनिं स्वापरभागलक्षणं स्थानं कृतवती। अत्र निरुक्तम् – इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमं यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत्स्थानम् (निरु.२.१९) इति॥ श्रेष्ठम्। प्रशस्यशब्दात् अतिशायनिकः इष्ठन्। प्रशस्यस्य श्रः (पा.सू.५.३.६०) इति श्रादेशः। प्रकृत्यैकाच् (पा.सू.६..४.१६३) इति प्रकृतिभावात् टिलोपाभावः। अगात्। एतेः लुङि – इणो गा लुङि इति गादेशः। गातिस्था° इति सिचो लुक्। प्रकेतः। कित ज्ञाने। अन्तर्भावितण्यर्थात् कर्मणि घञ्। थाथादिना उत्तरपदान्तोदात्तत्वम्। अजनिष्ट। जनी प्रादुर्भावे। लुङि सिच इडागमः। विभ्वा। विप्रसंभ्यो ड्वसंज्ञायाम् इति भवतेः डुप्रत्ययः। सुपां सुलुक्। इत्यादिना सोः आकारादेशः। ओः सुपि इति यणादेशस्य न भूसुधियोः इति प्रतिषेधे प्राप्ते छन्दस्युभयथा इति यणादेशः। व्यत्ययेनाद्युदात्तत्वम्। यद्वा। विपूर्वात् भवतेः औणादिको डुन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। प्रसूता। षूङ् प्राणिप्रसवे। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। सवाय। छन्दसि जवसवौ वक्तव्यौ (पा.सू.३.३.५६.४) इति निपातनात् अच्। चित्त्वादन्तोदात्तत्वम्। अणोऽप्रगृह्यस्यानुनासिकः इति संहितायाम् अकारः सानुनासिकः। एव। निपातस्य च इति संहितायां दीर्घः। रात्री। रात्रेश्चाजसौ इति ङीप्। यस्येति च इति इकारलोपः। अरैक्। रिचिर विरेचने। लङि बहुलं छन्दसि इति विकरणस्य लुक्। लघूपधगुणे हल्ङ्याब्भ्यः० इति तिलोपः। वर्णव्यापत्त्या व्यत्ययेन एकारस्य ऐकारः॥
rúśadvatsā rúśatī śvetyā́gād, ā́raig u kṛṣṇā́ sádanāny asyāḥ
samānábandhū amṛ́te anūcī́, dyā́vā várṇaṁ carata āmināné

The white shining dawn, the mother of the sun has arrived, dark night sought her own abode. Both allied to the sun, immortal (by flow or cycle) succeeding each other and mutually effacing each other’s complexion, traverse the heaven.
(MacDonell:) Bringing a radiant calf she comes resplendent: To her the Black one has given up her mansions. Akin, immortal, following each the other, Morning and Night fare on, exchanging colours.

rúśadvatsā, rúśadvatsa-.Nom.Sg.F; rúśatī, rúśant-.Nom.Sg.F; śvetyā́, śvetyá-.Nom.Sg.F; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; ā́raik, √ric.3.Sg.Aor.Ind.Act; u, u; kṛṣṇā́, kṛṣṇá-.Nom.Sg.F; sádanāni, sádana-.Nom/acc.Pl.N; asyāḥ, ayám.Abl/gen.Sg.F; samānábandhū, samānábandhu-.Nom.Du.F; amṛ́te, amṛ́ta-.Nom.Du.F; anūcī́, anváñc-.Nom.Du.F; dyā́vā, dyú- ~ div-.Nom.Du.F; várṇam, várṇa-.Acc.Sg.M; carataḥ, √car.3.Du.Prs.Ind.Act; āmināné, √mī.Nom.Du.F.Prs.Med.

(सायणभाष्यम्)
श्वेत्या इत्युषसो नामधेयम्। रुशती दीप्ता श्वेत्या श्वेतवर्णोषाः। रुशद्वत्सा रुशन् दीप्तः सूर्यो वत्सो यस्याः सा तथोक्ता। यथा मातुः समीपे वत्सः संचरति एवमुषसः समीपे सूर्यस्य नित्यम् अवस्थानात्तद्वत्सत्वम्। अथवा यथा वत्सो मातुः स्तन्यं रसं पिबन् हरति एवमुषसोऽवश्यायाख्यं रसं पिबन् वत्स इत्युच्यते। तादृशी सती आगात् आगतवती। आगतायाः अस्याः उषसः कृष्णा कृष्णवर्णा रात्रिः सदनानि स्थानानि स्वकीयान्त्यार्धयामलक्षणानि अरैक् आरेचितवती कल्पितवती दत्तवतीत्यर्थः। उ इत्येतत् पादपूरणम्। अपि चैते रात्र्युषसौ समानबन्धू समानेनैकेन सूर्याख्येन बन्धुना सख्या युक्ते। यद्वा। सूर्येण सह संबद्धे। यथोषाः उदेष्यता सूर्येण संबद्धा एवं रात्रिरपि अस्तं यता सूर्येण संबद्धा। अमृते मरणरहिते कालात्मकतया नित्यत्वात् अनूची अन्वञ्चन्त्यौ। प्रथमं रात्रिः पश्चादुषा इत्यनेन क्रमेण गच्छन्त्यौ। यद्वा। सूर्यगत्यनुसारेण गच्छन्त्यौ। एवंभूते वर्णं सर्वेषां प्राणिनां रूपम् आमिनाने जरयन्त्यौ। यद्वा। स्वकीयं रूपं हिंसन्त्यौ। उषसा नैशं तमो निवर्त्यते प्रकाशात्मकमुषसो रूपं रात्र्या। एवंविधे सत्यौ द्यावा द्योतमाने चरतः प्रतिदिवसमावर्तेते। यद्वा। द्यावा नभसा अन्तरिक्षमार्गेण चरतः प्रतिदिवसं गच्छतः। अत्र निरुक्तं – रुशद्वत्सा सूर्यवत्सा रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। सूर्यमस्या वत्समाह साहचर्याद्रसहरणाद्वा। रुशती श्वेत्यागात् श्वेत्या श्वेततेररिचत्कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः कृष्णं कृष्यतेर्निकृष्टो वर्णः। अथैने संस्तौति समानबन्धू समानबन्धने अमृते अमरणधर्माणावनूची अनूच्यावितीतरेतरमभिप्रेत्य द्यावा वर्णं चरतस्ते एव द्यावौ द्योतनादपि वा द्यावा चरतस्तया सह चरत इति स्यादमिनाने आमिन्वाने अन्योन्यस्याध्यात्मं कुर्वाणे (निरु.२.२०) इति॥ श्वेत्या। श्विता वर्णे। अस्मात् ण्यन्तात् अचो यत् इति भावे यत्। णिलोपः। अर्शआदित्वात् मत्वर्थीयः अच्। अमृते। मृतं मरणमनयोर्नास्तीति बहुव्रीहौ नञो जरमरमित्रमृताः इत्युत्तरपदाद्युदात्तत्वम्। अनूची। अनुपूर्वादञ्चतेः ऋत्विक् इत्यादिना क्विन्। अनिदिताम् इति नलोपः। अञ्चतेश्चोपसंख्यानम् इति ङीप्। अचः इत्यकारलोपे चौ इति दीर्घः। अनुदात्तस्य च यत्रोदात्तलोपः इति ङीप् उदात्तत्वम्। सुपां सुलुक्° इति विभक्तेर्लुक्। आमिनाने। मीङ् हिंसायाम्। क्रैयादिकः। शानचि मीनातेर्निगमे इति ह्रस्वत्वम्॥
samānó ádhvā svásror anantás, tám anyā́nyā carato deváśiṣṭe
ná methete ná tasthatuḥ suméke, náktoṣā́sā sámanasā vírūpe

O men! You should know accurately the nature of the dawn and night. They are like sisters whose path is unending, they travel it alternately guided by the radiant sun, combined in purpose, though of different forms, night and dawn stand in the law of God. They obstruct not each other, neither do they stand still.
(MacDonell:) The sisters’ pathway is the same, unending: Taught by the deities alternately they tread it. Fair-shaped, of form diverse, yet single-minded, Morning and Night clash not, nor do they tarry.

samānáḥ, samāná-.Nom.Sg.M; ádhvā, ádhvan-.Nom.Sg.M; svásroḥ, svásar-.Gen.Du.F; anantáḥ, anantá-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; anyā́nyā, anyá-.Nom.Sg.F; carataḥ, √car.3.Du.Prs.Ind.Act; deváśiṣṭe, deváśiṣṭa-.Nom.Du.F; , ná; methete, √mith.3.Du.Prs.Ind.Med; , ná; tasthatuḥ, √sthā.3.Du.Prf.Ind.Act; suméke, suméka-.Nom.Du.F; náktoṣā́sā, náktoṣā́s-.Nom.Du.F; sámanasā, sámanas-.Nom.Du.F; vírūpe, vírūpa-.Nom.Du.F.

(सायणभाष्यम्)
स्वस्रोः भगिन्योः रात्र्युषसोः अध्वा संचरणसाधनभूतो मार्गः समानः एक एव। येनैव आकाशमार्गेणोषा निर्गच्छति तेनैव रात्रिरपि। स च मार्गः अनन्तः अवसानरहितः। तं मार्गं देवशिष्टे देवेन द्योतमानेन सूर्येण अनुशिष्टे शिक्षिते सत्यौ अन्यान्या एकैका चरतः क्रमेण गच्छतः। अपि च सुमेके शोभनमेहने सर्वेषामुत्पादकत्वात् शोभनप्रजनने नक्तोषासा रात्रिरुषाश्च विरूपे तमःप्रकाशलक्षणाभ्यां विरुद्धरूपाभ्यां युक्ते अपि समनसा समानमनस्के ऐकमत्यं प्राप्ते सत्यौ न मेथेते परस्परं न हिंस्तः। तथा न तस्थतुः क्वचिदपि न तिष्ठतः। सर्वदा लोकानुग्रहार्थं गच्छतः इत्यर्थः॥ अन्यान्या। कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् (पा.म.८.१.१२.११) इति अन्यशब्दस्य द्विर्भावः। तस्य परमाम्रेडितम् इति आम्रेडितसंज्ञायाम् अनुदात्तं च इति आम्रेडितानुदात्तत्वम्। देवशिष्टे। शासु अनुशिष्टौ। अस्मात् कर्मणि निष्ठा। यस्य विभाषा इति इट्प्रतिषेधः। शास इदङ्हलोः (पा.सू.६.४.३४) इति उपधाया इत्वम्। शासिवसिघसीनां च इति षत्वम्। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। मेथेते। मिथृ मेथृ मेधाहिंसनयोः। भौवादिकः। अनुदात्तेत्। सुमेके। मिह सेचने। भावे घञ्। शोभनो मेहो ययोस्ते। व्यत्ययेन ककारः। उत्तरपदस्य ञित्स्वरेणाद्युदात्तत्वम्। आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम्। नक्तोषासा। सुपां सुलक् इति विभक्तेराकारः। अन्येषामपि दृश्यते इति संहितायामुपधादीर्घः॥
bhā́svatī netrī́ sūnṛ́tānāṁ, áceti citrā́ ví dúro na āvaḥ
prā́rpyā jágad vy ù no rāyó akhyad, uṣā́ ajīgar bhúvanāni víśvā

Brilliant guide of the speakers of the pleasant truth, the many-tainted wonderful dawn should be known well by us. She has opened the doors of light having illuminated the world, she has made all our riches manifest. The Usha (Dawn) manifests the world that had been in a way swallowed up by the night.
(MacDonell:) Bright leader of glad sounds she shines effulgent: Widely she has unclosed for us her portals. Pervading all the world she shows us riches: Dawn has awakened every living creature.

bhā́svatī, bhā́svant-.Nom.Sg.F; netrī́, netrī́-.Nom.Sg.F; sūnṛ́tānām, sūnṛ́ta-.Gen.Pl.F; áceti, √cit.3.Sg.Aor.Ind.Pass; citrā́, citrá-.Nom.Sg.F; , ví; dúraḥ, dvā́r-.Acc.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; āvar, √vṛ.3.Sg.Aor.Ind.Act; prā́rpya, √ṛ; jágat, jágat-.Nom/acc.Sg.N; , ví; u, u; naḥ, ahám.Acc/dat/gen.Pl; rāyáḥ, rayí- ~ rāy-.Acc.Pl.M; akhyat, √khyā.3.Sg.Aor.Ind.Act; uṣā́ḥ, uṣás-.Nom.Sg.F; ajīgar, √gṛ.3.Sg.Aor.Ind.Act; bhúvanāni, bhúvana-.Nom/acc.Pl.N; víśvā, víśva-.Acc.Pl.N.

(सायणभाष्यम्)
भास्वती विशिष्टप्रकाशनयुक्ता। सूनृतेति वाङ्नाम। सूनृतानां वाचां नेत्री उत्पादयित्री। उषसः प्रादुर्भावानन्तरं हि पशुपक्षिमृगादयः सर्वे शब्दं कुर्वन्ति। एवंभूता उषाः अचेति अस्माभिः अज्ञायि। चित्रा चायनीया ज्ञाता सा नः अस्माकं दुरः द्वाराणि तमसा तिरोहितानि वि आवः व्यवृणोत्। यथास्माभिर्दृश्यन्ते तथा तमो निवार्य प्रकाशयतीत्यर्थः। अपि च जगत् सर्वं भुवनं प्रार्प्य प्रकाशं गमयित्वा नः अस्माकं रायः धनानि वि अख्यत् विशिष्टप्रकाशनयुक्तान्यकरोत्। उ इत्येतत् पादपूरणम्। सैषा उषाः विश्वा भुवनानि सर्वाणि भुवनानि तमसा तिरोहितत्वेन अविद्यमानकल्पानि अजीगः उद्गिरति स्वमुखान्निर्गमयति। स्वकीयेन प्रकाशेन तमो निःसार्य पुनरुत्पन्नानीव करोतीत्यर्थः॥ नेत्री। णीञ् प्रापणे। तृच्। ऋन्नेभ्यो ङीप्। उदात्तयणो हल्पूर्वात् इति ङीप उदात्तत्वम्। अचेति। चिती संज्ञाने। दुरः। द्वारशब्दस्य रयेर्मतौ बहुलम् (पा.सू.६.१.३७.६) इति बहुलवचनात् संप्रसारणम्। आवः। वृञ् वरणे। लुङि मन्त्रे घस इति च्लेर्लुक्। गुणः। हल्याेरब्भ्यः इति तिलोपः। छन्दस्यपि दृश्यते इति आडागमः। प्रार्प्य। ऋ गतौ। णौ अर्तिही इत्यादिना पुक्। समासेऽनञ्पूर्वे क्त्वो ल्यप्। अख्यत्। ख्या प्रकथने। लुङि अस्यतिवक्ति इत्यादिना च्लेरङादेशः। अजीगः। गॄ निगरणे। लङि तिपि बहुलं छन्दसि इति विकरणस्य श्लुः। द्विर्वचनोरदत्वहलादिशेषाः। अर्तिपिपर्त्योश्च, बहुलं छन्दसि इति अभ्यासस्य इत्वम्। छान्दसः ईकारः। यद्वा। अस्मात् ण्यन्तात् लुङि चङि द्विर्भावसन्वद्भावेत्वदीर्घाः। छान्दसः चङो लोपः॥
jihmaśyè cáritave maghónī-, ābhogáya iṣṭáye rāyá u tvam
dabhrám páśyadbhya urviyā́ vicákṣe-, uṣā́ ajīgar bhúvanāni víśvā

The dawn that is full of the wealth of wisdom (through meditation) many-formed arouses to exertion the man bowed in sleep – one man to enjoyment of happiness, one to the performance of Yajna where all are united, another for the prosperity of the State or acquirement of wealth, she has enabled those who were almost sightless (on account of dark) to see distinctly. The Ushas has awakened the whole world and illuminated it. You must know well the nature of this dawn.
(MacDonell:) Men lying on the ground she wakes to action: Some rise to seek enjoyment of great riches, Some, seeing little, to behold the distant: Dawn has awakened every living creature.

jihmaśyè, jihmaśī́-.Dat.Sg.M; cáritave, √car.Dat.Sg; maghónī, maghávan-.Nom.Sg.F; ābhogáye, ābhogí-.Dat.Sg.F; iṣṭáye, iṣṭí-.Dat.Sg.F; rāyé, rayí- ~ rāy-.Dat.Sg.M; u, u; tvam, tva-.Acc.Sg.M; dabhrám, dabhrá-.Acc.Sg.N; páśyadbhyaḥ, √paś.Dat.Pl.M.Prs.Act; urviyā́, urviyā́; vicákṣe, √cakṣ.Dat.Sg; uṣā́ḥ, uṣás-.Nom.Sg.F; ajīgar, √gṛ.3.Sg.Aor.Ind.Act; bhúvanāni, bhúvana-.Nom/acc.Pl.N; víśvā, víśva-.Acc.Pl.N.

(सायणभाष्यम्)
मघोनी इत्युषसो नामधेयम्। मघोनी धनवती उषाः जिह्मश्ये जिह्मं वक्रं शयानाय पुरुषाय चरितवे चरितुं शयनादुत्थाय स्वापेक्षितं प्रति गन्तुं व्युच्छन्ती भवति। त्वम्। अयमेकशब्दपर्यायः सर्वनामशब्दः। यदाह – त्व इति विनिग्रहार्थीयं सर्वनामानुदात्तम् (निरु.१.७) इति। त्वम् एकं प्रति आभोगये आभोग्याय शब्दादिविषयार्थं तथा अपरं प्रति इष्टये यागार्थं तथा अन्यं प्रति राये धनार्थं च व्युच्छन्तीति शेषः। उशब्दश्चार्थे। अपि च दभ्रम् अल्पं पश्यद्यःो अन्धकारावृतत्वेन ईषद्द्रष्टृभ्यो मनुष्येभ्यः विचक्षे विशिष्टप्रकाशाय व्युच्छन्ती उर्विया उर्वी विस्तीर्णा उषाः सर्वाणि भूतजातानि तमसा तिरोहितानि प्रकाशदानेन उद्गीर्णानीव करोति। जिह्मश्ये। शीङ् स्वप्ने। जिह्मं शेते इति जिह्मशीः। क्विप् च इति क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्। एरनेकाचः० इति यण्। उदात्तस्वरितयोर्यणः। इति विभक्तेः स्वरितत्वम्। आभोगये। आभोगशब्दाच्चतुर्थ्येकवचने यकारोपजनः। यद्वा। आङ्पूर्वात भुजेः बहुलवचनादौणादिकः किप्रत्ययः कुत्वं च। उर्विया। इयाडियाजीकाराणामुपसंख्यानम् (पा.सू.७.१.३९.१) इति उर्वीशब्दादुत्तरस्य सोः डियाजादेशः। विचक्षे। चक्षिङ् व्यक्तायां वाचि। विपूर्वादस्मात् संपदादिलक्षणो भावे क्विप्॥
kṣatrā́ya tvaṁ śrávase tvam mahīyaí-, iṣṭáye tvam ártham iva tvam ityaí
vísadṛśā jīvitā́bhipracákṣe-, uṣā́ ajīgar bhúvanāni víśvā

O learned President of the Assembly or Council of of ministers! As the dawn illuminates all worlds by her light, in the same manner, you should accomplish all life’s tasks for the well-known vocal dealings, for studying all sciences, for food, for desirable honorable good policy, for unification or acquisition of wealth and various means of maintaining life which are in accordance with Dharma.
(MacDonell:) One for dominion, and for fame another; Another is aroused for winning greatness; Another seeks the goal of varied nurture: Dawn has awakened every living creature.

kṣatrā́ya, kṣatrá-.Dat.Sg.N; tvam, tva-.Acc.Sg.M; śrávase, śrávas-.Dat.Sg.N; tvam, tva-.Acc.Sg.M; mahīyaí, √mahīy.Dat.Sg; iṣṭáye, iṣṭí-.Dat.Sg.F; tvam, tva-.Acc.Sg.M; ártham, ártha-.Nom/acc.Sg.N; iva, iva; tvam, tva-.Acc.Sg.M; ityaí, √i.Dat.Sg; vísadṛśā, vísadṛśa-.Acc.Pl.N; jīvitā́, jīvitá-.Acc.Pl.N; abhipracákṣe, √cakṣ.Dat.Sg; uṣā́ḥ, uṣás-.Nom.Sg.F; ajīgar, √gṛ.3.Sg.Aor.Ind.Act; bhúvanāni, bhúvana-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N.

(सायणभाष्यम्)
क्षत्राय। धननामैतत्। धनार्थं त्वम् एकं प्रति उषा व्युच्छन्ती इति शेषः। तथा श्रवसे अन्नार्थं त्वम् एकं प्रति महीयै महत्यै इष्टये अग्निष्टोमादिमहायज्ञार्थं त्वम् एकं प्रति व्युच्छन्ती। तथा अर्थमिव अपेक्षितमर्थं प्रति इत्यै गमनार्थं त्वम् एकं प्रति व्युच्छन्ती। अपि च विसदृशा विलक्षणानि नानारूपाणि जीविता जीवितानि जीवनोपायभूतानि कृषिवाणिज्यादीनि अभिप्रचक्षे आभिमुख्येन प्रकाशयितुं व्युच्छन्ती उषाः सर्वाणि भूतजातानि तमसा निगीर्णानि अजीग: प्रकाशनेन उद्गीर्णानीवाकरोत्॥ त्वम्। त्वसमसिमनेमेत्यनुच्चानि (फि.सू.७८) इति सर्वानुदात्तत्वम्। महीयै। मह्यै। महेः इन् सर्वधातुभ्यः इति इन्प्रत्ययः। कृदिकारदक्तिनः इति ङीष्। उदात्तयणः इति विभक्तेरुदात्तत्वम्। छान्दसः ईकारोपजनः। यद्वा। महीशब्दादुत्तरस्य चतुर्थ्येकवचनस्य याडापः (पा.सू.७.३.११३) इति व्यत्ययेन याडागमः। छान्दसमन्तोदात्तत्वम्। विसदृशा। त्यदादिषु दृशोऽनालोचने कञ्च इत्यत्र समानान्ययोश्च (पा.सू.३.२.६०.१) इति वचनात् दृशेः कञ्। समानस्य च्छन्दसि इति सभावः। विगतसादृश्यानि विसदृशानि। शेश्छन्दसि बहुलम् इति शेर्लोपः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अभिप्रचक्षे। चक्षेः तुमर्थे सेसेन् इति सेन्प्रत्ययः। स्कोः संयोगाद्योः इति कलोपः। कत्वषत्वे॥
eṣā́ divó duhitā́ práty adarśi, vyuchántī yuvatíḥ śukrávāsāḥ
víśvasyéśānā pā́rthivasya vásvaḥ-, úṣo adyéhá subhage vy ùcha

As this dawn-daughter of the shining sun, young, white-robed, the mistress of all earthly treasure, is beheld dissipating the darkness, so O auspicious learned lady giver of happiness, dispel all our miseries today in this world behaving like the beautiful and charming dawn, full of vitality and putting on clean clothes.
(MacDonell:) Daughter of Heaven, she has appeared before us, A maiden shining in resplendent raiment. You sovereign lady of all earthly treasure, Auspicious Dawn, shine here to-day upon us.

eṣā́, eṣá.Nom.Sg.F; diváḥ, dyú- ~ div-.Gen.Sg.M; duhitā́, duhitár-.Nom.Sg.F; práti, práti; adarśi, √dṛś.3.Sg.Aor.Ind.Pass; vyuchántī, √vas.Nom.Sg.F.Prs.Act; yuvatíḥ, yuvatí-.Nom.Sg.F; śukrávāsāḥ, śukrávāsas-.Nom.Sg.F; víśvasya, víśva-.Gen.Sg.N; ī́śānā, √īś.Nom.Sg.F.Med; pā́rthivasya, pā́rthiva-.Gen.Sg.N; vásvaḥ, vásu-.Gen.Sg.N; úṣaḥ, uṣás-.Voc.Sg.F; adyá, adyá; ihá, ihá; subhage, subhága-.Voc.Sg.F; , ví; ucha, √vas.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
दिवो दुहिता व्योम्नो दुहितृस्थानीया। तस्य हि पूर्वार्धे उषा उत्पद्यते। सा एषा व्युच्छन्ती तमो वर्जयन्ती प्रत्यदर्शि सर्वैः प्राणिभिर्दृष्टाभूत्। कीदृशी सा। युवतिः यावयित्री फलानां पुरुषैः प्रापयित्री नित्ययौवनोपेता वा। शुक्रवासाः श्वेतवसना निर्मलदीप्तिर्वा। तथा विश्वस्य सर्वस्य पार्थिवस्य पृथिव्याः संबन्धिनः वस्वः धनस्य ईशाना ईश्वरी। हे सुभगे शोभनधने उषः तादृशी त्वम् अद्य अस्मिन् काले इह अस्मिन् देवयजनदेशे व्युच्छ तमांसि विवासय वर्जयेत्यर्थः॥ दिवः। उडिदम् इति विभक्तेरुदात्तत्वम्। व्युच्छन्ती। उछी विवासे। विवासो वर्जनम्। तौदादिकः। युवतिः। यूनस्तिः (पा.सू.४.१.७७)। शुक्रवासाः। वस आच्छादने। वस्ते सर्वमाच्छादयतीति प्रकाशो वासः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ईशाना। ईश ऐश्वर्ये। अदादित्वात् शपो लुक्। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। पार्थिवस्य। पृथिव्या ञाञौ इति प्राग्दीव्यतीयः अञ्प्रत्ययः। वस्वः। लिङ्गव्यत्ययः। धेर्ङिति इति गुणस्य जसादिषु च्छन्दसि वावचनम् इति विकल्पितत्वादभावे यणादेशः॥
parāyatīnā́m ánv eti pā́thaḥ-, āyatīnā́m prathamā́ śáśvatīnām
vyuchántī jīvám udīráyanti-, uṣā́ mṛtáṁ káṁ caná bodháyantī

O auspicious lady, as this Usha (Dawn) following the path of the endless mornings that have passed, and first of the endless mornings that are to come (eternal in the form of the flow or the cycle) being the dispenser of darkness arouses living beings and awakens every one that lay as dead, so you should also be a chaste lady (Pati-Vrata) dispelling the darkness of ignorance and leading women towards the path of righteousness.
(MacDonell:) The path of those that have gone by she follows, The first of endless dawns to come hereafter. The living at her rising she arouses; The dead she never wakens from their slumber.

parāyatīnā́m, √i.Gen.Pl.F.Prs.Act; ánu, ánu; eti, √i.3.Sg.Prs.Ind.Act; pā́thaḥ, pā́thas-.Nom/acc.Sg.N; āyatīnā́m, √i.Gen.Pl.F.Prs.Act; prathamā́, prathamá-.Nom.Sg.F; śáśvatīnām, śáśvant-.Gen.Pl.F; vyuchántī, √vas.Nom.Sg.F.Prs.Act; jīvám, jīvá-.Nom/acc.Sg.M/n; udīráyanti, √īr.3.Pl.Prs.Ind.Act; uṣā́ḥ, uṣás-.Nom.Sg.F; mṛtám, √mṛ.Nom/acc.Sg.M/n; kám, ká-.Acc.Sg.M; caná, caná; bodháyantī, √budh.Nom.Sg.F.Prs.Act.

(सायणभाष्यम्)
परायतीनां परागच्छन्तीनाम् अतीतानामुषसां संबन्धि पाथः अन्तरिक्षैकदेशलक्षणं स्थानम्। पाथोऽन्तरिक्षं पथा व्याख्यातम् (निरु.६.७) इति यास्कः। अद्यतन्युषाः अन्वेति अनुगच्छति। अतीता उषसो यथा व्युष्टा एवमेवैषापि व्युच्छतीत्यर्थः। तथा आयतीनाम् आगच्छन्तीनां शश्वतीनां बह्वीनामुषसां प्रथमा आद्या भवति। एषा यथा वर्तते एवमेव आगामिन्योऽप्युषस इत्यर्थः। तादृशी व्युच्छन्ती तमो वर्जयन्ती जीवं प्राणिनां जीवात्मानम् उदीरयन्ती शयनादूर्ध्वं प्रेरयन्ती उषाः मृतं स्वापसमये प्रलीनेन्द्रियत्वात् मृतमिव सन्तं कं चन कमपि पुरुषं बोधयन्ती पुनः इन्द्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेषः॥ परायतीनाम्। इण् गतौ। लटः शतृ। इणो यण् उगितश्च इति ङीप्। ड्याश्छन्दसि बहुलम् इति नाम उदात्तत्वम्॥
úṣo yád agníṁ samídhe cakártha, ví yád ā́vaś cákṣasā sū́ryasya
yán mā́nuṣān yakṣyámāṇām̐ ájīgas, tád devéṣu cakṛṣe bhadrám ápnaḥ

O Dawn-like good lady, you who kindle the electric fire in the light of the sun, who gladden the persons who perform the Yajna (non-violent sacrifice), who dissipate all miseries or put an end to all sufferings, beget good children, giving happiness to all, serving your husband.
(MacDonell:) O Dawn, since you have made them kindle Agni, Since you have shone forth with the light of Sūrya, Since you the sacrificer have awakened: You have performed among the deities good service.

úṣaḥ, uṣás-.Voc.Sg.F; yát, yá-.Nom/acc.Sg.N; agním, agní-.Acc.Sg.M; samídhe, samídh-.Dat.Sg.F; cakártha, √kṛ.2.Sg.Prf.Ind.Act; , ví; yát, yá-.Nom/acc.Sg.N; ā́vaḥ, √vas.2.Sg.Aor.Ind.Act; cákṣasā, cákṣas-.Ins.Sg.N; sū́ryasya, sū́rya-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; mā́nuṣān, mā́nuṣa-.Acc.Pl.M; yakṣyámāṇān, √yaj.Acc.Pl.M.Fut.Med; ájīgar, √gṛ.2/3.Sg.Aor.Ind.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; devéṣu, devá-.Loc.Pl.M; cakṛṣe, √kṛ.2.Sg.Prf.Ind.Med; bhadrám, bhadrá-.Nom/acc.Sg.N; ápnaḥ, ápnas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे उषः त्वम् अग्निं गार्हपत्यादिरूपं समिधे समिन्धनाय प्रज्वलनार्थं यत् चकर्थ कृतवती। उषःकाले ह्यग्नयो होमार्थमुपसमिध्यन्ते। अपि च तमसा तिरोहितं जगत् सूर्यस्य चक्षसा प्रकाशेन यत् वि आवः व्यवृणोः तमसा विश्लिष्टमकरोः। तथा मानुषान् मनोः पुत्रान् मनुष्यान् यक्ष्यमाणान् यागं करिष्यतस्त्वं यत् अजीगः पूर्वं तमसा ग्रस्तान् प्रकाशेन उद्गीर्णानिवाकरोः। हे उषः देवेषु मध्ये स्वमेव भद्रं भजनीयं तत् एतत्त्रिविधम् अप्नः कर्म चकृषे कृतवती॥ आवः। वृञ् वरणे। लुङि मन्त्रे घस इति च्लेर्लुक्। गुणे हल्ङ्याब्भ्यः इति सिलोपः। छन्दस्यपि दृश्यते इति आडागमः। मानुषान्। मनोर्जातावञ्यतौ षुक् च इति अञ् षुगागमश्च॥
kíyāty ā́ yát samáyā bhávāti, yā́ vyūṣúr yā́ś ca nūnáṁ vyuchā́n
ánu pū́rvāḥ kṛpate vāvaśānā́, pradī́dhyānā jóṣam anyā́bhir eti

For how long a period is it that the dawns have arisen, for how long a period will they rise still desirous to bring us light; Ushas pursues the functions of those that have gone before, and shining brightly, proceeds with the others, that are to follow. O my noble wife! You should also behave with me lovingly like the auspicious Usha (Dawn).
(MacDonell:) How distant is the time when she comes midway Between the past and those to shine in future? The earlier dawns right willingly she follows. Expected, she fulfils the later’s wishes.

kíyāti, kíyant-; ā́, ā́; yát, yá-.Nom/acc.Sg.N; samáyā, samá-.Ins.Sg.F; bhávāti, √bhū.3.Sg.Prs.Sbjv.Act; yā́ḥ, yá-.Nom/acc.Pl.F; vyūṣúḥ, √vas.3.Pl.Prf.Ind.Act; yā́ḥ, yá-.Nom/acc.Pl.F; ca, ca; nūnám, nūnám; vyuchā́n, √vas.3.Pl.Prs.Sbjv.Act; ánu, ánu; pū́rvāḥ, pū́rva-.Acc.Pl.F; kṛpate, √kṛp.3.Sg.Prs.Ind.Med; vāvaśānā́, √vaś.Nom.Sg.F.Prf.Med; pradī́dhyānā, √dhī.Nom.Sg.F.Prf.Med; jóṣam, jóṣa-.Acc.Sg.M; anyā́bhiḥ, anyá-.Ins.Pl.F; eti, √i.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
समया इत्यव्ययं समीपवचनम्। उषाः समया भवाति समीपस्था भवतीति यत् एतत् तत् कियति काले प्रवृत्तं परिसमाप्तं वा इति आकारः प्रश्नार्थः। एतदुक्तं भवति। उषा येन कालेन संयुक्ता स कालः कियान् तस्य कालस्य किं परिमाणमिति। अनेन उषसोऽनन्तत्वमुक्तम्। तदेव स्पष्टीकरोति। पुरा याः उषसः व्यूषुः व्युष्टाः संजाताः। नूनम् अवश्यमितः परं याश्च उषसः व्युच्छान् व्युच्छन्ति व्युष्टा भविष्यन्ति। तत्र पूर्वाः व्युष्टा अतीता उषसः वावशाना कामयमाना इदानीं वर्तमाना उषाः अनु कृपते अनुकल्पते समर्था भवति। अतीता उषसो यथा प्रकाशमकुर्वन् तद्वदेषापि प्रकाशं करोतीत्यर्थः। तथा प्रदीध्याना प्रकर्षेण दीप्यमाना उषाः अन्याभिः आगामिनीभिः उषोभिः जोषं सह एति संगच्छते। आगामिन्योऽपि एतदीयं प्रकाशम् अनुकुर्वन्ति इत्यर्थः॥ कियति। किं परिमाणमस्य। किमिदंभ्यां वो घः (पा.सू.५.२.४०) इति घत्वविधानसामर्थ्यात् किंशब्दादपि परिमाणार्थे वतुप् वकारस्य घत्वम्। इदंकिमोरीश्की (पा.सू.६.३.९०) इति किमः कीआदेशः। घस्य इयादेशे – यस्य° इति लोपः। प्रत्ययाद्युदात्तत्वम्। छान्दसः सांहितिको दीर्घः। भवाति।लेटि आडागमः। व्यूषुः। विपूर्वो वसतिर्व्युच्छने वर्तते। लिटि उसि कित्त्वे यजादित्वात् संप्रसारणं द्विर्वचनादि। व्युच्छान्। उछी विवासे। विवासो वर्जनम्। लेटि आडागमः। संयोगान्तस्य लोपः। कृपते। कृपू सामर्थ्ये। व्यत्ययेन शः। वावशाना। वश कान्तौ। अस्मान् यङ्लुगन्तात् ताच्छीलिकः चानश्। प्रदीध्याना। दीधीङ् दीप्तिदेवनयोः। लटः शानच्। अदादित्वात् शपो लुक्। जक्षित्यादयः षट् इति अभ्यस्तसंज्ञायाम् अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्॥
īyúṣ ṭé yé pū́rvatarām ápaśyan, vyuchántīm uṣásam mártyāsaḥ
asmā́bhir ū nú praticákṣyābhūd, ó té yanti yé aparī́ṣu páśyān

Those mortals who behold the pristine Ushas (dawn) awakening from sleep enjoy happiness with us. The dawn that is visible to us, is giver of delight. Those who will behold the dawn in future times will also attain happiness.
(MacDonell:) Gone are those mortals who in former ages Beheld the flushing of the early morning; We living men now look upon her shining: Those will be born who shall hereafter see her.

īyúḥ, √i.3.Pl.Prf.Ind.Act; , sá- ~ tá-.Nom.Pl.M; , yá-; pū́rvatarām, pū́rvatara-.Acc.Sg.F; ápaśyan, √paś.3.Pl.Iprf.Ind.Act; vyuchántīm, √vas.Acc.Sg.F.Prs.Act; uṣásam, uṣás-.Acc.Sg.F; mártyāsaḥ, mártya-.Nom.Pl.M; asmā́bhiḥ, ahám.Ins.Pl; u, u; , nú; praticákṣyā, praticákṣya-.Nom.Sg.F; abhūt, √bhū.3.Sg.Aor.Ind.Act; ā́, ā́; u, u; , sá- ~ tá-.Nom.Pl.M; yanti, √i.3.Pl.Prs.Ind.Act; , yá-; aparī́ṣu, aparī́-.Loc.Pl.F; páśyān, √paś.3.Pl.Prs.Sbjv.Act.

(सायणभाष्यम्)
ये मर्त्यासः मरणधर्माणो मनुष्याः व्युच्छन्तीं विवासयन्तीं पूर्वतराम् अतिशयेन पूर्वां विप्रकृष्टाम् उषसम् अपश्यन् दृष्टवन्तः ते मनुष्याः ईयुः गताः। तथा अस्माभिः अपि नु इदानीं प्रतिचक्ष्या प्रकर्षेण द्रष्टव्या अभूत् जाता। तथा अपरीषु भाविनीषु रात्रिषु ये मनुष्याः एतामुषसं पश्यान् पश्यन्ति ते। आ उ इति निपातद्वयसमुदायः। तत्र उ इत्येतदवधारणे। एव यन्ति आगच्छन्त्येव। कालत्रयेऽप्येषा व्याप्य वर्तते इत्यर्थः॥ ईयुः। इण् गतौ। लिटि उसि इणो यण् इति यणादेशः। द्विर्वचनेऽचि इति तस्य स्थानिवद्भावात् द्विर्भावे दीर्घ इणः किति (पा.सू..७.४.६९) इति अभ्यासस्य दीर्घत्वम्। ते। युष्मत्तत्ततक्षुःष्वन्तःपादम् इति सकारस्य षत्वं ष्टुत्वं च। मर्त्यासः। आज्जसेरसुक्॥
yāvayáddveṣā ṛtapā́ ṛtejā́ḥ, sumnāvárī sūnṛ́tā īráyantī
sumaṅgalī́r bíbhratī devávītim, ihā́dyóṣaḥ śréṣṭhatamā vy ùcha

O learned lady shining like the dawn, you who are remover of all hostility and animosity, guardian of truth, manifested in truth, giver of happiness, most auspicious, utterer of the true and pleasant words of the teachings of the Vedas, most excellent, bearing the policy or good conduct of scholars destroy all miseries today.
(MacDonell:) Dispelling foes, observer of world order, Born in due season, giver of enjoyment, Wafting oblations, bringing wealth and fortune, Shine brightly here to-day, O Dawn, upon us.

yāvayáddveṣāḥ, yāvayáddveṣas-.Nom.Sg.F; ṛtapā́ḥ, ṛtapā́-.Nom.Sg.F; ṛtejā́ḥ, ṛtejā́-.Nom.Sg.F; sumnāvárī, sumnāván-.Nom.Sg.F; sūnṛ́tāḥ, sūnṛ́ta-.Acc.Pl.F; īráyantī, √īr.Nom.Sg.F.Prs.Act; sumaṅgalī́ḥ, sumaṅgalī́-.Nom.Sg.F; bíbhratī, √bhṛ.Nom.Sg.F.Prs.Act; devávītim, devávīti-.Acc.Sg.F; ihá, ihá; adyá, adyá; uṣaḥ, uṣás-.Voc.Sg.F; śréṣṭhatamā, śréṣṭhatama-.Nom.Sg.F; , ví; ucha, √vas.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
ये मर्त्यासः मरणधर्माणो मनुष्याः व्युच्छन्तीं विवासयन्तीं पूर्वतराम् अतिशयेन पूर्वां विप्रकृष्टाम् उषसम् अपश्यन् दृष्टवन्तः ते मनुष्याः ईयुः गताः। तथा अस्माभिः अपि नु इदानीं प्रतिचक्ष्या प्रकर्षेण द्रष्टव्या अभूत् जाता। तथा अपरीषु भाविनीषु रात्रिषु ये मनुष्याः एतामुषसं पश्यान् पश्यन्ति ते। आ उ इति निपातद्वयसमुदायः। तत्र उ इत्येतदवधारणे। एव यन्ति आगच्छन्त्येव। कालत्रयेऽप्येषा व्याप्य वर्तते इत्यर्थः॥ ईयुः। इण् गतौ। लिटि उसि इणो यण् इति यणादेशः। द्विर्वचनेऽचि इति तस्य स्थानिवद्भावात् द्विर्भावे दीर्घ इणः किति (पा.सू..७.४.६९) इति अभ्यासस्य दीर्घत्वम्। ते। युष्मत्तत्ततक्षुःष्वन्तःपादम् इति सकारस्य षत्वं ष्टुत्वं च। मर्त्यासः। आज्जसेरसुक्॥
śáśvat puróṣā́ vy ùvāsa devī́-, átho adyédáṁ vy ā̀vo maghónī
átho vy ùchād úttarām̐ ánu dyū́n, ajárāmṛ́tā carati svadhā́bhiḥ

O noble lady, you should be like the Ushas which dawned continually in former times, the source of wealth through various activities, she still rises in this world, so will she give light hereafter, through future days. You should give right knowledge to all like the dawn being exempt from decay or death in the form of the soul which is your real nature and moving with the attributes and articles upheld by you.
(MacDonell:) The goddess Dawn has flushed in former ages, And here to-day the bounteous maiden flushes: So also may she flush in days hereafter. With powers her own she fares, immortal, ageless.

śáśvat, śáśvant-.Nom/acc.Sg.N; purā́, purā́; uṣā́ḥ, uṣás-.Nom.Sg.F; , ví; uvāsa, √vas.3.Sg.Prf.Ind.Act; devī́, devī́-.Nom.Sg.F; átha, átha; u, u; adyá, adyá; idám, ayám.Nom/acc.Sg.N; , ví; āvar, √vṛ.3.Sg.Aor.Ind.Act; maghónī, maghávan-.Nom.Sg.F; átha, átha; u, u; , ví; uchāt, √vas.3.Sg.Prs.Sbjv.Act; úttarān, úttara-.Acc.Pl.M; ánu, ánu; dyū́n, dyú- ~ div-.Acc.Pl.M; ajárā, ajára-.Nom.Sg.F; amṛ́tā, amṛ́ta-.Nom.Sg.F; carati, √car.3.Sg.Prs.Ind.Act; svadhā́bhiḥ, svadhā́-.Ins.Pl.F.

(सायणभाष्यम्)
देवी देवनशीला उषाः पुरा पूर्वस्मिन्काले शश्वत् नित्यं संततं व्युवास व्यौच्छत्। अथो अनन्तरम् अद्य अस्मिन् काले मघोनी धनवती उषाः तमसा तिरोहितम् इदं सर्वं जगत् व्यावः विवासितं प्रकाशनेन तमसा वियुक्तमकरोत्। अथो अनन्तरम् उत्तरान् ऊर्ध्वंतरान् भाविनः द्यून् दिवसान् अनुलक्ष्य आगामिष्वपि दिवसेषु व्युच्छात् व्युच्छति विवासयति। अतः कालत्रयव्यापिनी सोषाः अजरा जरारहिता सर्वदैकरूपा अमृता मरणरहिता च सती स्वधाभिः आत्मीयैस्तेजोभिः सह चरति वर्तते॥ उवास। वस निवासे।लिट्यभ्यासस्योभयेषाम् इति अभ्यासस्य संप्रसारणम्। आवः। तस्मादेव धातोर्लंङि बहुलं छन्दसि इति विकरणस्य लुक्। हल्ङ्याब्भ्यः इति तिलोपः। छन्दस्यपि दृश्यते इति आडागमः। उच्छात्। लेटि आडागमः। उत्तरान्। दीर्घादटि समानपदे इति नकारस्य रुत्वम्। आतोऽटि नित्यम् इति सानुनासिकः आकारः। अनु। अनुर्लक्षणे (पा.सू.१.४.८४) इति अनोः कर्मप्रवचनीयत्वम्। अजरा अमृता। तत्र बहुव्रीहौ नञो जरमरमित्रमृताः इति उत्तरपदाद्युदात्तत्वम्॥
vy àñjíbhir divá ā́tāsv adyaud, ápa kṛṣṇā́ṁ nirṇíjaṁ devy ā̀vaḥ
prabodháyanty aruṇébhir áśvair, óṣā́ yāti suyújā ráthena

O good ladies! As the divine Ushas (dawn) lights up with her beams or manifesting attributes coming from the sky all objects in different directions and throws off the gloomy or dark form of the night and awakening (those who sleep) comes in her charming form with purple rays that are like the steeds, so you should also behave.
(MacDonell:) In the sky’s framework she has gleamed with brightness; The goddess has cast off the robe of darkness. Rousing the world from sleep, with ruddy horses. Dawn in her well-yoked chariot is arriving.

, ví; añjíbhiḥ, añjí-.Ins.Pl.M/f/n; diváḥ, dyú- ~ div-.Gen.Sg.M; ā́tāsu, ā́tā-.Loc.Pl.F; adyaut, √dyut.3.Sg.Aor.Ind.Act; ápa, ápa; kṛṣṇā́m, kṛṣṇá-.Acc.Sg.F; nirṇíjam, nirṇíj-.Acc.Sg.F; devī́, devī́-.Nom.Sg.F; āvar, √vṛ.3.Sg.Aor.Ind.Act; prabodháyantī, √budh.Nom.Sg.F.Prs.Act; aruṇébhiḥ, aruṇá-.Ins.Pl.M; áśvaiḥ, áśva-.Ins.Pl.M; ā́, ā́; uṣā́ḥ, uṣás-.Nom.Sg.F; yāti, √yā.3.Sg.Prs.Ind.Act; suyújā, suyúj-.Ins.Sg.M; ráthena, rátha-.Ins.Sg.M.

(सायणभाष्यम्)
दिवः नभसः संबन्धिनीषु आतासु। दिङ्नामैतत्। आततासु विस्तीर्णासु दिक्षु उषाः अञ्जिभिः व्यञ्जकैः प्रकाशकैः तेजोभिः वि अद्यौत् विद्योतते प्रकाशते। सैषा देवी देवनशीला कृष्णां निर्णिजम्। निर्णिगिति रूपनाम। रात्रिकृतं कृष्णं रूपम् अप आवः अपावृणोत्। प्रकाशेन तिरस्कृतवती। अपि च अरुणेभिः अरुणैः लोहितवर्णैः अश्वैः व्यापनशीलैः स्वकीयैः किरणैस्तुरगैर्वा सुयुजा सम्यग्युक्तेन रथेन उषाः आ याति आगच्छति। किं कुर्वती। प्रबोधयन्ती सुप्तान् प्राणिनः प्रबुद्धान् कुर्वती॥ अद्यौत्। द्युत दीप्तौ। लुङ्। द्युद्भ्यो लुङि (पा.सू.१.३.९१) इति परस्मैपदम्। व्यत्ययेन च्लेर्लुक्। गुणे प्राप्ते वृद्धिश्छान्दसी। यद्वा। द्यु अभिगमने। आदादिकः। उतो वृद्धिर्लुकि हलि (पा.सू.७.३.८९) इति वृद्धिः॥
āváhantī póṣyā vā́ryāṇi, citráṁ ketúṁ kṛṇute cékitānā
īyúṣīṇām upamā́ śáśvatīnāṁ, vibhātīnā́m prathamóṣā́ vy àśvait

O good ladies! You should move in good virtues and deeds as the dawn who bringing with her life sustaining blessings and awakening them who sleep imparts (to the world) her wonderful radiance or rays; she is the similitude of the numerous dawns that have gone by, the first of the brilliant (dawns that are to come) has appeared today, you should also be like her.
(MacDonell:) She brings upon it many bounteous blessings; Brightly she shines and spreads her brilliant lustre. Last of innumerable morns departed. First of bright morns to come, has Dawn arisen.

āváhantī, √vah.Nom.Sg.F.Prs.Act; póṣyā, póṣya-.Acc.Pl.N; vā́ryāṇi, vā́rya-.Acc.Pl.N; citrám, citrá-.Acc.Sg.M; ketúm, ketú-.Acc.Sg.M; kṛṇute, √kṛ.3.Sg.Prs.Ind.Med; cékitānā, √cit.Nom.Sg.F.Prs.Med; īyúṣīṇām, √i.Gen.Pl.F.Prf.Act; upamā́, upamá-.Nom.Sg.F; śáśvatīnām, śáśvant-.Gen.Pl.F; vibhātīnā́m, √bhā.Gen.Pl.F.Prs.Act; prathamā́, prathamá-.Nom.Sg.F; uṣā́ḥ, uṣás-.Nom.Sg.F; , ví; aśvait, √śvit.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
देवीनां हविःषु आवहन्ती इत्येषा उषसो याज्या। सूत्रितं च – आ द्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्यणि न ता अर्वा रेणुककाटो अश्नुते (आश्व.श्रौ.६.१४) इति॥
पोष्या यावज्जीवं पोषणसमर्थानि वार्याणि वरणीयानि धनानि आवहन्ती अस्मभ्यमानयन्ती चेकिताना सर्वं जनं प्रज्ञापयन्ती उषाः चित्रं विचित्रमाश्चर्यभूतं चायनीयं वा केतुं प्रज्ञापकं रश्मिं कृत्स्नजगत्प्रकाशनसमर्थं कृणुते स्वात्मनः प्रकाशात् कुरुते। सैषा ईयुषीणां गमनवतीनां पूर्वनिष्पन्नानां शश्वतीनां बह्वीनामुषसाम् उपमा उप समीपे निर्मितोपमानभूता वा विभातीनां विशेषेण प्रकाशमानानामागामिनीनाम् उषसां प्रथमा आद्या एवंभूतोषाः व्यश्वैत् तेजसा प्रवृद्धासीत्॥ पोष्या। पुष पुष्टौ। पोषणं पोषः। भावे घञ्। तत्र भवानि। भवे छन्दसि इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। शेश्छन्दसि बहुलम् इति शेर्लोपः। वार्याणि। वृङ् संभक्तौ। ऋहलोर्ण्यत्। ईडवन्दवृशंसदुहां ण्यतः इत्याद्युदात्तत्वम्। चेकिताना। कित ज्ञाने। अस्मात् यङन्तात् लटः शानच्। छन्दस्युभयथा इति तस्य आर्धधातुकत्वात् अतोलोपयलोपौ। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। ईयुषीणाम्। – इण् गतौ। लिटः क्वसुः। द्विर्भावादि। उगितश्च इति ङीप्। वसोः संप्रसारणम्। इणो यण् इति यणादेशः। दीर्घ इणः किति इति अभ्यासस्य दीर्घत्वम्। शासिवसिघसीनां च इति षत्वम्। ङीप्सुपौ पित्त्वादनुदात्तौ। विभातीनाम्। भा दीप्तौ। अस्मात् शत्रन्तात् पूर्ववत् ङीप्। ङ्याश्छन्दसि बहुलम् इति नाम उदात्तत्वम्। अश्वैत्। टुओश्वि गतिवृद्धयोः। लङि – बहुलं छन्दसि इति विकरणस्य लुक्। गुणे कृते व्यत्ययेन ऐत्वम्॥
úd īrdhvaṁ jīvó ásur na ā́gād, ápa prā́gāt táma ā́ jyótir eti
ā́raik pánthāṁ yā́tave sū́ryāya-, -áganma yátra pratiránta ā́yuḥ

O men! arise, inspiring life revives, darkness has departed. Ushas has opened the road for the sun to travel. Let us go to that state where men increase their vitality of lives. You should know thoroughly the nature of the dawn and be fully awake.
(MacDonell:) Arise! The vital breath again has reached us: Darkness has gone away and light is coming. She leaves a pathway for the sun to travel: We have arrived where men prolong existence.

út, út; īrdhvam, √ṛ.2.Pl.Prs.Imp.Med; jīváḥ, jīvá-.Nom.Sg.M; ásuḥ, ásu-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; ápa, ápa; prá, prá; agāt, √gā.3.Sg.Aor.Ind.Act; támaḥ, támas-.Nom/acc.Sg.N; ā́, ā́; jyótiḥ, jyótis-.Nom/acc.Sg.N; eti, √i.3.Sg.Prs.Ind.Act; ā́raik, √ric.3.Sg.Aor.Ind.Act; pánthām, pánthā- ~ path-.Acc.Sg.M; yā́tave, √yā.Dat.Sg; sū́ryāya, sū́rya-.Dat.Sg.M; áganma, √gam.1.Pl.Aor.Ind.Act; yátra, yátra; pratiránte, √tṝ.3.Pl.Prs.Ind.Med; ā́yuḥ, ā́yus-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे मनुष्याः उदीर्ध्वं शयनं परित्यज्य उद्गच्छत। नः अस्माकम् असुः शरीरस्य प्रेरयिता जीवः जीवात्मा आगात् आगतवान्। तम: अप प्रागात् अपक्रान्तम्। उषसः प्रकाशे सति सर्वजीवनव्यापारयोगः। तस्मात् परमात्मरूपतया स च जीवस्तदेव ज्योतिः आ एति आगच्छति। सूर्याय सूर्यस्य पन्थां मार्गम् आरैक् विविक्तीकरोति। यातवे गमनाय। तस्मिन् देशे अगन्म गच्छामः यत्र यस्मिन् देशे आयुः। अन्ननामैतत्। अन्नं प्रतिरन्ते। प्रपूर्वस्तिरतिर्वर्धनार्थः। उदारा दानेन प्रवर्धयन्ति॥ ईर्ध्वम्। ईर गतौ। आदादिकोऽनुदात्तेत्। अरैक्। रिचिर् विरेचने। लङि बहुलं छन्दसि इति विकरणस्य लुक्। गुणे व्यत्ययेन ऐत्वम्। पन्थाम्। द्वितीयायामपि पथिमथ्यृभुक्षामात् इति व्यत्ययेन आत्वम्। अगन्म। गमेर्लङि बहुलं छन्दसि इति विकरणस्य लुक्। म्वोश्च (पा.सू.८.२.६५) इति मकारस्य नकारः॥
syū́manā vācá úd iyarti váhniḥ-, stávāno rebhá uṣáso vibhātī́ḥ
adyā́ tád ucha gṛṇaté maghoni-, asmé ā́yur ní didīhi prajā́vat

O lady possessor of the wealth of wisdom, bestow upon us that food, whence progeny may be obtained (by taking it properly to increase vitality). Provide that to your noble husband who is a devotee of God and Who is full of splendor like the fire who studies well and utters the well-connected and pleasant words of the Vedas full of the knowledge of various sciences. He delights you as the sun gladdens the charming dawns You must give him all delight.
(MacDonell:) The singer lauding the refulgent mornings, Like charioteer with reins, sends forth his message: To-day this grant your praiser, bounteous goddess: Life rich in offspring shine-thou down upon us.

syū́manā, syū́man-.Ins.Sg.N; vācáḥ, vā́c-.Gen.Sg.F; út, út; iyarti, √ṛ.3.Sg.Prs.Ind.Act; váhniḥ, váhni-.Nom.Sg.M; stávānaḥ, √stu.Nom.Sg.M.Prs.Med; rebháḥ, rebhá-.Nom.Sg.M; uṣásaḥ, uṣás-.Acc.Pl.F; vibhātī́ḥ, √bhā.Nom/acc.Pl.F.Prs.Act; adyá, adyá; tát, sá- ~ tá-.Nom/acc.Sg.N; ucha, √vas.2.Sg.Prs.Imp.Act; gṛṇaté, √gṝ.Dat.Sg.M/n.Prs.Act; maghoni, maghávan-.Voc.Sg.F; asmé, ahám.Dat/loc.Pl; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; , ní; didīhi, √dī.2.Sg.Prf.Imp.Act; prajā́vat, prajā́vant-.Nom/acc.Sg.N.

(सायणभाष्यम्)
वह्निः स्तोत्राणां वोढा। रेभः। स्तोतृनामैतत्। स्तोता उषसो विभातीः तमसोऽपनोदनेन प्रकाशमाना उषोदेवताः स्तवानः स्तुवन् वाचः वेदरूपायाः संबन्धीनि स्यूमना स्यूमानि अनुस्यूतानि संततानि उक्थानि उदियर्ति उद्गमयति उच्चारयति। अतो हे मघोनि मघवति उषः अद्य अस्मिन् समये गृणते स्तुवते तस्मै पुरुषाय तदुच्छ। दृष्टिनिरोधकतया प्रसिद्धं नैशं तमो विवासय वर्जय। अस्मे अस्मभ्यं च प्रजावत् प्रजाभिः पुत्रपौत्रादिभिर्युक्तम् आयुः अन्नं नि दिदीहि नितरां प्रकाशय। दीदेतिश्छान्दसो दीप्तिकर्मा। प्रयच्छेत्यर्थः॥ स्यूमना। षिवु तन्तुसंताने। अन्येभ्योऽपि दृश्यन्ते इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् कर्मणि मनिन्। च्छ्वोः शूठ् इति ऊठ्। आङ्याजयारां चोपसंख्यानम् (पा.म.७.१, ३९.१) इति विभक्तेः आङादेशः। यद्वा। औणादिको भावे मक्। पामादिलक्षणो मत्वर्थीयो नः। बन्धनयुक्तानि इत्यर्थः। शेश्छन्दसि बहुलम् इति शेर्लोपः। व्यत्ययेनाद्युदात्तत्वम्। वाचः। सावेकाचः° ? इति ङस उदात्तत्वम्। इयर्ति। ऋ गतौ। जौहोत्यादिकः। अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। स्तवानः। ष्टुञ् स्तुतौ। शानिचि अदादित्वात् शपो लुक्। तस्य छन्दस्युभयथा इति आर्धधातुकत्वेन ङित्त्वाभावात् गुणावादेशौ। व्यत्ययेनाद्युदात्तत्वम्। विभातीः।शतुरनुमो नद्यजादी इति ङीप उदात्तत्वम्। गृणते। गॄ शब्दे। क्रैयादिकः। प्वादीनां ह्रस्वः। पूर्वोक्तेन सूत्रेण विभक्तेरुदात्तत्वम्। अस्मे। सुपां सुलुक् इति चतुर्थ्याः शेआदेशः॥
yā́ gómatīr uṣásaḥ sárvavīrāḥ-, vyuchánti dāśúṣe mártyāya
vāyór iva sūnṛ́tānām udarké, tā́ aśvadā́ aśnavat somasútvā

O men! as a man who performs Yajna with Soma (nourishing herb) or tries to earn riches, achieves health and wealth, in the same manner, learned women who have cows and rays of knowledge give them to men of charitable disposition and alleviate all sufferings, get for marriage such women who give happiness to all who have true and sweet speech and who take only pure food, give horses and other animals in charity and beget heroic children mighty like the wind, being full of vitality themselves.
(MacDonell:) The dawns that shine forth for the pious mortal, Bestowing cows and steeds and many heroes: May these be gained by zealous Soma-pressers, When joyous songs break forth like gusty breezes.

yā́ḥ, yá-.Nom.Pl.F; gómatīḥ, gómant-.Nom.Pl.F; uṣásaḥ, uṣás-.Nom.Pl.F; sárvavīrāḥ, sárvavīra-.Nom.Pl.M; vyuchánti, √vas.3.Pl.Prs.Ind.Act; dāśúṣe, dāśváṁs-.Dat.Sg.M; mártyāya, mártya-.Dat.Sg.M; vāyóḥ, vāyú-.Gen.Sg.M; iva, iva; sūnṛ́tānām, sūnṛ́ta-.Gen.Pl.F; udarké, udarká-.Loc.Sg.M; tā́ḥ, sá- ~ tá-.Acc.Pl.F; aśvadā́ḥ, aśvadā́-.Nom.Sg.M; aśnavat, √naś.3.Sg.Prs.Sbjv.Act; somasútvā, somasútvan-.Nom.Sg.M.

(सायणभाष्यम्)
दाशुषे हवींषि दत्तवते मर्त्याय मनुष्याय यजमानाय गोमतीः गोमत्यो बहुभिर्गोंभिर्युकताः सर्ववीराः सर्वैः सरणसमर्थैः वीरैः शूरैर्युक्ताः याः उषसः व्युच्छन्ति तमो वर्जयन्ति। वायोरिव वायुवच्छीघ्रं प्रवर्तमानानां सूनृतानां स्तुतिरूपाणां वाचाम् उदर्के समाप्तौ अश्वदाः अश्वानां दात्रीः ताः उषसः सोमसुत्वा सोमानामभिषोता यजमानः अश्नवत् व्याप्नोतु॥ दाशुषे। दाशृ दाने। दाश्वान्साह्वान् इति क्वसुप्रत्ययान्तो निपात्यते। चतुर्थ्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। अश्नवत्। अशू व्याप्तौ। व्यत्ययेन परस्मैपदम्। लेट अडागमः। इतश्च लोपः० इति इकारलोपः। सोमसुत्वा। षुञ् अभिषवे। अन्येभ्योऽपि दृश्यन्ते इति क्वनिप्। ह्रस्वस्य पिति इति तुक्॥
mātā́ devā́nām áditer ánīkaṁ, yajñásya ketúr bṛhatī́ ví bhāhi
praśastikṛ́d bráhmaṇe no vy ùcha-, -ā́ no jáne janaya viśvavāre

O girl – chooser of all that is noble and auspicious, you who are instructress of the Yajna in the form of the honor shown to enlightened persons and other noble acts, who after marriage are the protector of your progeny like the army, who sings the glory of God and the Veda, augmenter of great happiness, mother of highly educated truthful progeny, shine forth like the dawn, marry a suitable person whom you love and firmly establish him in happiness.
(MacDonell:) Mother of deities and Aditi’s effulgence, Banner of ritual, shine forth exalted. Shine forth and look upon our prayer with favour: Bounteous, cause fruitfulness among the people.

mātā́, mātár-.Nom.Sg.F; devā́nām, devá-.Gen.Pl.M; áditeḥ, áditi-.Gen.Sg.F; ánīkam, ánīka-.Nom/acc.Sg.N; yajñásya, yajñá-.Gen.Sg.M; ketúḥ, ketú-.Nom.Sg.M; bṛhatī́, bṛhánt-.Nom.Sg.F; , ví; bhāhi, √bhā.2.Sg.Prs.Imp.Act; praśastikṛ́t, praśastikṛ́t-.Nom/acc.Sg.M/f/n; bráhmaṇe, bráhman-.Dat.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; , ví; ucha, √vas.2.Sg.Prs.Imp.Act; ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; jáne, jána-.Loc.Sg.M; janaya, √jan.2.Sg.Prs.Imp.Act; viśvavāre, viśvávāra-.Voc.Sg.F.

(सायणभाष्यम्)
हे उषस्त्वं देवानां माता जननी। उषसि सर्वे देवाः स्तुत्या प्रबोध्यन्ते अतः सा तज्जननवती इत्युच्यते। अत एव अदितेः देवानां मातुः अनीकं प्रत्यनीकम्। प्रतिस्पर्धिनी त्वमित्यर्थः। यद्वा। दीव्यन्तीति देवा रश्मयः। तेषां निर्मात्री। अदितेरखण्डनीयाया भूमेरनीकं मुखम्। यथेन्द्रियाश्रयत्वात् मुखं प्रकाशकम् एवमुषाः भूमेः प्रकाशयित्रीत्यर्थः। यज्ञस्य केतुः केतयित्री ज्ञापयित्री बृहती महती सती वि भाहि प्रकाशस्व। अपि च प्रशस्तिकृत् सम्यक् स्तुतमिति प्रशंसनं कुर्वती नः अस्मदीयाय ब्रह्मणे मन्त्ररूपाय स्तोत्राय व्युच्छ विवासय। तदनन्तरं हे विश्ववारे सर्वैर्वरणीये उषः नः अस्मान् जने जनपदे आ जनय आभिमुख्येन प्रादुर्भावय अवस्थापयेत्यर्थः॥ बृहती। बृहन्महतोरुपसंख्यानम् इति ङीप उदात्तत्वम्। प्रशस्तिकृत्। शंसु स्तुतौ। भावे क्तिन्। तितुत्र इति इट्प्रतिषेधः। अनिदिताम् इति नलोपः। तस्मिन्नुपपदे करोतेः क्विप् च इति क्विप्। जनय। जनी प्रादुर्भावे। णिचि उपधावृद्धिः। जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति मित्त्वे मितां ह्रस्वः इति ह्रस्वत्वम्॥
yác citrám ápna uṣáso váhanti-, -ījānā́ya śaśamānā́ya bhadrám
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O men, good women behaving like the dawns beget wonderful and auspicious children for the happiness of their husbands who perform Yajnas and who are admired by all on account of their noble virtues. They protect and show respect to the friends, father, mother, who are oceans of virtues and serve mother earth you should also honor them.
(MacDonell:) What brilliant wealth the dawns convey, auspicious, To bless the zealous offerer of worship, All that may Varuṇa and Mitra grant us, And Aditi and Sindhu, Earth and Heaven.

yát, yá-.Nom/acc.Sg.N; citrám, citrá-.Nom/acc.Sg.N; ápnaḥ, ápnas-.Nom/acc.Sg.N; uṣásaḥ, uṣás-.Nom.Pl.F; váhanti, √vah.3.Pl.Prs.Ind.Act; ījānā́ya, √yaj.Dat.Sg.M/n.Prf.Med; śaśamānā́ya, √śam.Dat.Sg.M/n.Prf.Med; bhadrám, bhadrá-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
चित्रं चायनीयं अप्नः आप्तव्यं यत् धनम् उषसो वहन्ति आनयन्ति ईजानाय हविर्भिः इष्टवते शशमानाय स्तुतिभिः संभजमानाय पुरुषाय भद्रं भजनीयं तत् भवतीति शेषः। यदनेन सूक्तेनास्माभिः प्रार्थितं तत् मित्रादयः षड्देवताः ममहन्तां पूजितं कुर्वन्तु॥ अप्नः। आप्लृ व्याप्तौ। आपः कर्माख्यायां ह्रस्वो नुट् च वा इति बहुलग्रहणात् अकर्माख्यायामपि असुन्; धातोर्ह्रस्वो नुडागमश्च। ईजानाय। यजतेश्छन्दसि लिट्। लिटः कानज्वा। वचिस्वपि° इत्यादिना संप्रसारणम्। द्विर्वचनादि। शशमानाय। शश प्लुतगतौ। ताच्छीलिकश्चानश्। तस्य लसार्वधातुकत्वाभावात् अदुपदेशात् लसार्वधातुकस्वराभावे चित्स्वर एव शिष्यते॥

(<== Prev Sūkta Next ==>)
 
imā́ rudrā́ya taváse kapardíne, kṣayádvīrāya prá bharāmahe matī́ḥ
yáthā śám ásad dvipáde cátuṣpade, víśvam puṣṭáṁ grā́me asmínn anāturám

We (teachers and preachers) offer these praises and words of advice full of Vedic wisdom to the mighty Rudra (a person who has observed Brahma-charya up to the age of 44 years) with the braided or matted hair, the master of heroes who are destroyers of all defects, in order that health may be enjoyed by bipeds and quadrupeds, and that all beings in this village and city, may in the whole world, may be well-nourished and exempt from diseases.
(Griffith:) To the strong Rudra bring we these our songs of praise, to him the Lord of Heroes with the braided hair,
That it be well with all our cattle and our men, that in this village all be healthy and well-fed.


imā́ḥ, ayám.Acc.Pl.F; rudrā́ya, rudrá-.Dat.Sg.M; taváse, tavás-.Dat.Sg.M; kapardíne, kapardín-.Dat.Sg.M; kṣayádvīrāya, kṣayádvīra-.Dat.Sg.M; prá, prá; bharāmahe, √bhṛ.1.Pl.Prs.Ind.Med; matī́ḥ, matí-.Acc.Pl.F; yáthā, yáthā; śám, śám; ásat, √as.3.Sg.Prs.Sbjv.Act; dvipáde, dvipád-.Dat.Sg.N; cátuṣpade, cátuṣpad-.Dat.Sg.N; víśvam, víśva-.Nom/acc.Sg.M/n; puṣṭám, √puṣ.Nom/acc.Sg.M/n; grā́me, grā́ma-.Loc.Sg.M; asmín, ayám.Loc.Sg.M/n; anāturám, anāturá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
इमा रुद्राय इति एकादशर्चं नवमं सूक्तं कुत्सस्यार्षम्। दशम्येकादश्यौ त्रिष्टुभौ। शिष्टा नव जगत्यः। रुद्रो देवता। तथा चानुक्रान्तम् – इमा एकादश रौद्रं द्वित्रिष्टुबन्तम् इति॥ शूलगवादिषु रुद्रदेवत्येषु कर्मस्वनेन सूक्तेन दिगुपस्थेया। तथा च सूत्रितं – कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वने गिर इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् (आश्व.गृ.४.९.२१) इति॥
रुद्राय। रोदयति सर्वमन्तकाले इति रुद्रः। यद्वा। रुत् संसारख्यं दुःखम्। तत् द्रावयति अपगमयति विनाशयतीति रुद्रः। यद्वा। रुतः शब्दरूपाः उपनिषदः। ताभिर्द्रूयते गम्यते प्रतिपाद्यते इति रुद्रः। यद्वा। रुत् शब्दात्मिका वाणी तत्प्रतिपाद्या आत्मविद्या वा। तामुपासकेभ्यो राति ददातीति रुद्रः। यद्वा। रुणद्धि आवृणोति इति रुत् अन्धकारादि। तत् दृणाति विदारयतीति रुद्रः। यद्वा। कदाचित् देवासुरसंग्रामे अग्न्यात्मको रुद्रो देवैर्निक्षिप्तं धनमपहृत्य निरगात्। असुरान् जित्वा देवा एनमन्विष्य दृष्ट्वा धनमपाहरन्। तदानीमरुदत्। तस्मात् रुद्र इत्याख्यायते। तथा च तैत्तिरीयकं – सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् (तै.सं.१.५.१.१) इति। तस्मै रुद्राय मतीः मननीयाः इमाः स्तुतीः प्र भरामहे प्रकर्षेण निष्पादयामः। कीदृशाय। तवसे प्रवृद्धाय कपर्दिने जटिलाय क्षयद्वीराय क्षयन्तो विनश्यन्तो वीरा यस्मिन् तादृशाय। यद्वा। क्षयतिरैश्वर्यकर्मा। क्षयन्तः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै। यथा येन प्रकारेण शं शमनीयानां रोगाणामुपशमनं द्विपदे अस्मदीयाय मनुष्याय चतुष्पदे गवाश्वप्रभृतये च असत् भवेत्। तेन प्रकारेण स्तुतीः कुर्मः इत्यर्थः। अतः अस्मिन् अस्मदीये ग्रामे वर्तमानं विश्वं सर्वं प्राणिजातम् अनातुरम्। आतुरा रुग्णाः तैः रहितं सत् पुष्टं प्रवृद्धं भवतु॥ रुद्राय। रोदेर्णिलुक् च (उ.सू.२.१७९) इति रक्। तवसे। तवतिर्वृद्ध्यर्थः सौत्रो धातुः। औणादिकोऽसिप्रत्ययः। क्षयद्वीराय। क्षि क्षये॥ लटः शतृ। छन्दस्युभयथा इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावात् तस्यैव स्वरः शिष्यते। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। असत्। अस भुवि। लेटि अडागमः। इतश्च लोपः इति इकारलोपः। द्विपदे। द्वौ पादावस्य। संख्यासुपूर्वस्य इति पादशब्दस्य अन्त्यलोपः समासान्तः। चतुर्थ्येकवचने भसंज्ञायां पादः पत् इति पद्भावः। एकदेशविकृतस्य अनन्यत्वात् (परिभा.३७) द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ इति उत्तरपदाद्युदात्तत्वम्। चतुष्पदे। स्वरवर्जं पूर्ववत्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। पूर्वपदं च त्रः संख्यायाः (फि.सू.२८) इत्याद्युदात्तम्॥
mṛḷā́ no rudrotá no máyas kṛdhi, kṣayádvīrāya námasā vidhema te
yác cháṁ ca yóś ca mánur āyejé pitā́, tád aśyāma táva rudra práṇītiṣu

O dispenser of justice making wicked persons to weep. We make obeisance to you and honor you who are destroyer of inimical heroes (by offering food). Be gracious to us and grant us happiness. May we enjoy that happiness and exemption from disease that you bestow upon us like a thoughtful or wise father, following your noble directions. May we obtain freedom from disease, knowledge, exemption from miseries and acquisition of merits.
(Griffith:) Be gracious unto us, O Rudra, bring us joy: you, Lord of Heroes, you with reverence will we serve.
Whatever health and strength our father Manu won by ritual may we, under your guidance, gain.


mṛḷá, √mṛḍ.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; rudra, rudrá-.Voc.Sg.M; utá, utá; naḥ, ahám.Acc/dat/gen.Pl; máyaḥ, máyas-.Acc.Sg.N; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act; kṣayádvīrāya, kṣayádvīra-.Dat.Sg.M; námasā, námas-.Ins.Sg.N; vidhema, √vidh.1.Pl.Aor.Opt.Act; te, tvám.Dat/gen.Sg; yát, yá-.Nom/acc.Sg.N; śám, śám; ca, ca; yós, yós; ca, ca; mánuḥ, mánu-.Nom.Sg.M; āyejé, √yaj.3.Sg.Prf.Ind.Med; pitā́, pitár-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; aśyāma, √naś.1.Pl.Aor.Opt.Act; táva, tvám.Gen.Sg; rudra, rudrá-.Voc.Sg.M; práṇītiṣu, práṇīti-.Loc.Pl.F.

(सायणभाष्यम्)
रुद्रदेवत्ये पशौ वपापुरोडाशयोः मृळा नो रुद्र इत्यादिके द्वे अनुवाक्ये। तथा च सूत्रितं – मृळा नो रुद्रोत नो मयस्कृधि इति द्वे आ ते पितर्मरुतां सुम्नमेतु (आश्व.श्रौ.३.८) इति॥
हे रुद्र नः अस्मभ्यमस्मदर्थं मृळ त्वं सुखयिता भव। उत अपि च तदनन्तरं नः अस्माकं मयः सुखं कृधि कुरु। वयं च क्षयद्वीराय क्षपितसर्ववीरं प्राप्तैश्वर्यैर्मरुद्भिर्युक्तं वा। ते त्वां नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा विधेम परिचरेम। विधतिः परिचरणकर्मा। अपि च पिता उत्पादकः मनुः स्वकीयाभ्यः प्रजाभ्यः शं रोगाणां शमनं योश्च भयानां यावनं च यत् एतत् द्वयं आयेजे देवेभ्यः सकाशात् प्राप्य दत्तवान् हे रुद्र तव प्रणीतिषु प्रकृष्टनयनेषु सत्सु तत् वयम् अश्याम व्याप्नुयाम॥ मृळ। मृड सुखने। तौदादिकः। द्वयचोऽतस्तिङः इति संहितायां दीर्घः। कृधि। करोतेर्लोटि बहुलं छन्दसि इति विकरणस्य लुक्। श्रुशृणुपॄकृवृभ्यछन्दसि इति हेर्धि। अतः कृकमि इति मयसो विसर्जनीयस्य सत्वम्। क्षयद्वीराय। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थी। विधेम। विध विधाने। तौदादिकः। आयेजे। यज देवपूजासंगतिकरणदानेषु। लिटि संज्ञापूर्वकस्य विधेरनित्यत्वात् संप्रसारणाभावे एत्वाभ्यासलोपौ। अश्याम। अशू व्याप्तौ। व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति विकरणस्य लुक्॥
aśyā́ma te sumatíṁ devayajyáyā, kṣayádvīrasya táva rudra mīḍhvaḥ
sumnāyánn íd víśo asmā́kam ā́ cara-, -áriṣṭavīrā juhavāma te havíḥ

O President of the Assembly giver of true teaching and showerer of happiness, May we obtain through the honor and association of the enlightened persons, your wisdom and favor, who are the giver of shelter to the heroes. Promoting the happiness of the subjects whose heroes are in safety, you may receive them well from all sides and we may also receive them lovingly and pay due taxes to you with pleasure.
(Griffith:) By worship of the Deities may we, O Bounteous One, O Rudra, gain your grace, Ruler of valiant men.
Come to our families, bringing them bliss: may we, whose heroes are uninjured, bring you sacred gifts,


aśyā́ma, √naś.1.Pl.Aor.Opt.Act; te, tvám.Dat/gen.Sg; sumatím, sumatí-.Acc.Sg.F; devayajyáyā, devayajyā́-.Ins.Sg.F; kṣayádvīrasya, kṣayádvīra-.Gen.Sg.M; táva, tvám.Gen.Sg; rudra, rudrá-.Voc.Sg.M; mīḍhvaḥ, mīḍhváṁs-.Voc.Sg.M; sumnāyán, √sumnāy.Nom.Sg.M.Prs.Act; ít, ít; víśaḥ, víś-.Acc.Pl.F; asmā́kam, ahám.Gen.Pl; ā́, ā́; cara, √car.2.Sg.Prs.Imp.Act; áriṣṭavīrāḥ, áriṣṭavīra-.Nom.Pl.M; juhavāma, √hu.1.Pl.Prs.Sbjv.Act; te, tvám.Dat/gen.Sg; havíḥ, havís-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे मीढ्वः सेक्तः कामाभिवर्षक नित्यतरुण वा रुद्र क्षयद्वीरस्य क्षपितप्रतिपक्षस्य मरुद्भिर्युक्तस्य वा तव सुमतिं शोभनां कल्याणीमनुग्रहात्मिकां बुद्धिं ते त्वत्संबन्धिनो वयं देवयज्यया देवयागेन त्वद्देवत्येन यज्ञेन अश्याम प्राप्नवाम। त्वं च अस्माकं विशः प्रजाः अभिलक्ष्य आ चर आगच्छ। किं कुर्वन्। सुम्नायन्नित्। सुम्नमिति सुखनाम। तासां प्रजानां सुखमिच्छन्नेव सुखप्रद एव भवेत्यर्थः। ततो वयम् अरिष्टवीराः। वीर्याज्जायन्ते इति वीराः प्रजाः। अरिष्टा अहिंसिता वीरा येषां तथाभूताः सन्तः ते तुभ्यं हविः चरुपुरोडाशादिकं जुहवाम चोदिते आधारे प्रक्षिपाम॥ सुमतिम्। मतिर्मननम्। शोभनं मननं यस्यां बुद्धौ सा सुमतिः। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। देवयज्यया। छन्दसि निष्टर्क्य इत्यादौ यजेः यप्रत्ययो निपात्यते स्त्रीलिङ्गता च। मीढ्वः। मिह सेचने। दाश्वान्साह्वान्मीढ्वान्°२ इति क्वसुप्रत्ययान्तो निपातितः। संबुद्धौ मतुवसो रुः इति रुत्वम्। सुम्नायन्। सुम्नं परेषामिच्छति। छन्दसि परेच्छायामपि इति क्यच्। न च्छन्दस्यपुत्रस्य इति ईत्वदीर्घयोर्निषेधः। देवसुम्नयोर्यजुषि काठके (पा.सू.७.४.३८) इति विधीयमानम् आत्वं व्यत्ययेन अत्रापि द्रष्टव्यम्॥
tveṣáṁ vayáṁ rudráṁ yajñasā́dhaṁ, vaṅkúṁ kavím ávase ní hvayāmahe
āré asmád daívyaṁ héḷo asyatu, sumatím íd vayám asyā́ vṛṇīmahe

We invoke and tell our pleasure and pain for our preservation to the illustrious President of the Assembly who is restrainer of all enemies, who is accomplisher of Yajna in the form of the protection of his subjects, who is crooked or tactful to wicked foes, expert, among enlightened persons and exceedingly wise. May he remove far from us such unrighteous persons as insult righteous scholars. We earnestly solicit his noble intellect.
(Griffith:) Here we call for aid the wise, the wanderer, impetuous Rudra, perfecter of ritual.
May he repel from us the anger of the Deities: verily we desire his favourable grace.


tveṣám, tveṣá-.Acc.Sg.M; vayám, ahám.Nom.Pl; rudrám, rudrá-.Acc.Sg.M; yajñasā́dham, yajñasā́dh-.Acc.Sg.M; vaṅkúm, vaṅkú-.Acc.Sg.M; kavím, kaví-.Acc.Sg.M; ávase, ávas-.Dat.Sg.N; , ní; hvayāmahe, √hvā.1.Pl.Prs.Ind.Med; āré, āré; asmát, ahám.Abl.Pl; daívyam, daívya-.Nom/acc.Sg.N; héḷaḥ, héḷas-.Nom/acc.Sg.N; asyatu, √as.3.Sg.Prs.Imp.Act; sumatím, sumatí-.Acc.Sg.F; ít, ít; vayám, ahám.Nom.Pl; asya, ayám.Gen.Sg.M/n; ā́, ā́; vṛṇīmahe, √vṛ- ~ vṝ.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
अवसे रक्षणाय रुद्रं महादेवं नि ह्वयामहे नितरामाह्वयामः। कीदृशम्। त्वेषं दीप्तं यज्ञसाधं यज्ञस्य साधयितारम्। एष हि यज्ञं स्विष्टं करोति। तथा च तैत्तिरीयके – देवा वै यज्ञाद्रुद्रमन्तरायन् इत्युपक्रम्याम्नातं – स्विष्टं वै न इदं भविष्यति यदिमं राधयिष्याम इति तत्स्विष्टकृतः स्विष्टकृत्त्वम् (तै.सं.२.६.८.३) इति। वङ्कुं कुटिलगन्तारं कविं क्रान्तदर्शिनम्। स च रुद्रो दैव्यं देवस्य द्योतमानस्य संबन्धिनं हेळः क्रोधं अस्मत् आरे अस्मत्तो दूरदेशे अस्यतु प्रेरयतु। अस्य महादेवस्य सुमतिमित् शोभनामनुग्रहरूपां बुद्धिमेव वयम् आ वृणीमहे आभिमुख्येन संभजामहे॥ यज्ञसाधम्। यज्ञं साधयतीति यज्ञसात्। षिधू संराद्धौ। सिध्यतेरपारलौकिके इति आत्वम्। यद्वा। राध साध संसिद्धौ। अस्मात् ण्यन्तात् क्विप्। वङ्कुम्। वकि कौटिल्ये। औणादिक उप्रत्ययः। नि ह्वयामहे। निसमुपविभ्यो ह्वः इत्यात्मनेपदम्। दैव्यम्। देवाद्यञञौ (पा.सू.४.१.८५.३) इति प्राग्दीव्यतीयो यञ्। अस्यतु। असु क्षेपणे। दैवादिकः। वृणीमहे। वृङ् संभक्तौ। क्रैयादिकः॥
divó varāhám aruṣáṁ kapardínaṁ, tveṣáṁ rūpáṁ námasā ní hvayāmahe
háste bíbhrad bheṣajā́ vā́ryāṇi, śárma várma chardír asmábhyaṁ yaṁsat

We invoke with reverence and food, a good physician who is radiant and has braided hair, who is brilliant, holding in his hands excellent medicaments; may he grant us health and happiness, defensive armor and glorious weapons and arms.
(Griffith:) Him with the braided hair we call with reverence down, the wild-boar of the sky, the red, the dazzling shape.
May he, his hand filled full of sovran medicines, grant us protection, shelter, and a home secure.


diváḥ, dyú- ~ div-.Gen.Sg.M; varāhám, varāhá-.Acc.Sg.M; aruṣám, aruṣá-.Acc.Sg.M; kapardínam, kapardín-.Acc.Sg.M; tveṣám, tveṣá-.Nom/acc.Sg.M/n; rūpám, rūpá-.Nom/acc.Sg.N; námasā, námas-.Ins.Sg.N; , ní; hvayāmahe, √hvā.1.Pl.Prs.Ind.Med; háste, hásta-.Loc.Sg.M; bíbhrat, √bhṛ.Nom.Sg.M.Prs.Act; bheṣajā́, bheṣajá-.Acc.Pl.N; vā́ryāṇi, vā́rya-.Nom/acc.Pl.N; śárma, śárman-.Acc.Sg.N; várma, várman-.Acc.Sg.N; chardíḥ, chardís-.Nom/acc.Sg.N; asmábhyam, ahám.Dat.Pl; yaṁsat, √yam.3.Sg.Aor.Sbjv.Act.

(सायणभाष्यम्)
वराहं वराहारम् उत्कृष्टभोजनम्। यद्वा। वराहवत् दृढाङ्गम्। अरुषम् आरोचमानं कपर्दिनं जटाभिर्युक्तं त्वेष तेजसा दीप्यमानं रूपं निरूपणीयं वेदान्तैरधिगम्यम् एवंभूतं रुद्रं नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा दिवः द्युलोकसकाशात् नि ह्वयामहे नितरामाह्वयामः। सः आहूतो रुद्र: हस्ते स्वकीये बाहौ वार्याणि सर्वैः वरणीयानि भेषजा भैषज्यानि रोगशमनहेतुभूतानि बिभ्रत् धारयन् अस्मभ्यं स्तोतृभ्यः शर्म आरोग्यलक्षणं सुखं वर्म आयुधानां निवारकं कवचं छर्दिः। गृहनामैतत्। गृहं च यंसत् प्रयच्छतु॥ बिभ्रत्। डुभृञ् धारणपोषणयोः। जौहोत्यादिकः। लटः शतृ। भृञामित् इति अभ्यासस्य इत्वम्। भेषजा। भिषज् चिकित्सायाम्। कण्ड्वादिः। पचाद्यच्। अतोलोपयलोपौ। °सुमङ्गलभेषजाच्च (पा.सू.४.१.३०) इति निपातनात् रूपसिद्धिः। शेश्छन्दसि बहुलम् इति शेर्लोपः। वार्याणि। वृङ् संभक्तौ। ऋहलोर्ण्यत्। ईडवन्द इत्याद्युदात्तत्वम्। छर्दिः। उछृदिर् दीप्तिदेवनयोः। छृद्यते दीप्यते सुवर्णादिभिर्धनैः प्रकाश्यते इति छर्दिर्गृहम्। अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः (उ.सू.२.२६५)। यंसत्। यम उपरमे। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। इतश्च लोपः० इति इकारलोपः॥
idám pitré marútām ucyate vácaḥ, svādóḥ svā́dīyo rudrā́ya várdhanam
rā́svā ca no amṛta martabhójanaṁ, tmáne tokā́ya tánayāya mṛḷa

O Learned Vaidya or preacher, remover of the fear of death, grant us food, good for mortals which is the sweetest of the sweet, grant it to our sons (Both grown up and infants) Bestow happiness upon us by words of praise addressed by you to Rudra (President of the Assembly) which are increasers of the joy of the priests, performing Yajna in every season.
(Griffith:) To him the Maruts’ Father is this hymn addressed, to strengthen Rudra’s might, a song more sweet than sweet.
Grant us, Immortal One, the food which mortals eat: be gracious unto me, my seed, my progeny.


idám, ayám.Nom/acc.Sg.N; pitré, pitár-.Dat.Sg.M; marútām, marút-.Gen.Pl.M; ucyate, √vac.3.Sg.Prs.Ind.Pass; vácaḥ, vácas-.Nom/acc.Sg.N; svādóḥ, svādú-.Abl.Sg.N; svā́dīyaḥ, svā́dīyaṁs-.Nom/acc.Sg.N; rudrā́ya, rudrá-.Dat.Sg.M; várdhanam, várdhana-.Nom/acc.Sg.M/n; rā́sva, √rā.2.Sg.Aor.Imp.Med; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; amṛta, amṛ́ta-.Voc.Sg.M/n; martabhójanam, martabhójana-.Nom/acc.Sg.N; tmáne, tmán-.Dat.Sg.M; tokā́ya, toká-.Dat.Sg.N; tánayāya, tánaya-.Dat.Sg.M/n; mṛḷa, √mṛḍ.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
इदं स्तुतिलक्षणं वचः मरुताम् एकोनपञ्चाशसंख्याकानां देवविशेषाणां पित्रे जनकाय रुद्राय ईश्वराय उच्यते उच्चार्यते। कीदृशम्। स्वादोः स्वादीयः रसवतो मधुघृतादेरपि स्वादुतरम्। अतिशयेन हर्षजनकमित्यर्थः। वर्धनं स्तुत्यस्य प्रवर्धकम्। स्तोत्रेण हि देवता हृष्टा सती प्रवर्धते। रुद्रस्य च मरुतां पितृत्वम् एवम् आख्यायते। पुरा कदाचिदिन्द्रः असुराञ्जिगाय। तदानीं दितिः असुरमाता इन्द्रहननसमर्थं पुत्रं कामयमाना तपसा भर्तुः सकाशाद्गर्भं लेभे। इमं वृत्तान्तमवगच्छन्निन्द्रो वज्रहस्तः सन् सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं गर्भं सप्तधा बिभेद। पुनरप्येकैकं सप्तखण्डमकरोत्। ते सर्वे गर्भैकदेशा योनेर्निर्गत्य अरुदन्। एतस्मिन्नवसरे लीलार्थं गच्छन्तौ पार्वतीपरमेश्वरौ इमान् ददृशतुः। महेशं प्रति पार्वती एवमवोचत्। इमे मांसखण्डा यथा प्रत्येकं पुत्राः संपद्यन्तामेवं त्वया कार्यं मयि चेत्प्रीतिरस्तीति। स च महेश्वर: तान् समानरूपान् समानवयसः समानालंकारान् पुत्रान् कृत्वा गौर्यै प्रददौ तवेमे पुत्राः सन्तु इति। अतः सर्वेषु मारुतेषु सूक्तेषु मरुतो रुद्रपुत्रा इति स्तूयन्ते। रौद्रेषु च मरुतां पिता रुद्र इति। अपि च हे अमृत मरणरहित रुद्र मर्तभोजनं मर्तानां मनुष्याणां भोगपर्याप्तमन्नं नः अस्मभ्यं रास्व प्रयच्छ। तथा त्मने आत्मने। द्वितीयार्थे चतुर्थी। मां तोकाय तोकं पुत्रं तनयाय तनयं तत्पुत्रं च मृळ सुखय॥ पित्रे। उदात्तयणः इति विभक्तेरुदात्तत्वम्। रास्व। रा दाने। व्यत्ययेनात्मनेपदम्। त्मने। मन्त्रेष्वाड्यादेरात्मनः इत्यत्र आङोऽन्यत्रापि छन्दसि दृश्यते (का.६.४.१४१.१) इति वचनादात्मनः आकारलोपः॥
mā́ no mahā́ntam utá mā́ no arbhakám, mā́ na úkṣantam utá mā́ na ukṣitám
mā́ no vadhīḥ pitáram mótá mātáram, mā́ naḥ priyā́s tanvò rudra rīriṣaḥ

O Rudra (Dispenser of Justice) please do not unjustly injure or harm those amongst us who are old or young, who are capable of begetting or who are begotten, nor a father, nor a mother, nor afflict our dear ones, but punish the unjust and the wicked.
(Griffith:) O Rudra, harm not either great or small of us, harm not the growing boy, harm not the full-grown man.
Slay not a sire among us, slay no mother here, and to our own dear bodies, Rudra, do not harm.


mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; mahā́ntam, mahā́nt-.Acc.Sg.M; utá, utá; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; arbhakám, arbhaká-.Nom/acc.Sg.M/n; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; úkṣantam, √vakṣ.Acc.Sg.M.Prs.Act; utá, utá; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; ukṣitám, √vakṣ.Nom/acc.Sg.M/n; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; vadhīḥ, √vadh.2.Sg.Aor.Inj.Act; pitáram, pitár-.Acc.Sg.M; mā́, mā́; utá, utá; mātáram, mātár-.Acc.Sg.F; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; priyā́ḥ, priyá-.Acc.Pl.F; tanvàḥ, tanū́-.Acc.Pl.F; rudra, rudrá-.Voc.Sg.M; rīriṣaḥ, √riṣ.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे रुद्र नः अस्माकं मध्ये महान्तं वृद्धं मा वधीः मा हिंसीः। उत अपि च नः अस्माकम् अर्भकं बालं मा हिंसीः। तथा नः अस्माकं मध्ये उक्षन्तं सेक्तारं मध्यवयस्कं युवानं मा वधीः। उत अपि च नः अस्माकम् उक्षितं गर्भरूपेण स्त्रीषु निषिक्तमपत्यं मा वधीः। तथा नः अस्माकं पितरं जनकं मा वधीः। उत अपि च मातरं जननीं मा वधीः। तथा नः अस्माकं प्रियाः स्नेहविषयाः तन्वः शरीराणि तनूषु भवाः प्रजा वा हे रुद्र मा रिरिषः मा हिंसीः॥ वधीः। हन्तेर्माङि – लुङि च इति वधादेशः। स चादन्तः। सिच इट्। अतो लोपस्य स्थानिवद्भावात् वृद्ध्यभावः। रिरिषः। रिष हिंसायाम्। ण्यन्तात् लुङि चङि णिलोपोपधाह्रस्वत्वादीनि। छान्दसः पदकालीनोऽभ्यासह्रस्वः॥
mā́ nas toké tánaye mā́ na āyaú, mā́ no góṣu mā́ no áśveṣu rīriṣaḥ
vīrā́n mā́ no rudra bhāmitó vadhīr, havíṣmantaḥ sádam ít tvā havāmahe

O Rudra (Chastiser of the wicked and unjust, President of the Assembly) May you not cause any suffering to our infants and grown up sons, grand sons and others. May you not cause harm to our horses and other animals. May you not wrathfully deprive us of our valorous men. Doing good deeds that are benevolent, we constantly invoke you who are possessed of knowledge and wisdom.
(Griffith:) Harm us not, Rudra, in our seed and progeny, harm us not in the living, nor in cows or steeds,
Slay not our heroes in the fury of your wrath. Bringing oblations evermore we call to you.


mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; toké, toká-.Loc.Sg.N; tánaye, tánaya-.Loc.Sg.N; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; āyaú, āyú-.Loc.Sg.M; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; góṣu, gáv- ~ gó-.Loc.Pl.M; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; áśveṣu, áśva-.Loc.Pl.M; rīriṣaḥ, √riṣ.2.Sg.Aor.Inj.Act; vīrā́n, vīrá-.Acc.Pl.M; mā́, mā́; naḥ, ahám.Acc/dat/gen.Pl; rudra, rudrá-.Voc.Sg.M; bhāmitáḥ, bhāmitá-.Nom.Sg.M; vadhīḥ, √vadh.2.Sg.Aor.Inj.Act; havíṣmantaḥ, havíṣmant-.Nom.Pl.M; sádam, sádam; ít, ít; tvā, tvám.Acc.Sg; havāmahe, √hū.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
हे रुद्र नः अस्माकं तोकादिविषये मा रिरिषः मा हिंसीः। तोकशब्दः पुत्रवाची। तनयस्तत्पुत्रः। आयुः इति अन्तोदात्त: मनुष्यनाम। पुत्रपौत्रव्यतिरिक्तो योऽस्मदीयः मनुष्यस्तस्मिन् गोषु पश्वादिषु अश्वेषु च मा रिरिषः हिंसां मा कृथाः। तथा हे रुद्र वीरान् विक्रान्तान् शौर्योपेतान् अस्मदीयान् भामितः क्रुद्धः सन् मा वधीः मा हिंसीः। वयं च हविष्मन्तः हविभिर्युक्ताः सन्तः सदमित् सर्वदैव त्वां हवामहे आह्वयामहे॥ आयौ। इण् गतौ। छन्दसीणः इति उण्प्रत्ययः। भामितः। भाम क्रोधे। क्तोऽधिकरणे च० इति कर्तरि क्तः। हवामहे। ह्वेञो लटि बहुलं छन्दसि इति संप्रसारणम्॥
úpa te stómān paśupā́ ivā́karaṁ, rā́svā pitar marutāṁ sumnám asmé
bhadrā́ hí te sumatír mṛḷayáttamā-, -áthā vayám áva ít te vṛṇīmahe

O Protector of the priests or performers of the Yajnas in every season I restore to the admirable jewels and other articles (got from you) as a shepherd (returns his sheep to their owner). Bestow happiness upon me, your auspicious benignity is the cause of constant delight and good intellect, therefore, we especially solicit your protection.
(Griffith:) Even as a herdsman I have brought you hymns of praise: O Father of the Maruts, give us happiness,
Blessed is your most favouring benevolence, so, verily, do we desire your saving help.


úpa, úpa; te, tvám.Dat/gen.Sg; stómān, stóma-.Acc.Pl.M; paśupā́ḥ, paśupā́-.Nom.Sg.M; iva, iva; ā́, ā́; akaram, √kṛ.1.Sg.Aor.Ind.Act; rā́sva, √rā.2.Sg.Aor.Imp.Med; pitar, pitár-.Voc.Sg.M; marutām, marút-.Gen.Pl.M; sumnám, sumná-.Nom/acc.Sg.N; asmé, ahám.Dat/loc.Pl; bhadrā́, bhadrá-.Nom.Sg.F; , hí; te, tvám.Dat/gen.Sg; sumatíḥ, sumatí-.Nom.Sg.F; mṛḷayáttamā, mṛḷayáttama-.Nom.Sg.F; átha, átha; vayám, ahám.Nom.Pl; ávaḥ, ávas-.Nom/acc.Sg.N; ít, ít; te, tvám.Dat/gen.Sg; vṛṇīmahe, √vṛ- ~ vṝ.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
देवसुवां हविःषु रुद्रस्य पशुपतेर्यागे – उप ते स्तोमान् इत्यादिके याज्यानुवाक्ये। सूत्रितं च – उप ते स्तोमान्पशुपा इवाकरमिति द्वे (आश्व.श्रौ.४.११) इति॥
हे रुद्र स्तोमान् स्तुतिरूपान्मन्त्रान् ते तुभ्यम् उप आ अकरम्। उपाकरोमि समर्पयामि। तत्र दृष्टान्तः। पशुपाइव। यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान् पशून् सायंकाले स्वामिभ्यः प्रत्यर्पयति एवं त्वत्सकाशाल्लब्धान् स्तुतिरूपान्मन्त्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः। हे मरुतां पितः मरुत्संज्ञानां देवानाम् उत्पादक रुद्र नोऽस्मभ्यं सुम्नं सुखं रास्व देहि। अपि च ते त्वदीया सुमतिः कल्याणी बुद्धिः मृळयत्तमा अतिशयेन सुखयितृतमा। अत एव भद्रा भजनीया हि। यस्मादेवं तस्मात् अथ अनन्तरं वयं ते त्वदीयम् अवः रक्षणं वृणीमहे संभजामहे॥ अकरम्। छन्दसि लुङ्लङ्लिटः इति वर्तमाने लुङ्। कृमृदृरुहिभ्य:० इति च्लेरङादेशः। ऋदृशोऽङि गुणः। पितर्मरुताम्। परमपि च्छन्दसि इति परस्याः षष्ठ्याः पूर्वामन्त्रितानुप्रवेशे सति आमन्त्रितस्य च इति पदद्वयमप्यनुदात्तम्। अस्मे। सुपां सुलुक्° ? इति चतुर्थीबहुवचनस्य शेआदेशः। मृळयत्तमा। मृड सुखने। अस्मात् ण्यन्तात् लटः शतृ। तस्य छन्दस्युभयथा इति आर्धधातुकत्वात् लसार्वधातुकानुदात्तत्वाभावे प्रत्ययस्वरः शिष्यते॥
āré te goghnám utá pūruṣaghnáṁ, kṣáyadvīra sumnám asmé te astu
mṛḷā́ ca no ádhi ca brūhi deva-, -ádhā ca naḥ śárma yacha dvibárhāḥ

O cause of inhabitation of heroes, let a man-killing and cow-killing person be kept away from us. By so doing, let the felicity be ours. Make us happy and may I make you happy. Speak O brilliant hero to me and let me speak to you. You who are augmenter of dealing in this and the next world, grant us home and happiness, O Self-refulgent God.
(Griffith:) Far be your dart that kills men or cattle: your bliss be with us, O you Lord of Heroes.
Be gracious unto us, O Deity, and bless us, and then grant us doubly-strong protection.


āré, āré; te, tvám.Dat/gen.Sg; goghnám, goghná-.Nom/acc.Sg.N; utá, utá; pūruṣaghnám, pūruṣaghná-.Nom/acc.Sg.N; kṣáyadvīra, kṣayádvīra-.Voc.Sg.M; sumnám, sumná-.Nom/acc.Sg.N; asmé, ahám.Dat/loc.Pl; te, tvám.Dat/gen.Sg; astu, √as.3.Sg.Prs.Imp.Act; mṛḷá, √mṛḍ.2.Sg.Prs.Imp.Act; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; ádhi, ádhi; ca, ca; brūhi, √brū.2.Sg.Prs.Imp.Act; deva, devá-.Voc.Sg.M; ádha, ádha; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; śárma, śárman-.Acc.Sg.N; yacha, √yam.2.Sg.Prs.Imp.Act; dvibárhāḥ, dvibárhas-.Nom.Sg.M.

(सायणभाष्यम्)
हे क्षयद्वीर क्षपितसर्वशत्रुजन रुद्र ते त्वदीयं गोघ्नं यद्गोहननं यद्वा गोहननसाधनमायुधम् उत अपि च पुरुषघ्नं पुरुषहननं तत्साधनमायुधं वा तदुभयम् आरे दूरे अस्मत्तो विप्रकृष्टदेशे भवतु। अस्मे अस्मासु ते त्वदीयं सुम्नं सुखम् अस्तु भवतु। अपि च नः अस्माकं मृळ सुखसिद्ध्यर्थं प्रसन्नो भव। हे देव द्योतमान रुद्र नः अस्मान् अधि ब्रूहि च। अधिवचनं पक्षपातेन वचनं ब्राह्मणायाधि ब्रूयात् (तै.सं.२.५.११.९) इति यथा। अध च अथ अनन्तरं च द्विबर्हाः द्वयोः स्थानयोः पृथिव्यामन्तरिक्षे च परिवृढः। यद्वा। द्वयोर्दक्षिणोत्तरमार्गयोः ज्ञानकर्मणोर्वा परिवृढ़: स्वामी। स त्वं नः अस्मभ्यं शर्म सुखं यच्छ देहि॥ गोघ्नम्। हन हिंसागत्योः। अस्मात् घञर्थे कविधानम् इति भावे करणे वा कप्रत्ययः। गमहन° इत्युपधालोपः। हो हन्तेः। इति कुत्वम्। द्विबर्हाः। बृह बृहि वृद्धौ। द्वयोः स्थानयोः बर्हते प्रवर्धते इति द्विबर्हाः। असुन्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
ávocāma námo asmā avasyávaḥ, śṛṇótu no hávaṁ rudró marútvān
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

Desirous of protection, we say Namaste (we bow before you), to the learned and mighty Rudra (President of the Assembly). May he listen to our invocation. May Prana, a noble person, earth, ocean and heaven make us grow. You also make us respectable everywhere.
(Griffith:) We, seeking help, have spoken and adored him: may Rudra, girt by Maruts, hear our calling.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.


ávocāma, √vac.1.Pl.Aor.Ind.Act; námaḥ, námas-.Nom/acc.Sg.N; asmai, ayám.Dat.Sg.M/n; avasyávaḥ, avasyú-.Nom.Pl.M; śṛṇótu, √śru.3.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; hávam, háva-.Acc.Sg.M; rudráḥ, rudrá-.Nom.Sg.M; marútvān, marútvant-.Nom.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
अवस्यवः अवः अन्नं रक्षणं वा इच्छन्तो वयम् अवोचाम एतत्सूक्तरूपं स्तोत्रमवादिष्म। अस्मै रुद्राय नमः नमस्कारोऽस्तु। मरुत्वान् मरुद्भिः स्वकीयैः पुत्रैर्युक्तः रुद्रः च नः अस्माकं हवम् आह्वानं शृणोतु स्वीकरोतु। यदस्माभिरुक्तं नः अस्मदीयं तत् सर्वं मित्रादयः षड्देवताः ममहन्तां पूजयन्तु। उतशब्दोऽप्यर्थे॥ अवोचाम। ब्रूञ् व्यक्तायां वाचि। लुङि – ब्रुवो वचिः। अस्यतिवक्ति इत्यादिना च्लेरङादेशः। वच उम् इति उमागमः। अवस्यवः। अव रक्षणे। भावे असुन्। सुप आत्मनः क्यच्। क्याच्छन्दसि इति उप्रत्ययः। हवम्। भावेऽनुपसर्गस्य इति अप् संप्रसारणं च। मरुत्वान्। झयः इति मतुपो वत्वम्। तसौ मत्वर्थे इति भत्वेन पदत्वाभावाज्जश्त्वाभावः॥

(<== Prev Sūkta Next ==>)
 
citráṁ devā́nām úd agād ánīkaṁ, cákṣur mitrásya váruṇasyāgnéḥ
ā́prā dyā́vāpṛthivī́ antárikṣaṁ, sū́rya ātmā́ jágatas tasthúṣaś ca

O men, you should adore only that God who is wonderful, who cannot be attained by eyes and other senses, who is the Illuminator of the sun, the moon, the fire or electricity etc. He has filled up the heaven, the earth and the firmament. He is the Creator and the Spirit of all the movable objects. He the Divine Sun is always before us.
(MacDonell:) The deities’ refulgent countenance has risen, The eye of Mitra, Varuṇa and Agni. He has pervaded air, and earth, and heaven: The soul of all that moves and stands is Sūrya.

citrám, citrá-.Nom/acc.Sg.N; devā́nām, devá-.Gen.Pl.M; út, út; agāt, √gā.3.Sg.Aor.Ind.Act; ánīkam, ánīka-.Nom/acc.Sg.N; cákṣuḥ, cákṣus-.Nom/acc.Sg.N; mitrásya, mitrá-.Gen.Sg.M; váruṇasya, váruṇa-.Gen.Sg.M; agnéḥ, agní-.Gen.Sg.M; ā́, ā́; aprāḥ, √prā.3.Sg.Aor.Ind.Act; dyā́vāpṛthivī́, dyā́vāpṛthivī́-.Nom/acc.Du.F; antárikṣam, antárikṣa-.Nom/acc.Sg.N; sū́ryaḥ, sū́rya-.Nom.Sg.M; ātmā́, ātmán-.Nom.Sg.M; jágataḥ, jágat-.Gen.Sg.N; tasthúṣaḥ, √sthā.Acc/abl/gen.Sg/pl.M/n.Prf.Act; ca, ca.

(सायणभाष्यम्)
चित्रम् इति षडृचं दशमं सूक्तं कुत्सस्यार्षं त्रैष्टुभं सूर्यदेवताकम्। तथा चानुक्रान्तं – चित्रं षट् सौर्यम् इति। आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्याणि सूक्तानि शंसनीयानि। तत्रेदं सूक्तं शंसनीयम्। सूत्रितं च – चित्रं देवानां नमो मित्रस्य (आश्व.श्रौ.६.५) इति॥ आदितस्तिस्र ऋचः सौर्यस्य पशोः वपापुरोडाशहविषां क्रमेणानुवाक्याः। ततो द्वे वपापुरोडाशयोः याज्ये। तथा च सूत्रितं – चित्रं देवानामुदगादनीकमिति पञ्च शं नो भव चक्षसा शं नो अह्ना (आश्व.श्रौ.३.८) इति। अतिमूर्तिनाम्नि एकाहे शुनासीर्ये पर्वणि च सूर्यस्य हविषः चित्रं देवानाम् इत्येषा याज्या। सूत्रितं च – तरणिर्विश्वदर्शतः चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः (आश्व.श्रौ.९.८) इति॥
देवानाम्। दीव्यन्तीति देवा रश्मयः तेषाम्। देवजनानामेव वा। अनीकं समूह रूपं चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम्। मित्रस्य वरुणस्य अग्नेः च। उपलक्षणमेतत्। तदुपलक्षितानां जगतां चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा। उदयं प्राप्य च द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च अप्राः। स्वकीयेन तेजसा आ समन्तात् अपूरयत्। ईदृग्भूतमण्डलान्तर्वर्ती सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा जगतः जङ्गमस्य तस्थुषः स्थावरस्य च आत्मा स्वरूपभूतः। स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम्। कारणाच्च कार्यं नातिरिच्यते। तथा च पारमर्षं सूत्र – तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र.सू.२.१.१४) इति। यद्वा। स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा। उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते। तथा च श्रूयते – योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति (तै.आ.१.१४.१) इति॥ आप्राः। प्रा पूरणे। लडिः पुरुषव्यत्ययः। अदादित्वात् शपो लुक्। जगतः। गमेर्द्वे च (पा.सू.३.२.१७८.३) इति क्विप् द्विर्वचनम्। गमः क्वौ इति अनुनासिकलोपः। तस्थुषः। तिष्ठतेर्लिटः क्वसुः। द्विर्वचने० शर्पूर्वाः खयः। षष्ठ्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। अतो लोप इटि च। इति आकारलोपः। शासिवसि° इति षत्वम्॥
sū́ryo devī́m uṣásaṁ rócamānām, máryo ná yóṣām abhy èti paścā́t
yátrā náro devayánto yugā́ni, vitanvaté práti bhadrā́ya bhadrám

O men, know that God to be the Creator of the whole world, in whose creation this sun follows the divine and brilliant Usha (dawn) as a man follows a young and elegant woman, in whose (of the sun) presence, leading knowers of the Mathematics and astronomy teaching the same to others and desirous of being enlightened, calculate the years or four ages named Krita, Treta, Dvapara and Kali for the sake of doing good to others.
(MacDonell:) The Sun pursues the Dawn, the gleaming goddess. As a young man a maiden, to the region Where god-devoted men lay on the harness Of brilliant offerings for the brilliant godhead.

sū́ryaḥ, sū́rya-.Nom.Sg.M; devī́m, devī́-.Acc.Sg.F; uṣásam, uṣás-.Acc.Sg.F; rócamānām, √ruc.Acc.Sg.F.Prs.Med; máryaḥ, márya-.Nom.Sg.M; , ná; yóṣām, yóṣā-.Acc.Sg.F; abhí, abhí; eti, √i.3.Sg.Prs.Ind.Act; paścā́t, paścā́t; yátra, yátra; náraḥ, nár-.Nom.Pl.M; devayántaḥ, √devay.Nom.Pl.M.Prs.Act; yugā́ni, yugá-.Nom/acc.Pl.N; vitanvaté, √tan.3.Pl.Prs.Ind.Med; práti, práti; bhadrā́ya, bhadrá-.Dat.Sg; bhadrám, bhadrá-.Nom/acc.Sg.

(सायणभाष्यम्)
सूर्यः देवीं दानादिगुणयुक्तां रोचमानां दीप्यमानाम् उषसं पश्चात् अभ्येति उषसः प्रादुर्भावानन्तरं तामभिलक्ष्य गच्छति। तत्र दृष्टान्तः। मर्यो न योषाम्। यथा कश्चिन्मनुष्यः शोभनावयवां गच्छन्तीं युवतिं स्त्रियं सततमनुगच्छति तद्वत्। यत्र यस्यामुषसि जातायां देवयन्तः देवं द्योतमानं सूर्यं यष्टुमिच्छन्तः नरः यज्ञस्य नेतारो यजमानाः युगानि। युगशब्दः कालवाची। तेन च तत्र कर्तव्यानि कर्माणि लक्ष्यन्ते यथा दर्शपूर्णमासौ इति। अग्निहोत्रादीनि कर्माणि वितन्वते विस्तारयन्ति। यद्वा। देवयन्तो देवयागार्थं धनमात्मन इच्छन्तो यजमानपुरुषा युगानि हलावयवभूतानि कर्षणाय वितन्वते प्रसारयन्ति। तामुषसमनुगच्छतीत्यर्थः। एवंविधं भद्रं कल्याणं सूर्यं प्रति भद्राय कल्याणरूपाय कर्मफलाय स्तुमः इति शेषः। यद्वा। देवयन्तः देवकामा यजमाना युगानि युग्मानि भूत्वा पत्नीभिः सहिताः सन्तो भद्रं कल्याणम् अग्निहोत्रादिकं कर्म भद्राय तत्फलार्थं प्रति प्रत्येकं यस्यामुषसि प्रवृत्तायां वितन्वते विस्तारयन्ति॥ मर्यः। मृङ् प्राणत्यागे। छन्दसि निष्टर्क्य इत्यादौ यत्प्रत्ययान्तो निपात्यते। यतोऽनावः इत्याद्युदात्तत्वम्। युगानि। युजेः कर्मणि घञ्। युगशब्दः कालविशेषे रथाद्युपकरणे च (का.६.१.१६०) इति उञ्छादिषु पाठात् गुणाभावः अन्तोदात्तत्वं च। वितन्वते। तनु विस्तारे। तनादिकृञ्भ्य उः। सहेति योगविभागात तिङोपसर्गस्य समासे सति समासस्य इत्यन्तोदात्तत्वम्॥
bhadrā́ áśvā harítaḥ sū́ryasya, citrā́ étagvā anumā́dyāsaḥ
namasyánto divá ā́ pṛṣṭhám asthuḥ, pári dyā́vāpṛthivī́ yanti sadyáḥ

Auspicious (benevolent) and admirable learned humble persons should know and utilize properly the swift and wonderful rays of the sun which go to (penetrate into) various objects and quickly circumambulate earth and heaven.
(MacDonell:) The brilliant steeds, bay coursers of the sun-god. Refulgent, dappled, meet for joyful praises, Wafting our worship, heaven’s ridge have mounted, And in one day round earth and sky they travel.

bhadrā́ḥ, bhadrá-.Nom.Pl.F; áśvāḥ, áśva-.Nom.Pl.M; harítaḥ, harít-.Nom.Pl.M; sū́ryasya, sū́rya-.Gen.Sg.M; citrā́ḥ, citrá-.Nom.Pl.M; étagvāḥ, étagva-.Nom.Pl.M; anumā́dyāsaḥ, anumā́dya-.Nom.Pl.M; namasyántaḥ, √namasy.Nom.Pl.M.Prs.Act; diváḥ, dyú- ~ div-.Gen.Sg.M; ā́, ā́; pṛṣṭhám, pṛṣṭhá-.Nom/acc.Sg.N; asthuḥ, √sthā.3.Pl.Aor.Ind.Act; pári, pári; dyā́vāpṛthivī́, dyā́vāpṛthivī́-.Nom/acc.Du.F; yanti, √i.3.Pl.Prs.Ind.Act; sadyás, sadyás.

(सायणभाष्यम्)
भद्राः कल्याणाः। अश्वाः एतग्वाः इत्येतदुभयम् अश्वनाम। तत्रैकं क्रियापरं योजनीयम्। अश्वाः तुरगा व्यापनशीला वा हरितः हर्तारः चित्राः विचित्रावयवाः अनुमाद्यासः अनुक्रमेण सर्वे स्तुत्या मादनीया एवंभूताः सूर्यस्य एतग्वाः अश्वाः। यद्वा। एतं गन्तव्यं मार्गं गन्तारोऽश्वाः। एतं शबलवर्णं वा प्राप्नुवन्तोऽश्वाः। नमस्यन्तः अस्माभिः नमस्यमानाः सन्तः दिवः अन्तरिक्षस्य पृष्ठम् उपरिप्रदेशं पूर्वभागलक्षणम् आ अस्थुः आतिष्ठन्ति प्राप्नुवन्ति। यद्वा। हरितो रसहरणशीला: रश्मयः भद्रादिलक्षणविशिष्टाः दिवः पृष्ठं नभःस्थलमातिष्ठन्ति। आस्थाय च द्यावापृथिवी द्यावापृथिव्यौ सद्यः तदानीमेव एकेनाह्ना परि यन्ति परितो गच्छन्ति व्याप्नुवन्तीत्यर्थः॥ अश्वाः। अशू व्याप्तौ। अशिप्रुषि° इत्यादिना क्वन्। एतग्वाः। इण् गतौ। असिहसि। इत्यादिना कर्मणि तन्प्रत्ययः। गमेरौणादिको भावे ड्वप्रत्ययः। एतमेतव्यं प्रति ग्वो गमनं येषां ते तथोक्ताः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अनुमाद्यासः। मदि स्तुतौ। अस्मात् ण्यन्तात् अचो यत्। यतोऽनावः इत्याद्युदात्तत्वम्। नमस्यन्तः। नमोवरिवः० इति पूजार्थे क्यच्। व्यत्ययेन कर्मणि कर्तृप्रत्ययः। अस्थुः। तिष्ठतेश्छन्दसो वर्तमाने लुङ्। गातिस्था° इति सिचो लुक्। आतः। इति झेः जुस्॥
tát sū́ryasya devatváṁ tán mahitvám, madhyā́ kártor vítataṁ sáṁ jabhāra
yadéd áyukta harítaḥ sadhásthād, ā́d rā́trī vā́sas tanute simásmai

O men! God who is within the sun withdraws the divinity, majesty and work of the solar world, at the time of dissolution. When (God) creates the universe, He having generated establishes the sun in his axis. He pervades the directions with his rays from the same place and clothes the whole world (gives light and shelter). It is by God’s ordained law that the night extends the veiling darkness over all after the sunset. You must adore only that one God and know Him to be the Creator of the world.
(MacDonell:) This is the Sun’s divinity, his greatness: In midst of action he withdraws the daylight. When from their stand he has withdrawn his coursers, Then straightway night for him spreads out her garment.

tát, sá- ~ tá-.Nom/acc.Sg.N; sū́ryasya, sū́rya-.Gen.Sg.M; devatvám, devatvá-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; mahitvám, mahitvá-.Nom/acc.Sg.N; madhyā́, madhyā́; kártoḥ, √kṛ.Abl/gen.Sg; vítatam, √tan.Nom/acc.Sg.M/n; sám, sám; jabhāra, √bhṛ.3.Sg.Prf.Ind.Act; yadā́, yadā́; ít, ít; áyukta, √yuj.3.Sg.Aor.Ind.Med; harítaḥ, harít-.Acc.Pl.F; sadhásthāt, sadhástha-.Abl.Sg.N; ā́t, ā́t; rā́trī, rā́trī-.Nom.Sg.F; vā́saḥ, vā́sas-.Nom/acc.Sg.N; tanute, √tan.3.Sg.Prs.Ind.Med; simásmai, simá-.Dat.Sg.M/n.

(सायणभाष्यम्)
सूर्यस्य सर्वप्रेरकस्य आदित्यस्य तत् देवत्वम् ईश्वरत्वम्। स्वातन्त्र्यमिति यावत्। महित्वं महत्त्वं माहात्म्यं च तत् एव। तच्छब्दश्रुतेः यच्छब्दाध्याहारः। यत् कर्तोः। कर्मनामैतत्। प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य कर्मणः मध्या मध्ये अपरिसमाप्ते एव तस्मिन् कर्मणि विततं विस्तीर्णं स्वकीयं रश्मिजालम् अस्तं गच्छन् सूर्यः सं जभार अस्माल्लोकात् स्वात्मन्युपसंहरति। कर्मकरश्च प्रवृत्तमपरिसमाप्तमेव विसृजति अस्तं यन्तं सूर्यं दृष्ट्वा। ईदृशं स्वातन्त्र्यं महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति। न कस्यापि। सूर्य एवेदृशं स्वातन्त्र्यं महिमानं चावगाहते। अपि च इत् इत्यवधारणे। यदेत् यस्मिन्नेव काले हरितः रसहरणशीलान् स्वरश्मीन् हरिद्वर्णानश्वान् वा सधस्थात् सहस्थानात् अस्मात् पार्थिवाल्लोकादादाय अयुक्त अन्यत्र संयुक्तान् करोति। यद्वा। युजिः केवलोऽपि विपूर्वः द्रष्टव्यः। यदैवासौ स्वरश्मीनश्वान् वा सधस्थात् सह तिष्ठन्त्यस्मिन्निति सधस्थो रथः। तस्मात् अयुक्त अमुञ्चत्। आत् अनन्तरमेव रात्री निशा वासः आच्छादयितृतमः सिमस्मै। सिमशब्दः सर्वशब्दपर्यायः। सप्तम्यर्थे चतुर्थी। सर्वस्मिन् लोके तनुते विस्तारयति। यद्वा। वासो वासरम् अहः। तत् सर्वस्मात् अस्माल्लोकादपनीय रात्री तमस्तनुते। अत्र निरुक्तं – तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते यदासौ अयुक्त हरणानादित्यरश्मीन हरितोऽश्वानिति वाथ रात्री वासस्तनुते सिमस्मै वासरमहरवयुवती सर्वस्मात् (निरु.४.११) इति। महित्वम्। मह पूजायाम्। औणादिक इन्प्रत्ययः। तस्य भावस्त्वतलौ (पा.सू.५.१.११९)। मध्या। मध्यशब्दात् सप्तम्येकवचनस्य सुपां सुलुक्। इति डादेशः। कर्तोः। करोतेरौणादिकः तुन्प्रत्ययः। विततम्। विपूर्वात्तनोतेः कर्मणि निष्ठा। उदित्त्वेन क्त्वाप्रत्यये इटो विकल्पनात् यस्य विभाषा इति इट्प्रतिषेधः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। जभार। हृग्रहोर्भः० इति भत्वम्। अयुक्त। युजेर्लुङि झलो झलि इति सिचो लोपः। सधस्थात्। घञर्थे कविधानम् इति अधिकरणे कप्रत्ययः। सध मादस्थयोश्छन्दसि इति सधादेशः। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। रात्री। रात्रेश्चाजसौ इति ङीप्॥
tán mitrásya váruṇasyābhicákṣe, sū́ryo rūpáṁ kṛṇute dyór upásthe
anantám anyád rúśad asya pā́jaḥ, kṛṣṇám anyád dharítaḥ sám bharanti

O men! You should serve or worship only that One God by whose Power, the sun displays his various form (of brightness) in the middle of the heavens, so that Prana, Udana and other vital breaths may enable all beings to see all objects. His rays extend, on one hand, his infinite and brilliant power, on the other, by their departure bring on the blackness of night.
(MacDonell:) This form the Sun takes in the lap of heaven, That Varuṇa and Mitra may regard him. One glow of his appears unending, splendid; His bay steeds roll the other up, the black one.

tát, sá- ~ tá-.Nom/acc.Sg.N; mitrásya, mitrá-.Gen.Sg.M; váruṇasya, váruṇa-.Gen.Sg.M; abhicákṣe, √cakṣ.Dat.Sg; sū́ryaḥ, sū́rya-.Nom.Sg.M; rūpám, rūpá-.Nom/acc.Sg.N; kṛṇute, √kṛ.3.Sg.Prs.Ind.Med; dyóḥ, dyú- ~ div-.Gen.Sg.M; upásthe, upástha-.Loc.Sg.M; anantám, anantá-.Nom/acc.Sg; anyát, anyá-.Nom/acc.Sg.N; rúśat, rúśant-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; pā́jaḥ, pā́jas-.Nom/acc.Sg.N; kṛṣṇám, kṛṣṇá-.Nom/acc.Sg.N; anyát, anyá-.Nom/acc.Sg.N; harítaḥ, harít-.Nom.Pl.F; sám, sám; bharanti, √bhṛ.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
सूर्यस्य सर्वप्रेरकस्य आदित्यस्य तत् देवत्वम् ईश्वरत्वम्। स्वातन्त्र्यमिति यावत्। महित्वं महत्त्वं माहात्म्यं च तत् एव। तच्छब्दश्रुतेः यच्छब्दाध्याहारः। यत् कर्तोः। कर्मनामैतत्। प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य कर्मणः मध्या मध्ये अपरिसमाप्ते एव तस्मिन् कर्मणि विततं विस्तीर्णं स्वकीयं रश्मिजालम् अस्तं गच्छन् सूर्यः सं जभार अस्माल्लोकात् स्वात्मन्युपसंहरति। कर्मकरश्च प्रवृत्तमपरिसमाप्तमेव विसृजति अस्तं यन्तं सूर्यं दृष्ट्वा। ईदृशं स्वातन्त्र्यं महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति। न कस्यापि। सूर्य एवेदृशं स्वातन्त्र्यं महिमानं चावगाहते। अपि च इत् इत्यवधारणे। यदेत् यस्मिन्नेव काले हरितः रसहरणशीलान् स्वरश्मीन् हरिद्वर्णानश्वान् वा सधस्थात् सहस्थानात् अस्मात् पार्थिवाल्लोकादादाय अयुक्त अन्यत्र संयुक्तान् करोति। यद्वा। युजिः केवलोऽपि विपूर्वः द्रष्टव्यः। यदैवासौ स्वरश्मीनश्वान् वा सधस्थात् सह तिष्ठन्त्यस्मिन्निति सधस्थो रथः। तस्मात् अयुक्त अमुञ्चत्। आत् अनन्तरमेव रात्री निशा वासः आच्छादयितृतमः सिमस्मै। सिमशब्दः सर्वशब्दपर्यायः। सप्तम्यर्थे चतुर्थी। सर्वस्मिन् लोके तनुते विस्तारयति। यद्वा। वासो वासरम् अहः। तत् सर्वस्मात् अस्माल्लोकादपनीय रात्री तमस्तनुते। अत्र निरुक्तं – तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते यदासौ अयुक्त हरणानादित्यरश्मीन हरितोऽश्वानिति वाथ रात्री वासस्तनुते सिमस्मै वासरमहरवयुवती सर्वस्मात् (निरु.४.११) इति। महित्वम्। मह पूजायाम्। औणादिक इन्प्रत्ययः। तस्य भावस्त्वतलौ (पा.सू.५.१.११९)। मध्या। मध्यशब्दात् सप्तम्येकवचनस्य सुपां सुलुक्। इति डादेशः। कर्तोः। करोतेरौणादिकः तुन्प्रत्ययः। विततम्। विपूर्वात्तनोतेः कर्मणि निष्ठा। उदित्त्वेन क्त्वाप्रत्यये इटो विकल्पनात् यस्य विभाषा इति इट्प्रतिषेधः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। जभार। हृग्रहोर्भः० इति भत्वम्। अयुक्त। युजेर्लुङि झलो झलि इति सिचो लोपः। सधस्थात्। घञर्थे कविधानम् इति अधिकरणे कप्रत्ययः। सध मादस्थयोश्छन्दसि इति सधादेशः। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। रात्री। रात्रेश्चाजसौ इति ङीप्॥
adyā́ devā úditā sū́ryasya, nír áṁhasaḥ pipṛtā́ nír avadyā́t
tán no mitró váruṇo māmahantām, áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ

O truthful learned persons, being enlightened by the Communion with God – the Divine Sun – the Light of Lights, deliver us from all heinous crimes and sins. May that which Prana, Udana, (two kinds of vital breaths), firmament, Ocean, earth and heaven accomplish, make us happy and respectable everywhere. May You admire them.
(MacDonell:) To-day, O deities, do you at Sūrya’s rising Release us from distress and from dishonour: This boon may Varuṇa and Mitra grant us. And Aditi and Sindhu, Earth and Heaven.

adyá, adyá; devāḥ, devá-.Voc.Pl.M; úditā, úditi-.Loc.Sg.F; sū́ryasya, sū́rya-.Gen.Sg.M; nís, nís; áṁhasaḥ, áṁhas-.Abl/gen.Sg.N; pipṛtá, √pṛ.2.Pl.Prs.Imp.Act; nís, nís; avadyā́t, avadyá-.Abl.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; māmahantām, √maṁh.3.Pl.Prf.Imp.Med; áditiḥ, áditi-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.M/f; pṛthivī́, pṛthivī́-.Nom.Sg.F; utá, utá; dyaúḥ, dyú- ~ div-.Nom.Sg.M/f.

(सायणभाष्यम्)
हे देवाः द्योतमानाः सूर्यरश्मयः अद्य अस्मिन्काले सूर्यस्य आदित्यस्य उदिता उदितौ उदये सति इतस्ततः प्रसरन्तो यूयम् अस्मान् अंहसः पापात् निः पिपृत निष्कृष्य पालयत। यदिदमस्माभिरुक्तं नः अस्मदीयं तत् मित्रादयः षड्देवता: ममहन्तां पूजयन्तु अनुमन्यन्ताम्। रक्षन्त्विति यावत्। मित्रः प्रमीतेस्त्रायकः अहरभिमानी देवः। वरुणः अनिष्टानां निवारयिता रात्र्यभिमानी। अदितिः अखण्डनीया अदीना वा देवमाता। सिन्धुः स्यन्दनशीलोदकाभिमानिनी देवता। पृथिवी भूलोकस्याधिष्ठात्री द्यौः द्युलोकस्य। उतशब्दः समुच्चये॥ अद्य। निपातस्य च इति संहितायां दीर्घत्वम्। उदिता। उत्पूर्वात् एतेर्भावे क्तिन्। सुपां सुलुक्° इति डादेशः। तादौ च° इति गतेः प्रकृतिस्वरत्वम्। पिपृत। पॄ पालनपूरणयोः पृ इत्येके। लोटि जुहोत्यादित्वात् शपः श्लुः। द्विर्वचनोरदत्वहलादिशेषाः। अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। सार्वधातुकमपित् इति तशब्दस्य ङित्त्वे सति ऋचि तुनुघ° इत्यादिना संहितायां दीर्घः॥

(<== Prev Sūkta Next ==>)
 
nā́satyābhyām barhír iva prá vṛñje, stómām̐ iyarmy abhríyeva vā́taḥ
yā́v árbhagāya vimadā́ya jāyā́ṁ, senājúvā nyūhátū ráthena

O men, as by the vehicle in the form of an air-craft yoked or driven by absolutely truthful artisans of righteous nature, commanders of the Army carry various articles to distant places, as a mother arranges everything for a child who is source of great joy, so I who am industrious cut into pieces necessary articles for proper utilization as the water shatters the earth and hillocks etc. or as the wind scatters the clouds full of water.
(Griffith:) I trim like grass my song for the Nasatyas and send their lauds forth as the wind drives rain-clouds,
Who, in a chariot rapid as an arrow, brought to the youthful Vimada a consort.


nā́satyābhyām, nā́satya-.Dat.Du.M; barhíḥ, barhís-.Nom/acc.Sg.N; iva, iva; prá, prá; vṛñje, √vṛj.1.Sg.Prs.Ind.Act; stómān, stóma-.Acc.Pl.M; iyarmi, √ṛ.1.Sg.Prs.Ind.Act; abhríyā, abhríya-.Acc.Pl.N; iva, iva; vā́taḥ, vā́ta-.Nom.Sg.M; yaú, yá-.Nom/acc.Du.M; árbhagāya, árbhaga-.Dat.Sg.M; vimadā́ya, vimadá-.Dat.Sg.M; jāyā́m, jāyā́-.Acc.Sg.F; senājúvā, senājū́-.Ins.Sg.M; nyūhátuḥ, √vah.3.Du.Prf.Ind.Act; ráthena, rátha-.Ins.Sg.M.

(सायणभाष्यम्)
सप्तदशेऽनुवाके पञ्च सूक्तानि। तत्र नासत्याभ्याम् इति पञ्चविंशत्यृचं प्रथमं सूक्तम्। उशिक्संज्ञायामङ्गराजस्य महिष्या दास्यां दीर्घतमसोत्पादितः कक्षीवान् अस्य सूक्तस्य ऋषिः। त्रिष्टुप् छन्दः। अश्विनौ देवता। तथा चानुकान्तं – नासत्याभ्यां पञ्चाधिका कक्षीवान्दैर्घतमस उशिक्प्रसूत आश्विनं वै इति। तुह्यादिपरिभाषया इदमादीनि पञ्च सूक्तानि अश्विदेवत्यानि। प्रातरनुवाकस्य आश्विने क्रतो त्रैष्टभे छन्दसि इदमादीनि त्रीणि सूक्तानि। अथाश्विनः इति खण्डे सूत्रितं – ग्रावाणेव नासत्याभ्यामिति त्रीणि (आश्व.श्रौ.४.१५) इति। आश्विनशस्त्रे चैतानि शस्यानि प्रातरनुवाकन्यायेन (आश्व.श्रौ.६.५) इति अतिदिष्टत्वात्॥
बर्हिरिव यथा कश्चिद्यजमानो यागार्थ बर्हिः प्र वृञ्जे प्रकर्षेण अन्यूनानतिरिक्तं यागाय पर्याप्तं दर्भ वृङ्क्ते छिनत्ति संपादयतीति यावत्। एवमहं नासत्याभ्याम् अश्विभ्यां स्तोमान् स्तुतीः इयर्मि संपादयामि। एतदेव विशदीक्रियते। अभ्रियेव। यथा अभ्रियाणि अभ्रेषु मेघेष्ववस्थितान्युदकानि वातः वायुः वर्षणार्थं बहुशः प्रेरयति एवमहम् अश्विभ्यां स्तोत्राणि इयर्मि बहुशः प्रेरयामि। कीदृशावश्विनौ। अर्भगाय बालाय स्वयंवरलब्धभार्याय विमदाय एतत्संज्ञाय राजर्षये मध्येमार्गं स्वयंवरार्थमागतैः ताम् अलभमानैरन्यैर्नृपैः सह योद्धमशक्नुवतेऽपि तस्मै सेनाजुवा शत्रुसेनायाः प्रेरकेण शत्रुभिः दुष्प्रापेण रथेन यौ अश्विनौ जायां भार्यां परैरनुक्रान्तां न्यूहतुः शत्रून्निहत्य तदीयं गृहं प्रापयामासतुः। ताभ्यामित्यर्थः॥ नासत्याभ्याम्। सत्सु भवौ सत्यौ। न सत्यौ असत्यौ। न असत्यौ नासत्यौ। नभ्राण्नपात् इत्यादिना नञः प्रकृतिभावः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। वृञ्जे। वृजी वर्जने। आदादिकः। इदित्वात् नुम्। लोपस्त आत्मनेपदेषु इति तलोपः। इयर्मि। ऋ गतौ। जौहोत्यादिकः। अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। अभ्यासस्यासवर्णे इति इयङ्। अभ्रियेव। समुद्राभ्राद्धः इति भवार्थे घः। घस्य इयादेशः। शेश्छन्दसि बहुलम् इति शेर्लोपः। अर्भगाय। अर्तिगॄभ्यां भन् (उ.सू.३.४३२) इति अर्तेर्भन्। अर्भः एवार्भकः। संज्ञायां कन् (पा.सू.५.३.८७)। छन्दसो गकारः। अपर आह। अर्भमल्पं गायति शब्दयतीत्यर्भगः। कै गै शब्दे। गापोष्टक् (पा.सू ३.२.८)। आतो लोप इटि च इति आकारलोपः। तदेतत् पदकृतः शाकल्यस्य अभिमतम्। सेनाजुवा। जु इति सौत्रो धातुर्गत्यर्थः। अस्मादन्तर्भावितण्यर्थात् क्विब्वचिप्रच्छि। इत्यादिना क्विब्दीर्घौ। तन्वादित्वादुवङ् (पा.सू.६.४, ७७.१)। न्यूहतुः। वह प्रापणे लिटि अतुसि यजादित्वात् संप्रसारणम्। यद्वृत्तान्नित्यम् इति निघातप्रतिषेधः॥
vīḷupátmabhir āśuhémabhir vā, devā́nāṁ vā jūtíbhiḥ śā́śadānā
tád rā́sabho nāsatyā sahásram, ājā́ yamásya pradháne jigāya

O absolutely truthful and destroyers of the foes, O President of the Assembly and commander of the Army, as you accomplish your works with mighty and quick-going articles or with the activities of the battle whenever necessary, done by learned persons, doing like that or following into your foot-steps, a man possessing the knowledge about the earth, water and fire etc. can conquer in battle thousands of enemies.
(Griffith:) Borne on by rapid steeds of mighty pinion, or proudly trusting in the Deities’ incitements.
That stallion ass of yours won, O Nasatyas, that thousand in the race, in Yama’s contest.


vīḷupátmabhiḥ, vīḷupátman-.Ins.Pl.M; āśuhémabhiḥ, āśuhéman-.Ins.Pl.M; , vā; devā́nām, devá-.Gen.Pl.M; , vā; jūtíbhiḥ, jūtí-.Ins.Pl.F; śā́śadānā, √śad.Nom.Du.M.Prf.Med; tát, sá- ~ tá-.Nom/acc.Sg.N; rā́sabhaḥ, rā́sabha-.Nom.Sg.M; nāsatyā, nā́satya-.Voc.Du.M; sahásram, sahásra-.Nom/acc.Sg.N; ājā́, ājí-.Loc.Sg.M/f; yamásya, yamá-.Gen.Sg.M; pradháne, pradhána-.Loc.Sg.N; jigāya, √ji.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
वीळुपत्मभिः। वीड्वित बलनाम। बलवदुत्पतनैः आशुहेमभिः शीघ्रगमनैः। वाशब्दः समुच्चये। हे नासत्या अश्विनौ एवंभूतैरश्वैश्च देवानाम् इन्द्रादीनां जूतिभिः प्रेरणैश्च शाशदाना शाशद्यमानयोः अत्यर्थं प्रेर्यमाणयोर्युवयोर्वाहनभूतो यः रासभः प्रजापतिना दत्तः सः यमस्य वैवस्वतस्य प्रीतिकरे प्रधने प्रकीर्णधनोपेते आजा आजौ संग्रामे तत् शत्रूणां सहस्रं जिगाय जितवान्। वैवस्वतो हि बहूनां मरणहेतुना संग्रामेण तुष्टो भवति। यद्वा। जेतव्यत्वेन प्रजापतिना निहितं ऋक्सहस्रं शीघ्रगमनयुक्तो रासभो जिगाय जयेनालभत। अन्येभ्यः देवेभ्यः पूर्वमेवाजिं प्राप्य युवां जयं प्रापयामास। तथा चास्मिन्नर्थे प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रयच्छत् (ऐ.ब्रा, ४.७) इत्यादिकं ब्राह्मणमनुसंधेयम्॥ वीळुपत्मभिः। वीळु बलवत्पतन्तीति वीळुपत्मानः। आशुहेमभिः। आशु शीघ्रं हिन्वन्ति गच्छन्तीति आशुहेमानः। तैः। हि गतौ वृद्धौ च। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। कृदुत्तरपदप्रकृतिस्वरत्वम्। जूतिभिः। ऊतियूतिजूति इत्यादिना क्तिन उदात्तत्वम्। शाशदाना। शद्लृ शातने। अत्र गत्यर्थों धातूनामनेकार्थत्वात्। अस्मात् यङन्तात् लटः शानच्। तस्य छन्दस्युभयथा इति अर्धधातुकत्वात् शबभावः। अतोलोपयलोपौ। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। सुपां सुलुक् इति षष्ठ्याः पूर्वसवर्णदीर्घः। आजा। तेनैव सूत्रेण डादेशः। जिगाय। जि जये। सन्लिटोर्जेः इति अभ्यासादुत्तरस्य कुत्वं गकारः॥
túgro ha bhujyúm aśvinodameghé
rayíṁ ná káś cin mamṛvā́m̐ ávāhāḥ
tám ūhathur naubhír
ātmanvátībhir
antarikṣaprúdbhir ápodakābhiḥ.

A man desirous of possessing and enjoying wealth, riches, necessaries of life, comforts and victory should fulfill his desires with the help of physical sciences. By constructing ships of wood, iron etc. and by using fire and water (for generating steam for propulsion) he may make voyages on the seas backwards and forwards and in this way he may amass wealth. Such a man never dies in want and without assets, for he has labored as a man.
(Griffith:) Indeed, Asvins, as a dead man leaves his riches, Tugra left Bhujyu in the cloud of waters.
You brought him back in animated vessels, traversing air, unwetted by the billows.


túgraḥ, túgra-.Nom.Sg.M; ha, ha; bhujyúm, bhujyú-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; udameghé, udameghá-.Loc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; , ná; káḥ, ká-.Nom.Sg.M; cit, cit; mamṛvā́n, √mṛ.Nom.Sg.M.Prf.Act; áva, áva; ahāḥ, √hā.3.Sg.Aor.Ind.Act; tám, sá- ~ tá-.Acc.Sg.M; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; naubhíḥ, naú- ~ nā́v-.Ins.Pl.F; ātmanvátībhiḥ, ātmanvánt-.Ins.Pl.F; antarikṣaprúdbhiḥ, antarikṣaprút-.Ins.Pl.F; ápodakābhiḥ, ápodaka-.Ins.Pl.F.

(सायणभाष्यम्)
अत्रेयमाख्यायिका। तुग्रो नाम अश्विनोः प्रियः कश्चिद्राजर्षिः। स च द्वीपान्तरवर्तिभिः शत्रुभिरत्यन्तमुपद्रुतः सन् तेषां जयाय स्वपुत्रं भुज्युं सेनया सह नावा प्रहैषीत्। सा च नौः मध्येसमुद्रमतिदूरं गता वायुवशेन भिन्ना आसीत्। तदानीं सः भुज्युः शीघ्रम् अश्विनौ तुष्टाव। तौ च स्तुतौ सेनया सहितम् आत्मीयासु नौषु आरोप्य पितुस्तुग्रस्य समीपं त्रिभिरहोरात्रैः प्रापयामासतुरिति। अयमर्थः इदमादिकेन तृचेन प्रतिपाद्यते। हशब्दः प्रसिद्धौ। तुग्रः खलु पूर्वं शत्रुभिः पीडितः सन् तज्जयार्थम् उदमेघे। उदकैर्मिह्यते सिच्यते इति उदमेघः समुद्रः तस्मिन् भुज्युम् एतत्संज्ञं प्रियं पुत्रम् अवाहाः। नावा गन्तुं पर्यत्याक्षीत्। तत्र दृष्टान्तः। ममृवान् म्रियमाणः सन् धनलोभी कश्चित् मनुष्यः रयिं न यथा धनं परित्यजति तद्वत्। हे अश्विनौ तं च भुज्यं मध्येसमुद्रं निमग्नं नौभिः पितृसमीपम् ऊहथुः युवां प्रापितवन्तौ। कीदृशीभिः। आत्मन्वतीभिः आत्मीयाभिः युवयोः स्वभूताभिरित्यर्थः। यद्वा। धृतिरात्मा धारणवतीभिरित्यर्थः। अन्तरिक्षप्रुद्भिः अतिस्वच्छत्वादन्तरिक्षे जलस्य उपरिष्टादेव गन्त्रीभिः अपोदकाभिः सुश्लिष्टत्वात् अपगतोदकाभिः अप्रविष्टोदकाभिरित्यर्थः॥ उदमेघे। मिह सेचने। कर्मणि घञ्। न्यङ्क्वादीनां च (पा.सू.७.३.५३) इति कुत्वम्। उदकस्योदः संज्ञायाम् (पा.सू.६.३.५७)। थाथादिना उत्तरपदान्तोदात्तत्वम्। ममृवान्। मृङ् प्राणत्यागे। लिटः क्वसुः। क्रादिनियमात् प्राप्तस्य इटः वस्वेकाजाद्धसाम् इति नियमात् अभावः। अहाः। ओहाक् त्यागे। लुङि तिपि च्लेः सिच्। आगमानुशासनस्यानित्यत्वात् सगिटौ न क्रियेते। बहुलं छन्दसि इति इडभावः। हल्ङ्याब्भ्यः इति तिलोपः। रुत्वविसर्गौ। यद्वा। मन्त्रे घस इति च्लेर्लुक्। च्लेर्लुप्तत्वात् इण् न क्रियते। नौभिः। सावेकाचः इति विभक्तेरुदात्तत्वम्। आत्मन्वतीभिः। आत्मनो मतुप्। मादुपधायाः इति वत्वम्। अनो नुट् (पा.सू.८.२.१६) इति नुट्। नलोपः। हस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम्। अन्तरिक्षप्रुद्भिः। प्रुङ् गतौ। क्विप् च इति क्विप्॥
tisráḥ kṣápas trír áhātivrájadbhir, nā́satyā bhujyúm ūhathuḥ pataṁgaíḥ
samudrásya dhánvann ārdrásya pāré, tribhī́ ráthaiḥ śatápadbhiḥ ṣáḷaśvaiḥ

The three kinds of cars, the ships etc. should be provided with means of comfort and they should be able to move at such a great speed that they may cross the watery ocean, the land, the upper region in three days and three nights, rushing on their course as if they were provided with innumerable feet. They should have six mechanisms, fire chambers for securing swift motion. Let men travel comfortably in three regions. Men can enjoy the best comforts by acting in this way, but not otherwise.
(Griffith:) Bhujyu you bore with winged things, Nasatyas, which for three nights, three days full swiftly travelled,
To the sea’s farther shore, the strand of ocean, in three cars, hundred-footed, with six horses.


tisráḥ, trí-.Acc.Pl.F; kṣápaḥ, kṣáp-.Acc.Pl.F; trís, trís; áhā, áhar ~ áhan-.Acc.Pl.N; ativrájadbhiḥ, √vraj.Ins.Pl.M/n.Prs.Act; nā́satyā, nā́satya-.Voc.Du.M; bhujyúm, bhujyú-.Acc.Sg.M; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; pataṁgaíḥ, pataṁgá-.Ins.Pl.M/n; samudrásya, samudrá-.Gen.Sg.M; dhánvan, dhánvan-.Loc.Sg.N; ārdrásya, ārdrá-.Gen.Sg.M; pāré, pārá-.Loc.Sg.N; tribhíḥ, trí-.Ins.Pl.M; ráthaiḥ, rátha-.Ins.Pl.M; śatápadbhiḥ, śatápad-.Ins.Pl.M; ṣáḷaśvaiḥ, ṣáḷaśva-.Ins.Pl.M.

(सायणभाष्यम्)
हे नासत्यौ सेनया सह उदके निमग्नं भुज्युं तिस्रः क्षपः त्रिसंख्याका रात्रीः त्रिरहा त्रिवारमावृत्तान्यहानि च अतिव्रजद्भिः अतिक्रम्य गच्छद्भिरेतावन्तं कालमतिव्याप्य वर्तमानैः पतङ्गैः पतद्भिः त्रिभिः त्रिसंख्याकैः रथैः ऊहथुः युवामूढवन्तौ। क्वेति चेत् उच्यते। समुद्रस्य अम्बुराशेर्मध्ये धन्वन् धन्वनि जलवर्जिते प्रदेशे आर्द्रस्य उदकेनार्द्रीभूतस्य समुद्रस्य पारे तीरदेशे च। कथंभूतै रथैः। शतपद्भिः शतसंख्याकैश्चक्रलक्षणैः पादैरुपेतैः षळश्वैः षड्भिरश्वैर्युक्तैः॥ तिस्रः। त्रिचतुरोः स्त्रियाम् इति त्रिशब्दस्य तिस्रादेशः। स चान्तोदात्तः। अचि र ऋतः इति रेफादेशे उदात्तयणो हल्पूर्वात् इति विभक्तेरुदात्तत्वम्। क्षपः। विभक्त्यन्तस्य छान्दसं ह्रस्वत्वम्। यद्वा। शसि आतः इति योगविभागादधातोरपि आकारलापः। अहा। शेश्छन्दसि बहुलम् इति शेर्लोपः। पतङ्गैः। पत्लृ गती। पतेरङ्गच् (उ.सू.१.११६)। धन्वन्। धविर्गत्यर्थः। इदित्त्वात् नुम्। कनिन्युवृषि इत्यादिना कनिन्। सुपां सुलुक् इति सप्तम्या लुक्। शतपद्भिः। शतं पादा येषाम्। संख्यासुपूर्वस्य इति पादशब्दस्यान्त्यलोपः समासान्तः। अयस्मयादित्वेन भत्वात् पादः पत् इति पद्मावः। यद्वा। पादसमानार्थः पच्छब्दः प्रकृत्यन्तरं द्रष्टव्यम्॥
anārambhaṇé tád avīrayethām, anāsthāné agrabhaṇé samudré
yád aśvinā ūháthur bhujyúm ástaṁ, śatā́ritrāṁ nā́vam ātasthivā́ṁsam

You men! in the ocean full of water and in the upper region where there is no means of support for hand, where none can stand, you should travel for success in your undertakings, by building ships and aerial cars in the way described above. Such cars when moved by the properly yoked Ashvins (fire and water or electricity and wind) bring success to the undertakings. There should be a hundred iron bars (i.e. apparatus) for supporting the cars on land, or water and in the air and keeping them steady and for taking the bearings. These apparatus should be fixed to the land conveyances, ships and aerial cars. These three kinds of cars should be constructed for making them steady. Such cars secure permanent and abiding enjoyments.
(Griffith:) You wrought that hero exploit in the ocean which gives no support, or hold or station,
What time you carried Bhujyu to his dwelling, borne in a ship with hundred oars, O Asvins.


anārambhaṇé, anārambhaṇá-.Loc.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; avīrayethām, √vīray.2.Du.Iprf.Ind.Med; anāsthāné, anāsthāná-.Loc.Sg.M; agrabhaṇé, agrabhaṇá-.Loc.Sg.M; samudré, samudrá-.Loc.Sg.M; yát, yá-.Nom/acc.Sg.N; aśvinau, aśvín-.Voc.Du.M; ūháthuḥ, √vah.2.Du.Prf.Ind.Act; bhujyúm, bhujyú-.Acc.Sg.M; ástam, ásta-.Acc.Sg.N; śatā́ritrām, śatā́ritra-.Acc.Sg.F; nā́vam, naú- ~ nā́v-.Acc.Sg.F; ātasthivā́ṁsam, √sthā.Acc.Sg.M.Prf.Act.

(सायणभाष्यम्)
हे अश्विनौ अनारम्भणे आलम्बनरहिते समुद्रे तत् कर्म अवीरयेथाम्। विक्रान्तं कृतवन्तौ युवाम्। अनारम्भणत्वमेव स्पष्टीकरोति। अनास्थाने। आस्थीयते अस्मिन् इति आस्थानो भूप्रदेशः। तद्रहिते स्थातुमशक्ये जले इत्यर्थः। अग्रभणे अग्रहणे। हस्तेन ग्राह्यं शाखादिकमपि यत्र नास्ति तस्मिन् इत्यर्थः। किं पुनस्तत्कर्म। भुज्युं समुद्रे मग्नं शतारित्रां बह्वरित्राम्। यैः काष्ठैः पार्श्वतो बद्धैर्जलालोडने सति नौः शीघ्रं गच्छति तानि अरित्राणि। ईदृशीं नावम् आतस्थिवांसम् आस्थितवन्तमारूढवन्तं कृत्वा अस्तम्। गृहनामैतत्। पितुस्तुग्रस्य गृहं प्रति यत् ऊहथुः। तत्प्रापणमन्यैर्दुःशकं युवां समुद्रमध्ये कृतवन्तावित्यर्थः॥ अनारम्भणे। आरभ्यते इत्यारम्भणम्। कृत्यल्युटो बहुलम् इति कर्मणि ल्युट्। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। अवीरयेथाम्। शूर वीर विक्रान्तौ। चुरादिरात्मनेपदी। अनास्थानाग्रभणयोः पूर्ववत् ल्युट्स्वरौ। अयं तु विशेषः। हृग्रहोर्भः इति भत्वम्। अस्तम्। अस्यते अस्मिन् सर्वमित्यस्तं गृहम्। असिहसि इत्यादिना तन्प्रत्ययः। शतारित्राम्। ऋ गतौ। अतिलूधूसू (पा.सू.३.२.१८४) इति करणे इत्रप्रत्ययः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
yám aśvinā dadáthuḥ śvetám áśvam, aghā́śvāya śáśvad ít svastí
tád vāṁ dātrám máhi kīrtényam bhūt, paidvó vājī́ sádam íd dhávyo aryáḥ

All men should exert themselves in this way, because it helps to secure enjoyments. These cars mentioned above are to be constructed by the use of the white steam which the scientific men generate by properly employing the aforesaid Ashvins (water and fire) for the purpose of swift locomotion. Those conveyances are always a source of comfort. This power of the Ashvins (Water and fire etc.) is fit to be bestowed as a gift and as it is conductive to happiness, it is invigorating. It is full of great capabilities and most praiseworthy. It is productive of excellent good to others. This fire is a swift horse which causes these cars to move rapidly on their tracks. We should employ this fire, the cause of swift locomotion, to our use. The merchants should use it in particular.
(Griffith:) The white horse which of old you gave Aghasva, Asvins, a gift to be his wealth for ever,
Still to be praised is that your glorious present, still to be famed is the brave horse of Pedu.


yám, yá-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; dadáthuḥ, √dā.2.Du.Prf.Ind.Act; śvetám, śvetá-.Nom/acc.Sg.M/n; áśvam, áśva-.Acc.Sg.M; aghā́śvāya, aghā́śva-.Dat.Sg.M/n; śáśvat, śáśvant-.Nom.Sg.N; ít, ít; svastí, svastí-.Nom.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; dātrám, dātrá-.Nom/acc.Sg.N; máhi, máh-.Nom/acc.Sg.N; kīrtényam, kīrténya-.Nom/acc.Sg.N; bhūt, √bhū.3.Sg.Aor.Inj.Act; paidváḥ, paidvá-.Nom.Sg.M; vājī́, vājín-.Nom.Sg.M; sádam, sádam; ít, ít; hávyaḥ, hávya-.Nom.Sg.M; aryáḥ, arí-.Nom.Sg.M/f.

(सायणभाष्यम्)
अत्रेदमाख्यायते। पेदुर्नाम कश्चित् स चाश्विनौ तुष्टाव। तस्मै प्रीतौ कंचिच्छ्वेतवर्णमश्वं दत्तवन्तौ। स चाश्वस्तस्य प्रौढं जयं चकारेति। एतदत्र प्रतिपाद्यते। हे अश्विनौ युवाम् अघाश्वाय अहन्तव्याश्वाय। पेदुनाम्ने राजर्षये यं श्वेतवर्णम् अश्वं ददथुः दत्तवन्तौ सोऽश्वस्तस्मै स्वस्ति जयलक्षणं मङ्गलं शश्वत् इत् नित्यमेव चकार। वां युवयोः तत् दात्रं दानं महि महदतिगम्भीरम् अत एव कीर्तेन्यं सर्वैः कीर्तनीयं प्रशस्यं भूत् अभूत्। तस्मात् पैद्वः पेदोः संबन्धी पतनशीलः शीघ्रगामी वा अर्यः शत्रूणां प्रेरयिता युद्धेषु प्रेरयितव्यो वा वाजी वेजनवान् सोऽश्वः सदमित् सदैव हव्यः अस्माभिरप्याह्वातव्यः॥ दात्रम्। ददातेर्भावे औणादिकः त्रप्रत्ययः। महि। मह पूजायाम्। इन्सर्वधातुभ्यः इति इन्। कीर्तेन्यम्। कॄत संशब्दने। कृत्यार्थे तवैकेन्केन्यत्वनः इति केन्यप्रत्ययः। ऋत इद्धातोः इति इत्वम्। भूत्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। पैद्वः। पेदोः संबन्धी। तस्येदम् इति अण्। छान्दसो वर्णलोपः। हव्यः। ह्वयतेः अचो यत् इति यत्। बहुलं छन्दसि इति संप्रसारणम्। गुणः। धातोस्तन्निमित्तस्यैव इति अवादेशः। अर्यः। ऋ गतौ। अघ्न्यादयश्च (उ.सू.४.५५१) इति औणादिको यत्। व्यत्ययेनान्तोदात्तत्वम्॥
yuváṁ narā stuvaté pajriyā́ya, kakṣī́vate aradatam púraṁdhim
kārotarā́c chaphā́d áśvasya vṛ́ṣṇaḥ, śatáṁ kumbhā́m̐ asiñcataṁ súrāyāḥ

O learned leaders, President of the Assembly and commanders of the army, you give to a student who is an enquirer after truth a devotee of God and obedient and disciplined much and various knowledge and power of action. You give him good guidance of the path of wisdom. From the mighty room of fire which is like a horse, you fill hundreds of jars or the distilled juice from the place of the sprinkling of water, which is like the hoof of the horse and which pleases active artisans.
(Griffith:) O Heroes, you gave wisdom to Kaksivan who sprang from Pajra’s line, who sang your praises.
You poured forth from the hoof of your strong charger a hundred jars of wine as from a strainer.


yuvám, tvám.Nom.Du; narā, nár-.Voc.Du.M; stuvaté, √stu.Dat.Sg.M/n.Prs.Act; pajriyā́ya, pajriyá-.Dat.Sg.M; kakṣī́vate, kakṣī́vant-.Dat.Sg.M; aradatam, √rad.2.Sg.Iprf.Ind.Act; púraṁdhim, púraṁdhi-.Acc.Sg.F; kārotarā́t, kārotará-.Abl.Sg.M; śaphā́t, śaphá-.Abl.Sg.M; áśvasya, áśva-.Gen.Sg.M; vṛ́ṣṇaḥ, vṛ́ṣan-.Gen.Sg.M; śatám, śatá-.Acc.Sg.N; kumbhā́n, kumbhá-.Acc.Pl.M; asiñcatam, √sic.2.Du.Iprf.Ind.Act; súrāyāḥ, súrā-.Gen.Sg.F.

(सायणभाष्यम्)
अत्रेयमाख्यायिका। कक्षीवानृषिः पुरा तमसा तिरोहितज्ञानः सन् ज्ञानार्थमश्विनौ तुष्टाव। तस्मै अश्विनौ प्रभूतां धियं दत्तवन्ताविति। तदाह। हे नरा नेतारावश्विनौ युवं युवां पज्रियाय। पज्रा इत्यङ्गिरसाम् आख्या पज्रा वा अङ्गिरसः इत्याम्नातत्वात्। तेषां कुले जाताय कक्षीवते। कक्ष्या रज्जुरश्वस्य। तद्वते तत्संज्ञाय स्तुवते युवयोः स्तुतिं कुर्वते मह्यं पुरंधिं प्रभूतां धियं बुद्धिम् अरदतं व्यलिखतम्। यथा सर्वार्थगोचरा भवति तथा कृतवन्तावित्यर्थः। अपि च कारोतरात्। कारोतरो नाम वैदलश्चर्मवेष्टितो भाजनविशेषो यस्मिन् सुरायाः स्रावणं क्रियते। लुप्तोपममेतत्। कारोतरात् यथा सुरायाः संपादकाः तां स्रावयन्ति एवमेव युवां वृष्णः सेचनसमर्थस्य युष्मदीयस्य अश्वस्य शफात् खुरात् सुरायाः शतं कुम्भान् असंख्यातान् सुराघटान् असिञ्चतम् अक्षारयतम्। यद्वा। सिञ्चतिः पूरणार्थः। कारोतरस्थानीयात् युष्मदीयाश्वखुरात् या सुरा प्रवहति तया असंख्यातान् घटान् असिञ्चतम् अपूरयतम्। ये जनाः सौत्रामण्यादिकर्मणि युष्मद्यागाय सुरां याचन्ते तेषामित्यर्थः॥ स्तुवते। स्तौतेलंटः शतृ। अदादित्वात् शपो लुक्। शतुरनुस:० इति विभक्तेरुदात्तत्वम्। पज्रियाय। पज्रशब्दात् शैक्षिको घच्। कक्षीवते। आसन्दीवदष्ठीवञ्चक्रीवत्कक्षीवत् इति निपातनात् कक्ष्याशब्दस्य संप्रसारण वत्वं च। अरदतम्। रद विलेखने। पुरंधिम्। पुरंधिर्बहुधीः (निरु.६.१३) इति यास्कः। पृषोदरादित्वात् पुरंधिभावः। यद्वा। पुरं पूरयितव्यं सर्वविषयजातमस्यां धीयते अवस्थाप्यते इति पुरंधिर्बुद्धिः। कर्मण्यधिकरणे च इति दधातेः किप्रत्ययः। तत्पुरुषे कृति बहुलम् इति बहुलवचनात् अलुक्। इदं तु व्युत्पत्तिमात्रं वस्तुतः पृषोदरादिरेव। असिञ्चतम्। षिचिर् क्षरणे। तौदादिकः। शे मुचादीनाम् इति नुम्॥
himénāgníṁ ghraṁsám avārayethām, pitumátīm ū́rjam asmā adhattam
ṛbī́se átrim aśvinā́vanītam, ún ninyathuḥ sárvagaṇaṁ svastí

O men and women who are performers of the Yajnas, quench with cold water the blazing fire and remove the darkness of night with the day’s light. Give to men strength by feeding them on nourishing food. You extricate a man fallen below in the dark of ignorance and worldly passions and restore him to every kind of welfare.
(Griffith:) You warded off with cold the fire’s fierce burning; food very rich in nourishment you furnished.
Atri, cast downward in the cavern, Asvins you brought, with all his people, forth to comfort.


hiména, himá-.Ins.Sg.M; agním, agní-.Acc.Sg.M; ghraṁsám, ghraṁsá-.Acc.Sg.M; avārayethām, √vṛ.2.Du.Iprf.Ind.Med; pitumátīm, pitumánt-.Acc.Sg.F; ū́rjam, ū́rj-.Acc.Sg.F; asmai, ayám.Dat.Sg.M/n; adhattam, √dhā.2.Du.Iprf.Ind.Act; ṛbī́se, ṛbī́sa-.Loc.Sg.N; átrim, átri-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; ávanītam, √nī.Nom/acc.Sg.M/n; út, út; ninyathuḥ, √nī.2.Du.Prf.Ind.Act; sárvagaṇam, sárvagaṇa-.Acc.Sg.M; svastí, svastí-.Acc.Sg.N.

(सायणभाष्यम्)
अत्रेदमाख्यानम्। अत्रिम् ऋषिम् असुराः शतद्वारे पीडायन्त्रगृहे प्रवेश्य तुषाग्निना अबाधिषत। तदानीं तेन ऋषिणा स्तुतावश्विनौ अग्निमुदकेनोपशमय्य तस्मात् पीडागृहात् अविकलेन्द्रियवर्गं सन्तं निरगमयतामिति। तदेतत् प्रतिपाद्यते। हे अश्विनौ हिमेन हिमवच्छीतेनोदकेन घ्रंसं दीप्यमानम् अत्रेर्बाधनार्थमसुरैः प्रक्षिप्तं तुषाग्निम् अवारयेथां युवां निवारितवन्तौ शीतीकृतवन्तावित्यर्थः। अपि च अस्मै असुरपीड्या कार्श्यं प्राप्ताय अत्रये पितुमतीम्। पितुरित्यन्ननाम। अन्नयुक्तम् ऊर्जं बलप्रदं रसात्मकं क्षीरादिकम् अधत्तं पुष्ट्यर्थं प्रायच्छतम्। ऋबीसे अपगतप्रकाशे पीडायन्त्रगृहे अवनीतम् अवाङ्मुखतया असुरैः प्रापितम् अत्रिं सर्वगणम्। गणःसमूहः। सर्वेषामिन्द्रियाणां पुत्रादीनां वा गणेनोपेतं स्वस्ति अविनाशो यथा भवति तथा उन्निन्यथुः तस्माद्गृहादुद्गमय्य युवां स्वगृहं प्रापितवन्तौ। यद्वा हिमेन शीतेन वृष्ट्युदकेन अग्निम् अग्निवत्तीक्ष्णं घ्रंसम्। अहर्नामैतत्। सामर्थ्यात् निदाघकालीनम् अहः अवारयेथाम्। तस्याह्नस्तैक्ष्ण्यं निवारितवन्तौ। अपि च अस्मै अग्नये पितुमतीं चरुपुरोडाशादिलक्षणान्नोपेतमूर्जं बलकरं रसात्मकम् उपस्तरणाभिघारणात्मकं घृतमधत्तम्। वृष्ट्युत्पादनेनाग्नेर्यागार्थं हवींषि निष्पादितवन्तावित्यर्थः। ऋबीसे अपगततेजस्के पृथिवीद्रव्ये अवनीतमोषधीनामुत्पादनाय अवस्तान्नीतम्। पार्थिवाग्निना परिपक्वाः उदकेन क्लिन्नाः ह्योषधिवनस्पतयो विरोहन्ति। अत्रिं हविषामत्तारमोषधिवनस्पत्यादीनां वा एवंविधमग्निं सर्वगणं व्रीह्याद्योषधिगणोपेतं हे अश्विनौ युवां स्वस्ति अविनाशः यथा भवति तथा उन्निन्यथुः। व्रीह्याद्योषधिवनस्पतिरूपेण भूमेरुपरिष्टान्नीतवन्तौ। कारणात्मना पार्थिवाग्नौ वर्तमानं सर्वमोषधिवनस्पत्यादिकमश्विनौ प्रवर्षणेन व्यक्तीकृतवन्तावित्यर्थः। अयं पक्षो यास्केन हिमेनोदकेन (निरु.६.३६) इत्यादिना उक्तः॥ पितुमतीम्। ह्रस्वनुङ्भ्यां मतुप् इति मतुप उदात्तत्वम्। ऋबीसे। अत्र यास्कः। ऋबीसमपगतभासमपचितभासमपहृतभासं गतभासं वा(निरु.६.३५) इति। पृषोदरादित्वादभिमतरूपस्वरसिद्धिः। अत्रिम्। अद भक्षणे। अदेस्त्रिनि च इति चशब्दात् त्रिः। अवनीतम्। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। स्वस्ति। अस भुवि। भावे क्तिन्। छन्दस्युभयथा इति सार्वधातुकत्वात् अस्तेर्भूभावाभावः॥
párāvatáṁ nāsatyānudethām, uccā́budhnaṁ cakrathur jihmábāram
kṣárann ā́po ná pāyánāya rāyé, sahásrāya tṛ́ṣyate gótamasya

O learned President of the assembly and commander of the Army who are truthful and are like fire and air, you should send the protecting army to distant places, keeping it properly under the charge of efficient high officers and fit to keep away wicked enemies. In the chariot of the persons who is the greatest devotee of God and sincere admirer of wise men, let there be proper arrangements for quenching the thirst of travelers and let there be abundant wealth for the fulfillment of all legitimate desires.
(Griffith:) You lifted up the well, O you Nasatyas, and set the base on high to open downward.
Streams flowed for folk of Gotama who thirsted, like rain to bring forth thousandfold abundance.


párā, párā; avatám, avatá-.Acc.Sg.M; nāsatyā, nā́satya-.Voc.Du.M; anudethām, √nud.2.Du.Iprf.Ind.Med; uccā́budhnam, uccā́budhna-.Nom/acc.Sg.M/n; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; jihmábāram, jihmábāra-.Nom/acc.Sg.M/n; kṣáran, √kṣar.3.Pl.Prs.Inj.Act; ā́paḥ, áp-.Nom.Pl.F; , ná; pāyánāya, pāyána-.Dat.Sg.N; rāyé, rayí- ~ rāy-.Dat.Sg.M; sahásrāya, sahásra-.Dat.Sg.N; tṛ́ṣyate, √tṛṣ.Dat.Sg.M/n.Prs.Act; gótamasya, gótama-.Gen.Sg.M.

(सायणभाष्यम्)
अत्रेदमाख्यानम्। कदाचिन्मरुभूमौ वर्तमानस्य स्तोतुः गोतमस्य ऋषेः समीपं देशान्तरे वर्तमानं कूपमुत्खायाश्विनौ प्रापयेताम्। प्रापय्य च तं कूपं स्नानपानादिसौकर्याय उपरिमूलमधोबिलमवास्थापयतामिति। तदेतदाह। हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा एतत्संज्ञावश्विनौ युवाम् अवतम्। कूपनामैतत्। अवस्तात्ततं कूपं परा अनुदेथां गोतमस्य ऋषेः समीपे प्रैरिषाथाम्। तदनन्तरं तं कूपम् उच्चाबुध्नम् उच्चैरुपरिष्टात् बुध्नो मूलं यस्य स तथोक्तः। जिह्मबारं जिह्ममधस्ताद्वर्तमानतया वक्रं बारं द्वारं यस्य स तथोक्तः। एवंगुणविशिष्टं चक्रथुः युवामकृषाथाम्। तस्मात् कूपात् तृष्यते पिपासतः गोतमस्य पायनाय पानार्थम् आपो न आपश्च। अयं नशब्दश्चार्थे। क्षरन् प्रवाहरूपेण निरगमन्। कीदृशस्य। राये हवींषि दत्तवतः सहस्राय सहनशीलाय। यद्वा सहस्रसंख्याकाय राये धनाय एतत्संख्यधनलाभार्थं च अक्षरन्॥ अनुदेथाम्। णुद प्रेरणे। तौदादिकः। जिह्मबारम्। द्वारशब्दस्य पृषोदरादित्वात्.बारादेशः। क्षरन्। क्षर संचलने। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। शपः पित्त्वादनुदात्तत्वम्। तिङो लसार्वधातुकस्वरेण धातुस्वरः। पायनाय। हेतुमति णिच्। शाच्छासाह्वा इति युक्। भावे ल्युट्। राये। रा दाने। राति ददातीति राः। रातेर्डै: (उ.सू.२.२२४)। ऊडिदम् इति विभक्तेरुदात्तत्वम्। तृष्यते। ञितृषा पिपासायाम्। श्यन्। लटः शतृ। श्यनो नित्त्वादाद्युदात्तत्वम्॥ षष्ठ्यर्थे चतुर्थी वक्तव्या (पा.म.२.३.६२.१) इति चतुथीं॥
jujurúṣo nāsatyotá vavrím, prā́muñcataṁ drāpím iva cyávānāt
prā́tirataṁ jahitásyā́yur dasrā-, -ā́d ít pátim akṛṇutaṁ kanī́nām

O truthful Presidents of the Raja Sabha (Council of ministers) and Dharma Sabha (Religious Assembly) as they remove an armor from a renegade, keep a distributor of wealth or charitable person from all misery. Make arrangements for the education of the Brahma-charinis who are full of splendor from absolutely truthful aged and experienced for their marriage with suitable husbands (one for one). O givers of new life like the Vaidyas or physicians who are destroyers of all diseases, augment the life span of a man of renunciation (by providing him with all necessities).
(Griffith:) You from the old Cyavana, O Nasatyas, stripped, as it were mail, the skin upon
his body,


jujurúṣaḥ, √jṝ- ~ jūr.Acc/abl/gen.Sg/pl.M/n.Prf.Act; nāsatyā, nā́satya-.Voc.Du.M; utá, utá; vavrím, vavrí-.Acc.Sg.M; prá, prá; amuñcatam, √muc.2.Du.Iprf.Ind.Act; drāpím, drāpí-.Acc.Sg.M; iva, iva; cyávānāt, cyávāna-.Abl.Sg.M; prá, prá; atiratam, √tṝ.2.Du.Iprf.Ind.Act; jahitásya, √hā.Gen.Sg.M/n; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; dasrā, dasrá-.Voc.Du.M; ā́t, ā́t; ít, ít; pátim, páti-.Acc.Sg.M; akṛṇutam, √kṛ.2.Du.Iprf.Ind.Act; kanī́nām, kanyā̀- ~ kanī́n-.Gen.Pl.F.

(सायणभाष्यम्)
अत्रेदमाख्यानम्। वलीपलितादिभिरुपेतो जीर्णाङ्गः पुत्रादिभिः परित्यक्तश्चवनाख्यः ऋषिरश्विनौ तुष्टाव। स्तुतावश्विनौ तस्मै ऋषये जरामपगमय्य पुनर्यौवनमकुरुतामिति। तदेतदाह। हे नासत्या अश्विनौ जुजुरुषः जीर्णात् च्यवानात् च्यवनाख्यादृषेः सकाशात् वव्रिं कृत्स्नं शरीरमावृत्यावस्थितां जरा प्रामुञ्चतं प्रकर्षेणामोचयतम्। तत्र दृष्टान्तः। द्रापिमिव। द्वापिरिति कवचस्याख्या। यथा कश्चित् कवचं कृत्स्नशरीरव्यापकं धृत्वा पश्चात् शरीरात् पृथक्करोति तद्वत्। उत अपि च हे दस्रा एतत्संज्ञौ दर्शनीयौ वा अश्विनौ जहितस्य पुत्रादिभिः परित्यक्तस्य ऋषेः आयुः जीवन प्रातिरतं प्रावर्धयतम्। प्रपूर्वस्तिरतिर्वधनार्थः। आत् इत् अनन्तरमेव युवानं सन्तं कनीनां कन्यानां पतिं भर्तारम् अकृणुतम् अकुरुतम्॥ जुजुरुषः। जॄष् वयोहानौ। लिटः क्वसुः। बहुलं छन्दसि इति उत्वम्। द्विर्भावः। पञ्चम्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्। वव्रिम्। वृञ् वरणे। आदृगमहन इति किप्रत्ययः। जहितस्य। ओहाक् त्यागे। कर्मणि निष्ठा। तस्य छन्दस्युभयथा इति सार्वधातुकत्वात् यक्। तस्य बहुलं छन्दसि इति श्लुः। जहातेश्च (पा.सू.६.४.११६) इति इत्वम्। कनीनाम्। रयेर्मतौ बहुलम् इति बहुलवचनात् कन्याशब्दस्य अत्र संप्रसारणम्॥
tád vāṁ narā śáṁsyaṁ rā́dhyaṁ ca-, -abhiṣṭimán nāsatyā várūtham
yád vidvā́ṁsā nidhím ivā́pagūḷham, úd darśatā́d ūpáthur vándanāya

O leaders of Dharma (righteousness) O absolutely truthful presidents of the Dharma Sabha (Religious Assembly) and Raja Sabha (Council of Ministers) glorious and admirable is your work which is the bringer of welfare and good happiness that you being highly learned, manifest or reveal in charming form like the treasure, knowledge pertaining to the obvious duties of household life etc. for your respectable progeny and for squiring praise from all quarters.
(Griffith:) Lengthened his life when all had left him helpless, Dasras! and made him lord of youthful maidens.
Worthy of praise and worth the winning, Heroes, is that your favouring relief O Nasatyas,


tát, sá- ~ tá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; narā, nár-.Voc.Du.M; śáṁsyam, śáṁsya-.Nom/acc.Sg.N; rā́dhyam, rā́dhya-.Nom/acc.Sg.N; ca, ca; abhiṣṭimát, abhiṣṭimánt-.Nom/acc.Sg.N; nāsatyā, nā́satya-.Voc.Du.M; várūtham, várūtha-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; vidvā́ṁsā, √vid.Nom.Du.M.Prf.Act; nidhím, nidhí-.Acc.Sg.M; iva, iva; ápagūḷham, √guh.Nom/acc.Sg.M/n; út, út; darśatā́t, darśatá-.Abl.Sg.M/n; ūpáthuḥ, √vap.2.Du.Prf.Ind.Act; vándanāya, vándana-.Dat.Sg.M.

(सायणभाष्यम्)
अत्रेदमाख्यानम्। वन्दनो नाम कश्चिदृषिः। स चासुरैः कूपे निखातः उत्तरीतुमशक्नुवन्नश्विनावस्तौत्। तमश्विनौ कूपादुन्निन्यतुरिति। तदाह। नरा आरोग्यस्य नेतारौ हे नासत्यौ अश्विनौ वां युवयोः संबन्धि अभिष्टिमत् अभ्येषणयुक्तमाभिमुख्येन प्राप्तव्यं तथा वरूथं वरणीयं कामयितव्यं तत् कर्म शंस्यम् अस्माभिः प्रशंसनीयं राध्यम् आराधनीयं च। किं पुनस्तत्कर्म। विद्वांसा जानन्तौ युवां निधिमिव निक्षिप्तं धनमिव अपगूळ्हम् अरण्ये निर्जने देशे कूपमध्ये असुरैः निगूढं वन्दनाय वन्दनमृषिं दर्शतात् अध्वगैः पिपासुभिर्द्रष्टव्यात् कूपात् उत् ऊपथुः उदहार्ष्टम्। एवं यत् एतत् कूपादुद्धरणं तदित्यर्थः॥ शंस्यम्। शंसु स्तुतौ। अस्मात् ण्यन्तात् अचो यत् इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। अभिष्टिमत्। अभिपूर्वात् इष गतौ इत्यस्माद्भावे क्तिन्। मन्त्रे वृष इति क्तिन उदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते। शकन्ध्वादित्वात् पररूपत्वम्। तादौ च इति तु गतिस्वरस्य सर्व विधीनां छन्दसि विकल्पितत्वादप्रवृत्तिः। ततो मतुप्। अन्तोदात्तादुत्तरस्य तस्य ह्रस्वनुड्भ्याम् इत्युदात्तत्वम्। वरूथम्। जॄवृञ्भ्यामूथन्। विद्वांसा। सुपां सुलुक् इति विभक्तेराकारः। अपगूळ्हम्। गुहू संवरणे। कर्मणि निष्ठा। यस्य विभाषा इति इट्प्रतिषेधः। ढत्वधत्वष्टुत्वढलोपदीर्घाः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। दर्शतात्। भृमृदृशि° इत्यादिना अतच्। ऊपथुः। डुवप् बीजतन्तुसंताने। लिटि अथुसि यजादित्वात् संप्रसारणम्। द्विर्वचनादि। वन्दनाय। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वाच्चतुर्थी॥
tád vāṁ narā sanáye dáṁsa ugrám, āvíṣ kṛṇomi tanyatúr ná vṛṣṭím
dadhyáṅ ha yán mádhv ātharvaṇó vām, áśvasya śīrṣṇā́ prá yád īm uvā́ca

O leaders (teachers and preachers) pursuing a good and wise policy, having acquired knowledge from you, I who am the son of a man of non-violent nature and one who approaches the upholders of Dharma (righteousness) and Vidya (wisdom) reveal for the enjoyment of happiness, as the lightning manifests or produces rain, your sublime and mighty deed. You should also manifest or bring before the public that great scholar who has taught you and me the sweet knowledge of the Shastras, with the noble action like that of the Acharya who pervades (is expert in) all sciences.
(Griffith:) What time you, knowing well his case, delivered Vandana from the pit like hidden treasure.
That mighty deed of yours, for gain, O Heroes, as thunder heralds the rain, I publish,


tát, sá- ~ tá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; narā, nár-.Voc.Du.M; sanáye, saní-.Dat.Sg.M; dáṁsaḥ, dáṁsas-.Nom/acc.Sg.N; ugrám, ugrá-.Nom/acc.Sg.N; āvís, āvís; kṛṇomi, √kṛ.1.Sg.Prs.Ind.Act; tanyatúḥ, tanyatú-.Nom.Sg.M; , ná; vṛṣṭím, vṛṣṭí-.Acc.Sg.F; dadhyáṅ, dadhyáñc-.Nom.Sg.M; ha, ha; yát, yá-.Nom/acc.Sg.N; mádhu, mádhu-.Nom.Sg.N; ātharvaṇáḥ, ātharvaṇá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; áśvasya, áśva-.Gen.Sg.M; śīrṣṇā́, śíras- ~ śīrṣán-.Ins.Sg.N; prá, prá; yát, yá-.Nom/acc.Sg.N; īm, īm; uvā́ca, √vac.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
अत्रेयमाख्यायिका। इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्य यदि इमाम् अन्यस्मै वक्ष्यसि शिरस्ते छेत्स्यामीत्युवाच। ततोऽश्विनौ अश्वस्य शिरश्छित्वा दधीचः शिरः प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्ताम्। तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास। तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत्। अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति शाट्यायनवाजसनेययोः प्रपञ्चेनोक्तम्। तदेतत्प्रतिपाद्यते। हे नरा नरौ अश्विनौ वां युवयोः संबन्धि उग्रम् उद्गूर्णमन्यैर्दुःशकं दंसः। कर्मनामैतत्। युवाभ्यां पुरा कृतं तत् कर्म सनये धनलाभार्थम् आविष्कृणोमि प्रकटीकरोमि। तत्र दृष्टान्तः। तन्यतुः न यथा मेघस्थः शब्दः वृष्टिं मेघान्तर्वर्तमानमुदकं प्रवर्षणेन सर्वत्र प्रकटयति तद्वत्। किं तत्कर्म। अथर्वणः पुत्रः दध्यङ् एतत्संज्ञः ऋषिः अश्वस्य शीर्ष्णा युष्मत्सामर्थ्येन प्रतिहितेन शिरसा वां युवाभ्याम् ईम् इमां मधुविद्यां यत् ह यदा खलु प्र उवाच प्रोक्तवान्। तदानीमाश्वस्य शिरसः संधानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसंधानलक्षणं च यत् भवदीयं कर्म तत् आविष्कृणोमीत्यर्थः॥ सनये। षणु दाने। खनिकषिकस्यञ्जसिवसिध्वनिस्तनिवनिसनिग्रन्थिचरिभ्यश्च (उ.सू.४.५७९) इति इप्रत्ययः। तन्यतुः। तनु विस्तारे। ऋतन्यञ्जि० (उ.सू.४.४४२) इत्यादिना यतुच्। यद्वा। स्तन शब्दे। बाहुलकात् यतुच्। छान्दसः सलोपः। वृष्टिम्। वृष्यते सिच्यते अनेनेति वृष्टिः। मन्त्रे वृष० इत्यादिना क्तिन उदात्तत्वम्। आथर्वणः। अपत्यार्थे अणि अन् (पा.सू.६.४.१६७) इति प्रकृतिभावात् टिलोपाभावः। शीर्ष्णा। शीर्षश्छन्दसि (पा.सू.६, १.६०) इति शिरःशब्दपर्यायः शीर्षञ्शब्दोऽन्तोदात्तो निपात्यते। अल्लोपे सति उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्॥
ájohavīn nāsatyā karā́ vām, mahé yā́man purubhujā púraṁdhiḥ
śrutáṁ tác chā́sur iva vadhrimatyā́ḥ-, híraṇyahastam aśvināv adattam

O absolutely truthful and revealers of truth by dispelling the darkness of ignorance, enjoying much bliss, a highly learned person for the achievement of happiness takes in marriage the hand of a virtuous virgin from whom he gets development of various faculties and he acquires much knowledge from you as from a noble teacher. Please impart that (technical and other) knowledge which enables a man to earn much gold and other kinds of wealth with one’s hand to all the seekers of knowledges.
(Griffith:) When, by the horse’s head, Atharvan’s offspring Dadhyac made known to you the Soma’s sweetness.
In the great rite the wise dame called, Nasatyas, you, Lords of many treasures, to assist her.


ájohavīt, √hū.3.Sg.Iprf.Ind.Act; nāsatyā, nā́satya-.Voc.Du.M; karā́, kará-.Acc.Du.M; vām, tvám.Acc/dat/gen.Du; mahé, mahá-.Loc.Sg.N; yā́man, yā́man-.Loc.Sg.N; purubhujā, purubhuj-.Voc.Du.M; púraṁdhiḥ, púraṁdhi-.Nom.Sg.F; śrutám, √śru.Nom/acc.Sg.M/n; tát, sá- ~ tá-.Nom/acc.Sg.N; śā́suḥ, śā́sus-.Acc.Sg.N; iva, iva; vadhrimatyā́ḥ, vadhrimatī́-.Abl/gen.Sg.F; híraṇyahastam, híraṇyahasta-.Acc.Sg.M; aśvinau, aśvín-.Voc.Du.M; adattam, √dā.2.Du.Iprf.Ind.Act.

(सायणभाष्यम्)
वध्रिमती नाम कस्यचिद्राजर्षेः पुत्री नपुंसकभर्तृका। सा पुत्रलाभार्थमश्विनावाजुहाव। तदाह्वानं श्रुत्वाश्विनावागत्य तस्यै हिरण्यहस्ताख्यं पुत्रं ददतुः। तदेतदाह। पुरुभुजा बहूनां पालकौ प्रभूतहस्तौ वा हे नासत्यावश्विनौ महे महनीये पूजनीये यामन् यामनि। याति गच्छतीति याम स्तोत्रम्। तस्मिन्सति करा अभिमतफलस्य कर्तारौ वां युवां पुरंधिः बहुधीः वध्रिमती। वध्रिः पुत्रोत्पादनाशक्तः पण्डकः। तद्वती एतत्संज्ञा राजपुत्री अजोहवीत्। पुनः पुनः स्तुत्या पुत्रलाभार्थम् आहूतवती। युवां च वध्रिमत्याः तत् आह्वानं श्रुतम् अशृणुतम्। तत्र दृष्टान्तः। शासुरिव। यथा शासुः आचार्यस्य वचनं शिष्योऽवहितः सन् ऐकाग्र्येण शृणोति तद्वत्।श्रुत्वा च हे अश्विनौ तस्यै हिरण्यहस्तं सुवर्णमयपाणिं हितरमणीयपाणिं वा एतत्संज्ञं पुत्रम् अदत्तं प्रयच्छतम्॥ अजोहवीत्। ह्वयतेर्यङ्लुगन्तात् लङ्। यङो वा इति तिप ईडागमः। करा। करोतेः पचाद्यच्। सुपां सुलुक्° इति विभक्तेः आकारः। यामन्। अतो मनिन्क्वनिब्वनिपश्च इति मनिन्। सुपां सुलुक् इति सप्तम्या लुक्। श्रुतम्। लङि बहुलं छन्दसि इति विकरणस्य लुक्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। शासुः। शास्तुः। शासु अनुशिष्टौ। शंसिशसिशासि° (उ.सू.२.२५०) इत्यादिना संज्ञायां तृन्। इडभावः। छान्दसस्तलोपः॥
āsnó vṛ́kasya vártikām abhī́ke, yuváṁ narā nāsatyāmumuktam
utó kavím purubhujā yuváṁ ha, kṛ́pamāṇam akṛṇutaṁ vicákṣe

O absolutely truthful leaders of men, teachers and preachers, you liberate all men from the misery caused by ignorance as a quail is liberated from the mouth of wolf. You are benefactors of many, you make a man wise and kind-hearted to impart true wisdom to all.
(Griffith:) You heard the weakling’s wife, as it were an order, and gave to her a son Hiranyahasta.
You from the wolf’s jaws, as you stood together, set free the quail, O Heroes, O Nasatyas.


āsnáḥ, āsán-.Gen.Sg.N; vṛ́kasya, vṛ́ka-.Gen.Sg.M; vártikām, vártikā-.Acc.Sg.F; abhī́ke, abhī́ka-.Loc.Sg.N; yuvám, tvám.Nom.Du; narā, nár-.Voc.Du.M; nāsatyā, nā́satya-.Voc.Du.M; amumuktam, √muc.2.Du.Pluprf.Ind.Act; utá, utá; u, u; kavím, kaví-.Acc.Sg.M; purubhujā, purubhuj-.Voc.Du.M; yuvám, tvám.Nom.Du; ha, ha; kṛ́pamāṇam, kṛ́pamāṇa-.Acc.Sg.M; akṛṇutam, √kṛ.2.Du.Iprf.Ind.Act; vicákṣe, √cakṣ.Dat.Sg.

(सायणभाष्यम्)
वर्तिका चटकसदृशस्य पक्षिणः स्त्री। तामरण्ये वर्तमानेन शुना ग्रस्तां पुरा किल अश्विनौ अमोचयताम्। तदेतदाह। हे नरा नेतारौ नासत्यावश्विनौ युवं युवाम् अभीके अभिगते वृकवर्तिकयोः संग्रामे वृकस्य विकर्तकस्य शुनः आस्नः आस्यात् वर्तिकां चटकसदृशीम् अमुमुक्तम् अमोचयतम्। यास्कस्त्वाह। पुनःपुनर्वर्तते प्रतिदिवसमावर्तते इति वर्तिका उषाः। तां वृकेण आवरकेण सर्वजगत्प्रकाशेनाच्छादयित्रा सूर्येण ग्रस्तां तदीयमुखादश्विनावमुञ्चतामिति। उतो अपि च पुरुभुजा महाबाहू प्रभूतहस्तौ वा युवं ह युवां खलु कृपमाणं स्तुवन्तं कविम् एतत्संज्ञमन्धमृषिं विचक्षे विशेषेण द्रष्टुं समर्थम् अकृणुतम् अकुरुतम्॥ आस्नः। पद्दन् इत्यादिना आस्यस्य आसन्नादेशः। अल्लोपोऽनः इति अकारलोपे उदात्तनिवृत्तिस्वरेण ऊडिदम् इति विभक्तेरुदात्तत्वम्। अमुमुक्तम्। मुचेरन्तर्भावितण्यर्थात् लङि बहुलं छन्दसि इति विकरणस्य श्लुः। कृपमाणम्। कृपिः स्तुतिकर्मा तुदादिषु द्रष्टव्यः। विकरणस्वरे प्राप्ते वृषादीनां च इत्याद्युदात्तत्वम्। विचक्षे। तुमर्थे सेसेन् इति सेन्प्रत्ययः। स्कोः संयोगाद्योः इति सलोपः॥
carítraṁ hí vér ivā́chedi parṇám, ājā́ khelásya páritakmyāyām
sadyó jáṅghām ā́yasīṁ viśpálāyai, dháne hité sártave práty adhattam

O President of Assembly and Commander of the Army, you immediately cut off the evil character or mischief of the army of the enemies in the battle at night like the wing of a bird. Then you give the strong army (made of iron, so to say) for the protection or preservation of the beneficial wealth and for carrying on the policy that protects the people.
(Griffith:) You, Lords of many treasures, gave the poet his perfect vision as he mourned his trouble.
When in the time of night, in Khela’s battle, a leg was severed like a wild bird’s pinion,


carítram, carítra-.Nom/acc.Sg.N; , hí; véḥ, ví-.Gen.Sg.M; iva, iva; áchedi, √chid.3.Sg.Aor.Ind.Pass; parṇám, parṇá-.Nom/acc.Sg.N; ājā́, ājí-.Loc.Sg.F; khelásya, khelá-.Gen.Sg.M; páritakmyāyām, páritakmya-.Loc.Sg.F; sadyás, sadyás; jáṅghām, jáṅghā-.Acc.Sg.F; ā́yasīm, āyasá-.Acc.Sg.F; viśpálāyai, viśpálā-.Dat.Sg.F; dháne, dhána-.Loc.Sg.N; hité, √dhā.Loc.Sg.N; sártave, √sṛ.Dat.Sg; práti, práti; adhattam, √dhā.2.Du.Iprf.Ind.Act.

(सायणभाष्यम्)
अगस्त्यपुरोहितः खेलो नाम राजा। तस्य संबन्धिनी विश्पला नाम स्त्री संग्रामे शत्रुभिश्छिन्नपादा आसीत्। पुरोहितेनागस्त्येन स्तुतावश्विनौ रात्रावागत्य अयोमयं पादं समधत्ताम्। तदेतदाह। आजा आजौ संग्रामे अगस्त्यपुरोहितस्य खेलस्य संबन्धिन्याः विश्पलाख्यायाः चरित्रं चरणं वेरिव वेः पक्षिणः पर्णं पतत्रमिव अच्छेदि हि पुरा छिन्नमभूत् खलु। हे अश्विनौ युवामगस्त्येन स्तुतौ सन्तौ परितक्म्यायाम्। परितक्म्या रात्रिः। परित एनां तकति (निरु.११.२५) इति यास्कः। एनामुभयतः सूर्यों गच्छतीति तस्यार्थः। रात्रावागत्य सद्यः तदानीमेव हिते शत्रुषु निहिते धने जेतव्ये विषयभूते सति सर्तवे सर्तुं गन्तुं विश्पलायै आयसीम् अयोमयीं जङ्घां जङ्घोपलक्षितं पादं प्रत्यधत्तम्। संधानमेकीकरणं कृतवन्तावित्यर्थः॥ चरित्रम्। अर्तिलूधूसूखनसहचर इत्रः इति करणे इत्रः। आजा। सुपां सुलुक् इति विभक्तेर्डादेशः। आयसीम्। अयःशब्दाद्विकारार्थे प्राणिरजतादिभ्योऽञ् (पा.सू.४.३.१५४)। टिड्ढाणञ् इति ङीप्॥
śatám meṣā́n vṛkyè cakṣadānám, ṛjrā́śvaṁ tám pitā́ndháṁ cakāra
tásmā akṣī́ nāsatyā vicákṣe-, ā́dhattaṁ dasrā bhiṣajāv anarván

A King who is the protector of his subjects like their father, causes a man who cuts into pieces hundreds of sheep and gives them to a female thief and who having a trained horse tells others by his discourses to do such evil deeds, to suffer in prison etc. like a blind man. O you absolutely truthful Ashvins (President of the Dharma Sabha Religious assembly and Rajya Sabha Council of Ministers) who are like expert physicians destroyers of all diseases you give eyes of secular and spiritual knowledge to the person who is ignorant, licentious, debaucher and suffering from various diseases, so that he may clearly see the path of righteousness and tread upon it.
(Griffith:) Straight you gave Vispala a leg of iron that she might move what time the conflict opened.
His father robbed Rjrasva of his eyesight who for the she-wolf slew a hundred wethers.


śatám, śatá-.Acc.Sg.N; meṣā́n, meṣá-.Acc.Pl.M; vṛkyè, vṛkī́-.Dat.Sg.F; cakṣadānám, √kṣad.Nom/acc.Sg.M/n.Prf.Med; ṛjrā́śvam, ṛjrā́śva-.Acc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; pitā́, pitár-.Nom.Sg.M; andhám, andhá-.Acc.Sg.M; cakāra, √kṛ.3.Sg.Prf.Ind.Act; tásmai, sá- ~ tá-.Dat.Sg.M/n; akṣī́, ákṣ-.Nom/acc.Du.N; nāsatyā, nā́satya-.Voc.Du.M; vicákṣe, √cakṣ.Dat.Sg; ā́, ā́; adhattam, √dhā.2.Du.Iprf.Ind.Act; dasrā, dasrá-.Voc.Du.M; bhiṣajau, bhiṣáj-.Voc.Du.M; anarván, anarván-.Loc.Sg.M/n/f.

(सायणभाष्यम्)
वृषागिरः पुत्रः ऋज्राश्वो नाम राजर्षिः। तस्य समीपे अश्विनोर्वाहनभूतो रासभो वृकीभूत्वावतस्थे। स च तस्या आहारार्थमेकोत्तरशतसंख्याकान् पौरजनानां स्वभूतान्मेषान्शकलीकृत्य प्रददौ। ऋज्राश्वः शतमेकं च मेषान् (ऋ.सं.१.११७.१८) इति मन्त्रान्तरे दर्शनात्। एवं पौराणामहिते प्रवृत्तं पिता शापेन नेत्रहीनमकरोत्। तेन स्तूयमानावश्विनौ अस्मद्वाहननिमित्तम् अस्य आन्ध्यं जातमिति जानन्तौ तस्मै अक्षिणी प्रायच्छतामिति। तदेतदाह। अत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहारः। यः ऋज्राश्वः शतं शतसंख्याकान् मेषान् वृक्ये आत्मना पोषितायै वृकस्त्रियै शकलीकृत्य प्रादात् तं चक्षदानम्। क्षदतिः अत्तिकर्मा अत्र शकलीकरणार्थः। शकलीकृत्य दत्तवन्तम् ऋज्राश्वं पिता शापेन अन्धं दृष्टिहीनं चकार कृतवान्। हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा भिषजौ देवानां वैद्यभूतौ। अश्विनौ वै देवानां भिषजौ (ऐ.ब्रा.१.१८; तै.सं.२.३.११) इति श्रुतेः। दस्रा दर्शनीयौ एतत्संज्ञौ वा हे अश्विनौ अनर्वन् अनर्वणी द्रष्टव्यं प्रति पितृशापात् गमनरहिते अक्षी चक्षुषी विचक्षे विविधं द्रष्टुं समर्थे तस्मै ऋज्राश्वाय आधत्तम् व्यधत्तम् अकुरुतम्॥ वृक्ये। वृकोऽरण्यश्वा। तस्य स्त्री वृकी। जातेरस्त्रीविषयात् (पा.सू.४.१.६३) इति ङीष्। जसादिषु च्छन्दसि वावचनम् इति चतुर्थ्येकवचनस्य आडभावे यणादेशे उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितत्वम्। चक्षदानम्। क्षदेर्लिटः कानच्। चित्स्वरः। अक्षी। ई च द्विवचने (पा.सू.७.१.७७) इति परत्वात् अक्षशब्दस्य ईकारान्तादेशः। स चोदात्तः। तस्मिन्कृते सकृद्गतौ विप्रतिषेधे (परिभा.४०) इति परिभाषया पुनः नुम् न भवति। विचक्षे। चक्षेः संपदादिलक्षणो भावे क्विप्। अनर्वन्। ऋ गतौ। अस्मात् अन्येभ्योऽपि दृश्यन्ते इति दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् भावे वनिप्। अर्व गमनं विषयं प्रति एनयोः नास्तीति बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। सुपां सुलुक् इति द्विवचनस्य लुक्। छान्दो नलोपाभावः॥
ā́ vāṁ ráthaṁ duhitā́ sū́ryasya, kā́rṣmevātiṣṭhad árvatā jáyantī
víśve devā́ ánv amanyanta hṛdbhíḥ, sám u śriyā́ nāsatyā sacethe

O President of the assembly and commander of the Army who are illuminaters of true knowledge, May your conquering army which is like the daughter of the Sun i.e. Dawn and useful like wooden articles, ascend your cars which are followed by horsemen. When you are associated with this glorious army, all enlightened persons heartily applaud and support you.
(Griffith:) You gave him eyes, Nasatyas, Wonder-Workers, Physicians, that he saw with sight uninjured.
The Daughter of the Sun your chariot ascended, first reaching as it were the goal with coursers.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; rátham, rátha-.Acc.Sg.M; duhitā́, duhitár-.Nom.Sg.F; sū́ryasya, sū́rya-.Gen.Sg.M; kā́rṣma, kā́rṣman-.Acc.Sg.N; iva, iva; atiṣṭhat, √sthā.3.Sg.Iprf.Ind.Act; árvatā, árvant-.Ins.Sg.M; jáyantī, √ji.Nom.Sg.F.Prs.Act; víśve, víśva-; devā́ḥ, devá-.Nom.Pl.M; ánu, ánu; amanyanta, √man.3.Pl.Iprf.Ind.Med; hṛdbhíḥ, hā́rdi ~ hṛd-.Ins.Pl.N; sám, sám; u, u; śriyā́, śrī́-.Ins.Sg.F; nāsatyā, nā́satya-.Voc.Du.M; sacethe, √sac.2.Du.Prs.Ind.Med.

(सायणभाष्यम्)
सविता स्वदुहितरं सूर्याख्यां सोमाय राज्ञे प्रदातुमैच्छत्। तां सूर्यां सर्वे देवा वरयामासुः। ते अन्योन्यमूचुः। आदित्यमवधिं कृत्वा आजिं धावाम। योऽस्माकं मध्ये उज्जेष्यति तस्येयं भविष्यतीति। तत्राश्विनावुदजयताम्। सा च सूर्या जितवतोस्तयोः रथमारुरोह। अत्र प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् (ऐ.ब्रा.४.७) इत्यादिकं ब्राह्मणम् अनुसंधेयम्। इदं चाख्यानं सूर्याविवाहस्य स्तावकेन सत्येनोत्तभिता भूमिः (ऋ.सं.१०.८५, १) इति सूक्तेन विस्पष्टयिष्यते। हे अश्विनौ वां युवयोः रथं कार्ष्मेव। कार्ष्मशब्दः काष्ठवाची। यथा काष्ठम् अजिधावनस्य अवधितया निर्दिष्टं लक्ष्यम् आशुगामी कश्चित् सर्वेभ्यो धावद्भ्यः पूर्वं प्राप्नोति एवमेव सर्वेभ्यो देवेभ्यः पूर्वम् अर्वता शीघ्रमवधिं प्राप्नुवता युष्मदीयेनाश्वेन करणभूतेन युवाभ्यां जयन्ती जीयमाना सूर्यस्य सवितुः दुहिता आ अतिष्ठत् आरूढवती। विश्वे सर्वे इतरे देवाः एतत् आरोहणस्थानं हृद्भिः हृदयैः अन्वमन्यन्त अन्वजानन्। तदानीं हे नासत्यावश्विनौ श्रिया ऋक्सहस्रलाभरूपया संपदा कान्त्या वा युवां सं सचेथे संगच्छेथे॥ जयन्ती। व्यत्ययेन कर्मणि शतृप्रत्ययः। हृद्भिः। पद्दन् इत्यादिना हृदयशब्दस्य हृद्भावः। सचेथे। षच समवाये। स्वरितेत्त्वादात्मनेपदम्॥
yád áyātaṁ dívodāsāya vartír, bharádvājāyāśvinā háyantā
revád uvāha sacanó rátho vāṁ, vṛṣabháś ca śiṁśumā́raś ca yuktā́

O active President of the Assembly and Commander of the Army who practice Yoga (concentration of mind and self-control) what wealth with house and other things you give to a man who is the giver of the light of justice and knowledge and whose soldiers are mighty and strong and your charming chariot that destroys the wicked going away from the path of Dharma (righteousness and duty) and which is endowed with all the parts of the Army and therefore showerer of victory protect them well.
(Griffith:) All Deities within their hearts assented, and you, Nasatyas, are close linked with glory.
When to his house you came, to Divodasa, hasting to Bharadvaja, O you Asvins,


yát, yá-.Nom/acc.Sg.N; áyātam, √yā.2.Du.Iprf.Ind.Act; dívodāsāya, dívodāsa-.Dat.Sg.M; vartíḥ, vartís-.Nom/acc.Sg.N; bharádvājāya, bharádvāja-.Dat.Sg.M; aśvinā, aśvín-.Voc.Du.M; háyantā, √hi.Nom.Du.M.Aor.Act; revát, revánt-.Nom/acc.Sg.N; uvāha, √vah.3.Sg.Prf.Ind.Act; sacanáḥ, sacaná-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; ca, ca; śiṁśumā́raḥ, śiṁśumā́ra-.Nom.Sg.M; ca, ca; yuktā́, √yuj.Nom.Du.M.

(सायणभाष्यम्)
हे अश्विनौ हयन्ता स्तुतिभिराहूयमानौ युवां भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यजमानाय दिवोदासाय एतत्संज्ञाय राजर्षये अभीष्टं फलं दातुं वर्तिः तदीयं गृहं यत् यदा अयातम् अगच्छतं तदानीं रेवत् धनयुक्तम् अन्नं वां युवयोः सचनः सेवन: रथः उवाह। तस्मै दिवोदासाय प्रापयामास। अपि च तस्मिन् रथे वृषभः अनड्वान् शिंशुमारः ग्राहः च परस्परविरुद्धावपि स्वसामर्थ्यप्रकटनाय युक्ता वाहनतया संयुक्तावास्ताम्॥ दिवोदासाय। दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः (का.६.३.२१.५) इत्यलुक्। दिवोदासादीनां छन्दस्युपसंख्यानम्। इति पूर्वपदाद्युदात्तत्वम्। भरद्वाजाय। भृञ् भरणे। अस्माद्व्यत्ययेन कर्मणि शतृप्रत्ययः। शतुः छन्दस्युभयथा इति आर्धधातुकत्वेन लसार्वधातुकानुदात्तत्वाभावात् प्रत्ययाद्युदात्तत्वम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। हयन्ता। ह्वेञः कर्मणि लटो व्यत्ययेन शतृ। बहुलं छन्दसि इति संप्रसारणम्। शपि गुणे छान्दसः अयादेशः। रेवत्। रयिशब्दात् मतुप्। रयेर्मतौ बहुलम् इति संप्रसारणम्। छन्दसीरः इति मतुपो वत्वम्। रयिशब्दाच्च (का.६.१.१७६.१) इति मतुप उदात्तत्वम्। सचनः। षच सेवने। अनुदात्तेतश्च हलादेः इति युच्। युक्ता। सुपां सुलु इति विभक्तेः आकारः॥
rayíṁ sukṣatráṁ svapatyám ā́yuḥ, suvī́ryaṁ nāsatyā váhantā
ā́ jahnā́vīṁ sámanasópa vā́jais, trír áhno bhāgáṁ dádhatīm ayātam

O President of the Assembly and Commander of the Army who are endowed with good knowledge, absolutely truthful and conferrers of happiness bearing the observance of eternal justice, strength and wealth, good progeny, long life, and vitality, approach your army which withstands the foes’ army heroically, which follows a well-regulated timetable dividing it into three parts (morning, after noon and evening or night) and discharging its duties properly at apportioned time.
(Griffith:) The chariot that came with you brought splendid riches: a porpoise and a bull were yoked together.
You, bringing wealth with rule, and life with offspring, life rich in noble heroes; O Nasatyas,


rayím, rayí- ~ rāy-.Acc.Sg.M; sukṣatrám, sukṣatrá-.Acc.Sg.M; svapatyám, svapatyá-.Nom/acc.Sg.N; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; nāsatyā, nā́satya-.Voc.Du.M; váhantā, √vah.Nom.Du.M.Prs.Act; ā́, ā́; jahnā́vīm, jahnā́vī-.Acc.Sg.F; sámanasā, sámanas-.Nom.Du.M; úpa, úpa; vā́jaiḥ, vā́ja-.Ins.Pl.M; trís, trís; áhnaḥ, áhar ~ áhan-.Gen.Sg.N; bhāgám, bhāgá-.Acc.Sg.M; dádhatīm, √dhā.Acc.Sg.F.Prs.Act; ayātam, √yā.2.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
हे नासत्यावश्विनौ सुक्षत्रं शोभनबलं रयिं धनं स्वपत्यं शोभनैः पुत्रादिभिरुपेतं सुवीर्यं शोभनवीर्योपेतम् आयुः। अन्ननामैतत्। एवंगुणविशिष्टमन्नं च वहन्ता धारयन्तौ युवां समनसा समानमनस्कौ सन्तौ जह्नावीं जह्नोर्महर्षेः संबन्धिनीं प्रजाम् आ अयातम् अभिमुख्येनागच्छतम्। कीदृशीं वाजैः हविर्लक्षणैरन्नैरुपेताम्। अह्नः। अत्र अहःशब्देन तत्रानुष्ठेयः सोमयागो लक्ष्यते। तस्य प्रातःसवनादिरूपेण त्रिः त्रिधा विभक्तं भागम् अंशं दधतीं बिभ्रतीम्। अनुसवनं हविर्भिर्यजमानामित्यर्थः॥ सुक्षत्रम्। बहुव्रीहौ नञ्सुभ्याम् इति उत्तरपदान्तोदात्तत्वम्। सुवीर्यम्। वीरवीर्यौ च इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम्। जह्नावीम्। जह्नुशब्दात् तस्येदम् इत्यर्थे अण्। टिड्ढाणञ् इति ङीप्। जाह्नवी। ह्रस्वदीर्घयोर्विनिमयः पृषोदरादित्वात्। उक्तं च – वर्णागमो वर्णविपर्ययश्च (का.६.३.१०९) इति। अत एव मध्योदात्तत्वम्॥
páriviṣṭaṁ jāhuṣáṁ viśvátaḥ sīṁ, sugébhir náktam ūhathū rájobhiḥ
vibhindúnā nāsatyā ráthena, ví párvatām̐ ajarayū́ ayātam

O absolutely truthful President of the Assembly and Commander of the Army, as unaging sun and moon with worlds and easy paths uphold mountains and clouds, so with the chariot that destroys enemies, you maintain the army. Having attained a desirable kingdom drive away enemies even if they are like mountains.
(Griffith:) Accordant came with strength to Jahnu’s children who offered you thrice every day your portion.
You bore away at night by easy pathways Jahusa compassed round on every quarter,


páriviṣṭam, √viṣ.Nom/acc.Sg.M/n; jāhuṣám, jāhuṣá-.Acc.Sg.M; viśvátas, viśvátas; sīm, sīm; sugébhiḥ, sugá-.Ins.Pl.N; náktam, nákt-.Acc.Sg.F; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; rájobhiḥ, rájas-.Ins.Pl.N; vibhindúnā, vibhindú-.Ins.Sg.M; nāsatyā, nā́satya-.Voc.Du.M; ráthena, rátha-.Ins.Sg.M; , ví; párvatān, párvata-.Acc.Pl.M; ajarayū́, ajarayú-.Nom.Du.M; ayātam, √yā.2.Sg.Iprf.Ind.Act.

(सायणभाष्यम्)
जाहुषो नाम कश्चिद्राजा। विश्वतः सर्वतः परिविष्टं शत्रुभिः परिवृतं तं राजानं हे नासत्यावश्विनौ अजरयू जरारहितौ नित्यतरुणौ युवां विभिन्दुना विशेषेण सर्वस्य भेदकेनात्मीयेन रथेन नक्तं रात्रौ सुगेभिः सुष्ठु गन्तुं शक्यैः रजोभिः रञ्जकैर्मार्गैः ऊहथुः तस्मात् शत्रुसमूहान्निरगमयतम्। सीम् इत्येतत् पादपूरणम्। निर्गतेन तेन सह पर्वतान् शत्रुभिरारोढुमशक्यान् शिलोच्चयान् वि अयातं विशेषेणागच्छतम्॥ परिविष्टम्। विश प्रवेशने। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। सुगेभिः। सुदुरोरधिकरणे इति गमेर्डः। विभिन्दुना। भिदिर् विदारणे। औणादिक उप्रत्ययो नुमागमश्च। अजरयू। न जरा अजरा तामात्मन इच्छतः। सुप आत्मनः क्यच्। न च्छन्दस्यपुत्रस्य इति इत्वदीर्घयोर्निषेधः। क्याच्छन्दसि इति उप्रत्ययः॥
ékasyā vástor āvataṁ ráṇāya, váśam aśvinā sanáye sahásrā
nír ahataṁ duchúnā índravantā, pṛthuśrávaso vṛṣaṇāv árātīḥ

O wealthy President of the Assembly and Commander of the Army, who are benevolent like the sun and the moon, who are mighty showeres of powerful arms, as the sun conquers darkness and clouds, in the same manner, protect your army by sending it in day time to fight your adversaries and desire that it should conquer them. For the enjoyment of Kingdom, overcome and bring under your control the army of the wicked foes, who cause you suffering and not happiness and possess much grain.
(Griffith:) And, with your chariot that cleaves the toe asunder, Nasatyas never decaying! rent the mountains.
One morn you strengthened Vasa for the battle, to gather spoils that might be told in thousands.


ékasyāḥ, éka-.Gen.Sg.F; vástoḥ, vástu-.Gen.Sg.F; āvatam, √av.2.Du.Iprf.Ind.Act; ráṇāya, ráṇa-.Dat.Sg.M; váśam, váśa-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; sanáye, saní-.Dat.Sg.M; sahásrā, sahásra-.Acc.Pl.N; nís, nís; ahatam, √han.2.Du.Iprf.Ind.Act; duchúnāḥ, duchúnā-.Acc.Pl.F; índravantā, índravant-.Nom.Du.M; pṛthuśrávasaḥ, pṛthuśrávas-.Gen.Sg.M; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; árātīḥ, árāti-.Acc.Pl.F.

(सायणभाष्यम्)
हे अश्विनौ वशम् एतत्संज्ञमृषिम् एकस्याः वस्तोः एकस्याह्नः रणाय रमणीयाय सहस्रा सहस्रसंख्याकाय सनये धनलाभाय आवतम् अरक्षतम्। स ऋषिः प्रत्यहं यथा सहस्रसंख्यं धनं लभते तथा रक्षितवन्तावित्यर्थः। अपि च हे वृषणौ कामानां वर्षितारावश्विनौ इन्द्रवन्ता इन्द्रेण संयुक्तौ युवां दुच्छुनाः दुष्टसुखान् दुःखस्य कर्तॄन् पृथुश्रवसः विस्तीर्णयशसः अरातीः शत्रून् निरहत निःशेषेणावधिष्टम्। यद्वा। कानीनस्य पृथुश्रवःसंज्ञस्य राज्ञः शत्रूनिति योज्यम्॥ सहस्रा। सुपां सुलुक् इति चतुर्थ्या डादेशः। अहतम्। लङि थसस्तम्। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। दुच्छुनाः। शुनमिति सुखनाम। दुष्टं सुखं यासां तास्तथोक्ताः। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्॥
śarásya cid ārcatkásyāvatā́d~ā́, nīcā́d uccā́ cakrathuḥ pā́tave vā́ḥ
śayáve cin nāsatyā śácībhir, jásuraye staryàm pipyathur gā́m

O men of true knowledge, with your wisdom, you use your power to protect the people from a wicked mean person engaged in doing ignoble deeds, coming from a man of violent nature and also through a good man coming from one who respects all righteous persons and who himself is engaged in doing noble deeds. For a person who sleeps well (as a result of proper exertion in day time) and for a destroyer of wicked persons, you multiply good water for the use of boats and land for distribution among the industrious needy men.
(Griffith:) With Indra joined you drove away misfortunes, indeed foes of Prthusravas, O you mighty.
From the deep well you raised on high the water, so that Rcatka’s son, Sara, should drink it;


śarásya, śará-.Gen.Sg.M; cit, cit; ārcatkásya, ārcatká-.Gen.Sg.M; avatā́t, avatá-.Abl.Sg.M; ā́, ā́; nīcā́t, nīcā́t; uccā́, uccā́; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; pā́tave, √pā.Dat.Sg; vā́r, vā́r-.Nom/acc.Sg.N; śayáve, śayú-.Dat.Sg.M; cit, cit; nāsatyā, nā́satya-.Voc.Du.M; śácībhiḥ, śácī-.Ins.Pl.F; jásuraye, jásuri-.Dat.Sg.M; staryàm, starī́-.Acc.Sg.F; pipyathuḥ, √pī.2.Du.Prf.Ind.Act; gā́m, gáv- ~ gó-.Acc.Sg.F.

(सायणभाष्यम्)
आर्चत्कस्य ऋचत्कपुत्रस्य शरस्य एतत्संज्ञस्यापि स्तोतुः पिपासितस्य पातवे पानार्थं नीचात् नीचीनात् अवतात् कूपात् उच्चा, उच्चैरुपरिष्टात् वाः उदकं हे अश्विनौ युवाम् आ चक्रथुः आभिमुख्येन कृतवन्तौ। तथा हे नासत्यावश्विनौ शचीभिः युष्मदीयैः कर्मभिः परिचरणैः जसुरये श्रान्ताय शयवे चित् शयुनाम्ने ऋषये स्तर्यं निवृत्तप्रसवां गाम् अग्निहोत्रार्थस्य पयसो दोग्ध्रीं पिप्यथुः पयसा युवामापूरितवन्तौ॥ पातवे। पा पाने। तुमर्थे सेसेन्° इति तवेन्प्रत्ययः। जसुरये। जसु हिंसायाम्। जसिसहोरुरिन् (उ.सू.२.२३१)। स्तर्यम्। स्तीर्यते आच्छाद्यते प्रसवसामर्थ्याभावेन इति स्तरीः। अवितॄस्तृतन्त्रिभ्य ई: (उ.सू.३.४३८) इति ईकारप्रत्ययः। वाच्छन्दसि इति अमि पूर्वत्वस्य विकल्पितत्वात् अभावे यणादेशः। उदात्तस्वरितयोर्यणः० इति परस्यानुदात्तस्य स्वरितत्वम्। पिप्यथुः। प्यायी वृद्धौ। लिटि व्यत्ययेन परस्मैपदम्। लिड्यङोश्च (पा.सू.६.१.२९) इति पीभावः॥
avasyaté stuvaté kṛṣṇiyā́ya, ṛjūyaté nāsatyā śácībhiḥ
paśúṁ ná naṣṭám iva dárśanāya, viṣṇāpvàṁ dadathur víśvakāya

O absolutely truthful preachers and teachers, from your refined words imparting good teachings, you give to a man who desires his protection, is admirer of Dharma (righteousness and duty), is a man of upright nature, is of attractive nature and kind to all beings, true knowledge to be attained by learned persons, so that he may see well the path of Dharma, as a lost animal is restored to its master.
(Griffith:) And with your might, to help the weary Sayu, you made the barren cow yield milk, Nasatyas.
To Visvaka, Nasatyas! son of Krsna, the righteous man who sought your aid and praised you,


avasyaté, √avasy.Dat.Sg.M/n.Prs.Act; stuvaté, √stu.Dat.Sg.M/n.Prs.Act; kṛṣṇiyā́ya, kṛṣṇiyá-.Dat.Sg.M; ṛjūyaté, √ṛjūy.Dat.Sg.M/n.Prs.Act; nāsatyā, nā́satya-.Voc.Du.M; śácībhiḥ, śácī-.Ins.Pl.F; paśúm, paśú-.Acc.Sg.M; , ná; naṣṭám, √naś.Nom/acc.Sg.M/n.Pass; iva, iva; dárśanāya, dárśana-.Dat.Sg.N; viṣṇāpvàm, viṣṇāpū́-.Acc.Sg.F; dadathuḥ, √dā.2.Du.Prf.Ind.Act; víśvakāya, víśvaka-.Dat.Sg.M.

(सायणभाष्यम्)
अवस्यते अवनं रक्षणमात्मन इच्छते। स्तुवते स्तुतिं कुर्वते कृष्णियाय। कृष्णो नाम कश्चित्। तस्य पुत्राय ऋजूयते आर्जवमिच्छते विश्वकाय एतत्संज्ञाय ऋषये हे नासत्यौ युवां शचीभिः आत्मीयैः कर्मभिः विष्णाप्वं नाम विनष्टं पुत्रं दर्शनाय दर्शनार्थं ददथुः दत्तवन्तौ। तत्र दृष्टान्तः। पशुं न नष्टमिव। एक उपमार्थीयः पूरकः। यथा कश्चिद्विनष्टं पशुं स्वामिनो दृष्टिपथं प्रापयति तद्वत्॥ अवस्यते। अवःशब्दात् सुप आत्मनः क्यच्। शतुरनुमः इति विभक्तेरुदात्तत्वम्। कृष्णियाय। कृष्णशब्दादपत्यार्थे छान्दसो घच्॥
dáśa rā́trīr áśivenā náva dyū́n, ávanaddhaṁ śnathitám apsv àntáḥ
víprutaṁ rebhám udáni právṛktam, ún ninyathuḥ sómam iva sruvéṇa

O absolutely truthful preachers and teachers, you raise up or uplift a devotee of God and an admirer of wise men, as two artisans when an auspicious battle is going on, have the boat or steamer in the water for ten nights and nine days, bound with tight bonds, take it out, like Soma and other oblations with a ladle.
(Griffith:) You with your powers restored, like some lost creature, his son Visnapu for his eyes to look on.
Asvins, you raised, like Soma in a ladle Rebha, who for ten days and ten nights, fettered.


dáśa, dáśa-.Acc.Pl.F; rā́trīḥ, rā́trī-.Acc.Pl.F; áśivena, áśiva-.Ins.Sg.N; náva, náva-.Acc.Pl.M; dyū́n, dyú- ~ div-.Acc.Pl.M; ávanaddham, √nah.Nom/acc.Sg.M/n; śnathitám, √śnath.Nom/acc.Sg.M/n; apsú, áp-.Loc.Pl.F; antár, antár; víprutam, √pru.Nom/acc.Sg.M/n; rebhám, rebhá-.Acc.Sg.M; udáni, udán-.Loc.Sg.N; právṛktam, √vṛj.Nom/acc.Sg.M/n; út, út; ninyathuḥ, √nī.2.Du.Prf.Ind.Act; sómam, sóma-.Acc.Sg.M; iva, iva; sruvéṇa, sruvá-.Ins.Sg.M.

(सायणभाष्यम्)
पुरा खलु रेभमृषिं पाशैर्बद्ध्वा असुराः कूपे कस्यचिद्दिवसस्य सायंकाले प्रचिक्षिपुः। स च अश्विनौ स्तुवन् दश रात्रीः नवाहानि च कूपमध्ये तथैवावतस्थे। दशमेऽहनि प्रातः अश्विनौ तं कूपात उदतारयतामिति। तदाह। अप्सु कूपान्तर्वर्तमानासु अन्तः मध्ये असुरैः पातितम् अशिवेन दुःखहेतुना दाम्ना अवनद्धं बद्धं श्नथितं शत्रुभिर्हिंसितं दश रात्रीः दशसंख्याका निशाः नव द्यून नवसंख्याकान्यहानि च। अत्यन्तसंयोगे द्वितीया। एतावन्तं कालं तत्रैव कूपेऽवस्थितम् अत एव उदनि उदके विप्रुतं विप्लुतं व्याक्षिप्तसर्वाङ्गं प्रवृक्तम्। लुप्तोपममेतत्। प्रवृञ्जनेन संतप्तं घर्ममिव व्यथया संतप्यमानम् एवंभूतं रेभं हे अश्विनौ युवाम् उन्निन्यथुः तस्मात्कूपात् उन्नीतम् उत्तीर्णं कृतवन्तौ। तत्र दृष्टान्तः। सोममिव यथा अग्निहोत्रहोमार्थम् अभिषुतं सोमरसं कूपसदृशे अग्निहोत्रस्थालीमध्ये वर्तमानं स्रुवेण अध्वर्युः उन्नयति ऊर्ध्वं नयति तद्वत्॥ अवनद्धम्। णह बन्धने। कर्मणि निष्ठा। नहो धः (पा.सू.८.२.३४)। झषस्तथोर्धोऽधः इति निष्ठातकारस्य धत्वम्। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। श्नथितम्। श्नथ हिंसार्थः। निष्ठा। विप्रुतम्। प्रुङ् गतौ। अवनद्धवत् प्रत्ययस्वरौ। कपिलकादित्वात् लत्वविकल्पः। उदनि। पद्दन इत्यादिना उदकशब्दस्य उदन्भावः॥
prá vāṁ dáṁsāṁsy aśvināv avocam, asyá pátiḥ syāṁ sugávaḥ suvī́raḥ
utá páśyann aśnuván dīrghám ā́yur, ástam ivéj jarimā́ṇaṁ jagamyām

O highly learned and active teachers and preachers, I have thus told your noble acts like the teaching and preaching etc. May I be the master of this place having good cattle and noble progeny retaining my sight and seeing the real nature of truth and untruth and enjoying a long life. As a Sannyasi gives up his home, in the same manner, having given up worn-out body caused by old age, let me enjoy the bliss of emancipation.
(Griffith:) Had lain in cruel bonds, immersed and wounded, suffering sore affliction, in the waters.
1 have declared your wondrous deeds, O Asvins: may this be mine, and many cows and heroes.


prá, prá; vām, tvám.Acc/dat/gen.Du.M/f; dáṁsāṁsi, dáṁsas-.Nom/acc.Pl.N; aśvinau, aśvín-.Voc.Du.M; avocam, √vac.1.Sg.Aor.Ind.Act; asyá, ayám.Gen.Sg.M/n; pátiḥ, páti-.Nom.Sg.M; syām, √as.1.Sg.Prs.Opt.Act; sugávaḥ, sugáva-.Nom.Sg.M; suvī́raḥ, suvī́ra-.Nom.Sg.M; utá, utá; páśyan, √paś.Nom.Sg.M.Prs.Act; aśnuván, √naś.Nom.Sg.M.Prs.Act; dīrghám, dīrghá-.Nom/acc.Sg.M/n; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; ástam, ásta-.Nom/acc.Sg.N; iva, iva; ít, ít; jarimā́ṇam, jarimán-.Acc.Sg.M; jagamyām, √gam.1.Sg.Prf.Opt.Act.

(सायणभाष्यम्)
एवमनेन सूक्तेन अश्विनोर्महिमानं प्रशस्य अधुना मन्त्रद्रष्टा स्वाभीष्टं प्रार्थयते। हे अश्विनौ वां युवयोः दंसांसि पुरा कृतानि कर्माणि प्र अवोचम् इत्थम् उक्तवानस्मि। सोऽहं सुगवः शोभनगोयुक्तः सुवीरः शोभनवीरश्च भूत्वा अस्य राष्ट्रस्य पतिः अधिपतिः स्यां भवेयम्। उत अपि च पश्यन् अक्षिभ्यां पश्यन्। उपलक्षणमेतत्। सर्वैरिन्द्रियैः स्वस्वविषयदर्शनसमर्थैः दीर्घं वर्षशतरूपेण आयतम् आयुः जीवितं च अश्नुवन् प्राप्नुवन्नहम् अस्तमिव यथा गृहं स्वामी निष्कण्टकं प्रविशति एवं जरिमाणं जरां जगम्यां कण्टकराहित्येन प्राप्नुयाम्। वृद्धः सन् चिरकालं निवसेयमित्यर्थः॥ स्याम्। अस्तेः प्रार्थनायां लिङ्। यासुट्। श्नसोरल्लोपः इत्यकारलोपः। अश्नुवन्। अशू व्याप्तौ। व्यत्ययेन शतृ। जरिमाणम्। जॄष वयोहानौ। अस्मादौणादिकः इमनिच्। जगम्याम्। गमेः प्रार्थनायां लिङि बहुलं छन्दसि इति विकरणस्य श्लुः॥

(<== Prev Sūkta Next ==>)
 
mádhvaḥ sómasyāśvinā mádāya, pratnó hótā́ vivāsate vām
barhíṣmatī rātír víśritā gī́r, iṣā́ yātaṁ nāsatyópa vā́jaiḥ

O absolutely truthful President of the assembly and Commander of the Army, a man who is the Scholar of ancient lore (Veda) giver of happiness to all, voluntarily serves you for the enjoyment of bliss by the elimination of all diseases with the virtues like knowledge and others. He gladly accepts your gift of sweet Soma (juice of soma nourishing and invigorating herbs), which augments all physical and mental faculties and which is resorted to by truthful learned persons and he delights in your true and pleasant speech. Please come to us.
(Griffith:) Asvins, your ancient priest invites you here to gladden you with draughts of meath of Soma.
Our gift is on the grass, our song apportioned: with food and strength come here, O Nasatyas.


mádhvaḥ, mádhu-.Gen.Sg.N; sómasya, sóma-.Gen.Sg.M; aśvinā, aśvín-.Voc.Du.M; mádāya, máda-.Dat.Sg.M; pratnáḥ, pratná-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; ā́, ā́; vivāsate, √van.3.Sg.Prs.Ind/des.Med; vām, tvám.Acc/dat/gen.Du; barhíṣmatī, barhíṣmant-.Nom.Sg.F; rātíḥ, rātí-.Nom.Sg.F; víśritā, √śri.Nom.Sg.F; gī́ḥ, gír- ~ gīr-.Nom.Sg.F; iṣā́, íṣ-.Ins.Sg.F; yātam, √yā.2.Du.Prs.Imp.Act; nāsatyā, nā́satya-.Voc.Du.M; úpa, úpa; vā́jaiḥ, vā́ja-.Ins.Pl.M.

(सायणभाष्यम्)
मध्वः इति पञ्चविंशत्यृचं द्वितीयं सूक्तम्। औशिजस्य कक्षीवत आर्षं त्रैष्टुभमाश्विनम्। मध्वः इत्यनुक्रान्तम्॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः॥
हे अश्विनौ मध्वः मधुना माधुर्योपेतेन सोमस्य सोमेन मदाय युवयोर्मदार्थं प्रत्नः चिरंतनः होता होमनिष्पादको यजमानः वां युवाम् आ विवासते। विवासतिः परिचरणकर्मा। आङ् मर्यादायाम्। यथाशास्त्रं परिचरति। अपि च रातिः दातव्यं हविः बर्हिष्मती आस्तीर्णेन बर्हिषा युक्तम्। युष्मदर्थं बर्हिषि आसादितमित्यर्थः। तथा गीः स्तुतिलक्षणा वाक् च विश्रिता ऋत्विक्षु समवेता। तैः स्तुतिरपि क्रियते इत्यर्थः। अतो हे नासत्यावश्विनौ इषा अस्मभ्यं दातव्येनान्नेन वाजैः बलैश्च सह युवाम् उप यातम् अस्मत्समीपं प्राप्नुतम्॥ मध्वः। सुपा सुपो भवन्ति। इति तृतीयार्थे षष्ठी। जसादिषु च्छन्दसि वावचनम् इति – घेर्ङिति इति गुणाभावे यणादेशः। मदाय। मदी हर्षे। मदोऽनुपसर्गे इति अप्। रातिः। रा दाने। कर्मणि क्तिन्। मन्त्रे वृषेष इत्यादिना तस्योदात्तत्वम्। विश्रिता। श्रिञ् सेवायाम्। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्॥
yó vām aśvinā mánaso jávīyān, ráthaḥ sváśvo víśa ājígāti
yéna gáchathaḥ sukṛ́to duroṇáṁ, téna narā vartír asmábhyaṁ yātam

O leaders of justice, O President of the Assembly and Commander of the Army, please come to our abode with that car which has been well manufactured, which is swifter than the mind of a man, drawn by electric force, or horses which appears before men and with which you repair to the dwelling of the virtuous.
(Griffith:) That chariot of yours, swifter than thought, O Asvins, which drawn by brave steeds comes to the people,
Whereon you seek the dwelling of the pious, come you thereon to our abode, O Heroes.


yáḥ, yá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; aśvinā, aśvín-.Voc.Du.M; mánasaḥ, mánas-.Abl.Sg.N; jávīyān, jávīyaṁs-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; sváśvaḥ, sváśva-.Nom.Sg.M; víśaḥ, víś-.Acc.Pl.F; ājígāti, √gā.3.Sg.Prs.Ind.Act; yéna, yá-.Ins.Sg.M/n; gáchathaḥ, √gam.2.Du.Prs.Ind.Act; sukṛ́taḥ, sukṛ́t-.Gen.Sg.M; duroṇám, duroṇá-.Nom/acc.Sg.N; téna, sá- ~ tá-.Ins.Sg.M/n; narā, nár-.Voc.Du.M; vartíḥ, vartís-.Nom/acc.Sg.N; asmábhyam, ahám.Dat.Pl; yātam, √yā.2.Du.Prs.Imp.Act.

(सायणभाष्यम्)
हे अश्विनौ वां युवयोः स्वभूतः मनसो जवीयान् मनसोऽप्यतिशयेन वेगवान् स्वश्वः शोभनाश्वः एवंभूतः यः रथः विशः प्रजाः आजिगाति अभिमुख्येन गच्छति। येन रथेन सुकृतः शोभनं यागं कुर्वतो यजमानस्य दुरोणं देवयजनलक्षणं गृहं गच्छथः। हे नरा नेतारावश्विनौ तेन रथेन अस्मभ्यम् अस्माकं वर्तिः वर्तनाधिकरणं गृहं यातम् आगच्छतम्॥ जवीयान्। जवोऽस्यास्तीति जववान्। तदस्यास्ति इति मतुप्। ततः आतिशायनिकः ईयसुन्। विन्मतोर्लुक्। टेः इति टिलोपः। जिगाति। गा स्तुतौ। जौहोत्यादिकः। गतिकर्मसु पाठादत्र गत्यर्थः।, बहुलं छन्दसि इति अभ्यासस्य इत्वम्॥
ṛ́ṣiṁ narāv áṁhasaḥ pā́ñcajanyam, ṛbī́sād átrim muñcatho gaṇéna
minántā dásyor áśivasya māyā́ḥ-, anupūrváṁ vṛṣaṇā codáyantā

O leaders of knowledge, Showerers of joy, urging upon all to acquire knowledge and other virtues, destroying the devices of the malignant wicked persons, you liberate a man who is free from the spiritual, mental and physical miseries, a follower of eternal Vedic Principles, one who has attained the Yogic Siddhis (accomplishments) by the practice of Pranayama etc. from all ignorance, sins and obstacles that come in the way of his study and diffusion of knowledge, along with other teachers and students.
(Griffith:) You freed sage Atri, whom the Five Tribes honoured, from the strait pit, you Heroes with his people,
Baffling the guiles of the malignant Dasyu, repelling them, you Mighty in succession.


ṛ́ṣim, ṛ́ṣi-.Acc.Sg.M; narau, nár-.Voc.Du.M; áṁhasaḥ, áṁhas-.Abl/gen.Sg.N; pā́ñcajanyam, pā́ñcajanya-.Acc.Sg.M; ṛbī́sāt, ṛbī́sa-.Abl.Sg.N; átrim, átri-.Acc.Sg.M; muñcathaḥ, √muc.2.Du.Prs.Ind.Act; gaṇéna, gaṇá-.Ins.Sg.M; minántā, √mī.Nom.Du.M.Prs.Act; dásyoḥ, dásyu-.Gen.Sg.M; áśivasya, áśiva-.Gen.Sg.M; māyā́ḥ, māyā́-.Acc.Pl.F; anupūrvám, anupūrvám; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; codáyantā, √cud.Nom.Du.M.Prs.Act.

(सायणभाष्यम्)
हिमेनाग्निम् (ऋ.सं.१.११६.८) इत्यनयोक्त एवार्थः पुनः प्रकारान्तरेण अनया प्रतिपाद्यते। अतस्तत्रोक्तं सर्वमत्रापि द्रष्टव्यम्। अक्षरार्थस्तु। हे नरौ नेतारौ वृषणा कामानां वर्षितारौ अश्विनौ पाञ्चजन्यम्। निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः। तेषु भवम्। स्वर्भानुना गृहीतममुं सूर्यं मोचयन अत्रिः सर्वेषां हिताचरणात् तत्रभवः इत्युच्यते। तादृशम् ऋषिम् अंहसः पापरूपात ऋबीसात् शतद्वारे यन्त्रगृहे अत्रेः पीडार्थम् असुरैः प्रक्षिप्तात् तुषाग्नेः सकाशात् गणेन इन्द्रियवर्गेण पुत्रपौत्रादिगणेन वा सह मुञ्चथः अमोचयतम्। किं कुर्वन्तौ। मिनन्ता शत्रून् हिंसन्तौ दस्योः उपक्षपयितुः अशिवस्य दुःखकारिणः असुरस्य संबन्धिनीः तस्मिन् अत्रौ प्रयुक्ताः मायाः च अनुपूर्वम् अनुपूर्व्येण चोदयन्ता प्रेरयन्तौ निवारयन्तौ॥ पाञ्चजन्यम्। बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् (का.४.३.५८.१) इति भवार्थे ञ्यः। मिनन्ता। मीञ् हिंसायाम्। क्रैयादिकः। लटः शतृ। मीनातेर्निगमे इति ह्रस्वत्वम्॥
áśvaṁ ná gūḷhám aśvinā durévair, ṛ́ṣiṁ narā vṛṣaṇā rebhám apsú
sáṁ táṁ riṇītho víprutaṁ dáṁsobhir, ná vāṁ jūryanti pūrvyā́ kṛtā́ni

O leaders of happiness, showerers of knowledge, President of the Assembly and Commander of the Army, you protect a man who praises all sciences and virtues, is well-versed in the Vedas which are repositories of all knowledge, a seer revealing the secret wisdom, himself a great mystic, troubled by ignorant and stupid people like a horse troubled and hidden by hard-hearted persons. Such acts done by you for the preservation and propagation of knowledge never fade away (They make you immortal).
(Griffith:) Rebha the sage, you mighty Heroes, Asvins! whom, like a horse, vile men had sunk in water,
Him, wounded, with your wondrous power you rescued: your exploits of old time endure for ever.


áśvam, áśva-.Acc.Sg.M; , ná; gūḷhám, √guh.Nom/acc.Sg.M/n; aśvinā, aśvín-.Voc.Du.M; durévaiḥ, duréva-.Ins.Pl.M/n; ṛ́ṣim, ṛ́ṣi-.Acc.Sg.M; narā, nár-.Voc.Du.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; rebhám, rebhá-.Acc.Sg.M; apsú, áp-.Loc.Pl.F; sám, sám; tám, sá- ~ tá-.Acc.Sg.M; riṇīthaḥ, √rī.2.Du.Prs.Ind.Act; víprutam, √pru.Nom/acc.Sg.M/n; dáṁsobhiḥ, dáṁsas-.Ins.Pl.N; , ná; vām, tvám.Acc/dat/gen.Du; jūryanti, √jṝ- ~ jūr.3.Pl.Prs.Ind.Act; pūrvyā́, pūrvyá-.Nom.Pl.N; kṛtā́ni, √kṛ.Nom.Pl.N.

(सायणभाष्यम्)
नरा नेतारौ वृषणा कामानां वर्षकौ हे अश्विनौ दुरेवैः दुष्प्रापैरसुरैः अप्सु कूपस्थेषूदकेषु गूळ्हं निगूढं निखातं रेभम् ऋषिं कूपादुन्नीय विप्रुतं विश्लिष्टावयवं तम् अश्वं न व्याधितमश्वमिव दंसोभिः आत्मीयैः भैषज्यरूपैः कर्मभिः सं रिणीथः समधत्तम्। सर्वैरवयवैरुपेतमकुरुतमित्यर्थः। वां युवयोः संबन्धीनि पूर्व्या चिरंतनानि कृतानि कर्माणि न जूर्यन्ति न हि जीर्णानि भवन्ति॥ दुरेवैः। दुरुपसृष्टात् एतेः ईषज्जुःसुषु इति खल्। रिणीथः। री गतिरेषणयोः। क्रैयादिकः। प्वादीनां ह्रस्वः। जूर्यन्ति। जॄष् वयोहानौ। दैवादिकत्वात् श्यन् ! बहुलं छन्दसि इति उत्वम्। हलि च इति दीर्घः॥
suṣupvā́ṁsaṁ ná nírṛter upásthe, sū́ryaṁ ná dasrā támasi kṣiyántam
śubhé rukmáṁ ná darśatáṁ níkhātam, úd ūpathur aśvinā vándanāya

O destroyers of miseries, experts, in the science of agriculture, for getting admiration, you put some seeds in the field, like a person sleeping in the lap of the mother earth fearlessly at night, like the ornament, used for embellishment and like the bright sun.
(Griffith:) You brought forth Vandana, you Wonder-Workers, for triumph, like fair gold that has been buried,
Like one who slumbered in destruction’s bosom, or like the Sun when dwelling in the darkness.


suṣupvā́ṁsam, √svap.Acc.Sg.M.Prf.Act; , ná; nírṛteḥ, nírṛti-.Gen.Sg.F; upásthe, upástha-.Loc.Sg.M; sū́ryam, sū́rya-.Acc.Sg.M; , ná; dasrā, dasrá-.Voc.Du.M; támasi, támas-.Loc.Sg.N; kṣiyántam, √kṣi.Acc.Sg.M.Prs.Act; śubhé, śúbh-.Dat.Sg.F; rukmám, rukmá-.Acc.Sg.M; , ná; darśatám, darśatá-.Acc.Sg.M; níkhātam, √khan.Nom/acc.Sg.M/n; út, út; ūpathuḥ, √vap.2.Du.Prf.Ind.Act; aśvinā, aśvín-.Voc.Du.M; vándanāya, vándana-.Dat.Sg.M.

(सायणभाष्यम्)
निर्ऋतिरिति भूनाम। निर्ऋतेः पृथिव्याः उपस्थे उत्सङ्गे सुषुप्वांसं सुप्तवन्तं पुरुषमिव कूपमध्ये शयानं सूर्यं न सूर्यमिव तमसि कूपान्तर्गतान्धकारे क्षियन्तं निवसन्तं सूर्यमिव तेजस्विनमित्यर्थः ६। शुभे शोभार्थं निर्मितं रुक्मं न रोचमानं सुवर्णमयाभरणमिव दर्शतं दर्शनीयम् एवंगुणविशिष्टं कूपे असुरैः निखातं वन्दनाय वन्दनमृषिं हे दस्रा दर्शनीयावश्विनौ युवाम् उदूपथुः उद्धृतवन्तौ॥ सुषुप्वांसम्। ञिष्वप् शये। लिटः क्वसुः। वचिस्वपि इत्यादिना संप्रसारणम्। द्विर्वचनादि। उपस्थे। उपपूर्वात् तिष्ठतेः घञर्थे कविधानम् इत्यधिकरणे कप्रत्ययः। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्। वन्दनाय। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वाच्चतुर्थी॥
tád vāṁ narā śáṁsyam pajriyéṇa, kakṣī́vatā nāsatyā párijman
śaphā́d áśvasya vājíno jánāya, śatáṁ kumbhā́m̐ asiñcatam mádhūnām

O President of the Assembly and commander of the Army, O good leaders, It is your noble act that you who are absolutely truthful being present with a noble ever alert learned teacher, you arrange hundred jars of water to be sprinkled daily on the roads for the convenience of all men and for the welfare of the hoof and speed of the horses.
(Griffith:) Kaksivan, Pajra’s son, must laud that exploit of yours, Nasatyas, Heroes, you who wander!
When from the hoof of your strong horse you showered a hundred jars of honey for the people.


tát, sá- ~ tá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; narā, nár-.Voc.Du.M; śáṁsyam, śáṁsya-.Nom/acc.Sg.N; pajriyéṇa, pajriyá-.Ins.Sg.M; kakṣī́vatā, kakṣī́vant-.Ins.Sg.M; nāsatyā, nā́satya-.Voc.Du.M; párijman, párijman-.Loc.Sg.M/f/n; śaphā́t, śaphá-.Abl.Sg.M; áśvasya, áśva-.Gen.Sg.M; vājínaḥ, vājín-.Gen.Sg.M; jánāya, jána-.Dat.Sg.M; śatám, śatá-.Acc.Sg.N; kumbhā́n, kumbhá-.Acc.Pl.M; asiñcatam, √sic.2.Du.Iprf.Ind.Act; mádhūnām, mádhu-.Gen.Pl.N.

(सायणभाष्यम्)
हे नरा नेतारौ नासत्यावश्विनौ परिज्मन् परिगमने अभीष्टस्य प्रापणे निमित्तभूते सति पज्रियेण पज्राणाम् अङ्गिरसां कुले जातेन कक्षीवता मया वां युवयोः संबन्धि तत् कर्म शंस्यम् प्रकर्षेण शंसनीयम्। तच्छब्दश्रुतेः यच्छब्दाध्याहारः। यत् जनाय अपेक्षमाणाय पुरुषाय वाजिनः वेगवतः तदीयस्य अश्वस्य शफात् निर्गतैः मधूनां मधुभिः शतसंख्याकान् कुम्भान् असिञ्चतम् अपूरयतम्। सिञ्चतिरत्र पूरणार्थः। यदेतन्मधुना पूरणं तत् शंस्यम् इत्यर्थः॥
yuváṁ narā stuvaté kṛṣṇiyā́ya, viṣṇāpvàṁ dadathur víśvakāya
ghóṣāyai cit pitṛṣáde duroṇé, pátiṁ jū́ryantyā aśvināv adattam

O leaders, O President of the Assembly and Commander of the Army! Please give to a King who is kind to all good people, who desires to have agriculture in his land and State, who is truthful, who sits at the feet of experienced elderly scholars, a man who is well-versed in agriculture as guardian or supervisor of that work. You also give or arrange to give a suitable worthy husband to a learned lady uttering always noble words and having cow-sheds so that she may lead happy life and attain old age comfortably.
(Griffith:) To Krsna’s son, to Visvaka who praised you, O Heroes, you restored his son Visnapu.
To Ghosa, living in her father’s dwelling, stricken in years, you gave a husband, Asvins.


yuvám, tvám.Nom.Du; narā, nár-.Voc.Du.M; stuvaté, √stu.Dat.Sg.M/n.Prs.Act; kṛṣṇiyā́ya, kṛṣṇiyá-.Dat.Sg.M; viṣṇāpvàm, viṣṇāpū́-.Acc.Sg.F; dadathuḥ, √dā.2.Du.Prf.Ind.Act; víśvakāya, víśvaka-.Dat.Sg.M; ghóṣāyai, ghóṣā-.Dat.Sg.F; cit, cit; pitṛṣáde, pitṛṣád-.Dat.Sg.F; duroṇé, duroṇá-.Loc.Sg.N; pátim, páti-.Acc.Sg.M; jū́ryantyai, √jṝ- ~ jūr.Dat.Sg.F.Prs.Act; aśvinau, aśvín-.Voc.Du.M; adattam, √dā.2.Du.Iprf.Ind.Act.

(सायणभाष्यम्)
हे नरा नेतारौ अश्विनौ युवं युवां स्तुवते स्तोत्रं कुर्वते कृष्णियाय कृष्णाख्यस्य पुत्राय विश्वकाय विष्णाप्वं ददथुः। विष्णाप्वं नाम विनष्टं पुत्रं दत्तवन्तौ। घोषानाम ब्रह्मवादिनी कक्षीवतो दुहिता। सा कुष्ठिनी सती कस्मैचिद्वराय अदत्ता पितृगृहे निषण्णा जीर्णा आसीत्। सो अश्विनोरनुग्रहात नष्टकुष्ठा सती पतिं लेभे। तदेतदाह। हे अश्विनौ पित्रा संबद्धे दुरोणे स्वकीयजनकगृहे कुष्ठरोगेण भर्तारमप्राप्य पितृषदे पितृसमीपे निषण्णायै जूर्यन्त्यै जरां प्राप्नुवत्यै घोषायै चित् एतत्संज्ञायै ब्रह्मवादिन्यै अपि रोगोपशमनेन पतिं भर्तारम् अदत्तं युवां दत्तवन्तौ॥ पितृषदे। *षद्लृ विशरणादिषुः। क्विप् च इति क्विम्। जूर्यन्त्यै। जॄष् वयोहानौ। लटः शतृ। दिवादित्वात् श्यन्। बहुलं छन्दसि इति उत्वम्। हलि च इति दीर्घः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम्॥
yuváṁ śyā́vāya rúśatīm adattam, maháḥ kṣoṇásyāśvinā káṇvāya
pravā́cyaṁ tád vṛṣaṇā kṛtáṁ vāṁ, yán nārṣadā́ya śrávo adhyádhattam

O mighty highly educated leaders, President of the Assembly and commander of the Army! You give illuminating or shining knowledge to a wise and learned person through a good teacher, who utters always words of deep wisdom. You give to the son of a noble leader, the knowledge of the sublime shastra (which must be instructed) and of the duties to be performed.
(Griffith:) Rusati, of the mighty people, Asvins, you gave to Syava of the line of Kanva.
This deed of yours, you Strong Ones should be published, that you gave glory to the son of Nrsad.


yuvám, tvám.Nom.Du; śyā́vāya, śyā́va-.Dat.Sg.M; rúśatīm, rúśant-.Acc.Sg.F; adattam, √dā.2.Du.Iprf.Ind.Act; maháḥ, máh-.Gen.Sg.M; kṣoṇásya, kṣoṇá-.Gen.Sg.M; aśvinā, aśvín-.Voc.Du.M; káṇvāya, káṇva-.Dat.Sg.M; pravā́cyam, pravā́cya-.Nom/acc.Sg.N; tát, sá- ~ tá-.Nom/acc.Sg.N; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; kṛtám, √kṛ.Nom/acc.Sg.M/n; vām, tvám.Acc/dat/gen.Du; yát, yá-.Nom/acc.Sg.N; nārṣadā́ya, nārṣadá-.Dat.Sg.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; adhyádhattam, √dhā.2.Du.Iprf.Ind.Act.

(सायणभाष्यम्)
हे अश्विनौ युवं युवां श्यावाय कुष्ठरोगेण श्यामवर्णाय ऋषये रुशतीं दीप्तत्वचं स्त्रियम् अदत्तम् प्रयच्छतम्। अपि च क्षोणस्य क्षोणाय यः दृष्टिराहित्येन गन्तुमशक्तः सन् एकस्मिन्नेव स्थाने निवसति तस्मै कण्वाय ऋषये महः तेजः तैजसं चक्षुरिन्द्रियम् अदत्तमिति शेषः। तथा हे वृषणा कामानां वर्षितारौ वां युवयोः तत् कृतं कर्म प्रवाच्यं प्रकर्षेण वाचनीयं शंसनीयम्। नार्षदाय नृषदः पुत्राय बधिराय ऋषये श्रवः श्रवणेन्द्रियं यत् अध्यधत्तं दत्तवन्तौ स्थः इति यत् तदित्यर्थः। अपर आह। ब्राह्मण्यस्य परीक्षार्थमसुराः कण्वमृषिं गूढे तमसि निदधुः। अत्रैव स्थितः सन् व्युष्टामुषसं विजानीहि यदि त्वं ब्राह्मणोऽसीति। तमश्विनौ आगत्योचतुः। व्युष्टायां हर्म्यस्य उपरि वीणां वादयन्तौ आवाम् आगमिष्यावः। तं शब्दं श्रुत्वा व्युष्टामुषसं ब्रूहि। तदेतत्प्रतिपाद्यते। हे वृषणा कामानां वर्षितारावश्विनौ वां युवयोः तत्कृतं कर्म प्रवाच्यं प्रशंसनीयं यन्नार्षदाय नृषदः पुत्राय कण्वाय क्षोणस्य। क्षोणः शब्दकारी वीणाविशेषः। महः महतः क्षोणस्य श्रवः शब्दम् अध्यधत्तम् उषसो विज्ञानार्थम् अधिकम् अकुरुतम्॥ महः। मह पूजायाम्। अस्मादौणादिकः असिप्रत्ययः। पक्षान्तरे तु महच्छब्दात् षष्येस्कवचने छान्दसः अल्लोप:। बृहन्महतोरुपसंख्यानम् इति विभक्तेरुदात्तत्वम्। यद्वा। क्विबन्तात् षष्ठ्येकवचनम्। क्षोणस्य। क्षि निवासगत्योः। कृत्यल्युटो बहुलम् इति कर्तरि ल्युट्। पृषोदरादित्वात् क्षोणभावः। तदुक्तं यास्केन – क्षोणस्य क्षयणस्य (निरु.६.६) इति। पक्षान्तरे तु टुक्षु शब्दे इत्यस्मादौणादिकः नप्रत्ययः। नार्षदाय। ऋष्यन्धक इति अण्॥
purū́ várpāṁsy aśvinā dádhānā, ní pedáva ūhathur āśúm áśvam
sahasrasā́ṁ vājínam ápratītam, ahihánaṁ śravasyàṁ tárutram

O Ashvins (artisans) you who are beautiful and assume various forms, give for quick movement a horse in the form of electricity which is present on the earth, is accomplisher of innumerable works, powerful, swift, rapid, invisible, destroyer of clouds and taking across the ocean.
(Griffith:) O Asvins, wearing many forms at pleasure, on Pedu you bestowed a fleet-foot courser,
Strong, winner of a thousand spoils, resistless the serpent slayer, glorious, triumphant.


purú, purú-.Acc.Pl.N; várpāṁsi, várpas-.Nom/acc.Pl.N; aśvinā, aśvín-.Voc.Du.M; dádhānā, √dhā.Nom.Du.M.Prs.Med; , ní; pedáve, pedú-.Dat.Sg.M; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; āśúm, āśú-.Acc.Sg.M; áśvam, áśva-.Acc.Sg.M; sahasrasā́m, sahasrasā́-.Acc.Sg.M; vājínam, vājín-.Acc.Sg.M; ápratītam, ápratīta-.Nom/acc.Sg.M/n; ahihánam, ahihán-.Acc.Sg.M; śravasyàm, śravasyà-.Acc.Sg.M; tárutram, tárutra-.Acc.Sg.M.

(सायणभाष्यम्)
हे अश्विनौ पुरु पुरूणि बहूनि वर्पांसि। रूपनामैतत्। आत्मीयैः कर्मभिः कृतानि रूपाणि दधाना धारयन्तौ युवाम् आशुं शीघ्रगामिनम् अश्वं पेदवे पेदुनाम्ने स्तुवते नि ऊहथुः नितरां प्रापितवन्तौ दत्तवन्तावित्यर्थः। कीदृशमश्वम्। सहस्रसां सहस्रसंख्याकस्य धनस्य सनितारं दातारं वाजिनं बलवन्तम् अत एव अप्रतीतं शत्रुभिरप्रतिगतम् अहिहनम् अहीनाम् आगत्य हन्तॄणां शत्रूणां शत्रून्वा हन्तारम्। श्रवस्यम्। श्रवः श्रवणीयं स्तोत्रम्। तत्र भवम्। स्तुतिविषयमित्यर्थः। तरुत्रं तरितारम्॥ वर्पाँसि। वृञ् वरणे। वृञ्शीभ्यांरूपस्वाङ्गयोः पुक्च (उ.सू.४.६४०) इत्यसुन् पुगागमश्च। दधाना। दधातेर्लटः शानच्। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। सहस्रसाम्। षणु दाने। जनसनखन इति विट्। विड्वनोरनुनासिकस्यात् इति आत्वम्। श्रवस्यम्। श्रवःशब्दात् भवे छन्दसि इति यत्। तित्स्वरितः। तरुत्रम्। तॄ प्लवनतरणयोः। अशित्रादिभ्य इत्रोत्रौ (उ.सू.४.६१२) इति उत्रप्रत्ययः। व्यत्ययेनाद्युदात्तत्वम्। यद्वा। ग्रसितस्कभित° इत्यादौ निपातनात् तृनन्तात् तरुतृशब्दात् अमि संज्ञापूर्वकस्य विधेः अनित्यत्वात् गुणाभावे यण्। नित्स्वरेणाद्युदात्तत्वम्॥ .
etā́ni vāṁ śravasyā̀ sudānū, bráhmāṅgūṣáṁ sádanaṁ ródasyoḥ
yád vām pajrā́so aśvinā hávante, yātám iṣā́ ca vidúṣe ca vā́jam

O generous givers, teachers and preachers, These your philanthropic acts are praiseworthy. Therefore please give us the knowledge of Brahma (God) Who is the Support of the sun and the earth and Supreme Teacher of all sciences, Whom all your preceptors and friends also invoke. Give the knowledge of that Supreme Being to all scholars willingly and with the constant practice of Yoga.
(Griffith:) These glorious things are yours, you Bounteous Givers; prayer, praise in both worlds are your habitation.
O Asvins, when the sons of Pajra call you, send strength with nourishment to him who knows.


etā́ni, eṣá.Nom/acc.Pl.N; vām, tvám.Acc/dat/gen.Du; śravasyā̀, śravasyà-.Nom.Pl.N; sudānū, sudā́nu-.Voc.Du.M; bráhma, bráhman-.Nom.Sg.N; āṅgūṣám, āṅgūṣá-.Acc.Sg.M; sádanam, sádana-.Nom/acc.Sg.N; ródasyoḥ, ródasī-.Gen.Du.F; yát, yá-.Nom/acc.Sg.N; vām, tvám.Acc/dat/gen.Du; pajrā́saḥ, pajrá-.Nom.Pl.M; aśvinā, aśvín-.Voc.Du.M; hávante, √hū.3.Pl.Prs.Ind.Med; yātám, √yā.2.Du.Prs.Imp.Act; iṣā́, íṣ-.Ins.Sg.F; ca, ca; vidúṣe, √vid.Dat.Sg.M/n.Prf.Act; ca, ca; vā́jam, vā́ja-.Acc.Sg.M.

(सायणभाष्यम्)
हे सुदानू शोभनदानौ अश्विनौ वां युवयोः संबन्धीनि एतानि समनन्तरोक्तानि वीर्याणि श्रवस्या श्रवणीयानि सर्वैर्ज्ञातव्यानि भवन्ति। तदर्थं रोदस्योः द्यावापृथिव्यात्मना वर्तमानयोः युवयोः। उक्तं च यास्केन – तत्कावश्विनौ द्यावापृथिव्यावित्येके (निरु.१२.१) इति। तथा च तैत्तिरीयकम् – इमे अश्विना संवत्सरोऽग्निर्वैश्वानरः (तै.सं.५, ६, ४.१) इति। तयोः युवयोः सदनं स्तोतृसमीपे निवेशनं प्रसादनहेतुभूतं वा आङगूषम् आघोषणीयं ब्रह्म मन्त्ररूपं स्तोत्रं निष्पन्नमिति शेषः। यत् यदा पज्रासः अङ्गिरसां गोत्रोत्पन्ना यजमाना हे अश्विनौ वां युवां हवन्ते स्तुतिभिः आत्मरक्षणार्थम् आह्वयन्ति तदानीम् इषा दातव्येनान्नेन सह आ यातम् आगच्छतं च विदुषे युष्मद्विषयं स्तोत्रं जानते मह्यं च वाजम् अन्नं बलं वा प्रयच्छतमिति शेषः॥ यातम्। चवायोगे प्रथमा इति निघातप्रतिषेधः। विदुषे। विद ज्ञाने। विदेः शतुर्वसुः॥ वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसिघसीनां च इति षत्वम्॥
sūnór mā́nenāśvinā gṛṇānā́, vā́jaṁ víprāya bhuraṇā rádantā
agástye bráhmaṇā vāvṛdhānā́, sáṁ viśpálāṁ nāsatyāriṇītam

O President of the Assembly and Commander of the Army who are absolutely truthful, who write so well and are nourishers of men, you should have that friendship, respect and love towards the subjects, as a son has towards his parents and parents towards their children. You should mingle with your subjects, give true knowledge to a wise man, growing with Vedic wisdom and imparting that to others as it protects all people, so that they may always perform noble deeds.
(Griffith:) Hymned with the reverence of a son, O Asvins you Swift Ones giving booty to the singer,
Glorified by Agastya with devotion, established Vispala again, Nasatyas.


sūnóḥ, sūnú-.Gen.Sg.M; mā́nena, mā́na-.Ins.Sg.M; aśvinā, aśvín-.Voc.Du.M; gṛṇānā́, √gṝ.Nom.Du.M.Prs.Med; vā́jam, vā́ja-.Acc.Sg.M; víprāya, vípra-.Dat.Sg.M; bhuraṇā, bhuraṇa-.Voc.Du.M; rádantā, √rad.Nom.Du.M.Prs.Act; agástye, agástya-.Loc.Sg.M; bráhmaṇā, bráhman-.Ins.Sg.N; vāvṛdhānā́, √vṛdh.Nom.Du.M.Prf.Med; sám, sám; viśpálām, viśpálā-.Acc.Sg.F; nāsatyā, nā́satya-.Voc.Du.M; ariṇītam, √rī.2.Du.Iprf.Ind.Act.

(सायणभाष्यम्)
भुरणा भर्तारौ पोषकौ नासत्या सत्यस्वभावौ हे अश्विनौ सूनोः कुम्भात् प्रसूतस्य अगस्त्यस्य खेलपुरोहितस्य संबन्धिना मानेन स्तुत्यस्य परिच्छेदकेन स्तोत्रेण गृणाना स्तूयमानौ विप्राय मेधावने भरद्वाजाय ऋषये वाजम् अन्नं रदन्ता विलिखन्तौ निष्पादयन्तौ युवां विश्पलां संग्रामे छिन्नजङ्घां खेलस्य संबन्धिनीं स्त्रियं सम् अरिणीतं पुनः आयस्या जङ्या समयोजयतम्। तृतीयेन पादेन प्रथमपादोक्तोऽर्थो विव्रियते। अगस्त्ये ऋषौ ब्रह्मणा मन्त्ररूपेण स्तोत्रेण ववृधाना प्रवर्धितौ इति॥ गृणाना। गॄ शब्दे। व्यत्ययेन कर्मणि कर्तृप्रत्ययः। प्वादीनां ह्रस्वः। भुरणा। भुरण धारणपोषणयोः। कण्ड्वादिः। पचाद्यच्। अतोलोपयलोपौ। सुपां सुलुक् इति विभक्तेराकारः। आमन्त्रितनिघातः। विप्राय इत्यस्य भुरणेत्यनेन असामर्थ्यात् न पराङ्गवत्वम्। ववृधाना। वृधेर्लिटः कानच्। संहितायां छान्दसमभ्यासस्य दीर्घत्वम्। तुजादित्वे हि तूतुजान इतिवत् पदकालेऽपि स्यात्। अरिणीतम्। री गतिरेषणयोः। क्रैयादिकः। प्वादीनां ह्रस्वः॥
kúha yā́ntā suṣṭutíṁ kāvyásya, dívo napātā vṛṣaṇā śayutrā́
híraṇyasyeva kaláśaṁ níkhātam, úd ūpathur daśamé aśvinā́han

O active, never falling down showerers of noble desires, learned President of the Assembly and Commander of the Army, protecting sleeping people, like a hidden vessel full of gold, where did you show the seed of poetry full of sublime wisdom, on the tenth day?
(Griffith:) You Sons of Heaven, you Mighty, whither went you, sought you, for his fair praise the home of Kavya.
When, like a pitcher full of gold, O Asvins, on the tenth day you lifted up the buried?


kúha, kúha; yā́ntā, √yā.Nom.Du.M.Prs.Act; suṣṭutím, suṣṭutí-.Acc.Sg.F; kāvyásya, kāvyá-.Gen.Sg.M/n; dívaḥ, dyú- ~ div-.Gen.Sg.M; napātā, nápat-.Voc.Du.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; śayutrā́, śayutrā́; híraṇyasya, híraṇya-.Gen.Sg.N; iva, iva; kaláśam, kaláśa-.Acc.Sg.M; níkhātam, √khan.Nom/acc.Sg.M/n; út, út; ūpathuḥ, √vap.2.Du.Prf.Ind.Act; daśamé, daśamá-.Loc.Sg.N; aśvinā, aśvín-.Voc.Du.M; áhan, áhar ~ áhan-.Loc.Sg.N.

(सायणभाष्यम्)
पुरा खलु उषनसः स्तुति गच्छन्तावश्विनौ मार्गमध्ये कूपे पतितं रेभं दृष्ट्वा तं कूपादुदतारयताम्। तदानीम् अश्विभ्यां गन्तव्यं काव्यस्य निवासस्थानम् अजानन् ऋषिः अश्विनौ पृच्छति। हे दिवो नपाता द्योतमानस्य सूर्यस्य पुत्रौ वृषणा कामाभिवर्षकौ अश्विनौ कुह कुत्र शयुत्रा शयने निवासस्थाने वर्तमानस्य काव्यस्य भार्गवस्य सुष्टुतिं शोभनां स्तुतिं श्रोतुं यान्ता गच्छन्तौ। यद्वा। शयुत्रा इत्येतत् अश्विनोर्विशेषणम्। शयुनाम्नस्त्रायकौ युवाम्। हिरण्यस्येव कलशं यथा हिरण्यपूरितं कलशं भूम्यां निक्षिप्तं सर्वैः दुर्ज्ञातं कश्चिदभिज्ञः उद्धरति एवमसुरैः कूपे निखातं दश रात्रीः नवाहानि च तत्रैव निवसन्तं रेभमवगत्य दशमे अहन् अहनि उदूपथुः कूपात उन्नीतवन्तौ। किं तन्निवासस्थानमिति प्रश्नः। रेभस्य अनुक्तावपि दश रात्रीरशिवेन (ऋ.सं.१.११६.२४) इति मन्त्रान्तरसामर्थ्यात् प्रतीतिः। यद्वा। काव्यस्य स्तुतिं प्रति गच्छन्तौ युवां कुह कस्मिन् स्थाने रेभं युवाम् उन्निन्यथुः इति प्रश्नः॥ कुह। वा ह च च्छन्दसि इति सप्तम्यर्थे हप्रत्ययः। दिवो नपाता। सुबामन्त्रिते पराङ्गवत्स्वरे इति पराङ्गवद्भावेन षष्य्यन्तस्य आमन्त्रितानुप्रवेशात् आमन्त्रितस्य च इति पदद्वयसमुदायस्य षाष्ठिकमाद्युदात्तत्वम्। पादादित्वात् आष्टमिकनिघाताभावः। नपात् इति अपत्यनाम। न पातयतीति नपात्। नभ्राण्नपात् इति नञः प्रकृतिभावः। सुपां सुलुक् इति विभक्तेराकारः। शयुत्रा। अशित्रादिभ्य इत्रोत्रौ इति शीङ उत्रः। यदि अन्तोदात्तता न स्यात् तर्हि एवम्॥ शयुं त्रायेते इति शयुत्रौ। त्रैङ् पालने। आदेचः इति आत्वम्। अतोऽनुपसर्गे कः। अत एव व्युत्पत्त्यनवधारणात् अनवग्रहः। निखातम्। खनु अवदारणे। अस्मात्कर्मणि निष्ठा। यस्य विभाषा इति इट्प्रतिषेधः। जनसनखनां सञ्झलोः इति आत्वम्। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। अहन्। सुपां सुलुक् इति सप्तम्या लुक्। न ङिसंबुद्धयोः इति नलोपप्रतिषेधः॥
yuváṁ cyávānam aśvinā járantam, púnar yúvānaṁ cakrathuḥ śácībhiḥ
yuvó ráthaṁ duhitā́ sū́ryasya, sahá śriyā́ nāsatyāvṛṇīta

O absolutely truthful and persons endowed with physical and spiritual power, you should make your sons full of youth, endowing them with good intellect and power of action. Your youthful learned daughter who is charming and full of splendor and beauty like the Dawn the Daughter of the sun, should select a husband who is devoted to God and admirer of good men and charming on account of his noble virtues. Your young sons also should select for wedlock young learned and virtuous girls.
(Griffith:) You with the aid of your great powers, O Asvins, restored to youth the ancient man Cyavana.
The Daughter of the Sun with all her glory, O you Nasatyas, chose your chariot to bear her.


yuvám, tvám.Nom.Du; cyávānam, cyávāna-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; járantam, járant-.Acc.Sg.M; púnar, púnar; yúvānam, yúvan-.Acc.Sg.M; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; śácībhiḥ, śácī-.Ins.Pl.F; yuvóḥ, tvám.Gen/loc.Du; rátham, rátha-.Acc.Sg.M; duhitā́, duhitár-.Nom.Sg.F; sū́ryasya, sū́rya-.Gen.Sg.M; sahá, sahá; śriyā́, śrī́-.Ins.Sg.F; nāsatyā, nā́satya-.Voc.Du.M; avṛṇīta, √vṛ- ~ vṝ.3.Sg.Iprf.Ind.Med.

(सायणभाष्यम्)
हे अश्विनौ युवं युवां शचीभिः आत्मीयैः भैषज्यलक्षणैः कर्मभिः जरन्तं जीर्यन्तं च्यवानं स्तुतीनां च्यावयितारम् एतत्संज्ञं ऋषिं युवानं पुनर्यौवनोपेतं चक्रथुः कृतवन्तौ। अपि च हे नासत्यौ अश्विनौ युवोः युवयोः रथं सूर्यस्य दुहिता सूर्याख्या श्रिया सह ऋक्सहस्ररूपया संपदा कान्त्या वा सह अवृणीत समभजत आगत्यारूढवतीत्यर्थः। आ वां रथं दुहिता (ऋ.सं.१.११६.१७) इत्यत्र लिखितमाख्यानम् अत्रापि द्रष्टव्यम्॥ जरन्तम्। जॄष् वयोहानौ। व्यत्ययेन शप्। युवोः। युष्मच्छब्दात् षष्ठीद्विवचने व्यत्ययेन योऽचि इति यत्वाभावे सति शेषे लोपः इति दकारलोपः। अतो गुणे इति पररूपत्वम्। एकादेश उदात्तेनोदात्तः। अवृणीत। वृङ् संभक्तौ। क्रैयादिकः॥
yuváṁ túgrāya pūrvyébhir évaiḥ, punarmanyā́v abhavataṁ yuvānā
yuvám bhujyúm árṇaso níḥ samudrā́d, víbhir ūhathur ṛjrébhir áśvaiḥ

O learned youthful men and women, you who study many sciences again and again for acquiring physical and spiritual strength, enjoy happiness by getting knowledge as acquired by your ancestors. With the help of the rapid going vehicles made from electric forces like the air-craft etc. yoked like the birds, you derive from the watery ocean, many nourishing substances.
(Griffith:) You, ever-youthful Ones, again remembered Tugra, according to your ancient manner:
With horses brown of hue that flew with swift wings you brought back Bhujyu from the sea of billows.


yuvám, tvám.Nom.Du; túgrāya, túgra-.Dat.Sg.M; pūrvyébhiḥ, pūrvyá-.Ins.Pl.M; évaiḥ, éva-.Ins.Pl.M; punarmanyaú, punarmanyá-.Nom.Du.M; abhavatam, √bhū.2.Du.Iprf.Ind.Act; yuvānā, yúvan-.Voc.Du.M; yuvám, tvám.Nom.Du; bhujyúm, bhujyú-.Acc.Sg.M; árṇasaḥ, árṇas-.Gen.Sg.N; nís, nís; samudrā́t, samudrá-.Abl.Sg.M; víbhiḥ, ví-.Ins.Pl.M; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; ṛjrébhiḥ, ṛjrá-.Ins.Pl.M; áśvaiḥ, áśva-.Ins.Pl.M.

(सायणभाष्यम्)
हे युवाना दुःखानां यावयितारौ अश्विनौ युवं युवां पूर्व्येभिः। पुराणनामैतत्। पूर्वकालीनैः चिरंतनैः एवैः स्तुत्यं प्रति गन्तृभिः स्तोत्रैः तुग्राय भुज्योर्जनकस्य संबन्धिभिः पुनर्मन्यौ यथा भुज्योः समुद्रगमनापूर्वं युवां स्तोतव्यौ तथा पुनरपि इदानीं स्तोतव्यौ अभवतम्। यदा युवां समुद्रमध्ये सेनया सह निमग्नं भुज्युं तुग्रस्य पुत्रम् अर्णसः अर्णस्वतः प्रौढोदकयुक्तात् समुद्रात् अम्बुराशेः सकाशात् विभिः गन्तृभिः नौभिः ऋज्रेभिः शीघ्रगतियुक्तैः अश्वैः च निरूहथुः निर्गमय्य पितृसमीपं प्रापितवन्तौ तदानीं पुनरप्यतिशयेन स्तोतव्यौ जातावित्यर्थः। तुग्रो ह भुज्युम् (ऋ.सं.१.११६.३) इत्यत्रोक्तमाख्यानम् अत्राप्यनुसंधेयम्॥ एवैः। इण् गतौ। इण्शीङ्भ्यां वन्। पुनर्मन्यौ। मन ज्ञाने। अत्र स्तुत्यर्थः। मन्यते स्तौति इति मना स्तुतिः। पचाद्यच्। छन्दसि च इति अर्हार्थे यः। युवाना। यु मिश्रणामिश्रणयोः। कनिन्युवृषि इत्यादिना कनिन्। सुपां सुलुक् इति विभक्तेराकारः। अर्णसः। अर्णःशब्दादुत्पन्नस्य मत्वर्थीयस्य बहुलं छन्दसि इति बहुलग्रहणाल्लोपः। विभिः। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति विभक्त्युदात्तस्य विकल्पनात् अभावः। ऋज्रेभिः। ऋज गतिस्थानार्जनोपार्जनेषु। ऋज्रेन्द्र इत्यादौ रन्प्रत्ययान्तो निपातितः। बहुलं छन्दसि इति भिस ऐसभावः॥
ájohavīd aśvinā taugryó vām, próḷhaḥ samudrám avyathír jaganvā́n
níṣ ṭám ūhathuḥ suyújā ráthena, mánojavasā vṛṣaṇā svastí

O mighty husband and wife, endowed with knowledge and good character, let your powerful and active army free from anxiety and trouble accept the challenge of the sea (Let it not be afraid of the voyage). Make it cross the ocean in safety with your well-harnessed car (in the form of steamer etc.) as the mind of a man.
(Griffith:) The son of Tugra had invoked you, Asvins; borne on he went uninjured through the ocean.
You with your chariot swift as thought, well-harnessed, carried him off, O Mighty Ones, to safety.


ájohavīt, √hū.3.Sg.Iprf.Ind.Act; aśvinā, aśvín-.Voc.Du.M; taugryáḥ, taugryá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; próḷhaḥ (prá-ū*), √vah.Nom.Sg.M; samudrám, samudrá-.Acc.Sg.M; avyathíḥ, avyathí-.Nom.Sg.M; jaganvā́n, √gam.Nom.Sg.M.Prf.Act; nís, nís; tám, sá- ~ tá-.Acc.Sg.M; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; suyújā, suyúj-.Ins.Sg.M; ráthena, rátha-.Ins.Sg.M; mánojavasā, mánojavas-.Ins.Sg.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; svastí, svastí-.Acc.Sg.N.

(सायणभाष्यम्)
हे अश्विनौ वां युवां तौग्र्यः तुग्रपुत्रः प्रोळ्हः पित्रा प्रापितः समुद्रम् अब्धिं जगन्वान भुज्युः उदके निमग्नोऽपि अव्यथिः व्यथां पीडाम् अप्राप्त एव सन् अजोहवीत् स्तुतिभिराह्वयत्। तम् आह्वातारं हे मनोजवसा मनोवद्वेगयुक्तौ वृषणा कामाभिवर्षकावश्विनौ सुयुजा सुष्ठ्वैश्वर्ययुक्तेन रथेन स्वस्ति क्षेमं यथा भवति तथा निरूहथुः। जलान्निर्गमय्य युवां पितृगृहं प्रापितवन्तौ॥ जगन्वान्। गमेर्लिटः क्वसुः। विभाषा गमहनविदविशाम् इति विकल्पनात् इडभावः। भ्वोश्च इति मकारस्य नकारः। निष्टम्। युष्मत्तत्ततक्षुःष्वन्तःपादम् इति मूर्धन्यः। मनोजवसा। मनसो जव इव जवो ययोः तौ तथोक्तौ। सुपां सुलुक् इति विभक्तेराकारः। पादादित्वात् आमन्त्रितनिघाताभावे षाष्ठिकमाद्युदात्तत्वम्॥
ájohavīd aśvinā vártikā vām, āsnó yát sīm ámuñcataṁ vṛ́kasya
ví jayúṣā yayathuḥ sā́nv ádrer, jātáṁ viṣvā́co ahataṁ viṣéṇa

O Ashvins (President of the Assembly and Chief Commander of the army), when an army engaged in battle invokes you, you save her from the mouth of the band of enemies like the quail from the mouth of the wolf by a kindhearted hero. You go to the top of the mountain by your triumphant chariot. With your destructive power, you annihilate the strength of the foes’ army.
(Griffith:) The quail had invocated you, O Asvins, when from the wolf’s devouring jaws you freed her.
With conquering chariot you cleft the mountain’s ridges: the offspring of Visvac you killed with poison.


ájohavīt, √hū.3.Sg.Iprf.Ind.Act; aśvinā, aśvín-.Voc.Du.M; vártikā, vártikā-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; āsnáḥ, āsán-.Abl.Sg.N; yát, yá-.Nom/acc.Sg.N; sīm, sīm; ámuñcatam, √muc.2.Du.Iprf.Ind.Act; vṛ́kasya, vṛ́ka-.Gen.Sg.M; , ví; jayúṣā, jayúṣ-.Ins.Sg.M; yayathuḥ, √yā.2.Du.Prf.Ind.Act; sā́nu, sā́nu- ~ snú-.Acc.Sg.N; ádreḥ, ádri-.Gen.Sg.M; jātám, √jan.Nom/acc.Sg.M/n; viṣvā́caḥ, viṣvā́(ñ)c-.Gen.Sg.M; ahatam, √han.2.Du.Iprf.Ind.Act; viṣéṇa, viṣá-.Ins.Sg.N.

(सायणभाष्यम्)
आस्नो वृकस्य (ऋ.सं.१.११६.१४) इत्यर्धर्चे यदुक्तं तदत्र पूर्वार्धेन प्रतिपाद्यते। वर्तिका चटकसदृशस्य पक्षिणः स्त्री वृकेण अरण्यशुना ग्रस्ता सती हे अश्विनौ वां युवां तदा अजोहवीत् आहूतवती यत्सीं यदा खलु वृकस्य आस्नः आस्यात् अमुञ्चतं वर्तिकाम् अमोचयतम्। अपि च युवां जयुषा जयशीलेन रथेन अद्रेः पर्वतस्य सानु समुच्छ्रिप्रदेशं वि ययथुः शत्रुभिरावेष्टितं जाहुषाख्यं स्तोतारं शत्रुसमूहान्निर्गमय्य तेन सह अन्यैर्गन्तुमशक्यं पर्वताग्रं गन्तवन्तावित्यर्थः। तदुक्तं परिविष्टं जाहुषम् (ऋ.सं.१.११६.२०) इत्यत्र। तथा विष्वाचः विविधगतियुक्तस्य एतत्संज्ञस्य असुरस्य जातम् उत्पन्नमपत्यं विषेण क्ष्वेडेन अहतं युवां हतवन्तौ। यद्वा। वर्तते प्रतिदिवसमावर्तते इति वर्तिका उषाः। वृक इति विवृतज्योतिष्कः सूर्य उच्यते। तेन ग्रस्ता सती सा हे अश्विनौ युवाम् अजोहवीत् आह्वयत्। यदा खलु युवां वृकस्य सूर्यस्य आस्नः आस्यस्थानीयान्मण्डलात् अमुञ्चतम् अमोचयतम्। सूर्येण एकीभूतामुषसं पृथक्कृत्य उदयात्पूर्वं रात्रेरपरभागे स्थापितवन्तावित्यर्थः। तथा च यास्कः – आदित्योऽपि वृक उच्यते यदावृङ्क्ते। आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता तामश्विनौ प्रमुमुचतुरित्याख्यानम् (निरु.५.२१) इति। अपि च जयुषा जयशीलेन रथेन अद्रेर्मेघस्य सानु समुच्छ्रितप्रदेशं वृष्टिचिकीर्षया विशेषेण ययथुः युवां गतवन्तौ। गत्वा च विष्वाचो विविधगतियुक्तस्य मेघस्य संबन्धिना विषेणोदकेन जातमुत्पन्नं सर्वं भूतजातम् अहतम् अगमयतं वृष्टिं कृतवन्तावित्यर्थः॥ अजोहवीत्। ह्वयतेर्यङ्लुगन्तात् लङि तिपि यङो वा इति ईडागमः। अभ्यस्तस्य च इति द्विर्वचनात्पूर्वमेव ह्वयतेः संप्रसारणम्। आस्नः। पद्दन् इत्यादिना आस्यशब्दस्य आसन्नादेशः। अल्लोपोऽनः इति अकारलोपः। जयुषा। जि जये। औणादिकः उसिप्रत्ययः। विश्वाचः। विषु नाना आभिमुख्येन अञ्चति इति विग्रहः। ऋत्विक् इत्यादिना क्विन्। अचः इत्यकारलोपः। चौ इति दीर्घः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वे प्राप्ते चौ इत्यन्तोदात्तत्वम्। अहतम्। हन हिंसागत्योः। लङि अदादित्वात् शपो लुक्। अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः॥
śatám meṣā́n vṛkyè māmahānáṁ, támaḥ práṇītam áśivena pitrā́
ā́kṣī́ ṛjrā́śve aśvināv adhattaṁ, jyótir andhā́ya cakrathur vicákṣe

O Ashvins (President of the Assembly and Chief Commander of the Army), you should dismiss from service a magistrate or Judge who should be like a father but who gives trouble to the subjects most unjustly, like a cruel man giving a hundred sheep to a she-wolf, cutting them into pieces. Give eyes of discrimination to the army, having trained horses and other beasts. Give the eyes of knowledge to ignorant persons, so that they may clearly see the path of Truth and duty.
(Griffith:) He whom for furnishing a hundred wethers to the she-wolf, his wicked father blinded,
To him, Rjrasva, gave you eyes, O Asvins; light to the blind you sent for perfect vision.


śatám, śatá-.Acc.Sg.N; meṣā́n, meṣá-.Acc.Pl.M; vṛkyè, vṛkī́-.Dat.Sg.F; māmahānám, √maṁh.Nom/acc.Sg.M/n.Prf.Med; támaḥ, támas-.Nom/acc.Sg.N; práṇītam, √nī.Nom/acc.Sg.M/n; áśivena, áśiva-.Ins.Sg.M; pitrā́, pitár-.Ins.Sg.M; ā́, ā́; akṣī́, ákṣ-.Nom/acc.Du.N; ṛjrā́śve, ṛjrā́śva-.Loc.Sg.M; aśvinau, aśvín-.Voc.Du.M; adhattam, √dhā.2.Du.Iprf.Ind.Act; jyótiḥ, jyótis-.Nom/acc.Sg.N; andhā́ya, andhá-.Dat.Sg.M/n; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; vicákṣe, √cakṣ.Dat.Sg.

(सायणभाष्यम्)
शतं मेषान्वृक्ये चक्षदानम् (ऋ.सं.१.११६.१६) इत्यत्र यदाख्यानमवादिष्म तदत्राप्यनुसंधेयम्। शतं शतसंख्याकान् मेषान वृक्ये वृकीरूपेणावस्थिताय अश्विनोर्वाहनाय रासभाय ममहानं पूजितवन्तम् आहारार्थं समर्पितवन्तम् अशिवेन असुखकारिणा पित्रा स्वकीयेन जनकेन तमः दृष्टिराहित्येन कृतम् आन्ध्यं प्रणीतं प्रापितम् ऋज्राश्वं चक्षुष्मन्तम् अश्विनावकुरुतामिति शेषः। एतदेव विशदयति। हे अश्विनौ अक्षी पितृशापान्नष्टे चक्षुषी ऋज्राश्वे एतत्संज्ञके राजर्षौ आ अधत्तं पुनर्दर्शनसमर्थे अकुरुतम्। एतदेवाह। अन्धाय दृष्टिहीनाय ज्योतिः प्रकाशकं चक्षुः विचक्षे विविधं जगत् द्रष्टुं चक्रथुः युवां कृतवन्तौ॥ ममहानम्। मह पूजायाम्। लिटः कानच्। संहितायां छान्दसमभ्यासस्य दीर्घत्वम्। प्रणीतम्। प्रपूर्वान्नयतेः कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। पित्रा। उदात्तयणः इति विभक्तेरुदात्तत्वम्। अक्षी। अक्षिशब्दात् द्विवचने नुमागमश्च प्राप्नोति ई च द्विवचने इति ईकारान्तादेशश्च। परत्वादीकारादेशः। कृते तस्मिन् सकृद्गतपरिभाषया पुनर्नुम् न भवति। उदात्त इत्युनुवृतेः ईकारस्योदात्तत्वम्॥
śunám andhā́ya bháram ahvayat sā́, vṛkī́r aśvinā vṛṣaṇā náréti
jāráḥ kanī́na iva cakṣadānáḥ-, ṛjrā́śvaḥ śatám ékaṁ ca meṣā́n

O President of the Assembly and Chief Commander of the Army, O showerers of joy, O leaders of men, as the wife of a thief calls (so to speak) one hundred and one sheep, as a debauch calls a beautiful woman and as an active learned person having trained horses in the form of senses giving words of wisdom to a pupil, you give sustaining joy to a Mind-like ignorant person by enlightening him.
(Griffith:) To bring the blind man joy thus cried the she-wolf: O Asvins, O you Mighty Ones, O Heroes,
For me Rjrasva, like a youthful lover, has. cut piecemeal one and a hundred wethers.


śunám, śuná-.Nom/acc.Sg.N; andhā́ya, andhá-.Dat.Sg.M/n; bháram, bhára-.Acc.Sg.M; ahvayat, √hvā.3.Sg.Iprf.Ind.Act; sā́, sá- ~ tá-.Nom.Sg.F; vṛkī́ḥ, vṛkī́-.Nom.Sg.F; aśvinā, aśvín-.Voc.Du.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; nárā, nár-.Voc.Du.M; íti, íti; jāráḥ, jārá-.Nom.Sg.M; kanī́naḥ, kanī́na-.Nom.Sg.M; iva, iva; cakṣadānáḥ, √kṣad.Nom.Sg.M.Prf.Med; ṛjrā́śvaḥ, ṛjrā́śva-.Nom.Sg.M; śatám, śatá-.Acc.Sg.N; ékam, éka-.Acc.Sg.M; ca, ca; meṣā́n, meṣá-.Acc.Pl.M.

(सायणभाष्यम्)
शुनम् इति सुखनाम। भरं पोषणहेतुभूतं चक्षुरिन्द्रियेण निष्पाद्यं सुखम् अन्धाय दृष्टिहीनाय तस्मै ऋज्राश्वाय इच्छन्ती सा वृकीः हे अश्विनौ अश्वयुक्तौ कृत्स्नं जगत् व्याप्नुवन्तौ वा वृषणा हे वृषणौ कामानां वर्षितारौ इति एवं संबोध्य नरा नेतारौ अश्विनौ अह्वयत् आहूतवती। आह्वयन्त्यास्तस्याः कोऽभिप्राय इति चेत् तदुच्यते। कनीनइव यथा प्राप्तयौवनः कामुकः जारः पारदारिकः सन् परस्त्रियै सर्वं धनं प्रयच्छति एवम् ऋज्राश्वः मह्यं शतमेकं च एकोत्तरशतसंख्याकान् मेषान् पौरजनानां स्वभूतानपहृत्य चक्षदानः शकलीकुर्वन् प्रादात्। तेन ईदृशीं दुर्दशां प्राप्तः इति॥ कनीनः। युवशब्दात् इष्टनि युवाल्पयोः कनन्यतरस्याम् (पा.सू.५.३.६४) इति युवशब्दस्य कन्नादेशः। व्यत्ययेन इष्ठनः खादेशः। यद्वा। कन दीप्तिकान्तिगतिषु। अस्मादौणादिक ईनप्रत्ययः॥
mahī́ vām ūtír aśvinā mayobhū́r, utá srāmáṁ dhiṣṇyā sáṁ riṇīthaḥ
áthā yuvā́m íd ahvayat púraṁdhir, ā́gachataṁ sīṁ vṛṣaṇāv ávobhiḥ

O Ashvins (President of the Council of Ministers and Chief Commander of the Army), you who are showerers of happiness and engaged in the protection of the subjects, your great powerful protective policy is the source of happiness and joy, O wise men, drive away all injustice that is the cause of suffering. As an intelligent youthful husband calls his young wife with love, so we invoke you lovingly. Please do come with your protective powers.
(Griffith:) Great and weal-giving is your aid, O Asvins, you, objects of all thought, made whole the cripple.
Purandhi also for this cause invoked you, and you, O mighty, came to her with reliefs.


mahī́, máh-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; ūtíḥ, ūtí-.Nom.Sg.F; aśvinā, aśvín-.Voc.Du.M; mayobhū́ḥ, mayobhū́-.Nom.Sg.F; utá, utá; srāmám, srāmá-.Nom/acc.Sg.M/n; dhiṣṇyā, dhíṣṇya-.Voc.Du.M; sám, sám; riṇīthaḥ, √rī.2.Du.Prs.Ind.Act; átha, átha; yuvā́m, tvám.Acc.Du; ít, ít; ahvayat, √hvā.3.Sg.Iprf.Ind.Act; púraṁdhiḥ, púraṁdhi-.Nom.Sg.F; ā́, ā́; agachatam, √gam.2.Du.Iprf.Ind.Act; sīm, sīm; vṛṣaṇau, vṛ́ṣan-.Voc.Du.M; ávobhiḥ, ávas-.Ins.Pl.N.

(सायणभाष्यम्)
हे अश्विनौ वां युवयोः मही महती ऊतिः पालनं मयोभूः मयसः सुखस्य भावयित्री। उत अपि च हे धिष्ण्या। धिषणा स्तुतिलक्षणा वाक्। तया स्तोतव्यौ स्रामं व्याधितं पुरुषं विश्लिष्टाङ्गम् अत्र्यादिकं सं रिणीथः संगतावयवं कुरुथः। अथ अपि च युवामित् युवामेव पुरंधिः बहुधीः घोषा विश्पला वा अह्वयत् रोगोपशमनार्थम् आहूतवती। हे वृषणौ कामानां वर्षितारौ अश्विनौ अवोभिः रक्षणैः सह आगच्छतम् आभिमुख्येन सीम् एनां प्राप्तवन्तौ॥ मही महती। छान्दसो वर्णलोपः। यद्वा। महेरौणादिक इन्। कृदिकारादक्तिनः इति ङीष्। मयोभूः। भवतेरन्तर्भावितण्यर्थात् क्विप्। रिणीथः। री गतिरेषणयोः। क्रैयादिकः। प्वादीनां ह्रस्वः इति ह्रस्वत्वम्॥
ádhenuṁ dasrā staryàṁ víṣaktām, ápinvataṁ śayáve aśvinā gā́m
yuváṁ śácībhir vimadā́ya jāyā́ṁ, ny ū̀hathuḥ purumitrásya yóṣām

O destroyers of distress, O men and women well-versed in Geology, you sprinkle the land, having various substances in her womb and able to cover men with happiness, but remaining unutilized or uncultivated like a barren land; you arrange for a cheerful young man properly sleeping at night as a result of exertion in daytime, the young girl of a man having many friends.
(Griffith:) You, Wonder-Workers, filled with milk for Sayu the milkless cow, emaciated, barren;
And by your powers the child of Purumitra you brought to Vimada to be his consort.


ádhenum, ádhenu-.Acc.Sg.F; dasrā, dasrá-.Voc.Du.M; staryàm, starī́-.Acc.Sg.F; víṣaktām, √sac.Acc.Sg.F; ápinvatam, √pinv.2.Du.Iprf.Ind.Act; śayáve, śayú-.Dat.Sg.M; aśvinā, aśvín-.Voc.Du.M; gā́m, gáv- ~ gó-.Acc.Sg.F; yuvám, tvám.Nom.Du; śácībhiḥ, śácī-.Ins.Pl.F; vimadā́ya, vimadá-.Dat.Sg.M; jāyā́m, jāyā́-.Acc.Sg.F; , ní; ūhathuḥ, √vah.2.Du.Prf.Ind.Act; purumitrásya, purumitrá-.Gen.Sg.M; yóṣām, yóṣā-.Acc.Sg.F.

(सायणभाष्यम्)
हे दस्रा दर्शनीयौ अश्विनौ विषक्तां विशेषेण सक्तावयवां कृशावयवामित्यर्थः। अत एव स्तर्यं निवृत्तप्रसवाम् अत एव अधेनुम् अदोग्ध्रीम् एवंभूतां गां शयवे एतत्संज्ञाय ऋषये अपिन्वतं पयसा अपूरयतम्। अपि च पुरुमित्रस्य। पुरुमित्रो नाम कश्चिद्राजा। तस्य योषां कुमारीं शचीभिः आत्मीयैः कर्मभिः विमदाय एतत्संज्ञाय ऋषये शत्रुभिः सह योद्धुमशक्ताय युवां न्यूहथुः विमदस्य गृहं प्रापितवन्तौ॥ स्तर्यम्। स्तृञ् आच्छादने। अवितॄस्तृतन्त्रिभ्य ईः इति ईकारप्रत्ययः। वा छन्दसि इति अमि पूर्वस्य विकल्पनादभावे यणादेशः। उदात्तस्वरितयोर्यण:० इति परस्यानुदात्तस्य स्वरितत्वम्। विषक्ताम्। षञ्ज सङ्गे। कर्मणि निष्ठा। अनिदिताम्। इति नलोपः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। अपिन्वतम्। पिवि सेचने। इदित्त्वात् नुम्। भौवादिकः। पुरुमित्रस्य। पुरूणि मित्राणि यस्य। संज्ञायां मित्राजिनयोः। (पा.सू.६.२.१६५) इति बहुव्रीहौ उत्तरपदान्तोदात्तत्वम्॥
yávaṁ vṛ́keṇāśvinā vápantā-, -íṣaṁ duhántā mánuṣāya dasrā
abhí dásyum bákureṇā dhámantā-, -urú jyótiś cakrathur ā́ryāya

O President of the Assembly and Chief Commander of the Army, O destroyers of all miseries. you can rule over a vast State, making proper arrangements for causing the barley etc. to be sown in the fields, that have been prepared by the thoughtful persons, as the bright sun dispels darkness by his ray, so dispelling the darkness of ignorance by spreading the light of knowledge and humility and by destroying thieves and robbers etc. by the shining thunderbolt, bestowing brilliant light of wisdom upon the Aryas – righteous or noble persons.
(Griffith:) Ploughing and sowing barley, O you Asvins, milking out food for men, you Wonder-Workers,
Blasting away the Dasyu with your trumpet, you gave far-spreading light unto the Arya.


yávam, yáva-.Acc.Sg.M; vṛ́keṇa, vṛ́ka-.Ins.Sg.M; aśvinā, aśvín-.Voc.Du.M; vápantā, √vap.Nom.Du.M.Prs.Act; íṣam, íṣ-.Acc.Sg.F; duhántā, √duh.Nom.Du.M.Prs.Act; mánuṣāya, mánuṣa-.Dat.Sg.M; dasrā, dasrá-.Voc.Du.M; abhí, abhí; dásyum, dásyu-.Acc.Sg.M; bákureṇa, bákura-.Ins.Sg.M; dhámantā, √dham.Nom.Du.M.Prs.Act; urú, urú-.Acc.Sg.N; jyótiḥ, jyótis-.Nom/acc.Sg.N; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; ā́ryāya, ā́rya-.Dat.Sg.M.

(सायणभाष्यम्)
आर्याय विदुषे। मनुषशब्दो मनुशब्दपर्यायः। मनुषाय मनवे मनोरर्थं हे दस्रा दर्शनीयावश्विनौ वृकेण लाङ्गलेन कर्षकैः कृष्टदेशे यवं यवाद्युपलक्षितं सर्वं धान्यजातं वपन्ता वापयन्तौ तथा इषम्। अन्ननामैतत्। तत्कारणभूतं वृष्टयुदकं च दुहन्ता मेघात् क्षारयन्तौ तथा दस्युम् उपक्षयकारिणमसुरपिशाचादिकं बकुरेण। बकुरो भासमानो वज्रः। तेन अभि धमन्ता। धमतिर्वधकर्मा। अभिघ्नन्तौ एवं त्रिविधं कर्म कुर्वन्तौ युवाम् उरु विस्तीर्णं ज्योतिः स्वकीयं तेजो माहात्म्यं चक्रथुः कृतवन्तौ दर्शितवन्तावित्यर्थः। यद्वा। त्रिविधकर्माचरणेनार्याय विदुषे मनवे विस्तीर्णं सूर्याख्यं ज्योतिश्चक्रथुः कृतवन्तौ। जीवन् हि सूर्यं पश्यति। तद्धेतुभूतानि त्रीणि कर्माणि युवाभ्यां कृतानि इति भावः। अत्र निरुक्तं – बकुरो भास्करो भयंकरो भासमानो द्रवतीति वा। यवमिव वृकेणाश्विनौ निवपन्तौ वृको लाङ्गलं भवति विकर्तनात् (निरु.६.२५ – २६) इत्यादिकमनुसंधेयम्॥ मनुषाय। मनेरौणादिक उषन्प्रत्ययः॥
ātharvaṇā́yāśvinā dadhīcé, -áśvyaṁ śíraḥ práty airayatam
sá vām mádhu prá vocad ṛtāyán, tvāṣṭráṁ yád dasrāv apikakṣyàṁ vām

O Ashvins (President of the Assembly and Chief Commander of the Army) O destroyers of all distress, you give honor to the extra-ordinary head or brain of a mighty Karma Yogi, to a person who is the son of a great Yogi, free from all doubt, himself the worshiper of the upholders of Vidya (Knowledge) and Dharma (righteousness) and true to his promise, he gives to you in turn, the sweet knowledge and instructions received from great scholars.
(Griffith:) You brought the horse’s head, Asvins, and gave it unto Dadhyac the offspring of Atharvan.
True, he revealed to you, O Wonder-Workers, sweet Soma, Tvastar’s secret, as your girdle.


ātharvaṇā́ya, ātharvaṇá-.Dat.Sg.M; aśvinā, aśvín-.Voc.Du.M; dadhīcé, dadhyáñc-.Dat.Sg.M; áśvyam, áśvya-.Acc.Sg.N; śíraḥ, śíras- ~ śīrṣán-.Acc.Sg.N; práti, práti; airayatam, √īr.2.Du.Iprf.Ind.Act; , sá- ~ tá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; mádhu, mádhu-.Acc.Sg.N; prá, prá; vocat, √vac.3.Sg.Aor.Inj.Act; ṛtāyán, √ṛtāy.Nom.Sg.M.Prs.Act; tvāṣṭrám, tvāṣṭrá-.Acc.Sg.N; yát, yá-.Nom/acc.Sg.N; dasrau, dasrá-.Voc.Du.M; apikakṣyàm, apikakṣyà-.Acc.Sg.N; vām, tvám.Acc/dat/gen.Du.

(सायणभाष्यम्)
तद्वां नरा सनये (ऋ.सं.१.११६.१२) इत्यत्रोक्तमाख्यानमिहाप्यनुसंधेयम्। हे अश्विनौ आथर्वणाय अथर्वणः पुत्राय दधीचे दध्यङ्नाम्ने महर्षये अश्व्यम् अश्वसंबन्धि शिरः प्रत्यैरयतं प्रत्यधत्तम्। तदीयं मानुषं शिरः प्रच्छिद्य अन्यत्र विधाय अश्व्येन शिरसा तमृषिं समयोजयतमित्यर्थः। सः च वां युवाभ्यां प्रवर्ग्यविद्यां मधुविद्यां च वक्ष्यामीति पुरा कृतां प्रतिज्ञाम् ऋतायन सत्यामात्मन इच्छन् मधु मधुविद्यां त्वाष्ट्रं त्वष्टुरिन्द्राल्लब्धं प्र वोचत् प्रोक्तवान्। हे दस्रौ दर्शनीयावश्विनौ वां युवयोः संबन्धि यत् अपिकक्ष्यं छिन्नस्य यज्ञशिरसः कक्षप्रदेशेन पुनःसंधानभूतं प्रवर्ग्यविद्याख्यं रहस्यं तदपि वां युवाभ्यां प्रावोचदित्यर्थः॥ दधीचे। अञ्चतेः ऋत्विक इत्यादिना क्विन्। अनिदिताम् इति नलोपः। चतुर्थ्येकवचने अचः इति अकारलोपे चौ इति दीर्घत्वम्। उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तस्यापवादत्वेन चौ इति विभक्तेः पूर्वस्योदात्तत्वं प्राप्तं तस्याप्ययमपवादः। अञ्चेश्छन्दस्यसर्वनामस्थानम् इति विभक्त्युदात्तत्वम्॥
sádā kavī sumatím ā́ cake vāṁ, víśvā dhíyo aśvinā prā́vatam me
asmé rayíṁ nāsatyā bṛhántam, apatyasā́caṁ śrútyaṁ rarāthām

O wise, absolutely truthful, conveyors of knowledge, O Ashvins – Teachers and Preachers, let me always listen to the advice of your righteous intellect. Protect all my pure understanding or intellect for ever. Grant us abundant and excellent wealth (both spiritual and material) together with noble progeny.
(Griffith:) O Sages, evermore I crave your favour: be gracious unto all my prayers, O Asvins.
Grant me, Nasatyas, riches in abundance, wealth famous and accompanied with children.


sádā, sádā; kavī, kaví-.Voc.Du.M; sumatím, sumatí-.Acc.Sg.F; ā́, ā́; cake, √kā.1.Sg.Prf.Ind.Med; vām, tvám.Acc/dat/gen.Du; víśvāḥ, víśva-.Acc.Pl.F; dhíyaḥ, dhī́-.Acc.Pl.F; aśvinā, aśvín-.Voc.Du.M; prá, prá; avatam, √av.2.Du.Prs.Imp.Act; me, ahám.Dat/gen.Sg; asmé, ahám.Dat/loc.Pl; rayím, rayí- ~ rāy-.Acc.Sg.M; nāsatyā, nā́satya-.Voc.Du.M; bṛhántam, bṛhánt-.Acc.Sg.M; apatyasā́cam, apatyasác-.Acc.Sg.M; śrútyam, śrútya-.Acc.Sg.M; rarāthām, √rā.2.Du.Prs.Imp.Med.

(सायणभाष्यम्)
हे कवी क्रान्तदर्शिनौ मेधाविनावश्विनौ वां युवयोः सुमतिं कल्याणीम् अनुग्रहात्मिकां बुद्धिं सदा सर्वदा आ चके आभिमुख्येन प्रार्थये। मे मदीयानि विश्वाः धियः सर्वाणि कर्माणि युवां प्रावतं प्रकर्षेण रक्षतम्। अपि च अस्मे अस्मभ्यं हे नासत्यावश्विनौ बृहन्तं महान्तम् अपत्यसाचम् अपत्यैः पुत्रादिभिः समवेतं श्रुत्यं प्रशंसनीयम् उत्कृष्टं रयिं धनं रराथां प्रयच्छतम्॥ चके। कै गै शब्दे। व्यत्ययेनात्मनेपदम्। लिटि उत्तमैकवचने रूपम्। अस्मे। सुपां सुलुक् इति चतुर्थीबहुवचनस्य शेआदेशः। अपत्यसाचम्। अपत्यैः सह सचते संगच्छते इति अपत्यसाच्। छन्दसो ण्विः। श्रुत्यम्। श्रुतिः स्तुतिः। तत्र भवं श्रुत्यम्। भवे छन्दसि इति यत्। यतोऽनावः इत्याद्युदातत्वम्। रराथाम्। रा दाने। लोटि व्यत्ययेनात्मनेपदम्। बहुलं छन्दसि इति शपः श्लुः॥
híraṇyahastam aśvinā rárāṇā, putráṁ narā vadhrimatyā́ adattam
trídhā ha śyā́vam aśvinā víkastam, új jīvása airayataṁ sudānū

O wise, absolutely truthful, conveyors of knowledge, O Ashvins – Teachers and Preachers, let me always listen to the advice of your righteous intellect. Protect all my pure understanding or intellect for ever. Grant us abundant and excellent wealth (both spiritual and material) together with noble progeny.
(Griffith:) With liberal bounty to the weakling’s consorts you, Heroes, gave a son Hiranyahasta;
And Syava, cut into three several pieces, you brought to life again, O bounteous Asvins.


híraṇyahastam, híraṇyahasta-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; rárāṇā, √rā.Nom.Du.M.Prs.Med; putrám, putrá-.Acc.Sg.M; narā, nár-.Voc.Du.M; vadhrimatyā́ḥ, vadhrimatī́-.Gen.Sg.F; adattam, √dā.2.Du.Iprf.Ind.Act; trídhā, trídhā; ha, ha; śyā́vam, śyā́va-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; víkastam, √kas.Nom/acc.Sg.M/n; út, út; jīváse, √jīv.Dat.Sg; airayatam, √īr.2.Du.Iprf.Ind.Act; sudānū, sudā́nu-.Voc.Du.M.

(सायणभाष्यम्)
रराणा रममाणौ दातारौ वा नरा नेतारौ हे अश्विनौ हिरण्यहस्तं नाम पुत्रं वध्रिमत्या: एतत्संज्ञायै ब्रह्मवादिन्यै अदत्तं प्रायच्छतं ह। अपि च हे सुदानू शोभनदानौ अश्विनौ त्रिधा त्रेधा विकस्तं विच्छिन्नं श्यावाख्यमृषिं जीवसे जीवितुम् उत् ऐरयतम् असुरैः त्रेधा खण्डितं शरीरं पुनरेकीकृत्य उदगमयतमित्यर्थः॥ रराणा। रमतेः शानचि बहुलं छन्दसि इति शपः श्लुः। व्यत्ययेन मकारस्य आत्वम्। रातेर्वा व्यत्ययेन शानच्। पूर्ववत् श्लुः। वध्रिमत्याः। चतुर्थ्यर्थे बहुलं छन्दसि इति षष्ठी। जीवसे। जीव प्राणधारणे। तुमर्थे सेसेन् इति असेप्रत्ययः॥
etā́ni vām aśvinā vīryā̀ṇi, prá pūrvyā́ṇy āyávo vocan
bráhma kṛṇvánto vṛṣaṇā yuvábhyāṁ, suvī́rāso vidátham ā́ vadema

O showerers of knowledge, virtuous men and women! These are your admirable deeds as done by the ancient learned people that men now proclaim with great reverence. May we instruct people about the Yajna in the form of learning and teaching, acquiring good food and wealth, under your guidance and being blessed with highly educated and brave children, grand children and attendants.
(Griffith:) These your heroic exploits, O you Asvins, done in the days. of old, have men related.
May we, addressing prayer to you, you Mighty, speak with brave sons about us to the synod.


etā́ni, eṣá.Nom/acc.Pl.N; vām, tvám.Acc/dat/gen.Du; aśvinā, aśvín-.Voc.Du.M; vīryā̀ṇi, vīryà-.Nom/acc.Pl.N; prá, prá; pūrvyā́ṇi, pūrvyá-.Nom/acc.Pl.N; āyávaḥ, āyú-.Nom.Pl.M; avocan, √vac.3.Pl.Aor.Ind.Act; bráhma, bráhman-.Acc.Sg.N; kṛṇvántaḥ, √kṛ.Nom.Pl.M.Prs.Act; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; yuvábhyām, tvám.Ins/dat/abl.Du.M/f; suvī́rāsaḥ, suvī́ra-.Nom.Pl.M; vidátham, vidátha-.Nom/acc.Sg.N; ā́, ā́; vadema, √vad.1.Pl.Prs.Opt.Act.

(सायणभाष्यम्)
अश्विना हे अश्विनौ वां युवयोः संबन्धीनि पूर्व्याणि प्रत्नानि एतानि इदानीं मयोक्तानि वीर्याणि वीरकर्माणि आयवः मनुष्याः मदीयाः पित्रादयः प्र अवोचन् उक्तवन्तः। वयं च हे वृषणा कामाभिवर्षकौ अश्विनौ युवाभ्यां ब्रह्म मन्त्रात्मकं स्तोत्रं कृण्वन्तः कुर्वन्तः सुवीरासः सुवीराः शोभनैः वीरैः पुत्रादिभिरुपेताः सन्तः विदथं यज्ञम् आ वदेम आभिमुख्येन स्तुतीः उच्चारयाम। यद्वा। विदथं वेदयन्तम् अतिथिं तदपेक्षितप्रदानेन आवदेम आभिमुख्येन प्रियपूर्विकां वाचमुच्चारयाम॥ कृण्वन्तः। कृवि हिंसाकरणयोश्च। इदित्त्वात् नुम्। लटः शतृ। धिन्विकृण्व्योर च इति उप्रत्ययः। अकारान्तादेशश्च। अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः। सुवीरासः। शोभना वीरा येषां ते तथोक्ताः। आज्जसेरसुक्। वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम्। विदथम्। विद ज्ञाने। रुविदिभ्यां कित् इति अथप्रत्ययः॥

(<== Prev Sūkta Next ==>)
 
ā́ vāṁ rátho aśvinā śyenápatvā, sumṛḷīkáḥ svávām̐ yātv arvā́ṅ
yó mártyasya mánaso jávīyān, trivandhuró vṛṣaṇā vā́taraṁhāḥ

O mighty Ashvins (husband and wife, experts in arts and industries) let your wonderful car in the form of an air-craft, which flies in sky like the hawk, is swift like the mind of the man, having three ligatures or bonds up, below and middle, containing servants and necessary articles, going up like the mind, giver of abundant and good delight come down.
(Griffith:) Flying, with falcons, may your chariot, Asvins, most gracious, bringing friendly
help, come here,


ā́, ā́; vām, tvám.Acc/dat/gen.Du; ráthaḥ, rátha-.Nom.Sg.M; aśvinā, aśvín-.Voc.Du.M; śyenápatvā, śyenápatvan-.Nom.Sg.M; sumṛḷīkáḥ, sumṛḷīká-.Nom.Sg.M; svávān, svávas-.Nom.Sg.M; yātu, √yā.3.Sg.Prs.Imp.Act; arvā́ṅ, arvā́ñc-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; mártyasya, mártya-.Gen.Sg.M; mánasaḥ, mánas-.Abl.Sg.N; jávīyān, jávīyaṁs-.Nom.Sg.M; trivandhuráḥ, trivandhurá-.Nom.Sg.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; vā́taraṁhāḥ, vā́taraṁhas-.Nom.Sg.M.

(सायणभाष्यम्)
आ वाम् इत्येकादशर्चं तृतीयं सूक्तं कक्षीवत आर्षं त्रैष्टुभमाश्विनम्। तथा चानुक्रान्तम् – आ वामेकादश इति। पूर्वसूक्ताभ्यां सह प्रातरनुवाकाश्विनशस्त्रयोः उक्तो विनियोगः॥
हे अश्विनौ वां युवयोः स्वभूतः रथः अर्वाङ् अस्मदभिमुखम् आ यातु आगच्छतु। कीदृशो रथः। श्येनपत्वा। श्येनाः इत्यश्वनाम। शंसनीयगमनैरश्वैः पतन् गच्छन्। यद्वा। श्येनः पक्षी। स इव शीघ्रं पतन्। सुमृळीकः शोभनसुखयुक्तः स्ववान् धनवान्। हे वृषणौ कामानां वर्षितारावश्विनौ यः युष्मदीयो रथः मर्त्यस्य मनुष्यस्य मनसो जवीयान् अतिशयेन वेगवान्। तद्यथा वेगेन कृत्स्नं जगत् व्याप्नोति ततोऽप्यतिशयेन क्षणमात्रादेव सर्वं जगत् पर्यटतीत्यर्थः। त्रिवन्धुरः। वन्धुरं वेष्टितं सारथेः स्थानम्। त्रिप्रकारेण वन्धुरेण युक्तः वातरंहाः वातस्य वायोः रंहो वेग इव वेगो यस्य स तथोक्तः। अनेन अप्रतिहतगतित्वमुच्यते। स रथ इति पूर्वत्रान्वयः॥ श्येनपत्वा। पत्लृ गतौ। अन्येभ्योऽपि दृश्यन्ते इति वनिप्। दासीभारादिः। यद्वा। दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् भावे वनिप्। ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। जवीयान्। जवोऽस्यास्तीति जववान्। अतिशयेन जववान्। आतिशायनिक ईयसुन्। विन्मतोर्लुक्। टेः इति टिलोपः॥
trivandhuréṇa trivṛ́tā ráthena, tricakréṇa suvṛ́tā́ yātam arvā́k
pínvataṁ gā́ jínvatam árvato no, vardháyatam aśvinā vīrám asmé

Come down to us with your tri-columned, tri-angular well-constructed vehicle with three mechanical wheels and seating good men. Serve the people of the earth, gladden our rulers or horses and make us and our heroes grow strong.
(Griffith:) Your chariot, swifter than the mind of mortal, fleet as the wind, three-seated O you Mighty.
Come to us with your chariot triple seated, three-wheeled, of triple form, that rolls lightly.


trivandhuréṇa, trivandhurá-.Ins.Sg.M; trivṛ́tā, trivṛ́t-.Ins.Sg.M; ráthena, rátha-.Ins.Sg.M; tricakréṇa, tricakrá-.Ins.Sg.M; suvṛ́tā, suvṛ́t-.Ins.Sg.M; ā́, ā́; yātam, √yā.2.Du.Prs.Imp.Act; arvā́k, arvā́ñc-.Acc.Sg.N; pínvatam, √pinv.2.Du.Prs.Imp.Act; gā́ḥ, gáv- ~ gó-.Acc.Pl.M; jínvatam, √ji- ~ jinv.2.Du.Prs.Imp.Act; árvataḥ, árvant-.Acc.Pl.M; naḥ, ahám.Acc/dat/gen.Pl; vardháyatam, √vṛdh.2.Du.Prs.Imp.Act; aśvinā, aśvín-.Voc.Du.M; vīrám, vīrá-.Acc.Sg.M; asmé, ahám.Dat/loc.Pl.

(सायणभाष्यम्)
त्रिवन्धुरेण। वन्धुरं सारथिस्थानम्। त्रिप्रकारवन्धुरोपेतेन त्रिवृता त्रिधा वर्तमानेन त्रिचक्रेण चक्रत्रयोपेतेन सुवृता शोभनं गच्छता रथेन अर्वाक् अस्मदभिमुखम् आ यातम् आगच्छतम्। आगत्य च अस्मदीयाः गाः पिन्वतं पयसा पूरयतम्। नः अस्माकम् अर्वतः अश्वान् जिन्वतं प्रीणयतम्। अपि च हे अश्विनौ अस्मे अस्माकं वीरं पुत्रादिकं वर्धयतं प्रवृद्धं कुरुतम्॥ त्रिचक्रेण। त्रीणि चक्राणि यस्य स तथोक्तः। त्रिचक्रादीनां छन्दस्युपसंख्यानम्। (पा.सू.६.२.१९९.१) इत्युत्तरपदान्तोदात्तत्वम्॥
pravádyāmanā suvṛ́tā ráthena, dásrāv imáṁ śṛṇutaṁ ślókam ádreḥ
kím aṅgá vām práty ávartiṁ gámiṣṭhā-, -āhúr víprāso aśvinā purājā́ḥ

O Ashvins (The President of the Assembly and Commander of the army) traveling over the hills with your quick-mining well-constructed charming vehicles like the air-craft, containing requisite articles, generous and destroyers of all miseries, listen to this speech. Do the old or experienced wise men ever tell condemnatory words, regarding you? (Never. They all praise you.)
(Griffith:) Fill full our cows, give mettle to our horses, and make each hero son grow strong, O Asvins.
With your well-rolling chariot, descending swiftly, hear this the press-stone’s song, you Wonder-Workers.


pravádyāmanā, pravádyāman-.Nom.Du.M; suvṛ́tā, suvṛ́t-.Ins.Sg.M; ráthena, rátha-.Ins.Sg.M; dásrau, dasrá-.Voc.Du.M; imám, ayám.Acc.Sg.M; śṛṇutam, √śru.2.Du.Prs.Imp.Act; ślókam, ślóka-.Acc.Sg.M; ádreḥ, ádri-.Gen.Sg.M; kím, ká-.Nom/acc.Sg.N; aṅgá, aṅgá; vām, tvám.Acc/dat/gen.Du; práti, práti; ávartim, ávarti-.Acc.Sg.F; gámiṣṭhā, gámiṣṭha-.Acc.Du.M; āhúḥ, √ah.3.Pl.Prf.Ind.Act; víprāsaḥ, vípra-.Nom.Pl.M; aśvinā, aśvín-.Voc.Du.M; purājā́ḥ, purājā́-.Nom.Pl.M.

(सायणभाष्यम्)
हे दस्रौ दर्शनीयावश्विनौ प्रवद्यामना प्रकृष्टगमनेन शीघ्रगामिना सुवृता शोभनवर्तनेन रथेन आगत्य अद्रेः आदरं कुर्वतः स्तोतुः इमं श्लोकं स्तुतिलक्षणाम् इमां वाचं शृणुतम्। अङ्ग अश्विना हे अश्विनौ पुराजाः पूर्वजाताः चिरंतनाः विप्रासः मेधाविनः वां युवाम् अवर्तिं स्तोतॄणां दारिद्र्यं प्रति तत्परिहर्तुं गमिष्ठा गन्तृतमौ आहुः कथयन्ति। किंशब्दः प्रदर्शनफलप्रश्ने वर्तते। किं न कथयन्ति। कथयन्त्येव सर्वे। तथा सति आगन्तव्यमिति॥ प्रवद्यामना। स्वोपसृष्टे धात्वर्थे वर्तमानात् प्रशब्दात् उपसर्गाच्छन्दसि धात्वर्थे (पा.सू.५.१.११८) इति वतिः। या प्रापणे। आतो मनिन् इति बहुलवचनात् भावे मनिन्। ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अद्रेः। दृङ् आदरे। आङ्पूर्वात् अस्मादौणादिकः किप्रत्ययः आङो ह्रस्वश्च। गमिष्ठा। गन्तृशब्दात् तुश्छन्दसि इति इष्ठन्। तुरिष्ठेमेयःसु इति तृलोपः। सुपां सुलुक्। इति विभक्तेः आकारः। आहुः। प्रत्ययस्वरः। पादादित्वात् निघाताभावः॥
ā́ vāṁ śyenā́so aśvinā vahantu, ráthe yuktā́sa āśávaḥ pataṁgā́ḥ
yé aptúro divyā́so ná gṛ́dhrāḥ-, abhí práyo nāsatyā váhanti

O ever truthful men and women; May the fire, electricity and other things like the speedy horses which go quickly to the firmament which are like vultures flying through the air, take you to the desired destination. May those divine things which shine like the sun and are quick like the hawks when yoked in the vehicles like the air-craft take you to the place of Yajna or non-violent sacrifice.
(Griffith:) How then have ancient sages said, O Asvins, that you most swiftly come to stay affliction?
O Asvins, let your falcons bear you here, yoked to your chariot, swift, with flying pinions,


ā́, ā́; vām, tvám.Acc/dat/gen.Du; śyenā́saḥ, śyená-.Nom.Pl.M; aśvinā, aśvín-.Voc.Du.M; vahantu, √vah.3.Pl.Prs.Imp.Act; ráthe, rátha-.Loc.Sg.M; yuktā́saḥ, √yuj.Nom.Pl.M; āśávaḥ, āśú-.Nom.Pl.M; pataṁgā́ḥ, pataṁgá-.Nom.Pl.M; , yá-; aptúraḥ, aptúr-.Nom.Pl.M; divyā́saḥ, divyá-.Nom.Pl.M; , ná; gṛ́dhrāḥ, gṛ́dhra-.Nom.Pl.M; abhí, abhí; práyaḥ, práyas-.Nom/acc.Sg.N; nāsatyā, nā́satya-.Voc.Du.M; váhanti, √vah.3.Pl.Prs.Ind.Act.

(सायणभाष्यम्)
हे अश्विनौ रथे युक्तासः सारथिना वहनप्रदेशे योजिताः आशवः व्याप्नुवन्तः पतङ्गाः पतनसमर्थाः श्येनासः शंसनीयगमनाः अश्वाः वां युवाम् आ वहन्तु अस्मत्समीपमानयन्तु। ये अश्वाः अप्तुरः आप इव त्वरोपेताः दिव्यासो न गृध्राः अन्तरिक्षे वर्तमानाः गृध्राख्याः पक्षिण इव शीघ्रं गच्छन्तो हे नासत्यौ युवां प्रयः हविर्लक्षणमन्नम् अभिलक्ष्य वहन्ति प्रापयन्ति। तादृशाः इति पूर्वत्र संबन्धः। अप्तुरः। तुर त्वरणे। अप्शब्दोपपदात् अस्मात् क्विप् च इति क्विप्॥
ā́ vāṁ ráthaṁ yuvatís tiṣṭhad átra, juṣṭvī́ narā duhitā́ sū́ryasya
pári vām áśvā vápuṣaḥ pataṁgā́ḥ-, váyo vahantv aruṣā́ abhī́ke

O leaders of men (The President of the Assembly and commander of the Army) A beautiful young lady who is like the daughter of the sun (dawn) ascends your vehicle. May the fire and other shining articles which are quick moving like the birds take you to the battle field.
(Griffith:) Which, ever active, like the airy eagles, carry you, O Nasatyas, to the banquet.
The youthful Daughter of the Sun, delighting in you, ascended there your chariot, Heroes.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; rátham, rátha-.Acc.Sg.M; yuvatíḥ, yuvatí-.Nom.Sg.F; tiṣṭhat, √sthā.3.Sg.Prs.Inj.Act; átra, átra; juṣṭvī́, √juṣ; narā, nár-.Voc.Du.M; duhitā́, duhitár-.Nom.Sg.F; sū́ryasya, sū́rya-.Gen.Sg.M; pári, pári; vām, tvám.Acc/dat/gen.Du; áśvāḥ, áśva-.Nom.Pl.M; vápuṣaḥ, vápus-.Nom.Pl.M; pataṁgā́ḥ, pataṁgá-.Nom.Pl.M; váyaḥ, ví-.Nom.Pl.M; vahantu, √vah.3.Pl.Prs.Imp.Act; aruṣā́ḥ, aruṣá-.Nom.Pl.M; abhī́ke, abhī́ka-.Loc.Sg.N.

(सायणभाष्यम्)
हे नरा नेतारावश्विनौ युवतिः तरुणी सूर्यस्य दुहिता जुष्ट्वी प्रीता सती वां युवयोः अत्र इमं रथम् आ तिष्ठत् आरूढवती। तया सहितौ वां युवाम् अश्वाः अभीके गृहसमीपे तं रथं परि वहन्तु परिप्रापयन्तु। कीदृशा अश्वाः। वपुषः। वपुरिति रूपस्य शरीरस्य वा नामधेयम्। तद्वन्तः। छान्दसो मत्वर्थीयस्य लोपः। पतङ्गाः उत्पतनसमर्थाः वयः गच्छन्तः अरुषाः आरोचमाना हिंसकरहिता वा॥ अत्र। इतराभ्योऽपि दृश्यन्ते (पा.सू.५.३.१४) इति दृशिग्रहणात् भवदाद्ययोगेऽपि इदंशब्दात् विभक्त्यर्थे त्रल्प्रत्ययः। जुष्ट्वी। जुषी प्रीतिसेवनयोः। औणादिकः क्तुप्रत्ययः। वोतो गुणवचनात् इति ङीष्॥
úd vándanam airataṁ daṁsánābhir, úd rebháṁ dasrā vṛṣaṇā śácībhiḥ
níṣ ṭaugryám pārayathaḥ samudrā́t, púnaś cyávānaṁ cakrathur yúvānam

O destroyers of all miseries. O showerers of happiness, President of the Assembly and Commander of the Army, By your wisdom, deeds and good words, you raise up the son of a mighty king an active young man and make him go to the other shore of the sea (You make proper arrangements for the safe Voyage). In the same manner, you raise up or get manufactured an admirable steamer or air-craft and make a devotee of God travel safely and comfortably.
(Griffith:) Borne on their swift wings let your beauteous horses, your birds of ruddy hue, convey you near us.
You raised up Vandana, strong Wonder-Workers! with great might, and with power you rescued Rebha.


út, út; vándanam, vándana-.Acc.Sg.M; airatam, √īr.2.Du.Aor.Ind.Act; daṁsánābhiḥ, daṁsánā-.Ins.Pl.F; út, út; rebhám, rebhá-.Acc.Sg.M; dasrā, dasrá-.Voc.Du.M; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; śácībhiḥ, śácī-.Ins.Pl.F; nís, nís; taugryám, taugryá-.Acc.Sg.M; pārayathaḥ, √pṛ.2.Du.Prs.Ind.Act; samudrā́t, samudrá-.Abl.Sg.M; púnar, púnar; cyávānam, cyávāna-.Acc.Sg.M; cakrathuḥ, √kṛ.2.Du.Prf.Ind.Act; yúvānam, yúvan-.Acc.Sg.M.

(सायणभाष्यम्)
हे अश्विनौ वन्दनम् एतत्संज्ञमृर्षि दंसनाभिः आत्मीयैः कर्मभिः कूपात् उत् ऐरतम् उदैरयतम् उदगमयतम्। हे दस्रा दर्शनीयौ वृषणा कामानां वर्षितारावश्विनौ शचीभिः कर्मभिः रेभम् एतत्संज्ञम् ऋषिं दश रात्रीः नवाहानि च कूपे निवसन्तं तस्मात् उदैरयतम् उदतारयतम्। तथा तौग्र्यं तुग्रस्य पुत्रं भुज्युं समुद्रे निमग्नम् आत्मीयाभिः नौभिः अश्वैश्च समुद्रात् निः पारयथः तीरदेशं प्रापितवन्तौ। तथा च्यवानं च्यवनमृषिं जीर्णं पुनः युवानं यौवनोपेतं चक्रथुः कृतवन्तौ॥ ऐरतम्। ईर गतौ कम्पने च। ण्यन्तात् लङि छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः॥
yuvám átrayé vanītāya taptám, ū́rjam omā́nam aśvināv adhattam
yuváṁ káṇvāyā́piriptāya cákṣuḥ, práty adhattaṁ suṣṭutíṁ jujuṣāṇā́

O learned men and women, you who love and serve all and are loved and served by others, you bestow upon a wise man who has got rid of all three kinds of misery, strength born of tapas (austerity or meditation etc.) that protect good deeds, so that he may dispel the darkness of ignorance and gather all knowledge. You give him the eye of knowledge and true praise.
(Griffith:) From out the sea you saved the son of Tugra, and gave his youth again unto Cyavana.
To Atri, cast down to the fire that scorched him, you gave, O Asvins, strengthening food and favour.


yuvám, tvám.Nom.Du; átraye, átri-.Dat.Sg.M; ávanītāya, √nī.Dat.Sg.M/n; taptám, √tap.Nom/acc.Sg.M/n; ū́rjam, ū́rj-.Acc.Sg.F; omā́nam, omán-.Acc.Sg.M; aśvinau, aśvín-.Voc.Du.M; adhattam, √dhā.2.Du.Iprf.Ind.Act; yuvám, tvám.Nom.Du; káṇvāya, káṇva-.Dat.Sg.M; ápiriptāya, √rip.Dat.Sg.M/n; cákṣuḥ, cákṣus-.Nom/acc.Sg.N; práti, práti; adhattam, √dhā.2.Du.Iprf.Ind.Act; suṣṭutím, suṣṭutí-.Acc.Sg.F; jujuṣāṇā́, √juṣ.Nom.Du.M.Prf.Med.

(सायणभाष्यम्)
हे अश्विनौ युवं युवाम् अवनीताय शतद्वारे पीडायन्त्रगृहे अवस्तान्नीताय अत्रये तप्तं पीडार्थं प्रक्षिप्तं तुषाग्निं शीतेनोदकेन अवारयेथाम्। अपि च अस्मै अत्रये ओमानं सुखकरम् ऊर्जं रसवदन्नम् अधत्तं प्रायच्छतम्। तथा सुष्टुतिं शोभनां स्तुतिं जुजुषाणा सेवमानौ युवाम् अपिरिप्ताय असुरैः ब्राह्मण्यपरीक्षार्थम् इहासीनः सन् व्युष्टामुषसं जानीहि इति अन्धकारवति गृहे प्रवेशिताय कण्वाय ऋषये चक्षुः व्युष्टायाः उषसः प्रकाशकं वीणाशब्दं प्रत्यधत्तं कृतवन्तौ। यद्वा। अपिरिप्ताय अपिलिप्ताय पटलेन पिहितदृष्ट्ये एवंविधाय कण्वाय चक्षुरिन्द्रियं प्रत्यधत्तं प्रत्यस्थापयतम्॥ ओमानम्। अवतेरौणादिको मनिः। ज्वरत्वर इत्यादिना वकारस्य उपधायाश्च ऊठ्। गुणः। अपिरिप्ताय। लिप उपदेहे। अस्मात् कर्मणि निष्ठा। कपिलकादित्वात् लत्वविकल्पः। गतिरतन्तरः इति गतेः प्रकृतिस्वरत्वम्। जुजुषाणा। जुषी प्रीतिसेवनयोः। छान्दसो लिट्। लिटः कानज्वा। सुपा सुलुक्° इति विभक्तेः आकारः॥
yuváṁ dhenúṁ śayáve nādhitā́ya-, -ápinvatam aśvinā pūrvyā́ya
ámuñcataṁ vártikām áṁhaso níḥ, práti jáṅghāṁ viśpálāyā adhattam

O highly learned men and women! You endow with cultured speech a man who is wealthy, who sleeps well on account of exertion in day time and who has been trained by elderly experienced persons. You restrain a wise person from sinful activities and give him knowledge of true policy that confers happiness for the protection of the subjects and is endowed with humility.
(Griffith:) Accepting his fair praises with approval, you gave his eyes again to blinded Kanva.
For ancient Sayu in his sore affliction you caused his cow to swell with milk, O Asvins.


yuvám, tvám.Nom.Du; dhenúm, dhenú-.Acc.Sg.F; śayáve, śayú-.Dat.Sg.M; nādhitā́ya, √nādh.Dat.Sg.M/n; ápinvatam, √pinv.2.Du.Iprf.Ind.Act; aśvinā, aśvín-.Voc.Du.M; pūrvyā́ya, pūrvyá-.Dat.Sg.M; ámuñcatam, √muc.2.Du.Iprf.Ind.Act; vártikām, vártikā-.Acc.Sg.F; áṁhasaḥ, áṁhas-.Abl.Sg.N; nís, nís; práti, práti; jáṅghām, jáṅghā-.Acc.Sg.F; viśpálāyai, viśpálā-.Dat.Sg.F; adhattam, √dhā.2.Du.Iprf.Ind.Act.

(सायणभाष्यम्)
अश्विना हे अश्विनौ युवं युवां पूर्व्याय पुरातनाय नाधिताय याचमानाय शयवे एतत्संज्ञाय ऋषये धेनुं निवृत्तप्रसवाम् अदोग्ध्रीम् अपिन्वतं पयसा असिञ्चतम्। सर्वदा पयस्विनीमकुरुतमित्यर्थः। अपि च वर्तिकां वृकेण ग्रस्तां चटकसदृशीं शकुनिम् अंहसः वृकास्यलक्षणात् पापात् निः अमुञ्चतं निरमोचयतम्। यद्वा। पुनःपुनर्वर्तते इति वर्तिका उषाः। तामादित्येनाभिग्रस्तां युवाममोचयतम्। तथा विश्पलायै संग्रामे छिन्नजङ्घायै अगस्त्यपुरोहितस्य खेलस्य संबन्धिन्यै एतत्संज्ञायै स्त्रियै आयसीं जङ्घां प्रति अधत्तं प्रत्यस्थापयतं समयोजयतमित्यर्थः॥
yuváṁ śvetám pedáva índrajūtam, ahihánam aśvinādattam áśvam
johū́tram aryó abhíbhūtim ugráṁ, sahasrasā́ṁ vṛ́ṣaṇaṁ vīḍvàṅgam

O learned men and women, you should confer always happiness upon the person who gives you for easy locomotion or going from place to place a horse in the form of electricity that is impelled by the President of the Assembly which is desired by all, which overcomes enemies when properly utilized in strong weapons which is irresistible by the wicked foes, which can accomplish thousands of works, which is vigorous, which makes the limbs of the body strong, which is shining like the sun-disperser of the clouds and which can shower weapons upon the wicked enemies.
(Griffith:) The quail from her great misery you delivered, and a new leg for Vispala provided.
white horse, Asvins, you bestowed on Pedu, a serpent-slaying steed sent down by Indra,


yuvám, tvám.Nom.Du; śvetám, śvetá-.Acc.Sg.M; pedáve, pedú-.Dat.Sg.M; índrajūtam, índrajūta-.Acc.Sg.M; ahihánam, ahihán-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; adattam, √dā.2.Du.Iprf.Ind.Act; áśvam, áśva-.Acc.Sg.M; johū́tram, johū́tra-.Acc.Sg.M; aryáḥ, arí-.Gen.Sg.M/f; abhíbhūtim, abhíbhūti-.Acc.Sg.M; ugrám, ugrá-.Acc.Sg.M; sahasrasā́m, sahasrasā́-.Acc.Sg.M; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; vīḍvàṅgam, vīḍvàṅga-.Acc.Sg.M.

(सायणभाष्यम्)
अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे युवं युवां श्वेतवर्ण कंचित् अश्वम् अदत्तं प्रयच्छतम्। कीदृशम्। इन्द्रजूतम् इन्द्रेण युवाभ्यां गमितं दत्तमित्यर्थः। अहिहनम् शत्रूणां हन्तारं जोहूत्रम् अतिशयेन संग्रामेष्वाह्वातारम् अर्यः अरेः शत्रोः अभिभूतिम् अभिभावुकम् उग्रम् उद्गूर्णम् वीर्यवन्तमित्यर्थः। सहस्रसां सहस्रसंख्याकस्य धनस्य संभक्तारं दातारं वा वृषणं सेक्तारं युवानमित्यर्थः। वीडङ्गं दृढाङ्गम्॥ इन्द्रजूतम्। जु इति सौत्रो धातुर्गत्यर्थः। अस्मादन्तर्भावितण्यर्थात् कर्मणि निष्ठा। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। जोहूत्रम्। ह्वयतेर्यङ्लुगन्तात् औणादिकः त्रप्प्रत्ययः। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। अर्यः। अरिशब्दात् षष्ठ्येकवचने जसादिषु च्छन्दसि वावचनम् इति घेर्ङिति इति गुणस्य विकल्पितत्वादभावे यणादेशः। उदात्तयण:० इति विभक्तेरुदात्तस्वम्। अभिभूतिम्। अभिभूयतेऽनेनेत्यभिभूतिः। करणे क्तिन्। तादौ च इति गतेः प्रकृतिस्वरत्वम्। सहस्रसाम्। सनोतेः सनतेर्वा जनसनखन इति विट्। विड्वनोरनुनासिकस्यात् इति आत्वम्॥
tā́ vāṁ narā sv ávase sujātā́, hávāmahe aśvinā nā́dhamānāḥ
ā́ na úpa vásumatā ráthena, gíro juṣāṇā́ suvitā́ya yātam

O leaders, manifested in the acquisition of knowledge and other good virtues according to our requests, with love, we earnestly call you to our succor possessing wealth of knowledge. Please come to us with your wealthy car in the form of air-craft, to bring us felicity.
(Griffith:) Loud-neighing, conquering the foe, high-mettled, firm-limbed and vigorous, winning thousand treasures.
Such as you are, O nobly born, O Heroes, we in our trouble call on you for relief.


tā́, sá- ~ tá-.Acc.Du.M; vām, tvám.Acc/dat/gen.Du; narā, nár-.Voc.Du.M; , sú; ávase, ávas-.Dat.Sg.N; sujātā́, sujātá-.Acc.Du.M; hávāmahe, √hū.1.Pl.Prs.Ind.Med; aśvinā, aśvín-.Voc.Du.M; nā́dhamānāḥ, √nādh.Nom.Pl.M.Prs.Med; ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; úpa, úpa; vásumatā, vásumant-.Ins.Sg.M; ráthena, rátha-.Ins.Sg.M; gíraḥ, gír- ~ gīr-.Acc.Pl.F; juṣāṇā́, √juṣ.Nom.Du.M.Aor.Med; suvitā́ya, suvitá-.Dat.Sg.N; yātam, √yā.2.Du.Prs.Imp.Act.

(सायणभाष्यम्)
नरा नेतारौ हे अश्विनौ सुजाता शोभनजन्मानौ ता वां तौ युवां नाधमानाः धनं याचमानाः वयं स्तोतारः अवसे रक्षणार्थं सु हवामहे शोभनमाहृयामहे। गिरः स्तुतीः जुषाणा सेवमानौ युवां वसुमता धनयुक्तेन रथेन नः अस्मान् उप आ यातम् उपागच्छतम्। किमर्थम्। सुविताय सुष्ठु प्राप्तव्याय धनाय सुखाय वा॥ सुजाता। शोभनं जातं जन्म ययोस्तौ सुजातौ। सुपां सुलुक् इति विभक्तेराकारः। ऩञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। नाधमानाः। नाधृ याञ्चायाम्। जुषाणा। जुषी प्रीतिसेवनयोः। ताच्छीलिकः चानश्। तुदादित्वात् शः। पूर्ववद्विभक्तेराकारः। सुविताय। सुपूर्वात् एतेः कर्मणि निष्ठा। तन्वादित्वात् उवङ्। सूपमानात् क्तः इत्युत्तरपदान्तोदात्तत्वम्॥
ā́ śyenásya jávasā nū́tanena-, -asmé yātaṁ nāsatyā sajóṣāḥ
háve hí vām aśvinā rātáhavyaḥ, śaśvattamā́yā uṣáso vyùṣṭau

O learned men and women who are absolutely truthful or in whom there is not the least element of untruth, I, full of love in my heart, invoke you at the rising of the ever constant dawn. Please come to us with your new car in the form of an air-craft which has the speed of a hawk.
(Griffith:) Accepting these our songs, for our wellbeing come to us on your chariot treasure-laden.
Come unto us combined in love, Nasatyas come with the fresh swift vigour of the falcon.


ā́, ā́; śyenásya, śyená-.Gen.Sg.M; jávasā, jávas-.Ins.Sg.N; nū́tanena, nū́tana-.Ins.Sg.N; asmé, ahám.Dat/loc.Pl; yātam, √yā.2.Du.Prs.Imp.Act; nāsatyā, nā́satya-.Voc.Du.M; sajóṣāḥ, sajóṣa-.Nom.Pl.M; háve, √hū.1.Sg.Prs.Ind.Med; , hí; vām, tvám.Acc/dat/gen.Du; aśvinā, aśvín-.Voc.Du.M; rātáhavyaḥ, rātáhavya-.Nom.Sg.M; śaśvattamā́yāḥ, śaśvattamá-.Gen.Sg.F; uṣásaḥ, uṣás-.Gen.Sg.F; vyùṣṭau, vyùṣṭi-.Loc.Sg.F.

(सायणभाष्यम्)
हे नासत्यावश्विनौ सजोषाः सजोषसौ समानप्रीतियुक्तौ श्येनस्य शंसनीयं गच्छतः अश्वस्य नूतनेन नवतरेण प्रत्यग्रेण जवसा वेगेन सहितौ युवाम् अस्मे अस्मान् आ यातम् आगच्छतम्। अश्विना हे अश्विनौ रातहव्यः वां युवाभ्यां दातव्येन हविषा युक्तः सन् शश्वत्तमायाः कालात्मकतया नित्यायाः उषसो व्युष्टौ विवासनसमये वां युवां हवे आह्वयामि। हिः हेतौ। हि यस्मादेवं तस्मात् आयातमित्यर्थः॥ अस्मे। सुपां सुलुक् इति शसः शेआदेशः। सजोषाः॥ तेनैव द्विवचनस्य सुआदेशः। हवे। ह्वेञो लडुत्तमैकवचने बहुलं छन्दसि इति संप्रसारणम्। शब्गुणावादेशाः। शश्वत्तमायाः। उत्तमशश्वत्तमौ सर्वत्र (पा.सू.६.१.१६०.ग.) इति उञ्छादिषु पाठात् अन्तोदात्तत्वम्॥

(<== Prev Sūkta Next ==>)
 
ā́ vāṁ rátham purumāyám manojúvaṁ, jīrā́śvaṁ yajñíyaṁ jīváse huve
sahásraketuṁ vanínaṁ śatádvasuṁ, śruṣṭīvā́naṁ varivodhā́m abhí práyaḥ

O learned men and women, I who try to please all by my respectful treatment, invoke you in order to support my life, your wonderful and charming car in the form of an air-craft etc. swift as mind, manufactured with much wisdom and keen intelligence, going to the place of Yajna approaching noble living beings, with thousand banners and hundred treasures, containing arrangements for much water, abundantly yielding delight and leading to quick movement. I appreciate it very highly.
(Griffith:) Here, that I may live, I call unto the feast your wondrous chariot, thought-swift, borne on by rapid steeds.
With thousand banners, hundred treasures, pouring gifts, promptly obedient, bestowing ample room.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; rátham, rátha-.Acc.Sg.M; purumāyám, purumāyá-.Acc.Sg.M; manojúvam, manojū́-.Acc.Sg.M; jīrā́śvam, jīrā́śva-.Acc.Sg.M; yajñíyam, yajñíya-.Acc.Sg.M; jīváse, √jīv.Dat.Sg; huve, √hū.1.Sg.Prs.Ind.Med; sahásraketum, sahásraketu-.Acc.Sg.M; vanínam, vanín-.Acc.Sg.M; śatádvasum, śatádvasu-.Acc.Sg.M; śruṣṭīvā́nam, śruṣṭīván-.Acc.Sg.M; varivodhā́m, varivodhā́-.Acc.Sg.M; abhí, abhí; práyaḥ, práyas-.Nom/acc.Sg.Nv.

(सायणभाष्यम्)
आ वां रथम् इति दशर्च चतुर्थं सूक्तं दैर्घतमसस्य कक्षीवत आर्षं जागतमाश्विनम्। तथा चानुकान्तम् – आ वां रथं दश जागतम् इति। प्रातरनुवाकाश्विने क्रतौ जागते छन्दसि इदं सूक्तम् आश्विनशस्त्रे च। तथा च सूत्रितम् – आ वां रथमभूदिदं यो वां परिज्मेति त्रीणि (आश्व.श्रौ.४.१५) इति॥
हे अश्विनौ वां युवयोः रथं जीवसे जीवनार्थं प्रयः हविर्लक्षणमन्नमभिलक्ष्य आ हुवे आह्वयामि। कीदृशम्। पुरुमायं बहुविधाश्चर्यं बहुविधकर्माणं वा मनोजुवं मन इव शीघ्रं गच्छन्तं जीराश्वं जववदश्वोपेतं यज्ञियं यज्ञेष्वाह्वातुमर्हं सहस्रकेतुम् अनेकध्वजं सहस्रस्य धनस्य केतयितारं ज्ञापयितारं वा वनिनम्। वनमित्युदकनाम। तद्वन्तम्। शतद्वसुं शतसंख्याकैर्धनैर्युक्तं श्रुष्टीवानम्। श्रुष्टीति क्षिप्रनाम। क्षिप्रं संभजमानं यद्वा सुखवन्तम्। वरिवोधाम्। वरिव इति धननाम। वरिवसो धनस्य दातारम्॥ पुरुमायम्। बहुव्रीहौ त्रिचक्रादित्वादन्तोदात्तत्वम्। यद्वा। तत्पूर्वात् अर्शआदित्वात् अच्। जीराश्वम्। जु इति गत्यर्थः सौत्रो धातुः। जोरी च (उ.सू.२.१८१) इति रक् ईकारान्तादेशश्च। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। यज्ञियम्। यज्ञर्त्विग्भ्यां घखञौ इति अर्हार्थे घप्रत्ययः। हुवे। ह्वेञो लटि बहुलं छन्दसि इति संप्रसारणम्। लुक् इत्यनुवृत्तौ छन्दसि इति शपो लुक्। उवङ्। शतद्वसुम्। शतवसुम्। छान्दसस्तकारोपजनः॥
ūrdhvā́ dhītíḥ práty asya práyāmani-, ádhāyi śásman sám ayanta ā́ díśaḥ
svádāmi gharmám práti yanty ūtáyaḥ-, ā́ vām ūrjā́nī rátham aśvinā ruhat

O President of the Assembly and commander of the Army, those generous men who have adopted a heroic policy and uplifting meditation, when you march, come well. You should ascend the car which an artisan rides on. Let there be protection in the enjoyment of the bright and fragrant thing. You should also take the shining and fragrant article that I take.
(Griffith:) Even as it moves near my hymn is lifted up, and all the regions come together to sing praise.
I sweeten the oblations; now the helpers come. Urjani has, O Asvins, mounted on your chariot.


ūrdhvā́, ūrdhvá-.Nom.Sg.F; dhītíḥ, dhītí-.Nom.Sg.F; práti, práti; asya, ayám.Gen.Sg.M/n; práyāmani, práyāman-.Loc.Sg.N; ádhāyi, √dhā.3.Sg.Aor.Ind.Pass; śásman, śásman-.Loc.Sg.N; sám, sám; ayante, √i.3.Pl.Prs.Ind.Med; ā́, ā́; díśaḥ, díś-.Nom.Pl.F; svádāmi, √svad.1.Sg.Prs.Ind.Act; gharmám, gharmá-.Acc.Sg.M; práti, práti; yanti, √i.3.Pl.Prs.Ind.Act; ūtáyaḥ, ūtí-.Nom.Pl.F; ā́, ā́; vām, tvám.Acc/dat/gen.Du; ūrjā́nī, ūrjā́nī-.Nom.Sg.F; rátham, rátha-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; ruhat, √ruh.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
अस्य रथस्य प्रयामनि प्रयाणे प्रगमने सति शस्मन् अश्विनोः शंसने स्तवने धीतिः अस्मदीया बुद्धिः ऊर्ध्वा उन्मुखा प्रति अधायि प्रत्यस्थायि। तदनन्तरं दिशः देष्टव्याः स्तुतयोऽपि समयन्ते अश्विभ्यां संगच्छन्ते। आकारः समुच्चये। अहं च स्तोता घर्मं महावीरस्थं यद्वा क्षरणशीलाज्यादिकं हविः स्वदामि स्वादूकरोमि। ऊतयः अवितारः रक्षका ऋत्विजश्च प्रति यन्ति। घर्मं प्रति गच्छन्ति संस्कारार्थम्। अपि च हे अश्विनौ वां युवयोः रथम् ऊर्जानी सूर्यस्य दुहिता आ अरुहत् आरूढवती॥ प्रयामनि। या प्रपणे। आतो मनिन् इति कृत्यल्युटो बहुलम् इति बहुलवचनात् भावे मनिन्। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। शस्मन्। शंसु स्तुतौ। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् उपधानकारलोपः। सुपां सुलुक् इति सप्तम्या लुक्। अयन्ते। अय पय गतौ। भौवादिकः अनुदात्तेत्। ऊतयः। क्तिच्क्तौ च संज्ञायाम् इति अवतेः कर्तरि क्तिच्। ज्वरत्वर इत्यादिना वकारोपधयोः ऊठ। अरुहत्। कृमृदृरुहिभ्यः इति च्लेः अङादेशः॥
sáṁ yán mitháḥ paspṛdhānā́so ágmata, śubhé makhā́ ámitā jāyávo ráṇe
yuvór áha pravaṇé cekite rátho, yád aśvinā váhathaḥ sūrím ā́ váram

O learned men and women, O President of the Assembly and Commander of the Army; let us always try to be victorious in battles with the help of a learned leader who knows well the science and technique of war, whom you always take with you as he is an expert and noble wise man. Accompanied by such wise men and brave soldiers contending for victory, let us overcome our enemies, not defeated or thrown away by them and being benevolent like Yajnas.
(Griffith:) When striving man with man for glory they have met, brisk, measureless, eager for victory in fight,
Then verily your chariot is seen upon the slope when you, O Asvins, bring some choice boon to the prince.


sám, sám; yát, yá-.Nom/acc.Sg.N; mithás, mithás; paspṛdhānā́saḥ, √spṛdh.Nom.Pl.M.Prf.Med; ágmata, √gam.3.Pl.Aor.Ind.Med; śubhé, śúbh-.Dat.Sg.F; makhā́ḥ, makhá-.Nom.Pl.M; ámitāḥ, ámita-.Nom.Pl.M; jāyávaḥ, jāyú-.Nom.Pl.M; ráṇe, ráṇa-.Loc.Sg.M; yuvóḥ, tvám.Gen/loc.Du; áha, áha; pravaṇé, pravaṇá-.Loc.Sg.N; cekite, √cit.3.Sg.Prs.Ind.Med; ráthaḥ, rátha-.Nom.Sg.M; yát, yá-.Nom/acc.Sg.N; aśvinā, aśvín-.Voc.Du.M; váhathaḥ, √vah.2.Du.Prs.Ind.Act; sūrím, sūrí-.Acc.Sg.M; ā́, ā́; váram, vára-.Acc.Sg.M.

(सायणभाष्यम्)
मखाः मखवन्तो यज्ञोपेताः अमिताः अपरिमिताः जायवः जयशीलाः मनुष्याः रणे संग्रामे शुभे शोभनाय धनाय तदर्थं मिथः पस्पृधानासः अन्योन्यं स्पर्धमानाः यत् यदा सम् अग्मत संगच्छन्ते तदानीं हे अश्विना अश्विनौ युवोरह युवयोरेव रथः प्रवणे प्रकर्षेण संभजनीये भूतले चेकिते ज्ञायते। देवेषु मध्ये युवामेव रक्षणार्थं शीघ्रं रथेनागच्छथः इत्यर्थः। यत् येन रथेन सूरिं स्तोतारं प्रति वरं श्रेष्ठं धनम् आ वहथः प्रापयथः स रथः इत्यर्थः॥ पस्पृधानासः। स्पर्ध संघर्षे। छान्दसो लिट्। तस्य लिटः कानजादेशः। छान्दसं रेफस्य संप्रसारणमकारलोपश्च। अग्मत। गमेश्छान्दसो लङ्। समो गम्यृच्छि इत्यादिना आत्मनेपदम्। बहुलं छन्दसि इति शपो लुक्। झस्य अदादेशः। गमहन इति उपधालोपः। मखाः। मखो यज्ञः। अर्शआदित्वात् अच्। जायवः। जि जये। कृवापाजि इत्यादिना उण्। चेकिते। कित ज्ञाने। अस्मात् यङन्तात् छान्दसो वर्तमाने लिट्। अतोलोपयलोपौ। यत्। सुपां सुलुक् इति तृतीयाया लुक्॥
yuvám bhujyúm bhurámāṇaṁ víbhir gatáṁ, sváyuktibhir niváhantā pitṛ́bhya ā́
yāsiṣṭáṁ vartír vṛṣaṇā vijenyàṁ, dívodāsāya máhi ceti vām ávaḥ

O President of the Assembly and Commander of the Army, O showerers of happiness, you supply methodically to the brave soldiers who are protectors of your State, enjoyable or delicious and nourishing food like the one picked up by birds. What ever protecting and conquering army you have got, you put it under the charge of the Chief Commander who is giver of the light of knowledge.
(Griffith:) You came to Bhujyu while he struggled in the flood, with flying birds, self-yoked, you bore him to his sires.
You went to the far-distant home, O Mighty Ones; and famed is your great aid to Divodisa given.


yuvám, tvám.Nom.Du.M/f; bhujyúm, bhujyú-.Acc.Sg.M; bhurámāṇam, √bhur.Nom/acc.Sg.M/n.Prs.Med; víbhiḥ, ví-.Ins.Pl.M; gatám, √gam.Nom/acc.Sg.M/n; sváyuktibhiḥ, sváyukti-.Ins.Pl.M; niváhantā, √vah.Nom.Du.M.Prs.Act; pitṛ́bhyaḥ, pitár-.Abl.Pl.M; ā́, ā́; yāsiṣṭám, √yā.2.Du.Aor.Imp.Act; vartíḥ, vartís-.Nom/acc.Sg.N; vṛṣaṇā, vṛ́ṣan-.Voc.Du.M; vijenyàm, vijenyà-.Nom/acc.Sg.N; dívodāsāya, dívodāsa-.Dat.Sg.M; máhi, máh-.Nom/acc.Sg.N; ceti, √cit.3.Sg.Aor.Inj.Pass; vām, tvám.Acc/dat/gen.Du; ávaḥ, ávas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
वृषणा कामानां वर्षितारौ हे अश्विनौ युवं युवां भुरमाणं विभिः अश्वैः भ्रियमाणं गतं समुद्रे निमग्नं भुज्युं तुग्रपुत्रं स्वयुक्तिभिः स्वयमेव युज्यमानैः अश्वैः नौविशेषैश्च निवहन्ता नितरां वहन्तौ पितृभ्य आ। आङ् मर्यादायाम्। यत्र पितरस्तुग्रादय असते तावत्पर्यन्तम् इत्यर्थः। विजेन्यम् इति दूरस्थं ब्रुवते। दूरे वर्तमानं वर्तिः तुग्रस्य गृहं प्रति यासिष्टम् अगच्छतम्। अपि च दिवोदासाय राज्ञे कृतं युवयोः संबन्धि अवः रक्षणं शम्बरहननरूपं महि महत् गम्भीरं चेति अस्माभिर्जायते॥ भुरमाणम्। डुभृञ् धारणपोषणयोः। कर्मणि लटः शानच्। व्यत्ययेन शः। बहुलं छन्दसि इति उत्वम्। पितृभ्य आ। मर्यादायाम् आङः कर्मप्रवचनीयसंज्ञा (पा.सू.१.४.८९)। पञ्चम्यपाङ्परिभिः (पा.सू.२.३.१०) इति पञ्चमी। यासिष्टम्। या प्रापणे। यमरमनमातां सक्च (पा.सू.७.२.७३) इति सगागमः। सिच इडागमः। विजेन्यम्। विजनो दूरदेशः। तत्र भवं विजेन्यम्। भवे छन्दसि इति यत्। तित्स्वरितम् इति स्वरितत्वम्॥
yuvór aśvinā vápuṣe yuvāyújaṁ, ráthaṁ vā́ṇī yematur asya śárdhyam
ā́ vām patitváṁ sakhyā́ya jagmúṣī, yóṣāvṛṇīta jényā yuvā́m pátī

O Ashvins (President of the Assembly and Commander of the Army), the preachers of true knowledge occupy the Charming and strong Car in the form of an air-craft driven by you, as they are engaged in bringing about the welfare of the State. A Brahma-charini selects a suitable bride-groom for constant friendship in married life and she regards you who are excellent leaders, as protectors of the State.
(Griffith:) Asvins, the chariot which you had yoked for glorious show your own two voices urged directed to its goal.
Then she who came for friendship, Maid of noble birth, elected you as Husbands, you to be her Lords.


yuvóḥ, tvám.Gen/loc.Du; aśvinā, aśvín-.Voc.Du.M; vápuṣe, vápus-.Dat.Sg.N; yuvāyújam, yuvāyúj-.Acc.Sg.M; rátham, rátha-.Acc.Sg.M; vā́ṇī, vā́ṇī-.Nom.Du.F; yematuḥ, √yam.3.Du.Prf.Ind.Act; asya, ayám.Gen.Sg.M/n; śárdhyam, śárdhya-.Acc.Sg.M; ā́, ā́; vām, tvám.Acc/dat/gen.Du; patitvám, patitvá-.Nom/acc.Sg.N; sakhyā́ya, sakhyá-.Dat.Sg.N; jagmúṣī, √gam.Nom.Sg.F.Prf.Act; yóṣā, yóṣā-.Nom.Sg.F; avṛṇīta, √vṛ- ~ vṝ.3.Sg.Iprf.Ind.Med; jényā, jénya-.Nom.Sg.F; yuvā́m, tvám.Acc.Du; pátī, páti-.Nom/acc.Du.M.

(सायणभाष्यम्)
अश्विना हे अश्विनौ युवोः युवयोः वाणी वननीयौ प्रशस्यौ अश्वौ युवायुजं युवाभ्यां युज्यमानं रथम् आजिधावनसमये अस्य रथस्य यत् शर्ध्यं प्राप्यम् आदित्याख्यम् अवधिभूतं लक्ष्यं वपुषे शोभार्थं तत् येमतुः। सर्वेभ्यो देवेभ्यः पूर्वं प्रापयामासतुः। तदनन्तरं च आ जग्मुषी आगतवती जेन्या आजिधावनेन जीयमाना योषा सूर्या सख्याय सखित्वाय युवां युवयोः पतित्वम् अवृणीत। कथमिति। मम युवाम् एव पती भर्तारौ इति॥ युवोः। षष्ठीद्विवचने योऽचि इति यत्वस्य सर्वविधीनां छन्दसि विकल्पितत्वादभावे शेषे लोपः इति दकारलोपः। अतो गुणे इति पररूपत्वम्। युवायुजम्। युवावौ द्विवचने इति द्व्यर्थाभिधायकस्य युष्मच्छब्दस्य अविभक्तावपि व्यत्ययेन युवादेशः। शर्ध्यम्। शृधु प्रसहने। अस्मात् ण्यन्तात् अचो यत् इति यत्। यतोऽनावः इत्याद्युदात्तत्वम्। जग्मुषी। गमेर्लिटः क्वसुः। उगितश्च इति ङीप्। वसोः संप्रसारणम् इति संप्रसारणम्। गमहन इति उपधालोपः। जेन्या। जि जये। औणादिक एन्यप्रत्ययः टिलोपश्च॥
yuváṁ rebhám páriṣūter uruṣyatho, hiména gharmám páritaptam átraye
yuváṁ śayór avasám pipyathur gávi, prá dīrghéṇa vándanas tāry ā́yuṣā

O married men and women, you protect a man who has received knowledge from a twice-born preceptor for the attainment of happiness, in which there is absence of physical, social and cosmic misery. You protect him as they guard a person suffering from heat with snow. You protect an admiring scholar who is accustomed to sleep well at night on account of exertion in day time and multiply his protection on earth. You give a long life to a praise-worthy person. Let us also try like this.
(Griffith:) Rebha you saved from tyranny; for Atri’s sake you quenched with cold the fiery pit that compassed him.
You made the cow of Sayu stream refreshing milk, and Vandana was holpen to extended life.


yuvám, tvám.Nom.Du; rebhám, rebhá-.Acc.Sg.M; páriṣūteḥ, páriṣūti-.Abl/gen.Sg.F; uruṣyathaḥ, √uruṣy.2.Du.Prs.Ind.Act; hiména, himá-.Ins.Sg.M; gharmám, gharmá-.Acc.Sg.M; páritaptam, √tap.Nom/acc.Sg.M/n; átraye, átri-.Dat.Sg.M; yuvám, tvám.Nom.Du; śayóḥ, śayú-.Gen.Sg.M; avasám, avasá-.Nom/acc.Sg.N; pipyathuḥ, √pī.2.Du.Prf.Ind.Act; gávi, gáv- ~ gó-.Loc.Sg.M/f; prá, prá; dīrghéṇa, dīrghá-.Ins.Sg.N; vándanaḥ, vándana-.Nom.Sg.M; tāri, √tṝ.3.Sg.Aor.Inj.Pass; ā́yuṣā, ā́yus-.Ins.Sg.N.

(सायणभाष्यम्)
हे अश्विनौ युवं युवां रेभम् ऋषिं परिषूतेः परितः प्रेरकादुपद्रवात् कूपपतनाद्वा उरुष्यथः रक्षथः। उरुष्यती रक्षाकर्मा (निरु.५.२३) इति यास्कः। तथा अत्रये ऋषये परितप्तं परितस्तप्तं घर्मम् असुरैः पीडार्थं प्रक्षिप्तं दीप्यमानं तुषाग्निं हिमेन शीतेनोदकेन अवारयेथाम्। यद्वा। हविषामत्रये भक्षयित्रे अग्नये परितप्तं सूर्यकिरणैः संतप्तं घर्मम्। अहर्नामैतत्। अहर्हिमेन वृष्ट्युदकेन हविःसंपादकव्रीह्याद्युत्पत्त्यर्थम् अवारयेथाम्। अपि च शयोः एतत्संज्ञस्य ऋषेः गवि निवृत्तप्रसवायां धेनौ अवसं रक्षकं पयः युवं युवां पिप्यथुः प्रवर्धितवन्तौ। तथा जीर्णाङ्गः वन्दनः ऋषिः दीर्घेण आयुषा प्र तारि युवाभ्यां प्रवर्धितः। प्रपूर्वस्तिरतिर्वर्धनार्थः॥ अवसम्। अवतेरौणादिकः असच्। पिप्यथुः। प्यायी वृद्धौ। व्यत्ययेन परस्मैपदम्। लिड्यङोश्च (पा.सू.६.१.२९) इति पीभावः॥
yuváṁ vándanaṁ nírṛtaṁ jaraṇyáyā, ráthaṁ ná dasrā karaṇā́ sám invathaḥ
kṣétrād ā́ vípraṁ janatho vipanyáyā, prá vām átra vidhaté daṁsánā bhuvat

O active learned men and women who are destroyers of miseries, you should get an offspring that is endowed with knowledge, absolutely truthful and highly intelligent. You must get him like a good vehicle in the form of an air-craft or something produced in the field. You must be engaged in doing praiseworthy noble deeds, with this object in view.
(Griffith:) Doers of marvels, skilful workers, you restored Vandana, like a chariot, worn out with length of days.
From earth you brought the sage to life in wondrous mode; be your great deeds done here for him who honours you.


yuvám, tvám.Nom.Du; vándanam, vándana-.Acc.Sg.M; nírṛtam, √ṛ.Nom/acc.Sg.M/n; jaraṇyáyā, jaraṇyā́-.Ins.Sg.F; rátham, rátha-.Acc.Sg.M; , ná; dasrā, dasrá-.Voc.Du.M; karaṇā́, karaṇá-.Nom.Du.M; sám, sám; invathaḥ, √i.2.Du.Prs.Ind.Act; kṣétrāt, kṣétra-.Abl.Sg.N; ā́, ā́; vípram, vípra-.Acc.Sg.M; janathaḥ, √jan.2.Du.Prs.Ind.Act; vipanyáyā, vipanyā́-.Ins.Sg.F; prá, prá; vām, tvám.Acc/dat/gen.Du; átra, átra; vidhaté, √vidh.Dat.Sg.M/n.Aor.Act; daṁsánā, daṁsánā-.Nom.Sg.F; bhuvat, √bhū.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे दस्रौ अश्विनौ युवं युवां जरण्यया जरया निर्ऋतं निःशेषेण प्राप्तं वन्दनम् ऋषिं करणा कर्मणां कर्तारौ शिल्पकुशलौ युवां समिन्वथः समधत्तं पुनर्युवानमकुरुतम्। तत्र दृष्टान्तः। रथं न। यथा कश्चिच्छील्पी जीर्णं रथं पुनरप्यभिनवं करोति तद्वत्। अपि च विपन्यया स्तुत्या गर्भस्थेन वामदेवेन स्तुतौ सन्तौ क्षेत्रात् आ॥। आकारः समुच्चये। मातुरुदरलक्षणात् जन्मस्थानात् विप्रं मेधाविनं तमृषिं जनथः जनयथः च। तथा वां युवयोः दंसना रक्षणात्मकं कर्म अत्र अस्मै विधते परिचरते यजमानाय प्र भुवत् प्रभवतु। रक्षितुं समर्थं भवतु॥ निर्ऋतम्। ऋ गतौ। कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। जरण्यया। जरणक्रियार्हा जरण्या। अन्त्यावस्था। छन्दसि च इति यः। करणा। करोतेः अन्येभ्योऽपि दृश्यते (पा.सू.३.३.१३०) इति युच्। इन्वथः। इवि व्याप्तौ। इदित्वात् नुम्। भौवादिकः। जनथः। जनी प्रादुर्भावे। णिचि उपधावृद्धिः। जनीजॄष्क्नसुरञ्जः इति मित्त्वात् मितां ह्रस्वः इति ह्रस्वत्वम्। छन्दस्युभयथा इति शप आर्धधातुकत्वात् णेरनिटि इति णिलोपः। विपन्यया। पन स्तुतौ। अघ्न्यादयश्च इति भावे यत्। व्यत्ययेनान्तोदात्तत्वम्। विधते। विध विधाने। तौदादिकः। लटः शतृ। शतुरनुमः इति विभक्तेरुदात्तत्वम्। भुवत्। भवतेर्लेटि अडागमः। बहुलं छन्दसि इति शपो लुक्। भूसुवोस्तिङि इति गुणप्रतिषेधः॥
ágachataṁ kṛ́pamāṇam parāváti, pitúḥ svásya tyájasā níbādhitam
svàrvatīr itá ūtī́r yuvór áha, citrā́ abhī́ke abhavann abhíṣṭayaḥ

O learned men and women, you should go to a kind Sannyasi who has given up worldly happiness and is leading a life of austerity, far away from his own father or teacher in order to preach truth everywhere. By his association and teaching, your noble desires will be fulfilled and you will get wonderful protections leading you to happiness.
(Griffith:) You went to him who mourned in a far distant place, him who was left forlorn by treachery of his sire.
Rich with the light of heaven was then the help you gave, and marvellous your relief when you stood by him.


ágachatam, √gam.2.Du.Iprf.Ind.Act; kṛ́pamāṇam, kṛ́pamāṇa-.Nom/acc.Sg.M/n; parāváti, parāvát-.Loc.Sg.F; pitúḥ, pitár-.Gen.Sg.M; svásya, svá-.Gen.Sg.M/n; tyájasā, tyájas-.Ins.Sg.N; níbādhitam, √bādh.Nom/acc.Sg.M/n; svàrvatīḥ, svàrvant-.Nom.Pl.F; itás, itás; ūtī́ḥ, ūtí-.Nom.Pl.F; yuvóḥ, tvám.Gen/loc.Du; áha, áha; citrā́ḥ, citrá-.Nom.Pl.F; abhī́ke, abhī́ka-.Loc.Sg.N; abhavan, √bhū.3.Pl.Iprf.Ind.Act; abhíṣṭayaḥ, abhíṣṭi-.Nom.Pl.F.

(सायणभाष्यम्)
हे अश्विनौ परावति दूरदेशे समुद्रमध्ये स्वस्य पितुः तुग्रस्य त्यजसा त्यागेन निबाधितं पीडितं भुज्यु कृपमाणं युवां स्तुवन्तम् अगच्छतम्। युवां रक्षणार्थं गतवन्तौ। यस्मादेवं तस्मात् हे अश्विनौ स्वर्वतीः स्वर्वत्यः शोभनगमनयुक्ताः इतः इतोमुखात् चित्राः चायनीयाः युवोरह युवयोरेव ऊतीः ऊतयः रक्षाः अभीके समीपे अभिष्टयः सर्वैः प्राणिभिः अभ्येषणीयाः अभवन् भवन्ति॥ कृपमाणम्। कृपतिः स्तुतिकर्मा। अयं च तुदादिर्द्रष्टव्यः। स्वर्वतीः। सुपूर्वात् अर्तेः भावे विच्। ततो मतुप्। छन्दसीरः इति मतुपो वत्वम्। अभिष्टयः। इषु इच्छायाम्। भावे क्तिन्। शकन्ध्वादित्वात् पररूपत्वम्॥
utá syā́ vām mádhuman mákṣikārapat-, máde sómasyauśijó huvanyati
yuváṁ dadhīcó mána ā́ vivāsathaḥ-, -áthā śíraḥ práti vām áśvyaṁ vadat

O auspicious men belonging to the State and the Public, you should get knowledge from that great Sannyasi who is the son of a noble and charming person and who sings sweet words to you, like a murmuring honey-seeking bee in an exhilarating state. He is impeller of Dharma (righteousness) and instructor of those who uphold knowledge and Dharma. Let him lovingly impart that sublime teaching like the head to you that is given by great scholars.
(Griffith:) To you in praise of sweetness sang the honey-bee: Ausija calls you in Soma’s rapturous joy.
You drew unto yourselves the spirit of Dadhyac, and then the horse’s head uttered his words to you.


utá, utá; syā́, syá- ~ tyá-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; mádhumat, mádhumant-.Nom/acc.Sg.N; mákṣikā, mákṣikā-.Nom.Sg.F; arapat, √rap.3.Sg.Iprf.Ind.Act; máde, máda-.Loc.Sg.M; sómasya, sóma-.Gen.Sg.M; auśijáḥ, auśijá-.Nom.Sg.M; huvanyati, √huvany.3.Sg.Prs.Ind.Act; yuvám, tvám.Nom.Du; dadhīcáḥ, dadhyáñc-.Gen.Sg.M; mánaḥ, mánas-.Nom/acc.Sg.N; ā́, ā́; vivāsathaḥ, √van.2.Du.Prs.Ind/des.Act; átha, átha; śíraḥ, śíras- ~ śīrṣán-.Nom.Sg.N; práti, práti; vām, tvám.Acc/dat/gen.Du; áśvyam, áśvya-.Nom/acc.Sg.N; vadat, √vad.3.Sg.Prs.Inj.Act.

(सायणभाष्यम्)
उत अपि च हे अश्विनौ मधुमत् मधुमन्तौ वां युवां स्या सा मक्षिका सरघा मधुकामा सती अरपत् अस्तौत्। तथा औशिजः उशिजः पुत्रः कक्षीवान् सोमस्य पानेन युवयोः मदे हर्षे निमित्तभूते सति हुवन्यति युवामाह्वयति। युवं युवां च तस्यै मक्षिकायै मधु दातुं मधुविद्यार्थिनौ सन्तौ दधीचः आथर्वणस्य ऋषेः मनः चित्तं शुश्रूषया आ विवासथः पर्यचरतम्। अथ अनन्तरं तस्मिन्प्रीते सति अश्व्यं युवाभ्यां प्रतिहितम् अश्वस्य संबन्धि यत् शिरः तत् वां युवां प्रति मधुविद्यामवदत्। स ऋषिः आश्वेन शिरसा उपदिष्टवानित्यर्थः॥ मधुमत्। – सुपां सुलुक्° इति विभक्तेर्लुक्। अरपत्। रप लप व्यक्तायां वाचि। मदे। मदी हर्षे। मदोऽनुपसर्गे इति भावे अप्। हुवन्यति। ह्वेञ् स्पर्धायां शब्दे च। ल्युट् च इति भावे ल्युट्। बहुलं छन्दसि इति संप्रसारणम्। हवनमात्मन इच्छति। सुप आत्मनः क्यच्। अन्त्यलोपछान्दसः। वर्णव्यापत्त्या उत्वम्। अश्व्यम्। अश्वे भवम् अश्व्यम्। भवे छन्दसि इति यत्॥
yuvám pedáve puruvā́ram aśvinā, spṛdhā́ṁ śvetáṁ tarutā́raṁ duvasyathaḥ
śáryair abhídyum pṛ́tanāsu duṣṭáraṁ, carkṛ́tyam índram iva carṣaṇīsáham

O Ashvins (highly learned President of the Assembly and commander of the Army) who utilize electric or telegraphic wire for quick movement which can accomplish many good works, which is desired by many, which can go or convey message to distant places, which has electric light which cannot be easily transgressed by enemies going rapidly like the rays of the sun and able to overcome foes by conquering secretly the instructions regarding conquering enemies and which is connected with various machines.
(Griffith:) A horse did you provide for Pedu, excellent, white, O you Asvins, conqueror of combatants,
Invincible in war by arrows, seeking heaven worthy of fame, like Indra, vanquisher of men.


yuvám, tvám.Nom.Du; pedáve, pedú-.Dat.Sg.M; puruvā́ram, puruvā́ra-.Acc.Sg.M; aśvinā, aśvín-.Voc.Du.M; spṛdhā́m, spṛ́dh-.Gen.Pl.F; śvetám, śvetá-.Acc.Sg.M; tarutā́ram, tarutár-.Acc.Sg.M; duvasyathaḥ, √duvasy.2.Du.Prs.Ind.Act; śáryaiḥ, śárya-.Ins.Pl.N; abhídyum, abhídyu-.Acc.Sg.M; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; duṣṭáram, duṣṭára-.Acc.Sg.M; carkṛ́tyam, carkṛ́tya-.Acc.Sg.M; índram, índra-.Acc.Sg.M; iva, iva; carṣaṇīsáham, carṣaṇīsáh-.Acc.Sg.M.

(सायणभाष्यम्)
अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे पुरुवारं बहुभिर्वरणीयं स्पृधां संग्रामे स्पर्धमानानां शत्रूणां तरुतारं तारकं श्वेतं शुभ्रवर्णम् इन्द्राल्लब्धम् अश्वं युवं युवां दुवस्यथः दत्तवन्तौ। पुनरपि कीदृशम्। शर्यैः। शीर्यन्ते इति शर्याः योद्धारः। तैः पृतनासु संग्रामेषु दुस्तरं तरीतुमशक्यम् अभिद्युम् अभिगतदीप्तिं चर्कृत्यं सर्वेषु कार्येषु पुनःपुनः प्रयोज्यम् इन्द्रमिव चर्षणीसहम्। इन्द्रो यथा शत्रूनभिभवति एवं शत्रुजनानाम् अभिभवितारमित्यर्थः॥ स्पृधाम्। स्पर्ध संघर्षे। क्विप् च इति क्विप्। चशब्देन दृशिग्रहणानुकर्षणात् तस्य च विध्यन्तरोपसंग्रहार्थत्वात् अकारस्य लोपो रेफस्य च संप्रसारणम्। सावेकाचः इति विभक्तेरुदात्तत्वम्। तरुतारम्। तॄ प्लवनतरणयोः। अस्मात् तृचि ग्रसितस्कभितस्तभित° इत्यादौ निपातनात् रूपसिद्धिः। चर्कृत्यम्। करोतेः यङ्लुगन्तात् विभाषा कृवृषोः इति क्यप्। ततस्तुक्॥

(<== Prev Sūkta Next ==>)
 
kā́ rādhad dhótrāśvinā vāṁ, kó vāṁ jóṣa ubháyoḥ
kathā́ vidhāty ápracetāḥ

O Ashvins (The President of the Assembly and Commander of the Army or householders husband and wife), which is the conquering and subduing army that can make you victorious? Who is the ignorant person that can defeat or put obstacles in your loving dealing?
(Griffith:) Asvins, what praise may win your grace? Who may be pleasing to you both?
How shall the ignorant worship you?


kā́, ká-.Nom.Sg.F; rādhat, √rādh.3.Sg.Aor.Sbjv.Act; hótrā, hótrā-.Nom.Sg.F; aśvinā, aśvín-.Voc.Du.M; vām, tvám.Acc/dat/gen.Du; káḥ, ká-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; jóṣe, jóṣa-.Loc.Sg.M; ubháyoḥ, ubhá-.Gen.Du.M; kathā́, kathā́; vidhāti, √vidh.3.Sg.Aor.Sbjv.Act; ápracetāḥ, ápracetas-.Nom.Sg.M/f.

(सायणभाष्यम्)
का राधत् इति द्वादशर्चं पञ्चमं सूक्तम्। अत्रानुक्रम्यते – का राधद्द्वादशान्त्या दुःस्वप्ननाशन्याद्या गायत्री द्वितीया ककुप् तृतीयाचतुर्थ्यौ काविराण्नष्टरूप्यौ पञ्चमी तनुशिरा षष्ट्यक्षरै: उष्णिग्विष्टारबृहती कृतिर्विराट् तिस्रो गायत्र्यः इति। अस्यायमर्थः। अनुवृत्तेः औशिजो दैर्घतमसः कक्षीवान् ऋषिः आद्या गायत्री। विद्वांसौ इत्येषा ककुप् मध्यमपादस्य द्वादशाक्षरत्वात्। मध्यमश्चेत्ककुप् (अनु.५.३) इति हि तल्लक्षणम्। तृतीया ता विद्वांसा इत्येषा काविराट्। नवकयोर्मध्ये जागतः काविराट् (अनु.६.५) इत्युक्तलक्षणोपेतत्वात्। चतुर्थी वि पृच्छामि इत्येषा नष्टरूपी। नववैराजत्रयोदशैर्नष्टरूपी (अनु.६.६) इत्युक्तलक्षणोपेतत्वात्। प्र या घोषे इत्येषा पञ्चमी तनुशिरा। एकादशिनोः परः षट्कस्तनुशिरा (अनु.५.५) इत्युक्तलक्षणोपेतत्वात्। श्रुतं गायत्रम् इत्येषा षष्ठी यद्यपि पदसंख्यया उष्णिक् न भवति तथापि अक्षरसंख्यया उष्णिक्। युवं हि इति सप्तमी विष्टारबृहती। अष्टिनोर्मध्ये दशकौ विष्टारबृहती (अनु.७.५) इति तल्लक्षणोपेतत्वात्। मा कस्मै इति अष्टमी कृतिः। जागतावष्टकश्च कृतिः (अनु.६.३) इत्युक्तलक्षणसद्भावात्। दुहीयन् इति नवमी विराट्। दशम्याद्याः तिस्रो गायत्र्यः। आश्विनं वै इति वैशब्दप्रयोगात् तुह्यादिपरिभाषया इदमपि सूक्तम् आश्विनम्। अध स्वप्नस्य इति अन्त्यया दुःस्वप्ननाशनं प्रतिपाद्यते। अतो या तेनोच्यते सा देवता (अनु.२.५) इति न्यायेन तदेव देवता॥ सूक्तविनियोगो लैङ्गिकः। घर्माभिष्टवे आदितो नवर्चो विनियुक्ताः। सूत्र्यते हि – का राधद्धोत्राश्विना वामिति नवा भात्यग्निः (आश्व.श्रौ.४.६) इति। का राधद्धोत्राश्विना वामिति नव विच्छन्दसः (ऐ.ब्रा.१.२१) इत्यादिकं ब्राह्मणमनुसंधेयम्॥
अश्विना हे अश्विनौ वां युवां का होत्रा। वाङ्नामैतत्। कीदृशी स्तुतिलक्षणा वाक् राधत् आराधयति प्रीतौ करोति। युवयोर्माहात्म्यानुरूपा स्तुतिर्नास्तीत्यर्थः। किंच वां युवयोः उभयोः जोषे जोषणे सेवने प्रीणने वा समर्थः कः स्तोता विद्यते। युष्मद्गुणाभिज्ञः कश्चिदपि नास्तीत्यर्थः। अप्रचेताः युवयोर्माहात्म्यमजानंश्च कथा केन प्रकारेण विधाति युवां परिचरति। युष्मद्विषयं परिचरणमपि न कर्तुं शक्यमित्यर्थः॥ राधत्। राध साध संसिद्धौ। लेटि अडागमः। जोषे। जुषी प्रीतिसेवनयोः। भावे घञ्। ञित्वादाद्युदात्तत्वम्। कथा। था हेतौ च च्छन्दसि इति किंशब्दात् प्रकारवचने थाप्रत्ययः। किमः कः इति कादेशः। विधाति। विध विधाने। तौदादिकः। लेटि आडागमः। अप्रचेताः। प्रकृष्टं चेतो यस्यासौ प्रचेताः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
vidvā́ṁsāv íd dúraḥ pṛched ávidvān, itthā́paro acetā́ḥ
nū́ cin nú márte ákrau

An ignorant person devoid of wisdom should put questions to a learned wise man regarding destroying enemies (internal and external), learned person should also put such questions to him in order to gain more knowledge. Question should also be put to a lazy person so that he may give up indolence and may become industrious.
(Griffith:) Here let the ignorant ask the means of you who know – for none beside you knows aught –
Not of a spiritless mortal man.


vidvā́ṁsau, √vid.Acc.Du.M.Prf.Act; ít, ít; dúraḥ, dvā́r-.Acc.Pl.F; pṛchet, √praś.3.Sg.Prs.Opt.Act; ávidvān, ávidvaṁs-.Nom.Sg.M; itthā́, itthā́; áparaḥ, ápara-.Nom.Sg.M; acetā́ḥ, acetás-.Nom.Sg.M/f; , nú; cit, cit; , nú; márte, márta-.Loc.Sg.M; ákrau, ákra-.Nom.Du.M.

(सायणभाष्यम्)
इत्था इत्थम् अनेन पूर्वोक्तप्रकारेण अविद्वान् अज्ञः स्तोता विद्वांसौ इत् सर्वज्ञौ अश्विनौ एव दुरः द्वाराणि स्तुतिपरिचरणयोः उपायभूतान् मार्गान् पृच्छेत् प्रष्टुमर्हति। अपरः अश्विभ्यामन्यः सर्वः अपि अचेताः। चेतसा ज्ञानेन रहितः। तस्मात् अश्विनावेव पृच्छेदित्यर्थः। तौ च अक्रौ शत्रुभिः अनाक्रान्तौ अश्विनौ नू चित् क्षिप्रमेव मर्ते मनुष्ये स्तोतरि भक्तानुग्राहकतया सनिं धत्तः इति वाक्यशेषः॥ इत्था। था हेतौ च च्छन्दसि इति थाप्रत्ययः। इदम इश्। एतेतौ रथोः (पा.सू.५.३.४) इति इद्भावः। यदि था हेतौ च इत्यत्र इदंशब्दस्य नानुवृत्तिः तदानीम् इदमस्थमुः। एतदन्तात् परस्या विभक्तेर्व्यत्ययेन सुपां सुलुक् इति विभक्तेर्डादेशः। अक्रौ। क्रमु पादविक्षेपे। अस्मात् नञ्युपपदे कृत्यल्युटो बहुलम् इति बहुलवचनात् कर्मण्यपि जनसनखनक्रमगमो विट् इति विट्। विड्वनोरनुनासिकस्यात् इति आत्वम्। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
tā́ vidvā́ṁsā havāmahe vāṁ, tā́ no vidvā́ṁsā mánma vocetam adyá
prā́rcad dáyamāno yuvā́kuḥ

We accept you as teachers and preachers who are great scholars able to solve our problems or answer all our questions satisfactorily. Please tell us about the Vedic Wisdom today. You should also honor the person who is kind to all beings and who endowing with good knowledge honors you.
(Griffith:) Such as you: are, all-wise, we call you. You wise, declare to us this day accepted prayer.
Loving you well your servant lauds you.


tā́, sá- ~ tá-.Acc.Du.M; vidvā́ṁsā, √vid.Acc.Du.M.Prf.Act; havāmahe, √hū.1.Pl.Prs.Ind.Med; vām, tvám.Acc/dat/gen.Du; tā́, sá- ~ tá-.Nom.Du.M; naḥ, ahám.Acc/dat/gen.Pl; vidvā́ṁsā, √vid.Acc.Du.M.Prf.Act; mánma, mánman-.Acc.Sg.N; vocetam, √vac.2.Du.Aor.Opt.Act; adyá, adyá; prá, prá; ārcat, √ṛc.3.Sg.Iprf.Ind.Act; dáyamānaḥ, √dā.Nom.Sg.M.Prs.Med; yuvā́kuḥ, yuvā́ku-.Nom.Sg.M.

(सायणभाष्यम्)
हे अश्विनौ विद्वांसा सर्वज्ञौ ता वां तौ युवां हवामहे आह्वयामहे। तौ आहूतौ विद्वांसा अभिज्ञौ युवां नः अस्मभ्यं मन्म मननीयं ज्ञातव्यं स्तोत्रम् अद्य अस्मिन् काले वोचेतं ब्रुवाणौ भूयास्तम्। स चाहं युवाकुः युवां कामयमानः स्तुत्या संयोजयन् वा दयमानः युवाभ्यां हविः प्रयच्छन् प्रार्चत् प्रार्चं प्रकर्षण स्तौमि॥ ता। सुपां सुलुक् इति विभक्तेराकारः। वोचेतम्। ब्रूञ् व्यक्तायां वाचि। ब्रुवो वचिः। लिङयाशिष्यङ्। वच उम् इति उमागमः। आर्चत्। अर्च पूजायाम्। भौवादिकः। तिङां तिङो भवन्ति इति मिपः तिबादेशः। दयमानः। दय दानगतिरक्षणहिंसादानेषु। शपः पित्त्वादनुदात्तत्वम्। शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते। युवाकुः। युवां कामयते इति युवाकुः। मितद्र्वादिभ्य उपसंख्यानम् (पा.सू.३.२.१८०.१) इति डुप्रत्ययः। अविभक्तावपि व्यत्ययेन युवावौ द्विवचने इति युवादेशः आत्वं च। यद्वा। यु मिश्रणे। औणादिकः काकुप्रत्ययः॥
ví pṛchāmi pākyā̀ ná devā́n, váṣaṭkṛtasyādbhutásya dasrā
pātáṁ ca sáhyaso yuváṁ ca rábhyaso naḥ

O teachers and preachers, destroyers of all miseries, I ask you questions like the scholars who are mighty, quick, industrious, of mature wisdom with knowledge and the practice of Yoga, for acquiring the knowledge of wonderful industrial productions. Please answer our questions. As we serve you, you may also protect us.
(Griffith:) Simply, you Mighty Ones, I ask the Deities of that wondrous oblation hallowed by the mystic word.
Save us from what is stronger, fiercer than ourselves.


, ví; pṛchāmi, √praś.1.Sg.Prs.Ind.Act; pākyā̀, pākyā̀-.Ins.Sg.M/f/n; , ná; devā́n, devá-.Acc.Pl.M; váṣaṭkṛtasya, váṣaṭkṛta-.Gen.Sg.M/n; adbhutásya, adbhutá-.Gen.Sg.M/n; dasrā, dasrá-.Voc.Du.M; pātám, √pā.2.Du.Prs.Imp.Act; ca, ca; sáhyasaḥ, sáhyaṁs-.Abl.Sg; yuvám, tvám.Nom.Du; ca, ca; rábhyasaḥ, rábhyaṁs-; naḥ, ahám.Acc/dat/gen.Pl.

(सायणभाष्यम्)
हे अश्विनौ युवां वि पृच्छामि विशेषेण प्रष्टुमिच्छामि। पाक्या न पक्तव्यप्रज्ञान् स्वपरिपक्वमतीन अन्यान् देवान् न पृच्छामि। किंतु युवामेव सर्वज्ञौ पृच्छामीत्यर्थः। हे दस्रा दर्शनीयौ तौ युवां वषट्कृतस्य वषट्कारेणाग्नौ हुतस्य अद्भुतस्य आश्चर्यभूतस्य महतः सह्यसः अतिशयेन बलवतो बलोत्पादकस्य सोमस्य स्वांशलक्षणमेकदेशं पातं च। नः अस्मान् च रभ्यसः अतिशयेन रभस्विनः प्रौढोद्यमान् कुरुतम्। पाक्या। पचेः ऋहलोर्ण्यत्। चजोः कु घिण्ण्यतोः इति कुत्वम्। तित्स्वरः। सुपां सुलुक् इति विभक्तेर्ङादेशः। वषट्कृतस्य। वषट्शब्दस्य ऊर्यादित्वेन गतित्वात् गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। पातम्। पा पाने। बहुलं छन्दसि इति शपो लुक्। सह्यसः। सहते अभिभवत्यनेनेति सहो बलम्। असुन्। तदस्यास्तीति सहस्वी। मत्वर्थीयो विनिः। तत आतिशायनिक ईयसुन्। विन्मतोर्लुक्। छान्दस ईकोरलोपः। रभ्यसः। रभ राभस्ये। राभस्यं कार्योपक्रमः। पूर्ववत्प्रक्रिया उन्नेया॥
prá yā́ ghóṣe bhṛ́gavāṇe ná śóbhe, yáyā vācā́ yájati pajriyó vām
praíṣayúr ná vidvā́n

O Ashvins – teachers and preachers, may I shine with that refined speech with which a man desirous of acquiring good knowledge and wisdom honors you like a scholar. I respect a learned lady who honors deserving virtuous persons, with the noble speech used by men of mature wisdom.
(Griffith:) Forth go the hymn that shone in Ghosa Bhrgu’s like, the song wherewith the son of Pajra worships you,
Like some wise minister.


prá, prá; yā́, yá-.Nom.Sg.F; ghóṣe, ghóṣa-.Loc.Sg.M; bhṛ́gavāṇe, bhṛ́gavāṇa-.Loc.Sg.M; , ná; śóbhe, √śubh.Dat.Sg; yáyā, yá-.Ins.Sg.F; vācā́, vā́c-.Ins.Sg.F; yájati, √yaj.3.Sg.Prs.Ind.Act; pajriyáḥ, pajriyá-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; prá, prá; iṣayúḥ, iṣayú-.Nom.Sg.M; , ná; vidvā́n, √vid.Nom.Sg.M.Prf.Act.

(सायणभाष्यम्)
हे अश्विनौ प्र भवति समर्था भवति सा वाक् या वाक् युष्मत्स्तुतिरूपा घोषे घोषाख्यायाः पुत्रे सुहस्त्याख्ये ऋषौ भृगवाणे न भृगौ च शोभे शोभते। यया च स्तुतिलक्षणया वाचा पज्रियः। पज्रा अङ्गिरसः। तेषां कुलोत्पन्नः कक्षीवान् वां युवां यजति पूजयति स्तौति। सापि शोभते इत्यर्थः। इषयुर्न इषमन्नम् आत्मनः कामयमानश्च विद्वान् स्तुत्यभिज्ञः कक्षीवानृषिः प्र भवतु युष्मदनुग्रहात् संपूर्णकामो भवत्विस्यर्थः॥ घोषे। घोषा नाम काचिद्ब्रह्मवादिनी कक्षीवतः पुत्री। अत्रोपचारात्तद्वाचकं प्रातिपदिकं पुत्रे वर्तते। भृगवाणे। चिरंतनो भृगुरिवाचरति। सर्वप्रातिपदिकेभ्यः इति क्विप्। धातुसंज्ञायां व्यत्ययेन लटः शानच्। शबादि। आगमानुशासनस्यानित्यत्वात् मुगभावः। वृषादिः। शोभे। शुभ दीप्तौ। लोपस्त आत्मनेपदेषु इति तलोपः। इषयुः। इष गतौ। इष्यति गच्छतीति इषमन्नम्। इगुपधलक्षणः कः। यद्वा। इषु इच्छायाम्। इष्यते सर्वैः प्राणिभिरिति इषमन्नम्। व्यत्ययेन कर्मणि कर्तृप्रत्ययः। प्रशब्देन संहितायां – प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या (पा.सू.६.१.८९.४) इति वृद्धिः॥
śrutáṁ gāyatráṁ tákavānasya-, -aháṁ cid dhí rirébhāśvinā vām
ā́kṣī́ śubhas patī dán

O teachers and preachers who are like the eyes of men, showing them true path (of Dharma) and enabling them to attain knowledge, protectors of good works, I glorify you, accepting from you the knowledge of a learned person that protects a singer of God’s glory.
(Griffith:) Hear you the song of him who hastens speedily. O Asvins, I am he who sang your praise.
Here, you Lords of Splendour, here turn your eyes.


śrutám, √śru.2.Du.Aor.Imp.Act; gāyatrám, gāyatrá-.Nom/acc.Sg.M/n; tákavānasya, tákavāna-.Gen.Sg.M; ahám, ahám.Nom.Sg; cit, cit; , hí; rirébha, √ribh.1.Sg.Prf.Ind.Act; aśvinā, aśvín-.Voc.Du.M; vām, tvám.Acc/dat/gen.Du; ā́, ā́; akṣī́, ákṣ-.Nom/acc.Du.N; śubhaḥ, śúbh-.Gen.Sg.F; patī, páti-.Voc.Du.M; dán, dám-.Gen.Sg.

(सायणभाष्यम्)
हे अश्विना अश्विनौ गायत्रं गातव्यं गायत्रीयुक्तं गायत्रसाम्ना निष्पाद्यं वा स्तोत्रं तकवानस्य स्खलद्गतेः अन्धस्य ऋज्राश्वस्य संबन्धि श्रुतम् अशृणुतम्। अहं चित् अहमिव वां युवां सः हि रिरेभ स्तुतवान्। किं कुर्वन्। हे शुभस्पती शोभनस्य कर्मणः पालयितारौ जलस्य वा स्वामिनौ अक्षी युवाभ्यां दत्ते चक्षुषी आ दन् आददानः। तस्मै इव मह्यमप्यभिमतफलं प्रयच्छतमिति भावः॥ श्रुतम्। श्रु श्रवणे। लङि बहुलं छन्दसि इति विकरणस्य लुक्। तकवानस्य। तक गतौ। अत्र गतिसामान्यवाचिना तद्विशेषो मन्दगतिर्लक्ष्यते। औणादिक उप्रत्ययः। भृगवाणे इतिवत् प्रक्रियोन्नेया। रिरेभ। रेभृ शब्दे। अक्षी। ई च द्विवचने इत्यक्षिशब्दस्य ईकारान्तादेशः। स चोदात्तः। शुभस्पती। सुबामन्त्रिते पराङ्गवत्स्वरे इति षष्ठ्यन्तस्य पराङ्गवद्भावात् पदद्वयसमुदायस्य आष्टमिकामन्त्रितानुदात्तत्वम्। दन्। आङ्पूर्वात् ददातेः आङो दोऽनास्यविहरणे (पा.सू.१.३.२०) इत्यात्मनेपदम्। व्यत्ययेन शतृ। जुहोत्यादित्वात् श्लुः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् इति वचनात् द्विर्वचनाभावः। छन्दस्युभयथा इत्युभयथाश्रयणात् शतुः सार्वधातुकत्वेन ङित्वम्। आर्धधातुकत्वात् आतो लोप इटि च इत्याकार लोपः॥
yuváṁ hy ā́stam mahó rán, yuváṁ vā yán nirátataṁsatam
tā́ no vasū sugopā́ syātam, pātáṁ no vṛ́kād aghāyóḥ

O Ashvins (President of the Assembly and Commander of the army) you who enable us to dwelt in peace, who are givers of happiness, while seated in your proper place, be our protectors or preservers. Please protect us from great thieves, robbers and other sinners. Kindly adorn us with the ornaments of knowledge and other virtues.
(Griffith:) For you were ever near to deal forth ample wealth, to give the wealth that you had gathered up.
As such, you Vasus, guard us well, and keep us safely from the wicked wolf.


yuvám, tvám.Nom.Du; , hí; ā́stam, √as.2.Du.Iprf.Ind.Act; maháḥ, máh-; rán, rán-.Loc.Sg.M; yuvám, tvám.Nom.Du; , vā; yát, yá-.Nom/acc.Sg.N; nirátataṁsatam, √taṁs.2.Du.Aor.Ind.Act; tā́, sá- ~ tá-.Nom.Du.M; naḥ, ahám.Acc/dat/gen.Pl; vasū, vásu-.Voc.Du.M; sugopā́, sugopā́-.Nom.Du.M; syātam, √as.2.Du.Prs.Opt.Act; pātám, √pā.2.Du.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; vṛ́kāt, vṛ́ka-.Abl.Sg.M; aghāyóḥ, aghāyú-.Abl.Sg.M.

(सायणभाष्यम्)
हे अश्विनौ महः महतो धनस्य रन् रातारौ दातारौ युवं युवां कंचन आस्तम्। – निरततंसतं धनानि निरगमयतम्। रक्षकौ विनाशकावपि युवामेवेत्यर्थः। हे वसू वासयितारावश्विनौ ता तादृशौ युवां नः अस्माकं सुगोपा सुष्ठु गोपायितारौ रक्षितारौ स्यातं भवतम्। अपि च नः अस्मान् अघायोः अघं पापफलमस्माकमिच्छतः वृकात् स्तेनात् पातं रक्षतम्॥ महः। महतः। छान्दसः अच्छब्दलोपः। रन्। दन्नितिवत् प्रक्रियोन्नेया। व्यत्ययेनैकवचनम्। निरततंसतम्। तसि अलंकारे। अस्मात् ण्यन्तात् लुङि णिश्रिद्रुस्रुभ्यः इति च्लेः चङ् द्विर्वचनादि च। गुरुसंज्ञया लघुसंज्ञाया बाधितत्वात् सन्वद्भावाभावः। सुगोपा। सुपां सुलुक् इति विभक्तेर्लुक्। अघायोः। अघं परेषामिच्छति। छन्दसि परेच्छायाम् इति क्यच्। अश्वाघस्यात् इति आत्वम्। क्याच्छन्दसि इति उप्रत्ययः॥
mā́ kásmai dhātam abhy àmitríṇe no, mā́kútrā no gṛhébhyo dhenávo guḥ
stanābhújo áśiśvīḥ

O Protecting Ashvins (President of the Assembly and Commander of the Army) deliver us not to our enemies, never may our cows, who nourish us along with our children, with their udders, stray away from our homes and remain devoid of their calves, under your protection.
(Griffith:) Give us not up to any man who hates us, nor let our milch-cows stray, whose udders give us food,
Far from our homes without their calves.


mā́, mā́; kásmai, ká-.Dat.Sg.M/n; dhātam, √dhā.2.Du.Aor.Imp.Act; abhí, abhí; amitríṇe, amitrín-.Dat.Sg.M/n; naḥ, ahám.Acc/dat/gen.Pl; mā́, mā́; akútra, akútra; naḥ, ahám.Acc/dat/gen.Pl; gṛhébhyaḥ, gṛhá-.Abl.Pl.M; dhenávaḥ, dhenú-.Nom.Pl.F; guḥ, √gā.3.Pl.Aor.Inj.Act; stanābhújaḥ, stanābhúj-.Nom.Pl.F; áśiśvīḥ, áśiśu-.Nom.Pl.F.

(सायणभाष्यम्)
हे अश्विनौ अमित्रिणे। अमित्रं मित्रराहित्यम्। तद्वते कस्मै चिदपि शत्रवे नः अस्मान् मा अभि धातम् आभिमुख्येन मा स्थापयतम्। अपि च नः अस्माकं गृहेभ्यः सकाशात् स्तनाभुजः स्तनैः वत्सान् मनुष्यांश्च पालयन्त्यः धेनवः गावः अशिश्वीः शिशुना वत्सेन विरहिता अस्मदीये गृहेऽशयाना वा सत्यः अकुत्र चित् अस्माभिरगम्ये प्रदेशे मा गुः मा गच्छन्तु॥ धातम्। धाञो माङि लुङि गातिस्था इति सिचो लुक्। न माङ्योगे इति अडभावः। अकुत्र। परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्। गुः। इण् गतौ। इणो गा लुङि इति गादेशः। गातिस्था इति सिचो लुक्। आतः इति झेर्जुस्। स्तनाभुजः। भुज पालनाभ्यवहारयोः। स्तनैर्भुञ्जन्ति पालयन्तीति स्तनाभुजः। क्विप्। अन्येषामपि दृश्यते इति सांहितिको दीर्घः। अशिश्वीः। सख्यशिश्वीति भाषायाम् (पा.सू.४.१.६२) इति छन्दस्यपि व्यत्ययेन निपातनं द्रष्टव्यम्। यद्वा। शिशुरस्यास्तीति शिश्वी। छन्दसीवनिपौः इति मत्वर्थीय ईकारः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। वा छन्दसि इति पूर्वसवर्णदीर्घः। अथवा। शीङ् स्वप्ने। उत्सर्गश्छन्दसि इति किप्रत्ययः। द्विर्वचनह्रस्वत्वे। एरनेकाचः इति यण्। छान्दसो वकारः। पूर्ववत्समासस्वरौ॥
duhīyán mitrádhitaye yuvā́ku, rāyé ca no mimītáṁ vā́javatyai
iṣé ca no mimītaṁ dhenumátyai

O Ashvins (President of the Assembly and Commander the Army) the cows that yield much milk may be for nourishing our friends and may enable us to acquire such wealth that may make us happy and keep away from misery. Please lead us to the fulfillment of desires that are associated with the acquirement of knowledge and the welfare of the cattle.
(Griffith:) May they who love you gain you for their Friends. Prepare you us for opulence with strengthening food,
Prepare us for the food that flows from our cows.


duhīyán, √duh.3.Pl.Prs.Opt.Med; mitrádhitaye, mitrádhiti-.Dat.Sg.F; yuvā́ku, tvám; rāyé, rayí- ~ rāy-.Dat.Sg.F; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; mimītám, √mā.2.Du.Prs.Imp.Act; vā́javatyai, vā́javant-.Dat.Sg.F; iṣé, íṣ-.Dat.Sg.F; ca, ca; naḥ, ahám.Acc/dat/gen.Pl; mimītam, √mā.2.Du.Prs.Imp.Act; dhenumátyai, dhenumánt-.Dat.Sg.F.

(सायणभाष्यम्)
हे अश्विनौ युवाकु युवां कामयमानाः स्तुतिभिर्यावयितारः संयोजयितारो वा स्तोतारः मित्रधितये मित्राणां बन्धुजनानां धारणार्थ दुहीयन् युष्मत्सकाशाद्धनानि दुहन्ति प्राप्नुवन्ति। अतः नः अस्मानपि वाजवत्यै वाजयुक्ताय च राये धनाय मिमीतं कुरुतम्। तथा धेनुमत्यै धेनुभिर्युक्ताय इषे अन्नाय च नः अस्मान् मिमीतं कुरुतम्। अस्मभ्यं स्तोतृभ्यो बलयुक्तं धनं गोयुक्तमन्नं च प्रयच्छतमित्यर्थः॥ दुहीयन्। दुह प्रपूरणे। दुहिर्दोहः। इगुपधात्कित् (उ.सू.४.५५९) इति भावे इप्रत्ययः। दुहिमात्मन इच्छति दुहीयति। सुप आत्मनः क्यच्। दुहीयतेर्लेटि अडागमः। इतश्च लोपः इति इकारलोपः। यद्वा। दुहेर्लिङि झस्य रन् (पा.सू.३.४.१०५) इति व्यत्ययेन रनादेशाभावे रूपमेतत्। छान्दसोऽन्त्यलोपः। यद्वा। रनादेशे कृते छान्दसो रेफस्य यकारः। अत एव व्युत्पत्यनवधारणात् नावगृह्णन्ति। युवाकु। सुपां सुलुक् इति जसो लुक्। मिमीतम्। माङ् माने शब्दे च। जौहोत्यादिकः। व्यत्ययेन परस्मैपदम्। भृञामित् इति अभ्यासस्य इत्वम्। चवायोगे प्रथमा इति निघातप्रतिषेधः॥
aśvínor asanaṁ rátham, anaśváṁ vājínīvatoḥ
ténāhám bhū́ri cākana

Let me use the admirable horseless car – in the form of an air-craft of the Ashvins (The President of the Assembly and the Commander of the Army) who are in charge of the men belonging to the Assembly and the army. I may thereby shine well and expect to gain much wealth.
(Griffith:) I have obtained the horseless chariot of Asvins rich in ritual,
And I am well content therewith..


aśvínoḥ, aśvín-.Loc.Du.M; asanam, √san.1.Sg.Aor.Ind.Act; rátham, rátha-.Acc.Sg.M; anaśvám, anaśvá-.Acc.Sg.M; vājínīvatoḥ, vājínīvant-.Loc.Du.M; téna, sá- ~ tá-.Ins.Sg.M/n; ahám, ahám.Nom.Sg; bhū́ri, bhū́ri-.Acc.Sg.N; cākana, √kan.1.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
वाजिनीवतोः। वाजः अन्नं बलं वा। तद्वत्क्रियावतोः अश्विनोः अनश्वम् अश्वरहितम् अश्वराहित्येऽपि सामर्थ्यातिशयेन गच्छन्तं रथम् असनम् अहम् स्तोता समभजम्। तेन च रथेन भूरि प्रभूतं श्रेयः चाकन कामये॥ असनम्। वन षण संभक्तौ। लङ्। चाकन। कन दीप्तिकान्तिगतिषु। छान्दसो लिट्। णलुत्तमो वा (पा.सू.७.१.९१) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः। तुजादित्वात् अभ्यासदीर्घत्वम्॥
ayáṁ samaha mā tanu-, -ūhyā́te jánām̐ ánu
somapéyaṁ sukhó ráthaḥ

O venerable learned person, this is the car which creates happiness and by which teachers and preachers are carried to drink the Soma (essence of many nourishing herbs), which is taken by kings aad other wealthy persons also. Augment my prosperity.
(Griffith:) May it convey me evermore: may the light chariot pass from men
To men unto the Soma draught.


ayám, ayám.Nom.Sg.M; samaha, samaha; , ahám.Acc.Sg.M/f; tanu, √tan.2.Sg.Prs.Imp.Act; ūhyā́te, √vah.3.Sg.Prs.Sbjv.Med/pass; jánān, jána-.Acc.Pl.M; ánu, ánu; somapéyam, somapéya-.Nom/acc.Sg.N; sukháḥ, sukhá-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M.

(सायणभाष्यम्)
हे समह धनेन सहित हे रथ अयं पुरोवर्ती त्वं मा मां तनु विस्तारय। पुत्रपौत्रधनादिभिः समृद्धं कुरु। यद्वा। अयम् अयमानं त्वां प्राप्नुवन्तं माम् इति योज्यम्। स च सुखः शोभनावकाशः सुखहेतुर्वा रथः जनान् अनु स्तोतृजनेषु सोमपेयं सोमपानं प्रति ऊह्याते उह्यते अश्विभ्यां नीयते अतः अश्विभ्यां यद्दीयते तत्सर्वं रथ एव ददातीति रथं संबोध्य प्रार्थना॥ अयम्। इदोऽय् पुंसि (पा.सू.७.२.१११)। यद्वा। अय पय गतौ। पचाद्यच्। समह। मघमिति धननाम। मघेन सह वर्तते इति समघः। छान्दसो वर्णविकारः। यद्वा। मह पूजायाम्। महयति पूजयतीति महो धनम्। पचाद्यच्। ऊह्याते। वह प्रापणे। कर्मणि लेटि आडागमः। यजादित्वात् संप्रसारणम्। तस्य छान्दसो दीर्घः। अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते। सोमपेयम्। पा पाने। अचो यत् इति भावे यत्। ईद्यति (पा.सू.६.४.६५) इति ईकारादेशः। यतोऽनावः इस्याद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्॥
ayám, ayám.Nom.Sg.M; samaha, samaha; , ahám.Acc.Sg.M/f; tanu, √tan.2.Sg.Prs.Imp.Act; ūhyā́te, √vah.3.Sg.Prs.Sbjv.Med/pass; jánān, jána-.Acc.Pl.M; ánu, ánu; somapéyam, somapéya-.Nom/acc.Sg.N; sukháḥ, sukhá-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M.
I am disdainful of sleep (laziness) and of the rich man who does not benefit others, for both (the idle person who goes on sleeping at day break) and the selfish rich man quickly perish and cannot enjoy true happiness.
(Griffith:) It holds slumber in contempt. and the rich who enjoys not:
Both vanish quickly and are lost.


ádha, ádha; svápnasya, svápna-.Gen.Sg.M; nís, nís; vide, √vid.3.Sg.Prf.Ind.Med; ábhuñjataḥ, ábhuñjant-.Gen.Sg.M; ca, ca; revátaḥ, revánt-.Gen.Sg.M; ubhā́, ubhá-.Nom.Du.M; tā́, sá- ~ tá-.Nom.Du.M; básri, básri; naśyataḥ, √naś.3.Du.Prs.Ind.Act.

(सायणभाष्यम्)
अध इदानीं प्रभातसमये स्वप्नस्य स्वप्नं प्रति निर्विदे निर्विण्णोऽस्मि। तथा अभुञ्जतः परान् अरक्षतः रेवतः धनवतः च पुरुषस्य एवंभूतं पुरुषं प्रत्यपि निर्विण्णोऽस्मि। यतः तौ उभौ बस्रि क्षिप्रं नश्यतः नाशं प्राप्नुतः। स्वप्नदृष्टः पदार्थः प्रातर्नोपलभ्यते कदर्यस्येव धनमभुक्तमदत्तं सत् क्षिप्रमेव नश्यति। तदुभयविषयो निर्वेदो मां बाधते इत्यर्थः। अत्र स्वप्नमात्रस्य असत्वप्रतिपादनेन दुःस्वप्नस्याप्यसद्भावः प्रतिपादितः। अत एषा दुःस्वप्ननाशनीति युज्यते॥ स्वप्नस्य। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। विदे। विद्लृ लाभे। आगमानुशासनस्य अनित्यत्वात् नुमभावः। रेवतः। रयिशब्दात् मतुप्। रयेर्मतौ बहुलम् इति संप्रसारणम्। छन्दसीरः इति मतुपो वत्वम्। रेशब्दाच्च मतुप उदात्तत्वम् इति तस्योदात्तत्वम्। उभा ता। उभयत्र सुपां सुलुक् इति आकारः॥

(<== Prev Sūkta Next ==>)
 
kád itthā́ nṝ́m̐ḥ pā́traṁ devayatā́ṁ, śrávad gíro áṅgirasāṁ turaṇyán
prá yád ā́naḍ víśa ā́ harmyásya-, -urú kraṁsate adhvaré yájatraḥ

O man, when will you listen to the true words being active and unifier in the inviolable dealings of the protection of the people like a seeker after truth who protects men desirous of learning and listens to the refined and cultured Vedic Speech of those who have taken the juice of the principles of knowledge and wisdom? When will you be like a righteous king who dwelling in his mansion of justice, pervades (attracts) the people with humility.
(Griffith:) When will men’s guardians hasting hear with favour the song of Angiras’s pious
When to the people of the home he comes he strides to the ritual, the Holy.


kát, ká-.Nom/acc.Sg.N; itthā́, itthā́; nṝ́n, nár-.Acc.Pl.M; pā́tram, pā́tra-.Nom/acc.Sg.N; devayatā́m, √devay.Gen.Pl.M/n.Prs.Act; śrávat, √śru.3.Sg.Aor.Sbjv.Act; gíraḥ, gír- ~ gīr-.Acc.Pl.F; áṅgirasām, áṅgiras-.Gen.Pl.M; turaṇyán, √turaṇy.Nom.Sg.M.Prs.Act; prá, prá; yát, yá-.Nom/acc.Sg.N; ā́naṭ, √naś.3.Sg.Aor.Ind.Act; víśaḥ, víś-.Acc.Pl.F; ā́, ā́; harmyásya, harmyá-.Gen.Sg.N; urú, urú-.Acc.Sg.N; kraṁsate, √kram.3.Sg.Aor.Sbjv.Med; adhvaré, adhvará-.Loc.Sg.M; yájatraḥ, yájatra-.Nom.Sg.M.

(सायणभाष्यम्)
अष्टादशेऽनुवाके षट् सूक्तानि। तत्र कदित्था इति पञ्चदशर्चं प्रथमं सूक्तम्। अत्रानुक्रम्यते – कदित्था पञ्चोना वैश्वदेवं वा इति। अनुवर्तमानः कक्षीवानृषिः। अनादेशपरिभाषया त्रिष्टुप्। विश्वे देवा इन्द्रो वा देवता। विनियोगो लैङ्गिकः॥
नॄँः पात्रं नॄन् पाता नृणां स्तुतेः नेतॄणां पुरुषाणां रक्षणशीलः इन्द्रः तुरण्यन् गोरूपधनं प्रेरयन् देवयतां देवं द्योतमानं दानादिगुणयुक्तं वा इन्द्रम् आत्मन इच्छताम् अङ्गिरसाम् ऋषीणाम् अस्माकम् इत्था इत्थं प्रयुज्यमानाः गिरः स्तुतीः कत् कदा कस्मिन् काले श्रवत् शृणुयात्। यत् यदा स इन्द्रः हर्म्यस्य हर्म्योपलक्षितेन गृहेण युक्तस्य यजमानस्य संबन्धिनः विशः ऋत्विग्लक्षणान् मनुष्यान् आ आभिमुख्येन प्र आनट् प्राप्नोति तदानीम् अध्वरे अस्मदीये यज्ञे यजत्रः यष्टव्यः सन् उरु बहुलं क्रंसते क्रमते स्वयमेव उत्सहते इत्यर्थः॥ कत्। कदा। अन्त्यलोपश्छान्दसः। नॄँः पात्रम्। नॄन्पे (पा.सू.८.३.१०) इति संहितायां नकारस्य रुत्वम्। अत्रानुनासिकः पूर्वस्य तु वा इति ऋकारः सानुनासिकः। पात्रम्। पा रक्षणे। ताच्छीलिकः तृन्। व्यत्ययेन सोः अमादेशः। संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावे यण्। देवयताम्। सुप आत्मनः क्यच्। ततो लटः शतृ। शतुरनुमः० इति विभक्तेरुदात्तत्वम्। श्रवत्। श्रु श्रवणे। लेटि अडागमः। बहुलं छन्दसि इति विकरणस्य लुक्। तुरण्यन्। तुरण त्वरायाम्। कण्ड्वादिः। आनट्। अश्नोतेर्लङि व्यत्ययेन परस्मैपदम्। श्नौ प्राप्ते व्यत्ययेन श्नम्विकरणः। व्रश्चादिषत्वे जश्त्वम्। आडागमः। हर्म्यस्य। हर्म्यशब्दात् अर्शआदित्वात् अच्। क्रंसते। क्रमु पादविक्षेपे। वृत्तिसर्गतायनेषु क्रमः (पा.सू.१.३.३८) इत्यात्मनेपदम्। लेटि अडागमः। सिब्बहुलं लेटि इति सिप्। यजत्रः। अमिनक्षि° इत्यादिना यजेः अत्रन्प्रत्ययः॥
stámbhīd dha dyā́ṁ sá dharúṇam pruṣāyad, ṛbhúr vā́jāya dráviṇaṁ náro góḥ
ánu svajā́m mahiṣáś cakṣata vrā́m, ménām áśvasya pári mātáraṁ góḥ

As the great sun is the upholder of the earth, in the same manner, a genius and highly learned person who is leader of Dharma and knowledge gives utterance to the speech that is like the daughter of the vast kingdom, most acceptable, mother-like protector and acquired by wisdom and good education, for the sake of knowledge and good food. As the sun upholds the heaven, in the same manner, he should multiply wealth on earth and should benefit all (literally sprinkle all) as the water wets the field.
(Griffith:) He stablished heaven; he poured forth, skilful worker, the wealth of cows, for strength, that nurtures heroes.
The Mighty One his self-born host regarded, the horse’s mate, the mother of the heifer.


stámbhīt, √stambh.3.Sg.Aor.Inj.Act; ha, ha; dyā́m, dyú- ~ div-.Acc.Sg.M; , sá- ~ tá-.Nom.Sg.M; dharúṇam, dharúṇa-.Nom/acc.Sg.N; pruṣāyat, √pruṣ.3.Sg.Prs.Inj.Act; ṛbhúḥ, ṛbhú-.Nom.Sg.M; vā́jāya, vā́ja-.Dat.Sg.M; dráviṇam, dráviṇa-.Nom/acc.Sg.N; náraḥ, nár-.Gen.Sg.M; góḥ, gáv- ~ gó-.Gen.Sg.M; ánu, ánu; svajā́m, svajā́-.Acc.Sg.F; mahiṣáḥ, mahiṣá-.Nom.Sg.M; cakṣata, √cakṣ.3.Sg.Prs.Inj.Med; vrā́m, vrā́-.Acc.Sg.F; ménām, ménā-.Acc.Sg.F; áśvasya, áśva-.Gen.Sg.M; pári, pári; mātáram, mātár-.Acc.Sg.F; góḥ, gáv- ~ gó-.Abl/gen.Sg.M/f.

(सायणभाष्यम्)
सः इन्द्रः द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु। तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम्। उदकनामैतत्। सर्वस्य धारकं वृष्ट्युदकं वाजाय अन्नार्थं बलार्थं वा प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः। अपि च महिषः। महन्नामैतत्। महान् सूर्यरूपी इन्द्रः स्वजां स्वसकाशादुत्पन्नां व्राम्। वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः। यद्वा। प्रकाशेन वृणोतीति वा उषाः। ताम् अनु चक्षत। चष्टिः पश्यतिकर्मा। अनु पश्चात्पश्यति प्रकाशते। स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति इत्यर्थः। अपि च इदमपरमाश्चर्यं यदयम् अश्वस्य मेनाम्। स्त्रीनामैतत्। स्त्रियं वडवां गोः मातरं जननीम्॥ परिर्वैपरीत्ये। विपरीतमकरोत्। कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास। तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते॥ धरुणम्। धारेर्णिलुक्च इति उनप्रत्ययः। प्रुषायत्। प्रुष प्लुष स्नेहनसेचनपूरणेषु। क्रैयादिकः। लेटि अडागमः। छन्दसि शायजपि इति अहावपि श्नाप्रत्ययस्य शायजादेशः। नरः। नॄ नये। बहुलवचनात् ऋदोरप् इति कर्तरि अप्। चक्षत। चक्षिङ् व्यक्तायां वाचि। छान्दसो लङ्। बहुलं छन्दसि इति शपो लुगभावः॥सः इन्द्रः द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु। तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम्। उदकनामैतत्। सर्वस्य धारकं वृष्ट्युदकं वाजाय अन्नार्थं बलार्थं वा प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः। अपि च महिषः। महन्नामैतत्। महान् सूर्यरूपी इन्द्रः स्वजां स्वसकाशादुत्पन्नां व्राम्। वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः। यद्वा। प्रकाशेन वृणोतीति वा उषाः। ताम् अनु चक्षत। चष्टिः पश्यतिकर्मा। अनु पश्चात्पश्यति प्रकाशते। स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति इत्यर्थः। अपि च इदमपरमाश्चर्यं यदयम् अश्वस्य मेनाम्। स्त्रीनामैतत्। स्त्रियं वडवां गोः मातरं जननीम्॥ परिर्वैपरीत्ये। विपरीतमकरोत्। कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास। तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते॥ धरुणम्। धारेर्णिलुक्च इति उनप्रत्ययः। प्रुषायत्। प्रुष प्लुष स्नेहनसेचनपूरणेषु। क्रैयादिकः। लेटि अडागमः। छन्दसि शायजपि इति अहावपि श्नाप्रत्ययस्य शायजादेशः। नरः। नॄ नये। बहुलवचनात् ऋदोरप् इति कर्तरि अप्। चक्षत। चक्षिङ् व्यक्तायां वाचि। छान्दसो लङ्। बहुलं छन्दसि इति शपो लुगभावः॥
nákṣad dhávam aruṇī́ḥ pūrvyáṁ rā́ṭ, turó viśā́m áṅgirasām ánu dyū́n
tákṣad vájraṁ níyutaṁ tastámbhad dyā́ṁ, cátuṣpade náryāya dvipā́de

May an active learned person who everyday acts justly for bringing about the welfare of the cows and other quadruped and bipeds, who behaves in political field as the splendor of the purple dawn, who sharpens his powerful arms and kills his wicked enemies, who upholds the light of knowledge and justice for the good of the quadrupeds (like the cow etc.) and bipeds, deserves to be a king among the subjects that are dear like the Pranas or vital breaths.
(Griffith:) Lord of red dawns, he came victorious, daily to the Angirases’ former invocation.
His bolt and team has he prepared, and stablished the heaven for quadrupeds and men two-footed.


nákṣat, √nakṣ.3.Sg.Prs.Inj.Act; hávam, háva-.Acc.Sg.M; aruṇī́ḥ, aruṇá-.Acc.Pl.F; pūrvyám, pūrvyá-.Acc.Sg.M; rā́ṭ, rā́j-.Nom.Sg.M; turáḥ, turá-.Nom.Sg.M; viśā́m, víś-.Gen.Pl.F; áṅgirasām, áṅgiras-.Gen.Pl.M; ánu, ánu; dyū́n, dyú- ~ div-.Acc.Pl.M; tákṣat, √takṣ.3.Sg.Aor.Inj.Act; vájram, vájra-.Acc.Sg.M; níyutam, √yu.Nom/acc.Sg.M/n; tastámbhat, √stambh.3.Sg.Prf.Sbjv.Act; dyā́m, dyú- ~ div-.Acc.Sg.M; cátuṣpade, cátuṣpad-.Dat.Sg.N; náryāya, nárya-.Dat.Sg.N; dvipā́de, dvipád-.Dat.Sg.N.

(सायणभाष्यम्)
अरुणीः अरुणवर्णाः आरोचमानाः वा उषसः राट् राजयन् प्रकाशयन् सूर्यात्मा इन्द्रः पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं हवम् इदानीमस्माभिः क्रियमाणमाह्वानं नक्षत् नक्षतु शृणोतु। कीदृशः। अनु द्यून अनुदिवसं विशां मनुष्याणाम् अङ्गिरसाम् ऋषीणां स्तोतॄणां तुरः धनस्य प्रेरयिता। अपि च स इन्द्रः वज्रं स्वकीयमायुधं नियुतं हन्तव्येन सह नितरां युक्तं तक्षत् अकरोत्। तथा द्यां द्युलोकं तस्तम्भत् अस्तम्भयत्। यथा अधो न पतति तथा अकरोदित्यर्थः। किमर्थम्। नर्याय नृभ्यो हिताय चतुष्पदे गवाश्वादये द्विपादे मनुष्याय च। एतदुभयार्थमित्यर्थः॥ नक्षत्। नक्ष गतौ। लेटि अडागमः। पूर्व्यम्। पूर्वैः कृतमिनयौ च (पा.सू.४.४.१३३) इति यप्रत्ययः। राट्। राजृ दीप्तौ। अस्मादन्तर्भावितण्यर्थात् क्विप्। तुरः। तुर त्वरणे। इगुपधलक्षणः कः। तक्षत्। तक्षू त्वक्षू तनूकरणे। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। तस्तम्भत्। ष्टभि स्कभि गतिप्रतिबन्धे। अस्मात् ण्यन्तात् लुङि चङि रूपम्। चङयन्यतरस्याम् इति उपोत्तमस्य उदात्तत्वम्। पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः। चतुष्पदे। चत्वारः पादाः अस्य। संख्यासुपूर्वस्य। इति पादशब्दस्य अन्त्यलोपः समासान्तः। चतुर्थ्येकवचने भसंज्ञायां पादः पत् इति पद्भावः। द्विपादे। पूर्ववत्प्रक्रिया। अयं तु विशेषः। अयस्मयादित्वेन पदत्वात् भसंज्ञाया अभावे पद्भावाभावः। द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ इत्युत्तरपदान्तोदात्तत्वम्॥
asyá máde svaryàṁ dā ṛtā́ya-, -ápīvṛtam usríyāṇām ánīkam
yád dha prasárge trikakúṁ nivártad, ápa drúho mā́nuṣasya dúro vaḥ

That person alone deserves to be the ruler of a vast kingdom who has got the directions covered by the army, teachers and preachers, who for the welfare and great happiness of men and cows engages an army for the protection of truth and endowed with delight and strength, who drives away the killers of the cattle and opens the doors of happiness and joy for all.
(Griffith:) In joy of this you did restore, for worship, the lowing company of hidden cattle.
When the three-pointed one descends with onslaught he opens wide the doors that cause man trouble.


asyá, ayám.Gen.Sg.M/n; máde, máda-.Loc.Sg.M; svaryàm, svaryà-.Nom/acc.Sg.N; dāḥ, √dā.2.Sg.Aor.Inj.Act; ṛtā́ya, ṛtá-.Dat.Sg.N; ápīvṛtam, √vṛ.Nom/acc.Sg.M/n; usríyāṇām, usríya-.Gen.Pl.F; ánīkam, ánīka-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ha, ha; prasárge, prasárga-.Loc.Sg.M; trikakúp, trikakúbh-.Nom.Sg.M; nivártat, √vṛt.3.Sg.Aor.Sbjv.Act; ápa, ápa; drúhaḥ, drúh-.Acc.Pl.F; mā́nuṣasya, mā́nuṣa-.Gen.Sg.M; dúraḥ, dvā́r-.Acc.Pl.F; var, √vṛ.3.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
हे इन्द्र अस्य सोमस्य पानेन मदे हर्षे सति ऋताय यज्ञार्थं स्वर्यं स्तुत्यम् अपीवृतं पणिभिर्गुहासु निगूढम् उस्रियाणां गवाम् अनीकं संघं दाः अङ्गिरोभ्यो दत्तवानसि। उत्तरार्धः परोक्षकृतः। यद्ध यदा खलु प्रसर्गे युद्धे त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः द्रुहः द्रोग्धुः मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि दुरः द्वाराणि गवामनिर्गमनाय पिहितानि अप वः अपवृणोति उद्घाटयति॥ स्वर्यम्। स्वृ शब्दोपतापयोः। ऋहलोर्ण्यत्। संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। अपीवृतम्। अपिपूर्वात् वृणोतेः कर्मणि निष्ठा। निपातस्य च इति पूर्वपदस्य दीर्घः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। प्रसर्गे। प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः। अधिकरणे घञ्। कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः। निवर्तत्। वृतु वर्तने। लेटि अडागमः। व्यत्ययेन परस्मैपदम्। वः। वृञ् वरणे। छान्दसे लुङि मन्त्रे घस इति च्लेर्लुक्। गुणे हल्ड्यादिलोपः॥।हे इन्द्र अस्य सोमस्य पानेन मदे हर्षे सति ऋताय यज्ञार्थं स्वर्यं स्तुत्यम् अपीवृतं पणिभिर्गुहासु निगूढम् उस्रियाणां गवाम् अनीकं संघं दाः अङ्गिरोभ्यो दत्तवानसि। उत्तरार्धः परोक्षकृतः। यद्ध यदा खलु प्रसर्गे युद्धे त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः द्रुहः द्रोग्धुः मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि दुरः द्वाराणि गवामनिर्गमनाय पिहितानि अप वः अपवृणोति उद्घाटयति॥ स्वर्यम्। स्वृ शब्दोपतापयोः। ऋहलोर्ण्यत्। संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। अपीवृतम्। अपिपूर्वात् वृणोतेः कर्मणि निष्ठा। निपातस्य च इति पूर्वपदस्य दीर्घः। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। प्रसर्गे। प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः। अधिकरणे घञ्। कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः। निवर्तत्। वृतु वर्तने। लेटि अडागमः। व्यत्ययेन परस्मैपदम्। वः। वृञ् वरणे। छान्दसे लुङि मन्त्रे घस इति च्लेर्लुक्। गुणे हल्ड्यादिलोपः॥
túbhyam páyo yát pitárāv ánītāṁ, rā́dhaḥ surétas turáṇe bhuraṇyū́
śúci yát te rékṇa ā́yajanta, sabardúghāyāḥ páya usríyāyāḥ

O good man, you should always serve the parents who are your protectors and who give you that are quick in act, nutritious and invigorating milk and wealth. You should also serve those kind protectors of the cows that bring to you the pure milk of the cow which is like admirable wealth.
(Griffith:) Yours is that milk which your swift-moving Parents brought down, a strengthening genial gift for conquest;
When the pure treasure unto you they offered, the milk shed from the cow who streams nectar.


túbhyam, tvám.Dat.Sg; páyaḥ, páyas-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; pitárau, pitár-.Nom.Du.M; ánītām, √nī.3.Du.Iprf.Ind.Act; rā́dhaḥ, rā́dhas-.Nom.Sg.N; surétaḥ, surétas-.Nom.Sg.N; turáṇe, turáṇa-.Nom.Du.F; bhuraṇyū́, bhuraṇyú-.Nom.Du.F; śúci, śúci-.Nom.Sg.N; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; rékṇaḥ, rékṇas-.Nom/acc.Sg.N; ā́yajanta, √yaj.3.Pl.Iprf.Ind.Med; sabardúghāyāḥ, sabardúgha-.Gen.Sg.F; páyaḥ, páyas-.Nom/acc.Sg.N; usríyāyāḥ, usríya-.Abl/gen.Sg.F.

(सायणभाष्यम्)
हे इन्द्र तुरणे क्षिप्रकारिणे तुभ्यं भुरण्यू कृत्स्नं जगत्पोषयन्त्यौ पितरौ उत्पादयन्त्यौ द्यावापृथिव्यौ यत् यदा पयः सांनाय्यलक्षणं हविः अनीतां गोषु अनयतां न्यधिषातामित्यर्थः। कीदृशं पयः। राधः राधकं समृद्धिकरं सुरेतः शोभनरेतस्कं कृत्स्नजगदुत्पादनशक्तमित्यर्थः। हविषः सकाशात् हि जगदुत्पद्यते। अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः (मनु.३.७६) इति। यत् यदा च द्यावापृथिवीभ्यां गोष्वानीतं शुचि शुद्धं सबर्दुघायाः क्षीरस्य दोग्ध्र्याः उस्रियायाः गोः पयः रेक्णः। धननामैतत्। धनवदतिप्रियम्। यद्वा। अतिरिक्तं प्रवृद्धम्। एवंविधं हविः तुभ्यम् आयजन्त आभिमुख्येन यजमानाः प्रायच्छन्। तदानीं द्रुहो मानुषस्य द्वाराण्यपवृणोतीति पूर्वया संबन्धः॥ अनीताम्। णीञ् प्रापणे। लङि बहुलं छन्दसि इति शपो लुक्। सुरेतः। सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम्। तुरणे। तुरण त्वरायाम्। कण्ड्वादिः। क्विप् च इति क्विप्। अतोलोपयलोपौ। भुरण्यू। भुरण धारणपोषणयोः। अयमपि कण्ड्वादिः। औणादिक उप्रत्ययः॥
ádha prá jajñe taráṇir mamattu, prá rocy asyā́ uṣáso ná sū́raḥ
índur yébhir ā́ṣṭa svéduhavyaiḥ, sruvéṇa siñcáñ jaráṇābhí dhā́ma

O good man, you should always serve the parents who are your protectors and who give you that are quick in act, nutritious and invigorating milk and wealth. You should also serve those kind protectors of the cows that bring to you the pure milk of the cow which is like admirable wealth.
(Griffith:) There is he born. May the Swift give us rapture, and like the Sun shine forth from yonder dawning,
Indu, even us who drank, whose toils are offerings, poured from the spoon, with praise, upon the altar.


ádha, ádha; prá, prá; jajñe, √jan.3.Sg.Prf.Ind.Med; taráṇiḥ, taráṇi-.Nom.Sg.M; mamattu, √mad.3.Sg.Prf.Imp.Act; prá, prá; roci, √ruc.3.Sg.Aor.Inj.Pass; asyā́ḥ, ayám.Abl/gen.Sg.F; uṣásaḥ, uṣás-.Abl.Sg.F; , ná; sū́raḥ, sū́ra-.Nom.Sg.M; índuḥ, índu-.Nom.Sg.M; yébhiḥ, yá-.Ins.Pl.N; ā́ṣṭa, √naś.3.Sg.Aor.Ind.Med; svéduhavyaiḥ, svéduhavya-.Ins.Pl.N; sruvéṇa, sruvá-.Ins.Sg.M; siñcán, √sic.Nom.Sg.M.Prs.Act; jaráṇā, jaráṇā-.Acc.Pl.N; abhí, abhí; dhā́ma, dhā́man-.Acc.Pl.N.

(सायणभाष्यम्)
अध इदानीमयमिन्द्रः स्तुतिभिः प्रीयमाणः सन् प्र जज्ञे प्रकर्षेण प्रादुर्बभूव। सः तरणिः शत्रूणां तारकोऽस्मान् ममत्तु मादयतु। स च प्र रोचि प्रकृष्टं रोचते। तत्र दृष्टान्तः। अस्याः अस्माभिर्दृश्यमानायाः उषसः समीपे वर्तमानः सूरः न सूर्य इव। जरणा जरणीयः स्तोतव्यः इन्दुः सोमः धाम आहवनीयलक्षणं स्थानम् अभिलक्ष्य स्रुवेण सिञ्चन् सिच्यमानः सन् स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैः येभिः यैरस्माभिः आष्ट आशितः आसीत्। तानस्मान्मादयत्वित्यर्थः॥ जज्ञे। जनी प्रादुर्भावे। लिटि गमहन इति उपधालोपः। ममत्तु। मदी हर्षे। बहुलं छन्दसि इति विकरणस्य श्लुः। रोचि। रुच दीप्तौ। छान्दसो वर्तमाने लुङ्। व्यत्ययेन च्ले: चिणादेशः। आष्ट। अश भोजने। कर्मणि लङि बहुलं छन्दसि इति विकरणस्य लुक्। व्रश्चादिषत्वे ष्टुत्वम्। आडागमः। यद्वृत्तान्नित्यम् इति निघातप्रतिषेधः। स्वेदुहव्यैः। इदि परमैश्वर्ये। औणादिक उप्रत्ययः। अनित्यमागमशासनम् इति नुमभावः। इदूनि प्रभूतानि च तानि हव्यानि स्वभूतानि च हव्यानि येषाम्। यद्वा। ञिइन्धी दीप्तौ। स्वायत्तानि इन्दूनि इद्धानि हव्यानि येषाम्। अथवा। स्वभूतमिदं पुरोवर्ति हव्यं हविः येषां ते तथोक्ता:। पृषोदरादित्वात् अभिमतरूपसिद्धिः। सिञ्चन्। षिचिर् क्षरणे। व्यत्ययेन कर्मणि कर्तृप्रत्ययः। शे मुचादीनाम् इति नुम्। जरणा। जरतिः स्तुतिकर्मा। अस्मात् कर्मणि ल्युट्। सुपां सुलुक् इति विभक्तेराकारः। व्यत्ययेन लित्स्वराभावः॥
svidhmā́ yád vanádhitir apasyā́t, sū́ro adhvaré pári ródhanā góḥ
yád dha prabhā́si kṛ́tvyām̐ ánu dyū́n, ánarviśe paśvíṣe turā́ya

O good man, you should always desire to do good deeds, protection of the forests (which act creates the light of happiness) doing all works to preserve and guard the cattle, shine you like the sun in the non-violent acts and on all days in which noble actions are performed, for the growth of all animals, for yoking the chariots and for rapid locomotion.
(Griffith:) When the wood-pile, made of good logs, is ready, at the Sun’s worship to bind fast the Bullock,
Then when you shine forth through days of action for the Car-borne, the Swift, the Cattle-seeker.


svidhmā́, svidhmá-.Nom.Sg.F; yát, yá-.Nom/acc.Sg.N; vanádhitiḥ, vanádhiti-.Nom.Sg.F; apasyā́t, √apasy.3.Sg.Prs.Sbjv.Act; sū́raḥ, sū́ra-.Nom.Sg.M; adhvaré, adhvará-.Loc.Sg.M; pári, pári; ródhanā, ródhana-.Acc.Pl.N; góḥ, gáv- ~ gó-.Gen.Sg.F; yát, yá-.Nom/acc.Sg.N; ha, ha; prabhā́si, √bhā.2.Sg.Prs.Ind.Act; kṛ́tvyān, kṛ́tvya-.Acc.Pl.M; ánu, ánu; dyū́n, dyú- ~ div-.Acc.Pl.M; ánarviśe, ánarviś-.Dat.Sg.M; paśvíṣe, paśvíṣ-.Dat.Sg.M; turā́ya, turá-.Dat.Sg.M.

(सायणभाष्यम्)
यदि स्विध्मा सुदीप्तास्या वनधितिः वने छेत्तव्ये वृक्षसमूहे निधातव्या शस्त्री अपस्यात् अपः विशसनात्मकं स्वकीयं कर्म कर्तुमिच्छेत् तदानीं सूरः प्रेरकः अध्वर्युः अध्वरे यज्ञे गोः पशोः रोधना रोधनाय यूपे नियोजनाय परि भवति समर्थो भवति। यद्वा। स्विध्मा सूर्यकिरणैः सुदीप्ता वनधितिः। वनमुदकमस्यां धीयते इति वनधितिर्मेघमाला। सा यत् यदा अपस्यात् अपः प्रवर्षणलक्षणं कर्म करोति तदानीं सूरः प्रेरकः इन्द्रः अध्वरे यज्ञस्य निमित्तभूते अध्वर्तव्ये अहिंसितव्ये अन्तरिक्षे वर्तमानः सन् गोः वृष्ट्युदकस्य रोधना रोधनानि आवरणानि परि परितो निवारयतीति शेषः। उत्तरार्धः प्रत्यक्षकृतः। हे इन्द्र सूर्यात्मना वर्तमानस्त्वं कृत्व्यान्। कृत्वीति कर्मनाम। कर्मसु साधून् द्यून् दिवसाननुलक्ष्य यद्ध यदा खलु प्रभासि प्रकर्षेण दीप्यसे तदानीम् अनर्विशे अनसा शकटेन इन्धनाद्याहरणाय अरण्यं प्रविशते। यद्वा। गन्तव्यं स्थलं प्रति गन्तुमशक्ताय पुरुषाय पश्विषे पशून् प्रेरयते तुराय त्वरमाणाय गोपालाय च सिध्येत् अभिमतमिति वाक्यशेषः॥ स्विध्मा। शोभनमिध्मं दीप्तमास्यं दीप्तिर्वा यस्याः सा तथोक्ता। नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्। अपस्यात्। अपःशब्दात् सुप आत्मनः क्यच्। लेटि अडागमः। रोधना। रुधिर् आवरणे। ल्युट् च इति भावे ल्युट्। शेश्छन्दसि बहुलम् इति शेर्लोपः। अनर्विशे। अनसा विशति प्राप्नोतीति अनर्विट्। विशतेः क्विप्। अहरादीनां पत्यादिषूपसंख्यानम् (पा.म.८.२.७०.१) इति सकारस्य रेफादेशः। यद्वा। अर्तेः कर्मणि विच्। अरं गन्तव्यं प्रति विशति प्राप्नोतीति अर्विट्। न अर्विट् अनर्विट्। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। अत एव व्युत्पत्त्यनवधारणादनवग्रहः। पश्विषे। इष गतौ। अस्मादन्तर्भावितण्यर्थात् क्विप् च इति क्विप्॥
aṣṭā́ mahó divá ā́do hárī ihá, dyumnāsā́ham abhí yodhāná útsam
háriṁ yát te mandínaṁ dukṣán vṛdhé, górabhasam ádribhir vātā́pyam

O King, you should honor those your warriors who dig wells, properly utilize horses and the cows etc. which take pure air, and who shine like the sun endowed with grand light and power of attraction along with clouds or mountains.
(Griffith:) Eight steeds you brought down from mighty heaven, when fighting for the well that gives splendour,
That men might press with stones the gladdening yellow, strengthened with milk, fermenting, to exalt you.


aṣṭā́, aṣṭár-.Nom.Sg.M; maháḥ, máh-.Nom.Sg.M; diváḥ, dyú- ~ div-.Abl.Sg.M; ā́, ā́; adaḥ, √dā.2.Sg.Aor.Ind.Act; hárī, hári-.Nom/voc/acc.Du.M; ihá, ihá; dyumnāsā́ham, dyumnāsáh-.Acc.Sg.M; abhí, abhí; yodhānáḥ, √yudh.Nom.Sg.M.Aor.Act; útsam, útsa-.Acc.Sg.M; hárim, hári-.Acc.Sg.M; yát, yá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; mandínam, mandín-.Acc.Sg.M; dukṣán, √duh.3.Pl.Aor.Inj.Act; vṛdhé, vṛ́dh-.Dat.Sg.F; górabhasam, górabhasa-.Acc.Sg.M; ádribhiḥ, ádri-.Ins.Pl.M; vātā́pyam, vātā́pya-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र महः महतः दिवः मदकरस्य सोमस्य अष्टा भोक्तारौ पातारौ हरी स्वकीयौ अश्वौ इह अस्मिन्कर्मणि आदः पीतशेषं सोमं पायय। तथा द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्यहे इन्द्र महः महतः दिवः मदकरस्य सोमस्य अष्टा भोक्तारौ पातारौ हरी स्वकीयौ अश्वौ इह अस्मिन्कर्मणि आदः पीतशेषं सोमं पायय। तथा द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्य अभिभवितारम् उत्सम् उत्स्रावयितारं शत्रुं योधानः योधनशीलस्त्वम् अभि भव। यत् यदा ते तव वृधे वर्धनाय हरिं मनोहरं मन्दिनं मदकरं गोरभसम्। अत्र गोशब्दः पयसि वर्तते। पयो बलम्। तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः। वाताप्यं वातेन प्राप्तव्यम्। वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् अद्रिभिः ग्रावभिः धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति। तदानीम् अष्टा इति पूर्वत्र संबन्धः॥ अष्टा। अश भोजने। तृच्। आगमानुशासनस्यानित्यत्वात् इडभावः। धुक्षन्। पदकालीनो भष्भावश्छान्दसः॥अभिभवितारम् उत्सम् उत्स्रावयितारं शत्रुं योधानः योधनशीलस्त्वम् अभि भव। यत् यदा ते तव वृधे वर्धनाय हरिं मनोहरं मन्दिनं मदकरं गोरभसम्। अत्र गोशब्दः पयसि वर्तते। पयो बलम्। तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः। वाताप्यं वातेन प्राप्तव्यम्। वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् अद्रिभिः ग्रावभिः धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति। तदानीम् अष्टा इति पूर्वत्र संबन्धः॥ अष्टा। अश भोजने। तृच्। आगमानुशासनस्यानित्यत्वात् इडभावः। धुक्षन्। पदकालीनो भष्भावश्छान्दसः॥
tvám āyasám práti vartayo gór, divó áśmānam úpanītam ṛ́bhvā
kútsāya yátra puruhūta vanváñ, -śúṣṇam anantaíḥ pariyā́si vadhaíḥ

O man you who are limited by many, who serves them well, as the sun dispels darkness by his joy-giving light and scatters the clouds, raining them down and thus benefiting the world, so you should take in your hand the powerful weapon made out of iron and other metals by a wise man and should possess well the strength to use the thunderbolt (and other fatal arms). You should encompass with those numberless mighty weapons the killers of the cows and should keep your arms far away from the cattle.
(Griffith:) You hurled forth from heaven the iron missile, brought by the Skilful, from the sling of leather,
When you, O Much-invoked, assisting Kutsa with endless deadly darts did compass Susna.


tvám, tvám.Nom.Sg; āyasám, āyasá-.Acc.Sg.M; práti, práti; vartayaḥ, √vṛt.2.Sg.Prs.Inj.Act; góḥ, gáv- ~ gó-.Abl.Sg.M; diváḥ, dyú- ~ div-.Gen.Sg.M; áśmānam, áśman-.Acc.Sg.M; úpanītam, √nī.Nom/acc.Sg.M/n; ṛ́bhvā, ṛ́bhvan-.Nom.Sg.M; kútsāya, kútsa-.Dat.Sg.M; yátra, yátra; puruhūta, puruhūtá-.Voc.Sg.M; vanván, √van.Nom.Sg.M.Prs.Act; śúṣṇam, śúṣṇa-.Acc.Sg.M; anantaíḥ, anantá-.Ins.Pl.M; pariyā́si, √yā.2.Sg.Prs.Ind.Act; vadhaíḥ, vadhá-.Ins.Pl.M.

(सायणभाष्यम्)
हे इन्द्र त्वं गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् आयसम् अयोमयं वज्रं प्रति वर्तयः आभिमुख्येन व्यसृजः। कीदृशं वज्रम्। दिवः द्युलोकात् ऋभ्वा दीप्तेन त्वष्ट्रा उपनीतम् आनीतम् अश्मानं शीघ्रं शत्रोर्व्यापकम्। यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र कुत्साय एतत्संज्ञाय ऋषये शुष्णं शोषकमसुरम् अनन्तैः निरवधिकैः वधैः हननसाधनैरायुधैः वन्वन् हिंसन् परियासि परितः गच्छसि। तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः। अश्मानम्। अशू व्याप्तौ। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। ऋभ्वा। जसादिषु च्छन्दसि वावचनम् इति नाभावस्य विकल्पितत्वादभावे यणादेशः। वन्वन्। वनु याचने। अत्र हिंसार्थः। तथा च यास्कः – वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति (निरु.५.२) इति। वधैः। हनश्च वधः इति हन्तेः करणे अप् ; तत्संन्नियोगेन वधादेशश्च। स चान्तोऽन्तोदात्तः। तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम्॥हे इन्द्र त्वं गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् आयसम् अयोमयं वज्रं प्रति वर्तयः आभिमुख्येन व्यसृजः। कीदृशं वज्रम्। दिवः द्युलोकात् ऋभ्वा दीप्तेन त्वष्ट्रा उपनीतम् आनीतम् अश्मानं शीघ्रं शत्रोर्व्यापकम्। यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र कुत्साय एतत्संज्ञाय ऋषये शुष्णं शोषकमसुरम् अनन्तैः निरवधिकैः वधैः हननसाधनैरायुधैः वन्वन् हिंसन् परियासि परितः गच्छसि। तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः। अश्मानम्। अशू व्याप्तौ। अन्येभ्योऽपि दृश्यन्ते इति मनिन्। ऋभ्वा। जसादिषु च्छन्दसि वावचनम् इति नाभावस्य विकल्पितत्वादभावे यणादेशः। वन्वन्। वनु याचने। अत्र हिंसार्थः। तथा च यास्कः – वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति (निरु.५.२) इति। वधैः। हनश्च वधः इति हन्तेः करणे अप् ; तत्संन्नियोगेन वधादेशश्च। स चान्तोऽन्तोदात्तः। तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम्॥
purā́ yát sū́ras támaso ápītes, tám adrivaḥ phaligáṁ hetím asya
śúṣṇasya cit párihitaṁ yád ójo, divás pári súgrathitaṁ tád ā́ daḥ

O King ruling over a State which has hills, as the sun disperses the cloud and shines with his light, in the same manner, with your army, you must destroy the enemy, you should chain well the foe whom you has restrained. Whatever is the strength of the enemy that gives joy to the wicked, must be removed by you and you should throw weapons over the enemy who exploits the public, so that he may not slaughter the cattle.
(Griffith:) Bolt-armed, ere darkness overtook the sunlight, you cast at the veiling cloud your weapon,
You rent, out of heaven, though firmly knotted, the might of Susna that was thrown around him.


purā́, purā́; yát, yá-.Nom/acc.Sg.N; sū́raḥ, sū́ra-.Nom.Sg.M; támasaḥ, támas-.Gen.Sg.N; ápīteḥ, ápīti-.Abl.Sg.F; tám, sá- ~ tá-.Acc.Sg.M; adrivaḥ, adrivant-.Voc.Sg.M; phaligám, phaligá-.Acc.Sg.M; hetím, hetí-.Acc.Sg.F; asya, √as.2.Sg.Prs.Imp.Act; śúṣṇasya, śúṣṇa-.Gen.Sg.M; cit, cit; párihitam, √dhā.Nom/acc.Sg.M/n; yát, yá-.Nom/acc.Sg.N; ójaḥ, ójas-.Nom/acc.Sg.N; diváḥ, dyú- ~ div-.Abl.Sg.M; pári, pári; súgrathitam, súgrathita-.Nom/acc.Sg.M/n; tát, sá- ~ tá-.Nom/acc.Sg.N; ā́, ā́; dar, √dṛ- ~ dṝ.2.Sg.Aor.Inj.Act.

(सायणभाष्यम्)
पुरा यत् यदा सूरः सूर्यः तमसः तमोरूपस्य शुष्णस्य असुरस्य अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः। तदानीं हे अद्रिवः। आदृणाति अनेनेत्यद्रिर्वज्रः। तद्वन्निन्द्र तं फलिगम्। मेघनामैतत्। मेघरूपेणावृण्वन्तं हेतिं हन्तारं शुष्णमसुरम् अस्य निरसितवानसि। यद्वा। अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः। तथा शुष्णस्य चित् शोषयितुरसुरस्य च यत् ओजः आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितम् आच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तत् ओजस्तस्मात्सूर्यात् आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः॥ अद्रिवः। छन्दसीरः इति मतुपो वत्वम्। मतुवसो रुः° इति नकारस्य रुत्वम्। हेतिम्। कृत्यल्युटो बहुलम् इति बहुलवचनात् हन्तेः कतीर क्तिन्। ऊतियूति इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च। अस्य। असु क्षेपणे। लटः सिप्। तस्य व्यत्ययेन ह्यादेशः। अतो हेः इति हेर्लुक्। दिवस्परि। पञ्चम्याः परावध्यर्थे इति विसर्जनीयस्य सत्वम्। अदः। दॄ विदारणे। लङि सिपि बहुलं छन्दसि इति विकरणस्य लुक्। गुणे हल्ङ्याब्भ्यः इति सिलोपः॥॥ २५॥पुरा यत् यदा सूरः सूर्यः तमसः तमोरूपस्य शुष्णस्य असुरस्य अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः। तदानीं हे अद्रिवः। आदृणाति अनेनेत्यद्रिर्वज्रः। तद्वन्निन्द्र तं फलिगम्। मेघनामैतत्। मेघरूपेणावृण्वन्तं हेतिं हन्तारं शुष्णमसुरम् अस्य निरसितवानसि। यद्वा। अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः। तथा शुष्णस्य चित् शोषयितुरसुरस्य च यत् ओजः आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितम् आच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तत् ओजस्तस्मात्सूर्यात् आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः॥ अद्रिवः। छन्दसीरः इति मतुपो वत्वम्। मतुवसो रुः° इति नकारस्य रुत्वम्। हेतिम्। कृत्यल्युटो बहुलम् इति बहुलवचनात् हन्तेः कतीर क्तिन्। ऊतियूति इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च। अस्य। असु क्षेपणे। लटः सिप्। तस्य व्यत्ययेन ह्यादेशः। अतो हेः इति हेर्लुक्। दिवस्परि। पञ्चम्याः परावध्यर्थे इति विसर्जनीयस्य सत्वम्। अदः। दॄ विदारणे। लङि सिपि बहुलं छन्दसि इति विकरणस्य लुक्। गुणे हल्ङ्याब्भ्यः इति सिलोपः॥
ánu tvā mahī́ pā́jasī acakré, dyā́vākṣā́mā madatām indra kárman
tváṁ vṛtrám āśáyānaṁ sirā́su, mahó vájreṇa siṣvapo varā́hum

O King, lord of much wealth, as the sun destroys the cloud, you hurl down in his nerves with thunderbolt your enemy who is obstructer of righteous deeds and killer of good persons and make him sleep down for a long time, so that the vast, powerful, protecting and unrestrained sun and earth may be the sources of happiness to you, in every glorious deeds you do.
(Griffith:) The mighty Heaven and Earth, those bright expanses that have no wheels, joyed, Indra, at yours exploit.
Vrtra, the boar who lay amid the waters, to sleep you sent with your mighty thunder.


ánu, ánu; tvā, tvám.Acc.Sg; mahī́, máh-.Nom.Du.N; pā́jasī, pā́jas-.Nom.Du.N; acakré, acakrá-.Nom.Du.N; dyā́vākṣā́mā, dyā́vā-kṣā́mā-.Nom.Du.F; madatām, √mad.3.Du.Prs.Imp.Act; indra, índra-.Voc.Sg.M; kárman, kárman-.Loc.Sg.N; tvám, tvám.Nom.Sg; vṛtrám, vṛtrá-.Acc.Sg.M; āśáyānam, √śī.Nom/acc.Sg.M/n.Prs.Med; sirā́su, sirā́-.Loc.Pl.F; maháḥ, mahá-.Nom.Sg.M; vájreṇa, vájra-.Ins.Sg.M; siṣvapaḥ, √svap.2.Sg.Aor.Ind.Act; varā́hum, varā́hu-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र मही मह्यौ महत्यौ पाजसी बलवत्यौ अचक्रे अचङ्क्रमणे सर्वत्र व्याप्य वर्तमाने द्यावक्षामा द्यावापृथिब्यौ कर्मन् वृत्रवधादिलक्षणे कर्मणि प्रवृत्तं त्वाम् अनु मदतां हृष्टमकुरुताम् अन्वमन्येतां वा। तथा च तैत्तिरीयकं – स आभ्यामेव प्रसूत इन्द्रो वृत्रमहन् (तै.सं.२.५.२.६) इति। तदनन्तरं त्वम् आशयानम् आ समन्ताद्व्याप्य वर्तमान वराहुं वराहारं वृत्रम् असुरं सिरासु सरणशीलास्वप्सु महः महता वज्रेण सिष्वपः अस्वापयः। वज्रेण हत्वा पातितवानित्यर्थः॥ मही। सुपां सुलुक् इति विभक्तेः पूर्वसवर्णदीर्घः। पाजसी। पाजःशब्दो बलवाचको लक्षणया अत्र तद्वति वर्तते। इयाडियाजीकारणामुपसंख्यानम् इति विभक्तेः ईकारादेशः। द्यावाक्षामा। द्यौश्च क्षामा च। दिवो द्यावा इति द्यावादेशः। देवताद्वन्द्वे च इत्युभयपदप्रकृतिस्वरत्वम्। सुपां सुलुक् इति विभक्तेर्लुक्। मदताम्। मदी हर्षे। व्यत्ययेन शप्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। महः। महतः। करणे शेषत्वेन विवक्षिते षष्ठी। अच्छब्दलोपश्छान्दसः। सिष्वपः। ञिष्वप् शये। अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् स्वापेश्चङि (पा.सू.६.१.१८) इति संप्रसारणं न क्रियते॥लक्षणया अत्र तद्वति वर्तते। इयाडियाजीकारणामुपसंख्यानम् इति विभक्तेः ईकारादेशः। द्यावाक्षामा। द्यौश्च क्षामा च। दिवो द्यावा इति द्यावादेशः। देवताद्वन्द्वे च इत्युभयपदप्रकृतिस्वरत्वम्। सुपां सुलुक् इति विभक्तेर्लुक्। मदताम्। मदी हर्षे। व्यत्ययेन शप्। बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। महः। महतः। करणे शेषत्वेन विवक्षिते षष्ठी। अच्छब्दलोपश्छान्दसः। सिष्वपः। ञिष्वप् शये। अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् स्वापेश्चङि (पा.सू.६.१.१८) इति संप्रसारणं न क्रियते॥
tvám indra náryo yā́m̐ ávo nṝ́n, tíṣṭhā vā́tasya suyújo váhiṣṭhān
yáṁ te kāvyá uśánā mandínaṁ dā́d, vṛtraháṇam pā́ryaṁ tatakṣa vájram

O King the protector of the people, you who are the son of a very wise man and desirous of doing noble deeds, benefactor of men, protect the Yogis who lead us to the attainment of Vidya (wisdom) and Dharma (righteousness) and who practice Pranayama. You should remain with them in Dharma. You should also treat with Dharma (righteousness) the person whom a wise man has given to you (for help), who is an admirable hero, killer of his enemies, accomplisher of his works and thrower of thunderbolt over his foes.
(Griffith:) Mount Indra, lover of the men you guard, the well-yoked horses of the wind, best bearers.
The bolt which Kavya Usana earlier gave you, strong, gladdening, Vrtra-slaying, has he fashioned.


tvám, tvám.Nom.Sg; indra, índra-.Voc.Sg.M; náryaḥ, nárya-.Nom.Sg.M; yā́n, yá-.Acc.Pl.M; ávaḥ, √av.2.Sg.Prs.Inj.Act; nṝ́n, nár-.Acc.Pl.M; tíṣṭha, √sthā.2.Sg.Prs.Imp.Act; vā́tasya, vā́ta-.Gen.Sg.M; suyújaḥ, suyúj-.Acc.Pl.M; váhiṣṭhān, váhiṣṭha-.Acc.Pl.M; yám, yá-.Acc.Sg.M; te, tvám.Dat/gen.Sg; kāvyáḥ, kāvyá-.Nom.Sg.M; uśánā, uśánā-.Nom.Sg.M; mandínam, mandín-.Acc.Sg.M; dā́t, √dā.3.Sg.Aor.Inj.Act; vṛtraháṇam, vṛtrahán-.Acc.Sg.M; pā́ryam, pā́rya-.Acc.Sg.M; tatakṣa, √takṣ.3.Sg.Prf.Ind.Act; vájram, vájra-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र नर्यः नृभ्यो हितः त्वं यान् नॄन् नेतॄन् अश्वान् अवः अवसि रक्षसि तान् वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः सुयुजः शोभनं रथेन युज्यमानान् वहिष्ठान् अतिशयेन वोढ़ॄनश्वान् तिष्ठ आतिष्ठ आरोहेत्यर्थः। काव्यः कवेः पुत्रः उशना मन्दिनं मदकरं यं वज्रं ते तुभ्यं दात् दत्तवान् तं वज्रं वृत्रहणं वृत्रस्यासुरस्य घातकं पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च ततक्ष कृतवानसि॥ अवः। अवतेर्लेटि अडागमः। इतश्च लोपः इति इकारलोपः। वहिष्ठान्। वोढ़ृशब्दात् तुश्छन्दसि इति इष्ठन्। तुरिष्ठेमेयःसु इति तृलोपः। पार्यम्। पार तीर कर्मसमाप्तौ। अस्मात् ण्यन्तात् अचो यत् इति यत्। ततक्ष। तक्षू त्वक्षू तनूकरणे। पुरुषव्यत्ययः॥
tváṁ sū́ro haríto rāmayo nṝ́n, bhárac cakrám étaśo nā́yám indra
prā́sya pāráṁ navatíṁ nāvyā̀nām, ápi kartám avartayó yajyūn

O Indra! President of the Assembly who are giver of much wealth, as the sun yokes the rays and the good horse makes the wheel to move, in the same manner, you support those leaders of the people and of righteousness who are not attached to worldly objects. Take across ninety cars (that are to be used for travel on the sea) or sea-journey to the sea-shore. Use industrious persons to dig the well and other useful activities and make us always happy.
(Griffith:) The strong Bay Horses of the Sun you stayed: this Etasa drew not the wheel, O Indra.
Casting them forth beyond the ninety rivers you drove down into the pit the godless.


tvám, tvám.Nom.Sg; sū́raḥ, svàr-.Gen.Sg.N; harítaḥ, harít-.Acc.Pl; rāmayaḥ, √ram.2.Sg.Prs.Inj.Act; nṝ́n, nár-.Acc.Pl.M; bhárat, √bhṛ.3.Sg.Prs.Inj.Act; cakrám, cakrá-.Nom/acc.Sg.M/n; étaśaḥ, étaśa-.Nom.Sg.M; nā́yám?, nā́yám?; indra, índra-.Voc.Sg.M; prā́sya, √as; pārám, pārá-.Nom/acc.Sg.N; navatím, navatí-.Acc.Sg.F; nāvyā̀nām, nāvyā̀-.Gen.Pl.F; ápi, ápi; kartám, kartá-.Acc.Sg.M; avartayaḥ, √vṛt.2.Sg.Iprf.Ind.Act; áyajyūn, áyajyu-.Acc.Pl.M.

(सायणभाष्यम्)
हे इन्द्र सूरः सूर्यात्मना वर्तमानः त्वं हरितः हरिद्वर्णान् नॄन् नेतॄन् अश्वान् यद्वा रसहरणशीलान् रश्मीन् रमयः उपारमयः। एतशो न। एतश इति सूर्याश्वस्याख्या। तथा च श्रूयते – एतशेन त्वा सूर्यो देवतां गमयतु (तै.सं.१.६.४.६) इति। नशब्दश्चार्थे। एतशश्च रथस्य चक्रं भरत् प्रावहत्। अपि च त्वं नाव्यानां नावा तार्याणां नदीनां नवतिं नवतिसंख्याम् अतीत्य वर्तमानं पारं तीरदेशम्। सप्तम्यर्थे द्वितीया। तीरदेशे अयज्यून् अयजमाना यज्ञविहीनान् असुरादीन् प्रास्य प्रक्षिप्य तत्र कर्तम् अवर्तयः कर्तव्यमपि कृत्वा तानयजमानानवर्तयः प्रापयः॥ रमयः। लङि बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः। अन्येषामपि दृश्यते इति सांहितको दीर्घः। प्रास्य। असु क्षेपणे। अस्मात् ल्यपि रूपम्। नाव्यानाम्। नौवयोधर्म इत्यादिना यत्। तित्स्वरितम् इति स्वरितत्वम्॥
tváṁ no asyā́ indra durháṇāyāḥ, pāhí vajrivo duritā́d abhī́ke
prá no vā́jān rathyò áśvabudhyān, iṣé yandhi śrávase sūnṛ́tāyai

O Indra (Commander of the army) you who have reasonable and wise policies and are destroyer of unrighteousness being a good charioteer, protect us in the battle from a powerful army which it is so difficult to destroy and from sinful activities. Bestow happiness upon our kith and kin who are endowed with knowledge and speed (strength) and who are able to direct or utilize lightning and electricity etc. in the firmament for the attainment of noble desire for fame or good food and for pleasant and true speech.
(Griffith:) Indra, preserve you us from this affliction Thunder-armed, save us from the misery near us.
Grant us affluence in chariots, founded on horses, for our food and fame and gladness.


tvám, tvám.Nom.Sg; naḥ, ahám.Acc/dat/gen.Pl; asyā́ḥ, ayám.Abl/gen.Sg.F; indra, índra-.Voc.Sg.M; durháṇāyāḥ, durháṇā-.Abl.Sg.F; pāhí, √pā.2.Sg.Prs.Imp.Act; vajrivaḥ, vajrivant-.Voc.Sg.M; duritā́t, duritá-.Abl.Sg.N; abhī́ke, abhī́ka-.Loc.Sg.N; prá, prá; naḥ, ahám.Acc/dat/gen.Pl; vā́jān, vā́ja-.Acc.Pl.M; rathyàḥ, rathī́-.Acc.Pl.M; áśvabudhyān, áśvabudhya-.Acc.Pl.M; iṣé, íṣ-.Dat.Sg.F; yandhi, √yam.2.Sg.Aor.Imp.Act; śrávase, śrávas-.Dat.Sg.N; sūnṛ́tāyai, sūnṛ́ta-.Dat.Sg.F.

(सायणभाष्यम्)
हे वज्रिवः वज्रवन् इन्द्र त्वं दुर्हणायाः दुःखेन हन्तव्यायाः अस्याः अवृत्तेर्दारिद्र्यात् नः अस्मान् पाहि रक्ष। तथा दुरितात् पापात् अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष। अपि च नः अस्मभ्यं रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान्। अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः। यद्वा। अश्वबुध्नान्। छान्दसो वर्णविकारः। अश्वमूलान्। अश्वप्रमुखानित्यर्थः। सर्वं हि धनम् अश्वमूलं दासापवर्गम्। यथोक्तं – दासप्रवर्गं रयिमश्वबुध्यम् (ऋ.सं.१.९२.८) इति। एवंविधान् वाजान् धनानि प्र यन्धि प्रयच्छ। किमर्थम्। इषे अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै। सूनृता प्रियसत्यात्मिका वाक् तदर्थं च॥ दुर्हणायाः। ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः। वज्रोऽस्यास्तीति वज्री हस्तः। तद्वान् वज्रिवान्। छन्दसीरः इति मतुपो वत्वम्। संबुद्धौ मतुवसो रुः० इति नकारस्य रुत्वम्। रथ्यः। छन्दसीवनिपौ इति रथशब्दात् मत्वर्थीयः ईकारः। यन्धि। यम उपरमे। बहुलं छन्दसि इति विकरणस्य लुक्। वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् अङितश्च॥ (पा.सू.६.४.१०३) इति हेर्धिः॥हे वज्रिवः वज्रवन् इन्द्र त्वं दुर्हणायाः दुःखेन हन्तव्यायाः अस्याः अवृत्तेर्दारिद्र्यात् नः अस्मान् पाहि रक्ष। तथा दुरितात् पापात् अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष। अपि च नः अस्मभ्यं रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान्। अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः। यद्वा। अश्वबुध्नान्। छान्दसो वर्णविकारः। अश्वमूलान्। अश्वप्रमुखानित्यर्थः। सर्वं हि धनम् अश्वमूलं दासापवर्गम्। यथोक्तं – दासप्रवर्गं रयिमश्वबुध्यम् (ऋ.सं.१.९२.८) इति। एवंविधान् वाजान् धनानि प्र यन्धि प्रयच्छ। किमर्थम्। इषे अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै। सूनृता प्रियसत्यात्मिका वाक् तदर्थं च॥ दुर्हणायाः। ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः। वज्रोऽस्यास्तीति वज्री हस्तः। तद्वान् वज्रिवान्। छन्दसीरः इति मतुपो वत्वम्। संबुद्धौ मतुवसो रुः० इति नकारस्य रुत्वम्। रथ्यः। छन्दसीवनिपौ इति रथशब्दात् मत्वर्थीयः ईकारः। यन्धि। यम उपरमे। बहुलं छन्दसि इति विकरणस्य लुक्। वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् अङितश्च॥ (पा.सू.६.४.१०३) इति हेर्धिः॥
mā́ sā́ te asmát sumatír ví dasad, vā́japramahaḥ sám íṣo varanta
ā́ no bhaja maghavan góṣv aryó, máṁhiṣṭhās te sadhamā́daḥ syāma

O Lord of the world, ever to be worshiped by the wise and thorough wisdom, by Your Grace, may not good intellect or wisdom be ever withdrawn from us. May it ever remain with us. May all people have good food and the fulfillment of their noble desires. Make us possessors of the land, good speech, cattle and light of Dharma O Lord, so that ever growing with happiness, wisdom, knowledge and other virtues, may we ever be full of great bliss with You.
(Griffith:) Never may this your loving-kindness fail us; mighty in strength, may plenteous food surround us.
Maghavan, make us share the foeman’s cattle: may we be your most liberal feast companions.


mā́, mā́; sā́, sá- ~ tá-.Nom.Sg.F; te, tvám.Dat/gen.Sg; asmát, ahám.Abl.Pl.M/f; sumatíḥ, sumatí-.Nom.Sg.F; , ví; dasat, √das.3.Sg.Aor.Inj.Act; vā́japramahaḥ, vājapramahas-.Voc.Sg.M; sám, sám; íṣaḥ, íṣ-.Nom.Pl.F; varanta, √vṛ.3.Pl.Prs/aor.Inj/sbjv.Med; ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; bhaja, √bhaj.2.Sg.Prs.Imp.Act; maghavan, maghávan-.Voc.Sg.M; góṣu, gáv- ~ gó-.Loc.Pl.M; aryáḥ, arí-.Nom/acc/gen.Sg/pl.M/f; máṁhiṣṭhāḥ, máṁhiṣṭha-.Nom.Pl.M; te, tvám.Dat/gen.Sg; sadhamā́daḥ, sadhamád-.Nom.Pl.M; syāma, √as.1.Pl.Prs.Opt.Act.

(सायणभाष्यम्)
हे वाजप्रमहः वा वाजैर्धनैः प्रमहनीयेन्द्र ते त्वदीया सा सुमतिः शोभनानुग्रहरूपा बुद्धिः अस्मत् अस्मासु मा वि दसत् मा विशुध्यतु। तथा इषः अन्नानि अस्मान् सम् वरन्त संवृतान् कुर्वन्तु। हे मघवन धनवन्निन्द्र अर्यः धनपतिः त्वं नः अस्मान् गोषु आ भज प्रापय ते तव मंहिष्ठाः अतिशयेन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम पुत्रपौत्रादिभिः सह माद्यन्तो भवेम॥ अस्मत्। सुपां सुलुक्° इति सप्तम्या लुक्। दसत्। दसु उपक्षये। माङि लुङि पुषादित्वात् अङ्। वाजप्रमहः। वाजैर्धनैः प्रकृष्टं महस्तेजो यस्य स तथोक्तः। पादादित्वात् आष्टमिकनिघाताभावः। षाष्ठिकमामन्त्रिताद्युदात्तत्वम्। वरन्त। वृञ् वरणे। व्यत्ययेन शप्। गोषु। सावेकाचः० इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्ण इति प्रतिषेधः। अर्यः। अर्यः स्वामिवैश्ययोः इति निपात्यते। अर्यः स्वाम्याख्या चेत् (फि.सू.१७) इत्यन्तोदात्तत्वम्। मंहिष्ठाः। महि वृद्धौ। इदित्त्वात् नुम्। अस्मादन्तर्भावितण्यर्थात् तृच्।तुश्छन्दसि इति इष्ठन्। तुरिष्ठेमेयःसु इति तृलोपः। सधमादः। मद तृप्तियोगे। चौरादिकः। सह मादयन्ते तृप्ता भवन्तीति सधमादः। क्विप् च इति क्विप्। जस्। सध मादस्थयोश्छन्दसि इति सहस्य सधादेशः॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टकेऽष्टमोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
prá vaḥ pā́ntaṁ raghumanyavó ndho, yajñáṁ rudrā́ya mīḷhúṣe bharadhvam
divó astoṣy ásurasya vīraír, iṣudhyéva marúto ródasyoḥ

O Mild tempered men, you who are like the winds between the sun and the earth, who are like the heroes with their shafts, present to the President of the Assembly who is giver of happiness to good persons and who causing the wicked to weep by meting out severe punishment and thus protects you, respect the food that is to be prepared by the Combination of various articles. Give light of knowledge to the ignorant. I also praise the virtuous President of the Assembly.
(Griffith:) Say, bringing ritual to bounteous Rudra, This juice for drink to you whose wrath is fleeting!
With Dyaus the Asuras Heroes I have lauded the Maruts as with prayer to Earth and Heaven.


prá, prá; vaḥ, tvám.Acc/dat/gen.Pl; pā́ntam, pā́nta-.Acc.Sg.M; raghumanyavaḥ, raghumanyu-.Voc.Pl.M/f; ándhaḥ, ándhas-.Nom/acc.Sg.N; yajñám, yajñá-.Acc.Sg.M; rudrā́ya, rudrá-.Dat.Sg.M; mīḷhúṣe, mīḍhváṁs-.Dat.Sg.M; bharadhvam, √bhṛ.2.Pl.Prs.Imp.Med; diváḥ, dyú- ~ div-.Gen.Sg.M; astoṣi, √stu.1.Sg.Aor.Ind.Med; ásurasya, ásura-.Gen.Sg.M; vīraíḥ, vīrá-.Ins.Pl.M; iṣudhyā́, iṣudhyā́-.Ins.Sg.F; iva, iva; marútaḥ, marút-.Nom.Pl.M; ródasyoḥ, ródasī-.Loc.Du.F.

(सायणभाष्यम्)
॥श्रीगणेशाय नमः॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रक्रिया प्रथमे काण्डे साकल्येनोपवर्णिता।
अत ऊर्ध्वंतनी ज्ञेया स्मर्यते च क्वचित्क्वचित्॥
अथ द्वितीयाष्टके प्रथमोऽध्यायः आरभ्यते। शतर्चिनामाद्ये मण्डले चतुर्विंशत्यनुवाकाः। तेषु कदित्था इति अष्टादशानुवाके षट् सूक्तानि। तत्र प्र वः पान्तम् इति द्वितीयं सूक्तम्। पञ्चोना इति अनुवर्तमानात् पञ्चदशर्चम्। ऋषिश्चान्यस्मादृषेः इति परिभाषया कक्षीवानृषिः। अनादेशपरिभाषया त्रिष्टुप्। विश्वे देवा देवता। प्र वो वैश्वदेवम् इत्यनुक्रमणिका। अस्य विशेषविनियोगो लैङ्गिकः॥
हे रघुमन्यवः लघुक्रोधाः अक्रोधिनः ऋत्विजः वः युष्माकं पान्तं पालनशीलं पातव्यं वा यज्ञं यागसाधनम् अन्धः अन्नम् आज्यसोमादिलक्षणं रुद्राय। रुत् दुःखं तद्धेतुभूतं दुरितं वा। तस्य द्रावयित्रे एतन्नामकाय देवाय मीळ्हुषे फलस्य वर्षित्रे तदर्थं प्र भरध्वं प्रकर्षेण संपादयत। अहं च इषुध्येव इषुध्या शत्रून् यथा निरस्यति तथा वीरैः अमित्राणां विविधमीरकैः वीर्योपेतैः वा तदनुचरैः मरुदादिभिः सह दिवः द्युलोकसकाशात्। उपलक्षणमेतत्। लोकत्रयादपि असुरस्य निरसितव्यानामसुराणां निरसितुः। कर्मणि षष्ठी। निरसितारं तमेव देवं रोदस्योः निरोधनवत्योः द्यावापृथिव्योर्मध्ये वर्तमानान् मरुतः च अस्तोषि स्तौमि॥ पान्तम्। पान्तमित्यत्र पातेः शतृ पिबतेर्वा औणादिको झः। मीळ्हुषे। दाश्वान्साह्वान् ° इति क्वसुप्रत्ययान्तो निपातः। चतुर्थ्येकवचने वसोः संप्रसारणम् इति संप्रसारणम्। शासिवसि इत्यादिना षत्वम्। दिवः। ऊडिदम् इत्यादिना विभक्तेरुदात्तत्वम्। अस्तोषि। स्तौतेश्छान्दसो लुङ्। इषुध्येव। इषवो धीयन्ते अत्र इति इषुधिः। कर्मण्यधिकरणे च इति दधातेः किः। कृत्स्वरेणान्तोदात्तः। उदात्तयणो हल्पूर्वात् इति विभक्तेरुदात्तत्वम्॥
pátnīva pūrváhūtiṁ vāvṛdhádhyaí-, uṣā́sānáktā purudhā́ vídāne
starī́r nā́tkaṁ vyùtaṁ vásānā, sū́ryasya śriyā́ sudṛ́śī híraṇyaiḥ

O Chaste woman! be you like a noble wife who always reveres her husband and attends to his first call helping him to grow (physically, mentally and spiritually). Let the husband and wife be like the morning and night who uphold all and let them be highly learned. Let the wife be full of splendor like the light of the sun, beautiful and good looking, putting on well-woven robes. Be like the well O wife feeding all with sweet water and like the boat taking your husband and other kith and kin across the river of misery.
(Griffith:) Strong to exalt the early invocation are Night and Dawn who show with varied aspect.
The Barren clothes her in wide-woven raiment, and fair Morn shines with Surya’s golden splendour.


pátnī, pátnī-.Nom.Du.F; iva, iva; pūrváhūtim, pūrváhūti-.Acc.Sg.F; vāvṛdhádhyai, √vṛdh.Dat.Sg; uṣā́sānáktā, uṣā́sānáktā-.Nom.Du.F; purudhā́, purudhā́; vídāne, √vid.Nom.Du.F.Prf.Med; starī́ḥ, starī́-.Nom.Sg.F; , ná; átkam, átka-.Acc.Sg.M; vyùtam, √u.Nom/acc.Sg.M/n; vásānā, √vas.Nom.Sg.F.Prs.Med; sū́ryasya, sū́rya-.Gen.Sg.M; śriyā́, śrī́-.Ins.Sg.F; sudṛ́śī, sudṛ́ś-.Nom.Sg.F; híraṇyaiḥ, híraṇya-.Ins.Pl.N.

(सायणभाष्यम्)
पत्नीव पत्नी यथा पूर्वहूतिं पत्युः पूर्वाह्वानं ववृधध्यै वर्धयितुं शीघ्रगतिर्भवति तद्वत् उषासानक्ता अहोरात्रे देवते अपि पुरुधा बहुप्रकारं बहुविधैः स्तोत्रैः विदाने ज्ञायमाने सत्यौ पूर्वहूतिं ववृधध्यै अस्मदीयं पूर्वाह्वानं वर्धयितुं शीघ्रमागच्छतमिति शेषः। यद्वा। ववृधध्यै अस्मद्वर्धनाय पुरुधा बहुप्रकारं विदाने वर्धनोपायान् जानत्यौ भवतमिति शेषः॥ उषासानक्ता। उषासोषसः (पा.सू.६.३.३१) इति पूर्वपदस्य उषासादेशः। देवताद्वन्द्वे च इति उभयपदप्रकृतिस्वरत्वम्॥ अथ केवला उषा उच्यते। स्तरीः शत्रूणां हिंसकः तेजसाच्छन्नः वा आदित्यः स इव हिरण्यैः हिरण्यवर्णैः रश्मिभिः व्युतं विततं विशेषेण संबद्धम् अत्कम् अक्तं संततं वा रूपं वसाना अच्छादयन्ती धारयन्ती सूर्यस्य श्रिया शोभया सुदृशी शोभनं दृश्यमाना। सूर्यस्य पुरोगामिनी रश्मिभिः खल्वेषा जगद्भासयति। तादृशी उषा अस्मत्पूर्वहूतिं पालयत्वित्यर्थः। यद्वा। हिरण्यैः हितरमणीयैः प्रकाशैः धनविशेषेर्वा सहागच्छतु। व्युतम्। व्येञो निष्ठायां वचिस्वपि इत्यादिना संप्रसारणम्। स्तरीः। अवितॄस्तॄ इति ईकारप्रत्ययः॥
mamáttu naḥ párijmā vasarhā́, mamáttu vā́to apā́ṁ vṛ́ṣaṇvān
śiśītám indrāparvatā yuváṁ nas, tán no víśve varivasyantu devā́ḥ

May fire that consumes all and is the sustainer of many things delight us. May the wind, the shredder of rain gladden us. O teacher and preacher, you who are like the sun and the cloud sharpen our intellects. May ail enlightened persons show us favor.
(Griffith:) Cheer us the Roamer round, who strikes at morning, the Wind delight us, pourer forth of waters!
Sharpen our wits, O Parvata and Indra. May all the Deities grant to us this favour.


mamáttu, √mad.3.Sg.Prf.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; párijmā, párijman-.Nom.Sg.M; vasarhā́, vasarhán-.Nom.Sg.M; mamáttu, √mad.3.Sg.Prf.Imp.Act; vā́taḥ, vā́ta-.Nom.Sg.M; apā́m, áp-.Gen.Pl.F; vṛ́ṣaṇvān, vṛ́ṣaṇvant-.Nom.Sg.M; śiśītám, √śā- ~ śī.2.Du.Prs.Imp.Act; indrāparvatā, indrāparvata-.Voc.Du.M; yuvám, tvám.Nom.Du; naḥ, ahám.Acc/dat/gen.Pl; tát, sá- ~ tá-.Nom/acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; víśve, víśva-; varivasyantu, √varivasy.3.Pl.Prs.Imp.Act; devā́ḥ, devá-.Nom.Pl.M.

(सायणभाष्यम्)
नः अस्मान् वसर्हा वसनार्हो गार्हपत्यादिरूपेण। यद्वा। वासकानामाच्छादकानां वृक्षादीनां हन्ता अग्निः। अथवा। वसर्हा वासार्हो वासरस्य गमयिता। परिज्मा परितो गन्ता आदित्यः ममत्तु मादयतु। तथा अपां वृष्ट्युदकानां वृषण्वान् वर्षणवान् वृष्ट्युत्पादकः वातः वायुरस्मान् ममत्तु। किंच हे इन्द्रापर्वता। इन्द्रः प्रसिद्धः। पर्वतः पर्ववान् वृष्टयादिपूरणवान् पर्जन्यः। तौ युवं युवां नः अस्मान् अस्मद्बुद्धिं वा शिशीतं तीक्ष्णीकुरुतं शोधयतमित्यर्थः। तत् तस्मात् यस्मादहं सर्वान् देवान् स्तौमि तस्मात् विश्वे सर्वेऽपि देवाः नः अस्माकं वरिवस्यन्तु प्रभूतमन्नं प्रदातुमिच्छन्तु। समृद्धान्नप्रदानेन प्रीणयन्त्वित्यर्थः॥ ममत्तु। मदी हर्षे। अन्तर्भावितण्यर्थात् लोटि छान्दसो विकरणस्य श्लुः। द्विर्वचनम्। शिशीतम्। ई हल्यघोः इति ईत्वम्। बहुलं छन्दसि इति अभ्यासस्य इत्वम्। इन्द्रापर्वता इत्यत्र देवताद्वन्द्वे च इति पूर्वपदस्य आनङादेशः॥
utá tyā́ me yaśásā śvetanā́yai, vyántā pā́ntauśijó huvádhyai
prá vo nápātam apā́ṁ kṛṇudhvam, prá mātárā rāspinásyāyóḥ

O Men, as I the son of a person desiring wisdom for my good reputation invoke the teachers and preachers who are mighty protectors and who make me respectable, you should also do so. They are engaged in multiplying the usefulness and strength of my life. You should not allow the water to fall down uselessly but should utilize it for various purposes. May I also try to augment the span of your life by giving instructions about health.
(Griffith:) And Ausija shall call for me that famous Pair who enjoy and drink, who come to brighten.
Set you the Offspring of the Floods before you; both Mothers of the Living One who beams.


utá, utá; tyā́, syá- ~ tyá-.Nom.Du.M; me, ahám.Dat/gen.Sg; yaśásā, yaśás-.Acc.Du.M; śvetanā́yai, śvetanā́-.Dat.Sg.F; vyántā, √vī.Acc.Du.M.Prs.Act; pā́ntā, √pā.Acc.Du.M.Aor.Act; auśijáḥ, auśijá-.Nom.Sg.M; huvádhyai, √hū.Dat.Sg.Aor; prá, prá; vaḥ, tvám.Acc/dat/gen.Pl.M/f; nápātam, nápat-.Acc.Sg.M; apā́m, áp-.Gen.Pl.F; kṛṇudhvam, √kṛ.2.Pl.Prs.Imp.Med; prá, prá; mātárā, mātár-.Acc.Du.F; rāspinásya, rāspiná-.Gen.Sg.M; āyóḥ, āyú-.Gen.Sg.M.

(सायणभाष्यम्)
औशिजः उशिजः पुत्रः कक्षीवानहं मे। तादर्थ्ये चतुर्थी। मदर्थं यशसा। यश इत्यन्नं बलं कीर्तिर्वा उच्यते। तद्वन्तौ व्यन्ता भक्षयन्तौ चरुपुरोडाशादिकं पान्ता पिबन्तौ अज्यसोमादिकं त्या। तच्छब्दसमानार्थः त्यच्छब्दः। यौ स्तुत्यत्वेन प्रसिद्धौ तावश्विनौ। अत्र यद्यपि विशेषो न श्रुतः तथापि सूक्तस्य वैश्वदेवत्वात् उषःसंबन्धात् द्विवचनलिङ्गाच्चाश्विनाविति गम्यते तादृशावश्विनौ। श्वेतनायै इति षष्ठ्यर्थे चतुर्थी। विश्वं जगत् श्वेतयन्त्याः उषसः तत्संबन्धिनि काले। उषःकालीनाह्वानाय यतेयम्। इति शेषः। हे ऋत्विजः वः यूयम्। प्रथमार्थे द्वितीया। अपाम् उदकानां नपातं नपातयितारं तासां नप्तारं वा अग्निम्। अद्भ्यः ओषधिवनस्पतयः ताभ्यः अग्निः इत्यपां नप्तृत्वमग्नेः। तं देवं प्र कृणुध्वम्। करोतिरत्र क्रियासामान्यवाची क्रियाविशेषे स्तोत्रे पर्यवस्यति। प्रकर्षेण स्तुध्वमित्यर्थः। किंच रास्पिनस्य। रपतेः रसतेर्वा शब्दनार्थस्य घञन्तस्य कृतसकारपकारोपजनस्य रास्प इति भवति। तदस्यास्तीति रास्पि स्तोत्रम्। तद्वान् रास्पिनः स्तोता। तस्य आयोः तादृशस्य मनुष्यस्य मम मह्यं मातरा मातृवद्धितकारिण्यौ अहोरात्रदेवते अपि प्र कृणुध्वम्। अथवा रास्पिनस्य। एको मत्वर्थप्रत्ययश्छान्दसः। प्रवर्षणध्वनियुक्तस्य वृष्ट्युदकस्य गमनशीलस्य निर्मात्र्यौ अहोरात्रे प्र कृणुध्वम्॥ व्यन्ता पान्ता। उभयत्र सुपां सुलक् इति आकारः॥
ā́ vo ruvaṇyúm auśijó huvádhyai, ghóṣeva śáṁsam árjunasya náṁśe
prá vaḥ pūṣṇé dāvána ā́m̐, áchā voceya vasútātim agnéḥ

O learned men, I the son of a man desiring knowledge and wisdom, praise you earnestly to put into practice your sermons, to alleviate all miseries and to beautify myself with noble virtues, like the speech of absolutely truthful enlightened persons. Let me do so for nourishment and charity, after earning wealth by the use of fire in the form of electricity etc.
(Griffith:) For you shall Ausija call him who thunders, as, to win Arjuna’s assent, cried Ghosa.
I will invoke, that Pusan may be bounteous to you, the rich munificence of Agni.


ā́, ā́; vaḥ, tvám.Acc/dat/gen.Pl; ruvaṇyúm, ruvaṇyú-.Acc.Sg.M/f; auśijáḥ, auśijá-.Nom.Sg.M; huvádhyai, √hū.Dat.Sg.Aor; ghóṣā, ghóṣā-.Nom.Sg.F; iva, iva; śáṁsam, śáṁsa-.Acc.Sg.M; árjunasya, árjuna-.Gen.Sg.M; náṁśe, náṁśa-.Loc.Sg.M; prá, prá; vaḥ, tvám.Acc/dat/gen.Pl; pūṣṇé, pūṣán-.Dat.Sg.M; dāváne, √dā.Dat.Sg; ā́, ā́; ácha, ácha; voceya, √vac.1.Sg.Aor.Opt.Med; vasútātim, vasútāti-.Acc.Sg.F; agnéḥ, agní-.Gen.Sg.M.

(सायणभाष्यम्)
हे देवाः औशिजः कक्षीवानहं वः युष्माकं संबन्धिनं रुवण्युं रवणीयं शब्दनीयं शंसं स्तोत्रम् आ हुवध्यै युष्मदाह्रानाय अच्छ आ वोचेय आभिमुख्येन ब्रवीमि। यद्वा। अत्रापि अश्विनावेव उच्येते। तस्मिन् पक्षे बहुवचनं पूजार्थम्। हे अश्विनौ वः युष्मान् घोषव एतन्नामिका ब्रह्मवादिनीव। सा यथा अर्जुनस्य श्वेतवर्णस्य स्वशरीरगतत्वग्रोगस्य नंशे नाशनाय यथाश्विनोः शंसमकार्षीत् तद्वदहमपीत्यर्थः। हे देवाः युष्मत्संबन्धिने दावने आ आभिमुख्येन फलस्य दात्रे पूष्णे पोषकाय एतन्नामकाय देवायापि॥ आकारस्य आङोऽनुनासिकश्छन्दसि इति प्रकृतिभावः॥ अच्छ आभिमुख्यगमनेन वोचेय स्तौमि॥ वच परिभाषणे। लिङयाशिष्यङ्। वच उम् इति उम्। किंच अग्नेः वसुतातिं तत्संबन्धि धनमपि वोचेय स्तौमि तमेवाग्निम्॥
śrutám me mitrāvaruṇā hávemā́-, -utá śrutaṁ sádane viśvátaḥ sīm
śrótu naḥ śróturātiḥ suśrótuḥ, sukṣétrā síndhur adbhíḥ

O good friends, listen to those my invocations (calls). Listen to them when they are made in an assembly or any other boundary in all directions. May the renowned generous bestower of wealth listen to our requests who hear well and attentively and may he favor us with noble sermons as a river fertilities broad fields with water.
(Griffith:) Hear, Mitra-Varuna, these mine invocations, hear them from all men in the hall of worship.
Giver of famous gifts, kind hearer, Sindhu who gives fair fields, listen with all his waters!


śrutám, √śru.2.Du.Aor.Imp.Act; me, ahám.Dat/gen.Sg; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; hávā, háva-.Acc.Pl.N; imā́, ayám.Acc.Pl.N; utá, utá; śrutam, √śru.2.Du.Aor.Ind.Act; sádane, sádana-.Loc.Sg.N; viśvátas, viśvátas; sīm, sīm; śrótu, √śru.3.Sg.Aor.Ind.Act; naḥ, ahám.Acc/dat/gen.Pl; śróturātiḥ, śróturāti-.Nom.Sg.M/f; suśrótuḥ, suśrótu-.Nom.Sg.M/f; sukṣétrā, sukṣétra-.Nom.Sg.F; síndhuḥ, síndhu-.Nom.Sg.F; adbhíḥ, áp-.Ins.Pl.F.

(सायणभाष्यम्)
हे मित्रावरुणा एतन्नामानौ अहोरात्राभिमानिदेवौ युवाम् इमा इमानि हवा अस्मदाह्वानानि श्रुतं शृणुतम्। न केवलमस्मदाह्वानम् उत अपि च सदने यागगृहे विश्वतः उद्गात्रादिभिः सर्वतः क्रियमाणं सीम् एतत्स्तोत्रमपि श्रुतं शृणुतम्। किंच श्रोतुरातिः सर्वत्र श्रूयमाणधनः तादृशदानो वा सुश्रोतुः अस्मदाह्वानस्य सम्यक् श्रोता सिन्धुः जलाभिमानी देवः सुक्षेत्रा सुक्षेत्राणि अद्भिः वृष्टिजलैः क्लेदयन्निति शेषः। यद्वा। अस्मत्क्षेत्राणि अद्भिः सुक्षेत्राणि सस्यादिसमृद्धानि कुर्वन् नः हवं शृणोतु। सुक्षेत्रत्वलाभाय शृणोत्वित्यर्थः॥ हवा इमा। उभयत्र विभक्त्या आकारः। श्रुतमित्यत्र बहुलं छन्दसि इति विकरणस्य लुक्॥
stuṣé sā́ vāṁ varuṇa mitra rātír, gávāṁ śatā́ pṛkṣáyāmeṣu pajré
śrutárathe priyárathe dádhānāḥ, sadyáḥ puṣṭíṁ nirundhānā́so agman

As learned persons mounting on their quick-going famous and favorite car come having nourishing food in abundance and alleviating suffering of others, in the same way, O you exalted or excellent scholars and friends, come to those Brahma-charis who are enquirers and observers of the rules of self-restraint to give them hundreds of inspiring words. As your wives who are givers of joy to you admire you immensely, so I also do.
(Griffith:) Praised, Mitra, Varuna! is your gift, a hundred cows to the Prksayamas and the Pajra.
Presented by car-famous Priyaratha, supplying nourishment, they came directly.


stuṣé, √stu.3.Sg.Prs.Ind.Med; sā́, sá- ~ tá-.Nom.Sg.F; vām, tvám.Acc/dat/gen.Du; varuṇa, váruṇa-.Voc.Sg.M; mitra, mitrá-.Voc.Sg.M; rātíḥ, rātí-.Nom.Sg.F; gávām, gáv- ~ gó-.Gen.Pl.M; śatā́, śatá-.Acc.Pl.N; pṛkṣáyāmeṣu, pṛkṣáyāma-.Loc.Pl.M; pajré, pajrá-.Loc.Sg.M; śrutárathe, śrutáratha-.Loc.Sg.M; priyárathe, priyáratha-.Loc.Sg.M; dádhānāḥ, √dhā.Nom.Pl.M.Prs.Med; sadyás, sadyás; puṣṭím, puṣṭí-.Acc.Sg.F; nirundhānā́saḥ, √rudh.Nom.Pl.M.Prs.Med; agman, √gam.3.Pl.Aor.Ind.Act.

(सायणभाष्यम्)
हे मित्र हे वरुण देव वां युवाम् अहं स्तुषे स्तुवे। व्यत्ययेन मध्यमः। युवयोः संबन्धिनी सा प्रसिद्धा रातिः दानं शता शतानां शतसंख्यानाम् अपरिमितानां गवां संबन्धिनी असंख्यातगोविषया रातिः पज्रे कक्षीवति मयि पृक्षयामेषु। पृक्ष इत्यकारान्तोऽप्यस्ति। पृक्षाणामन्नानां नियमनं येषु स्तोत्रेषु यज्ञेषु वा तेषु निमित्तभूतेषु भवत्विति शेषः। किंच मित्रादयो देवाः श्रुतरथे सर्वत्र प्रसिद्धरथोपेते प्रियरथे प्रीयमाणरथयुक्ते सर्वदा रथप्रिये पज्रे च मयि एव दधानाः प्रीतिं धारयन्तः सद्यः आगमनानन्तरमेव पुष्टिं गवादिपोषं निरुन्धानासः अवरुन्धानाः अस्मास्वव स्थापयन्तः। यद्वा। मयि पुष्टिं दधानाः कुर्वाणा: निरुन्धानासः कृतामेव पुष्टिं मयि स्थिरां कुर्वन्तः अग्मन् आगच्छन्तु॥ रातिः। रा दाने। भावे क्तिन्। मन्त्रे वृष इत्यादिना क्तिन उदात्तत्वम्। शता। सुपा सुलुक् इति षष्ठ्याः पूर्वसवर्णदीर्घत्वम्। दधानाः। जुहोत्यादित्वात् शपः श्लुः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। अग्मन्। गमेश्छान्दसे लुङि मन्त्रे घस इत्यादिना च्लेर्लुक्। गमहन इति उपधालोपः॥
asyá stuṣe máhimaghasya rā́dhaḥ, sácā sanema náhuṣaḥ suvī́rāḥ
jáno yáḥ pajrébhyo vājínīvān, áśvāvato rathíno máhyaṁ sūríḥ

O learned person! You praise the wealth of this man who has many horses and many chariots or cars and is prosperous. May we get his wealth distributed among the needy being ourselves heroic and having good progeny. May the man who being tied to good and bad deeds becomes doer of noble actions sanctioned by the Vedas mounting on quick moving cars, instruct me in this science.
(Griffith:) Praised is the gift of him the very wealthy: may we enjoy it, men with hero children:
His who has many gifts to give the Pajras, a chief who makes me rich in cars and horses.


asyá, ayám.Gen.Sg.M/n; stuṣe, √stu.1.Sg.Prs.Ind.Med; máhimaghasya, máhimagha-.Gen.Sg.M/n; rā́dhaḥ, rā́dhas-.Nom/acc.Sg.N; sácā, sácā; sanema, √san.1.Pl.Aor.Opt.Act; náhuṣaḥ, náhus-.Gen.Sg.M; suvī́rāḥ, suvī́ra-.Nom.Pl.M; jánaḥ, jána-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; pajrébhyaḥ, pajrá-.Dat/abl.Pl.M; vājínīvān, vājínīvant-.Nom.Sg.M; áśvāvataḥ, áśvāvant-.Gen.Sg.M; rathínaḥ, rathín-.Acc.Pl.M; máhyam, ahám.Dat.Sg; sūríḥ, sūrí-.Nom.Sg.M.

(सायणभाष्यम्)
महिमघस्य। महि महत् पूज्यं मघो धनमन्नं वा यस्य देवसंघस्य स तथोक्तः। तादृशस्य अस्य राधः धनं स्तुषे स्तुवे। व्यत्ययेन मध्यमः। धनलाभाय प्रभूतधनं देवसंघं स्तौमीत्यर्थः। किंच नहुषः। मनुष्यनामैतत्। परस्परस्नेहबन्धोपेता मनुष्या वयं कक्षीवन्तः सुवीराः शोभनपुत्राद्युपेताः सन्तः सचा सह परस्परैकमत्येन सनेम त्वद्दत्तं धनं संभजेम लभेमहि। देवसंघो विशेष्यते। यः जनः देवजनो यश्च देवसंघः पज्रेभ्यः अङ्गिरोगोत्रोत्पन्नेभ्यः कक्षीवद्भ्यः। पज्रा वा अङ्गिरसः इति श्रुतेः। तेभ्यः वाजिनीवान्। वाजोऽन्नम्। तद्वती क्रिया वाजिनी। तया तद्वान् भवति। यद्वा। एको मत्वर्थीय प्रत्ययश्छान्दमः। अस्मभ्यं प्रदेयेन दत्तेन वा अन्नेन तद्वान् भवतीत्यर्थः। यश्च देवसंघः अश्वावतः बहुभिः तद्दत्तैरश्वैः तद्वतः रथिनः रथवतः मह्यं मे सूरिः प्रेरको भवति। अश्वानां रथानां प्रेरयितारं देवसंघं स्तुषे इत्यर्थः॥ सुवीराः। वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम्। अश्वावतः। अश्वशब्दस्य मन्त्रे सोमाश्व इत्यादिना मतुपि दीर्घत्वम्॥
jáno yó mitrāvaruṇāv abhidhrúg, apó ná vāṁ sunóty akṣṇayādhrúk
svayáṁ sá yákṣmaṁ hṛ́daye ní dhatte-, ā́pa yád īṁ hótrābhir ṛtā́vā

O Preacher of truth and priest, he who does you, who are like Prana and Udana, wrong, who harms you in any way crookedly, contracts for himself serious diseases like T.B. in his heart, but he who being true in his dealings attains you by noble, acceptable or admirable acts enjoys happiness.
(Griffith:) The folk, O Mitra-Varuna, who hate you, who sinfully hating pour you no libations,
Lay in their hearts, themselves, a wasting sickness, whereas the righteous gains all by worship.


jánaḥ, jána-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; mitrāvaruṇau, mitrā́váruṇa-.Voc.Du.M; abhidhrúk, abhidrúh-.Nom.Sg.M; apáḥ, áp-.Acc.Pl.F; , ná; vām, tvám.Acc/dat/gen.Du; sunóti, √su.3.Sg.Prs.Ind.Act; akṣṇayādhrúk, akṣṇayādrúh-.Nom.Sg.M; svayám, svayám; , sá- ~ tá-.Nom.Sg.M; yákṣmam, yákṣma-.Acc.Sg.M; hṛ́daye, hṛ́daya-.Loc.Sg.N; , ní; dhatte, √dhā.3.Sg.Prs.Ind.Med; ā́pa, √āp.3.Sg.Prf.Ind.Act; yát, yá-.Nom/acc.Sg.N; īm, īm; hótrābhiḥ, hótrā-.Ins.Pl.F; ṛtā́vā, ṛ́tāvan-.Nom.Sg.M.

(सायणभाष्यम्)
हे मित्रावरुणौ युष्माकं यः जनः अभिध्रुक् अभितो द्रोग्धा भवति अयष्टा भवतीत्यर्थः यश्च अक्ष्णयाध्रुक् वक्रेण मार्गेण द्रुह्यति अन्यथाप्रकारेण द्रुह्यति। द्रोहप्रकार उच्यते। वां युवाम् अपः सोमरसान् न सुनोति अभिषवं न करोति। युवाम् अतिक्रम्य अन्यदेवतार्थं सुनोतीत्यभिप्रायः अयमेव अक्ष्णयाद्रोहः। सः मूढो द्विविधो जनः स्वयं यक्ष्मं व्याधिं हृदये स्वचित्ते नि धत्ते स्थापयति। अनुष्ठातॄणां भोगान् पश्यन् व्यथितो भवतीत्यर्थः। यत्। लिङ्गव्यत्ययः। य उक्तविलक्षणः पुमान् ऋतावा यज्ञवान् परिगृहीतयज्ञः होत्राभिः। वाङ्नामैतत्। स्तुतिवाग्भिः ईम् एनं सोमरसम् आप व्याप्नोति। स्तुवन् सोममभिषुणोति इति यावत्। स नरः पृत्सु यातीति वक्ष्यमाणेन सह संबन्धः॥ अभिध्रुक्। द्रुहे: सत्सूद्विप इति क्विप्। संहितायां भष्भावश्छान्दसः। ऋतावा इत्यत्र छन्दसीवनिपौ इति मत्वर्थीयो वनिप्। अन्येषामपि दृश्यते इति संहितायां दीर्घत्वम्॥
sá vrā́dhato náhuṣo dáṁsujūtaḥ, śárdhastaro narā́ṁ gūrtáśravāḥ
vísṛṣṭarātir yāti bāḷhasṛ́tvā, víśvāsu pṛtsú sádam íc chū́raḥ

The man who is urged by heroes who are destroyers of enemies renowned among men, industrious, endowed with surpassing strength, munificent in gifts, ever undaunted in all combats even against mighty men goes to fight with his foes, gets victory.
(Griffith:) That man, most puissant, wondrously urged onward, famed among heroes, liberal in giving,
Moves a warrior, evermore undaunted in all encounters even with the mighty.


, sá- ~ tá-.Nom.Sg.M; vrā́dhataḥ, √vrādh.Acc/gen.Sg/pl.M/n.Prs.Act; náhuṣaḥ, náhus-.Acc.Pl.M; dáṁsujūtaḥ, dáṁsujūta-.Nom.Sg.M; śárdhastaraḥ, śárdhastara-.Nom.Sg.M; narā́m, nár-.Gen.Pl.M; gūrtáśravāḥ, gūrtáśravas-.Nom.Sg.M; vísṛṣṭarātiḥ, vísṛṣṭarāti-.Nom.Sg.M; yāti, √yā.3.Sg.Prs.Ind.Act; bāḷhasṛ́tvā, bāḷhasṛ́tvan-.Nom.Sg.M; víśvāsu, víśva-.Loc.Pl.F; pṛtsú, pṛ́t-.Loc.Pl.F; sádam, sádam; ít, ít; śū́raḥ, śū́ra-.Nom.Sg.M.

(सायणभाष्यम्)
हे मित्रावरुणौ युवां गतमन्त्रावसानोक्तलक्षण: युष्मत्पूजको जनः दंसुजूतः दान्तैरश्वैः सुष्ठु प्रेरितः अत एव नरां नराणां शर्धस्तरः अतिशयेनाभिभविता। अथवा अतिशयेन बलवान्। नराणां स्वसमानानां मध्ये गूर्तश्रवाः उद्गूर्णदीप्तिः प्रख्यातान्नो वा विसृष्टरातिः अर्थिभ्यः प्रदत्तधनः एवं महानुभावः शूरः सन् विश्वासु पृत्सु सर्वेषु जन्येषु संग्रामेषु व्राधतः। महन्नामैतत्। हिंसकान् महतोऽपि नहुषः। मनुष्यनामैतत्। मनुष्यान् शत्रून् प्रति बाळ्हसृत्वा भृशं सर्ता अशङ्कितगमनः सन् सदमित् सदैव याति गच्छति॥ दंसुजूतः। दामेर्विच्। तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम्। गूर्तश्रवाः। गुरी उद्यमने। नसत्तनिषत्त इत्यादौ निपातनात् निष्ठानत्वाभावः। विसृष्टरातिः। विपूर्वात् सृजतेः कर्मणि निष्ठा। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते। पृत्सु। पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् इति पृतनाशब्दस्य पृदादेशः। सावेकाचः० इति विभक्तेरुदात्तत्वम्। बाळ्हसृत्वा। सर्तेः अन्येभ्योऽपि दृश्यन्ते इति क्वनिप्॥
ádha gmántā náhuṣo hávaṁ sūréḥ, śrótā rājāno amṛ́tasya mandrāḥ
nabhojúvo yán niravásya rā́dhaḥ, práśastaye mahinā́ ráthavate

O Kings shining on account of your virtues, causing delight to all, listen to the words of advice of a scholar who regards himself immortal (spiritually), you who travel in the sky (by air-craft) protect the wealth of a poor man who has no guardian, grant wealth to that admirable who has person many chariots or who is the master of his chariot in the from of body.
(Griffith:) Come to the man’s, the sacrificer’s calling: hear, Kings of Immortality, joy-givers!
While you who speed through clouds decree your bounty largely, for fame, to him the chariot rider.


ádha, ádha; gmántā, √gam.Nom.Du.M.Aor.Act; náhuṣaḥ, náhus-.Gen.Sg.M; hávam, háva-.Acc.Sg.M; sūréḥ, sūrí-.Abl/gen.Sg.M; śróta, √śru.2.Pl.Aor.Imp.Act; rājānaḥ, rā́jan-.Nom.Pl.M; amṛ́tasya, amṛ́ta-.Gen.Sg.M/n; mandrāḥ, mandrá-.Voc.Pl.M; nabhojúvaḥ, nabhojū́-.Gen.Sg.M; yát, yá-.Nom/acc.Sg.N; niravásya, niravá-.Gen.Sg.M; rā́dhaḥ, rā́dhas-.Nom/acc.Sg.N; práśastaye, práśasti-.Dat.Sg.F; mahinā́, mahimán-.Ins.Sg.M; ráthavate, ráthavant-.Dat.Sg.F.

(सायणभाष्यम्)
हे राजानः राजमानाः सर्वस्य ईश्वर वा हे मन्द्राः मादयितारः यूयम् अमृतस्य अमरणस्य सूरेः स्तोत्रादिप्रेरकस्य नहुषः मनुष्यस्य मम हवम् आह्वानं श्रोत शृणुत। बहुलं छन्दसि इति शपो लुक्। अमृतस्य इत्यत्र बहुव्रीहौ नञो जरमरमित्रमृताः इत्युत्तरपदाद्युदात्तत्वम्। अध अथ श्रवणानन्तरं ग्मन्त आगच्छत। गमेश्छान्दसो लङ्। मध्यमबहुवचनस्य व्यत्ययेन झः। बहुलं छन्दसि इति शपो लुक्। गमहन इत्युपधालोपः। किमर्थमागमनम्। उच्यते। नभोजुवः नभसि व्याप्ता यूयं यत् यस्मात् निरवस्य निर्गतरक्षकस्य युष्मद्व्यतिरेकेण रक्षकान्तररहितस्य। अथवा। निर्गतो मुखादुच्चरितो रवः शब्दः स्तोत्ररूपो यस्य तादृशस्य रथवते रथवतो यजमानस्य। षष्ठ्यर्थे चतुर्थी। महिना महिम्ना माहात्म्येन। मकारलोपश्छान्दसः। तेन युक्तं राधः समृद्धिसाधनं हविर्लक्षणं संराधकं स्तोत्रं वा प्रशस्तये प्रशंसितुं कामयध्वे। तस्मादाह्वानं शृणुत आगच्छत चेति॥
etáṁ śárdhaṁ dhāma yásya sūrér, íty avocan dáśatayasya náṁśe
dyumnā́ni yéṣu vasútātī rārán, víśve sanvantu prabhṛthéṣu vā́jam

I who am possessed of wealth, destroy all my miseries by acquiring powerful position which is told by great scholars who are well-versed in tenfold knowledge. Those scholars give that knowledge of ten kinds to all. In the Yajnas where all virtues are particularly preserved, there is all good reputation and real wealth. Let the scholars diffuse knowledge and distribute food and wealth among the needy.
(Griffith:) Vigour will we bestow on that adorer whose tenfold draught we come to taste, so spake they.
May all in whom rest splendour and great riches obtain refreshment in these rituals.


etám, eṣá.Acc.Sg.M; śárdham, śárdha-.Acc.Sg.M; dhāma, √dhā.1.Pl.Aor.Sbjv.Act; yásya, yá-.Gen.Sg.M/n; sūréḥ, sūrí-.Gen.Sg.M; íti, íti; avocan, √vac.3.Pl.Aor.Ind.Act; dáśatayasya, dáśataya-.Gen.Sg.M/n; náṁśe, náṁśa-.Loc.Sg.M; dyumnā́ni, dyumná-.Nom/acc.Pl.N; yéṣu, yá-.Loc.Pl.M/n; vasútātiḥ, vasútāti-.Nom.Sg.F; rārán, √ran.3.Pl.Prf.Inj.Act; víśve, víśva-; sanvantu, √san.3.Pl.Prs.Imp.Act; prabhṛthéṣu, prabhṛthá-.Loc.Pl.M; vā́jam, vā́ja-.Acc.Sg.M.

(सायणभाष्यम्)
यस्य सूरेः हविरादिप्रेरकस्य यजमानस्य संबन्धिनः दशतयस्य दशेन्द्रियसंवर्धकत्वेन दशावयवस्यान्नस्य नंशे प्राप्तये वयम् आहूताः स्म तस्मै यजमानाय एतम् इदानीं दातव्यत्वेन वर्तमानं शर्धः परेषामभिभावकमन्नं तत्प्राप्तिहेतुं बलं वा धाम विदधाम करवाम इत्यवोचन् देवाः॥ धाम। दधातेर्लुङि गातिस्था इति सिचो लुक्। वचेः अकारस्य उम्। अस्यतिवक्ति इत्यादिना च्लेः अङ्॥ येषु देवेषु द्युम्नानि द्योतमानान्यन्नानि वसुतातिः वसूनां धनानां तातिः विस्तारश्च वसून्येव वा रारन् रमन्ते भृशम्॥ तातिः। तनोतेः क्तिनि व्यत्ययेन आत्वम्। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्। यद्वा। स्वार्थिकस्तातिल्। रारन्निति रमतेर्यङलुगन्तस्य लङि रूपम्। ते विश्वे सर्वे देवाः प्रभृथेषु प्रकृष्टभरणेषु यागेषु वाजम् अन्नं सन्वन्तु ददतु प्रयच्छन्तु॥ षणु दाने॥ यद्वा। यस्य सूरेः स्वभूतस्य च दशतयस्य दश चमसेष्ववस्थितस्य सोमस्य प्राप्तये वयमाहूताः स्म तस्मै एतं शर्धं धाम इत्यवोचन्। यस्मादेवं तस्मात् प्रभृथेषु यागेषु वाजं तादृशं सोमलक्षणमन्नं विश्वे देवाः सन्वन्तु संभजन्ताम्॥ वन षण संभक्तौ इत्यस्य व्यत्ययेन उप्रत्ययः॥ कीदृशेषु यज्ञेषु। येषु वसुतातिः वसूनां हविर्लक्षणानां धनानां वा विस्तारयितारः ऋत्विजः। वचनव्यत्ययः। द्युम्नानि द्योतमानानि हवींषि रारन् ददति॥ रा दाने। लेटि छान्दसः शपः श्लुः। छन्दस्युभयथा इति आर्धधातुकत्वात् आतो लोप इटि च इति आकारलोपः। अत एव अभ्यस्तानामादिः इत्याद्युदात्तत्वाभावश्च॥
mándāmahe dáśatayasya dhāsér, dvír yát páñca bíbhrato yánty ánnā
kím iṣṭā́śva iṣṭáraśmir eté-, īśānā́sas táruṣa ṛñjate nṝ́n

We admire those five kinds of men teachers, preachers, students, hearers of sermons and other ordinary persons who twice receive knowledge from scholars possessing the tenfold knowledge and food from scholars of wisdom and happiness. We also admire those lords of wealth who support learned men dispelling all darkness and helping them to accomplish their works. Will not a man become master of his horses in the form of ten senses and controller of his reins in the form of mind?
(Griffith:) We will rejoice to drink the tenfold present when the twicefive come bearing sacred viands.
What can he do whose steeds and reins are choicest? These, the all-potent, urge brave men to conquest.


mándāmahe, √mand.1.Pl.Prs.Ind.Med; dáśatayasya, dáśataya-.Gen.Sg.M; dhāséḥ, dhāsí-.Gen.Sg.M; dvís, dvís; yát, yá-.Nom/acc.Sg.N; páñca, páñca-.Nom/acc.Pl.M/f/n; bíbhrataḥ, √bhṛ.Nom/voc/acc/abl/gen.Sg/pl.M/f/n.Prs.Act; yánti, √i.3.Pl.Prs.Ind.Act; ánnā, ánna-.Acc.Pl.N; kím, ká-.Nom/acc.Sg.N; iṣṭā́śvaḥ, iṣṭā́śva-.Nom.Sg.M; iṣṭáraśmiḥ, iṣṭáraśmi-.Nom.Sg.M/f; eté, eṣá.Nom.Pl.M; īśānā́saḥ, √īś.Nom.Pl.M.Prf.Med; táruṣaḥ, tárus-.Gen.Sg.N; ṛñjate, √ṛj.3.Pl.Prs.Ind.Med; nṝ́n, nár-.Acc.Pl.M.

(सायणभाष्यम्)
मन्दामहे स्तुमो वयं देवान्॥ मदि स्तुतौ। इदित्त्वात् नुम्॥ किमर्थम्। दशतयस्य धासेः दशेन्द्रियतृप्तिसाधनत्वेन दशावयवस्य अन्नस्य यत् यस्मात् द्विः पञ्च दशविधानि अन्नानि। दश चमसगृहीतत्वादन्नस्य दशविधत्वम्। एवंविधम् अन्नं बिभ्रतः धारयन्तो दश चमसाध्वर्यवः यन्ति होमाय गच्छन्ति अहवनीयं प्रति। यद्वा। आश्वमेधिकानि दशान्नानि जुहोति इत्याम्नातानि आज्यमध्वादीनि दशविधान्यन्नानि विश्वेभ्यो देवेभ्यो होतुं धारयन्तो यन्ति यदा तदा मन्दामहे इति। न च इष्टाश्वप्रभृतीन यष्टॄन् विहाय कस्मात् अस्मान्प्रति आगमिष्यन्तीति वाच्यम्। तरुषः शत्रूणां तारकान्। तरतेरौणादिक उसिन्। नॄन् नेतॄन् कर्मणाम् एवं महानुभावान् वरुणादीन् इष्टाश्वः एतन्नामको राजा किम् ऋञ्जते किं प्रसाधयति। तथा इष्टरश्मिः च किमृञ्जते। एते इदानीं वर्तमानाः ईशानासः पृथिव्या ईश्वरा राजानश्च किं प्रसाधयन्ति। यद्वा। येषां स्तोतॄणामस्माकमेते स्तुता देवा ईशानासः स्वामिनः किल तादृशान् तरुषः शत्रूणां तारकान् नॄन् कर्मनिर्वाहकान् अस्मान इष्टाश्वादयः किं साधयन्ति किमुपद्रवन्ति न प्रभवन्तीत्यर्थः॥
híraṇyakarṇam maṇigrīvam árṇas, tán no víśve varivasyantu devā́ḥ
aryó gíraḥ sadyá ā́ jagmúṣīr ā́-, -usrā́ś cākantūbháyeṣv asmé

Let us honor those venerable enlightened persons who serve and protect those business men who know or desire to know the languages of various lands, who desire to serve all their kith and kin and strangers with good pure cold drinks and serve the cows who are decorated with golden ear-rings and jewels, necklaces.
(Griffith:) The sea and all the Deities shall give us him with the golden ear and neck bejewelled.
Dawns, hasting to the praises of the pious, be pleased with us, both offerers and singers.


híraṇyakarṇam, híraṇyakarṇa-.Acc.Sg.N; maṇigrīvam, maṇigrīva-.Acc.Sg.N; árṇaḥ, árṇas-.Acc.Sg.N; tát, sá- ~ tá-.Acc.Sg.N; naḥ, ahám.Acc/dat/gen.Pl; víśve, víśva-.Nom.Pl.M; varivasyantu, √varivasy.3.Pl.Prs.Imp.Act; devā́ḥ, devá-.Nom.Pl.M; aryáḥ, arí-.Nom.Pl.F; gíraḥ, gír- ~ gīr-.Nom.Pl.F; sadyás, sadyás; ā́, ā́; jagmúṣīḥ, √gam.Nom.Pl.F.Prf.Act; ā́, ā́; usrā́ḥ, usrá-.Nom.Pl.M; cākantu, √kan.3.Pl.Prf.Imp.Act; ubháyeṣu, ubháya-.Loc.Pl.M; asmé, ahám.Dat/loc.Pl.

(सायणभाष्यम्)
हिरण्यकर्णं हिरण्यविकारकुण्डलाद्युपेतकर्णं मणिग्रीवं रत्नाद्युपेतकण्ठम्। एतद्द्वयं सर्वावयवस्याप्युपलक्षणम्। एवं सर्वाङ्गाभरणयुक्तम् अर्णः अरणीयं रूपं तद्वन्तं पुत्रादिकमित्यर्थः। उक्तलक्षणमस्मदीयं रूपं वा नः अस्माकं विश्वे सर्वे देवाः वरिवस्यन्तु परिचरन्तु प्रयच्छन्त्वित्यर्थः। अर्यः अरणीयो विश्वेषां देवानां संघः जग्मुषीः स्तोतुर्मुखान्निर्गच्छन्तीः गिरः स्तुतीः उस्रा:। विकारे प्रकृतिशब्दः। क्षीराज्यादीनि हवींषि च सद्यः अस्मदागमनानन्तरमेव चाकन्तु कामयन्ताम्॥ छान्दसः शपः श्लुः परस्मैपदं च। यद्वा। यङ्लुकि नुगभावः॥ आ चाकन्त्विति वा योज्यम्। पर्याप्तं कामयन्तामित्यर्थः। केष्विति तदुच्यते। अस्मे अस्माकं संबन्धिषु उभयेषु स्तोतृषु यष्टृषु च। यद्वा। अस्माकमुभयेषु ऐहिकामुष्मिकविषयेषु उभयविधेषु फलेषु॥
catvā́ro mā maśarśā́rasya śíśvas, tráyo rā́jña ā́yavasasya jiṣṇóḥ
rátho vām mitrāvaruṇā dīrghā́psāḥ, syū́magabhastiḥ sū́ro nā́dyaut

O good, friends, may your chariot come to my house. He alone deserves to rule, who is a destroyer of bad words or is a man of noble words, who keeps all necessary articles in abundance, who is victorious, whose chariot shines like the sun of bright rays, and who has in his State four Varnas, four Ashramas and three – President, subjects and servants under control and virtuous.
(Griffith:) Four youthful sons of Masarsara vex me, three, of the king, the conquering Ayavasa.
Now like the Sun, O Varuna and Mitra, your chariot has shone, long-shaped and reined with splendour.


catvā́raḥ, catúr-.Nom.Pl.M; , ahám.Acc.Sg; maśarśā́rasya, maśarśā́ra-.Gen.Sg.M; śíśvaḥ, śíśu-.Gen.Sg.M; tráyaḥ, trí-.Nom.Pl.M; rā́jñaḥ, rā́jan-.Gen.Sg.M; ā́yavasasya, ā́yavasa-.Gen.Sg.M; jiṣṇóḥ, jiṣṇú-.Gen.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; dīrghā́psāḥ, dīrghā́psas-.Nom.Sg.M; syū́magabhastiḥ, syū́magabhasti-.Nom.Sg.M; sū́raḥ, sū́ra-.Nom.Sg.M; , ná; adyaut, √dyut.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
मा मां कक्षीवन्तं मशर्शारस्य। मशकीकृत्य भृशं शृणोति शारयति वा अमित्रानिति मशर्शारः। एतन्नामकस्य राज्ञः शिश्वः शिशवः शिशुवदप्रबुद्धाः चत्वारः पुत्राः बाधन्ते इति शेषः॥ शिशुशब्दस्य : जसादिषु च्छन्दसि वावचनम् इति गुणाभावः॥ तथा आयवसस्य सर्वतः प्राप्तान्नस्य एतन्नाम्नः राज्ञः जिष्णोः जयशीलस्य पुत्राः त्रयः तेऽपि बाधन्ते इति शेषः। हे मित्रावरुणा एतन्नामानौ देवौ वां युवयोः संबन्धी रथः दीर्घाप्साः। अप्स इति रूपनाम। अतिविस्तृतरूपः स्यूमगभस्तिः। स्यूममिति सुखनाम। सुखकरदीप्तिः सन् सूरो न सूर्य इव अद्यौत् द्योतताम्। उक्तानाम् अस्मद्विरोधिनां पुरतः स्फुरन् भयजनको भवत्वित्यर्थः॥ द्युतेः छन्दसि लुङलङ्लिटः। इति लुङ्। द्युद्भ्यो लुङि (पा.सू.१.३.९१) इति परस्मैपदम्। सिचि वृद्धिः परस्मैपदेषु (पा.सू.७, २.१) इति वृद्धि:। बहुलं छन्दसि इति इडभावे हल्ङ्यादिसंयोगान्तलोपौ। यद्वा। द्यु अभिगमने। आदादिकः। छान्दसे लङि उतो वृद्धिर्लुकि हलि (पा.सू.७.३.८९) इति वृद्धिः॥

(<== Prev Sūkta Next ==>)
 
pṛthū́ rátho dákṣiṇāyā ayoji-, aínaṁ devā́so amṛ́tāso asthuḥ
kṛṣṇā́d úd asthād aryā̀ víhāyāś, cíkitsantī mā́nuṣāya kṣáyāya

A noble lady great on account of her virtues and healing the diseases and bringing health to human beings while living at home, queen of the house rises, above darkness (of ignorance) like the Dawn as yoked in the Chariot of the household life by her learned husband and she yokes him for co-operation. Her spacious chariot has been harnessed from the southern direction or right-side and great scholars who regard themselves, as immortal (owing to the immortality of their soul) and who are endowed with Divine virtues ascend it.
(Griffith:) The Daksina’s broad chariot has been harnessed: this chariot the Deities Immortal have ascended.
Fain to bring light to homes of men the noble and active Goddess has emerged from darkness.


pṛthúḥ, pṛthú-.Nom.Sg.M; ráthaḥ, rátha-.Nom.Sg.M; dákṣiṇāyāḥ, dákṣiṇa-.Gen.Sg.F; ayoji, √yuj.3.Sg.Aor.Ind.Pass; ā́, ā́; enam, ena-.Acc.Sg.M; devā́saḥ, devá-.Nom.Pl.M; amṛ́tāsaḥ, amṛ́ta-.Nom.Pl.M; asthuḥ, √sthā.3.Pl.Aor.Ind.Act; kṛṣṇā́t, kṛṣṇá-.Abl.Sg.N; út, út; asthāt, √sthā.3.Sg.Aor.Ind.Act; aryā̀, aryà-.Nom.Sg.F; víhāyāḥ, víhāyas-.Nom.Sg.F; cíkitsantī, √cit.Nom.Sg.F.Prs.Des.Act; mā́nuṣāya, mā́nuṣa-.Dat.Sg.M; kṣáyāya, kṣáya-.Dat.Sg.M.

(सायणभाष्यम्)
कदित्था इत्यस्मिन् अष्टादशेऽनुवाके षट् सूक्तानि। तत्र पृथू रथः इति तृतीयं सूक्तं त्रयोदशर्चम्। अत्रानुक्रमणिका – पृथुः सप्तोनोपस्यं तु इति। दीर्घतमसः पुत्रः कक्षीवानृषिः ऋषिश्चान्यस्मादृषेः इति परिभाषितत्वात्। अनादेशपरिभाषया त्रिष्टुप् छन्दः। तुशब्दप्रयोगात् इदमादिके सूक्ते उषोदेवताके। प्रतिरनुवाके उषस्ये क्रतावस्य चौत्तरस्य च विनियोगः। अथोषम्यः इति खण्डे सूत्रितं – पृथू रथ इति सूक्ते प्रत्यर्चिरित्यष्टौ (आश्व.श्रौ.४.१४) इति। तथाश्विनशस्त्रे इदमादिसूक्तद्वयस्य विनियोगः प्रातरनुवाकन्यायेन (आश्व.श्रौ.६.५) इत्यतिदिष्टत्वात्॥
दक्षिणायाः प्रवृद्धायाः स्वव्यापारकुशलायाः उषोदेवतायाः पृथुः विस्तीर्णः रथः अयोजि अश्वैर्युक्तः संनद्धोऽभूत्। अत्र यद्यपि देवताविशेषो न श्रुतः तथापि उषस्यत्वात् उषस इति गम्यते। एनं संनद्धं रथम् अमृतासः अमरणधर्माणः देवासः देवनाशीलाः हविर्भाजो देवाः आ अस्थुः अस्थितवन्तः देवयजनं गन्तुमारूढाः इत्यर्थः। अनन्तरं सा उषाः कृष्णात् निकृष्टवर्णात् नैशात् तमसः सकाशात् उदस्थात् उत्थिता अभूत्। कृष्णं कृष्यतेर्निकृष्टो वर्णः (निरु.२.२०) इति यास्कः। कीदृशी सा। अर्या अरणीया पूजनीया विहायाः विविधगमनयुक्ता महती वा। विहाया इति महन्नाम विहायाः यह्वः (नि.३.३.१२) इति तन्नामसु पाठात्। मानुषाय क्षयाय मनुष्याणां निवासाय चिकित्सन्ती अन्धकारनिवारणरूपां चिकित्सां कुर्वती तमो निवारयन्तीत्यर्थः॥
pū́rvā víśvasmād bhúvanād abodhi, jáyantī vā́jam bṛhatī́ sánutrī
uccā́ vy àkhyad yuvatíḥ punarbhū́r, óṣā́ agan prathamā́ pūrváhūtau

That young woman is fit to marry who conquers or acquires all knowledge even in the household life where great experienced elderly scholars are invited and who is like the Dawn, who comes again and again giving light, who is great in virtues and distributes or diffuses knowledge. As the Dawn wakes up (so to speak) in the morning before all the world, so this educated lady like the Dawn wakes up early in the morning before all and being highly educated teaches about the great objects of the world to all students.
(Griffith:) She before all the living world has wakened, the Lofty One who wins and gathers treasure.
Revived and ever young on high she glances. Dawn has come first unto our morning worship.


pū́rvā, pū́rva-.Nom.Sg.F; víśvasmāt, víśva-.Abl.Sg.N; bhúvanāt, bhúvana-.Abl.Sg.N; abodhi, √budh.3.Sg.Aor.Ind.Pass; jáyantī, √ji.Nom.Sg.F.Prs.Act; vā́jam, vā́ja-.Acc.Sg.M; bṛhatī́, bṛhánt-.Nom.Sg.F; sánutrī, sánutar-.Nom.Sg.F; uccā́, uccā́; , ví; akhyat, √khyā.3.Sg.Aor.Ind.Act; yuvatíḥ, yuvatí-.Nom.Sg.F; punarbhū́ḥ, punarbhū́-.Nom.Sg.F; ā́, ā́; uṣā́ḥ, uṣás-.Nom.Sg.F; agan, √gam.3.Sg.Aor.Ind.Act; prathamā́, prathamá-.Nom.Sg.F; pūrváhūtau, pūrváhūti-.Loc.Sg.F.

(सायणभाष्यम्)
विश्वस्मात् भुवनात् सर्वस्मात् सुप्ताद्भूतजातात् पूर्वा प्रथमा सती इयम् उषाः अबोधि बुद्धा अभूत्। उषःकालमवगत्य हि पश्चात् सर्वे प्राणिनः प्रतिबुध्यन्ते। कीदृशी सा। वाजं गमनशीलं प्रकाशं निर्वर्त्य अन्धकारं जयन्ती पराभवं कुर्वती। यद्वा। वाजशब्दोऽअन्ननामसु पठितत्वादन्ननाम। अन्नं वै वाजः (श.ब्रा.९.३.४.१; तै.ब्रा.१.३.६.२) इति श्रुतेश्च। यजमानार्थम् अन्नं संपादयन्ती। बृहती महती सनुत्री सर्वं जगत्संभजन्ती दात्री वा प्रकाशस्य। किंच सा उषाः उच्चा उच्चैरुन्नता सती व्यख्यत् विचष्टे सर्वं जगत् पश्यति इत्यर्थः। कीदृशी सा। युवतिः मिश्रणशीला नित्ययौवना वा पुनर्भूः पुनःपुनर्भवनशीला प्रतिदिनं वर्तमानत्वात्। सा उषाः पूर्वहूतौ सत्यां प्रथमा मुख्या प्रकृष्टा सती आ अगन् देवयजनदेशंप्रत्यागच्छति। प्रथम इति मुख्यनाम प्रतमो भवति (निरु.२.२२) इति यास्कः। इतरदेवेभ्यः पूर्वमाहूता सती शीघ्रमेवागच्छतीत्यर्थः॥
yád adyá bhāgáṁ vibhájāsi nṛ́bhyaḥ-, úṣo devi martyatrā́ sujāte
devó no átra savitā́ dámūnāḥ-, ánāgaso vocati sū́ryāya

O illustrious lady full of divine virtues! you lead a noble life for the welfare of all leaders and others like the Dawn, dividing the time for various acts. Your husband also shines like the bright sun among men, on account of his extra-ordinary virtues and is best of friends, as a good householder. Let him make us sinless and guiltless in order to acquire the knowledge of God. Let us then honor you both constantly.
(Griffith:) If, Dawn, you Goddess nobly born, you deal fortune this day to all the race of mortals,
May Savitar the Deity, Friend of the homestead, declare before the Sun that we are sinless.


yát, yá-.Nom/acc.Sg.N; adyá, adyá; bhāgám, bhāgá-.Acc.Sg.M; vibhájāsi, √bhaj.2.Sg.Prs.Sbjv.Act; nṛ́bhyaḥ, nár-.Dat/abl.Pl.M; úṣaḥ, uṣás-.Voc.Sg.F; devi, devī́-.Voc.Sg.F; martyatrā́, martyatrā́; sujāte, sujātá-.Voc.Sg.F; deváḥ, devá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; átra, átra; savitā́, savitár-.Nom.Sg.M; dámūnāḥ, dámūnas-.Nom.Sg.M; ánāgasaḥ, ánāgas-.Acc.Pl.M; vocati, √vac.3.Sg.Aor.Sbjv.Act; sū́ryāya, sū́rya-.Dat.Sg.M.

(सायणभाष्यम्)
सुजाते शोभनजनने देवि देवनशीले हे उषः उषःकालाभिमानिदेवते मर्त्यत्रा मनुष्याणां पालयित्री त्वम् अद्य अस्मिन् काले नृभ्यः मनुष्येभ्यः यत् यं भागं भजनीयं स्वकीयप्रकाशस्यांशं विभजासि विभज्य ददासि। यद्वा। मर्त्यत्रा मर्त्येषु मध्ये नृभ्यः यजमानेभ्यः देवानां भागं विभज्य ददासि। उषसि प्रवृत्तायां हविषो दीयमानत्वात् उषसो दातृत्वमुपचर्यते। अत्र अस्मिन् भागविषये दमूनाः यजमानेभ्यः अभिमतफलदानमनाः। दमूना दममना वा दाममना वा दान्तमना वा (निरु.४.४) इति निरुक्तवचनम्। तादृशः सविता प्रेरकः देवः नः अस्मान् अनागसः वोचति अपापान् यागयोग्यान् ब्रवीतु अनुगृह्णातु इत्यर्थः। किमर्थम्। सूर्याय अस्मद्यागदेशं प्रति सूर्यस्यागमनार्थम्॥
gṛháṁ-gṛham ahanā́ yāty áchā, divé-dive ádhi nā́mā dádhānā
síṣāsantī dyotanā́ śáśvad ā́gād, ágram-agram íd bhajate vásūnām

As the Ushas (Dawn) goes daily from house to house with her light and bearing the names of the days (like Sunday, Monday etc.) comes perpetually diffusing light to the foremost part of the earth and other worlds, in the same way, the noble lady who desires to bestow benefit upon others by distributing wealth and articles to the needy, is said to be the ornament of the house.
(Griffith:) Showing her wonted form each day that passs, spreading the light she visits each dwelling.
Eager for conquest, with bright sheen she comes. Her portion is the best of goodly treasures.


gṛháṁ-gṛham, gṛhá-.Acc.Sg.M; ahanā́, ahaná-.Nom.Sg.F; yāti, √yā.3.Sg.Prs.Ind.Act; ácha, ácha; divé-dive, dyú- ~ div-.Loc.Sg.N; ádhi, ádhi; nā́ma, nā́man-.Acc.Sg.N; dádhānā, √dhā.Nom.Sg.F.Prs.Med; síṣāsantī, √san.Nom.Sg.F.Prs.Des.Act; dyotanā́, dyótana-.Nom.Sg.F; śáśvat, śáśvant-.Nom/acc.Sg.N; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; ágram-agram, ágra-.Nom/acc.Sg.N; ít, ít; bhajate, √bhaj.3.Sg.Prs.Ind.Med; vásūnām, vásu-.Gen.Pl.N.

(सायणभाष्यम्)
अह्ना। उषो नामैतत्। अहना द्योतना (नि.१.८.११) इति तन्नामसु पाठात्। सा देवी दिवेदिवे प्रत्यहम्। दिवेदिवे द्यविद्यवि (नि.१.९.११) इति अहर्नामसु पाठात्। गृहंगृहं तत्तद्यज्ञगृहम् अच्छ आभिमुख्येन याति गच्छति। कीदृशी। अधि अधिकं नाम नमनं प्रह्वत्वं प्रतिगृहम् उद्योगं प्रकाशनरूपं दधाना धारयन्ती। यद्वा। अधि दधाना अधिकं धारयन्ती। किंच सिषासन्ती संभक्तुमिच्छन्ती द्योतना कृत्स्नं जगत् द्योतनशीला शश्वत् प्रतिदिनम् आगात् आगच्छति। पूर्वं यातीत्युक्तत्वात् पुनः आगादिति वचनमावश्यकत्वद्योतनार्थम्। आगत्य च वसूनां धनानां हविर्लक्षणानाम् अग्रमग्रमित् तत्तच्छ्रेष्ठभागं भजते सेवते स्वीकरोतीत्यर्थः॥
bhágasya svásā váruṇasya jāmír, úṣaḥ sūnṛte prathamā́ jarasva
paścā́ sá daghyā yó aghásya dhātā́, jáyema táṁ dákṣiṇayā ráthena

O lady of truthful conduct, you are like the Dawn, the sister of prosperity, daughter of a noble learned person, admire and give the knowledge of various sciences. As we overcome an upholder or supporter of falsehood with the well-trained army and with the vehicles like the air-craft etc., so you should also do. A sinner should be always dishonored and insulted.
(Griffith:) Sister of Varuna, sister of Bhaga, first among all sing forth, O joyous Morning.
Weak be the strength of him who works evil: may we subdue him with our chariot the guerdon.


bhágasya, bhága-.Gen.Sg.M; svásā, svásar-.Nom.Sg.F; váruṇasya, váruṇa-.Gen.Sg.M; jāmíḥ, jāmí-.Nom.Sg.F; úṣaḥ, uṣás-.Voc.Sg.F; sūnṛte, sūnṛ́ta-.Voc.Sg.F; prathamā́, prathamá-.Nom.Sg.F; jarasva, √gṛ.2.Sg.Prs.Imp.Med; paścā́, paścā́; , sá- ~ tá-.Nom.Sg.M; daghyāḥ, √dagh.3.Sg.Aor.Opt/prec.Act; yáḥ, yá-.Nom.Sg.M; aghásya, aghá-.Gen.Sg.M/n; dhātā́, dhātár-.Nom.Sg.M; jáyema, √ji.1.Pl.Prs.Opt.Act; tám, sá- ~ tá-.Acc.Sg.M; dákṣiṇayā, dákṣiṇa-.Ins.Sg.F; ráthena, rátha-.Ins.Sg.M.

(सायणभाष्यम्)
सूनृते सुष्ठु मनुष्याणां नेत्रि उषः हे उषोदेवते भगस्य सर्वैर्भजनीयस्य आदित्यस्य स्वसा असि स्वसृस्थानीयसि। तेन सहोत्पद्यमानत्वात् तद्वत्पूज्येत्यर्थः। तथा वरुणस्य तमोवारकस्य सवितुर्देवस्य जामिः असि भगिनीस्थानीयासि। एकस्मिन्नेव स्थाने उत्पद्यमानत्वात्।जनयन्त्युत्पादयन्ति अस्यामपत्यम् अन्ये इति जामिः। यद्वा। जमति गच्छति स्वोत्पत्तिस्थानात् अन्यत्रेति। उक्तनिर्वचनद्वयम् अभिप्रेत्य यास्क आह – न जामये भगिन्यै जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति (निरु.३.६) इति। तादृशी त्वं प्रथमा इतरदेवेभ्यः पूर्वा उत्कृष्टा वा सती जरस्व स्तुता भव। जरतिः स्तुत्यर्थः। जरा स्तुतिर्जरतेः स्तुतिकर्मणः (निरु.१०.८) इति यास्कः। पश्चा पश्चात् त्वत्प्रीत्यनन्तरं यः अघस्य धाता यः कश्चिद्दुःखस्य तदुत्पादकपापस्य वा धारयितास्ति सः दध्याः गच्छतु। वचनव्यत्ययः। दध्यतिर्गत्यर्थः। दृध्यति दभ्नोति (नि.२.१४.६१) इति गत्यर्थेषु पाठात्। यदि स पापी बलीयान् तं दक्षिणया प्रवृद्धया सहायभूतया त्वया रथेन अस्मदीयरथादिसाधनेन च जयेम॥
úd īratāṁ sūnṛ́tā út púraṁdhīr, úd agnáyaḥ śuśucānā́so asthuḥ
spārhā́ vásūni támasā́pagūḷhā-, -āvíṣ kṛṇvanty uṣáso vibhātī́ḥ

O Good men! being endowed with truthfulness and other virtues, urge well upon other women also to do noble deeds like the purifying fires upholding or maintaining bodily functions and let desirable wealth of all kinds be acquired. You should be like the radiant Dawns which manifest objects hidden by the darkness and give light.
(Griffith:) Let our glad hymns and holy thoughts rise upward, for the flames brightly burning have ascended.
The far-refulgent Mornings make apparent the lovely treasures which the darkness covered.


út, út; īratām, √ṛ.3.Pl.Prs.Imp.Med; sūnṛ́tāḥ, sūnṛ́ta-.Nom.Pl.F; út, út; púraṁdhīḥ, púraṁdhi-.Nom.Pl.F; út, út; agnáyaḥ, agní-.Nom.Pl.M; śuśucānā́saḥ, √śuc.Nom.Pl.M.Prf.Med; asthuḥ, √sthā.3.Pl.Aor.Ind.Act; spārhā́, spārhá-.Acc.Pl.N; vásūni, vásu-.Nom/acc.Pl.N; támasā, támas-.Ins.Sg.N; ápagūḷhā, √guh.Acc.Pl.N; āvís, āvís; kṛṇvanti, √kṛ.3.Pl.Prs.Ind.Act; uṣásaḥ, uṣás-.Acc.Pl.F; vibhātī́ḥ, √bhā.Nom/acc.Pl.F.Prs.Act.

(सायणभाष्यम्)
सूनृताः प्रियसत्यात्मिकाः वाचः उदीरताम् उद्गच्छन्तु। हे ऋत्विजः उत्कृष्टं यथा भवति तथा स्तोत्रं प्रवर्तयध्वम्। तथा पुरंधीः पुरंधयः। पुरं शरीरं यासु धीयते याभिर्वा ताः पुरंधयः प्रज्ञाः प्रयोगविषयाः। ताः अपि उन्मिषन्तु। प्रज्ञोपलक्षितानि कर्माणि प्रवर्तन्तामित्यर्थः। यद्यपि प्राणवायुना शरीरं धार्यते तथापि यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः (कौ.उ.३.३) इति श्रुतेः प्राणप्रज्ञयोरेकत्वात् प्रज्ञायाः शरीरधारणमविरुद्धम्। तथा अग्नयः आहवनीयाद्याः शुशुचानासः अत्यन्तं दीप्यमानाः उत् अस्थुः उत्तिष्ठन्तु प्रज्वलयन्तु इत्यर्थः। किमर्थमेवमिति तदुच्यते। यतः विभातीः विविधं भासमानाः उषसः उषोदेवताः तमसा अपगूळ्हानि अन्धकारेणात्यन्तं गोपितानि स्पार्हा स्पृहणीयानि वसूनि वासयोग्यानि यज्ञसाधनभूतहविरादीनि आविष्कृण्वन्ति यथावस्तु प्रकटीकुर्वन्ति तस्मात् स्तोत्रादिकं कुर्वन्वित्यर्थः॥
ápānyád éty abhy ànyád eti, víṣurūpe áhanī sáṁ carete
parikṣítos támo anyā́ gúhākar, ádyaud uṣā́ḥ śóśucatā ráthena

O Good men! being endowed with truthfulness and other virtues, urge well upon other women also to do noble deeds like the purifying fires upholding or maintaining bodily functions and let desirable wealth of all kinds be acquired. You should be like the radiant Dawns which manifest objects hidden by the darkness and give light.
(Griffith:) The one departs and the other comes: unlike in hue day’s, halves march on successive.
One hides the gloom of the surrounding Parents. Dawn on her shining chariot is resplendent.


ápa, ápa; anyát, anyá-.Nom/acc.Sg.N; éti, √i.3.Sg.Prs.Ind.Act; abhí, abhí; anyát, anyá-.Nom/acc.Sg.N; eti, √i.3.Sg.Prs.Ind.Act; víṣurūpe, víṣurūpa-.Nom.Du.N; áhanī, áhar ~ áhan-.Nom.Du.N; sám, sám; carete, √car.Prs.Opt; parikṣítoḥ, parikṣít-.Gen.Du.M/f/n; támaḥ, támas-.Nom/acc.Sg.N; anyā́, anyá-.Nom.Sg.F; gúhā, gúhā; akar, √kṛ.3.Sg.Aor.Ind.Act; ádyaut, √dyut.3.Sg.Aor.Ind.Act; uṣā́ḥ, uṣás-.Nom.Sg.F; śóśucatā, √śuc.Ins.Sg.M.Prs.Act; ráthena, rátha-.Ins.Sg.M.

(सायणभाष्यम्)
इदानीम् अहोरात्रस्तुतिद्वारा उषाः स्तूयते। विषुरूपे वक्ष्यमाणप्रकारेण नानारूपे अहनी अहश्च रात्रिश्चोभे सं चरेते। समित्येकीभावे। सहैव अव्यवधानेन चरतः। अत्राह्नः साहचर्यात् तत्प्रतियोगित्वाच्च रात्रिरपि अहः इत्युच्यते। उत्तरत्र मन्त्रान्तरे अयमेवार्थः स्पष्टः आम्नातः अहश्च कृष्णमहर्जुनं च वि वर्तेते रजसी वेद्याभिः (ऋ.सं.६.९.१) इति। तयोर्मध्ये अन्यत् रात्रिरूपमहः अप एति अपगच्छति प्रतिलोमं गच्छति वा। अपेत्येतस्य प्रतिलोम्यम् (निरु.१.३) इति यास्कः। अन्यत् च दिवसाख्यमहः अभि एति अभिमुख्येन गच्छति। अभीत्याभिमुख्यम् (निरु.१.३) इति यास्कः। रात्र्यां प्रतिनिवृत्तायाम् अहः अभिमुखमागच्छतीत्यर्थः। विषुरूपे सं चरेते इति यदुक्तं तदेव स्पष्टीक्रियते। परिक्षितोः पर्यायेण निवसतोः परिक्षपयतोर्वा। प्राणिनाम् अहःसु अतीतेषु आयुषः क्षयात् परिक्षपणं प्रसिद्धम्। तयोर्मध्ये अन्या रात्रिः तमः तमोरूपा गुहा पदार्थानां गूहनम् अकः करोति। अन्या अहरेकदेशभूता च उषाः शोशुचता भृशं दीप्तेन रथेन अद्यौत्। द्योतते प्रकाशते प्रकाशयति वा सर्वम्। रात्रिः तमोरूपत्वात् सर्वं जगत् आवृणोति। उषास्तु सर्वान् भावान् प्रकाशयति इत्युषसः स्तुतिः॥
sadṛ́śīr adyá sadṛ́śīr íd u śvó, dīrgháṁ sacante váruṇasya dhā́ma
anavadyā́s triṁśátaṁ yójanāni-, ékaikā krátum pári yanti sadyáḥ

The same today, the same tomorrow, the irreproachable and joyful (dawns) traverse in the long and distant space of the air. They also are seen at the distance of 30 Yajana or about 150 miles from the appearance of the sun. They should never be wasted by any one, but utilized for meditation etc.
(Griffith:) The same in form to-day, the same tomorrow, they still keep Varuna’s eternal statute.
Blameless, in turn they traverse thirty regions, and dart across the spirit in a moment.


sadṛ́śīḥ, sadṛ́ś-.Nom.Pl.F; adyá, adyá; sadṛ́śīḥ, sadṛ́ś-.Nom.Pl.F; ít, ít; u, u; śvás, śvás; dīrghám, dīrghá-.Acc.Sg.N; sacante, √sac.3.Du.Prs.Ind.Med; váruṇasya, váruṇa-.Gen.Sg.M; dhā́ma, dhā́man-.Acc.Sg.N; anavadyā́ḥ, anavadyá-.Nom.Pl.F; triṁśátam, triṁśát-.Acc.Sg.F; yójanāni, yójana-.Nom/acc.Pl.N; ékaikā, éka-.Nom.Sg.F; krátum, krátu-.Acc.Sg.M; pári, pári; yanti, √i.3.Pl.Prs.Ind.Act; sadyás, sadyás.

(सायणभाष्यम्)
अद्य अस्मिन्नहनि.सदृशीः इत् परस्परं सदृश्यः एव। तथा श्वः इत् परस्मिन्नप्यहनि सदृशीः परस्परं सदृश्य एव। उशब्दोऽपिशब्दार्थः। इच्छब्द एवार्थः। अद्यतन्योऽपि श्वस्तनीभिः सदृश्यः श्वस्तन्यश्च अद्यतनीभिः। एवम् अहरन्तरेण सादृश्यम्। कथं सादृश्यमिति तदुपपद्यते। यदा नक्षत्राणि न दृश्यन्ते सूर्यश्च नोदेति उषःकालः। स चैकविंशतिघटिकाभिः षड्विंशितिपराभिश्च संमितः। सूर्यो हि प्रतिदिनम् एकोनषष्ट्यधिकपञ्चसहस्रयोजनानि मेरुं प्रादक्षिण्येन परिभ्रमति। तथा सति यत्र यत्र लङ्कादिभूप्रदेशे सूर्यो गच्छति तस्य तस्य पुरस्तात् त्रिंशयोजनम् उषाः अपि गच्छति। सूर्यो यस्मिन् देशे गच्छति तत्र त्रिंशद्योजनं पुरस्ताद्देशस्थितानामुदितो दृश्यते। एवं सर्वप्रदेशेष्वपि। तथा उषाः अपि यत्र गच्छति ततः पुरस्तात् त्रिंशद्योजनभूभागवर्तिनामुदिता दृश्यते। एवं लङ्कादिसर्वप्रदेशस्थितानामप्युषस उदयोऽवगन्तव्यः। एवं च सति एकस्मिन् भूभागे यावत्कालं यथोषाः प्रकाशयति तथा भूभागान्तरेऽपि तावन्तं कालं प्रकाशयति। एवम् उक्तरीत्या एकस्मिन्नेवाहनि सर्वप्रदेशवर्तिनामप्युषसः सदृश्यः। प्रदेशबाहुल्यमपेक्ष्य उषसां बहुत्वात् बहुवचनम्। एवमेकरूपाः उषसः अनवद्याः शुद्धाः। तासामुदयात् सवें भावा अनवद्या भविष्यन्ति किमु वक्तव्यं तासामनवद्यत्वे। दीर्घम् उक्तरीत्या अत्यन्तमायतं वरुणस्य तमोनिवारकस्य सूर्यस्य धाम स्थानं मेरुवलयं सचन्ते प्रतिदिनं सेवन्ते। कियद्दूरमिति तदुच्यते। त्रिंशतं योजनानि त्रिंशद्योजनानि पुरतः। सूर्यो यत्र यत्रोदेति ततस्ततस्त्रिंशद्योजनं पुरस्तादुद्यन्तीत्यर्थः। किंच आसां मध्ये एकैका उषा लङ्काद्येकैकभूभागवर्तिनां क्रतुं गमनागमनादिरूपं कर्म तद्विषयां प्रज्ञां वा। तथा च निरुक्तं – क्रतुं दधिक्राः कर्म वा प्रज्ञां वा (निरु.२.२८) इति। सद्यः तदानीमेव स्वोदयकाले एव परि यन्ति परितो गच्छन्ति। निर्वहन्तीत्यर्थः। तत्तद्भूभागविशेषेण सूर्यस्योदयो ज्योतिःशास्त्रे प्रदर्शितः। उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे। मध्याह्नो यवकोट्यां रोमकविषयेऽर्धरात्रः स्यात् (आर्य.४.१३) इति॥
jānaty áhnaḥ prathamásya nā́ma, śukrā́ kṛṣṇā́d ajaniṣṭa śvitīcī́
ṛtásya yóṣā ná mināti dhā́ma-, -áhar-ahar niṣkṛtám ācárantī

O woman! You should be like the Dawn who denotes the advent of the vast day though she is born out of the gloom but is herself white-shining and purifier. Like the life of an honest and truthful person, she impairs not the sun’s splendor but takes her God-ordained place and work.
(Griffith:) She who has knowledge Of the first day’s nature is born refulgent white from out the darkness.
The Maiden breaks not the law of Order, day by day coming to the place appointed.


jānatī́, √jñā.Nom.Sg.F.Prs.Act; áhnaḥ, áhar ~ áhan-.Gen.Sg.N; prathamásya, prathamá-.Gen.Sg.N; nā́ma, nā́man-.Acc.Sg.N; śukrā́, śukrá-.Nom.Sg.F; kṛṣṇā́t, kṛṣṇá-.Abl.Sg.N; ajaniṣṭa, √jan.3.Sg.Aor.Ind.Med; śvitīcī́, śvityáñc-.Nom.Sg.F; ṛtásya, ṛtá-.Gen.Sg.M/n; yóṣā, yóṣā-.Nom.Sg.F; , ná; mināti, √mī.3.Sg.Prs.Ind.Act; dhā́ma, dhā́man-.Acc.Sg.N; áhar-ahar, áhar ~ áhan-.Acc.Sg.N; niṣkṛtám, niṣkṛtá-.Nom/acc.Sg.N; ācárantī, √car.Nom.Sg.F.Prs.Act.

(सायणभाष्यम्)
उषाः प्रथमस्य मुख्यस्य प्रथमानस्य वा अह्नः दिवसस्य नाम नमनमागमनं जानती अवगच्छन्ती प्राणिनां प्रज्ञापयन्तीत्यर्थः। सा उषाः शुक्रा स्वतो दीप्ता अत एव श्वितीची श्वैत्यं गच्छन्ती प्रकाशं प्राप्नुवती कृष्णात् निकृष्टात् तमसः सकाशात् अजनिष्ट प्रादुर्भवति। यद्यपि तमसः सकाशान्नोत्पद्यते तथापि तदनन्तरभावित्वात् तत उत्पद्यते इत्युपचर्यते। उत्पन्ना सा ऋतस्य सत्यभूतस्यादित्यस्य धाम तेजोयुक्तं स्थानं योषा मिश्रयन्ती न मिनाति न हिनस्ति तदीयं तेजो न पराभवति। अपि तु अहरहः सर्वेष्वहःसु निष्कृतमाचरन्ती अलंकारशोभां कुर्वती। यद्वा। ऋतस्य सत्यभूतस्य यज्ञस्य धाम देवयजनाख्यं स्थानं योषा मिश्रणशीला सती न मिनाति न हिनस्ति। किंतु अहरहः सर्वेषु यागदिवसेषु निष्कृतं हविरादीनां प्रकाशनरूपमलंकारम् आचरन्ती कुर्वती तादृश्युषा अजनिष्टेति पूर्वत्रान्वयः॥
kanyèva tanvā̀ śā́śadānām̐, éṣi devi devám íyakṣamāṇam
saṁsmáyamānā yuvatíḥ purástād, āvír vákṣāṁsi kṛṇuṣe vibhātī́

O woman! You should be like the Dawn who denotes the advent of the vast day though she is born out of the gloom but is herself white-shining and purifier. Like the life of an honest and truthful person, she impairs not the sun’s splendor but takes her God-ordained place and work.
(Griffith:) In pride of beauty like a maid you go, O Goddess, to the Deity who longs to win you,
And smiling youthful, as you shine brightly, before him you discover your bosom.


kanyā̀, kanyā̀- ~ kanī́n-.Nom.Sg.F; iva, iva; tanvā̀, tanū́-.Ins.Sg.F; śā́śadānā, √śad.Nom.Sg.F.Prf.Med; éṣi, √i.2.Sg.Prs.Ind.Act; devi, devī́-.Voc.Sg.F; devám, devá-.Acc.Sg.M; íyakṣamāṇam, √naś.Nom/acc.Sg.M/n.Prs.Des.Med; saṁsmáyamānā, √smi.Nom.Sg.F.Prs.Med; yuvatíḥ, yuvatí-.Nom.Sg.F; purástāt, purástāt; āvís, āvís; vákṣāṁsi, vákṣas-.Nom/acc.Pl.N; kṛṇuṣe, √kṛ.2.Sg.Prs.Ind.Med; vibhātī́, √bhā.Nom.Sg.F.Prs.Act.

(सायणभाष्यम्)
तन्वा शरीरेण शाशदाना शाशाद्यमाना स्पष्टतां प्राप्नुवती। शाशदानः शाशाद्यमानः (निरु.६.१६) इति यास्कः। कन्येव कमनीया कन्यकेव। कन्या कमनीया भवति क्वेयं नेतव्येति वा (निरु.४, १५) इति यास्कः। सा यथा जनान्तिके विवसना संचरति तथा हे उषस्त्वं कन्या कमनीया अप्रगल्भा सती तन्वा शरीरेण शाशदाना स्पष्टतां गच्छन्ती दृश्यसे। पश्चात् प्रगल्भा सती हे देवि देवनशीले इयक्षमाणं यष्टुमिच्छन्तम् अभिमतं दातुमिच्छन्तं वा देवं द्योतनस्वभावं सूर्यरूपं प्रियम् एषि गच्छसि। ततः पश्चात् युवतिः यौवनोपेता सती पुरस्तात् पत्युः सूर्यस्य पुरतः संस्मयमाना सम् ईषत् हसन्ती हास्यं कुर्वती विभाती अत्यन्तं भासमाना वक्षांसि वक्षसोपलक्षितानवयवान् आविः कृणुषे प्रकटीकरोषि। यद्वा। युवतिरिति लुप्तोपमा। यथा लोके प्रगल्भा योषित् पुरस्तात् प्रियतमस्य पुरतः संस्मयमाना दन्तप्रदर्शनाय ईषद्धसनं कुर्वती वक्षांसि वक्षसोपलक्षितानि गोप्यानि बाहुमूलस्तनादीनि आविष्करोति तथा त्वमपीत्यर्थः। यद्वा। पुरस्तात् पूर्वस्यां दिशि संस्मयमाना स्मितोपमप्रकाशं कुर्वती युवतिः सर्वेषु भावेषु मिश्रणशीला वक्षांसि। वक्ष इति रूपनाम। दन्तस्थानीयानि नीलपीतादीनि रूपाण्याविष्करोषि॥
susaṁkāśā́ mātṛ́mṛṣṭeva yóṣā-, -āvís tanvàṁ kṛṇuṣe dṛśé kám
bhadrā́ tvám uṣo vitaráṁ vy ùcha, ná tát te anyā́ uṣáso naśanta

O Dawn-like girl, radiant as a bride well-trained with good education and purified by her learned mother, you display your person to the view of your husband when you most auspicious, get a bridegroom who is giver of joy to you. Be source of happiness to your husband who gives you delight. May not joy ever decay, as the Dawns do not fade away but come regularly.
(Griffith:) Fair as a bride embellished by her mother you show forth your form that all may see it.
Blessed are you O Dawn. Shine yet more widely. No other Dawns have reached what you attain.


susaṁkāśā́, susaṁkāśá-.Nom.Sg.F; mātṛ́mṛṣṭā, mātṛ́mṛṣṭa-.Nom.Sg.F; iva, iva; yóṣā, yóṣā-.Nom.Sg.F; āvís, āvís; tanvàm, tanū́-.Acc.Sg.F; kṛṇuṣe, √kṛ.2.Sg.Prs.Ind.Med; dṛśé, √dṛś.Dat.Sg; kám, kám; bhadrā́, bhadrá-.Nom.Sg.F; tvám, tvám.Nom.Sg; uṣaḥ, uṣás-.Voc.Sg.F; vitarám, vitarám; , ví; ucha, √vas.2.Sg.Prs.Imp.Act; , ná; tát, sá- ~ tá-.Nom/acc.Sg.N; te, tvám.Dat/gen.Sg; anyā́ḥ, anyá-.Nom.Pl.F; uṣásaḥ, uṣás-.Nom.Pl.F; naśanta, √naś.3.Pl.Aor.Sbjv.Med.

(सायणभाष्यम्)
हे उषोदेवि मातृमृष्टा मातृभिर्जननीभिः शुद्धीकृता योषा इव सुसंकाशा अत्यर्थं प्रकाशमाना एवं तन्वं स्वकीयां तनुं दृशे सर्वेषां दर्शनाय आविः कृणुषे प्रकटयसि। यथा लोके मात्रादिना स्वलंकृता अत्यन्तं शोभना सती स्वकीयं लावण्योपेतं सर्वशरीरं दर्शनायाविष्करोति तद्वत्त्वमपीत्यर्थः। अत्र कम् इति पादपूरणः अत्र विशेषस्याभावात् – शिशिरं जीवनय कम् इतिवत्। तथा च यास्काचार्यः – मिताक्षरेष्वनर्थकाः कमीमिद्विति (निरु.१.९) इति। यद्वा। कमिति सुखवचनः। सुखं यथा भवति तथा आविष्कृणुषे इत्यर्थः। हे उषः यत एवं करोषि अतः भद्रा कल्याणशीला स्तुत्या त्वं वितरं व्युच्छ आवरकमन्धकारं विप्रकृष्टं यथा भवति तथा विवासय। अत्र यद्यपि विशेषो न श्रुतस्तथापि प्रकाशनिवर्त्यत्वात् परिहरणीयत्वाच्च व्युदसनीयं तम एव इति गम्यते। किंच ते तव तत् व्युदसनम् अन्याः उषसः अतीताः आगामिन्यश्च न नशन्त न व्याप्नुवन्ति तथा व्युच्छेति भावः। नशिर्व्याप्तिकर्मा। इन्वति ननक्ष इति व्याप्तिकर्मसु पाठात्॥
áśvāvatīr gómatīr viśvávārāḥ-, yátamānā raśmíbhiḥ sū́ryasya
párā ca yánti púnar ā́ ca yanti, bhadrā́ nā́ma váhamānā uṣā́saḥ

O women, you should behave like the dawns, which possessed of pervasiveness possessed of the earth and the rays of the Sun, existing through all time, vying with the rays of the sun (in dissipating darkness), sending down benefits to mankind, O Auspicious Usha, go away and again return.
(Griffith:) Rich in cows, horses, and all goodly treasures, in constant operation with the sunbeams,
The Dawns depart and come again assuming their wonted forms that promise happy fortune.


áśvāvatīḥ, áśvāvant-.Nom.Pl.F; gómatīḥ, gómant-.Nom.Pl.F; viśvávārāḥ, viśvávāra-.Nom.Pl.F; yátamānāḥ, √yat.Nom.Pl.F.Prs.Med; raśmíbhiḥ, raśmí-.Ins.Pl.M; sū́ryasya, sū́rya-.Gen.Sg.M; párā, párā; ca, ca; yánti, √i.3.Pl.Prs.Ind.Act; púnar, púnar; ā́, ā́; ca, ca; yanti, √i.3.Pl.Prs.Ind.Act; bhadrā́, bhadrá-.Acc.Pl.N; nā́ma, nā́man-.Acc.Pl.N; váhamānāḥ, √vah.Nom.Pl.F.Prs.Med; uṣā́saḥ, uṣás-.Nom.Pl.F.

(सायणभाष्यम्)
अश्वावतीः अश्ववत्यो बहुभिरश्वैस्तद्वत्यः तथा गोमतीः बहुभिर्गोभिस्तद्वत्यः विश्ववाराः विश्वे वाराः वरणीयाः कालाः यासां ताः तथोक्ताः। सार्वकालीन इत्यर्थः। यद्वा। विश्वे वरितारो यासु ताः विश्ववाराः। विश्वैर्वरणीया इत्यर्थः। सूर्यस्य रश्मिभिः यतमानाः सूर्यरश्मिभिः साकं तमोनिवारणाय प्रयत्नं कुर्वाणाः। यद्यपि सूर्यरश्मय एव जगत्प्रकाशनाय प्रभवन्ति तथापि सूर्योदयात् पूर्वं तमोनिवारणस्यापेक्षितत्वात् तासामपि प्रयत्नमविरुद्धम्। रश्मिदेवताः अपि प्रकाशिकाः इत्यर्थः। किंच भद्रा भद्रं कल्याणं स्तुत्यं वा नाम नमनं सर्वजनानुकूल्यं वहमानाः धारयमाणाः उषासः उषोदेवताः परा च यन्ति परायन्ति च। तथा पुनरा च यन्ति पुनरायन्ति च। परस्परापेक्षया उभयत्र चशब्दः। या एवातीतेषु दिनेषु गताः ता एव पुनःपुनर्दिनान्तरेषु अपि आयन्ति। जगन्निर्वाहाय प्रतिदिनं गतागतं कुर्वन्तीत्यर्थः॥
ṛtásya raśmím anuyáchamānā, bhadrám-bhadraṁ krátum asmā́su dhehi
úṣo no adyá suhávā vy ùcha-, -asmā́su rā́yo maghávatsu ca syuḥ

O wife behaving like the Dawn that follows the rays of the sun, follow the path of the Veda and your beloved husband. Bestow upon us every auspicious or good knowledge and co-operate in every noble act. Being the giver of good happiness, dispel all darkness of ignorance, so that spiritual wealth May devolve upon us who possess material riches.
(Griffith:) Obedient to the rein of Law Eternal give us each thought that more and more shall bless us.
Shine you on us to-day, Dawn, swift to listen. With us be riches and with chiefs who worship.


ṛtásya, ṛtá-.Gen.Sg.M/n; raśmím, raśmí-.Acc.Sg.M; anuyáchamānā, √yam.Nom.Sg.F.Prs.Med; bhadrám-bhadram, bhadrá-.Acc.Sg.M; krátum, krátu-.Acc.Sg.M; asmā́su, ahám.Loc.Pl; dhehi, √dhā.2.Sg.Prs.Imp.Act; úṣaḥ, uṣás-.Voc.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; adyá, adyá; suhávā, suháva-.Nom.Sg.F; , ví; ucha, √vas.2.Sg.Prs.Imp.Act; asmā́su, ahám.Loc.Pl; rā́yaḥ, rayí- ~ rāy-.Nom.Pl.M; maghávatsu, maghávan-.Loc.Pl.M; ca, ca; syuḥ, √as.3.Pl.Prs.Opt.Ac.

(सायणभाष्यम्)
हे उषः ऋतस्य सत्यभूतस्यादित्यस्य रश्मिं रश्मीन् अनुयच्छमाना अनुकूल्येन प्रवर्तमाना त्वं भदभद्रं क्रतुं तत्तत्कल्याणं स्तुत्यं वा लौकिकं वैदिकं कर्म तद्विषयां प्रज्ञां वा धेहि स्थापय। हे उषः नः अस्मदर्थं सुहवा सुष्ठु आहूता सती व्युच्छ तमो विवासय प्रकाशं कुर्वित्यर्थः। किमर्थमिति तदुच्यते। मघवत्सु। मघमिति धननाम। हविर्लक्षणधनयुक्तेषु अस्मासु यजमानेषु रायः च स्युः बहुविधानि धनानि संभवन्त्विति पूर्वोक्तेन क्रतुना सह समुच्चयार्थः शब्दः॥

(<== Prev Sūkta Next ==>)
 
uṣā́ uchántī samidhāné agnaú-, udyán sū́rya urviyā́ jyótir aśret
devó no átra savitā́ nv ártham, prā́sāvīd dvipát prá cátuṣpad ityaí

When the sun rising up gives light, coming in contact with the earth while the fire is kindled, then the Usha (Dawn) is born, dispersing darkness. Then the Sun that is the impeller of good acts and possessor of divine light enables all bipeds and quadrupeds to accomplish their various tasks in the light of the day.
(Griffith:) The Dawn refulgent when the fire is kindled, and the Sun rising, far diffuse their brightness.
Savitar, Deity, has sent us forth to labour, each quadruped, each biped, to be active.


uṣā́ḥ, uṣás-.Nom.Sg.F; uchántī, √vas.Nom.Sg.F.Prs.Act; samidhāné, √idh.Loc.Sg.M.Aor.Med; agnaú, agní-.Loc.Sg.M; udyán, √i.Nom.Sg.M.Prs.Act; sū́ryaḥ, sū́rya-.Nom.Sg.M; urviyā́, urviyā́; jyótiḥ, jyótis-.Nom/acc.Sg.N; aśret, √śri.3.Sg.Aor.Ind.Act; deváḥ, devá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; átra, átra; savitā́, savitár-.Nom.Sg.M; , nú; ártham, ártha-.Nom/acc.Sg.N; prá, prá; asāvīt, √sū.3.Sg.Aor.Ind.Act; dvipát, dvipád-.Acc.Sg.N; prá, prá; cátuṣpat, cátuṣpad-.Nom/acc.Sg.N; ityaí, √i.Dat.Sg.

(सायणभाष्यम्)
उषा उच्छन्ती इति त्रयोदशर्चं चतुर्थं सूक्तं दैर्घतमसः कक्षीवत आर्षं त्रैष्टुभमुषस्यम्। उषा उच्छन्ती इत्यनुक्रान्तम्। विनियोगस्तु पूर्वसूक्ते एवोक्तः॥
एषा उषाः समिधाने अग्नौ। अग्नित्वसामान्येन एकवचनम्। अग्निषु समिध्यमानेषु सत्सु। कर्मार्थे कर्तृप्रयोगः। उषःकाले हि आहवनीयादयः प्रज्वाल्यन्ते। उच्छन्ती तमो विवासयन्ती उर्विया उरु बहुलं ज्योतिः प्रकाशम् अश्रेत् सेवते प्रकाशते प्रकाशयति वा सर्वम्। किमिव। उद्यन् सूर्यः। उपमाप्रधाननिर्देशः। उदितः सूर्य इव। सूर्यो यथा प्रकाशयति तथेत्यर्थः। अत्र त्वदुदयानन्तरम् अस्मिन् कर्मणि वा सविता देवः सर्वस्य प्रेरकः सूर्यः नः अस्मदर्थं नु क्षिप्रम् अर्थम्। अर्थशब्दोऽत्र विशेषणवाची नपुंसकलिङ्गः। अयन्नर्थानि कृणवन्नपांसि (ऋ.सं.७.६३.४) इत्यादौ तथा दृष्टत्वात्। अरणीयं द्विपत् पादद्वयोपेतं मनुष्यादिरूपं धनं प्रासावीत् अनुजानातु ददात्वित्यर्थः। तथा चतुष्पत् पादचतुष्टयोपेतं गवादिरूपं धनं प्रासावीत्। किमर्थम्। इत्यै द्विपदां चतुष्पदां च गमनाय। यद्वा। नः इत्यै इति संबन्धः। अस्मद्गमनागमनादिव्यापारायेत्यर्थः॥
áminatī daívyāni vratā́ni, praminatī́ manuṣyā̀ yugā́ni
īyúṣīṇām upamā́ śáśvatīnāṁ, āyatīnā́m prathamóṣā́ vy àdyaut

O woman! You should be like the Dawn who does not violate divine ordinance or true vows and acts, who wears away the age of mankind, who shines brightly, being the last of endless moms that have departed and the first of those that come. You should act like the dawn which is properly utilized by all alert persons.
(Griffith:) Not interrupting heavenly ordinances, although she diminishes human generations.
The last of endless morns that have departed, the first of those that come, Dawn brightly shines.


áminatī, áminant-.Nom.Sg.F; daívyāni, daívya-.Nom/acc.Pl.N; vratā́ni, vratá-.Nom/acc.Pl.N; praminatī́, √mī.Nom.Sg.F.Prs.Act; manuṣyā̀, manuṣyà-.Acc.Pl.N; yugā́ni, yugá-.Nom/acc.Pl.N; īyúṣīṇām, √i.Gen.Pl.F.Prf.Act; upamā́, upamá-.Nom.Sg.F; śáśvatīnām, śáśvant-.Gen.Pl.F; āyatīnā́m, √i.Gen.Pl.F.Prs.Act; prathamā́, prathamá-.Nom.Sg.F; uṣā́ḥ, uṣás-.Nom.Sg.F; , ví; adyaut, √dyut.3.Sg.Aor.Ind.Act.

(सायणभाष्यम्)
दैव्यानि व्रतानि देवसंबन्धीनि अग्निहोत्रादीनि कर्माणि। व्रतमिति कर्मनाम, व्रतं कर्वरम् (नि.२.१.७) इति तन्नामसु पाठात्। तानि कर्माणि अमिनती अहिंसन्ती भानप्रदानेनानुकूलं कुर्वती। तथा मनुष्या मनुष्याणां युगानि युगोपलक्षितान् निमेषादिकालावयवान् प्रमिनती प्रकर्षेण हिंसन्ती आयुः क्षपयन्तीत्यर्थः। यद्वा। युगानि युग्मानि परस्परसंयोगं प्रमिनती हिंसन्ती वियोगं कुर्वतीत्यर्थः। उषःकाले सर्वे यथायथं स्वस्वव्यापाराय गच्छन्तीति प्रसिद्धम्। किंच ईयुषीणां गच्छन्तीनाम् अतीतानां शश्वतीनां नित्यानाम् उषसाम् उपमा। ताभिः सदृशीत्यर्थः। सादृश्यं च * सदृशीरद्य सदृशीरिदु श्वः (ऋ.सं.१.१२३.८) इत्यत्रोक्तम्। तथा आयतीनां प्रथमा आगामिनीनामुषसां प्रथमभाविनी सती व्यद्यौत् विशेषेण प्रकाशते। यद्वा। ईयुषीणां गमनशीलानां पश्वादीनां शश्वतीनां संततिप्रवाहरूपेण नित्यानामुपमा। तद्वन्नित्येत्यर्थः। तथा आयतीनां रात्र्यवसानसमये उत्पद्यमानानां प्रज्ञावागादीनां प्रथमा प्रथमभाविनी। उषस्यागतायां वाचो बुद्धयश्च स्फुरन्तीति प्रसिद्धम्। तादृशी देवी व्यद्यौत् प्राणिनामनुग्रहाय द्योतते॥
eṣā́ divó duhitā́ práty adarśi, jyótir vásānā samanā́ purástāt
ṛtásya pánthām ánv eti sādhú, prajānatī́va ná díśo mināti

As the Dawn that is like the daughter of light, gracious and arranged in garments of light is beheld in the east, so should be a woman, full of the light of knowledge and having a learned father and mother. She should be of one accord with her husband. As the dawn does not violate the path of the sun, so a noble lady should never transgress the injunctions of the Vedas containing absolute Truth, but should follow them well like a learned lady, well-versed in the Holy Scriptures known as the Vedas. Such noble and learned ladies are respected and admired everywhere.
(Griffith:) There in the eastern region she, Heaven’s Daughter, arrayed in garments all of light, appears.
Truly she follows the path of Order, nor fails, knowing well, the heavenly quarters.


eṣā́, eṣá.Nom.Sg.F; diváḥ, dyú- ~ div-.Gen.Sg.M; duhitā́, duhitár-.Nom.Sg.F; práti, práti; adarśi, √dṛś.3.Sg.Aor.Ind.Pass; jyótiḥ, jyótis-.Nom/acc.Sg.N; vásānā, √vas.Nom.Sg.F.Prs.Med; samanā́, samanā́; purástāt, purástāt; ṛtásya, ṛtá-.Gen.Sg.M/n; pánthām, pánthā- ~ path-.Acc.Sg.M; ánu, ánu; eti, √i.3.Sg.Prs.Ind.Act; sādhú, sādhú-.Acc.Sg.N; prajānatī́, √jñā.Nom.Sg.F.Prs.Act; iva, iva; , ná; díśaḥ, díś-.Acc.Pl.F; mināti, √mī.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
एषा उषाः दिवः द्योतमानात्मकस्य द्युलोकस्य दुहिता दुहितृस्थानीया। ततः उत्पद्यमानत्वात् दुहितेत्युपचर्यते। पुरस्तात् पूर्वस्यां दिशि प्रति प्रत्येकम् अदर्शि दृश्यते। सर्वेषामपि प्राणिनामाभिमुख्येन प्रकाशते इत्यर्थः। कीदृशी सा। ज्योतिर्वसाना तेजोरूपं वस्त्रमाच्छादयन्ती तेजसा प्रकाशयन्ती समना सम्यगानयित्री चेष्टयित्री। अन्तर्भावितण्यर्थोऽयम्। यद्वा। सह युगपदेव मन्यतेऽवबुध्यते प्राणिभिरिति समना। व्युत्पत्यनवधारणादनवग्रहः॥ सा तादृशी ऋतस्य आदित्यस्य पन्थां पन्थानं मेरोः प्रान्तप्रदेशमनुक्रमेण साधु सम्यक् एति गच्छति। सूर्यो यत्र यत्र गच्छति तत्र तत्र पुरस्तात् उषा अपि गच्छतीत्यर्थः। सैव विशेष्यते। प्रजानतीव प्रियभूतस्य सूर्यस्य मार्गो मयापि गन्तव्यः इति चेतयन्तीव। यथा लोके प्रियतमे अनुरागयुक्ता काचित् भर्तारं सर्वास्ववस्थासु न विमुञ्चति तथेयमपीत्यर्थः। किंच दिशः प्रागादिकाः न मिनाति न हिनस्ति। किंतु उषा यत्र गच्छति सा प्राचीत्येवं प्रागादिव्यवहारं करोतीत्यर्थः॥
úpo adarśi śundhyúvo ná vákṣo, nodhā́ ivāvír akṛta priyā́ṇi
admasán ná sasató bodháyantī, śaśvattamā́gāt púnar eyúṣīṇām

The Dawn appears as the rays of the sun pervade the objects, as a great scholar who is well-versed in all Shastras utters loving or pleasant words, as a mother who cooks and feeds, awakens her sleeping children, so she comes daily as the first among those that come regularly. The women who are so, i.e. regular and punctual in their habits and who give light of knowledge to the ignorant are good and admirable.
(Griffith:) Near is she seen, as it were the Bright One’s bosom: she shows sweet things like a new song-singer.
She comes like a fly awaking sleepers, of all returning dames most true and constant.


úpa, úpa; u, u; adarśi, √dṛś.3.Sg.Aor.Ind.Pass; śundhyúvaḥ, śundhyú-.Gen.Sg.F; , ná; vákṣaḥ, vákṣas-.Nom/acc.Sg.N; nodhā́ḥ, nodhás-.Nom.Sg.M; iva, iva; āvís, āvís; akṛta, √kṛ.3.Sg.Aor.Ind.Med; priyā́ṇi, priyá-.Nom/acc.Pl.N; admasát, admasád-.Nom.Sg.M; , ná; sasatáḥ, √sas.Acc.Pl.M.Prs.Act; bodháyantī, √budh.Nom.Sg.F.Prs.Act; śaśvattamā́, śaśvattamá-.Nom.Sg.F; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; púnar, púnar; eyúṣīṇām, √i.Gen.Pl.F.Prf.Act.

(सायणभाष्यम्)
एषा उषाः उपो इति निपातद्वयसमुदायात्मकः एको निपातः। सर्वैः समीपे एव अदर्शि दृश्यते। तत्र दृष्टान्तः। शुन्ध्युवो न वक्षः। अत्र नकारः उपमार्थीयः उपरिष्टात् प्रयुज्यमानत्वात्। यत्र तु प्रतिषेधो विवक्षितस्तत्र पुरस्तान्नकारः प्रयुज्यते। तथा च यास्कः – पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति (नि.१.४) इति। तस्योदाहरणं – नेन्द्रं देवममंसत (ऋ.सं.१०, ८६.१) इति उपरिष्टादुपाचारस्तस्य येनोपमिमीते (निरु.१.४) इति। तस्योदाहरणं दुर्मदासो न सुरायाम् (ऋ.सं.८.२.१२) इति। शुन्ध्युः आदित्यः सर्वेषां शोधकत्वात्। तस्य वक्षः वक्षःस्थानीयो रश्मिसमूहः। स यथा प्रकाशमानो दृश्यते तथेत्यर्थः। यद्वा। शुन्ध्युरिति जलचरः श्वेतवर्णः पक्षिविशेषः। स यथा स्वकीयं वक्षः प्रकाशयन् दृश्यते तद्वदित्यर्थः। किंच नोधाइव प्रियाणि आविरकृत। नवनं स्तोत्रं धारयतीति नोधाः। एतन्नामा महर्षिर्दैवतास्तुतिव्याजेन नानाविधैर्मन्त्रैः प्रियाणि स्वमनीषितान्याविष्कृतवान्। तथैषापि स्वकीयानि सर्वलोकप्रियाणि तेजांस्याविरकरोत्। किंच अद्मसन्न। अत्राप्युपमार्थीयो नकारः। अद्यते इति अद्म अन्नम्। तस्य पाकाय गृहे सीदति इति अद्मसत् पाचिका योषित् ससतः बोधयन्ती। सा यथा स्वपतः पुत्रादीन् भोजनाय बोधयति तद्वत्। यद्वा। अद्मेति गृहनाम, * वरूथम् अम् इति तन्नामसु पाठात्। तत्र सीदतीत्यद्मसत् जननी। सो यथा स्वपतः पुत्रादीन् उषःकाले प्रबोधयति तथा भुवनाख्ये गृहे सीदन्ती तत्रत्यान् प्राणिनः प्रबोधयन्ती इयमुषाः। एयुषीणाम् आगमनशीलानां स्त्रीणां मध्ये शश्वत्तमा पुनःपुनरागच्छति। प्रातर्नियतमागच्छन्तीनां वारयोषितां मध्ये स्वयमेका सती नियतम् आगच्छतीत्यभिप्रायः। अत्र निरुक्तम् – उपादर्शि शुन्ध्युवः शुन्ध्युरादित्यो भवति शोधनात्तस्यैव वक्षो भासोऽध्यूळहमिदमपीतरद्वक्ष एतस्मादेवाध्यूळ्हं काये। शकुनिरपि शुन्ध्युरुच्यते शोधनादेवोदकचरो भवति। आपोऽपि शुन्ध्युव उच्यन्ते शोधनादेव। नोधा ऋषिर्भवति नवनं दधाति स यथा स्तुत्या कामानाविष्कुरुत एवमुषा रूपाण्याविष्कुरुते। अद्मसद्मानं भवत्यद्मसादिनीति वान्नसानिनीति वा। ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणां स्वपतो बोधयन्ती शाश्वतिकतमगात्पुनरागामिनीनाम् (निरु.४, १६) इति॥
pū́rve árdhe rájaso aptyásya, gávāṁ jánitry akṛta prá ketúm
vy ù prathate vitaráṁ várīyaḥ-, óbhā́ pṛṇántī pitrór upásthā

Born in the eastern quarter of the spacious firmament, Usha (Dawn) displays a banner of rays of light. Placed on the lap of or near both parents (heaven and earth filling them (with radiance) she enjoys vast and wide-spread renown. A wife who behaves like the Dawn, giving the light of knowledge to all, is good and respected everywhere.
(Griffith:) There in the east half of the watery region the Mother of the Cows has shown her ensign.
Wider and wider still she spreads onward, and fills full the laps of both heir Parents.


pū́rve, pū́rva-.Loc.Sg.M; árdhe, árdha-.Loc.Sg.M; rájasaḥ, rájas-.Gen.Sg.N; aptyásya, aptyá-.Gen.Sg.N; gávām, gáv- ~ gó-.Gen.Pl.M/f; jánitrī, jánitrī-.Nom.Sg.F; akṛta, √kṛ.3.Sg.Aor.Ind.Med; prá, prá; ketúm, ketú-.Acc.Sg.M; , ví; u, u; prathate, √prath.3.Sg.Prs.Ind.Med; vitarám, vitarám; várīyaḥ, várīyaṁs-.Nom/acc.Sg.N; ā́, ā́; ubhā́, ubhá-.Acc.Du.M; pṛṇántī, √pṝ.Nom.Sg.F.Prs.Act; pitróḥ, pitár-.Gen.Du.M; upásthā, upástha-.Acc.Du.M.

(सायणभाष्यम्)
अप्त्स्यस्य व्यापनशीलस्य विस्तृतस्य रजसः रञ्जकस्यान्तरिक्षलोकस्य। रजःशब्दोऽन्तरिक्षलोकवाची लोका रजांस्युच्यन्ते (निरु.४.१९) इति यास्केनोक्तत्वात्। तस्य पूर्वे अर्धे पूर्वस्मिन् भागे जनित्री उत्पन्ना सती गवां दिशां रश्मीनां वा केतुं प्रज्ञानं प्र अकृत प्रकर्षेण करोति। यद्वा। रजसः रञ्जकस्याह्नः। रजःशब्दोऽहर्वाची असृगहनी रजसी उच्येते (निरु.४.१९) इति यास्केनोक्तत्वात्। तस्य पूर्वेऽर्धे पूर्वस्मिन् भागे उषःकाले गवां वाचां जनित्री जनयित्री उत्पादयित्री। उषःकाले सर्वेषां प्राणिनां वाचः स्फुरन्तीति प्रसिद्धम्। यद्वा। अस्यस्य कर्मसु स्थितस्य जन्तोः केतुं गमनागमनादिरूपं कर्म। केतुरिति कर्मनाम, केतः केतुः इति तन्नामसु पाठात्। प्राकृत। प्रकर्षेण करोति। किंच पित्रोः पालयित्र्योर्द्यावापृथिव्योः उपस्था उपस्थे उत्सङ्गे अन्तरालप्रदेशे स्थित्वा उभा उभे द्यावापृथिव्यौ पृणन्ती स्वतेजसा पूरयन्ती। यद्वा। उभा उभयोः पित्रोरिति संबन्धः। वितरं विशिष्टतरं वरीयः उरुतरमतिविस्तीर्णं यथा भवति तथा व्यु प्रथते विशेषेणैव प्रख्याता भवति प्रकाशते इत्यर्थः। उशब्दः अवधारणार्थः पादपूरणो वा मिताक्षरेष्वनर्थकाः कमीमिद्विति इति यास्केनोक्तत्वात्॥
evéd eṣā́ purutámā dṛśé káṁ, nā́jāmiṁ ná pári vṛṇakti jāmím
arepásā tanvā̀ śā́śadānā, nā́rbhād ī́ṣate ná mahó vibhātī́

As a Chaste wife shining and looking charming with her spotless body, desirous of getting many useful objects, does not leave her husband who is giver of joy and as a husband does not leave his wife but refrains from the Union with other women, in the same manner, this Dawn brightly shining turns not from the high nor from the humble. She illuminates all equally.
(Griffith:) She, verily, exceeding vast to look on debars from her light nor kin nor stranger.
Proud of her spotless form she, brightly shining, turns not from the high nor from the humble.


evá, evá; ít, ít; eṣā́, eṣá.Nom.Sg.F; purutámā, purutáma-.Nom.Sg.F; dṛśé, √dṛś.Dat.Sg; kám, kám; , ná; ájāmim, ájāmi-.Acc.Sg.M/f; , ná; pári, pári; vṛṇakti, √vṛj.3.Sg.Prs.Ind.Act; jāmím, jāmí-.Acc.Sg.M/f; arepásā, arepás-.Ins.Sg.F; tanvā̀, tanū́-.Ins.Sg.F; śā́śadānā, √śad.Nom.Sg.F.Prf.Med; , ná; árbhāt, árbha-.Abl.Sg.M/n; ī́ṣate, √īṣ.3.Sg.Prs.Ind/des.Med; , ná; maháḥ, máh-; vibhātī́, √bhā.Nom.Sg.F.Prs.Act.

(सायणभाष्यम्)
एषा उषाः एवेत्। इच्छब्दः एवकारार्थः। एवमेव इदानीं भासमानप्रकारेणैव पुरुतमा विपुलतमा अत्यन्तविस्तृता सती अजामिं विजातीयं मनुष्यादिजातिं न परि वृणक्ति परितः सर्वतो न वर्जयति। तथा जामिं सजातीयं देवजाति न परि वृणक्ति न परिवर्जयति। मनुष्यादिकं देवादिकं च तदुपलक्षितं लोकद्वयं वा कार्त्स्येन प्रकाशयतीत्यर्थः। किमर्थमिति तदुच्यते। दृशे कं सुखेन सर्वेषां दर्शनाय। सुखं यथा भवति तथा सर्वान् दर्शयितुं वा। किंच अरेपसा अपापया निर्मलया तन्वा शरीरेण शाशदाना शाशाद्यमाना। शाशदानः शाशाद्यमानः (निरु.६.१६) इति यास्कः। स्पष्टतां गच्छन्तीत्यर्थः। विभाती विशेषेण प्रकाशयन्ती सा अर्भात् अल्पात् पुत्तिकादेः सकाशात् न ईषते न गच्छति। तमपि प्रकाशयति। तथा मह: महतो मेर्वादेः सकाशात् न ईषते न गच्छति। तमपि प्रकाशयति। पूर्वं लोकद्वयं प्रकाशते इत्युक्तम्। इदानीम् अस्मिंल्लोके परमाण्वादि पर्वतपर्यन्तं कृत्स्नं प्रकाशयतीत्यर्थः॥
abhrātéva puṁsá eti pratīcī́, gartārúg iva sanáye dhánānām
jāyéva pátya uśatī́ suvā́sāḥ-, uṣā́ hasréva ní riṇīte ápsaḥ

The Usha (Dawn) goes to the west, as a girl who has no brother goes willingly to her loving husband or as a widow ascends the hall of justice for the recovery of property or as a wife desirous to please her husband puts on becoming attire and smiling displays her charms. Dawn unmasks her beauty like a smiling and well-attired wife.
(Griffith:) She seeks men, as she who has no brother, mounting her chariot, as it were to gather riches.
Dawn, like a loving matron for her husband, smiling and well attired, unmasks her beauty.


abhrātā́, abhrātár-.Nom.Sg.F; iva, iva; puṁsáḥ, púmaṁs-.Acc.Pl.M; eti, √i.3.Sg.Prs.Ind.Act; pratīcī́, pratyáñc-.Nom.Sg.F; gartārúk, gartārúh-.Nom.Sg.F; iva, iva; sanáye, saní-.Dat.Sg.M; dhánānām, dhána-.Gen.Pl.N; jāyā́, jāyā́-.Nom.Sg.F; iva, iva; pátye, páti-.Dat.Sg.M; uśatī́, √vaś.Nom.Sg.F.Prs.Act; suvā́sāḥ, suvā́sas-.Nom.Sg.F; uṣā́ḥ, uṣás-.Nom.Sg.F; hasrā́, hasrā́-.Nom.Sg.F; iva, iva; , ní; riṇīte, √rī.3.Sg.Prs.Inj.Med; ápsaḥ, ápsas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
अभ्रातेव भ्रातृरहितेव पुंसः पित्रादीन् प्रति प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी सती ऐति गच्छति। यथा लोके भ्रातृरहिता योषित् स्वोचितवासोऽलंकारादिलाभाय पितॄन् एति। सति भ्रातरि स एव उचितप्रदानादिना सम्यक् तोषयति। तदभावात् पितरमेव प्राप्नोति। यद्वा। सति स्वभ्रातरि स एव पितुः पिण्डदानादिकं संतानकृत्यं करोति। तस्याभावात् स्वयमेव तत्कर्तुं पित्रादीन् गच्छति। तद्वदियम् उषा अपि स्वोचितप्रकाशादिलाभाय स्वप्रकाशदानाय वा पितृभूतं सूर्यम् आभिमुख्येन गच्छति। अयमेको दृष्टान्तः। तथा धनानां सनये गर्तारुगिव इत्यपरो दृष्टान्तः। गर्त इति गृहनाम कृदरो गर्तः (नि.३.४.३) इति तन्नामसु पाठात्। अत्रौचित्येन राजपुरुषैः न्यायनिर्णेतृभिश्च अधिष्ठितं स्थानमुच्यते तदारोहतीति गर्तारुक्। यथा लोके काचित् गतभर्तृका योषित् धनानां स्वकीयरिक्थानां सनये लाभाय गर्तमागच्छति। तां तु सभ्याः विचार्य यदीयं रिक्थं लभते चेत् अक्षैः संताड्य तदीयं धनं वितरन्ति। तथेयमपि धनानां प्रीणनसाधनानां प्रकाशानां सनये लाभाय गर्तमाकाशं सूर्यनिवासस्थानमारोहति। देशविशेषाचारमपेक्ष्यैवं दृष्टान्तितम्। किंच पत्ये उशती कामयमाना सुवासाः जायेव। अयमपरः दृष्टान्तः। यथा च लोके सुवासा दुकूलादिशोभनवसना स्वलंकृता पूर्वं रजोदर्शनसमये मलिनवस्त्रा सती स्नानानन्तरं शोभनवस्त्राभरणादिना शोभमाना विशेषेण पतिं भोगाय कांक्षन्ती तेन सह संक्रीडते तथा इयम् उषा: अतिनैशेन अन्धकारेणावृतत्वात् मलिनवसनापि प्रभाते स्वतेजसावृतत्वात् सुवसना सती पतिस्थानीयेन सूर्येण साकं संक्रीडमाना हस्रेव हसनेव अप्सः दन्तस्थानीयानि रूपाणि नीलपीतादीनि। यद्वा। निरूप्यमाणानि पदार्थजातानि। नि रिणीते नितरां रिणीते गमयति प्रकाशयतीत्यर्थः। यथा लोके काचित् रमणीया योषित् स्मितव्याजेन दन्तान् विवृणुते तथेयमपि सर्वाणि रूपाणि प्रकाशयतीत्यर्थः। अयं मन्त्रो निरुक्ते स्पष्टं व्याख्यातः – अभ्रातृकेव पुंसः पितॄनेत्यभिमुखी संतानकर्मणे पिण्डदानाय न पतिं गर्तारोहिणीव धनलाभाय दाक्षिणाजी। गर्तः सभास्थाणुर्गृणातेः सत्यसंगरो भवति। तं तत्र यापुत्रा यापतिका सारोहति तां तत्राक्षैराघ्नन्ति मा रिक्थं लभते इति, जायेव पत्ये कामयमाना सुवासा ऋतुकालेषूषा हसनेव दन्तान्विवृणुते (निरु.३.५) इति च॥
svásā svásre jyā́yasyai yónim āraig, ápaity asyāḥ praticákṣyeva
vyuchántī raśmíbhiḥ sū́ryasya-, -añjy àṅkte samanagā́ iva vrā́ḥ

O girl, as the Usha (Dawn) dispersing darkness with the rays of the sun, illumines the world like congregated lightnings, or as a younger sister gives room to her elder sister and departs from there, in the same manner you should go to a distant place for marriage. (Marriage of the parties related to each other and living near is not sanctioned. It leads to undesirable results.)
(Griffith:) The Sister quits, for the elder Sister, her place, and having looked on her departs.
She decks her beauty, shining forth with sunbeams, like women trooping to the festal meeting.


svásā, svásar-.Nom.Sg.F; svásre, svásar-.Dat.Sg.F; jyā́yasyai, jyā́yaṁs-.Dat.Sg.F; yónim, yóni-.Acc.Sg.M; āraik, √ric.3.Sg.Aor.Ind.Act; ápa, ápa; eti, √i.3.Sg.Prs.Ind.Act; asyāḥ, ayám.Abl/gen.Sg.F; praticákṣya, √cakṣ; iva, iva; vyuchántī, √vas.Nom.Sg.F.Prs.Act; raśmíbhiḥ, raśmí-.Ins.Pl.M; sū́ryasya, sū́rya-.Gen.Sg.M; añjí, añjí-.Acc.Sg.N; aṅkte, √añj.3.Sg.Prs.Ind.Med; samanagā́ḥ, samanagā́-.Nom.Sg.F; iva, iva; vrā́ḥ, vrā́-.Nom.Sg.F.

(सायणभाष्यम्)
एकस्मादेवान्तरिक्षादुपन्नत्वात् परस्परं स्वसृभावः। तथाप्यह्नः प्राथम्यात् तेजस्वित्वाच्च ज्यायस्त्वम्। स्वयमेव सरतीति वा स्वसी। रात्रिः स्वस्रे ज्यायस्यै उक्तरीत्या ज्येष्ठायै योनिम् उत्पत्तिस्थानम् अपररात्ररूपम् अरैक् अरिचन् प्रादात् प्ररेचयतीत्यर्थः। तथा च पूर्वत्राम्नातं – रात्र्युषसे योनिमारैक् (ऋ.सं.१.११३.१) इति। दत्त्वा च अस्याः उत्पन्नाया उषसः प्रतिचक्ष्येव। ज्ञापयित्वेव स्वयमपसृत्यैव गच्छति। ज्यायस्यामागतायां तस्यै स्वस्थानं दत्त्वा स्वयं तत्संनिधौ स्थातुमनुचितमिति विज्ञायैवापगच्छतीति भावः। एवमुत्पन्ना एषा सूर्यस्य रश्मिभिः व्युच्छन्ती तमो विवासयन्ती अञ्जि व्यञ्जकं तेजः। यद्वा। अञ्जि व्यक्तं जगत्। अङ्क्ते अनक्ति प्रकाशयति। किमिव। समनगाइव। सम्यगननहेतव आपः समनाः। ता गच्छन्तीति समनगाः विद्युतः। व्राः व्राताः। विद्युसंघा इव। यद्वा। सम्यगननाय गच्छन्तीति समनगाः सूर्यरश्मयः। ते इव व्रा व्राताः संधीभूताः। ते यथाञ्जते जगत्प्रकाशयन्ति तथेत्यर्थः॥ व्रात इत्यत्र तकारलोपश्छान्दसः॥
āsā́m pū́rvāsām áhasu svásṝṇām, áparā pū́rvām abhy èti paścā́t
tā́ḥ pratnaván návyasīr nūnám asmé, revád uchantu sudínā uṣā́saḥ

Of all these sisters (Dawns) who have gone before, a successor daily follows the one that has preceded, so may now Dawns, like the old, bringing fortunate days, shine upon us blessed with refulgence.
(Griffith:) To all these Sisters who ere now have vanished a later one each day in course succeeds.
So, like the past, with days of happy fortune, may the new Dawns shine forth on us with riches.


āsā́m, ayám.Gen.Pl.F; pū́rvāsām, pū́rva-.Gen.Pl.F; áhasu, áhar ~ áhan-.Loc.Pl.N; svásṝṇām, svásar-.Gen.Pl.F; áparā, ápara-.Nom.Sg.F; pū́rvām, pū́rva-.Acc.Sg.F; abhí, abhí; eti, √i.3.Sg.Prs.Ind.Act; paścā́t, paścā́t; tā́ḥ, sá- ~ tá-.Nom.Pl.F; pratnavát, pratnavát; návyasīḥ, návyas-.Nom.Pl.F; nūnám, nūnám; asmé, ahám.Dat/loc.Pl; revát, revánt-.Nom/acc.Sg.N; uchantu, √vas.3.Pl.Prs.Imp.Act; sudínāḥ, sudína-.Nom.Pl.F; uṣā́saḥ, uṣás-.Nom.Pl.F.

(सायणभाष्यम्)
स्वसॄणां परस्परं स्वसृभावमापन्नानां स्वयं सरन्तीनां वा पूर्वासां पुरातनीनाम् आसाम् उषसां मध्ये अहसु अहःसु प्रतिदिनम् अपरा अन्या अद्यतन्युषाः पूर्वाम् अतीतदिवससंबन्धिनीमुषसं पश्चात् अनुसृत्य अभ्येति। अभिमुखं गच्छति अव्यवधानेन गच्छतीत्यर्थः। सर्वेश्वहःसु एवमेवाभ्येति। नव्यसीः नवीयस्यो नवतरा आगामिन्यः ताः उषासः उषसः अपि नूनं निश्चयं प्रत्नवत् पुरातन्य इव सुदिनाः शोभनकर्मानुष्ठानसाधनदिवसाः शोभनदिनमुखा वा सत्यः अस्मे अस्माकं रेवत् बहुधनविशिष्टं यथा भवति तथा उच्छन्तु प्रकाशयन्तु। पूर्वतन्यो यथौच्छन् तथा आगामिन्योऽपि उच्छन्तु इत्यर्थः॥
prá bodhayoṣaḥ pṛṇató maghoni-, ábudhyamānāḥ paṇáyaḥ sasantu
revád ucha maghávadbhyo maghoni, revát stotré sūnṛte jāráyantī

O Dawn-like woman, full of the wealth of wisdom, awaken those wealth guardians and traders who are not wakeful to their duties out of ignorance and are asleep. Arise O Opulent Dawn-like lady, bestowing wealth of knowledge on the wealthy persons who are devoid of true wisdom. O speaker of true and sweet words and of noble disposition, spending your life in useful activities, give to the admirer of Dharma, the wealth of wisdom, which you possess abundantly.
(Griffith:) Rouse up, O Wealthy One, the liberal givers; let miser traffickers sleep on unwakened:
Shine richly, Wealthy One, on those who worship, richly, glad.


prá, prá; bodhaya, √budh.2.Sg.Prs.Imp.Act; uṣaḥ, uṣás-.Voc.Sg.F; pṛṇatáḥ, √pṝ.Acc/abl/gen.Sg/pl.M.Prs.Act; maghoni, maghávan-.Voc.Sg.F; ábudhyamānāḥ, ábudhyamāna-.Nom.Pl.M; paṇáyaḥ, paṇí-.Nom.Pl.M; sasantu, √sas.3.Pl.Prs.Imp.Act; revát, revánt-.Nom/acc.Sg.N; ucha, √vas.2.Sg.Prs.Imp.Act; maghávadbhyaḥ, maghávan-.Dat.Pl.M; maghoni, maghávan-.Voc.Sg.F; revát, revánt-.Nom/acc.Sg.N; stotré, stotár-.Dat.Sg.M; sūnṛte, sūnṛ́ta-.Voc.Sg.F; jāráyantī, √gṛ.Nom.Sg.F.Prs.Act.

(सायणभाष्यम्)
हे मघोनि मघवति अस्मभ्यं दातव्यैर्बहुभिर्धनैस्तद्वति उषः हे उषोदेवि पृणतः हविष्प्रदान् अस्मान् यजमानान् प्रबोधय प्रज्ञापय प्रतिबुद्धान् कुरु। किंच पणयः व्ययासहिष्णवो वणिजः। पणिर्वणिग्भवति (निरु.२.१७) इति यास्कः। पणय इव लुब्धकाः अबुध्यमानाः यागादीन् अकुर्वाणा अदानशीला अस्मच्छत्रवः ससन्तु स्वपन्तु दीर्घनिद्रा भवन्तु म्रियन्तामित्यर्थः। तथा च मन्त्रान्तरं – ससन्तु त्या अरातयो बोधन्तु शूर रातयः (ऋ.सं.१.२९.४) इति। किंच हे मघोनि अस्मद्दत्तहविर्भिस्तद्वति हे उषः मघवद्भ्यः हविर्लक्षणान्नवद्भ्यो यजमानेभ्यस्तेषामर्थं रेवत् धनवत् समृद्धिमत् उच्छ विभाहि। किंच हे सूनुते सुष्ठु मनुष्याणां नेत्रि देवि जरयन्ती सर्वप्राणिनः क्षपयन्ती त्वं स्तोत्रे स्तुतिकर्त्रे यजमानाय तदर्थं रेवत् धनवत् समृद्धयर्थम् उच्छेति शेषः॥
áveyám aśvaid yuvatíḥ purástād, yuṅkté gávām aruṇā́nām ánīkam
ví nūnám uchād ásati prá ketúr, gṛháṁ-gṛham úpa tiṣṭhāte agníḥ

As this Youthful Ushas approaches from the east and harnesses her band of purple rays, growing up gradually, in the same manner, a young lady of about 24 years feeds the cows of red color and other animals and being intelligent grows up and dispels all darkness like the Dawn. Fire (for Yajna) is kindled in every dwelling and the splendor of such learned and intelligent woman also shines everywhere.
(Griffith:) Dawn while wasting, on the singer.
This young Maid from the east has shone upon us; she harnesses her team of bright red oxen.


áva, áva; iyám, ayám.Nom.Sg.F; aśvait, √śvit.3.Sg.Aor.Ind.Act; yuvatíḥ, yuvatí-.Nom.Sg.F; purástāt, purástāt; yuṅkté, √yuj.3.Sg.Prs.Ind.Med; gávām, gáv- ~ gó-.Gen.Pl.M; aruṇā́nām, aruṇá-.Gen.Pl.M; ánīkam, ánīka-.Nom/acc.Sg.N; , ví; nūnám, nūnám; uchāt, √vas.3.Sg.Prs.Sbjv.Act; ásati, √as.3.Sg.Prs.Sbjv.Act; prá, prá; ketúḥ, ketú-.Nom.Sg.M; gṛháṁ-gṛham, gṛhá-.Acc.Sg.M; úpa, úpa; tiṣṭhāte, √sthā.3.Sg.Prs.Sbjv.Med; agníḥ, agní-.Nom.Sg.M.

(सायणभाष्यम्)
इयम् उषाः युवतिः यौवनोपेतयोषित्स्थानीया। यद्वा। सर्वेषु भावेषु मिश्रयन्ती। पुरस्तात् पूर्वस्यां दिशि अव अश्वैत् अत्यर्थमागच्छति वर्धते वा। अत्र अवशब्दो विनिग्रहार्थीयः न्यवेति विनिग्रहार्थीयौ (निरु.१.३) इति यास्केनोक्तत्वात्। तत्कथमवगम्यते इति तत्राह। इयम् अरुणानाम् अरुणवर्णानां गवां प्रसिद्धानाम् एतन्नामकानामश्वानां वा अनीकं समूहं युङ्क्ते रथे योजयति। अरुण्यो गाव उषसाम्। श्यावाः सवितुः (नि.१.१५.७ – ८) इति। यथा लोके वाहनसंनाहं दृष्ट्वा प्रयाणमनुमीयते तथा अत्रापि अरुणरश्मीनामश्वानां दर्शनात् उषा आगच्छतीत्यध्यवसीयते। यद्वा। अरुणानां रश्मीनां समूहं युङ्क्ते। तथा नूनं निश्चयमेषा वि उच्छात् तमो विवर्जयिष्यति। यत इयं गा युनक्ति अत एव कारणात् यथा लोकेऽश्वसंनाहं दृष्ट्वा उदयोऽनुमीयते तथात्रापीत्यर्थः। तादृशी सा असति असत्प्राये नीरूपेऽन्तरिक्षे तिरोधायकत्वात् अशोभने तमसि वा केतुः केतुस्थानीया ज्ञापयित्री प्रकर्षेण विविधं भासते इति शेषः। उपसर्गवशाद्योग्यक्रियाध्याहारः। यद्वा। असति तमोरूपेऽन्धकारे प्र केतुः प्रकर्षेण ज्ञापयित्री सती नूनं व्युच्छादिति पूर्वान्वयः। तस्मिन् काले अग्निः आहवनीयादिरूपः गृहंगृहं सर्वयजमानगृहम् अग्निहोत्राद्यर्थम् उप तिष्ठाते उपतिष्ठते दीप्यते इत्यर्थः॥
út te váyaś cid vasatér apaptan, náraś ca yé pitubhā́jo vyùṣṭau
amā́ saté vahasi bhū́ri vāmám, úṣo devi dāśúṣe mártyāya

O enlightened woman who are like the Dawn at whose rising, the birds fly forth from their resting places and men who have to earn their bread and distribute it quit their homes. You bring much good to your generous husband who dwells at home with you and let your husband also bring happiness and joy to you.
(Griffith:) She will beam forth, the light will hasten here, and Agni will be present in each dwelling.
As the birds fly forth from their resting places, so men with store of food rise at your dawning.


út, út; te, tvám.Dat/gen.Sg.M/f; váyaḥ, ví-.Nom.Pl.M; cit, cit; vasatéḥ, vasatí-.Abl.Sg.F; apaptan, √pat.3.Pl.Aor.Ind.Act; náraḥ, nár-.Nom.Pl.M; ca, ca; , yá-; pitubhā́jaḥ, pitubháj-.Nom.Pl.M; vyùṣṭau, vyùṣṭi-.Loc.Sg.F; amā́, amā́; saté, √as.Dat.Sg.M/n.Prs.Act; vahasi, √vah.2.Sg.Prs.Ind.Act; bhū́ri, bhū́ri-.Acc.Sg.N; vāmám, vāmá-.Nom/acc.Sg.N; úṣaḥ, uṣás-.Voc.Sg.F; devi, devī́-.Voc.Sg.F; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; mártyāya, mártya-.Dat.Sg.M.

(सायणभाष्यम्)
ते तव व्युष्टौ सत्यां वयश्चित् गमनवन्तः पक्षिणोऽपि। चिदित्येष अपिशब्दार्थः निपातानामनेकार्थत्वात्। उच्चावचेष्वर्थेषु निपतन्ति (निरु.१.४) इति यास्केनोक्तत्वात्। वसतेः निवासस्थानान्नीडादेः उत् ऊर्ध्वम् अपप्तन् पतन्ति। पूर्ववाक्ये गृहं गृहमुपतिष्ठातेऽग्निः इत्युक्तत्वात्तदपेक्षया अपिशब्दः। किंच नरश्च मनुष्याश्च पितुभाजः अन्नवन्तोऽन्नार्थिनः कृषिवाणिज्यादिकर्तारः स्वस्वव्यापारार्थम् उदुन्मुखा अपप्तन् गच्छन्ति। तथा मन्त्रान्तरं – पद्वदीयत उत्पातयति पक्षिणः (ऋ.सं.१.४८.५) इति। एवं सत्यां हे देवि देवनशीले उषोदेवते अमा गृहे देवयजनाये सते तिष्ठते यजमानाय तदर्थम्। अमेति गृहनाम अमा दमे (नि.३.४.११) इति तन्नामसु पठितत्वात्। यद्वा। अमा सह हूयमानेनाग्निना सह निवसते यजमानाय। अमा वसेतामित्यादौ सहार्थे प्रयोगात्। मर्त्याय मनुष्याय दाशुषे हविर्दत्तवते यजमानाय भूरि वामं बहु शोभनं धनं वहसि प्रापयसि॥
ástoḍhvaṁ stomyā bráhmaṇā me-, -ávīvṛdhadhvam uśatī́r uṣāsaḥ
yuṣmā́kaṁ devīr ávasā sanema, sahasríṇaṁ ca śatínaṁ ca vā́jam

O admirable learned women like the Dawns desiring my welfare with the Vedic Hymn, praise my knowledge and augment it. May we obtain through your protection love and favor, O ladies of divine virtues, wealth of knowledge and wisdom hundred and a thousand fold, distributing it among others.
(Griffith:) Indeed, to the liberal mortal who remains at home, O Goddess Dawn, much good you bring.
Praised through my prayer be you who should be lauded. You have increased our wealth, you Dawns who love us.


ástoḍhvam, √stu.2.Pl.Aor.Ind.Med; stomyāḥ, stómya-.Voc.Pl.F; bráhmaṇā, bráhman-.Ins.Sg.N; me, ahám.Dat/gen.Sg; ávīvṛdhadhvam, √vṛdh.2.Pl.Aor.Ind.Med; uśatī́ḥ, √vaś.Nom/acc.Pl.F.Prs.Act; uṣāsaḥ, uṣás-.Voc.Pl.F; yuṣmā́kam, tvám.Gen.Pl; devīḥ, devī́-.Voc.Pl.F; ávasā, ávas-.Ins.Sg.N; sanema, √san.1.Pl.Aor.Opt.Act; sahasríṇam, sahasrín-.Acc.Sg.M; ca, ca; śatínam, śatín-.Acc.Sg.M; ca, ca; vā́jam, vā́ja-.Acc.Sg.M.

(सायणभाष्यम्)
एवं सूक्तद्वयोक्तरीत्या बहुधा स्तुत्वा तां च स्तुतिमनया निवेदयित्वा स्वाभीष्टं प्रार्थयते। हे स्तोम्याः। स्तोमः स्तोत्रम्। तदर्हन्तीति स्तोम्याः स्तुत्यर्हा उषसः। यतो यूयं तादृश्यः अतः मे मत्स्वभूतेन ब्रह्मणा सूक्तद्वयगतमन्त्ररूपेण स्तोत्रेण अस्तोढ्वम् स्तुता भवत। किंच हे उषासः उषसः उशतीः स्तोतॄन् अस्मान् अस्मत्समृद्धिं वा कामयमाना यूयम् अवीवृधध्वम् अस्मान् प्रवर्धयत। किंच हे देवीः देव्यो देवनशीलाः युष्माकम् अवसा युष्मत्संबन्धिना रक्षणेन वयं सहस्रिणं सहस्रसंख्याकम् अभीष्टं धनं सनेम लभेमहि। तथा शतिनं च वाजं शतसंख्याकम् अपरिमितं धनं सनेम। युष्मत्कृतेन शतसहस्रपरिमितधनादिरूपरक्षणेन वयमपि अर्थिभ्यः शतसहस्रपरिमितस्य धनस्य सनितारो भवेमेत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
prātā́ rátnam prātarítvā dadhāti, táṁ cikitvā́n pratigṛ́hyā ní dhatte
téna prajā́ṁ vardháyamāna ā́yuḥ-, rāyás póṣeṇa sacate suvī́raḥ

The learned hero who is in the habit of getting up early in the morning, enjoys and maintains bliss in the morning (by meditation on God) and having acquired the enjoyable knowledge, he preserves it well. By the augmentation of that precious wealth of knowledge and wisdom, he increases his life and progeny by imparting good education, and teachings. By so doing, he remains always happy.
(Griffith:) Coming at early morn he gives his treasure; the prudent one receives and entertains him.
Thereby increasing still his life and offspring, he comes with brave sons to abundant riches.


prātár, prātár; rátnam, rátna-.Nom/acc.Sg.N; prātarítvā, prātarítvan-.Nom.Sg.M; dadhāti, √dhā.3.Sg.Prs.Ind.Act; tám, sá- ~ tá-.Acc.Sg.M; cikitvā́n, √cit.Nom.Sg.M.Prf.Act; pratigṛ́hya, √gṛhⁱ; , ní; dhatte, √dhā.3.Sg.Prs.Ind.Med; téna, sá- ~ tá-.Ins.Sg.M/n; prajā́m, prajā́-.Acc.Sg.F; vardháyamānaḥ, √vṛdh.Nom.Sg.M.Prs.Med; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; rāyáḥ, rayí- ~ rāy-; póṣeṇa, póṣa-.Ins.Sg.M; sacate, √sac.3.Sg.Prs.Ind.Med; suvī́raḥ, suvī́ra-.Nom.Sg.M.

(सायणभाष्यम्)
प्राता रत्नम् इति सप्तर्चं पञ्चमं सूक्तं काक्षीवतम्। दानस्य स्तूयमानत्वात् दानदेवत्यं या तेनोच्यते सा देवता (अनु.२.५) इति परिभाषितत्वात्। त्रैष्टुभम्। उपेत्यादिके द्वे जगत्यौ। प्राता रत्नं सप्त स्वनयस्य दानस्तुतिरुपजगत्यौ इत्यनुक्रमणिका॥
अत्रेतिहासमाचक्षते। दैर्घतमसः कक्षीवान्नाम ऋषिः ब्रह्मचर्यं चरिष्यन् वेदाभ्यासाय गुरुकुले चिरकालमुषित्वा वेदान् सम्यगधीत्य व्रतानि च चरित्वा तेनानुज्ञातः पुनः स्वगृहं प्रति प्रयास्यन् मध्ये मार्गे रात्रौ विश्रान्तः। प्रभाते भावयव्यस्य पुत्रः स्वनयो नाम राजा अनुचरैः संक्रीडमानः अकस्मात् कक्षीवतः अन्तिकमाससाद। स च रभसा प्रतिबुद्धः सहसोत्तस्थौ। तं च राजा पाणिं गृहीत्वा स्वकीये आसने उपवेश्य अस्य सौन्दर्यमवगत्य स्वकन्याप्रदानमनाः पप्रच्छ भगवन् कस्य पुत्रः किंनामा त्वमिति। स च पृष्टो मातरं पितरं च स्ववृत्तान्तं च आचचक्षे। स च राजा संभाव्यः इत्यवगत्य मुदितमनाः स्वगृहं प्राप्य अस्मै मधुपर्कमारचय्य वस्त्रमाल्यादिभिः पूजयित्वा सरथा दश कन्याः शतनिष्कानश्वशतं पुंगवानां शतं गवां षष्ट्युत्तरसहस्रं पुनरेकादशरथांश्च प्रादात्। स च सर्वमनुक्रमेण प्रतिगृह्य दीर्घतमसोऽन्तिकमागत्य तस्मै प्रादर्शयत्॥ ननु कक्ष्या नाम अश्वबन्धनी रज्जुः। तद्वान् कक्षीवान्। अश्वबन्धनं च राज्ञ एवोचितम्। अतोऽस्य राजन्यत्वात् प्रतिग्रहो नोपपद्यते। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः (मनु.१०.७६) इत्युक्तत्वात्। तस्मात् ब्राह्मणस्यैवाधिकारो न तु क्षत्रियस्येति। नैष दोषः। यद्यप्यसौ कलिङ्गाख्यस्य राज्ञः पुत्रस्तथापि तेन कलिङ्गेन स्वयं वृद्धत्वात् अपत्योत्पादनाय सामर्थ्यमलभमानेन तदुत्पादनाय याचितो दीर्घतमा ऋषिः उशिग्नामिकाम् अपत्योत्पादनाय प्रेषितया राजमहिष्या अतिजरटेन महर्षिणा सह रन्तुं लज्जमानया स्ववस्त्राभरणैरलंकृत्य स्वप्रतिनिधित्वेन प्रेषिताम् उशिग्नामिकां योषितं दासीमित्यवगत्य मन्त्रपूतेन जलेनाभिषिच्य ऋषिपुत्रीं कृत्वा तया सह रेमे। तदुत्पन्नः कक्षीवान्नाम ऋषिः। एतत्सर्वमस्माभिः पूर्वाध्याये नासत्याभ्याम् (ऋ.सं.१.११६) इत्यत्र सूक्ते विस्तरेण प्रतिपादितम्। अतः अस्य क्षत्रियसंबन्धात् कक्षीवानिति नाम उपपन्नम्। दीर्घतमसः परमर्षेः उत्पन्नत्वेन ब्राह्मणत्वात् प्रतिग्रहोऽपि उपपन्न एव। इदमादि सूक्तद्वयं स्वनयस्य राज्ञो दानप्रशंसाख्यानप्रतिपादकम्। ननु अनुक्रमण्यां स्वनयस्य दानस्तुतिः इति दानतुष्टो भावयव्यं तुष्टाव इति चोभयत्र स्तोतव्यं भिन्नमेवानुगम्यते इत्युच्यते। उत्तरसूक्तस्य प्रथमायाम् ऋचि अधिक्षियतो भाव्यस्य इति दातुर्भावयव्यस्य श्रूयमाणत्वात् तत्प्राथम्यमुपजीव्य पृथगुपात्तम्। वस्तुतस्तु पितुर्नाम्ना पुत्रस्य व्यवहर्तव्यत्वात् तथा आ रुद्रासः इत्यादौ बहुशः प्रयोगदर्शनात् स्वनयेन दत्ता इति तत्रैव सूक्ते स्वनयस्यापि श्रूयमाणत्वाच्च उभयत्रापि दातृप्रतिग्रहीत्रोरेकत्वेनैकमेव दानप्रशंसारूपमाख्यानमिति प्रसिद्धम्। स च कक्षीवान् आनीतं सर्वं पितुर्निवेदयन् परोक्षेणैव दानप्रकारं प्रशंसति। स्वनयो नाम राजा प्रातरित्वा प्रातरेव आत्मनः सकाशमागतः सन् रत्नं रमणीयं निष्कादिकं प्रातः प्रभातकाले दधाति अस्मत्संनिधौ स्थापयति ददाति। तं स्थापितं सर्वं चिकित्वान् चेतनावान् अदुष्टमित्यवगतवान् प्रतिगृह्य स्वीकृत्य नि धत्ते। पितुः समीपे स्थापयति। अनन्तरं तेन दत्तेन निष्कादिना प्रजां पुत्रभृत्यादिरूपां वर्धयमानः पोषयन् आयुः जीवितं च वर्धयन् सुवीरः शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतः सन् रायस्पोषेण धनानां पुनःपुनर्वर्धनेन सचते। असौ राजा संगच्छतामिति तव दातुराशिषं प्रार्थयते॥
sugúr asat suhiraṇyáḥ sváśvo, bṛhád asmai váya índro dadhāti
yás tvāyántaṁ vásunā prātaritvo, mukṣī́jayeva pádim utsinā́ti

A man getting up early in the morning and industrious, the wealthy person who binds you with wealth of knowledge as a calf is tied with rope, becomes rich in tine, in gold and in horses by the grace of God and on account of his generosity. God bestows upon you long life.
(Griffith:) Rich shall he be in gold and cows and horses. Indra bestows on him great vital power,
Who stays you, as you come, with his treasure, like game caught in the net, O early comer.


sugúḥ, sugú-.Nom.Sg.M/f; asat, √as.3.Sg.Prs.Sbjv.Act; suhiraṇyáḥ, suhiraṇyá-.Nom.Sg.M; sváśvaḥ, sváśva-.Nom.Sg.M; bṛhát, bṛhánt-.Nom/acc.Sg.N; asmai, ayám.Dat.Sg.M/n; váyaḥ, váyas-.Nom/acc.Sg.N; índraḥ, índra-.Nom.Sg.M; dadhāti, √dhā.3.Sg.Prs.Ind.Act; yáḥ, yá-.Nom.Sg.M; tvā, tvám.Acc.Sg.M/f; āyántam, √i.Acc.Sg.M.Prs.Act; vásunā, vásu-.Ins.Sg.N; prātaritvaḥ, prātarítvan-.Voc.Sg.M; mukṣī́jayā, mukṣī́jā-.Ins.Sg.F; iva, iva; pádim, pádi-.Acc.Sg.M; utsinā́ti, √sā- ~ si.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
अत्र कक्षीवतः पिता आनीतेन धनेन संतुष्टः राजानं बहुप्रकारेण आशास्ते। असौ स्वनयो राजा सुगुः असत्। शोभनैर्बहुभिर्गोभिस्तद्वान् भवतु। तथा सुहिरण्यः सुष्ठु हितरमणीयैर्धनैस्तद्वान् भवतु। तथा स्वश्वः शोभनैरश्वैस्तद्वान् सन्। अस्मै राज्ञे प्रदात्रे बृहत् प्रभूतं वयः अन्नम् इन्द्रः परमेश्वरो धर्मदेवता दधाति दधातु ददातु। यतः अयं राजा अस्मै गोहिरण्याश्वान्नानि बहुसंख्याकानि दत्तवान् अतस्तेषामभिवृद्धिप्रार्थना उचितैव। कस्यैवमाशीरिति स उच्यते। यः यो राजा प्रातरित्वः प्रातरागामिन्नतिथे पुत्र आयन्तं गुरुकुलात् आगतं पदिं पथिकं यदृच्छया गन्तारं त्वा त्वां वसुना अन्नसाधनेन गवादिधनेन उत्सिनाति गमनतः उत्कृष्टं बध्नाति गतिं निरुणद्धीत्यर्थः। प्रतिबन्धे दृष्टान्तः उच्यते। मुक्षीजयेव पदिम्। मुच्यमाना सती बन्धनं जनयतीति मुक्षीजा मृगपक्ष्यादिबन्धनी रज्जुः। तया पाशको यथा पदिं गन्तारं मृगपक्ष्यादिकम् उत्सिनाति बध्नाति तथा मयाननुज्ञातमपि त्वां गमनं प्रतिबध्य गवादीष्टदानादिना यो राजा तोषयति स एवं भवत्विति। पदिरिति पदं व्याचक्षणेन यास्केन तदुदाहरणमयं मन्त्रः व्याख्यातः सुगुर्भवति ततनाच्च (निरु.५, १९) इति॥
ā́yam adyá sukṛ́tam prātár ichánn, iṣṭéḥ putráṁ vásumatā ráthena
aṁśóḥ sutám pāyaya matsarásya, kṣayádvīraṁ vardhaya sūnṛ́tābhiḥ

O foster mother, cause the son of a virtuous woman along with whom I have come with wealth-laden car, desiring the merit of the Yajna (non-violent sacrifice) performed in the morning, take the milk which gives joy and augment with the words endowed with wisdom, truth and other good qualities a brave man who is admired among the destroyers of enemies.
(Griffith:) Longing, I came this morning to the pious, the son of ritual, with chariot wealth-laden.
Give him to drink juice of the stalk that gladdens; prosper with pleasant hymns the Lord of Heroes.


ā́yam, √i.1.Sg.Iprf.Ind.Act; adyá, adyá; sukṛ́tam, sukṛ́t-.Acc.Sg.M; prātár, prātár; ichán, √iṣ.Nom.Sg.M.Prs.Act; iṣṭéḥ, iṣṭí-.Gen.Sg.F; putrám, putrá-.Acc.Sg.M; vásumatā, vásumant-.Ins.Sg.M; ráthena, rátha-.Ins.Sg.M; aṁśóḥ, aṁśú-.Gen.Sg.M; sutám, √su.Nom/acc.Sg.M/n; pāyaya, √pā.2.Sg.Prs.Imp.Act; matsarásya, matsará-.Gen.Sg.M; kṣayádvīram, kṣayádvīra-.Acc.Sg.M; vardhaya, √vṛdh.2.Sg.Prs.Imp.Act; sūnṛ́tābhiḥ, sūnṛ́ta-.Ins.Pl.F.

(सायणभाष्यम्)
प्रातः पूर्वेद्युः प्रभातकाले अयं धनं दत्तवान् तस्मिन्नेव काले सुकृतं शोभनस्य कर्तारं त्वाम् इच्छन् प्राप्तुमिच्छन् कदा द्रक्ष्यामीति कामयमानोऽहम् अद्य अस्मिन् दिने इदानीम् आयं प्राप्तोऽस्मि। अत्र यद्यपि केवलं प्रातरित्येव श्रुतं न पूर्वेद्युरिति तथापि अद्य आयम् इत्युक्तत्वादर्थात्पूर्वेद्युः प्रातः इति गम्यते। कीदृशम्। इष्टेः इष्टस्येष्टसाधनस्य यागस्य वा पुत्रं पुरु त्रातारम्। पुत्रः पुरु त्रायते। (निरु.२.११) इति यास्कः। कर्तारमित्यर्थः। केन साधनेनेति तदुच्यते। वसुमता रथेन समृद्धधनवता रथेन साधनेन। यद्वा। तेन सहितः इति सहार्थे तृतीया। किंच मदानीतेन समृद्धेन धनेन अंशोः अंशुमतो वल्लीरूपस्य मत्सरस्य मादनसाधनस्य सोमस्य। मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः (निरु.२.५) इति निरुक्तम्। तस्य सुतम् अभिषुतं रसं पायय आत्मानं पायय इष्टसाधनं सोमयागं कुर्वित्यर्थः। कृत्वा च क्षयद्वीरं क्षियन्तो निवसन्तो वीराः पुत्रभृत्यादयो यस्य तं तादृशं त्वदिष्टसाधनबहुधनप्रदातारं सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः वर्धय समृद्धं कुरु। पुत्रभृत्यादिवीरैः यथा प्रवृद्धो भवति तथा कामयेत्यर्थः॥
úpa kṣaranti síndhavo mayobhúvaḥ-, ījānáṁ ca yakṣyámāṇaṁ ca dhenávaḥ
pṛṇántaṁ ca pápuriṁ ca śravasyávo, ghṛtásya dhā́rā úpa yanti viśvátaḥ

Those men who like the health-bringing rivers are conferrers of happiness and joy and those wives and foster mothers who like the kine, benefit the person who has performed a Yajna or is about to do it; in the same manner, those learned men and women who impart education or give good advice to a well-built man or to him who is trying to be so through proper exercise, attain happiness.
(Griffith:) Health-bringing streams, as milch-cows, flow to profit him who has worshipped, him who now will worship.
To him who freely gives and fills on all sides full streams of fatness flow and make him famous.


úpa, úpa; kṣaranti, √kṣar.3.Pl.Prs.Ind.Act; síndhavaḥ, síndhu-.Nom.Pl.M; mayobhúvaḥ, mayobhū́-.Nom.Pl.M; ījānám, √yaj.Nom/acc.Sg.M/n.Prf.Med; ca, ca; yakṣyámāṇam, √yaj.Nom/acc.Sg.M/n.Fut.Med; ca, ca; dhenávaḥ, dhenú-.Nom.Pl.F; pṛṇántam, √pṝ.Acc.Sg.M.Prs.Act; ca, ca; pápurim, pápuri-.Acc.Sg.M/f; ca, ca; śravasyávaḥ, śravasyú-.Nom.Pl.M/f; ghṛtásya, ghṛtá-.Gen.Sg.N; dhā́rāḥ, dhā́rā-.Nom.Pl.F; úpa, úpa; yanti, √i.3.Pl.Prs.Ind.Act; viśvátas, viśvátas.

(सायणभाष्यम्)
पूर्वस्यामृचि आनीतेन धनेन सोमयागं कुर्वित्युक्तम्। तमेव सोमयागं फलप्रदर्शनेन स्तौति। सिन्धवः स्यन्दनशीलाः प्रस्तुतपयोधाराः। सिन्धुः स्यन्दनात् (निरु.९.२६) इति यास्कः। मयोभुवः सुखभावयित्र्य:। भय इति सुखनाम मयः स्यूमकम् (नि.३.६.७) इति तन्नामसु पाठात्। धेनवः प्रीणयित्र्यो गावः ईजानं सोमयागमनुतिष्ठन्तं तथा यक्ष्यमाणं यक्ष्ये इति प्रणतिं कुर्वन्तं च। न केवलमीजानं अपि तु यक्ष्ये इति अध्यवसितवन्तमपि उप उपेत्य क्षरन्ति स्रवन्ति प्रीणयन्तीत्यर्थः। न च पूर्वस्यामृचि सोमं पिबेत्युक्तत्वात् सर्वेषां सोमयागानाम् अग्निष्टोमात्मकज्योतिष्टोमस्य प्रकृतस्य ज्योतिष्टोमेन स्वर्गकामो यजेत इति स्वर्ग एव फलत्वेन श्रुतः न गवादिकमिति वाच्यम्। स्वर्गवत् गवादिकामनयापि सोमयागस्य कर्तुं शक्यत्वात्। न केवलं सोमयागमनुतिष्ठतामेव महत्फलम् अपि तु सुकृतसाधनानि कर्मान्तराणि अधितिष्ठतामपि महत् फलमस्त्येवेति दर्शयति। पृणन्तं पितॄन् प्रीणयन्तं पपुरिं प्रीणनशीलम् इष्टदातारं प्राणिनः सर्वदा प्रीणयन्तं च पुरुषं श्रवस्यवः अन्नमिच्छन्त्यः अन्नसमृद्धिहेतवः घृतस्य धाराः। यद्वा। घृतकुल्याः। विश्वतः सर्वतः उप उपेत्य यन्ति प्राप्नुवन्ति प्रीणयन्तीत्यर्थः॥
nā́kasya pṛṣṭhé ádhi tiṣṭhati śritó, yáḥ pṛṇā́ti sá ha devéṣu gachati
tásmā ā́po ghṛtám arṣanti síndhavas, tásmā iyáṁ dákṣiṇā pinvate sádā

The man who goes to or approaches enlightened persons or divine virtues, having acquired wisdom sits upon the summit of bliss where there is no misery. He satisfies himself and his progeny with wisdom, good education and well-cooked food etc. To him Pranas or flowing waters bear their essence like the Ghee (clarified butter). To him the Dakahina (a present or gift) received from teaching and rivers gratify.
(Griffith:) On the high ridge of heaven he stands exalted, indeed, to the Deities he goes, the liberal giver.
The streams, the waters flow for him with fatness: to him this guerdon ever yields abundance.


nā́kasya, nā́ka-.Gen.Sg.M; pṛṣṭhé, pṛṣṭhá-.Loc.Sg.N; ádhi, ádhi; tiṣṭhati, √sthā.3.Sg.Prs.Ind.Act; śritáḥ, √śri.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; pṛṇā́ti, √pṝ.3.Sg.Prs.Ind.Act; , sá- ~ tá-.Nom.Sg.M; ha, ha; devéṣu, devá-.Loc.Pl.M; gachati, √gam.3.Sg.Prs.Ind.Act; tásmai, sá- ~ tá-.Dat.Sg.M/n; ā́paḥ, áp-.Nom.Pl.F; ghṛtám, ghṛtá-.Nom/acc.Sg.N; arṣanti, √arṣ.3.Pl.Prs.Ind.Act; síndhavaḥ, síndhu-.Nom.Pl.M; tásmai, sá- ~ tá-.Dat.Sg.M/n; iyám, ayám.Nom.Sg.F; dákṣiṇā, dákṣiṇa-.Nom.Sg.F; pinvate, √pinv.3.Sg.Prs.Ind.Med; sádā, sádā.

(सायणभाष्यम्)
सोमयागप्रशंसाप्रसङ्गेन सामान्यतो दानम् एतदादिभिस्त्रिभिः प्रशंसति। यद्वा। सोमस्यैव स्तुतत्वात् दक्षिणाशब्दस्य यागे एव प्रसिद्धत्वाच्च आ सूक्तपरिसमाप्तेः सोमयाग एव प्रस्तूयते॥ यः यो मर्त्यः पृणाति हविरादिदानेन देवादीन् प्रीणाति सः नाकस्य। कमिति सुखनाम। तद्विरुद्धम् अकम्। न विद्यते अकं दुःखं तत्साधनं पापं वेति नाको द्युलोकः। तथा च श्रूयते – न वा अमुं लोकं जग्मुषे किं च नाकम् (निरु.२.१४; का.सं.२१.२) इति। तस्य पृष्ठे उन्नते उपरिदेशे श्रितः सन् अधि अधिकमाकल्पान्तं तिष्ठति। यद्वा। अधि तिष्ठति। अधिष्ठाय प्रमुखो भूत्वा तिष्ठति। न केवलं स्वर्गाश्रयणं किंतु देवेषु मध्ये गच्छति वर्तते स्वयमेव देवो भवतीत्यर्थः। ह इति प्रसिद्धौ। तस्मै प्रीणयित्रे पुरुषाय सिन्धवः स्यन्दनशीला: आपः घृतं तेजोवत् सारम् अर्षन्ति गच्छन्ति रसवत्यो भवन्तीत्यर्थः। किंच इयं भूमिरपि दक्षिणा सस्यादिफलसंपादनदक्षा सती सदा सर्वकालं पिन्वते सेचयति तोषयतीत्यर्थः। दातुर्जीवनसाधकान्नोदकानि रुचिराणि समृद्धानि भवन्तीत्यर्थः॥
dákṣiṇāvatām íd imā́ni citrā́, dákṣiṇāvatāṁ diví sū́ryāsaḥ
dákṣiṇāvanto amṛ́tam bhajante, dákṣiṇāvantaḥ prá tiranta ā́yuḥ

These wonderful rewards are verily for those who possess knowledge and Dharma. The donors of good knowledge and riches, come in contact with learned men who shine like the sun. The given of pious donations of wisdom attain immortality, the givers of pious donations of fearlessness prolong their lifetime.
(Griffith:) For those who give rich meeds are all these splendours, for those who give rich meeds suns shine in heaven.
The givers of rich meeds are made immortal; the givers of rich fees prolong their lifetime.


dákṣiṇāvatām, dákṣiṇāvant-.Gen.Pl.M/n; ít, ít; imā́ni, ayám.Nom/acc.Pl.N; citrā́, citrá-.Nom.Pl.N; dákṣiṇāvatām, dákṣiṇāvant-.Gen.Pl.M/n; diví, dyú- ~ div-.Loc.Sg.M; sū́ryāsaḥ, sū́rya-.Nom.Pl.M; dákṣiṇāvantaḥ, dákṣiṇāvant-.Nom.Pl.M; amṛ́tam, amṛ́ta-.Nom/acc.Sg.N; bhajante, √bhaj.3.Pl.Prs.Ind.Med; dákṣiṇāvantaḥ, dákṣiṇāvant-.Nom.Pl.M; prá, prá; tirante, √tṝ.3.Pl.Prs.Ind.Med; ā́yuḥ, ā́yus-.Nom/acc.Sg.N.

(सायणभाष्यम्)
दक्षिणावतां बहुविधगोहिरण्यादिरूपदक्षिणाप्रदातॄणाम्। इच्छब्दः एवकारार्थः। तेषामेवार्थे इमानि भूमौ दृश्यमानानि चित्राणि चायनीयानि स्रक्चन्दनमणिमुक्तादिरूपाणि द्रव्याणि समृद्धानि भवन्तीति शेषः। किंच दक्षिणावताम् एव दिवि द्युलोके सूर्यासः सूर्यसंबन्धिनो लोकाः तदनुगृहीता भोगा वा समृद्धा भवन्ति। किंच दक्षिणावन्तः एव अमृतं जरामरणरहितं स्थानं भजन्ते सेवन्ते। यद्वा। दानेनापहतपाप्मानः आत्मानं विदित्वा अमृतमविनाशं मोक्षं भजन्ते प्राप्नुवन्ति। यज्ञेन दानेन (बृ.उ.४.४.२२) इति श्रुतेः। किंच दक्षिणावन्तः एव आयुः प्र तिरन्ते अतिदीर्घमेवमायुष्यं वर्धयन्ते लभन्ते। प्रपूर्वस्तिरतिर्वर्धनार्थः। इत् इति सर्वत्र संबध्यते॥
mā́ pṛṇánto dúritam éna ā́ran, mā́ jāriṣuḥ sūráyaḥ suvratā́saḥ
anyás téṣām paridhír astu káś cid, ápṛṇantam abhí sáṁ yantu śókāḥ

O men, may not you feeding yourselves and others commit any sin that leads to misery. May you never commit the heinous sin of debauchery. But being learned observers of truthful vows may you always act righteously. May there be a dividing line between the righteous and learned persons and other stupid people of unrighteous type. May repentance fall upon them who do not feed themselves and others righteously.
(Griffith:) Let not the liberal sink to sin and sorrow, never decay the pious chiefs who worship!
Let every man besides be their protection, and let affliction fall upon the miser.


mā́, mā́; pṛṇántaḥ, √pṝ.Nom.Pl.M.Prs.Act; dúritam, duritá-.Nom/acc.Sg.N; énaḥ, énas-.Nom/acc.Sg.N; ā́, ā́; aran, √ṛ.3.Pl.Aor.Inj.Act; mā́, mā́; jāriṣuḥ, √jṝ- ~ jūr.3.Pl.Aor.Inj.Act; sūráyaḥ, sūrí-.Nom.Pl.M; suvratā́saḥ, suvratá-.Nom.Pl.M; anyáḥ, anyá-.Nom.Sg.M; téṣām, sá- ~ tá-.Gen.Pl.M/n; paridhíḥ, paridhí-.Nom.Sg.M; astu, √as.3.Sg.Prs.Imp.Act; káḥ, ká-.Nom.Sg.M; cit, cit; ápṛṇantam, ápṛṇant-.Acc.Sg.M; abhí, abhí; sám, sám; yantu, √i.3.Pl.Prs.Imp.Act; śókāḥ, śóka-.Nom.Pl.M.

(सायणभाष्यम्)
अन्वयव्यतिरेकाभ्यां दानं प्रशंसितुमाह। पृणन्तः देवादीन् हविरादिना प्रीणयन्तः सन्तः दुरितं दुष्टं यथा भवति तथा प्राप्तं दुःखम् एनः तत्साधनं पापं च मा आरन मा प्राप्नुवन्। न केवलं दातार एव अपि तु सूरयः देवानां स्तोतारो विद्वांसः मा जारिषुः जरया न जीर्णा भवेयुः। तथा सुव्रतासः शोभनकृच्छ्रचान्द्रायणादिनियमवन्तोऽपि मा जारिषुः। तर्हि एषाम् अन्यो जनः क इति स उच्यते। तेषां दातॄणां स्तोतॄणां वा अन्यः तेभ्योऽन्यो यः कोऽपि पुरुषः परिधिः पापस्य परितो धारकः अस्तु। यद्वा। अन्यो यः कश्चन पापदेवः तेषां परिधिस्थानीयो व्यवधायकोऽस्तु। यथा अग्नेः परिधिः स्वयं रक्षःप्रभृतिभिर्बाध्यमानः स्वान्तर्हितमग्निं रक्षति तद्वत्। अथवा। अन्यो धर्मविशेषः तेषां परिधिः परिधानमस्तु कवचस्थानीयोऽस्तु। तर्हि किं प्राप्नुयुरिति उच्यते। अपृणन्तं देवादीन् अप्रीणयन्तमदातारं शोकाः चित्तपीडाः तत्साधनाः पाप्मानः अभि अभिमुखं सं यन्तु सम्यक् प्राप्नुवन्तु वयं सुखिनो भवेमेत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
ámandān stómān prá bhare manīṣā́, síndhāv ádhi kṣiyató bhāvyásya
yó me sahásram ámimīta savā́n, atū́rto rā́jā śráva ichámānaḥ

I admire willingly a mighty king who on account of his power cannot be subdued, who desirous of renown or of hearing the teachings of the Vedas, has enabled me – dwelling on the banks of a river and trying to be an ideal person, to diffuse the knowledge of praise-worthy sciences which make a man fit to earn much wealth with the help of keen intellect.
(Griffith:) With wisdom I present these lively praises of Bhavya dweller on the bank of Sindhu;
For he, unconquered King, desiring glory, has furnished me a thousand rituals.


ámandān, ámanda-.Acc.Pl.M; stómān, stóma-.Acc.Pl.M; prá, prá; bhare, √bhṛ.1.Sg.Prs.Ind.Med; manīṣā́, manīṣā́-.Ins.Sg.F; síndhau, síndhu-.Loc.Sg.M; ádhi, ádhi; kṣiyatáḥ, √kṣi.Acc/gen.Sg/pl.M/n.Prs.Act; bhāvyásya, bhāvyá-.Gen.Sg.M; yáḥ, yá-.Nom.Sg.M; me, ahám.Dat/gen.Sg; sahásram, sahásra-.Nom/acc.Sg.N; ámimīta, √mā.3.Sg.Iprf.Ind.Med; savā́n, savá-.Acc.Pl.M; atū́rtaḥ, atū́rta-.Nom.Sg.M; rā́jā, rā́jan-.Nom.Sg.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; ichámānaḥ, √iṣ.Nom.Sg.M.Prs.Med.

(सायणभाष्यम्)
अमन्दान् इति षष्ठं सूक्तं सप्त इत्यनुवर्तनात् सप्तर्चम्। आदितः पञ्चानां कक्षीवानृषिः षष्याःभा भावयव्यः सप्तम्याः रोमशा नाम ब्रह्मवादिनी। आदितः पञ्चानां भावयव्यस्य स्तुतिरूपत्वात् स एव देवता या तेनोच्यते (अनु.२.५) इति न्यायात्। अन्त्ययोः षष्ठीसप्तम्योस्तु भावयव्यरोमशयोः संवादः। षष्ठ्याः भावयव्यः सप्तम्याः रोमशा। यद्यपि स्वनयेन दत्ता (ऋ.सं.१.१२६.३) इति श्रूयमाणत्वात्तस्यैव स्तुत्या भाव्यं तथापि पितृपुत्रयोरभेदात् आ रुद्रासः इतिवत् पितृनाम्ना व्यवहर्तुं शक्यत्वात् प्रथमायामृचि भाव्यस्य इत्युक्तत्वाच्च भावयव्यं तुष्टाव इत्येतदविरुद्धमित्युक्तं पूर्वसूक्ते एव। आदितः पञ्च त्रिष्टुभः। अन्त्ये अनुष्टुभौ। तथा चानुक्रान्तम् – अमन्दानिति कक्षीवान्दानतुष्टः पञ्चभिर्भावयव्यं तुष्टावान्त्ये अनुष्टुभौ भावयव्यरोमशयोर्दम्पत्योः संवादः इति। उक्तो विनियोगः॥
सिन्धौ सिन्धुदेशे यद्वा लक्षणया सिन्धुतीरे समुद्रतीरे अधि क्षियतः अधिनिवसतः भाव्यस्य भावयव्यस्य। तत्पुत्रस्य स्वनयस्येत्यर्थः। तस्य अमन्दान् अनल्पान् स्तोमान् स्तोत्राणि तन्निष्ठबहुविधदानादीनां कीर्तनानि मनीषा मनीषया प्रियातिशयबुद्ध्या प्र भरे प्रकर्षेण संपादयामि। कस्तस्य विशेष इति तत्राह। अतूर्तः केनाप्यहिंसितः यः राजा मे मदर्थं सहस्रं तत्संख्याकान् सवान्। सूयन्ते सोमाः एष्विति सवाः सोमयागाः। तान् अमिमीत संपूर्णधनप्रदानेन निर्मितवान्। किमिच्छन्। श्रवः सर्वैः श्रूयमाणां कीर्तिमात्मने इच्छमानः कामयमानः। यतोऽयमार्त्विज्याद्युपाधिना विना कीर्त्यर्थमेव बहुधनं प्रादात् अतस्तं स्तौमीत्यर्थः॥
śatáṁ rā́jño nā́dhamānasya niṣkā́ñ, -śatám áśvān práyatān sadyá ā́dam
śatáṁ kakṣī́vām̐ ásurasya gónāṁ, diví śrávo járam ā́ tatāna

I willingly or unhesitatingly accept a great scholar as my teacher, whom a wealthy King benevolent like the cloud has presented a hundred Nishkas (golden coins) and a hundred vigorous and trained horses and who on account of generosity and other virtues has spread his deathless (immortal glory) like hundreds of rays of the sun in the sky.
(Griffith:) A hundred necklets from the King, beseeching, a hundred gift-steeds I at once accepted;
Of the lord’s cows a thousand, I Kaksivan. His deathless glory has he spread to heaven.


śatám, śatá-.Nom/acc.Sg.N; rā́jñaḥ, rā́jan-.Gen.Sg.M; nā́dhamānasya, √nādh.Gen.Sg.M/n.Prs.Med; niṣkā́n, niṣká-.Acc.Pl.M; śatám, śatá-.Acc.Sg.N; áśvān, áśva-.Acc.Pl.M; práyatān, √yam.Acc.Pl.M; sadyás, sadyás; ā́, ā́; adam, √dā.1.Sg.Aor.Ind.Act; śatám, śatá-.Nom/acc.Sg.N; kakṣī́vān, kakṣī́vant-.Nom.Sg.M; ásurasya, ásura-.Gen.Sg.M/n; gónām, gáv- ~ gó-.Gen.Pl.M; diví, dyú- ~ div-.Loc.Sg.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; ajáram, ajára-.Nom/acc.Sg.N; ā́, ā́; tatāna, √tan.3.Sg.Prf.Ind.Act.

(सायणभाष्यम्)
नाधमानस्य स्वीकर्तव्यम् इत्युच्चैः याचमानस्य असुरस्य धनानां निरसितुर्दानशीलस्य राज्ञः स्वतेजसा दीप्यमानस्य स्वनयस्य निष्कान् आभरणविशेषान् इयत्ताविशेषविशिष्टानि वा सुवर्णानि शतसंख्याकानि। शतं सहस्रम् इत्यपरिमितवचनः। अपरिमितान् सद्यः प्रार्थनानन्तरमेव कक्षीवान् अहम् आदम् आत्तवानस्मि स्वीकृतवानस्मीत्यर्थः। तथा प्रयतान् शुद्धान् लक्षणोपेतान् अश्वान् अध्वगमनसमर्थान् हयान् आदम् आत्तवान्। तथा गोनां पुंगवानां बलीवर्दानामित्यर्थः। उत्तरमन्त्रे स्त्रीगवीनामभिधानात्। तेषां शतम् आदम्। एवं प्रदाता राजा दिवि द्युलोके श्रवः कीर्तिम् अजरं शाश्वतीम् आ ततान विस्तारितवान्। गवादिप्रतिग्रहीता अहं स्वर्गे कीर्तिमकरवमित्यर्थः॥
úpa mā śyāvā́ḥ svanáyena dattā́ḥ-, vadhū́manto dáśa ráthāso asthuḥ
ṣaṣṭíḥ sahásram ánu gávyam ā́gāt, sánat kakṣī́vām̐ abhipitvé áhnām

The generous donor (King) gives me (The Chief Commander of the Army) ten chariots drawn by horses like the rays of the sun and carrying women. They stand by me. That great warrior expert in Military Science is the augmenter of happiness who gets as present thousands of cows (to feed other soldiers) in the beginning of the day and who is followed or accompanied by sixty persons.
(Griffith:) Horses of dusky colour stood beside me, ten chariots, Svanaya’s gift, with mares to draw them.
Cows numbering sixty thousand followed after. Kaksivan gained them when the days were closing.


úpa, úpa; , ahám.Acc.Sg; śyāvā́ḥ, śyāvá-.Nom.Pl.M; svanáyena, svanáya-.Ins.Sg.M; dattā́ḥ, √dā.Nom.Pl.M; vadhū́mantaḥ, vadhū́mant-.Nom.Pl.M; dáśa, dáśa-.Nom/acc.Pl.M/f/n; ráthāsaḥ, rátha-.Nom.Pl.M; asthuḥ, √sthā.3.Pl.Aor.Ind.Act; ṣaṣṭíḥ, ṣaṣṭí-.Nom.Sg.F; sahásram, sahásra-.Nom/acc.Sg.N; ánu, ánu; gávyam, gávya-.Nom/acc.Sg.N; ā́, ā́; agāt, √gā.3.Sg.Aor.Ind.Act; sánat, √san.3.Sg.Aor.Inj.Act; kakṣī́vān, kakṣī́vant-.Nom.Sg.M; abhipitvé, abhipitvá-.Loc.Sg.N; áhnām, áhar ~ áhan-.Gen.Pl.N.

(सायणभाष्यम्)
स्वनयेन दत्ता: श्यावाः तद्वर्णाश्वैः युक्तत्वात् श्यावाः वधूमन्तः आरूढाभिर्वधूभिस्तद्वन्तः दश एतत्संख्याकाः रथासः रथाः उप अस्थुः उपस्थिता:। गव्यशब्दो गोसमूहवाची। षष्टिः सहस्रमनु गव्यं षष्ट्यधिकसहस्रं गवां समूहोऽनु आगात् आगतः। ततः आत्मानं परोक्षेण ब्रवीति। तत्सर्वं प्रतिगृह्य अयं कक्षीवान् अह्नां दिवसानां मध्ये अभिपित्वे संनिहितेऽहनि सनत्। स्वीकृतं रथवध्वादिकं स्वपित्रे समर्पयति स्वयं वा स्वीकरोति। अभिपित्वशब्दः आसन्नकालवाची प्रपित्वशब्दः इतिवत्। स च प्रपित्वेऽभीक इत्यासन्नस्य (निरु.३.२०) इति यास्केनोक्तत्वात् आसन्नवचनः। उपसर्गभेदेऽप्यर्थाभेदः॥
catvāriṁśád dáśarathasya śóṇāḥ, sahásrasyā́gre śréṇiṁ nayanti
madacyútaḥ kṛśanā́vato átyān, kakṣī́vanta úd amṛkṣanta pajrā́ḥ

Forty horses of reddish color harnessed to the chariots of the commander of the army lead the procession in front of a thousand followers. He alone is able to conquer his enemies whose active attendants and help-mates rub down the high-spirited steeds, decorated with golden trappings.
(Griffith:) Forty bay horses of the ten cars’ master before a thousand lead the long procession.
Reeling in joy Kaksivan’s sons and Pajra’s have grounded the coursers decked with pearly trappings.


catvāriṁśát, catvāriṁśát-.Nom.Sg.F; dáśarathasya, dáśaratha-.Gen.Sg.M/n; śóṇāḥ, śóṇa-.Nom.Pl.M; sahásrasya, sahásra-.Gen.Sg.N; ágre, ágra-.Loc.Sg.N; śréṇim, śréṇi-.Acc.Sg.F; nayanti, √nī.3.Pl.Prs.Ind.Act; madacyútaḥ, madacyút-.Acc.Pl.M; kṛśanā́vataḥ, kṛśanā́vant-.Acc.Pl.M; átyān, átya-.Acc.Pl.M; kakṣī́vantaḥ, kakṣī́vant-.Nom.Pl.M; út, út; amṛkṣanta, √mṛj.3.Pl.Aor.Ind.Med; pajrā́ḥ, pajrá-.Nom.Pl.M.

(सायणभाष्यम्)
दशरथस्य दशसंख्याकरथवतः सहस्रस्य सहस्रसंख्याकानुचरोपेतस्य कक्षीवतो गोयूथसहस्रस्य वा अग्रे पुरस्तात् शोणाः शोणवर्णोपेता: अश्वाः चत्वारिंशत् एकैकस्य रथस्य चतुष्टये सति दशरथानां मिलित्वा चत्वारिंशदश्वा भवन्ति। तेऽपि श्रेणिं पङ्क्तिमाश्रित्य नयन्ति रथान् अभिमतदेशं प्रापयन्ति। यद्वा। अश्वनियुक्तान् रथान् श्रेणिं श्रेणीभावं नयन्ति प्रापयन्ति। एकैकं रथं चत्वारश्चत्वारः पङ्क्त्याकारेण वहन्तीत्यर्थः। अथ तान् कक्षीवन्तः। कक्ष्या अश्वसंबन्धिनी रज्जुः। कक्ष्या रज्जुरश्वस्य (निरु.२.२) इति यास्केनोक्तत्वात्। ताभिस्तद्वन्तः। यद्वा। अङ्गिरसः पुत्राः सर्वेऽपि कक्षीवन्तः। अथवा कक्षीवदनुचराः सर्वेऽपि छत्रिन्यायेन कक्षीवन्तः। पज्राः घासाद्यन्नवन्तः सन्तः मदच्युतः मदस्राविण: उद्वृत्तान् शत्रूणां मदस्य च्यावयितॄन् वा कृशनावतः सुवर्णमयनानाभरणयुक्तान्। कृशनमिति हिरण्यनाम कृशनं लोहम् (नि.१.२.७) इति तन्नामसु पाठात्। सुवर्णाभरणोपेतान् अत्यान् सततगमनशीलानश्वान् उदमृक्षन्त अध्वश्रमजनितस्वेदापनयनाय उत्कृष्टं मार्जयन्ति॥
pū́rvām ánu práyatim ā́ dade vas, trī́n yuktā́m̐ aṣṭā́v arídhāyaso gā́ḥ
subándhavo yé viśyā̀ iva vrā́ḥ-, ánasvantaḥ śráva aíṣanta pajrā́ḥ

I follow the former attempt of those three appointed presidents of the Assembly, army and educational institutions and eight members qif the council of Ministers, who are subduers of their enemies and brave, who have good kins men, harnessed chariots, are active desirous of food like traders, associating themselves with noble persons. I also protect the cows and bulls.
(Griffith:) An earlier gift for you have I accepted eight cows, good milkers, and three harnessed horses,
Pajras, who with your wains with your great kinsman, like troops of subjects, have been fain for glory.


pū́rvām, pū́rva-.Acc.Sg.F; ánu, ánu; práyatim, práyati-.Acc.Sg.F; ā́, ā́; dade, √dā.3.Sg.Prf.Ind.Med; vaḥ, tvám.Acc/dat/gen.Pl; trī́n, trí-.Acc.Pl.M; yuktā́n, √yuj.Acc.Pl.M; aṣṭaú, aṣṭā́-.Acc.Pl.F; arídhāyasaḥ, arídhāyas-.Acc.Pl.F; gā́ḥ, gáv- ~ gó-.Acc.Pl.F; subándhavaḥ, subándhu-.Nom.Pl.M; , yá-; viśyā̀ḥ, viśyà-.Nom.Pl.F; iva, iva; vrā́ḥ, vrā́-.Nom.Pl.F; ánasvantaḥ, ánasvant-.Nom.Pl.M; śrávaḥ, śrávas-.Nom/acc.Sg.N; aíṣanta, √iṣ.3.Pl.Aor.Ind/des.Med; pajrā́ḥ, pajrá-.Nom.Pl.M.

(सायणभाष्यम्)
इदानीमानीतं धनं बन्धुभ्यो निवेदयन्नाह। हे सुबन्धवः पूर्वां प्रयतिं पूर्वप्रदानम् अनु तमनुसृत्य वक्ष्यमाणानि रथादीनि वः युष्मदर्थम् आ ददे स्वीकृतवानस्मि। यद्वा। पूर्वां प्रयतिं प्रदेयं रथादिकम् अनु दानक्रमेणैव आ ददे प्रतिगृहीतवानस्मि। कानि तानीति। त्रीन् अष्टौ च युक्तान् चतुर्भिश्चतुर्भिरश्वैर्धनैर्वा युक्तान् रथानिति शेषः। अत्र संख्यापृथग्निर्देशो न विवक्षितः। तथा अरिधायसः अरिभिरीश्वरैर्धारणीयाः बहुमूल्याः असंख्याताः गाः च आ ददे। अत्र वक्ष्यमाणानि पूर्वं प्रतिगृहीतादधिकानीति युक्तम्। पूर्वमेव पित्रे निवेदितानां पुनर्बन्धुभ्यो निवेदनासंभवात् वधूमन्तो दश रथासो अस्थुः (ऋ.सं.१, १२६.३) इति दशानां रथानामुक्तत्वात् अत्र च त्रीनष्टौ इत्येकादशानां वक्ष्यमाणत्वात् वधूविशिष्टानाम् अन्येभ्यो दातुमनुचितत्वाच्च अन्यानीति युक्तम्। उक्तानामेव अनुवदनपक्षे दशवधूयुक्ता रथा एको धनपूर्णं इति विवेकः। उक्तानामेव रथादीनां पुनरभिधानं प्रकृष्टत्वज्ञापनार्थम्। सर्वे ब्राह्मणा आगता वसिष्ठश्चागत इतिवत्। इदानीं परोक्षेणाह। सुबन्धवः शोभना विद्यायोनिसंबन्धिनः येषां ते तथोक्ताः। यद्वा। शोभनबान्धवोपेताः परस्परमनुरागयुक्ता इत्यर्थः। विशः प्रजाः। तत्र भवाः विश्याः। व्रियन्त इति व्राः व्राताः॥ तकारलोपश्छान्दसः॥ विशां व्राता यथा परस्परमनुरागवन्तः तथा एतेऽपीत्यर्थः। पज्राः अन्नवन्तोऽङ्गिरसः संतानप्रभवा ये सन्ति ते सर्वे सुबन्धवः अनस्वन्तः शकटवन्तः हविर्धानशकटोपलक्षितसोमयागवन्तः सन्तः श्रवः सर्वत्र श्रूयमाणां कीर्तिम् ऐषन्त इच्छन्ति इच्छन्तु वा। तदर्थम् आ ददे इति शेषः॥
ā́gadhitā párigadhitā, yā́ kaśīkéva jáṅgahe
dádāti máhyaṁ yā́durī, yā́śūnām bhojyā̀ śatā́

That policy should be observed by all, which when acted upon well from all sides and endowed with good attributes, gives to all industrious persons infinite delight in all admirable dealings. It is like a whip used to goad animals.
(Griffith:) (Latin: Adhaerens, arcte adhaerens, illa quac mustelae similis se abdidit, multum humorem effundens, dat mihi complexuum centum gaudia.
Google Translate: An adherent, they are closely adhering to, those things that he has buried himself like a weasel, he poured a lot of moisture, a hundred joys that gives me a complex.😒)


ā́gadhitā, √gadh.Nom.Sg.F; párigadhitā, √gadh.Nom.Sg.F; yā́, yá-.Nom.Sg.F; kaśīkā́, kaśīkā́-.Nom.Sg.F; iva, iva; jáṅgahe, √gaṁh- ~ gandh- (?).3.Sg.Prs.Ind.Med; dádāti, √dā.3.Sg.Prs.Ind.Act; máhyam, ahám.Dat.Sg.M/f; yā́durī, yā́dura-.Nom.Sg.F; yā́śūnām, yā́śu-.Gen.Pl.N; bhojyā̀, bhojyà-.Acc.Pl.N; śatā́, śatá-.Acc.Pl.N.

(सायणभाष्यम्)
संभोगाय प्रार्थितो भावयव्यः स्वभार्यां रोमशामप्रौढेति बुद्ध्या परिहसन्नाह। भोज्या भोगयोग्यैषा आगधिता आ समन्तात् गृहीता स्वीकृता। तथा परिगधिता परितो गृहीता। आदरातिशयाय पुनर्वचनम्। गध्यं गृह्णातेः (निरु.५, १५) इति यास्कः। यद्वा। आगधिता आ समन्तात् मिश्रयन्ती। आन्तरं प्रजननेन बाह्यं भुजादिभिरित्यर्थः। गध्यतिर्मिश्रीभावकर्मा (निरु.५.१५) इति यास्कः। पूर्वस्मिन् पक्षे पुरुषस्य प्राधान्यम् उत्तरस्मिंस्तु योषितः इति भेदः। कीदृशी सा। या अङ्गहे अत्यर्थं गृह्णाति कदाचिदपि न मुञ्चति। अत्यागे दृष्टान्तः। कशीकेव। कशीका नाम सूतवत्सा नकुली। सा यथा पत्या सह चिरकालं क्रीडति न कदाचिदपि विमुञ्चति तथैषापि। किंच भोज्यैषा यादुरी। यादुरिति उदकनाम। रेतोलक्षणमुदकं प्रभूतं ददातीति यादुरी। बहुरेतो युक्तेत्यर्थः। तादृशी सती याशूनां संभोगानाम्। यश इति प्रजनननाम। तत्संबन्धीनि कर्माणि याशूनि भोगाः। तेषां शता शतानि असंख्यातानि मह्यं ददाति॥ रोमशा नाम बृहस्पतेः पुत्री ब्रह्मवादिनी परिहसन्तं स्वपतिं प्रत्याह॥
úpopa me párā mṛśa, mā́ me dabhrā́ṇi manyathāḥ
sárvāhám asmi romaśā́, gandhā́rīṇām ivāvikā́

O my dear husband, O king, I am a protector among the Upholders of the kingdom and I possess beautiful hair. Please seriously take into consideration my virtues and do not look down upon my actions.
(Griffith:) (Latin: Prope, prope accede; molliter me tange. Ne putes pilos corporis mei-paucos esse: tota sum villosa sicut Gandharidum ovis.
Google Translate: I bring near, to come near him; I gently touch. Do you think my hair-a few, all have Gandharidum like shaggy sheep.😒 Thanks Prof. Griffith)


úpopa, úpa; me, ahám.Dat/gen.Sg; párā, párā; mṛśa, √mṛś.2.Sg.Prs.Imp.Act; mā́, mā́; me, ahám.Dat/gen.Sg; dabhrā́ṇi, dabhrá-.Nom/acc.Pl.N; manyathāḥ, √man.2.Sg.Prs.Inj.Med; sárvā, sárva-.Nom.Sg.F; ahám, ahám.Nom.Sg; asmi, √as.1.Sg.Prs.Ind.Act; romaśā́, romaśá-.Nom.Sg.F; gandhā́rīṇām, gandhā́ri-.Gen.Pl.M; iva, iva; avikā́, avikā́-.Nom.Sg.F.

(सायणभाष्यम्)
भो पते मे माम्। द्वितीयार्थे चतुर्थी। उपोप। द्वितीय उपशब्दः पादपूरणः। उपेत्य परा मृश सम्यक् स्पृश। भोगयोग्यमवगच्छेत्यर्थः। यद्वा। मे मम गोपनीयमङ्गम् उपोप पर मृश अत्यन्तमान्तरं स्पृश। परामर्शभावशङ्कां निवारयति। मे मदङ्गानि रोमाणि दभ्राणि मा मन्यथाः अल्पानि मा बुध्यस्व। दभ्रमर्भकमित्यल्पस्य इति दभ्रं दभ्नोतेः (निरु.३.२०) इति यास्कः। अदभ्रत्वमेव विशदयति। अहं रोमशा बहुरोमयुक्ता अस्मि। यतोऽहमीदृशी अतः सर्वा संपूर्णावयवास्मि। रोमशत्वे दृष्टान्तः। गन्धारीणाम् अविका इव। गन्धाराः देशाः। तेषां संबन्धिनी अविजातिरिव। तद्देशस्थाः अवयो मेषाः यथा रोमशाः तथा अहमस्मि। यद्वा। गन्धारीणां गर्भधारिणीनां स्त्रीणाम् अविका अत्यर्थं तर्पयन्ती योनिरिव। तासाम् आ प्रसवं रोमादिविकर्तनस्य शास्त्रे निषिद्धत्वात् योनी रोमशा भवति। अतः सा उपमीयते। यतोऽहमीदृशी अतो माम् अप्रौढां मा अवबुध्यस्वेत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
agníṁ hótāram manye dā́svantaṁ
vásuṁ sūnúṁ sáhaso jātávedasaṁ
vípraṁ ná jātávedasam
yá ūrdhváyā svadhvaró
devó devā́cyā kṛpā́
ghṛtásya víbhrāṣṭim ánu vaṣṭi śocíṣā-
-ājúhvānasya sarpíṣaḥ.

O girl, As I regard my husband the person who is well-performer of the Yajna with lofty knowledge and reverential devotion. who shines like fire with the splendor of the Ghee (Clarified butter) put in the fire, who is munificent or a generous donor, accepter of what is given with love and reverence, who knows all that exists like a sage who is endowed with wisdom, who is the son of a strong man and observer of Brahma-charya, so you should also accept or choose such a virtuous person as your husband.
(Griffith:) Agni I hold as herald, the munificent, the gracious, Son of Strength, who knows all that live, as holy Singer, knowing all,
Lord of fair rites, a Deity with form erected turning to the Deities,


agním, agní-.Acc.Sg.M; hótāram, hótar-.Acc.Sg.M; manye, √man.1.Sg.Prs.Ind.Med; dā́svantam, dā́svant-.Acc.Sg.M; vásum, vásu-.Acc.Sg.M; sūnúm, sūnú-.Acc.Sg.M; sáhasaḥ, sáhas-.Gen.Sg.N; jātávedasam, jātávedas-.Acc.Sg.M; vípram, vípra-.Acc.Sg.M; , ná; jātávedasam, jātávedas-.Acc.Sg.M; yáḥ, yá-.Nom.Sg.M; ūrdhváyā, ūrdhvá-.Ins.Sg.F; svadhvaráḥ, svadhvará-.Nom.Sg.M; deváḥ, devá-.Nom.Sg.M; devā́cyā, devā́cī-.Ins.Sg.F; kṛpā́, kṛ́p-.Ins.Sg.F; ghṛtásya, ghṛtá-.Gen.Sg.N; víbhrāṣṭim, víbhrāṣṭi-.Acc.Sg.F; ánu, ánu; vaṣṭi, √vaś.3.Sg.Prs.Ind.Act; śocíṣā, śocís-.Ins.Sg.N; ājúhvānasya, √hu.Gen.Sg.M/n.Prs.Med; sarpíṣaḥ, sarpís-.Gen.Sg.N.

(सायणभाष्यम्)
एकोनविंशेऽनुवाके सप्त सूतानि। तत्र अग्निं होतारम् इति प्रथमं सूक्तमेकादशर्चं दिवोदासपुत्रस्य परुच्छेपस्यार्षमाग्नेयमात्यष्टम्। स हि शर्धः (ऋ.सं.१.१२७.६) इत्यस्याः षट्सप्तत्यक्षरा अतिधृतिः। उत्कृत्यभिकृतिसंकृतिविकृत्याकृतिप्रकृतिकृत्यतिधृतिधृत्यत्यष्ट्यष्टिषु चतुरुत्तरशताक्षरमारभ्य चतुर्णां परित्यागे एकैकमुक्तं छन्दो जायते। तथा सति अत्यष्ट्यतिधृती उक्तसंख्योपेते स्थाताम्। एतत्सर्वं छन्दोग्रन्थे चतुःशतमुत्कृतिः (पि.४.१) इत्यादिसूत्रैः प्रतिपादितम्। तथा चानुक्रान्तम् – अग्निमेकादश परुच्छेपो दैवोदासिराग्नेयं तु पारुच्छेपं सर्वमात्यष्टं तत्रातिधृतिः षष्ठी इति। सूक्तस्य विशेषविनियोगो लैङ्गिकः। दशरात्रस्य षष्ठेऽहनि प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः कृत्वा प्राकृतीभिश्च सह यष्टव्यम्। तत्राग्नीध्रस्यैषा प्रथमा। षष्ठस्य प्रातः सवने इति खण्डे सूत्रितम् – अग्निं होतारं मन्ये दास्वन्तं दध्यङ् ह मे जनुषं पूर्वो अङ्गिराः (आश्व.श्रौ.८.१) इति॥
अग्निं सर्वासां देवसेनानामग्रण्यं यज्ञेष्वग्रं नीयमानं वा होतारम् अस्मद्यागं प्रति देवानामाह्वातारम् यद्वा। होमनिष्पादकं होतारम्। जुहोतेर्होतेत्यौर्णवाभः (निरु.७.१५) इति यास्कः। अग्निमद्य होतारमवृणीत (तै.ब्रा.२.६.१५.१) इति श्रुतेः। अग्निमग्न आवह (तै.ब्रा ३.५.३.२) इति च अग्नेराह्वातृत्वं प्रसिद्धम्। अग्निं होतारं मन्ये। एवं प्रति विशेषणं मन्ये इति संबन्धः। यद्वा। यागनिष्पत्तेरेवापेक्षितत्वात् एतदेव विधेयविशेषणम्। इतराणि वक्ष्यमाणविशेषणानि स्तुतिपराणि। दास्वन्तम् अतिशयेन दानवन्तं वसुं सर्वेषां निवासहेतुं सहसः सूनुं बलस्य पुत्रम्। अग्निर्मन्थनकाले बलेन मथ्यमानः उत्पद्यते इति पुत्रत्वमुपचर्यते जातवेदसं जातानां वेदितारं जातप्रज्ञं जातबलं वा। जातवेदःशब्दो यास्केन बहुधा निरुक्तः (निरु.७.१९)। अग्नेर्जातवेदस्त्वे दृष्टान्तः। विप्रं न जातवेदसं जातविद्यं मेधाविनं ब्राह्मणमिव। तं यथा बहु मन्यन्ते तथा त्वामपि मन्ये स्तौमीत्यर्थः। उक्तगुणविशिष्टः यः देवः स्वध्वरः शोभनयज्ञवान् यज्ञं सम्यक् निर्वहन ऊर्ध्वया उन्नतया उत्कृष्टया देवाच्या देवान् पूजयन्त्या देवान् प्रत्यक्तया वा कृपा कृपया सामर्थ्यलक्षणया। देवान्प्रत्यक्तया कृपा (निरु.६.८) इति यास्कः। तेभ्यो हविर्वहनबुद्ध्या युक्तः सन् आजुह्वानस्य आ समन्तात् हूयमानस्य सर्पिषः सरणशीलस्य घृतस्य विलापनेन दीप्तत्याज्यस्य विभ्राष्टिं विशेषेण भ्राजमानम् अनु स्वयमपि तदाज्यं शोचिषा ज्वालया वष्टि कामयते स्वीकरोतीत्यर्थः॥
yájiṣṭhaṁ tvā yájamānā huvema
jyéṣṭham áṅgirasāṁ vipra mánmabhir
víprebhiḥ śukra mánmabhiḥ
párijmānam iva dyā́ṁ
hótāraṁ carṣaṇīnā́m
śocíṣkeśaṁ vṛ́ṣaṇaṁ yám imā́ víśaḥ
prā́vantu jūtáye víśaḥ.

O exceedingly wise man, we the performers of the Yajnas and unifiers of all men, praise you along with respected scholars, as you are the best among living beings and the most adorable. O Pure souled, as these people approach you – who are the giver of knowledge and wisdom to men and are like the bright-haired sun, mighty and moving in all directions, so you should come to them for protection.
(Griffith:) He, when the flame has sprung forth from the holy oil, the offered fatness, longs for it with his glow.
We, sacrificing, call on you best worshipper, the eldest of Angirases, Singer, with hymns, you, brilliant One! with singers’ hymns;


yájiṣṭham, yájiṣṭha-.Acc.Sg.M; tvā, tvám.Acc.Sg; yájamānāḥ, √yaj.Nom.Pl.M.Prs.Med; huvema, √hū.1.Pl.Aor.Opt.Med; jyéṣṭham, jyéṣṭha-.Acc.Sg.M; áṅgirasām, áṅgiras-.Gen.Pl.M; vipra, vípra-.Voc.Sg.M; mánmabhiḥ, mánman-.Ins.Pl.N; víprebhiḥ, vípra-.Ins.Pl.N; śukra, śukrá-.Voc.Sg.M; mánmabhiḥ, mánman-.Ins.Pl.N; párijmānam, párijman-.Acc.Sg.M; iva, iva; dyā́m, dyú- ~ div-.Acc.Sg.M; hótāram, hótar-.Acc.Sg.M; carṣaṇīnā́m, carṣaṇí-.Gen.Pl.F; śocíṣkeśam, śocíṣkeśa-.Acc.Sg.M; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; yám, yá-.Acc.Sg.M; imā́ḥ, ayám.Nom.Pl.F; víśaḥ, víś-.Nom.Pl.F; prá, prá; avantu, √av.3.Pl.Prs.Imp.Act; jūtáye, jūtí-.Dat.Sg.F; víśaḥ, víś-.Nom.Pl.F.

(सायणभाष्यम्)
हे विप्र मेधाविन् शुक्र दीप्तज्वालाग्ने यजिष्ठम् अतिशयेन यष्टृतमं त्वा त्वां यजमानाः वयं यष्टारः हुवेम आह्वयामः। यतो वयं यजमाना यतश्च त्वं यजिष्ठः अतो हुवेमेत्यभिप्रायः। कीदृशं त्वाम्। अङ्गिरसाम् अङ्गिरोगोत्रोत्पन्नानां मध्ये ज्येष्ठम्। यद्वा। अङ्गारणां मध्ये ज्येष्ठं ज्वालायुक्तत्वात्। अङ्गिरा अङ्गाराः (निरु.३.१७) इति यास्कः। येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् (ऐ.ब्रा, ३.३४) इति श्रुतेः। केन साधनेनेति तदुच्यते। मन्मभिः मननसाधनैः विप्रेभिः विशेषेण प्रीणयितृभिः मन्मभिः मन्त्रैः। यद्वा। विप्रेभिर्मेधाविभिर्ऋत्विग्भिः मन्मभिर्मन्त्रैश्च सहिता वयमिति संबन्धः। त्वदाह्वानानन्तरं परिज्मानं परितो गच्छन्तं द्याम् इव सूर्यमिव होतारं देवानामाह्वातारम्। केषामर्थे। चर्षणीनाम्। मनुष्यनामैतत्। मनुष्याणां यजमानानामर्थे। यद्वा। चर्षणीनां पूर्वं मनुष्याणामेव सतां पश्चात् यागादिसाधनेन देवत्वमापन्नानां देवानाम् आह्वातारम्। तथा शोचिष्केशं केशवत् अत्यन्तायतज्वालोपेतं वृषणं वर्षितारम् एवं रूपं यं त्वां विशः त्वामेव निविशमानाः इमा: विशः यजमानरूपाः प्रजाः जूतये स्वर्गाद्यभिमतफलप्राप्तये प्रावन्तु प्रकर्षेण प्रीणयन्तु। तादृशं त्वां हुवेमेति संबन्धः॥
sá hí purū́ cid ójasā virúkmatā
dī́dyāno bhávati druhaṁtaráḥ
paraśúr ná druhaṁtaráḥ
vīḷú cid yásya sámṛtau
śrúvad váneva yát sthirám
niḥṣáhamāṇo yamate nā́yate
dhanvāsáhā nā́yate.

O men, that President of the Assembly or Commander of the army gets victory who is far shining with brilliant vigor, is the destroyer or foes, like a hatchet that cuts down trees in the forests, at whose contact, whatever is solid and stable dissolves like water, unsparing he sports among enemies, nor desists from their destruction like an archer who retreats not from battle. He listens to the requests of his subordinates.
(Griffith:) You, wandering round as it were the sky, who are the invoking Priest of men,
Whom, Bull with hair of flame the people must observe, the people that he speed them on.


, sá- ~ tá-.Nom.Sg.M; , hí; purú, purú-.Acc.Sg/pl.N; cit, cit; ójasā, ójas-.Ins.Sg.N; virúkmatā, virúkmant-.Ins.Sg.N; dī́dyānaḥ, √dī.Nom.Sg.M.Prf.Med; bhávati, √bhū.3.Sg.Prs.Ind.Act; druhaṁtaráḥ, druhaṁtará-.Nom.Sg.M; paraśúḥ, paraśú-.Nom.Sg.M; , ná; druhaṁtaráḥ, druhaṁtará-.Nom.Sg.M; vīḷú, vīḷú-.Acc.Sg.N; cit, cit; yásya, yá-.Gen.Sg.M/n; sámṛtau, sámṛti-.Loc.Sg.M/f; śrúvat, √śru.3.Sg.Prs.Inj.Act; vánā, vána-.Acc.Pl.N; iva, iva; yát, yá-.Nom/acc.Sg.N; sthirám, sthirá-.Nom/acc.Sg.N; niḥṣáhamāṇaḥ, √sah.Nom.Sg.M.Prs.Med; yamate, √yam.3.Sg.Aor.Sbjv.Med; , ná; ayate, √i.3.Sg.Prs.Ind.Med; dhanvāsáhā, dhanvāsáh-.Ins.Sg.M; , ná; ayate, √i.3.Sg.Prs.Ind.Med.

(सायणभाष्यम्)
स हि स एव पूर्वं स्तुतः एवाग्निः विरुक्मता विशेषेण रोचनवता ओजसा ज्वालारूपेण बलेन पुरु चित् अत्यधिकमेव दीद्यानः दीप्यमानः द्रुहंतरः द्रोग्धॄणां तरिता निवारयिता भवति अस्मासु द्रोहं कुर्वतां शत्रूणां हिंसको भवतीत्यर्थः। तत्र दृष्टान्तः। द्रुहंतरः द्रोग्धॄणां छेदनाय प्रयुक्तः परशुर्न परशुरिव। स यथा अमोघं हिनस्ति तथायमपि। किंच यस्य अग्नेः समृतौ संगतौ संयोगे वीळु चित् दृढमपि पाषाणादिकं श्रुवत् गच्छेत् शीर्येत। तथा यत्स्थिरं यच्च पर्वतादि स्थिरमचलितं तदपि श्रुवत्। वीड्विति दृढनाम, वीळु च्यौत्नम् (नि.२.९.१४) इति तन्नामसु पाठात्। तत्र दृष्टान्तः। वनेव उदकमिव। उदकं यथाग्निसंयोगे शुष्यति तथेत्यर्थः। अत्यन्तदृढं स्थिरमपि हिनस्ति अस्मद्द्रोग्धारं शत्रुं हिनस्तीति किमु वक्तव्यमित्यभिप्रायः। किंच अयमग्निः निष्षहमाणः शत्रून् निःशेषणाभिभवन् यमते उपरमते शत्रुषु मध्ये क्रीडति तानेव नाशयति। तथा कुर्वन् नायते न गच्छति शत्रोः सकाशान्न पलायते। तत्र दृष्टान्तः। धन्वसहा न। धनुषा शत्रूनभिभवति इति धन्वसहा धानुष्कः॥ सहतेरसुन् छन्दसोऽन्त्यलोपः॥ स यथा शत्रोरभिमुखं विध्यति न पलायते तद्वदित्यर्थः। यद्वा। दृढधनुर्वहनक्षमः धन्वसहः॥ अस्मिन् पक्षे पचाद्यच्। सुपां सुलुक् इत्याकारः॥ दृढधन्वा सन् न अयते न चलति॥
dṛḷhā́ cid asmā ánu dur yáthā vidé
téjiṣṭhābhir aráṇibhir dāṣṭy ávase
-agnáye dāṣṭy ávase
prá yáḥ purū́ṇi gā́hate
tákṣad váneva śocíṣā
sthirā́ cid ánnā ní riṇāty ójasā
ní sthirā́ṇi cid ójasā.

O men, that person alone enjoys happiness who offers presents to the fire-like learned President of the Assembly, for protection as splendid fuels for Kindling the fire and as Scholars give eternal sciences to men. By resplendent means, he grants us grace for our preservation. Being full of splendor like the sun, dissolving waters from his rays, dispersing his enemies, be dissolves many powerful foes by his splendor. By his might, performs many acts of permanent value. He gets food by his power, as an influential person.
(Griffith:) He with his shining glory blazing far and wide, he verily it is who slays demon foes, slays the demons like an axe:
At whose close touch things solid shake, and what is stable yields like trees.


dṛḷhā́, √dṛh.Nom.Pl.N; cit, cit; asmai, ayám.Dat.Sg.M/n; ánu, ánu; duḥ, √dā.3.Pl.Aor.Inj.Act; yáthā, yáthā; vidé, √vid.3.Sg.Prf.Ind.Med; téjiṣṭhābhiḥ, téjiṣṭha-.Ins.Pl.F; aráṇibhiḥ, aráṇi- ~ aráṇī-.Ins.Pl.F; dāṣṭi, √dāś.3.Sg.Prs.Ind.Act; ávase, ávas-.Dat.Sg.N; agnáye, agní-.Dat.Sg.M; dāṣṭi, √dāś.3.Sg.Prs.Ind.Act; ávase, ávas-.Dat.Sg.N; prá, prá; yáḥ, yá-.Nom.Sg.M; purū́ṇi, purú-.Nom/acc.Pl.N; gā́hate, √gāh.3.Sg.Prs.Ind.Med; tákṣat, √takṣ.Nom/acc.Sg.N.Prs.Act; vánā, vána-.Acc.Pl.N; iva, iva; śocíṣā, śocís-.Ins.Sg.N; sthirā́, sthirá-.Acc.Pl.N; cit, cit; ánnā, ánna-.Acc.Pl.N; , ní; riṇāti, √rī.3.Sg.Prs.Ind.Act; ójasā, ójas-.Ins.Sg.N; , ní; sthirā́ṇi, sthirá-.Nom/acc.Pl.N; cit, cit; ójasā, ójas-.Ins.Sg.N.

(सायणभाष्यम्)
अस्मै अग्नये दृळ्हा चित् दृळ्हान्येव सारवन्ति हवींषि अनुक्रमेण प्रतिमन्त्रं दुः ददति॥ ददातेर्लुङि गातिस्था इति सिचो लुक्। आतः इति झेर्जुस्॥ यजमाना ददति। दाने दृष्टान्तः॥ यथा विदे विदुषे परमार्थदर्शिने उत्कृष्टानि धनानि वितरन्ति दानशीलाः। यद्वा। अयमग्निर्यथा विदे विन्दते स्वातिरिक्तं हविः देवेभ्यो दातुं लभते स्वीकरोति तथा दुः इति॥ विन्दतेश्छान्दसः शपो लुक्॥ लोपस्त आत्मनेपदेषु इति तलोपः॥ किंच सोऽग्निः तेजिष्टाभिः अरणिभिः अत्यन्ततेजोयुक्तैर्मार्गैर्यज्ञादिरूपैः दाष्टि पूजितः सन् स्वर्गादिकं ददाति॥ दाशृ दाने। शपो लुक्। किमर्थम्। अवसे तद्रक्षणाय। यद्वा। तेजिष्ठाभिः अतिशयेन तेजोवद्भिः अरणिभिर्गमनैः इतरदेवानुद्दिश्य यजमानेन दत्तं हविः अवसे तेषां स्वीकाराय दाष्टि। अयमग्निर्ददाति नयति। किंच अग्नये इतरदेवताप्रदानसमयेऽपि यजमानः अग्नये अग्निप्रीतये दाष्टि प्रथमं ददाति। किमर्थम्। अवसे रक्षणार्थम्। यदि अयमतृप्तः स्यात् इतरेभ्यो दत्तमपि स्वयं स्वीकुर्यात् तस्मादग्नये प्रयाजादिरूपेण ददातीत्यर्थः। किंच यः अग्निः पुरूणि बहूनि सामर्थ्यात् यजमानधनादीनि प्र गाहते प्रविशति प्रविश्य च वाश्यादिरूपया ज्वालया तक्षत् तनूकरोति नाशयतीत्यर्थः। तत्र दृष्टान्तः। वनेव। वृक्षादिसमूहानि वनानि यथा प्रविश्य तक्षति दहति तथेत्यर्थः। किंच अयमग्निः स्थिरा स्थिराणि कठिनानि अन्ना अन्नानि व्रीह्यादीनि ओजसा तेजोरूपया ज्वालया नि नितरां रिणाति गच्छति पचतीत्यर्थः॥ री गतिरेषणयोः। क्रैयादिकः। प्वादीनां ह्रस्वः इति हस्वः। तथा ओजसा स्वकीयेन तेजसा स्थिराणि अपरिहरणीयानि पापानि अमित्राणि वा नि रिणाति निःशेषेण गच्छति नाशयतीत्यर्थः॥
tám asya pṛkṣám úparāsu dhīmahi
náktaṁ yáḥ sudárśataro dívātarād
áprāyuṣe dívātarāt
ā́d asyā́yur grábhaṇavad
vīḷú śárma ná sūnáve
bhaktám ábhaktam ávo vyánto ajárāḥ-
agnáyo vyánto ajárāḥ.

O men, we bear in us the virtues of that King who is worth-seeing or Charming like the full moon and the sun that illumines the world. He gives shelter to all as the father gives dwelling and happiness to his son. His test is at the night of the difficulties than in the day of happiness. He establishes proper relations with all and unifies them and therefore we admire and listen to his message in all directions. Being like lightning, and free from decay and desiring the welfare of all, let us protect good devout persons and punish unrighteous persons not devoted to God. Let us have long life.
(Griffith:) Subduing all, he keeps his ground and flinches not, from the skilled archer flinches not.
To him, as one who knows, even things solid yield: unrough fire-sticks heated hot he gives his gifts to aid. Men offer Agni gifts for aid.


tám, sá- ~ tá-.Acc.Sg.M; asya, ayám.Gen.Sg.M/n; pṛkṣám, pṛkṣá-.Acc.Sg.M; úparāsu, úpara-.Loc.Pl.F; dhīmahi, √dhā.1.Pl.Aor.Opt.Med; náktam, nákt-.Acc.Sg.F; yáḥ, yá-.Nom.Sg.M; sudárśataraḥ, sudárśatara-.Nom.Sg.M; dívātarāt, dívātara-.Abl.Sg.M/n; áprāyuṣe, áprāyuṣ-.Dat.Sg.M/f/n; dívātarāt, dívātara-.Abl.Sg.M/n; ā́t, ā́t; asya, ayám.Gen.Sg.M/n; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; grábhaṇavat, grábhaṇavant-.Nom/acc.Sg.N; vīḷú, vīḷú-.Acc.Sg.N; śárma, śárman-.Nom.Sg.N; , ná; sūnáve, sūnú-.Dat.Sg.M; bhaktám, √bhaj.Nom/acc.Sg.M/n; ábhaktam, ábhakta-.Nom/acc.Sg.N; ávaḥ, ávas-.Nom/acc.Sg.N; vyántaḥ, √vī.Nom.Pl.M.Prs.Act; ajárāḥ, ajára-.Nom.Pl.M; agnáyaḥ, agní-.Nom.Pl.M; vyántaḥ, √vī.Nom.Pl.M.Prs.Act; ajárāḥ, ajára-.Nom.Pl.M.

(सायणभाष्यम्)
अस्य अस्मै पृक्षं हविर्लक्षणमन्नम् उपरासु उपरमन्ते अस्मिन् हवींषीत्युपराः वेदिसमीपभूमयः। तासु धीमहि धारयामः। अस्येत्युक्तं कस्येत्याह। यः अग्निः नक्तं रात्रौ दिवातरात् अह्रोऽपि सुदर्शतरः अत्यर्थं सर्वैर्दर्शनीयो भवति। यतोऽयं रात्रौ सर्वेषु भावेषु तमसावृतत्वात् अदृश्यमानेष्वपि स्वयमत्यर्थं प्रकाशते अतोऽस्मै धीमहि। पुनः कीदृशाय। दिवातरात् अह्नः सकाशादेव अप्रायुषे। प्रगतमायुर्यस्यासौ प्रायुः। न प्रायुरप्रायुः। तस्मै। असौ योऽस्तमेति स सर्वेषां भूतानां प्राणानादायस्तमेति (तै.आ.१.१४) इति श्रुतेः रात्रौ सर्वे भावा निद्रया आवृतत्वात् प्रायुष इव भवन्ति। अयमग्निस्तु सर्वप्राणिप्राणापहर्तुः सूर्यस्य रात्रौ स्वस्मिन्नेव प्रवेशात् प्रकृष्टायुर्भवति। अतोऽपि धीमहि। किंच आत् अत एव कारणात् यतोऽयं सुदर्शतरो यतश्चायमप्रायुः अतः कारणात् अस्य अस्मै तदर्थम् आयुः हविर्लक्षणमन्नम् ग्रभणवत् ग्रहणयुक्तम् अभूत्। ग्रहणे दृष्टान्तः। सूनवे पुत्राय पित्रोः वीळु शर्म दृढं सुखसाधनं गृहं यथा ग्रहणवद्भवति तथेत्यर्थः। शर्मेति गृहनाम शर्म वर्म (नि.३.४.२१) इति तन्नामसु पाठात्। इदानीमाहवनीयादिरूपेण अग्नेर्बहुत्वमपेक्ष्याह। एते अग्नयः भक्तं सेवमानम् अभक्तम् असेवमानं च व्यन्तः एते प्राणिनः अनुग्राह्याः इति बुध्यमानाः अवः रक्षन्ति। यद्यपि विशेषेण प्राणिनो दाहपाकादिद्वारा रक्षन्ति तथाप्यस्ति यजमानेष्वतिशय इत्याह। व्यन्तः तैः प्रत्तं हविरश्नन्तः अजराः भवन्ति। स्वयं हविषा अजराः सन्तो यजमानानप्यजरान् कुर्वन्तीत्यर्थः॥
sá hí śárdho ná mā́rutaṁ tuviṣváṇir
ápnasvatīṣūrvárāsv iṣṭánir
ā́rtanāsv iṣṭániḥ
ā́dad dhavyā́ny ādadír
yajñásya ketúr arháṇā
ádha smāsya hárṣato hṛ́ṣīvato
víśve juṣanta pánthāṁ
náraḥ śubhé ná pánthām.

O men, you should follow for the attainment of joy, the path of the Yajna (noble act) that is joyful and giver of delight. That man alone can tread upon the path of justice and prompt others to do so who is learned accepter of good things and virtues, eater of nourishing and good edibles offered with honor. He is deserving of veneration and mighty like the winds. He gives noble teachings to the women who are of fair form, and whose conduct it truthful and who have good progeny. He is respectable as he is a good teacher. All men should follow him as they follow a path that leads to happiness.
(Griffith:) He deeply piercing many a thing hews it like wood with fervent glow.
Even hard and solid food he crunches with his might, indeed, hard and solid food with might.


, sá- ~ tá-.Nom.Sg.M; , hí; śárdhaḥ, śárdhas-.Nom/acc.Sg.N; , ná; mā́rutam, mā́ruta-.Nom/acc.Sg.N; tuviṣváṇiḥ, tuviṣváṇi-.Nom.Sg.M; ápnasvatīṣu, ápnasvant-.Loc.Pl.F; urvárāsu, urvárā-.Loc.Pl.F; iṣṭániḥ, iṣṭáni-.Nom.Sg.M; ā́rtanāsu, ā́rtanā-.Loc.Pl.F; iṣṭániḥ, iṣṭáni-.Nom.Sg.M; ā́, ā́; adat, √dā.3.Sg.Aor.Ind.Act; havyā́ni, havyá-.Nom/acc.Pl.N; ādadíḥ, ādadí-.Nom.Sg.M; yajñásya, yajñá-.Gen.Sg.M; ketúḥ, ketú-.Nom.Sg.M; arháṇā, arháṇā-.Ins.Sg.F/n; ádha, ádha; sma, sma; asya, ayám.Gen.Sg.M/n; hárṣataḥ, √hṛṣ.Acc/gen.Sg/pl.M/n.Prs.Act; hṛ́ṣīvataḥ, hṛ́ṣīvant-.Gen.Sg.M; víśve, víśva-; juṣanta, √juṣ.3.Pl.Aor.Inj.Med; pánthām, pánthā- ~ path-.Acc.Sg.M; náraḥ, nár-.Nom/voc/gen.Sg/pl.M; śubhé, śúbh-.Dat.Sg.F; , ná; pánthām, pánthā- ~ path-.Acc.Sg.M.

(सायणभाष्यम्)
स हि स एव स्तुत्यतया प्रसिद्ध एवाग्निः तुविष्वणिः। तुवि इति बहुनाम उरु तुवि। (नि.३.१.२) इति तन्नामसु पाठात्। बहुस्वनिः प्रभूतध्वनियुक्तो वर्तते। अत्यन्तज्वलितेऽग्नौ वायुसंपर्कात् भुगिभुगिति ध्वनिरुत्पद्यते ज्वलतीत्यर्थः। ध्वनने दृष्टान्तः। मारुतं शर्धो न मरुत्संबन्धि बलमिव। मरुतां समूहो यथा ध्वनयति तथेत्यर्थः। कुत्रेति तदुच्यते। अप्नस्वतीषु खननप्रोक्षणादिकर्मोपेतासु। अप्न इति कर्मनाम, अप्नः दंसः (नि, २.१.२) इति तन्नामसु पाठात्। उर्वरासु उरुवरणयुक्तासु श्रेष्ठासु वेदिभूमिषु। कीदृशोऽयम्। इष्टनिः यष्टव्यः॥ औणादिकोऽनिक् तुडागमश्च॥ किंच आर्तनासु। आर्तान् करोत्यार्तयति। आर्तयन्तीत्यार्तनाः पृतनाः। तासु॥ ण्यासश्रन्थो युच् (पा.सू.३.३.१०७)। वृषादित्वादाद्युदात्तत्वम्॥ तासां जयाय इष्टनिः एष्टव्यो यष्टव्यो वा। किंच एवं स्वनयन्नग्निः हव्यानि आज्यपुरोडाशादीनि आदत् अत्ति भक्षयति॥ छान्दसो लुङ्। यद्वा। आङ्पूर्वाद्ददातेः आङो यमहनः (पा.सू.१.३.२८) इति व्यत्ययेनात्मनेपदाभावः। गातिस्था इति सिचो लुक्। छान्दसो ह्रस्वः। केवलादेव वा छन्दस्यपि दृश्यते इति अनजादेरपि आडागमः। अत एवानवग्रहः स एव शिष्यते॥ आददिः सर्वत्र हविरादानशीलः तथा यज्ञस्य केतुः प्रज्ञापकः केतुस्थानीयो वा अर्हणा पूजनीयः॥ सुपां सुलुक् इति सोः आकारः। प्रत्ययाद्युदात्तत्वं छान्दसम्। किंच हर्षतः हविर्भक्षणादत्यन्तहर्षयुक्तस्य। यद्वा। अभिमतफलदानेन यजमानान् हर्षयतः हृषीवतः आज्यस्वीकारेण हर्षयुक्तस्याग्नेः पन्थां पन्थानं मार्गं विश्वे सर्वे मनुष्याः जुषन्त अप्रीणयन् असेवन्त वा। किमर्थम्। शुभे शुभाय शोभनाय सुखप्राप्तये। पन्थानं सर्वैर्गन्तव्यम् ऐहिकामुष्मिकफलस्य अग्नेरेव मार्गं सर्वेऽनुगच्छन्ति। अग्निमेव प्रीणयित्वा साधयन्ति। मार्गश्रयणे दृष्टान्तः। यथा लोके नरः मनुष्या: शुभे शोभनाय सुखप्राप्तये पन्थानं सर्वैर्गन्तव्यं निर्भयं प्रौढमार्गमिव॥
dvitā́ yád īṁ kīstā́so abhídyavo
namasyánta upavócanta bhṛ́gavo
mathnánto dāśā́ bhṛ́gavaḥ
agnír īśe vásūnāṁ
śúcir yó dharṇír eṣām
priyā́m̐ apidhī́m̐r vaniṣīṣṭa médhiraḥ-
ā́ vaniṣīṣṭa médhiraḥ.

O men, exceedingly wise and glorious persons, bowing before God and serving Dharma, who are in the habit of dispelling darkness of ignorance and unrighteousness, alleviators of misery and of reflective nature, impart knowledge to the pupils in two forms for their benefit, by teaching and setting practical example. As there is this electricity among the worlds pure and purifier, upholder of various objects, as a wise man asks the bearers of virtues and destroyers of miseries to help in the advancement of noble undertaking and being himself as unifier and master of knowledge, urges upon generous persons to donate for philanthropic activities, so you should utilize the electric power and serve wise and highly learned people.
(Griffith:) Here near we place the sacrificial food for him who shines forth fairer in the night than in the day, with life then stronger than by day.
His life gives sure and firm defence as that one gives to a son.


dvitā́, dvitā́; yát, yá-.Nom/acc.Sg.N; īm, īm; kīstā́saḥ, kīstá-.Nom.Pl.M; abhídyavaḥ, abhídyu-.Nom.Pl.M; namasyántaḥ, √namasy.Nom.Pl.M.Prs.Act; upavócanta, √vac.3.Pl.Aor.Inj.Med; bhṛ́gavaḥ, bhṛ́gu-.Nom.Pl.M; mathnántaḥ, √math.Nom.Pl.M.Prs.Act; dāśā́, dā́ś-.Ins.Sg.F; bhṛ́gavaḥ, bhṛ́gu-.Nom.Pl.M; agníḥ, agní-.Nom.Sg.M; īśe, √īś.3.Sg.Prf.Ind.Med; vásūnām, vásu-.Gen.Pl.N; śúciḥ, śúci-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; dharṇíḥ, dharṇí-.Nom.Sg.M; eṣām, ayám.Gen.Pl.M/n; priyā́n, priyá-.Acc.Pl.M; apidhī́n, apidhí-.Acc.Pl.M; vaniṣīṣṭa, √van.3.Sg.Aor.Opt/prec.Med; médhiraḥ, médhira-.Nom.Sg.M; ā́, ā́; vaniṣīṣṭa, √van.3.Sg.Aor.Opt/prec.Med; médhiraḥ, médhira-.Nom.Sg.M.

(सायणभाष्यम्)
यत् यं द्विता द्वित्वमापन्नं द्विप्रकारं श्रौतस्मार्तभेदेन द्वित्वमापन्नम्। यद्वा। उपलक्षणमेतत्। आहवनीयादिरूपेण नानाविधम्। यद्वा। द्विता द्विविधाय ऐहिकामुष्मिकफलाय उभयाय। विभक्तेः आजादेशः। ईम् इममग्निं कीस्तासः कीर्तनं कुर्वन्तः स्तोतारः॥ पचाद्यचि छान्दसं सत्वम्। अभिद्यवः अभितो द्योतमानाः नमस्यन्तः नमस्कारोपलक्षितमुपस्थानं कुर्वन्तः भृगवः भृगुगोत्रोत्पन्ना महर्षयः उपवोचन्त उपेत्य ब्रुवन्ति। किं कुर्वन्तः। दाशा दानेन निमित्तभूतेन हविर्दानार्थं मथ्नन्तः अरण्याम् अग्निमन्थनं कुर्वन्तः तथा भृगवः भ्रष्टारो हविषां पापानां वा। किं च यः अग्निः शुचिः दीप्तः धर्णिः धारणकुशलः अयमग्निः एषां दीयमानानां वसूनां हविर्लक्षणानाम् ईशे ईष्टे समर्थों भवति॥ लोपस्त आत्मनेपदेषु इति तलोपः॥ यद्वा। एषां दृश्यमानानां मणिमुक्तादीनां वसूनाम् ईशे ईष्टे समर्थो भवति प्रदातुमिति शेषः। किंच अयमग्निः मेधिरः। मेधो यज्ञः। तद्वान् स्वयं यष्टव्यत्वेन प्रधानभूतः सन् प्रियान् स्वप्रीतिहेतून् आज्यादीन् अपिधीन् पर्याप्तिपर्यन्तं दत्तान्। वनिषीष्ट संभक्तवान् संभजतां वा। तथा मेधिरः मेधावानसौ आ वनिषीष्ट। अन्यदेवताकेष्वपि यज्ञेषु स्वयम् आज्यभागप्रयाजादिरूपं हविः संभजते॥
víśvāsāṁ tvā viśā́m pátiṁ havāmahe
sárvāsāṁ samānáṁ dámpatim bhujé
satyágirvāhasam bhujé
átithim mā́nuṣāṇām
pitúr ná yásyāsayā́
amī́ ca víśve amṛ́tāsa ā́ váyo
havyā́ devéṣv ā́ váyaḥ.

O King, we invite you who are the protector of all people, of all good actions, the same alike to all impartial, for the enjoyment of the bliss of knowledge like good food in our bodies. We who have received knowledge living among the enlightened truthful persons and thus realizing the immortality of souls, invoke you who are venerable like a guest and desiring and acquiring wisdom and conveyor of true words and we also show respect to all good couples.
(Griffith:) The during fires enjoy things given and things not given, the during fires enjoy as food.
He, roaring very loudly like the Maruts’ host, in fertile cultivated fields adorable, in desert spots adorable,


víśvāsām, víśva-.Gen.Pl.F; tvā, tvám.Acc.Sg.M/f; viśā́m, víś-.Gen.Pl.F; pátim, páti-.Acc.Sg.M; havāmahe, √hū.1.Pl.Prs.Ind.Med; sárvāsām, sárva-.Gen.Pl.F; samānám, samāná-.Acc.Sg.M; dámpatim, dámpati-.Acc.Sg.M; bhujé, bhúj-.Dat.Sg.F; satyágirvāhasam, satyágirvāhas-.Acc.Sg.M; bhujé, bhúj-.Dat.Sg.F; átithim, átithi-.Acc.Sg.M; mā́nuṣāṇām, mā́nuṣa-.Gen.Pl.M; pitúḥ, pitár-.Gen.Sg.M; , ná; yásya, yá-.Gen.Sg.M/n; āsayā́, āsayā́; amī́, asaú.Nom.Pl.M; ca, ca; víśve, víśva-; amṛ́tāsaḥ, amṛ́ta-.Nom.Pl.M; ā́, ā́; váyaḥ, váyas-.Nom/acc.Sg.N; havyā́, havyá-.Nom.Pl.N; devéṣu, devá-.Loc.Pl.M; ā́, ā́; váyaḥ, váyas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
विश्वासां सर्वासां विशां प्रजानां यजमानानां पतिम् अभिमतफलदानेन पालकं हवामहे आह्वयामः। न केवलं यजमानानां किंतु सर्वासां प्रजानां समानम् एकरूपं दहनपचनाद्युपकारस्य सर्वेषां समत्वात्। तथा दम्पतिं गार्हपत्यादिरूपेण गृहस्य पालकम्। दम इति गृहनाम, दमे कृत्तिः। (नि.३.४.१२) इति तन्नामसु पाठात्॥ अकारलोपश्छान्दसः॥ किमर्थम्। भुजे भोगाय हवामहे आह्वयामः। पुनः स एव विशेष्यते। सत्यगिर्वाहसं यथार्थभूतानाम् अविसंवादिफलानां स्तुतिरूपाणां गिरां वोढारम्। यद्वा। गिरो मन्त्ररूपा वहन्तीति गिर्वाहसः ऋत्विजः। सत्याः अविसंवादिफला गिर्वाहसो यस्य तं तादृशं हवामहे इति शेषः॥ वहिहाधाञ्भ्यः इति असुन्। णित् इत्यनुवृत्तेः उपधावृद्धिः॥ पुनः कीदृशम्। मानुषाणां मनुष्याणाम् अतिथिम् अतिथिवत्पूज्यं दर्शादितिथिमपेक्ष्य आगन्तारं वा। किंच यस्य अग्नेः आसया समीपे। आसेत्यन्तिकनाम, आसा अम्बरम् (नि.२.१६.२) इति तन्नामसु पाठात्। तत्समीपे अमी विश्वे अमृतासः हविर्भोक्तृत्वेन प्रसिद्धा: सर्वे देवा अपि आ आगच्छन्ति॥ उपसर्गवशात् योग्यक्रियाध्याहारः॥ किमर्थम्। वयः हविर्लक्षणान्नमुद्दिश्य अग्निमुखात् एव इतरेभ्यो दीयमानत्वात्। तत्र दृष्टान्तः। पितुर्न पितुरन्तिके पुत्रादयो यथा अन्नाद्यर्थं सेवन्ते तद्वत्। किंच वयः नेतारः ऋत्विजोऽपि देवेषु इतरेषु इज्यमानेषु मध्ये हव्या हवींषि आ ददति अग्नये। वेतेरौणादिको डिः। विचि वा गुणः॥
tvám agne sáhasā sáhantamaḥ
śuṣmíntamo jāyase devátātaye
rayír ná devátātaye
śuṣmíntamo hí te mádo
dyumníntama utá krátuḥ
ádha smā te pári caranty ajara
śruṣṭīvā́no nā́jara.

O great scholar free from decay and devoted to eternal God! You are like beauty or wealth to a learned person, for honoring enlightened persons you the destroyer of enemies by the strength, the possessor of great splendor, verily your exhilaration is most brilliant and full of force; your intellect or action is most productive of renown. Your active followers, attendants serve you well. We also take shelter in you.
(Griffith:) Accepts and eats our offered gifts, ensign of ritual by desert;
So let all, joying, love his path when he is glad, as men pursue a path for bliss.


tvám, tvám.Nom.Sg; agne, agní-.Voc.Sg.M; sáhasā, sáhas-.Ins.Sg.N; sáhantamaḥ, sáhantama-.Nom.Sg.M; śuṣmíntamaḥ, śuṣmíntama-.Nom.Sg.M; jāyase, √jan.2.Sg.Prs.Ind.Med; devátātaye, devátāti-.Dat.Sg.F; rayíḥ, rayí- ~ rāy-.Nom.Sg.M; , ná; devátātaye, devátāti-.Dat.Sg.F; śuṣmíntamaḥ, śuṣmíntama-.Nom.Sg.M; , hí; te, tvám.Dat/gen.Sg; mádaḥ, máda-.Nom.Sg.M; dyumníntamaḥ, dyumníntama-.Nom.Sg.M; utá, utá; krátuḥ, krátu-.Nom.Sg.M; ádha, ádha; sma, sma; te, tvám.Dat/gen.Sg; pári, pári; caranti, √car.3.Pl.Prs.Ind.Act; ajara, ajára-.Voc.Sg.M; śruṣṭīvā́naḥ, śruṣṭīván-.Nom.Pl.M; , ná; ajara, ajára-.Voc.Sg.M.

(सायणभाष्यम्)
हे अग्ने त्वं सहसा बलेन सहन्तमः अतिशयेन शत्रूणामभिभविता तथा शुष्मिन्तमः अतिशयेन तेजस्वी जायसे॥ सहेरौणादिकः कनिन्। नाद्धस्य इति नुट्। किमर्थम्। देवतातये देवानां विस्तारयुक्ताय यागाय तदर्थम्। यज्ञनामैतत्। यद्वा। उक्तगुणविशिष्टः स जायसे। अरण्योरुत्पद्यसे। यज्ञार्थत्वे दृष्टान्तः। रयिर्न देवतातये। धनं यथा यज्ञार्थमुत्पद्यते। तथा चोक्तं – यज्ञार्थं द्रव्यमुत्पन्नम् इति। किंच ते तव मदः आज्यस्वीकारजनितो हर्षः ! शुष्मिन्तमः अतिशयेन बलवान्। हिशब्दः प्रसिद्धौ। आज्येन अग्नेर्मदो भवतीति प्रसिद्धम्। अपि च ते क्रतुः कर्मविशेषोऽपि द्युम्निन्तमः यशोयुक्तोऽन्नयुक्तो वा खलु। द्युम्नं द्योततेर्यशो वान्नं वा (निरु.५.५) इति यास्कः। अध अतः कारणात् अजर हे जरारहिताग्ने ते त्वां परि चरन्ति यजमानाः। तत्र दृष्टान्तः। श्रुष्टीवानो न दूता इव। ते यथा वार्ताविशेषप्रदानेन राजानं सेवन्ते तद्वत्॥छन्दसीवनिपौ इति वनिप्। छान्दसं प्रत्ययाद्युदात्तत्वम्॥ अजर भक्तानामजरयितः॥ अन्तर्भावितण्यर्थात् पचाद्यच्। यद्वा। अजर अस्तोतः। जरा स्तुतिः। असौ न कस्यापि स्तोता भवति किंतु सर्वैः स्वयं स्तूयते। तादृशं त्वां परिचरन्तीत्यर्थः॥
prá vo mahé sáhasā sáhasvate-
uṣarbúdhe paśuṣé nā́gnáye
stómo babhūtv agnáye
práti yád īṁ havíṣmān
víśvāsu kṣā́su jóguve
ágre rebhó ná jarata ṛṣūṇā́ṁ
jū́rṇir hóta ṛṣūṇā́m.

O men, may your praise with all good dealings be for a leader, who shines like the lightning, is great, mighty with his strength to overcome the strong, who is in the habit of getting up at the dawn, who is punisher of the wicked, who is a good preacher to all the people on the face of the earth, he admires the knowledge of the learned or the inquirers after truth like a propagandist. A Man who is diseased on account of taking unsuitable food, becomes healthy and free from diseases by associating himself with highly learned persons well-versed in Vaidyaka (Medical Science).
(Griffith:) Even as they who sang forth hymns, addressed to heaven, the Bhrgus with their prayer and praise invited him, the Bhrgus rubbing, offering gifts.
For radiant Agni, Lord of all these treasures, is exceeding strong.


prá, prá; vaḥ, tvám.Acc/dat/gen.Pl; mahé, máh-.Dat.Sg.M; sáhasā, sáhas-.Ins.Sg.N; sáhasvate, sáhasvant-.Dat.Sg.M; uṣarbúdhe, uṣarbúdh-.Dat.Sg.M; paśuṣé, paśuṣā́-.Dat.Sg.M; , ná; agnáye, agní-.Dat.Sg.M; stómaḥ, stóma-.Nom.Sg.M; babhūtu, √bhū.3.Sg.Prf.Imp.Act; agnáye, agní-.Dat.Sg.M; práti, práti; yát, yá-.Nom/acc.Sg.N; īm, īm; havíṣmān, havíṣmant-.Nom.Sg.M; víśvāsu, víśva-.Loc.Pl.F; kṣā́su, kṣám-.Loc.Pl.F; jóguve, √gu.3.Sg.Prs.Ind.Med; ágre, ágra-.Loc.Sg.N; rebháḥ, rebhá-.Nom.Sg.M; , ná; jarate, √gṝ.3.Sg.Prs.Ind.Med; ṛṣūṇā́m, ṛṣú-.Gen.Pl.M/f/n; jū́rṇiḥ, jū́rṇi-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; ṛṣūṇā́m, ṛṣú-.Gen.Pl.M/f/n.

(सायणभाष्यम्)
हे उद्गात्रादयः स्तोतारः वः युष्माकं संबन्धि स्तोमः स्तोत्रम् अग्नये प्र बभूतु प्रीणयितुं समर्थं भवतु॥ छान्दसः शपः श्लुः। अत्वं चाभ्यासस्य। भूसुवोस्तिङि इति गुणाभावः॥ कीदृशायाग्नये। महे महते पूज्याय सहसा पराभिभवसामर्थ्येन तद्वते उषर्बुधे उषःकाले प्रबुध्यमानाय॥ अहरादीनां पत्यादिषूपसंख्यानम् इति रत्वम्। पशुषे पशुफलप्रदाय। नशब्दोऽत्र अपिशब्दार्थः। यद्वा। पशुषे पशुप्रदात्रे प्रभवे यथा स्तुतिः क्रियते तद्वत्। किमर्थमिति तदुच्यते। ईम् एनमग्निं प्रति लक्षीकृत्य हविष्मान् घृतादिहविर्युक्तः यजमानः विश्वासु क्षासु सर्वासु निवासभूतासु वेदिभूमिषु जोगुवे अत्यर्थं गच्छति॥ गुवतेर्यङलुगन्तात् छान्दसो लिट्। व्यत्ययेनात्मनेपदम्। °अमन्त्रे इति पर्युदासात् आमभावः॥ क्षेति भूनाम, क्षा क्षामा (नि.१.१.५) इति तन्नामसु पाठात्। ऋषूणाम् आगन्तॄणां देवानां मध्ये श्रेष्ठमग्निं जूर्णिः स्तुतिकुशलः होता अग्रे इतरदेवेभ्यः पूर्वं जरते स्तौति। तत्र दृष्टान्तः। ऋषूणां महतां धनवताम् अग्रे रेभो न वन्दीव॥ ऋषी गतौ। औणादिकः कुप्रत्ययः। नामन्यतरस्याम् इति नाम उदात्तत्वम् यद्वा। ऋषूणाम् इत्येतत् होतृविशेषणम्। ऋषूणां ज्ञानवतां मध्ये श्रेष्ठोऽयं होता इत्यर्थः॥
sá no nédiṣṭhaṁ dádṛśāna ā́ bhara-
-ágne devébhiḥ sácanāḥ sucetúnā
mahó rāyáḥ sucetúnā
máhi śaviṣṭha nas kṛdhi
saṁcákṣe bhujé asyaí
máhi stotṛ́bhyo maghavan suvī́ryam
máthīr ugró ná śávasā.

O learned person shining like the fire, possessing admirable wealth (of Wisdom etc.) and most mighty, being seen and close by us along with a highly educated person and a good teacher, bestow upon us abundant desirable riches with benign intent. Render us illustrious and virile, so that we may behold and enjoy this earth and grant greatness with excellent progeny to us who praise you and make us full of knowledge and wisdom. You are destroyer of foes like a fierce giant in strength.
(Griffith:) May he, the wise, accept the grateful coverings, the wise accept the coverings.
You we invoke, the Lord of all our settled homes, common to all, the household’s guardian, to enjoy, bearer of true hymns, to enjoy.


, sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; nédiṣṭham, nédiṣṭha-.Nom/acc.Sg.N; dádṛśānaḥ, √dṛś.Nom.Sg.M.Prf.Med; ā́, ā́; bhara, √bhṛ.2.Sg.Prs.Imp.Act; ágne, agní-.Voc.Sg.M; devébhiḥ, devá-.Ins.Pl.M; sácanāḥ, sácanas-.Nom.Sg.M; sucetúnā, sucetúna-.Ins.Sg.M; maháḥ, máh-.Gen.Sg.M; rāyáḥ, rayí- ~ rāy-.Acc.Pl.M; sucetúnā, sucetúna-.Ins.Sg.M; máhi, máh-.Nom/acc.Sg.N; śaviṣṭha, śáviṣṭha-.Voc.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act; saṁcákṣe, √cakṣ.Dat.Sg; bhujé, bhúj-.Dat.Sg.F; asyaí, ayám.Dat.Sg.F; máhi, máh-.Nom/acc.Sg.N; stotṛ́bhyaḥ, stotár-.Dat/abl.Pl.M; maghavan, maghávan-.Voc.Sg.M; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; máthīḥ, √math.2.Sg.Aor.Inj.Act; ugráḥ, ugrá-.Nom.Sg.M; , ná; śávasā, śávas-.Ins.Sg.N.

(सायणभाष्यम्)
हे अग्ने सः त्वं नः नेदिष्ठम् अत्यन्तसमीपे ददृशानः वेद्यां ददृशानः दीप्तत्वेन दृश्यमानः देवेभिः सचना: इतरैर्देवैः समानान्नः। अग्निमुखेनैव इतरेषां हविःस्वीकारात् समानान्नत्वम्। सुचेतुना शोभनेन चेतनेन चेतसा वा। पुनस्तदेव विशेष्यते। सुचेतुना शोभनचेतोवता मया॥ औणादिक उः। बहुव्रीहौ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम्॥ युक्तेन। त्वदायत्ते मयि अनुग्रहयुक्तेनेत्यर्थः। तादृशस्त्वं महः पूजनीयानि रायः धनानि आ भर अस्माकमाहर। हे अग्ने शविष्ठ बलवन्नग्ने नः अस्मभ्यं महि महदन्नं महतीं कीर्तिं वा कृधि कुरु संपादय। शविष्ठेति संबोधितत्वात् तदेव प्रार्थ्यते इति गम्यते। किमर्थम्। संचक्षे सम्यग्दर्शनीयत्वाय अस्यै अस्याः पृथिव्याः संबन्धिने भुजे भोगाय। यद्वा। संचक्षे भुजे इति सामानाधिकरण्यम्। सम्यग्दर्शनीयाय भोगायेत्यर्थः। न केवलं यजमानेभ्योऽस्मभ्यमेव अपि तु स्तोतृभ्यः स्तोत्रकर्तृभ्योऽपि हे मघवन् अन्नवन्नग्ने सुवीर्यं शोभनपुत्रभृत्याद्युपेतं धनं शोभनसामर्थ्यं वा कृधि कुरु। किंच शवसा बलेन युक्तः सन् मथीः अस्मद्विरोधनो नाशय। लुङि ह्वयन्तक्षण° इति वृद्धिप्रतिषेधः। कारकपक्षे औणादिक ईकारः। आद्युदात्तश्छान्दसः॥ यद्वा। मथीः मथनवांस्त्वम् अस्मदर्थं शवसा बलेन युक्तो भवेति शेषः। तत्र दृष्टान्त। उग्रो न शवसा। यथा कश्चित् क्रूरः शवसा बलेन मथीर्भवति तद्वत्॥

(<== Prev Sūkta Next ==>)
 
ayáṁ jāyata mánuṣo dhárīmaṇi
hótā yájiṣṭha uśíjām ánu vratám
agníḥ svám ánu vratám
viśváśruṣṭiḥ sakhīyaté
rayír iva śravasyaté
ádabdho hótā ní ṣadad iḷás padé
párivīta iḷás padé.

That learned man behaves like a friend with all and becomes respectable everywhere, who remains indomitable giver of delight in the knowledge of the most praiseworthy God and admirable Dharma (righteousness and duty) and full of wisdom, very active, acting like the conduct of those who are desirous of knowledge and shining like the fire. He is generous donor in a dealing that causes joy and happiness to all. He is unifier of all and accepter with gladness of the present, given to him with love and reverence.
(Griffith:) By Manu’s law was born this Agni, Priest most skilled, born for the holy work of those who yearn therefore, indeed, born for his own holy work.
All ear to him who seeks his love and wealth to him who strives for fame,


ayám, ayám.Nom.Sg.M; jāyata, √jan.3.Sg.Prs.Inj.Med; mánuṣaḥ, mánus-.Gen.Sg.M; dhárīmaṇi, dhárīman-.Loc.Sg.N; hótā, hótar-.Nom.Sg.M; yájiṣṭhaḥ, yájiṣṭha-.Nom.Sg.M; uśíjām, uśíj-.Gen.Pl.M; ánu, ánu; vratám, vratá-.Nom/acc.Sg.N; agníḥ, agní-.Nom.Sg.M; svám, svá-.Acc.Sg.N; ánu, ánu; vratám, vratá-.Acc.Sg.N; viśváśruṣṭiḥ, viśváśruṣṭi-.Nom.Sg.M; sakhīyaté, √sakhīy.Dat.Sg.M/n.Prs.Act; rayíḥ, rayí- ~ rāy-.Nom.Sg.M; iva, iva; śravasyaté, √śravasy.Dat.Sg.M/n.Prs.Act; ádabdhaḥ, ádabdha-.Nom.Sg.M; hótā, hótar-.Nom.Sg.M; , ní; sadat, √sad.3.Sg.Aor.Inj.Act; iḷáḥ, íḍ-.Gen.Sg.F; padé, padá-.Loc.Sg.N; párivītaḥ, √vyā.Nom.Sg.M; iḷáḥ, íḍ-.Gen.Sg.F; padé, padá-.Loc.Sg.N.

(सायणभाष्यम्)
अयं जायत इति अष्टर्चं द्वितीयं सूक्तम्। अयं जायताष्टौ इत्यनुक्रमणिका। परुच्छेप ऋषिः। सर्वमात्यष्टम् इत्युक्तत्वात् अत्यष्टिश्छन्दः। आग्नेयं तु इति तुशब्दस्योक्तत्वात् इदमप्याग्नेयम्। पृष्ठ्यस्य षष्ठेऽहनि एतत्सूक्तम् आज्यशस्त्रत्वेन विनियुक्तम्। सूत्रितं च षष्ठस्य इति खण्डे – अयं जायत मनुषो धरोमणीत्याज्यम् (आश्व.श्रौ.८.१.९) इति॥
अयम् अग्निः मनुषः मनुष्यस्य अध्वर्योः सकाशात् जायत अरणिमन्थनेनोत्पन्नः। कीदृशोऽयम्। होता देवानामाह्वाता यजिष्ठः अतिशयेन यष्टृतमः। किमर्थमुत्पन्न इति। उशिजां फलस्य कामयितॄणां यजमानानां व्रतं सोमयागादिरूपं कर्म अनु लक्षीकृत्य। न केवलं परार्थमेव अपि तु अयमर्थः। स्वं व्रतम् अनु स्वकीयं हविःस्वीकारादिरूपं कर्म अनुलक्ष्य। पुनः स एव विशेष्यते। विश्वश्रुष्टिः विश्वविषयकर्मवान्। कस्मै। सखीयते सखित्वमात्मन इच्छते। तथा श्रवस्यते अतिप्रसिद्धान्नमात्मनः इच्छते यजमानाय रयिरिव धनस्थानीयो भवति। धनं यथा सख्यम् अन्नसमृद्धिं च साधयति तद्वत् अयमग्निरपि तस्मै द्वयं साधयतीत्यर्थः। किंच अयमग्निः इळस्पदे इडाया भूम्याः पदे॥ अन्त्यलोपश्छान्दसः॥ धरीमणि सारभूते स्थाने वेदिरूपे। वेदिमाहुः परमन्तं पृथिव्याः (तै.सं.७.४.१८.२) इति श्रुतेः। एतावती वै पृथिवी यावती वेदिः (तै.सं.२, ६.४.१) इति च। पुनस्तदेव विशेष्यते। इळस्पदे इडादेवताय मनोः पुत्र्या गोरूपाया इडोपह्वानमन्त्र प्रतिपादितायाः पदे पादन्यासप्रदेशे। इडा नै मानवी यज्ञानूकाशिन्यासीत् (तै.ब्रा.१.१.४.४) इति इडायाः पदे घृतवति स्वाहा (तै.सं.१.२.५.१) इति च श्रुतेः। नि षदत् निषीदति। कीदृशोऽयमग्निः। अदब्धः केनाप्यहिंसितः होता होमनिष्पादकः परिवीतः ऋत्विग्भिः परिधिभिर्वा परितो वेष्टितः। एवंभूतः सन् नि षदत्॥
táṁ yajñasā́dham ápi vātayāmasi-
ṛtásya pathā́ námasā havíṣmatā
devátātā havíṣmatā
sá na ūrjā́m upā́bhṛtī-
ayā́ kṛpā́ ná jūryati
yám mātaríśvā mánave parāváto
devám bhā́ḥ parāvátaḥ.

As the fire which is the means of perfoming Yajna is kindled with the help of the distant wind, in the same way, we impel or propitiate a learned person who is shining like the fire, is the performer of the Yajnas (non-violent noble acts), is generous giver, is follower of the Path of Truth for the development of divine virtues, with reverential salutations followed by donations and gifts, who gladly accepts, what is given to him with love. He is always engaged in doing good to men.
(Griffith:) Priest never deceived, he sits in Ila’s holy place, girt round in Ila’s holy place.
We call that perfecter of worship by the path or ritual; with reverence rich in offerings, with worship rich in offerings.


tám, sá- ~ tá-.Acc.Sg.M; yajñasā́dham, yajñasā́dh-.Acc.Sg.M; ápi, ápi; vātayāmasi, √vat.1.Pl.Prs.Ind.Act; ṛtásya, ṛtá-.Gen.Sg.M/n; pathā́, pánthā- ~ path-.Ins.Sg.M; námasā, námas-.Ins.Sg.N; havíṣmatā, havíṣmant-.Ins.Sg.N; devátātā, devátāt-.Ins.Sg.F; havíṣmatā, havíṣmant-.Ins.Sg.F; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ūrjā́m, ū́rj-.Gen.Pl.F; upā́bhṛtī, upā́bhṛti-.Ins.Sg.F; ayā́, ayám.Ins.Sg.F; kṛpā́, kṛ́p-.Ins.Sg.F; , ná; jūryati, √jṝ- ~ jūr.3.Sg.Prs.Ind.Act; yám, yá-.Acc.Sg.M; mātaríśvā, mātaríśvan-.Nom.Sg.M; mánave, mánu-.Dat.Sg.M; parāvátaḥ, parāvát-.Abl.Sg.F; devám, devá-.Nom/acc.Sg.N; bhā́r, √bhṛ.3.Sg.Aor.Inj.Act; parāvátaḥ, parāvát-.Abl.Sg.F.

(सायणभाष्यम्)
यज्ञसाधं यज्ञस्य साधकम्॥ साध्नोतेः क्विपि कृदुत्तरपदप्रकृतिस्वरत्वम्॥ तम् अग्निं वेद्यां स्थापितम् अपि वातयामसि। अपिः संभावनार्थः।॥ आ परितोषं सेवामहे॥ वात गतिसुखसेवनयोः। चौरादिकः। इदन्तो मसिः॥ केनोपायेनेति तदुच्यते। ऋतस्य पथा यागस्य मार्गेण यागानुष्ठानेन। यज्ञेन देवेभ्यः (तै.सं.६.३.१०.५) इति श्रुतेः। यज्ञेन देवस्य महती प्रीतिः भवति। यद्वा। ऋतस्य यज्ञस्य पथा। मार्गस्तीर्थाख्यः पूर्वेणोत्करमपरेण प्रणीता: (आश्व.श्रौ.१.१) इत्यादिसूत्रोक्तः। तेन मार्गेण गत्वा। पुनः केन। हविष्मता आज्यादिप्रदेयद्रव्यवता नमसा नमस्कारोपलक्षणेन स्तोत्रेण उपस्थानेन वा। तदुभयेनेत्यर्थः। कुत्रेति तदुच्यते। हविष्मता हविष्मति आज्यपुरोडाशादिबहुहविर्युक्ते देवताता देवानां विस्तारयुक्ते यज्ञे। किंच सः अग्निः नः अस्मत्संबन्धिनाम् ऊर्जां हविर्लक्षणानाम् अन्नानाम् उपाभृति उपाहरणे तत्स्वीकारविषये॥ उपाङुपसृष्टात् हरतेः क्तिन्। हृग्रहोर्भः° इति भत्वम्। सुपां सुलुक् इति सप्तम्या लुक्। तादौ च° इत्यनन्तरस्य गतेः प्रकृतिस्वरत्वम्॥ अया कृपा अनया सामर्थ्यलक्षणया कल्पनया हविःस्वीकरणरूपया न जूर्यति यज्ञसमाप्तिपर्यन्तं न नश्यति। अजरो वर्तते इत्यर्थः। स इत्युक्तम्। क इत्याह। यम् अग्निं देवं द्योतनशीलं मातरिश्वा अन्तरिक्षसंचारी वायुः पूर्वं मनवे मनोरर्थाय परावतः अतिदूरं गतवतः आदित्यात् भाः अभासीत्। औचित्येन भूमौ स्थापितवानित्यर्थः। तद्वत् परावतः दूरात् देवम् अग्निम् अस्मद्देवयजनं प्रति स्थापयत्वित्यर्थः॥
évena sadyáḥ páry eti pā́rthivam
muhurgī́ réto vṛṣabháḥ kánikradad
dádhad rétaḥ kánikradat
śatáṁ cákṣāṇo akṣábhir
devó váneṣu turváṇiḥ
sádo dádhāna úpareṣu sā́nuṣu-
agníḥ páreṣu sā́nuṣu.

As Agni in the form of lightning is loud-sounding, vigorous and much loud-sounding and it pierces by its force the cloud to rain down and Agni in the form of the bright sun also through its rays dispels darkness and cloud, present in the clouds and the tops of the hill pervades the earthly objects, in the same manner, you should diffuse knowledge among the people with the help of your senses and by all your movements.
(Griffith:) Through presentation of our food he grows not old in this his from;
The Deity whom Matarisvan brought from far away, for Manu brought from far away.


évena, éva-.Ins.Sg.M; sadyás, sadyás; pári, pári; eti, √i.3.Sg.Prs.Ind.Act; pā́rthivam, pā́rthiva-.Nom/acc.Sg.N; muhurgī́ḥ, muhurgír-.Nom.Sg.M; rétaḥ, rétas-.Nom/acc.Sg.N; vṛṣabháḥ, vṛṣabhá-.Nom.Sg.M; kánikradat, √krand.Nom.Sg.M.Prs.Act; dádhat, √dhā.3.Sg.Prs.Sbjv.Act; rétaḥ, rétas-.Nom/acc.Sg.N; kánikradat, √krand.Nom.Sg.M.Prs.Act; śatám, śatá-.Nom/acc.Sg.N; cákṣāṇaḥ, √cakṣ.Nom.Sg.M.Prs.Med; akṣábhiḥ, ákṣi ~ akṣán-.Ins.Pl.N; deváḥ, devá-.Nom.Sg.M; váneṣu, vána-.Loc.Pl.N; turváṇiḥ, turváṇi-.Nom.Sg.M; sádaḥ, sádas-.Nom/acc.Sg.N; dádhānaḥ, √dhā.Nom.Sg.M.Prs.Med; úpareṣu, úpara-.Loc.Pl.M/n; sā́nuṣu, sā́nu- ~ snú-.Loc.Pl.M/n; agníḥ, agní-.Nom.Sg.M; páreṣu, pára-.Loc.Pl.M/n; sā́nuṣu, sā́nu- ~ snú-.Loc.Pl.M/n.

(सायणभाष्यम्)
अयमग्निः एवेन गमनसाधनेन गमनेन वा सद्यः अस्मदाह्वानानन्तरं पार्थिवं पृथिवीसंबन्धि स्थानं वेदिलक्षणमेव परि परितः। यद्वा। अनर्थकः आभिमुख्यार्थो वा परि। एति गच्छति। कीदृशोऽग्निः। मुहुर्गीः सर्वदा गीयमानः। रेतःशब्देन तत्कार्यं हवीरूपमन्नमुच्यते। तद्वान्॥ मत्वर्थीयो लुप्यते॥ वृषभः कामानां वर्षिता कनिक्रदत् शब्दयन् पर्येति। पुनः स एव विशेष्यते। रेतः दधत् आज्यादिस्वीकारेण अत्यधिकं सामर्थ्यं दधानः कनिक्रदत् शब्दयन् पर्येतीति शेषः। पुनः स एव विशेष्यते। अयमग्निः देवः वनेषु संभजनेषु स्तोत्रेषु निमित्तभूतेषु अक्षभिः अक्षस्थानीयाभिः ज्वालाभिः शतं चक्षाणः सर्वतः प्रकाशमानः। यद्वा। ज्वालोत्कर्षेण यजमानेन कृतं शतगुणितं प्रख्यापयन्। तथा तुर्वणिः शीघ्रगन्ता शत्रूणां हिंसको वा। तुर्वणिस्तूर्णवनिः (निरु.६.१४) इति यास्कः। किंच सानुषु समुच्छ्रितेषु। सानु समुच्छ्रितं भवति (निरु.२.२४) इति यास्कः। तेषु उपरेषु। उपरमन्ते एष्वग्नयः इत्युपरा धिष्ण्या यजमानगृहा वा। तेषु सदः दधानः स्थानं धारयमाणः अग्निः सद्यः पर्येतीति पूर्वत्रान्वयः। किमर्थम्। परेषु उत्कृष्टेषु सानुषु समुच्छ्रितेषु कर्मसु हविःषु वा निमित्तभूतेषु॥
sá sukrátuḥ puróhito dáme-dame
-agnír yajñásyādhvarásya cetati
krátvā yajñásya cetati
krátvā vedhā́ iṣūyaté
víśvā jātā́ni paspaśe
yáto ghṛtaśrī́r átithir ájāyata
váhnir vedhā́ ájāyata.

O men! that person alone should be approached for teaching of various sciences, who is endowed with good knowledge and the power of action, who shines like the fire in every home and imparts knowledge of the honor to be shown to learned persons and inviolable and non-violent Yajna (sacrifice) by his wisdom. A man becomes highly intelligent or genius by his good knowledge and the power of doing noble deeds. He removes all ignorance like the arrow and arranges all objects in proper order. Under his instructions, a guests is supplied with Ghee (Clarified) butter and other articles. That highly intelligent or wise person becomes like the fire, dispeller of all darkness of ignorance and illuminator of knowledge.
(Griffith:) In ordered course forthwith he traverses the earth, swift-swallowing, bellowing Steer, bearing the genial seed, bearing the seed and bellowing.
Observant with a hundred eyes the Deity is conqueror in the wood:


, sá- ~ tá-.Nom.Sg.M; sukrátuḥ, sukrátu-.Nom.Sg.M; puróhitaḥ, puróhita-.Nom.Sg.M; dáme-dame, dáma-.Loc.Sg.M; agníḥ, agní-.Nom.Sg.M; yajñásya, yajñá-.Gen.Sg.M; adhvarásya, adhvará-.Gen.Sg.M; cetati, √cit.3.Sg.Prs.Ind.Act; krátvā, krátu-.Ins.Sg.M; yajñásya, yajñá-.Gen.Sg.M; cetati, √cit.3.Sg.Prs.Ind.Act; krátvā, krátu-.Ins.Sg.M; vedhā́ḥ, vedhás-.Nom.Sg.M; iṣūyaté, √iṣūy.Dat.Sg.M/n.Prs.Act; víśvā, víśva-.Acc.Pl.N; jātā́ni, √jan.Acc.Pl.N; paspaśe, √spaś.3.Sg.Prf.Ind.Med; yátas, yátas; ghṛtaśrī́ḥ, ghṛtaśrī́-.Nom.Sg.M; átithiḥ, átithi-.Nom.Sg.M; ájāyata, √jan.3.Sg.Iprf.Ind.Med; váhniḥ, váhni-.Nom.Sg.M; vedhā́ḥ, vedhás-.Nom.Sg.M; ájāyata, √jan.3.Sg.Iprf.Ind.Med.

(सायणभाष्यम्)
सः अग्निः सुक्रतुः शोभनकर्मा पुरोहितः पुरो धार्यमाणः। यद्वा। पुरोहितवत् यागनिर्वाहकः सन्। दमेदमे तत्तद्यजमानगृहे सर्वेषु देवयजनेषु वा अध्वरस्य नाशरहितस्य फलप्रदस्य यज्ञस्य तदर्थं चेतति जानाति प्रबुध्यते इत्यर्थः। किंच अयं यजमानोऽपि क्रत्वा शोभनेन कर्मणा यज्ञस्य चेतति कर्तव्यतामवजानाति। किंच अयमग्निरपि क्रत्वा प्रकृष्टेन कर्मणा वेधाः विविधानां फलानां कर्ता सन् इषूयते। इष्यते इति इषुः अन्नम् आगमनं वा। तदिच्छते यजमानार्थं विश्वा जातानि सर्वाणि संपादितानि हविरादीनि पस्पशे अत्यर्थं स्पृशति स्वीकरोति। यतः अयं घृतश्रीः घृतं सेवमानः अतिथिः अतिथिवत्पूज्यश्च अजायत उत्पन्नः। यतः कारणात् घृतम् अत्यर्थं सेवमानः प्रवृद्धोऽभवत् अतः पस्पशे इत्यर्थः। एवमग्नौ प्रवृद्धे सति यजमानोऽपि वह्निः हविषां वोढा वेधाः विविधस्य फलस्य कर्ता उत्पादयिता अजायत समर्थोऽभवत्॥
krátvā yád asya táviṣīṣu pṛñcáte
-agnér áveṇa marútāṁ ná bhojyā̀-
-iśirā́ya ná bhojyā̀
sá hí ṣmā dā́nam ínvati
vásūnāṁ ca majmánā
sá nas trāsate duritā́d abhihrútaḥ
śáṁsād aghā́d abhihrútaḥ.

That man enjoys happiness and gives delight to others, who supplies all necessary articles and edibles to a learned person well-versed in the science of the fire and the winds, with the intellect and protection of the commander of the Army and his brave soldiers. He gets the gifts from the Vasus – persons who observe Brahma-charya up to the age of at least 24 years, on account of his own strength and other virtues. He preserves us from crooked sin, wickedness and overpowering male violence that cause misery and unites us with admirable qualities. Such a man becomes a protector on all sides and is respected and revered everywhere.
(Griffith:) Agni, who has his seat in broad plains here below, and in the high lands far away.
That Agni, wise High-Priest, in every house takes thought for ritual and holy service, indeed, takes thought, with mental power, for ritual.


krátvā, krátu-.Ins.Sg.M; yát, yá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; táviṣīṣu, táviṣī-.Loc.Pl.F; pṛñcáte, √pṛc.3.Pl.Prs.Ind.Med; agnéḥ, agní-.Gen.Sg.M; ráveṇa, ráva-.Ins.Sg.M; marútām, marút-.Gen.Pl.M; , ná; bhojyā̀, bhojyà-.Acc.Pl.N; iṣirā́ya, iṣirá-.Dat.Sg.M/n; , ná; bhojyā̀, bhojyà-.Acc.Pl.N; , sá- ~ tá-.Nom.Sg.M; , hí; sma, sma; dā́nam, dā́na-.Acc.Sg.N; ínvati, √i.3.Sg.Prs.Ind.Act; vásūnām, vásu-.Gen.Pl.N; ca, ca; majmánā, majmán-.Ins.Sg.M; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; trāsate, √trā.3.Sg.Aor.Sbjv.Med; duritā́t, duritá-.Abl.Sg.N; abhihrútaḥ, abhihrút-.Abl.Sg.F; śáṁsāt, śáṁsa-.Abl.Sg.M; aghā́t, aghá-.Abl.Sg.M; abhihrútaḥ, abhihrút-.Abl.Sg.F.

(सायणभाष्यम्)
यत् यस्मात् कारणात् सर्वे यजमानाः क्रत्वा प्रकृष्टेन कर्मणा हविष्प्रदानादिरूपेण अस्य अग्नेः तविषीषु प्रबलासु ज्वालासु अवेन तृप्तिनिमित्तेन भोज्या भक्ष्याणि पुरोडाशादीनि पृञ्चते मिश्रयन्ति। तविषीति बलनाम तविषी शुष्मम् (नि.२.९.१०) इति तन्नामसु पाठात्। तत्र दृष्टान्तः। मरुतां न भोज्या वायूनां संबन्धीनि व्रीह्याद्यन्नानीव। वायुषु मेघं निर्भिद्य वृष्टिं जनयत्सु सत्सु सस्यादिद्वारा व्रीह्यादिभोज्यानि यथा पृञ्चते तथेत्यर्थः। दाने दृष्टान्तः। इषिराय न भोज्या। एषणयुक्ताय याचमानायार्थिने भोज्या भोग्यानि भक्ष्यादीनि यथा दीयन्ते तद्वत्। इषिरशब्दो यास्केनैवं निरुक्तः – ईषणेन वैषणेन वा (निरु.४.७) इति। अतः कारणात् सः खलु यजमानः दानम् इन्वति हविष्प्रदानं तस्मै व्याप्नोति। यद्वा। स्वयमभिमतं दानमिन्वति। इन्वतिर्व्याप्तिकर्मा – इन्वति ननक्ष (नि.२.१८.१) इति तत्कर्मसु पाठात्। केन सामर्थ्येनेति। वसूनां च मज्मना निवासयोग्यानां धनानाम् अग्निना लब्धानां बलेनैव। यद्वा। सोऽग्निर्वसूनां हविर्निवासयोग्यानां ज्वालारूपाणां धनानां मज्मना बलेन दानमिन्वतीति शेषः। किंच सः अग्निः अभिह्रुतः आभिमुख्येन पापैः ह्रियमाणान् नः अस्मान् दुरितात् पापात् त्रासते त्रायते। तथा शंसात् अतिप्रभूतत्वेन शंसनीयात् यद्वा हिंसकात् अभिह्रुतः अभितो ह्रियमाणात् अघात् दुःखात् तत्कारणात् पापाद्वा त्रासते त्रायते॥
víśvo víhāyā aratír vásur dadhe
háste dákṣiṇe taráṇir ná śiśrathac
-śravasyáyā ná śiśrathat
víśvasmā íd iṣudhyaté
devatrā́ havyám óhiṣe
víśvasmā ít sukṛ́te vā́ram ṛṇvati-
agnír dvā́rā vy ṛ̀ṇvati.

A great Acharya (Preceptor) who is well-versed in all branches of knowledge and has many pupils under him, the source of happiness, holds wealth of wisdom in his right hand like Amalaka (gooseberry fruit). He should give that knowledge like the sun to a pupil who desires to acquire wisdom, name and fame among enlightened persons. He who opens his gates of knowledge for the benefit of a doer of noble deeds, enjoys desirable happiness.
(Griffith:) Disposer, he with mental power shows all things unto him who strives;
Whence he was born a guest enriched with holy oil, born as Ordainer and as Priest.


víśvaḥ, víśva-.Nom.Sg.M; víhāyāḥ, víhāyas-.Nom.Sg.M; aratíḥ, aratí-.Nom.Sg.M; vásuḥ, vásu-.Nom.Sg.M; dadhe, √dhā.3.Sg.Prs/prf.Ind.Med; háste, hásta-.Loc.Sg.M; dákṣiṇe, dákṣiṇa-.Loc.Sg.M; taráṇiḥ, taráṇi-.Nom.Sg.M; , ná; śiśrathat, √śrath.3.Sg.Aor.Inj/sbjv.Act; śravasyáyā, śravasyā́-.Ins.Sg.F; , ná; śiśrathat, √śrath.3.Sg.Aor.Inj/sbjv.Act; víśvasmai, víśva-.Dat.Sg.M/n; ít, ít; iṣudhyaté, √iṣudhy.Dat.Sg.M/n.Prs.Act; devatrā́, devatrā́; havyám, havyá-.Nom/acc.Sg.N; ā́, ā́; ūhiṣe, √vah.2.Sg.Prf.Ind.Med; víśvasmai, víśva-.Dat.Sg.M/n; ít, ít; sukṛ́te, sukṛ́t-.Dat.Sg.M/f/n; vā́ram, vā́ra-.Acc.Sg.M; ṛṇvati, √ṛ.3.Sg.Prs.Ind.Act; agníḥ, agní-.Nom.Sg.M; dvā́rā, dvā́r-.Acc.Du.F; , ví; ṛṇvati, √ṛ.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
अयमग्निः दक्षिणे अभिमतं प्रदातुम् उत्साहयुक्ते हस्ते वामेतरे यजमानाय दातव्यं धनं दधे धारयति। कीदृशोऽयम्। विश्वः सर्वैर्गन्तव्यः यद्वा विश्वात्मकः विहायाः महान्। विहाया इति महन्नाम, विहायाः यह्वः (नि, ३.३.१२) इति तन्नामसु पाठात्। अरतिः ईश्वरः अरममाणः वा अप्रीतिः॥ अत्र वहिवस्यर्तिभ्यश्चित् इति अप्रत्ययः। चिट्ठद्धावादन्तोदात्त:॥ धृत्वा च शिश्रथत्। धृतं हस्तं यजमानार्थं श्रथयति ददाति॥ श्लथयतेर्लुङि चङि रूपम्। तत्र दृष्टान्तः। तरणिर्न तरणिरिव तारकः सूर्य इव। स यथा स्वोपासकाय अभिमतं हस्ते धृत्वा वितरति तद्वत्। यद्वा। तरणिः सर्वस्य तारको न शिश्रथत्। यजमानं न श्रथयति न मुञ्चति। किंच श्रवस्यया न शिश्रथत् हवीरूपान्नेच्छयैव न शिश्रथत् न विमुञ्चति। अयमनुग्रहेणैव पालयते, हविःस्वीकारस्तु व्यपदेशमात्रेण इति भावः। इदानीं प्रत्यक्षकृतः। हे अग्ने देवत्रा देवेषु मध्ये अतिशयेन त्वं विश्वस्मै सर्वस्मै इषुध्यते हविरात्मन इच्छते इन्द्रादये। इषुध्यतिः कण्ड्वादिः॥ हव्यं तत्तद्देवतामुद्दिश्य प्रत्तं पुरोडाशादिकम् ओहिषे सर्वतो वहसि॥ वहेलेंटि यजादित्वात् संप्रसारणम्॥ किंच अयमग्निः विश्वस्मै सुकृते शोभनयज्ञकर्त्रे यजमानाय वारं सर्वैर्वरणीयं क्षुदादिनिवारकं वा अन्नादिकम् ऋण्वति गच्छति करोतीत्यर्थः। किंच अयम् अग्निः द्वारा स्वर्गाद्यभिमतद्वाराणि व्यृण्वति विवृणोति। प्रतिबन्धकपापापनयनद्वारा अभिमतानि साधयतीत्यर्थः। ऋण्वतिर्गतिकर्मा। यद्वा। रिविर्गत्यर्थः। इदित्त्वात् नुम्। छान्दसं रेफस्य संप्रसारणम्॥
sá mā́nuṣe vṛjáne śáṁtamo hitáḥ-
-agnír yajñéṣu jényo ná viśpátiḥ
priyó yajñéṣu viśpátiḥ
sá havyā́ mā́nuṣāṇām
iḷā́ kṛtā́ni patyate
sá nas trāsate váruṇasya dhūrtér
mahó devásya dhūrtéḥ.

A learned leader who like a dear and victorious protector of the people or King, preserves us from a violent person and preserves us by association of a scholar who is destroyer of ignorance and giver of knowledge, all acceptable and refined words of men in all Yajnas or unifying good dealings. He is approached like the fire in the Yajnas by all, as he is a benefactor and the best giver of peace and joy in the path to he trodden upon by men. He must be respected by all people.
(Griffith:) When through his power and in his strong prevailing flames the Maruts’ gladdening boons mingle with Agni’s roar, boons gladdening for the active One,
Then he accelerates the gift, and by the greatness of his wealth,


, sá- ~ tá-.Nom.Sg.M; mā́nuṣe, mā́nuṣa-.Loc.Sg.N; vṛjáne, vṛjána-.Loc.Sg.N; śáṁtamaḥ, śáṁtama-.Nom.Sg.M; hitáḥ, √dhā.Nom.Sg.M; agníḥ, agní-.Nom.Sg.M; yajñéṣu, yajñá-.Loc.Pl.M; jényaḥ, jénya-.Nom.Sg.M; , ná; viśpátiḥ, viśpáti-.Nom.Sg.M; priyáḥ, priyá-.Nom.Sg.M; yajñéṣu, yajñá-.Loc.Pl.M; viśpátiḥ, viśpáti-.Nom.Sg.M; , sá- ~ tá-.Nom.Sg.M; havyā́, havyá-.Acc.Pl.N; mā́nuṣāṇām, mā́nuṣa-.Gen.Pl.M; iḷā́, íḍ-.Ins.Sg.F; kṛtā́ni, √kṛ.Nom/acc.Pl.N; patyate, √pat.3.Sg.Prs.Ind.Med; , sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; trāsate, √trā.3.Sg.Aor.Sbjv.Med; váruṇasya, váruṇa-.Gen.Sg.M; dhūrtéḥ, dhūrtí-.Abl.Sg.F; maháḥ, máh-.Gen.Sg.M; devásya, devá-.Gen.Sg.M; dhūrtéḥ, dhūrtí-.Abl.Sg.F.

(सायणभाष्यम्)
सः अग्निः मानुषे मनुष्यस्य यजमानस्य संबन्धिनि वृजने वर्जनीये पापे निमित्तभूते सति यज्ञेषु निमित्तेषु शंतमः अत्यन्तं सुखतमः अरिष्टस्य निवारकत्वात् अत एव हितः स्वर्गाद्यभिमतसाधकत्वात्। किंच अयं यज्ञेषु विश्पतिः ऋत्विग्रूपाणां प्रजानाम् अतिशयेन पालकः। पत्यावैश्वर्ये इति पूर्वपदप्रकृतिस्वरे प्राप्ते परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम्॥ अतएव प्रियः च भवति। तत्र दृष्टान्तः। जेन्यो न विश्पतिः जयशीलो राजेव। स यथा परसेनाद्युपद्रवपरिहारेण सम्यक्परिपालनेन च प्रजानां प्रियो भवति। किंच अयमग्निः मानुषाणां मनुष्याणां यजमानानां संबन्धीनि हव्या हवींषि इळा कृतानि इळायां वेद्यां कृतानि संपादितानि उद्दिश्य पत्यते पतति आगच्छति। किंच सः अग्निः नः अस्मान् यजमानान् वरुणस्य वारकस्य धूर्तेः हिंसकस्य भयात् त्रासते त्रायते। यद्वा। धूर्तेरिति पञ्चमी। वरुणस्य पापदेवस्य धूर्तेर्हिंसकात्। किंच महः महतः देवस्य धूर्तेः हिंसातः त्रासते पालयते। अयष्टारम् अग्निर्हिनस्तीति प्रसिद्धम्। यद्वा। एकमेव वाक्यम्। धूर्तेः हिंसकस्य महः महतः वरुणस्य देवस्य वरुणाख्यायाः पापदेवतायाः धूर्तेः हिंसातः नः अस्मान् सः अग्निः त्रासते त्रायते॥
agníṁ hótāram īḷate vásudhitim
priyáṁ cétiṣṭham aratíṁ ny èrire
havyavā́haṁ ny èrire
viśvā́yuṁ viśvávedasaṁ
hótāraṁ yajatáṁ kavím
devā́so raṇvám ávase vasūyávo
gīrbhī́ raṇváṁ vasūyávaḥ.

O men, you should also praise that person who is shining like the fire, is giver of happiness, the possessor of the wealth of wisdom, the beloved, most enlightener and highly educated, as he is approached and praised by all seekers of Truth. Praise him like the desirous of wealth (material as well as spiritual) who is the conveyor of all good objects, who knows all things, who is the possessor of all wealth, acceptor of what is given to him with love and reverence or of all virtues,adorable, a great poet and Philosophic preacher of Truth. Approach him for protection as men desirous of wealth approach a sovereign with refined words who is truthful.
(Griffith:) Shall rescue us from overwhelming misery, from curse and overwhelming woe.
Vast, universal, good he was made messenger; the speeder with his right hand has not loosed his hold, through love of fame not loosed his hold.


agním, agní-.Acc.Sg.M; hótāram, hótar-.Acc.Sg.M; īḷate, √īḍ- ~ √īḷ.3.Pl.Prs.Ind.Med; vásudhitim, vásudhiti-.Acc.Sg.F; priyám, priyá-.Acc.Sg.M; cétiṣṭham, cétiṣṭha-.Acc.Sg.M; aratím, aratí-.Acc.Sg.M; , ní; erire, √īr.3.Pl.Prf.Ind.Med; havyavā́ham, havyavā́h-.Acc.Sg.M; , ní; erire, √īr.3.Pl.Prf.Ind.Med; viśvā́yum, viśvā́yu-.Acc.Sg.M; viśvávedasam, viśvávedas-.Acc.Sg.M; hótāram, hótar-.Acc.Sg.M; yajatám, yajatá-.Acc.Sg.M; kavím, kaví-.Acc.Sg.M; devā́saḥ, devá-.Nom.Pl.M; raṇvám, raṇvá-.Acc.Sg.M; ávase, ávas-.Dat.Sg.N; vasūyávaḥ, vasūyú-.Nom.Pl.M; gīrbhíḥ, gír- ~ gīr-.Ins.Pl.F; raṇvám, raṇvá-.Acc.Sg.M; vasūyávaḥ, vasūyú-.Nom.Pl.M.

(सायणभाष्यम्)
अमुम् अग्निं होतारम् आह्वातारं होमनिष्पादकं वा ईळते ऋत्विजः स्तुवन्ति। तथा वसुधितिं धनस्य धारयितारं दातारं वा अत एव प्रियं सर्वेषां प्रियतमं चेति ष्ठम् अतिशयेन यजमानानां चेतयितारं यद्वा प्रकृष्टचेतनवन्तम्॥ चेत्तृशब्दात् तु छन्दसि इति इष्ठन्। तुरिष्टेमेयःसु इति तृलोपः॥ अरतिम् ईश्वरं तादृशं देवं न्येरिरे नितरां प्राप्ताः। प्राप्तिरेव विशेष्यते। हव्यवाहं न्येरिरे निःशेषेण प्राप्ताः। इतरदेवेभ्यो हव्यं वोढुं यथा प्रभवति तथा नितरां प्राप्ताः। पुनः कीदृशम्। विश्वायुं सर्वत्र प्राणिजीवनं विश्ववेदसं सर्वप्रज्ञं होतारं देवानामाह्वातारं यजतं यजनीयं कविं सर्वज्ञम्॥ ईर प्रेरणे, ईर गतौ इत्यन्यतमस्य लिटि रूपम्॥ किंच देवासः देवनशीला ऋत्विजः रण्वम् अतिप्रवृद्ध्या शब्दयन्तम् अवसे अस्य रक्षणाय वसूयवः वसुकामाः सन्तः। पुनः कीदृशाः। गीर्भिः स्तुतिभिः रण्वं रणयन्तं रमणीयं वा वसूयवः वसु हवीरूपमन्नम् अग्नये प्रदातुमात्मन इच्छन्तो न्येरिरे। प्रीतो यथा धनं प्रयच्छति तथा हविरादिना प्राप्ता इत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
yáṁ tváṁ rátham indra medhásātaye
-apākā́ sántam iṣira praṇáyasi
prā́navadya náyasi
sadyáś cit tám abhíṣṭaye
káro váśaś ca vājínam
sā́smā́kam anavadya tūtujāna vedhásām
imā́ṁ vā́caṁ ná vedhásām.

O Indra (President of the Assembly) desiring the welfare of aill as you take your car which is free from all misery caused by ignorance, for proper distribution of the pure articles you lead men to knowledge. O pure, free from all fault, desirous of doing good, make you the man devoted to you as full of knowledge soon for the fulfillment of his desires. O faultless and prompt, accept this our speech which is of the wise, of persons who are endowed with pure intellect and preach it to others.
(Griffith:) The chariot which Indra, you, for service of the Deities though it be far away, O swift One, bring near, which, Blameless One, you bring near,
Place swiftly near us for our help: be it your will that it be strong.


yám, yá-.Acc.Sg.M; tvám, tvám.Nom.Sg; rátham, rátha-.Acc.Sg.M; indra, índra-.Voc.Sg.M; medhásātaye, medhásāti-.Dat.Sg.F; apākā́, apākā́; sántam, √as.Acc.Sg.M.Prs.Act; iṣira, iṣirá-.Voc.Sg.M; praṇáyasi, √nī.2.Sg.Prs.Ind.Act; prá, prá; anavadya, anavadyá-.Voc.Sg.M; náyasi, √nī.2.Sg.Prs.Ind.Act; sadyás, sadyás; cit, cit; tám, sá- ~ tá-.Acc.Sg.M; abhíṣṭaye, abhíṣṭi-.Dat.Sg.F; káraḥ, √kṛ.2.Sg.Aor.Sbjv.Act; váśaḥ, váśa-.Nom.Sg.M; ca, ca; vājínam, vājín-.Acc.Sg.M; , sá- ~ tá-.Nom.Sg.M; asmā́kam, ahám.Gen.Pl; anavadya, anavadyá-.Voc.Sg.M; tūtujāna, √tuj.Voc.Sg.M/n.Prf.Med; vedhásām, vedhás-.Gen.Pl.M; imā́m, ayám.Acc.Sg.F; vā́cam, vā́c-.Acc.Sg.F; , ná; vedhásām, vedhás-.Gen.Pl.M.

(सायणभाष्यम्)
यं त्वं रथम् इत्येकादशर्चं तृतीयं सूक्तम्। पारुच्छेपं सर्वमात्यष्टम् इत्युक्तत्वात् अत्यष्टिच्छन्दस्कम्। अनुक्तत्वात् ऐन्द्रम्। प्रप्रा वो अस्मे इत्यादिके द्वे अतिशक्वर्यौ षष्ट्यक्षरोपेतत्वात्। पाहि नः इति अन्त्या अष्टिः चतुःषष्ट्यक्षरोपेतत्वात्। प्र तद्वोचेयम् इति षष्ठी इन्दुदेवत्या। तथा चानुक्रमणिका – यं त्वमेकादश षष्ठ्यैन्दवी प्रप्रावोऽतिशक्वर्यावष्टिरन्त्या इति॥ दशरात्रस्य षष्ठेऽहनि मरुत्वतीये शस्त्रे एतत्सूक्तं षष्ठस्य इति खण्डे सूत्रितं – यं त्वं रथमिन्द्र स यो वृषा। (आश्व.श्रौ.८.१) इति॥
हे इन्द्र इषिर यज्ञगमनशील त्वं मेधसातये यज्ञस्य दानाय लाभाय वा यं यजमानं प्रति रथं प्रणयसि प्रापयसि॥ द्विकर्मकोऽयम्॥ कीदृशं यजमानम्। अपाका अपाकम् अनल्पप्रज्ञयाधिकारवन्तम्। पाकः पक्तव्यो भवति (निरु.३.१२) इति यास्कः। अत एव सन्तं पण्डितं सन्तम्। किंच हे अनवद्य अनिन्दित यं यजमानं धनविद्यादिना प्र नयसि प्रकृष्टं नयसि। तं यजमानं सद्यश्चित् तदानीमेव तदनुग्रहकाले एव अभिष्टये आभिमुख्येन यागाय अभिमतप्राप्तये वा॥ अभिपूर्वात् इषेः क्तिन्। शकन्ध्वादित्वात् पररूपत्वम्। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्॥ करः समर्थं करोषि॥ लेटि व्यत्ययेन शप्॥ एवं कृत्वा च वाजिनं हविर्लक्षणमन्नं तद्वन्तं वा वशः कामयसे च॥ वष्टेर्लेटि अडागमः। तिङः परत्वादनिघातः॥ यजमानेनाहूतः सन् शीघ्रमेवागत्य हविः स्वीकृत्य यागं साधु निर्वर्त्य तं चाभिमतफलेन संयोज्य पुनर्हविः स्वीकरोषीत्यर्थः। हे इन्द्र अनवद्य अनिन्दित सर्वैः स्तूयमान तूतुजान अस्माननुग्रहीतुं त्वरमाण॥ तुजेः प्रेरणार्थात् लिटः कानच्। तुजादीनां दीर्घोऽभ्यासस्य इत्यभ्यासस्य दीर्घत्वम्। सः त्वम्॥ सोऽचि लोपे चेत् इति संहितायां सोर्लोपः॥ वेधसां विविधफलकर्तॄणां मध्ये श्रेष्टतया वेधसां मेधाविनाम् अस्माकं संबन्धि हविः स्वीकुर्वित्यर्थः। तत्र दृष्टान्तः। इमां वाचं न अस्मदीयां स्तुतिरूपां वाचमिव। स्तुतिं यथा स्वीकरोषि तथा हविरपीत्यर्थः॥
sá śrudhi yáḥ smā pṛ́tanāsu kā́su cid
dakṣā́yya indra bhárahūtaye nṛ́bhir
ási prátūrtaye nṛ́bhiḥ
yáḥ śū́raiḥ svàḥ sánitā
yó víprair vā́jaṁ tárutā
tám īśānā́sa iradhanta vājínam
pṛkṣám átyaṁ ná vājínam.

O Indra (Commander of the army) Hear our invocation you who in various battles and competitions of the protectors of men, for quick action are animated by leading men and are expert in your official duties. You are the sharer of happiness with heroes and of the knowledge with wise men. You uphold or support a learned person who is giver of happiness, like a fleet course. Mighty persons and lords of wealth praise you and act like the inspirers of act.
(Griffith:) Blameless and active, hear this speech of orderers, this speech of us like orderers.
Hear, Indra, you whom men in every fight must call to show your strength, for cry of battle with the men, with men of war for victory.


, sá- ~ tá-.Nom.Sg.M; śrudhi, √śru.2.Sg.Aor.Imp.Act; yáḥ, yá-.Nom.Sg.M; sma, sma; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; kā́su, ká-.Loc.Pl.F; cit, cit; dakṣā́yyaḥ, dakṣā́yya-.Nom.Sg.M; indra, índra-.Voc.Sg.M; bhárahūtaye, bhárahūti-.Dat.Sg.F; nṛ́bhiḥ, nár-.Ins.Pl.M; ási, √as.2.Sg.Prs.Ind.Act; prátūrtaye, prátūrti-.Dat.Sg.F; nṛ́bhiḥ, nár-.Ins.Pl.M; yáḥ, yá-.Nom.Sg.M; śū́raiḥ, śū́ra-.Ins.Pl.M; svàr, svàr-.Acc.Sg.N; sánitā, sánitar-.Nom.Sg.M; yáḥ, yá-.Nom.Sg.M; vípraiḥ, vípra-.Ins.Pl.M; vā́jam, vā́ja-.Acc.Sg.M; tárutā, tárutar-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; īśānā́saḥ, √īś.Nom.Pl.M.Prf.Med; iradhanta, √iradh.3.Pl.Aor.Inj.Med; vājínam, vājín-.Acc.Sg.M; pṛkṣám, pṛkṣá-.Acc.Sg.M; átyam, átya-.Acc.Sg.M; , ná; vājínam, vājín-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र सः वक्ष्यमाणगुणविशिष्टस्त्वं श्रुधि अस्मदाह्वानं स्तोत्रं वा शृणु॥ हेर्धिभावः॥ यः स्म यः खलु त्वं नृभिः मनुष्यैरेव सद्धिः पश्चाद्देवत्वमापन्नैर्मरुद्भिः। पुनस्त एव विशेष्यन्ते। नृभिः संग्रामनयनशीलैः। इन्द्रस्य मरुतां सहाय्यम् इन्द्रो मरुद्भिः (तै.सं.६.५.५.१), मरुतो हैनं नाजहुः (ऐ.ब्रा.३.२०) इत्यादिषु प्रसिद्धम्। तैः सहितः सन् कासु चित् पृतनासु सर्वासु प्रौढेष्वपि संग्रामेषु भरहूतये भरणविशिष्टाह्वानयुक्ताय प्रतूर्तये प्रकृष्टहिंसनाय। यद्वा। भरहूतये शूरो भव प्रहर इत्येवमादिभरणयुक्ताह्वानाय प्रतूर्तये च शूराणां प्रकृष्टवधाय च। दक्षाय्यः असि प्रवर्धनशीलोऽसि। यद्वा। नृभिः नेतृभिर्यजमानैः प्रार्थितः सन् प्रतूर्तये शत्रूणां पापानां वा प्रकृष्टहिंसनाय दक्षाय्यः असि समर्थोऽसि। किंच यः त्वं शूरैः शौर्योपेतैर्मरुद्भिः अन्यैर्भटैर्वा सहितः सन् स्वः स्वयमेव सनिता संग्राममयस्य अन्यस्य वा मनीषितस्य सनिता संभक्तासि। सत्यपि तेषां साहित्ये अन्यनैरपेक्ष्येणैव तरुता असि इत्यर्थः॥ तरतेस्तृनि ग्रसितस्कभित इत्यादौ निपात्यते॥ यः च त्वं विप्रैः मेधाविभिर्ऋत्विग्भिः स्तुतः सन् वाजं तरुता तेभ्योऽन्नस्य दातासि। विप्रैर्मरुद्भिः सहितः इति संबन्धः। तं तादृशं वाजिनं गमनवन्तं पृक्षं हविर्लक्षणान्न वन्तमिन्द्रम् ईशानासः सम्यगभ्यर्थयितुं समर्था ऋत्विजः इरधन्त संराधन्ति सेवन्ते। तत्र दृष्टान्तः। वाजिनं वेजनवन्तं गमनवन्तं पृक्षं घासाद्यन्नवन्तम् अत्यं न अश्वमिव। तं यथा समर्थाः स्वादुघासत्रदानादिना पोषयन्ति तद्वत्। अत्य इत्यश्वनाम अत्यः हयः (नि.१.१४.१) इति तन्नामसु पठितत्वात्॥
dasmó hí ṣmā vṛ́ṣaṇam pínvasi tvácaṁ
káṁ cid yāvīr aráruṁ śūra mártyam
parivṛṇákṣi mártyam
índrotá túbhyaṁ tád divé
tád rudrā́ya sváyaśase
mitrā́ya vocaṁ váruṇāya sapráthaḥ
sumṛḷīkā́ya sapráthaḥ.

O brave President of the Assembly, You are destroyer of your foes, and subduer of those wicked persons who cover (annihilate) righteousness. You serve those mortals who are showerers of knowledge and thereby conveyors of delight to all, making them free to do noble deeds. Therefore I free do to noble deeds who get good reputation on account of virtues, praise you and utter glorifying words to you, that causes wicked men to weep, glorious and good friend of all, giver of good happiness and desiring welfare of all good people.
(Griffith:) He who with heroes wins the light, who with the singers gains the prize,
Him the rich seek to gain even as a swift strong steed, even as a courser fleet and strong.


dasmáḥ, dasmá-.Nom.Sg.M; , hí; sma, sma; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.F; pínvasi, √pinv.2.Sg.Prs.Ind.Act; tvácam, tvác-.Acc.Sg.F; kám, ká-.Acc.Sg.M; cit, cit; yāvīḥ, √yu.2.Sg.Aor.Inj.Act; arárum, aráru-.Acc.Sg.M; śūra, śū́ra-.Voc.Sg.M; mártyam, mártya-.Acc.Sg.M; parivṛṇákṣi, √vṛj.2.Sg.Prs.Ind.Act; mártyam, mártya-.Acc.Sg.M; índra, índra-.Voc.Sg.M; utá, utá; túbhyam, tvám.Dat.Sg; tát, sá- ~ tá-.Nom/acc.Sg.N; divé, dyú- ~ div-.Dat.Sg.M; tát, sá- ~ tá-.Nom/acc.Sg.N; rudrā́ya, rudrá-.Dat.Sg.M; sváyaśase, sváyaśas-.Dat.Sg.M; mitrā́ya, mitrá-.Dat.Sg.M; vocam, √vac.1.Sg.Aor.Inj.Act; váruṇāya, váruṇa-.Dat.Sg.M; sapráthaḥ, sapráthas-.Nom/acc.Sg.N; sumṛḷīkā́ya, sumṛḷīká-.Dat.Sg.M; sapráthaḥ, sapráthas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे इन्द्र त्वं दस्मो हि शत्रूणाम् उपक्षपणकर्ता खलु। अत एव कारणात् वृषणं स्वतो वर्षणशालं त्वचं संवरणवन्तं पुटबन्धनवदुदकवेष्टनवन्तं कं चित् जलधारिणं मेघं पिन्वसि निर्भिद्य सेचयसि। किंच मर्त्यं मर्त्यवत् अररुम् अरणशीलं गमनस्वभावं कंचिन्मेघं हे शूर विक्रान्त यावीः मिश्रयसि॥ यौतेश्छान्दसे लुङि छान्दसः अडभावः॥ अवर्षणेन गच्छन्तं बलान्निगृह्य वर्षयसीत्यर्थः। यथा शूरः कश्चित् बलवन्तं गच्छन्तं वैरिणं निगृह्य स्वीकरोति तद्वदित्यर्थः। तथा मर्त्यं मरणशीलं शीर्यमाणस्वभावं निरुदकं कंचिन्मेघं परिवृणक्षि सर्वतो वर्जयसि औदासीन्यं करोषीत्यर्थः। हे इन्द्र तत् तादृशं कर्म वर्षणरूपं सप्रथः सर्वतः पृथु यथा भवति तथा तुभ्यं वोचं ब्रवीमि। इन्द्र एव विशेष्यते। स्वयशसे स्वकीययशोयुक्ताय। तथा दिवे उत त्वदाश्रयभूतायै द्युलोकदेवतायै अपि तत् तादृशं कर्म वोचं ब्रवीमि। उतशब्दोऽपिशब्दार्थः। वर्षणकर्मणो द्युदेवताया आनुकूल्यात् तस्या अपि वचनं युक्तम्। तथा रुद्राय जगतां दुःखद्रावयित्रे रोदनशीलाय वा अग्नये तत् वोचम्। रुद्रो वै क्रूरो यदयमग्निः (तै.सं.६.२.३.२) इति श्रुतेः रुद्रत्वम्। सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् (तै.सं.१.५.१.१) इति श्रुतेः रोदनस्वभावत्वं प्रसिद्धम्। तस्य च आहुतिद्वारा वृष्ट्यनुकूलत्वात्तस्यापि कथनं युक्तम्। स्वयशसे इत्यस्य रुद्रायेत्यनेन वा संबन्धः संनिहितत्वाद्योग्यत्वाच्च। स्वकीययशोयुक्तायाग्नये इत्यर्थः। तथा मित्राय अहरभिमानिदेवतायै तत् वोचम्। वरुणाय रात्र्यभिमानिदेवतायै तद्वोचम्। अहोरात्रे वै मित्रावरुणौ (तां.ब्रा.२५.१०, १०), अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति (तै.सं.२.१.७.३) इति। तथा मैत्रं वा अहर्वारूणी रात्रिः (तै.सं.२.१.७.३) इत्यादिश्रुतिभ्यो मित्रावरुणयोरहोरात्राभिमानिदेवत्वम्। अत एव श्रुतेर्वृष्टिप्रदातृत्वात् ताभ्यामपि प्रथनं युक्तम्। सुमृळीकाय शोभनसुखयित्रे प्रजानाम्। एतत्सर्वत्र संबध्यते। उक्तेभ्यो देवेभ्यः सप्रथः सर्वतः पृथु अतिविस्तीर्णं यथा भवति तथा तद्वर्षणकर्म ब्रवीमि॥
asmā́kaṁ va índram uśmasīṣṭáye
sákhāyaṁ viśvā́yum prāsáhaṁ yújaṁ
vā́jeṣu prāsáhaṁ yújam
asmā́kam bráhmotáye-
-ávā pṛtsúṣu kā́su cit
nahí tvā śátru stárate stṛṇóṣi yáṁ
víśvaṁ śátruṁ stṛṇóṣi yám.

O men, as we desire Indra (wealthy Commander of the army or the President of the Assembly) to be present at our Yajnas and in the battlefields as he is our friend and your friend, is endowed with all noble qualities, the subduer of enemies, is a Yogi (man of self control) for the fulfillment of our noble desires, so you should also do. Do you O learned Indra, guard or preserve our Vedic knowledge, for our protection in whatever contest you may engage, no enemy whom you oppose, prevails against you, you prevail over everyone whom you opposes.
(Griffith:) You, Mighty, pour forth the hide that holds the rain, you keep far away, Hero, the wicked man, you shut out the wicked man.
Indra, to you I sing, to Dyaus, to Rudra glorious in himself,


asmā́kam, ahám.Gen.Pl; vaḥ, tvám.Acc/dat/gen.Pl; índram, índra-.Acc.Sg.M; uśmasi, √vaś.1.Pl.Prs.Ind.Act; iṣṭáye, iṣṭí-.Dat.Sg.F; sákhāyam, sákhi-.Acc.Sg.M; viśvā́yum, viśvā́yu-.Acc.Sg.M; prāsáham, prāsáh-.Acc.Sg.M; yújam, yúj-.Acc.Sg.M; vā́jeṣu, vā́ja-.Loc.Pl.M; prāsáham, prāsáh-.Acc.Sg.M; yújam, yúj-.Acc.Sg.M; asmā́kam, ahám.Gen.Pl; bráhma, bráhman-.Acc.Sg.N; ūtáye, ūtí-.Dat.Sg.F; áva, √av.2.Sg.Prs.Imp.Act; pṛtsúṣu, pṛ́t-.Loc.Pl.F; kā́su, ká-.Loc.Pl.F; cit, cit; nahí, nahí; tvā, tvám.Acc.Sg; śátruḥ, śátru-.Nom.Sg.M; stárate, √stṛ.3.Sg.Aor.Sbjv.Med; stṛṇóṣi, √stṛ.2.Sg.Prs.Ind.Act; yám, yá-.Acc.Sg.M; víśvam, víśva-.Nom/acc.Sg.M/n; śátrum, śátru-.Acc.Sg.M; stṛṇóṣi, √stṛ.2.Sg.Prs.Ind.Act; yám, yá-.Acc.Sg.M.

(सायणभाष्यम्)
हे ऋत्विजः अस्माकम् अस्मदर्थं वः युष्मदर्थं च इष्टये यागाय अभिमतैषणाय वा इन्द्रम् उश्मसि अभिमतं कामयामहे॥ वश कान्तौ। आदादिकः। इदन्तो मसिः। ग्रहिज्या इत्यादिना संप्रसारणम्॥ यद्वा। अस्माकं सखायम् इति संबन्धः। कीदृशमिन्द्रम्। सखायं सखिवदत्यन्तहितकारिणं समानख्यानं वा विश्वायुं विश्वेषां यागानां गन्तारं प्रासहं प्रकर्षेण शत्रूणां मर्षयितारम्॥ सहेः क्विप्। नहिवृति इत्यादिना उपसर्गस्य दीर्घः॥ युजं सर्वदा युक्तं सहायभूतमित्यर्थः। पुनः स एव विशेष्यते। वाजेषु हवीरूपान्नेषु तद्वत्सु यज्ञेषु वा निमित्तभूतेषु प्रासहं यज्ञविघातिनः सहमानं युजम् अभिमतफलैर्युक्तं मरुद्भिर्वा। किंच हे इन्द्र अस्माकम् ऊतये रक्षणाय ब्रह्म परिवृढं कर्म अव रक्ष। कस्तत्र विशेष इति तत्राह। कासु चित् पृत्सु संग्रामेषु। पृत्सु समत्सु (नि.२.१७.२१) इति संग्रामनामसु पाठात् तन्नामत्वम्। तेषु त्वा त्वां नहि स्तरते न हिनस्ति। विरोधमाचरति यं स्तृणोषि। यं विश्वं शत्रुं स्तृणोषि वारयसि स कश्चिदपि शत्रुः न हिनस्ति। तव महत्त्वेन सर्वे भीताः विधेया भवन्ति शत्रुभावं न कोऽप्याचरति अजातशत्रुत्वादित्यर्थः॥
ní ṣū́ namā́timatiṁ káyasya cit
téjiṣṭhābhir aráṇibhir nótíbhir
ugrā́bhir ugrotíbhiḥ
néṣi ṇo yáthā purā́-
-anenā́ḥ śūra mányase
víśvāni pūrór ápa parṣi váhnir
āsā́ váhnir no ácha.

O powerful learned person, full of splendor I you should bow before a highly intelligent person with your powerful aids and protections which lead to happiness. As a sinless person leads a man forward, in the same manner, you know us well and lead us on beautifully and guide us. You take us forward well from near like the fire. You alleviate all our suffering like the fire, being the bearer of even a learned man. You are therefore to be always worshiped by us.
(Griffith:) To Mitra, Varuna I sing a far-famed hymn to the kind Deity a far-famed hymn.
We wish our Indra here that he may further you, the Friend, beloved of all, the very strong ally, in wars the very strong ally.


, ní; , sú; nama, √nam.2.Sg.Prs.Imp.Act; átimatim, átimati-.Acc.Sg.F; káyasya, káya-.Gen.Sg.M/n; cit, cit; téjiṣṭhābhiḥ, téjiṣṭha-.Ins.Pl.F; aráṇibhiḥ, aráṇi- ~ aráṇī-.Ins.Pl.F; , ná; ūtíbhiḥ, ūtí-.Ins.Pl.F; ugrā́bhiḥ, ugrá-.Ins.Pl.F; ugra, ugrá-.Voc.Sg.M; ūtíbhiḥ, ūtí-.Ins.Pl.F; néṣi, √nī.2.Sg.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; yáthā, yáthā; purā́, purā́; anenā́ḥ, anenás-.Nom.Sg.M; śūra, śū́ra-.Voc.Sg.M; mányase, √man.2.Sg.Prs.Ind.Med; víśvāni, víśva-.Nom/acc.Pl.N; pūróḥ, pūrú-.Abl.Sg.M; ápa, ápa; parṣi, √pṛ.2.Sg.Imp.Act; váhniḥ, váhni-.Nom.Sg.M; āsā́, ā́s-.Ins.Sg.N; váhniḥ, váhni-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ácha, ácha.

(सायणभाष्यम्)
हे इन्द्र कयस्य कस्य चित् त्वद्भक्तस्य यजमानस्य अतिमतिम् अतिक्रान्तमननं विरूद्धमनस्कं शत्रुं नि षू नम नितरां सुष्ठु नामय अस्मत्प्रणतं कुरु॥ अन्तर्भावितण्यर्थोऽयम्॥ हे उग्र उद्गूर्णबल ऊतिभिः रक्षणैः प्रीतिभिर्वा युक्तः सन् तेजिष्ठाभिः अरणिभिर्न अतिशयेन तेजस्विभिः युद्धादिरूपैः मार्गैः इव॥ तेजस्वच्छब्दात् अतिशायनिकः इष्ठन्। विन्मतोर्लुक्। टेः इति टिलोपः। अतिमतिं वृत्रादिं यथा नामितवान् तथा अस्मद्विरोधिनमपीत्यर्थः। यद्वा। उत्तरत्रान्वयः। तेजिष्ठाभिः अरणिभिर्न तेजोयुक्तैः गमनसाधनैर्यज्ञादिमार्गैः यथा अस्मान् योजितवानसि तथा उग्राभिः प्रकाशिकाभिः ऊतिभिः रक्षणैः योगफलभूतैः नः अस्मान् नेषि नयसि अभिमतस्वर्गादिफलं प्रापयसीत्यर्थः॥ नयतेश्छान्दसः शपो लुक्॥ तत्र दृष्टान्तः। पुरा पूर्वस्मिन् काले अस्मत्पित्रादीन् यथा ऊतिभिः नीतवानसि तथा नेषि इत्यर्थः। हे शूर विक्रान्त त्वम् अनेनाः मन्यसे सर्वैरपापत्वेन अवबुध्यसे स्वर्गाद्यभिमतसाधकत्वादिति भावः। यद्वा। अनेनाः त्वमस्मानपि अनेनसः मन्यसे। किंच हे इन्द्र वह्निः वृष्ट्यादिप्रदानेन जगतां निर्वाहकः सन् पूरोः मनुष्यस्य यजमानस्य। पूरुरिति मनुष्यनाम, पूरवः जगतः (नि.२.३.२०) इति तन्नामसु पाठात्। तस्य विश्वानि सर्वाणि एनांसि अप पर्षि अपकृत्य पालयसि॥ पृणातेश्छान्दसः शपो लुक्॥ अतः नः अस्माकमपि आसा अन्तिके देवयजनदेशे अच्छ आभिमुख्येन आगत्य वह्निः अभिमतानां वोढा सन् अप अनभिमतम् अपकृत्य पर्षि अभिमतफलं पूरयसि॥
prá tád voceyam bhávyāyéndave
hávyo ná yá iṣávān mánma réjati
rakṣohā́ mánma réjati
svayáṁ só asmád ā́ nidó
vadhaír ajeta durmatím
áva sraved agháśaṁso vatarám
áva kṣudrám iva sravet.

Let me impart this worthy knowledge, to a pupil who desires to acquire it and who is kind-hearted. Let me impart it like an acceptable (popular) wise man, who is destroyer of ignoble attributes, acts and temperament and who gives it to others, after collecting it profusely. Let the pupil having acquired this good knowledge keep it away from a scorner and drive away all evil intellect with his destructive force. Far let him flee away who praises wickedness and vanish like a mote of dust. Let him be punished severely.
(Griffith:) In all encounters strengthen you our prayer to be a help to us.
No enemy – whom you smite down – subdues you, no enemy, whom you smite down.


prá, prá; tát, sá- ~ tá-.Nom/acc.Sg.N; voceyam, √vac.1.Sg.Aor.Opt.Act; bhávyāya, bhávya-.Dat.Sg.M; índave, índu-.Dat.Sg.M; hávyaḥ, hávya-.Nom.Sg.M; , ná; yáḥ, yá-.Nom.Sg.M; iṣávān, iṣávant-.Nom.Sg.M; mánma, mánman-.Acc.Sg.N; réjati, √rej.3.Sg.Prs.Ind.Act; rakṣohā́, rakṣohán-.Nom.Sg.M; mánma, mánman-.Acc.Sg.N; réjati, √rej.3.Sg.Prs.Ind.Act; svayám, svayám; sáḥ, sá- ~ tá-.Nom.Sg.M; asmát, ahám.Abl.Pl.M/f; ā́, ā́; nidáḥ, níd-.Acc.Pl.F; vadhaíḥ, vadhá-.Ins.Pl.M; ajeta, √aj.3.Sg.Prs.Opt.Med; durmatím, durmatí-.Acc.Sg.F; áva, áva; sravet, √sru.3.Sg.Prs.Opt.Act; agháśaṁsaḥ, agháśaṁsa-.Nom.Sg.M; avatarám, avatarám; áva, áva; kṣudrám, kṣudrá-.Nom/acc.Sg.N; iva, iva; sravet, √sru.3.Sg.Prs.Opt.Act.

(सायणभाष्यम्)
भव्याय भवनशीलाय प्रतिदिनं कलाभिवृद्ध्या वर्धनशीलाय इन्दवे अमृतेन सर्वस्य क्लेदयित्रे तदर्थं तत् वक्ष्यमाणं कर्म स्तोत्रं वा प्र वोचेयं प्रकर्षेण वक्तुं शक्तो भूयासम्। स्तुतेरतिमहत्त्वादिति भावः। वचेः लिङ्याशिष्यङ्।वच उम्॥ कस्य तदिति। यः इन्दुः इषवान् एषणवान् मन्म मननीयं स्तोत्रं कर्म वा उद्दिश्य रेजति गच्छति। रेजतिर्गत्यर्थः, रेजति दध्यति (नि.२.१४.६०.) इति तन्नामसु पाठात्। आगमने दृष्टान्तः। हव्यो न होतव्यः आह्वातव्यो वा हव्यः इन्द्र इव। प्रायेण इन्द्र आगच्छ इत्यादिना इन्द्र एवाहूयते। स इव। स एव विशेष्यते। रक्षोहा यज्ञविघातकानां रक्षसां हन्ता मन्म तेषामेव कर्म हननादिरूपं रेजति गच्छति चालयति नाशयतीत्यर्थः। सः एव इन्दुः स्वयं निदः॥ णिदि कुत्सायाम्। क्विप्। सावेकाचः इति विभक्तेरुदात्तता॥ अस्मन्निन्दितुर्वैरिणः वधैः हननोपायैः॥ हनश्च वधः इति भावे अप् ; तत्संनियोगेन वधादेशः। स च अदन्तोऽन्तोदात्तः॥ दुर्मतिं दुर्बुद्धिम् अस्मत् अस्मत्तः आ अजेत आक्षिपेत् अवनयेत्। किंच अघशंसः अघानां पापानां हिंसादीनां शंसिता स्तेनः अवतरम् अत्यन्तनिकृष्टम् अव स्वस्थानादवाङ्मुखो भूत्वा स्रवेत् गच्छतु अधः पतत्वित्यर्थः। अघशंसः स्तेनः, अघशंसः वृकः (नि.३.२४.१३) इति तन्नामसु पाठात्। अवस्रवणमेव प्रार्थ्यते। क्षुद्रमिव क्षेप्तुं शक्यमुदकादिकमिव। उदकं यथा तिष्ठति स्रवन्नश्यति तथा असावपीत्यर्थः॥
vanéma tád dhótrayā citántyā
vanéma rayíṁ rayivaḥ suvī́ryaṁ
raṇváṁ sántaṁ suvī́ryam
durmánmānaṁ sumántubhir
ém iṣā́ pṛcīmahi
ā́ satyā́bhir índraṁ dyumnáhūtibhir
yájatraṁ dyumnáhūtibhiḥ.

O wealthy person, as we acquire and distribute good knowledge with the speech that is acceptable (pleasant) and giver of instruction, so you should also do. We solicit wealth, good vitality, a learned person who is endowed with Vidya (Wisdom) and Dharma (Righteousness) and is possessor of good spiritual power on account of them, preaching always the Truth. May we attain the knowledge of God whom it is difficult to know, with the association of enlightened wise men and strong will and establish contact with such wise persons who are destroyers of all evils. May we attain or have communion with the Adorable God by true and earnest invocations. May we also have contact with adorable enlightened persons in inviting them sincerely and honoring them with wealth and praise.
(Griffith:) Bow down the overweening pride of every foe with relief like to kindling-wood in fiercest flame, with mighty relief, Mighty One.
Guide us, you Hero, as of old, so are you counted blameless still.


vanéma, √van.1.Pl.Aor.Opt.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; hótrayā, hótrā-.Ins.Sg.F; citántyā, √cit.Ins.Sg.F.Aor.Act; vanéma, √van.1.Pl.Aor.Opt.Act; rayím, rayí- ~ rāy-.Acc.Sg.M; rayivaḥ, rayivánt-.Voc.Sg.M; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; raṇvám, raṇvá-.Acc.Sg.M; sántam, √as.Acc.Sg.M.Prs.Act; suvī́ryam, suvī́rya-.Nom/acc.Sg.N; durmánmānam, durmánman-.Acc.Sg.M; sumántubhiḥ, sumántu-.Ins.Pl.M/f/n; ā́, ā́; īm, īm; iṣā́, íṣ-.Ins.Sg.F; pṛcīmahi, √pṛc.1.Pl.Aor.Opt.Med; ā́, ā́; satyā́bhiḥ, satyá-.Ins.Pl.F; índram, índra-.Acc.Sg.M; dyumnáhūtibhiḥ, dyumnáhūti-.Ins.Pl.F; yájatram, yájatra-.Acc.Sg.M; dyumnáhūtibhiḥ, dyumnáhūti-.Ins.Pl.F.

(सायणभाष्यम्)
हे इन्द्र वयं यजमानाः तत् तादृशं स्तुत्यं तव रूपं यद्वा तत् ते वयं चितन्त्या तव गुणान् ज्ञापयन्त्या॥ चिती संज्ञाने। अस्मात् ण्यन्तात् शतरि व्यत्ययेन शः॥ होत्रया होमसाधनभूतया स्तुतिरूपया वाचा वनेम संभजेम यद्वा शब्दयेम स्तुतिं करवामेत्यर्थः। होत्रेति वाङ्नाम, होत्रा गी: (नि.१.११.३५) इति तन्नामसु पाठात्। किंचैवं स्तोतारो वयमपि हे रयिवः विशिष्टधनवन्निन्द्र रयिं धनं वनेम संभजेम। कीदृशं रयिम्। सुवीर्यं शोभनसामर्योन्पेतं रण्वं रमणीयं गन्तव्यं वा अर्थिभिः सन्तं सर्वदा वर्तमानं यज्ञादिद्वारा बहुशः दीयमानमपि प्रवर्धमानम्। पुनस्तदेव विशेष्यते। सुवीर्यं शोभनपुत्रभृत्याद्युपेतं धनेन तेषां संपादयितुं शक्यत्वात्॥ वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम्॥ किंच हे इन्द्र दुर्मन्मानं दुःखेन मन्तुं शक्यं त्वां तव महिम्नोऽतिमहत्त्वात् सुमन्तुभिः शोभनैर्मननैः तत्साधनैः स्तोत्रैर्वा इषा हवीरूपेणान्नेन च आ पृचीमहि सर्वतः संपृक्ता भूयास्म। यद्वा। इषा अन्नेन निमित्तेन। पूर्वं धनस्य प्रार्थितत्वात् इदानीमन्नं प्रार्थ्यते॥ पृची संपर्के। लिङि छान्दसो विकरणस्य लुक्॥ किंच यजत्रं यागनिष्पादकम् इन्द्रं सत्याभिः अविसंवादिनीभिः यथाभिलाषमुपजायमानफलाभिः द्युम्नहूतिभिः हरिव आगच्छ मेधातिथेर्मेषे इत्याह्वानैरित्यर्थः। पुनस्ता एव विशेष्यन्ते। द्युम्नहूतिभिः हविर्लक्षणान्ननिमित्तैराह्वानैः आ पृचीमहि इति शेषः। द्युम्नं द्योततेर्यशो वान्नं वा (निरु.५.५) इति यास्कः॥
prá-prā vo asmé sváyaśobhir ūtī́
parivargá índro durmatīnā́ṁ
dárīman durmatīnā́m
svayáṁ sā́ riṣayádhyai
yā́ na upeṣé atraíḥ
hatém asan ná vakṣati
kṣiptā́ jūrṇír ná vakṣati.

O friends, Indra (Commander of the army) is powerful in overcoming the malevolent by his self-glorifying protections, granted unto you and unto us. He is the tearer of the malevolent and the wicked into pieces. The impetuous host that is sent against us by devouring foes to destroy us, has been itself destroyed. It will not reach us, it will not do us any harm.
(Griffith:) You drive, as a Priest, all sins of man away, as Priest, in person, seeking us.
This may I utter to the present Soma-drop, which, meet to be invoked, with power, awakes the prayer, awakes the demon-slaying prayer.


prá-pra, prá; vaḥ, tvám.Acc/dat/gen.Pl; asmé, ahám.Dat/loc.Pl; sváyaśobhiḥ, sváyaśas-.Ins.Pl.M/f/n; ūtī́, ūtí-.Ins.Sg.F; parivargé, parivargá-.Loc.Sg.M; índraḥ, índra-.Nom.Sg.M; durmatīnā́m, durmatí-.Gen.Pl.F; dárīman, dárīman-.Loc.Sg.M/n; durmatīnā́m, durmatí-.Gen.Pl.F; svayám, svayám; sā́, sá- ~ tá-.Nom.Sg.F; riṣayádhyai, √riṣ.Dat.Sg; yā́, yá-.Nom.Sg.F; naḥ, ahám.Acc/dat/gen.Pl; upeṣé, √īṣ.3.Sg.Prf.Ind.Med; atraíḥ, atrá-.Ins.Pl.M; hatā́, √han.Nom.Sg.F; īm, īm; asat, √as.3.Sg.Prs.Sbjv.Act; , ná; vakṣati, √vah.3.Sg.Aor.Sbjv.Act; kṣiptā́, √kṣip.Nom.Sg.F; jūrṇíḥ, jūrṇí-.Nom.Sg.F; , ná; vakṣati, √vah.3.Sg.Aor.Sbjv.Act.

(सायणभाष्यम्)
हे ऋत्विजः वः युष्मदर्थम् अस्मे अस्मदर्थं च अयम् इन्द्रः स्वयशोभिः स्वकीययशोयुक्तैः ऊती ऊतिभिः रक्षणैः दुर्मतीनां दुर्मननयुक्तानां विरोधिनां परिवर्गे परितो वर्जने निमित्तभूते सति प्रप्र प्रकृष्टो भवति समर्थो भवतीत्यर्थः। द्विर्भावः पादपूरणः। यद्वा। हे ऋत्विजः वः युष्मदर्थम् अस्मे अस्माकं संबन्धिभिः स्वयशोभिः स्वयमेव अन्यनैरपेक्ष्येण स्तोतुं समर्थैः स्तोत्रैः तुष्टः सन् ऊती ऊतौ रक्षणे प्रप्र प्रकृष्टो भवति॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः॥ कुत्रेति तदुच्यते। दुर्मतीनां दुष्टानां परिवर्गे परितो वर्जनवति संग्रामे यागे वा। पुनः स एव विशेष्यते। दुर्मतीनां दुष्टबहुमानवतां हननबुद्धीनां दरीमन् दरीमणि अतिशयेन दारयितरि। एवमिन्द्रे सम्यक् पालयति सति अत्रैः भक्षकैः अस्मद्विरोधिभिः या जूर्णिः जववती सेना। जूर्णिर्जवतेर्वा द्रवतेर्वा दूनोतेर्वा (निरु.६.४) इति यास्कः। नः अस्मान् प्रति रिषयध्यै हिंसितुम्॥ रिषेर्ण्य॑न्तात् तुमर्थे शध्यैप्रत्ययः॥ उपेषे उपगन्तुमस्मान् प्राप्तुम्॥ ईङ गतौ। तुमर्थे क्सेप्रत्ययः॥ क्षिप्ता प्रेरिता सा सेना स्वयं हतेमसत् हिंसितैवासीत्। न वक्षति अस्मान्न वहेत् न प्राप्नोति। तथा अस्मद्धिंसकान् शत्रूनपि पुनः न वक्षति न वहति॥ वहेर्लेटि अडागमः। सिब्बहुलम् इति सिप्॥ इन्द्रसामर्थ्येन तत्रैव नष्टाभूदित्यर्थः॥
tváṁ na indra rāyā́ párīṇasā
yāhí pathā́m̐ anehásā
puró yāhy arakṣásā
sácasva naḥ parāká~ā́
sácasvāstamīká ā́
pāhí no dūrā́d ārā́d abhíṣṭibhiḥ
sádā pāhy abhíṣṭibhiḥ.

O learned persons, endowed with the wealth of wisdom, come to us with abundant riches (spiritual or material) by a path free from evil or through a non-violent Dharma, by a path, unobstructed by wicked persons. Be with us when afar, be with us when nigh, favor us whether afar or nigh with the objects of our desires; ever favor us with desirable or agreeable activities.
(Griffith:) May he himself with darts of death drive far from us the scorner’s hate.
Far let him flee away who speaks wickedness and vanish like a mote of dust.


tvám, tvám.Nom.Sg; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; rāyā́, rayí- ~ rāy-.Ins.Sg.M; párīṇasā, párīṇas-.Ins.Sg.N; yāhí, √yā.2.Sg.Prs.Imp.Act; pathā́, pánthā- ~ path-.Ins.Sg.M; anehásā, anehás-.Ins.Sg.M; purás, purás; yāhi, √yā.2.Sg.Prs.Imp.Act; arakṣásā, arakṣás-.Ins.Sg.M; sácasva, √sac.2.Sg.Prs.Imp.Med; naḥ, ahám.Acc/dat/gen.Pl; parāké, parāká-.Loc.Sg.N; ā́, ā́; sácasva, √sac.2.Sg.Prs.Imp.Med; astamīké, astamīké; ā́, ā́; pāhí, √pā.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; dūrā́t, dūrá-.Abl.Sg.M/n; ārā́t, ārā́t; abhíṣṭibhiḥ, abhíṣṭi-.Ins.Pl.F; sádā, sádā; pāhi, √pā.2.Sg.Prs.Imp.Act; abhíṣṭibhiḥ, abhíṣṭi-.Ins.Pl.F.

(सायणभाष्यम्)
हे इन्द्र त्वं नः पथा अस्मत्संबन्धिना मार्गेण पुरो याहि आगच्छ॥ भस्य टेर्लोपः। उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम्॥ कीदृशेन मार्गेण। अरक्षसा रक्षोवर्जितेन अनेहसा अपापेन। यज्ञगमनमार्गस्य स्तुतिचोदितत्वात अनेहस्त्वम्। यद्वा। नः अस्मानुद्दिश्य याहि। किंविशिष्टः इति। परीणसा परितो नद्धेन राया अस्मभ्यं दातव्येन बहुविधधनेन युक्तः सन्। हे इन्द्र नः अस्मान् पराके अत्यन्तदूरदेशात् स्वर्गलक्षणात् आ सचस्व समवेतो भव। पराके इति दूरनाम, पराके पराचैः (नि.३.२६.२) इति तन्नामसु पाठात्। तथा अस्तमीके अत्यन्तान्तिके देवयजनदेशे सचस्व अस्मत्प्रत्तं हविः सेवस्व संगच्छस्व वा। किंच नः अस्मान् दूरात् दूरदेशात् स्वर्गादेः सकाशात् पाहि रक्ष। आरात् संनिहितात् इह लोकात् पाहि पालय। यद्वा। दूरात् अयागकाले स्वर्गे एव उषित्वा अस्मान् पाहि पालय। आरात् यागकाले संनिहिते देवयजनदेशे पाहि। केनेति तदुच्यते। अभिष्टिभिः अभिमुखैर्यागैः तन्निर्वाहैः। यद्वा। अभ्यागमनैः। किं बहुना। सदा सर्वकालं यागकाले अयागकाले दूरेऽन्तिके चे अभिष्टिभिः अभित एषणैः पाहि सम्यक् परिपालय॥
tváṁ na indra rāyā́ tárūṣasā-
-ugráṁ cit tvā mahimā́ sakṣad ávase
mahé mitráṁ nā́vase
ójiṣṭha trā́tar ávitar-
ráthaṁ káṁ cid amartya
anyám asmád ririṣeḥ káṁ cid adrivo
rírikṣantaṁ cid adrivaḥ.

O wealthy King! Sustain us with wealth that transports man beyond calamity, for our great protection like a friend, as your glory is great. O most potent immortal (on account of fame) Indra (King), our defender and preserver, ascend on some good chariot and come to us. O full of splendor like the sun, devourer of foes, repel any one assailing us O King of vast State containing some hills, repel a mighty wicked person who wants to kill us.
(Griffith:) By thoughtful invocation this may we obtain, obtain great wealth, O Wealthy One, with Hero sons, wealth that is sweet with hero sons.
Him who is wroth we pacify with sacred food and eulogies,


tvám, tvám.Nom.Sg; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; rāyā́, rayí- ~ rāy-.Ins.Sg.M; tárūṣasā, tárūṣas-.Ins.Sg.M; ugrám, ugrá-.Nom/acc.Sg.M/n; cit, cit; tvā, tvám.Acc.Sg; mahimā́, mahimán-.Nom.Sg.M; sakṣat, √sac.3.Sg.Aor.Sbjv.Act; ávase, ávas-.Dat.Sg.N; mahé, máh-.Dat.Sg.N; mitrám, mitrá-.Acc.Sg.M; , ná; ávase, ávas-.Dat.Sg.N; ójiṣṭha, ójiṣṭha-.Voc.Sg.M; trā́tar, trātár-.Voc.Sg.M; ávitar, avitár-.Voc.Sg.M; rátham, rátha-.Acc.Sg.M; kám, ká-.Acc.Sg.M; cit, cit; amartya, ámartya-.Voc.Sg.M/n; anyám, anyá-.Acc.Sg.M; asmát, ahám.Abl.Pl; ririṣeḥ, √riṣ.2.Sg.Aor.Opt.Act; kám, ká-.Acc.Sg.M; cit, cit; adrivaḥ, adrivant-.Voc.Sg.M; rírikṣantam, √riṣ.Acc.Sg.M.Prs.Des.Act; cit, cit; adrivaḥ, adrivant-.Voc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वं नः अस्मान् तरूषसा तरणकुशलेन अस्मानापद्यःात उत्तरीतुं शक्तेन राया धनेन उद्धर्ता भवेति शेषः। हे इन्द्र त्वा त्वाम् उग्रं चित् उद्गूर्णबलं सन्तं त्वामेव महिमा महत्त्वम् अस्मत्स्तोत्रजनितः कश्चिदतिशयः सक्षत् सेवते संभजते उत्कर्षयतीत्यर्थः। किमर्थम्। अवसे त्वत्प्रीतये। तत्र दृष्टान्तः। महे महते अवसे रक्षणाय प्रकाशारोग्यादिरूपाय मित्रं न सर्वजनमित्रं सूर्यमिव। तं यथा महत्त्वेन संयोजयन्ति तथेत्यर्थः। यद्वा। मित्रं न प्रियहितरूपं सखायमिव। तं यथा महत्यै प्रीतये संभजन्ते तद्वत्। किंच हे ओजिष्ठ ओजस्वितम अतिशयेन बलवन् त्रातः रक्षितः अस्मान् पालयितर्वा अमर्त्य अमरणधर्मन् इन्द्र अवितः अस्मान् धनेन तर्पयितः त्वं कं चित् रथं वेगवन्तमारुह्य अस्मद्देवयजनं शीघ्रमागच्छेति शेषः। तथा हे अद्रिवः शत्रूणामतिशयेन भक्षकेन्द्र अस्मत् अन्यं रिरिक्षन्तं चित् अल्पं महान्तं वा। शत्रुमिति शेषः। रिरिषः बाधस्व। तथा हे अद्रिवः अद्रेरादर्तर्भक्षक वा शत्रूणाम्। अद्रिवन्नद्रिरादृणात्यनेनापि वात्तेः स्यात् (निरु.४.४) इति निरुक्तम्। रिरिक्षन्तं चित अत्यन्तं कुत्सितं हिंसन्तमपि शत्रुं रिरिषेः बाधस्व॥ रिष हिंसायाम्। छान्दसः शपः श्लुः। पुनर्व्यत्ययेन शः। रिरिक्षन्तम्। अस्मादेव सनि हलन्ताच्च इति सनः कित्त्वात् गुणाभावः। चिदित्यवकुत्सितः। कुल्माषांश्चिदाहरेत्यवकुत्सिते (निरु.१.४) इति यास्केनोक्तत्वात्। यद्वा। समुच्चयार्थः। कंचित् इत्यनेन सह समुच्चीयते॥
pāhí na indra suṣṭuta sridháḥ-
-avayātā́ sádam íd durmatīnā́ṁ
deváḥ sán durmatīnā́m
hantā́ pāpásya rakṣásas
trātā́ víprasya mā́vataḥ
ádhā hí tvā janitā́ jī́janad vaso
rakṣoháṇaṁ tvā jī́janad vaso.

O deservedly lauded Indra (King or President of the Assembly), preserve us from suffering and its cause – sin. Desiring, truth and justice and always going against the wicked, you are verily the Chastiser of the malevolent, you are the chastiser of the wicked ignoble persons. O support of men, making them to dwell in the light of knowledge, the Progenitor (God) has made you, the destroyer of the Rakshasas (wicked persons). He has made you the protector of the righteous. Therefore, being slayer of the sinners and wicked, be the protector or preserver of a righteous wise man like me.
(Griffith:) Indra the Holy with our calls inspired and true, the Holy One with calls inspired.
On, for your good and ours, come Indra with the aid of his own lordliness to drive the wicked hence, to rend the evil-hearted ones!


pāhí, √pā.2.Sg.Prs.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; indra, índra-.Voc.Sg.M; suṣṭuta, súṣṭuta-.Voc.Sg.M; sridháḥ, srídh-.Abl.Sg.F; avayātā́, avayātár-.Nom.Sg.M; sádam, sádam; ít, ít; durmatīnā́m, durmatí-.Gen.Pl.F; deváḥ, devá-.Nom.Sg.M; sán, √as.Nom.Sg.M.Prs.Act; durmatīnā́m, durmatí-.Gen.Pl.F; hantā́, hantár-.Nom.Sg.M; pāpásya, pāpá-.Gen.Sg.M; rakṣásaḥ, rakṣás-.Gen.Sg.M; trātā́, trātár-.Nom.Sg.M; víprasya, vípra-.Gen.Sg.M; mā́vataḥ, mā́vant-.Gen.Sg.M; ádha, ádha; , hí; tvā, tvám.Acc.Sg; janitā́, janitár-.Nom.Sg.M; jī́janat, √jan.3.Sg.Aor.Inj.Act; vaso, vásu-.Voc.Sg.M; rakṣoháṇam, rakṣohán-.Acc.Sg.M; tvā, tvám.Acc.Sg; jī́janat, √jan.3.Sg.Aor.Inj.Act; vaso, vásu-.Voc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र सुष्टुत शोभनस्तुत त्वं स्त्रिधः दुःखात् तदुत्पादकात् पापाद्वा नः अस्मान् पाहि रक्ष। यतः त्वं दुर्मतीनां दुर्मनस्कानां रक्षःप्रभृतीनाम्॥ नामन्यतरस्याम् इति नाम उदात्तत्वम्॥ सदमित् सर्वदैव अवयाता अधोयापयिता प्रापयितासि। अतः पाहि। अत एव हे इन्द्र देवः अस्मत्स्तुत्या हृष्टः सन् दुर्मतीनां दुष्टमननवतां यागविघातकानाम् अवयाता असि। तथा रक्षसः रक्षणनिमित्तभूतस्य। रक्षो रक्षितव्यमस्मात् (निरु.४.१८) इति यास्कः। तादृशस्य पापस्य फलप्रतिबन्धरूपस्य हन्ता घातकोऽसि। यद्वा। पापस्य पापिनः रक्षसः राक्षसादेः हन्तासि। तथा मावतः मत्सदृशस्य विप्रस्य मेधाविनः यजमानस्य त्राता रक्षितासि। अध अतो हेतोः हे इन्द्र वसो सर्वेषां निवासभूत त्वा त्वां जनिता सर्वस्य जनयितादिकर्ता परमेश्वरः जीजनत् अजनयत् उत्पादितवान्। तथा हे वसो वासयितः त्वा त्वां रक्षोहणं जीजनत् रक्षोहननाय उत्पादितवान्॥ जनयतेर्लुङि चङि रूपम्॥ यज्ञादिविघातिनां रक्षःप्रभृतीनां विघाताय हीन्द्रस्यावतारः। तमिन्द्रो देवतान्वसृज्यत (तै.सं.७.१.१.४) इत्यादिप्रसिद्धद्योतनार्थो हि शब्दः॥

(<== Prev Sūkta Next ==>)
 
éndra yāhy úpa naḥ parāváto
nā́yám áchā vidáthānīva sátpatir
ástaṁ rā́jeva sátpatiḥ
hávāmahe tvā vayám
práyasvantaḥ suté sácā
putrā́so ná pitáraṁ vā́jasātaye
máṁhiṣṭhaṁ vā́jasātaye.

O Indra (Wealthy King or President of the Assembly) as the enemy is coming to the battlefield, come to us quite closely, come to our house, as a good king who is protector of the righteous people and preserver of true conduct comes to the assembly or to the houses of his subjects when invited cordially. Being industrious, we praise and invite you, we invoke you as sons invite a father as you are the most generous donor and most adorable. We invoke you for the proper distribution of the unities and for the distribution of various duties or departments in connection with a battle.
(Griffith:) Come to us, Indra, from afar, conducting us even as a lord of heroes to the gatherings, home, like a King, his heroes’ lord.
We come with gifts of pleasant food, with juice poured forth, invoking you,


ā́, ā́; indra, índra-.Voc.Sg.M; yāhi, √yā.2.Sg.Prs.Imp.Act; úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; parāvátaḥ, parāvát-.Abl.Sg.F; nā́yám?, nā́yám?; ácha, ácha; vidáthāni, vidátha-.Nom/acc.Pl.N; iva, iva; sátpatiḥ, sátpati-.Nom.Sg.M; ástam, ásta-.Nom/acc.Sg.N; rā́jā, rā́jan-.Nom.Sg.M; iva, iva; sátpatiḥ, sátpati-.Nom.Sg.M; hávāmahe, √hū.1.Pl.Prs.Ind.Med; tvā, tvám.Acc.Sg; vayám, ahám.Nom.Pl; práyasvantaḥ, práyasvant-.Nom.Pl.M; suté, √su.Loc.Sg.M/n; sácā, sácā; putrā́saḥ, putrá-.Nom.Pl.M; , ná; pitáram, pitár-.Acc.Sg.M; vā́jasātaye, vā́jasāti-.Dat.Sg.F; máṁhiṣṭham, máṁhiṣṭha-.Nom/acc.Sg.M/n; vā́jasātaye, vā́jasāti-.Dat.Sg.F.

(सायणभाष्यम्)
एन्द्र याह्युप नः इति दशर्चं चतुर्थ सूक्तं पारुच्छेपमैन्द्रम्। अन्त्या स नो नव्येभिः इत्येषा त्रिष्टुप् शिष्टा अत्यष्टयः। अत्र त्रिष्टुबन्तपरिभाषा नाश्रीयते सर्वमात्यष्टम् इति विशेषेण प्रतिज्ञातत्वात्। एन्द्र याहि दशान्त्या त्रिष्टुप् इत्यनुक्रमणिका। पृष्ठयषडहस्य षष्ठेऽहनि निष्केवल्यमेतत्सूक्तम्। षष्ठस्य इति खण्डे सूत्रितम् – एन्द्र याह्युप नः प्र घान्वस्य (आश्व.श्रौ.८.१) इति॥ महाव्रते माध्यंदिनसवने ब्राह्मणाच्छंसिनोऽनुरूपतृचे प्रथमा एन्द्र याहि इत्येषा। महाव्रतस्य पञ्चविंशतिम् इति खण्डे शौनकेन सूत्रितम् – एन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अनम्नत (ऐ.आ.५.१.१) इति॥
हे इन्द्र परावतः दूरदेशात् स्वर्गलक्षणात् नः अस्मान् उप याहि अस्मत्समीपं प्रत्यागच्छ। तत्र दृष्टान्तः। अयं न। पुरोवर्ती अग्निः अभिषुतः सोमो वा प्रस्तुतत्वान्निर्दिश्यते। स इव। यद्यपि पुरस्तादुपाचारात् निषेधार्थीयो नकारः सर्वत्र तथाप्यत्र औचित्येनोपमार्थीयो गृह्यते। यद्वा। परावतो न दूरदेशादिव। यद्यपि यज्ञे सर्वदा संनिहितः तथापि स्वर्गाख्याद्दूरदेशादिव अस्मिन् यज्ञे॥ अयमिति विभक्तिव्यत्ययः॥ अमुं देवयजनदेशम् अच्छ अभिप्राप्तुम् आ याहि इति शेषः। तत्र दृष्टान्तः। सत्पतिः सतां सर्वदा वर्तमानानामृत्विजां पालको यजमान इव॥ पत्यावैश्वर्ये इति पूर्वपदप्रकृतिस्वरत्वम्॥ स यथा विदथानि वेदनानि अनुष्यज्ञानानि। यद्वा। सतां विद्यमानानां फलानां पालकोऽग्निः। स यथा विदथानि यज्ञगृहाण्यागच्छति तद्वत् त्वमपि यज्ञगृहाण्यागच्छ। यद्वा। सतां नक्षत्राणां पतिः राजा चन्द्रमाः अस्तमिव। स यथा स्वधामस्थानम् आगच्छति तद्वत्। किंच प्रयस्वन्तः हविर्लक्षणान्नवन्तः वयं यजमानाः त्वा त्वां हवामहे आह्वयामः। किमर्थम्। सुते अभिषुते सोमे निमित्तभूते सति। कीदृशा वयम्। सचा ऋत्विग्भिः सहिताः। सचा सहेत्यर्थः। (निरु.५.५) इति यास्कः। आह्वाने दृष्टान्तः। पुत्रासः पुत्राः पितरं न पालकं जनकमिव। तं यथा वाजसातये अन्नस्य संभजनायाह्वयन्ति तथा वयमपि त्वां तदर्थमाह्वयामः। किंच मंहिष्ठं मंहनीयं त्वां वाजसातये संग्रामप्राप्तये तज्जयाय हविःस्वीकाराय वा आह्वयामः॥
píbā sómam indra suvānám ádribhiḥ
kóśena siktám avatáṁ ná váṁsagas
tātṛṣāṇó ná váṁsagaḥ
mádāya haryatā́ya te
tuvíṣṭamāya dhā́yase
ā́ tvā yachantu haríto ná sū́ryam
áhā víśveva sū́ryam.

O Indra (President of the assembly or the Council of of Ministers), drink the Soma juice that has been expressed by the stones and augmented with the water caused by the clouds, as a thirsty ox or a thirsty man hastens to a well. Drink this Soma Juice for your exhilaration, for your invigoration, for your exceedingly great augmentation, let your horses bring you hither, as the rays of the sun, bring him (through heaven) day by day.
(Griffith:) As sons invite a sire, that you may get you strength you, most bounteous, to get you strength.
O Indra, drink the Soma juice pressed out with stones. poured from the reservoir, as an ox drinks the spring, a very thirsty bull the spring.


píba, √pā.2.Sg.Prs.Imp.Act; sómam, sóma-.Acc.Sg.M; indra, índra-.Voc.Sg.M; suvānám, √su.Nom/acc.Sg.M/n.Aor.Med; ádribhiḥ, ádri-.Ins.Pl.M; kóśena, kóśa-.Ins.Sg.M; siktám, √sic.Nom/acc.Sg.M/n; avatám, avatá-.Acc.Sg.M; , ná; váṁsagaḥ, váṁsaga-.Nom.Sg.M; tātṛṣāṇáḥ, √tṛṣ.Nom.Sg.M.Prf.Med; , ná; váṁsagaḥ, váṁsaga-.Nom.Sg.M; mádāya, máda-.Dat.Sg.M; haryatā́ya, haryatá-.Dat.Sg.M; te, tvám.Dat/gen.Sg; tuvíṣṭamāya, tuvíṣṭama-.Dat.Sg.M; dhā́yase, dhā́yas-.Dat.Sg.N; ā́, ā́; tvā, tvám.Acc.Sg; yachantu, √yam.3.Pl.Prs.Imp.Act; harítaḥ, harít-.Nom.Pl.F; , ná; sū́ryam, sū́rya-.Acc.Sg.M; áhā, áhar ~ áhan-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; iva, iva; sū́ryam, sū́rya-.Acc.Sg.M.

(सायणभाष्यम्)
षष्ठेऽहनि माध्यंदिने सवने प्रस्थितयाज्यानां पुरस्तात् अन्या ऋचः प्रक्षेपणीयाः। तत्र होतुः पुरस्तात् पिबा सोममिन्द्र इत्येषा। षष्ठस्य प्रातःसवने इति खण्डे सूत्रितं पिबा सोममिन्द्र सुवानमद्रिभिरिन्द्राय हि द्यौरसुरो अनम्नत (आश्व.श्रौ.८.१) इति॥
हे इन्द्र वंसगः वननीयगमनस्त्वं सोमं पिब॥ द्व्यचोऽतस्तिङः इति दीर्घः॥ कीदृशं तम्॥ अद्रिभिः अभिषवसाधनैर्ग्रावभिः सुवानं सूयमानम्॥ कर्मणि कर्तृप्रत्ययः॥ कोशेन सिक्तं कोशस्थानीयेन दशापवित्रेण शोधितम्। यद्वा। अवतम् इत्यनेन सह संबन्धः। कोशेनेति लक्षणेन() सिक्तं स्वोचितजलेन पूरितम् अवतं न आहावलक्षणम् अवटमिव। तं यथा वंसगः वननीयगमनः तृषा शीघ्रगामी वृषभः पिबति तद्वत्। ततृषाणो न वंसगः। यथा अत्यन्तं तृषितो वंसगो वननीयगमनः शीघ्रगामी पुरुषः आहावादिकमागत्य पिबति तद्वत्। किमर्थं पानमिति तत्राह। ते तव मदाय तृप्तये हर्यताय विक्रान्तिहेतवे कान्त्यर्थं वा॥ हर्य गतिकान्त्योः। भृमृदृशि इत्यादिना अतच्॥ तुविष्टमाय महत्त्वाय प्रवृद्धत्वाय धायसे यदर्थं मद उपजायते तदर्थाय॥ धाञः वहिहाधाञ्भ्यः० इत्यसुनि णित् इत्यनुवृत्तेः आतो युक् इति युक्॥ यद्वा। ते तव तुविष्टमाय धायसे अतिप्रभूताय पानाय। त्वा त्वाम् आ यच्छन्तु आभिमुख्येन गमयन्तु। अश्वा इति शेषः। तत्र दृष्टान्तः। हरितो न सूर्यं हरिद्वर्णविशिष्टा एतन्नामका अश्वाः सूर्यमिव। तं यथा अतित्वरया अभिमतदेशम् अभिप्रेरिताः वहन्ति तद्वत्। किंच अहा विश्वा सर्वाण्यहानि सूर्यम् इव। तं यथा त एव प्रतिदिनं वहन्ति तथा अस्मद्यागदिवसेषु प्रतिदिनमावहन्तु॥
ávindad divó níhitaṁ gúhā nidhíṁ
vér ná gárbham párivītam áśmani-
ananté antár áśmani
vrajáṁ vajrī́ gávām iva
síṣāsann áṅgirastamaḥ
ápāvṛṇod íṣa índraḥ párīvṛtāḥ-
dvā́ra íṣaḥ párīvṛtāḥ.

That person enjoys incomparable happiness and bliss who being full of splendor like the fire, finds God who is like the Great Treasure within the cave of the intellect with the light of wisdom. As a cowherd enters the cowshed with stick in hand and finds the cow he desires, as the sun that is most splendid illuminates with his rays the streets that were covered with darkness and opens the doors of the water in the cloud of the endless sky or hidden like the nestling of a bird in a rock, so is God found by the Yogis, practicing Pranayama within the cave of their pure intellects.
(Griffith:) For the sweet draught that gladdens you, for mightiest freshening of your strength.
Let your Bay Horses bring you here as the Sun, as every day they bring the Sun.


ávindat, √vid.3.Sg.Iprf.Ind.Act; diváḥ, dyú- ~ div-.Gen.Sg.M; níhitam, √dhā.Nom/acc.Sg.M/n; gúhā, gúhā; nidhím, nidhí-.Acc.Sg.M; véḥ, ví-.Gen.Sg.M; , ná; gárbham, gárbha-.Acc.Sg.M; párivītam, √vyā.Nom/acc.Sg.M/n; áśmani, áśman-.Loc.Sg.M; ananté, anantá-.Loc.Sg.M; antár, antár; áśmani, áśman-.Loc.Sg.M; vrajám, vrajá-.Acc.Sg.M; vajrī́, vajrín-.Nom.Sg.M; gávām, gáv- ~ gó-.Gen.Pl.F; iva, iva; síṣāsan, √san.Nom.Sg.M.Prs.Des.Act; áṅgirastamaḥ, áṅgirastama-.Nom.Sg.M; ápa, ápa; avṛṇot, √vṛ.3.Sg.Iprf.Ind.Act; íṣaḥ, íṣ-.Acc.Pl.F; índraḥ, índra-.Nom.Sg.M; párīvṛtāḥ, √vṛ.Acc.Pl.F; dvā́raḥ, dvā́r-.Acc.Pl.F; íṣaḥ, íṣ-.Acc.Pl.F; párīvṛtāḥ, √vṛ.Acc.Pl.F.

(सायणभाष्यम्)
अयमिन्द्रः दिवः द्युलोकादानीतं सोमम् अविन्दत् अलभत लब्धवान्। द्युलोकात् गायत्र्या पक्षिरूपयापहृतं भूमावानीतं स्वीकृतवानित्यर्थः। द्युलोकादानयनं तैत्तिरीये तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत् (तै.ब्रा.३.२.१.१) इत्यादिषु प्रसिद्धम्। स एव विशेष्यते। गुहा निहितम् अतिगोप्ये प्रदेशे पर्वतादौ स्थापितम् अत एव निधिं निधिस्थानीयम् अनाशमित्यर्थः। आनयने दृष्टान्तः। वेः पक्षिणः गर्भ न शिशुमिव। यथा कपोतादिस्त्री पक्षिणी स्वशिशुं व्याधादिभयात् कस्मिश्चिद्दुर्गमे स्थापयित्वा तत्स्थानम् अजानती परिभ्रम्य विन्दते तद्वदित्यर्थः। पुनः कीदृशम्। अश्मनि पाषाणे अतिमहति विस्तृते अनन्ते अश्मनि अपरिमितपाषाणे पर्वतादौ परिवीतं लताकण्टकादिना परितो वेष्टितम्। सत्स्वपीतरेषु देवेषु कोऽस्यातिशय इति तत्राह। अयम् इन्द्रः वज्री वज्रवान् गवां व्रजम् इव पणिना असुरेणापहृतं भूमौ खनित्वा पाषाणेन पिहितद्वारं गवां व्रजं यथा तमसुरं जित्वा द्वारम् उद्घाट्य लब्धवान् तद्वत् सोमं सिषासन संभक्तुमिच्छन्॥ सनीवन्तर्ध इति विकल्पनात् इडभावे जनसन इति आत्वम्॥ अविन्दत्। अयमर्थः पणिनेव गावः (ऋ.सं.१.३२.११) इत्यादिश्रुतिषु प्रसिद्धः। तथा अयम् इन्द्रः परीवृताः परितो मेघेनावृताः इषः अन्नहेतुभूतस्योदकस्य द्वारः द्वाराणि अपावृणोत् अपवृतान्यकरोत् उद्घाटितवानित्यर्थः। तथा कृत्वा इषः इष्यमाणानि व्रीह्याद्यन्नानि परीवृताः भूमौ परितो व्याप्तान्यकरोत्। वज्रेण मेघं भित्त्वा जलवर्षणेन सस्यादिसमृद्धिं कृत्वा व्रीह्यादिकं भूमौ व्याप्तमकरोदित्यर्थः। यतः अयमेवं कृतवान् अतः सोमस्वीकारो युक्तः॥
dādṛhāṇó vájram índro gábhastyoḥ
kṣádmeva tigmám ásanāya sáṁ śyad
ahihátyāya sáṁ śyat
saṁvivyāná ójasā
śávobhir indra majmánā
táṣṭeva vṛkṣáṁ vaníno ní vṛścasi
paraśvéva ní vṛścasi.

O learned person, as the sun sharpens the thunderbolt (of rays) for the destruction of the clouds, in the same way, you destroy your enemies by grasping sharp thunderbolt or strong weapons in your hands to hurl at your foes like the water, destroying others’ defects. O Indra (destroyer of the evils of the wicked persons) you who are fully endowed with strength, with energy and the might of the army, cut our enemies into pieces, as a wood-cutter the trees of the forest. You destroy evils and ignorance as with a hatchet.
(Griffith:) He found the treasure brought from heaven that lay concealed, close-hidden, like the nestling of a bird, in rock, enclosed in never-ending rock.
Best Angiras, bolt-armed, he strove to win, as it were, the stall of cows;


dādṛhāṇáḥ, √dṛh.Nom.Sg.M.Prf.Med; vájram, vájra-.Acc.Sg.M; índraḥ, índra-.Nom.Sg.M; gábhastyoḥ, gábhasti-.Loc.Du.M; kṣádma, kṣádman-.Acc.Sg.N; iva, iva; tigmám, tigmá-.Acc.Sg.N; ásanāya, ásana-.Dat.Sg.N; sám, sám; śyat, √śā- ~ śī.3.Sg.Prs.Inj/sbjv/opt.Act; ahihátyāya, ahihátya-.Dat.Sg.N; sám, sám; śyat, √śā- ~ śī.3.Sg.Prs.Inj/sbjv/opt.Act; saṁvivyānáḥ, √vyā.Nom.Sg.M.Prf.Med; ójasā, ójas-.Ins.Sg.N; śávobhiḥ, śávas-.Ins.Pl.N; indra, índra-.Voc.Sg.M; majmánā, majmán-.Ins.Sg.M; táṣṭā, táṣṭar-.Nom.Sg.M; iva, iva; vṛkṣám, vṛkṣá-.Acc.Sg.M; vanínaḥ, vanín-.Acc.Pl.M; , ní; vṛścasi, √vṛśc.2.Sg.Prs.Ind.Act; paraśvā́, paraśú-.Ins.Sg.M; iva, iva; , ní; vṛścasi, √vṛśc.2.Sg.Prs.Ind.Ac.

(सायणभाष्यम्)
अयम् इन्द्रो गभस्त्योः बाह्वोः वज्रं ददृहाणः दृढं गृह्णन्॥ दृह दृहि वृद्धौ। लिटः कानच्॥ गभस्ती इति बाहुनाम, गभस्ती बाहू (नि.२.४.६) इति तन्नामसु पाठात्। किमर्थम्। असनाय शत्रोरुपरि क्षेपणाय तिग्मम् अत्यन्ततीक्ष्णं वज्रं सं श्यत् सम्यक् तीक्ष्णीकरोति॥ शो तनूकरणे। ओतः श्यनि इति ओकारलोपः। छान्दसः अडभावः। यद्वा। लेटि इतश्च लोपः इति इकारलोपः॥ तत्र दृष्टान्तः। क्षद्मेव उदकमिव। उदकं यथा शत्रूणां निरसनाय अभिमन्त्रणादिसंस्कारेण तीक्ष्णीक्रियते तद्वत्। क्षद्मेत्युदकनाम, क्षद्म नभः (नि.१, १२.३) इति तन्नामसु पाठात्। पुनरपि तदेव विशेष्यते। अहिहत्याय अहेर्वृत्रस्य मेघस्य वा हननाय॥ हन्तेः हनस्त च इति क्यप् तकारान्तादेशश्च॥ सं श्यत्। पूर्वमेव तीक्ष्णं सत् पुनरपि वधाय तीक्ष्णयति। हे इन्द्र ओजसा बलेन पराभिभवनसामर्थ्येन शवोभिः सेनालक्षणैर्बलैः मज्मना शारीरेण च बलेन संविव्यानः सम्यग्युक्तः सन्॥ विव्यान इति लिटः कानच्। ग्रहिज्यावयि° इति संप्रसारणम्॥ तष्टा वृक्षमिव। यथा कश्चित्तष्टा वृक्षाणां तक्षणस्य साधु कर्ता वनिनः वनसंबन्धिनो वृक्षान् निवृश्चति स्वोपयोगाय नितरां छिनत्ति तक्षणेन तनूकरोति तथा त्वमपि अस्मासु वक्रमाचरन्तं शत्रुं नि वृश्चसि। किंच परश्वेव नि वृश्चसि। यथा परशुना कश्चिच्छिन्नत्ति वृक्षं तथा त्वमपि उक्तैस्त्रिविधैर्बलैः नितरामस्मद्द्वेषिणं वृश्चसि॥
tváṁ vṛ́thā nadyà indra sártave-
-áchā samudrám asṛjo ráthām̐ iva
vājayató ráthām̐ iva
itá ūtī́r ayuñjata
samānám ártham ákṣitam
dhenū́r iva mánave viśvádohaso
jánāya viśvádohasaḥ.

O Indra (Master of knowledge), You make good paths to go to distant places, as the rivers go to the sea without effort or as heroes mount on their chariots, when desiring to go to the battle field. Those persons enjoy much bliss, who fill the world with noble virtues for a thoughtful person and who being fillers of the universe with happiness, act like the milk-cows, with these protective powers gathering undecaying common articles useful to all.
(Griffith:) So Indra has disclosed the food concealed, disclosed the doors, the food that lay concealed.
Grasping his thunderbolt with both hands, Indra made its edge most keen, for hurling, like a carving-knife for Ahi’s slaughter made it keen.


tvám, tvám.Nom.Sg; vṛ́thā, vṛ́thā; nadyàḥ, nadī́-.Acc.Pl.F; indra, índra-.Voc.Sg.M; sártave, √sṛ.Dat.Sg; ácha, ácha; samudrám, samudrá-.Acc.Sg.M; asṛjaḥ, √sṛj.2.Sg.Iprf.Ind.Act; ráthān, rátha-.Acc.Pl.M; iva, iva; vājayatáḥ, √vājay.Acc.Pl.M.Prs.Act; ráthān, rátha-.Acc.Pl.M; iva, iva; itás, itás; ūtī́ḥ, ūtí-.Acc.Pl.F; ayuñjata, √yuj.3.Pl.Iprf.Ind.Med; samānám, samāná-.Nom/acc.Sg.N; ártham, ártha-.Nom/acc.Sg.N; ákṣitam, ákṣita-.Nom/acc.Sg.N; dhenū́ḥ, dhenú-.Acc.Pl.F; iva, iva; mánave, mánu-.Dat.Sg.M; viśvádohasaḥ, viśvádohas-.Acc.Pl.F; jánāya, jána-.Dat.Sg.M; viśvádohasaḥ, viśvádohas-.Acc.Pl.F.

(सायणभाष्यम्)
हे इन्द्र त्वं वृथा अप्रयत्नेनैव नद्यः नदीः समुद्रम् अच्छ आभिमुख्येन सर्तवे प्राप्तुम् असृजः मेघं निर्भिद्य उत्पादितवानसि। तत्र दृष्टान्तः। रथानिव। यथा त्वं रथान् अस्मद्यागं प्रति अच्छ सर्तवे आभिमुख्येन प्राप्तुम् असृजः सृष्टवानसि तद्वत्। किंच वाजयतो रथानिव संग्राममन्नं वा इच्छन्तो राजादयः रथानिव। ते यथा संग्राम प्रतिं ओषध्यादिकं वा अतिसर्तुं रथान् सृजन्ति तद्वत्॥ क्यजन्तात् शतुरनुमः इति विभक्तेरुदात्तत्वम्॥ किंच इतः अस्मत्संनिधिदेशम्॥ द्वितीयार्थे तसिल्॥ अस्मान् प्रति ऊतीः ऊत्यः गमनवत्यो रक्षणवत्यो वा नद्यः समानमर्थं समानप्रयोजनवत् अक्षितम् उदकम् अयुञ्जत योजितवत्यः। त्वत्प्रसादादिति भावः॥ अर्थशब्दः उदकविशेषणः सन् नपुंसकलिङ्गः॥ अक्षितमित्युदकनाम, अक्षितं बर्हिः (नि.१.१२.७७)इति तन्नामसु पाठात्। तत्र दृष्टान्तः। मनवे मनोरर्थाय धेनूरिव धेनवो यथा विश्वदोहसः सर्वार्थं दोग्ध्र्यः अभवन्। यथा वा जनाय यस्मै कस्मै चित्समर्थाय तदर्थं विश्वदोहसः भवन्ति सर्वक्षीरप्रदा भवन्ति। यद्वा। जनाय सर्वजनार्थं सस्यादीनभिलक्ष्य नद्यः विश्वदोहसः संपूर्णदोग्ध्र्यः भवन्ति सर्वत्र प्रवहन्ति। अत्र नद्यः प्रीणनात् दोहस इत्युपचर्यते। ईदृग्जगदुपकारिवृष्टिप्रदः इतीन्द्रस्यैव स्तुतिः॥
imā́ṁ te vā́caṁ vasūyánta āyávo
ráthaṁ ná dhī́raḥ svápā atakṣiṣuḥ
sumnā́ya tvā́m atakṣiṣuḥ
śumbhánto jényaṁ yathā
vā́jeṣu vipra vājínam
átyam iva śávase sātáye dhánā
víśvā dhánāni sātáye.

O wise man! Learned men who are desirous of the wealth of wisdom and knowledge and have received from you this speech endowed with wisdom, righteousness and truth accept it well as a resolute man of good actions and of reflective nature prepares a good vehicle for journey. They being full of true beauty, propitiate you for their good, glorifying you O sage, as impetuous in conflicts they praise you as men praise a conqueror. They praise you for the acquirement of strength, wealth and every kind of affluence in order to distribute it among the needy, as they commend a horse for his good qualities in battle. They enjoy happiness, having acquired all kinds of wealth (spiritual as well as material) for their delight, proper use and distribution.
(Griffith:) Endued with majesty and strength, O Indra, and with lordly might,
You crash down the trees, as when a craftsman fells, crash them down as with an axe.


imā́m, ayám.Acc.Sg.F; te, tvám.Dat/gen.Sg; vā́cam, vā́c-.Acc.Sg.F; vasūyántaḥ, √vasūy.Nom.Pl.M.Prs.Act; āyávaḥ, āyú-.Nom.Pl.M; rátham, rátha-.Acc.Sg.M; , ná; dhī́raḥ, dhī́ra-.Nom.Sg.M; svápāḥ, svápas-.Nom.Sg.M/f; atakṣiṣuḥ, √takṣ.3.Pl.Aor.Ind.Act; sumnā́ya, sumná-.Dat.Sg.N; tvā́m, tvám.Acc.Sg; atakṣiṣuḥ, √takṣ.3.Pl.Aor.Ind.Act; śumbhántaḥ, √śubh.Nom.Pl.M.Prs.Act; jényam, jénya-.Acc.Sg.M; yathā, yathā; vā́jeṣu, vā́ja-.Loc.Pl.M; vipra, vípra-.Voc.Sg.M; vājínam, vājín-.Acc.Sg.M; átyam, átya-.Acc.Sg.M; iva, iva; śávase, śávas-.Dat.Sg.N; sātáye, sātí-.Dat.Sg.F; dhánā, dhána-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; dhánāni, dhána-.Nom/acc.Pl.N; sātáye, sātí-.Dat.Sg.F.

(सायणभाष्यम्)
हे इन्द्र ते त्वदर्थं वसूयन्तः धनमात्मन इच्छन्तः आयवः दातव्यहवीरूपान्नवन्त ऋत्विजः। आयव इति मनुष्यनाम, आयवः अनवः (नि.२.३.१७) इति तन्नामसु पाठात्। ते इमा क्रियमाणां स्तुतिरूपां वाचम् अतक्षिषुः संपादितवन्तः। स्वपाः शोभनकर्मवान् कुशली। बहुव्रीहौ सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम्॥ धीरः धीमान् रथं न रथमिव। तं यथा प्रयत्नेन साधु करोति तद्वत्। एवं कृत्वा त्वां सुम्नाय सुखाय अतक्षिषुः अनुकूलमुत्पादयन्ति। सुम्नमिति सुखनाम, सुम्नं सुग्म्यम् (नि.३.६.१६) इति तन्नामसु पाठात्। किंच हे विप्र मेधाविन्निन्द्र वाजेषु संग्रामेषु वाजिनं वेगवन्तं त्वां शुम्भन्तः गुणैर्दीपयन्तः अतक्षिषुः स्तुत्या प्रीणयन्ति। तत्र दृष्टान्तः। जेन्यं यथा। जयशीलं शूरं यथा भटाः स्तुवन्ति तद्वत्। यद्वा। जेन्यं जयशीलं वाजिनं वेगवन्तम् अश्वं वाजेषु संग्रामेषु यथा उत्साहयन्ति तद्वत्। किंच शवसे बलाय धना धनानां सातये लाभाय च स्तुम इति शेषः॥ ऊतियूतिजूतिसाति° इत्यादिना क्तिन उदात्तत्वम्॥ न केवलं धनमात्रं किंतु विश्वा धनानि सातये कृत्स्नानि प्रीणनसाधनानि गवादिधनानि॥ षष्ठ्यर्थे द्वितीया॥ तेषां लाभाय। तत्र दृष्टान्तः। धना धने संग्रामे शवसे वैरिजयसाधनबलाय सातये तेषामेव धनानां प्राप्तये च अत्यमिव सततगामिनमश्वमिव। तं यथा स्तुवन्ति तद्वत्॥
bhinát púro navatím indra pūráve
dívodāsāya máhi dāśúṣe nṛto
vájreṇa dāśúṣe nṛto
atithigvā́ya śámbaraṁ
girér ugró ávābharat
mahó dhánāni dáyamāna ójasā
víśvā dhánāny ójasā.

O industrious destroyer of the wicked, dancing with delight in the discharge of your duties, you destroy with your thunderbolt strong weapons and sermons ninety (many) cities of your wicked foes and bestow happiness upon a venerable generous donor of desirable knowledge and objects upon a man full of means upon the person who is hospitable and generous donor, you bestow immense treasure acquired by his prowess, all kinds of wealth acquired by his might, destroying all enemies as the mighty sun dissipates the clouds hovering over the mountains.
(Griffith:) You, Indra, without effort have let loose the floods to run their free course down,
like chariots, to the sea, like chariots showing forth their strength.


bhinát, √bhid.2.Sg.Prs.Inj.Act; púraḥ, púr-.Acc.Pl.F; navatím, navatí-.Acc.Sg.F; indra, índra-.Voc.Sg.M; pūráve, pūrú-.Dat.Sg.M; dívodāsāya, dívodāsa-.Dat.Sg.M; máhi, máh-.Nom/acc.Sg.N; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; nṛto, nṛtú-.Voc.Sg.M; vájreṇa, vájra-.Ins.Sg.M; dāśúṣe, dāśváṁs-.Dat.Sg.M/n; nṛto, nṛtú-.Voc.Sg.M; atithigvā́ya, atithigvá-.Dat.Sg.M; śámbaram, śámbara-.Acc.Sg.M; giréḥ, girí-.Abl.Sg.M; ugráḥ, ugrá-.Nom.Sg.M; áva, áva; abharat, √bhṛ.3.Sg.Iprf.Ind.Act; maháḥ, máh-.Gen.Sg.M; dhánāni, dhána-.Acc.Pl.N; dáyamānaḥ, √dā.Nom.Sg.M.Prs.Med; ójasā, ójas-.Ins.Sg.N; víśvā, víśva-.Acc.Pl.N; dhánāni, dhána-.Acc.Pl.N; ójasā, ójas-.Ins.Sg.N.

(सायणभाष्यम्)
हे इन्द्र नृतो रणे नर्तनशील त्वं दाशुषे हविर्दत्तवते पूरवे अभिमतपूरकाय। मनुष्यनामैतत्। महि महते दिवोदासाय एतन्नामकाय राज्ञे॥ दिवो दासे षष्ठ्या अलुक् (का.६.३.२१.५) इति अलुक्। दिवोदासादीनां छन्दसि इति पूर्वपदाद्युदात्तत्वम्॥ नवतिम् एतत्संख्याकानि पुरः शत्रूणां पुराणि भिनत् भिन्नवानसि। तथा हे नृतो गात्रविक्षेपणकुशल हस्तपादादिप्रक्षेपेण शत्रूणां हिंसक वज्रेण क्षेपणसमर्थेनायुधेन दाशुषे हविर्दत्तवते दिवोदासाय अन्यस्मै वा भिनत्। तमपि शत्रुं भिन्नवानसि। इदानीं परोक्षेणाह। अतिथिग्वाय पूजार्थमतिथिं गच्छते दिवोदासाय तदर्थम्॥ गमेरौणादिको ड्वप्रत्ययः॥ उग्रः उद्गूर्णबलः इन्द्रः पूर्वं पुरभेदनसमये विद्धमपि अम्रियमाणं गिरिमारूढं शम्बरम् एतन्नामानमसुरं गिरेः दुर्गमात् पर्वतादेः सकाशात् ओजसा स्वकीयेन बलेन अवाभरत् अवाङ्मुखमवकृष्य प्राणं हृतवान्। किं कुर्वन्। महः महान्ति धनानि तदीयगवाश्वादीनि दयमानः दिवोदासाय राज्ञे साधयन्॥ दय दानगतिहिंसादानेषु। शपः पित्त्वादनुदात्तत्वे शानचो लसार्वधातुकस्वरेण धातुस्वरः॥ न केवलमल्पं धनं किंतु विश्वा धनानि सर्वाण्यपि तेषां मणिमुक्तादीनि ओजसा स्वकीयेन बलेन दयमानः साधयन् अवाभरत्॥
índraḥ samátsu yájamānam ā́ryam
prā́vad víśveṣu śatámūtir ājíṣu
svàrmīḷheṣv ājíṣu
mánave śā́sad avratā́n
tvácaṁ kṣṣṇā́m arandhayat
dákṣan ná víśvaṁ tatṛṣāṇám oṣati
ny àrśasānám oṣati.

A wealthy King who has hundreds of means of protection, always protects a man of noble virtues, actions and temperament who is also giver of fearlessness to all good persons in all conflicts and battles that arise from time to time. For the protection of a thoughtful righteous person, he punishes the wicked thieves and robbers who are without the observance of vows or are neglecters of religious duties and he makes the skin of aggressor scrapped or torn off. The leader of good men destroys such wicked persons as the fire burns articles put into it or creates heat for a thirsty person. Such a man only deserves to be the ruler of a vast Government or empire.
(Griffith:) They, reaching hence away, have joined their strength for one eternal end,
Even as the cows who poured forth every thing for man, Indeed, poured forth all things for mankind.


índraḥ, índra-.Nom.Sg.M; samátsu, samád-.Loc.Pl.F; yájamānam, √yaj.Nom/acc.Sg.M/n.Prs.Med; ā́ryam, ā́rya-.Acc.Sg.M; prá, prá; āvat, √av.3.Sg.Iprf.Ind.Act; víśveṣu, víśva-.Loc.Pl.M/n; śatámūtiḥ, śatámūti-.Nom.Sg.M; ājíṣu, ājí-.Loc.Pl.M/f; svàrmīḷheṣu, svàrmīḷha-.Loc.Pl.M/n; ājíṣu, ājí-.Loc.Pl.M/f; mánave, mánu-.Dat.Sg.M; śā́sat, √śās.Nom.Sg.M.Prs.Act; avratā́n, avratá-.Acc.Pl.M; tvácam, tvác-.Acc.Sg.F; kṛṣṇā́m, kṛṣṇá-.Acc.Sg.F; arandhayat, √randh.3.Sg.Iprf.Ind.Act; dákṣat, √dah.Nom/acc.Sg.N.Aor.Act; , ná; víśvam, víśva-.Nom/acc.Sg.M/n; tatṛṣāṇám, √tṛṣ.Nom/acc.Sg.M/n.Prf.Med; oṣati, √uṣ.3.Sg.Prs.Ind.Act; , ní; arśasānám, arśasāná-.Acc.Sg.M; oṣati, √uṣ.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
अयम् इन्द्रः समत्सु रणेषु प्रहारनिमित्तेषु यजमानं यष्टारम् आर्यम् अरणीयं सर्वैर्गन्तव्यं प्रावत् रक्षति। समत्सु इति संग्रामनाम समत्सु समरणे (नि.२.१७.२२) इति तन्नामसु पाठात्। किंच शतमूतिः स्वभक्तेष्वपरिमितरक्षणः इन्द्रः विश्वेषु। लिङ्गव्यत्ययः॥ आजिषु सर्वेषु स्पर्धानिमित्तेषु संग्रामेषु यजमानं प्रावत्। तथा स्वर्मीळ्हेषु स्वर्गदेशेषु सुखस्य सेचयत्सु वा आजिषु महासंग्रामेषु प्रावत् स्वर्गप्रदानेन रक्षति। रणे आभिमुख्येन हतानां वीराणां स्वर्गः पराशरेण स्मर्यते – द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ। परिव्राड्योगयुक्तश्च रणे योऽभिमुखो हतः (परा.३.२५) इति। अत्रेतिहासमाचक्षते। अंशुमती नाम नदी। तस्यास्तीरे कृष्णनामा असुरः वर्णतश्च कृष्णः दशसहस्रैरनुचरैरुपेतः तद्देशवर्तिनः पीडयन्नास्ते। तत्रेन्द्रः बृहस्पतिना प्रेरितः सन् मरुद्भिः सहितः कृष्णां तदीयत्वचमुत्कृत्य सानुचरमवधीत्। अयमर्थः अव द्रप्सो अंशुमतीमतिष्ठत् (ऋ.सं.८.९६.१३) इत्यादिना उपरिष्टात् वक्ष्यते। तदत्रोच्यते। अयमिन्द्रः मनवे मनुष्याय॥ विभक्तिव्यत्ययः॥ मनुष्याणामर्थाय। अव्रतान्। व्रतमिति कर्मनाम्। तद्रहितान् यागविद्वेषिणः शासत् शिक्षितवान् हिंसितवान्॥ शासेर्लेटि अडागमः॥ तथा कृष्णां त्वचं कृष्णनाम्नोऽसुरस्य कृष्णवर्णां त्वचमुत्कृत्य अरन्धयत् हिंसितवान्। रध हिंसायाम्। रधिजभोरचि इति नुम्॥ केन प्रकारेणेति तदुच्यते। धक्षत् भस्मीकरोति॥ लेट्यडागसः। सिब्बहुलम् इति सिप्॥ तथा विश्वं ततृषाणमोषति। सर्वमपि हिंसकं तदनुचरसंघं दहति। यत्किंचिदवशिष्टमिति न इत्याह। अर्शसानं हिंसारुचिं हतावशिष्टं सर्वमपि नि ओषति निःशेषेण दहति॥
sū́raś cakrám prá vṛhaj jātá ójasā
prapitvé vā́cam aruṇó muṣāyati-
-īśāná ā́ muṣāyati
uśánā yát parāvátaḥ-
-ájagann ūtáye kave
sumnā́ni víśvā mánuṣeva turváṇir
áhā víśveva turváṇiḥ.

O wise and learned person, you are worthy of being honored by all men, as you are like the sun who being of ruddy hue and destroyer of darkness upholds the grand world moving like a wheel with great might, particularly in the Uttara-ayana (Northern Solstice), You are like a mighty man who bestows happiness upon good people and utters noble words. You being mighty deprive of existence wicked persons, being for ever their destroyer. You deprive the ignoble robbers of their existence. Desiring the welfare of all good persons, you come from afar.
(Griffith:) Eager for riches, men have formed for you this song, like as a skilful craftsman fashions a chariot, so have they wrought you to their bliss;
Adorning you, O Singer, like a generous steed for deeds of might,


sū́raḥ, sū́ra-.Nom.Sg.M; cakrám, cakrá-.Nom/acc.Sg.M/n; prá, prá; vṛhat, √vṛh.3.Sg.Prs.Inj.Act; jātáḥ, √jan.Nom.Sg.M; ójasā, ójas-.Ins.Sg.N; prapitvé, prapitvá-.Loc.Sg.N; vā́cam, vā́c-.Acc.Sg.F; aruṇáḥ, aruṇá-.Nom.Sg.M; muṣāyati, √muṣ.3.Sg.Prs.Ind.Act; īśānáḥ, √īś.Nom.Sg.M.Prf.Med; ā́, ā́; muṣāyati, √muṣ.3.Sg.Prs.Ind.Act; uśánā, uśánā-.Ins.Sg.F; yát, yá-.Nom/acc.Sg.N; parāvátaḥ, parāvát-.Abl.Sg.F; ájagan, √gam.2.Sg.Pluprf.Ind.Act; ūtáye, ūtí-.Dat.Sg.F; kave, kaví-.Voc.Sg.M; sumnā́ni, sumná-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; mánuṣā, mánus-.Ins.Sg.M; iva, iva; turváṇiḥ, turváṇi-.Nom.Sg.M; áhā, áhar ~ áhan-.Acc.Pl.N; víśvā, víśva-.Acc.Pl.N; iva, iva; turváṇiḥ, turváṇi-.Nom.Sg.M.

(सायणभाष्यम्)
अत्रापि इतिहासमाचक्षते। केचन असुराः पूर्वमिन्द्रवज्रेण वधो मा भूत् इति ब्रह्मणो वरं लब्ध्वा इन्द्रमगणयित्वा उद्वृत्ताः आसन्। तान् हन्तुम् इन्द्रः सूर्यरथस्य चक्रमादाय अवधीदिति। तदिदमुच्यते। अयमिन्द्रः सूरः सूर्यस्य॥ षष्ठ्यर्थे प्रथमा। चक्रं रथस्य चक्रमादाय ओजसा शारीरेण बलेन जातः समृद्धः सन् प्र वृहत् प्रक्षिप्तवान्॥ वृहू उद्यमने। तौदादिकः॥ किंच अरुणः अरुणवर्णः अत्यन्ततेजोयुक्तः सन् यद्वा गमनशीलः सन् प्रपित्वे तेषां समीपे तत्समीपमागत्य वाचं वागुपलक्षितं प्राणं मुषायति मुमोष मुष्णाति वा। प्रपित्वे इत्यासन्ननाम। यद्वा। वाचं तेषां प्रहारध्वनिं मुषायति। तेषु हतेषु ध्वनिः स्वयमेव विश्रान्तः भवति अवधीदित्यर्थः। अथवा। इन्द्र एव द्युस्थानः सन् आदित्यात्मना स्तूयते। सूरः सूर्यः जातः उदितः सन् ओजसा स्वकीयेन तेजसा युक्तः चक्रं प्र वृहत् तमोनिवारणार्थमसुरजयाय वा चक्रोपलक्षितं रथं प्रकर्षेण उद्यतं करोति। ततः पूर्वम् अरुणः तद्रथयन्ता प्रपित्वे मन्देहाद्यसुराणां प्रपित्वे समीपे वाचं तेषां जहि भिन्धि इत्यादिध्वनिं मुषायति मुष्णाति॥ मुषेरुत्तरस्य श्नोऽहावपि छन्दसि शायजपि इति शायजादेशः॥ तदनन्तरं सूर्यः ईशानः सर्वाणि तमांसि असुरान् वा निराकर्तुं समर्थः सन् आ मुषायति समन्तात् मुष्णाति। अथ प्रत्यक्षकृतः। हे कवे क्रान्तदर्शिन् यत् यस्त्वम् उशना उशनस एतन्नाम्नो महर्षेः ऊतये रक्षणाय परावतः दूरात् स्वर्गस्थानात् अजगन् गतवानसि प्राप्तवानसि॥ गमेः सिपि छान्दसः शपः श्लुः। हल्ङ्यांदिलोपे मो नो धातोः (पा.सू.८.२.६४), इति नत्वम्॥ यद्वा। उशना उशनसा युक्तः सन् अजगन् आगच्छ। आगत्य च विश्वा विश्वानि सुम्नानि सुखसाधनानि धनानि आदाय अस्माकं तुर्वणिः तूर्णवनिः क्षिप्रं संभक्ता भव इति शेषः। तुर्वणिस्तूर्णवनिः (निरु.३.१४) इति निरुक्तम्। तत्र दृष्टान्तः। मनुषेव मनुष्येणेव। यथा त्वोतेन परिवृढाय देशान्तरादभिमतं धनमानीयते तद्वत्। यद्वा मनुषेव मनुष्याणामिव। इतरेषामृत्विजां विश्वा सुम्नानि सर्वाणि धनान्यादाय तुर्वणिः भवसि। तद्वदस्माकमपि। न केवलमेकस्मिन्नेव यागदिने किंतु अहा विश्वेव विश्वान्यपि अहानि सर्वेष्वपि अहःसु तुर्वणिः भव। यद्वा। तुर्वणिस्त्वम् अहा विश्वेव विश्वान्यहानि अतिदीर्घमायुष्यं यथा ददासि तथा सुम्नान्यपि उभयमपि देहीत्यर्थः॥
sá no návyebhir vṛṣakarmann ukthaíḥ, púrāṁ dartaḥ pāyúbhiḥ pāhi śagmaíḥ
divodāsébhir indra stávāno, vāvṛdhīthā́ áhobhir iva dyaúḥ

O destroyer of the cities of your foes, showerer of happiness like the cloud, O Indra (President of the Assembly) being glorified by the givers of light of knowledge, protect us by the admirable new acts, that create happiness like the bright sun by creating the days and grow ever more.
(Griffith:) Indeed, like a steed to show his strength and win the prize, that he may bear each prize away.
For Puru you have shattered, Indra ninety forts, for Divodasa your boon servant with your bolt, O Dancer, for your worshipper.


, sá- ~ tá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; návyebhiḥ, návya-.Ins.Pl.N; vṛṣakarman, vṛṣakarman-.Voc.Sg.M; ukthaíḥ, ukthá-.Ins.Pl.N; púrām, púr-.Gen.Pl.F; dartar, dartár-.Voc.Sg.M; pāyúbhiḥ, pāyú-.Ins.Pl.M; pāhi, √pā.2.Sg.Prs.Imp.Act; śagmaíḥ, śagmá-.Ins.Pl.M; divodāsébhiḥ, divodāsá-.Ins.Pl.M; indra, índra-.Voc.Sg.M; stávānaḥ, √stu.Nom.Sg.M.Prs.Med; vāvṛdhīthā́ḥ, √vṛdh.2.Sg.Prf.Opt.Med; áhobhiḥ, áhar ~ áhan-.Ins.Pl.N; iva, iva; dyaúḥ, dyú- ~ div-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र वृषकर्मन् अभिमतवर्षणव्यापारवन् पुरां दर्तः असुरपुराणां दारयितः॥ सुबामन्त्रिते° इति षष्ठ्याः पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य पादादित्वात् अष्टमिकमाद्युदात्तत्वम्॥ सः तादृशो महानुभावस्त्वं नः अस्मत्संबन्धिभिः नव्येभिः नूतनैः उक्थैः इदानीं प्रतिपादितप्रकारैः स्तोत्रैस्तुष्टः सन् पायुभिः पालनप्रकारैः शग्मैः सुखैश्च ऐहिकामुष्मिकरूपैः। पाहि पालय। किंच हे इन्द्र दिवोदासेमिः दिवोदासगोत्रोत्पन्नैः॥ अर्शआदित्वात् अच्॥ अस्माभिः परुच्छेपैः। यद्वा। पूजार्थं बहुवचनम्। स्तवानः स्तूयमानः। कर्मणि कर्तृप्रत्ययः॥ ववृधीथाः प्रवृद्धो भव॥ वृधेर्लिङि छान्दसः शपः श्लुः॥ किमिव। अहोभिरिव द्यौः। द्योतनशीलः आदित्यः अहोभिः प्रसिद्धैर्यथा प्रवृद्धो भवति तथा अस्मत्स्तुत्या अत्यन्तं प्रवृद्धो भवेत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
ubhé punāmi ródasī ṛténa, drúho dahāmi sám mahī́r anindrā́ḥ
abhivlágya yátra hatā́ amítrāḥ-, vailasthānám pári tṛḷhā́ áśeran

O men, let all riches earned by men be dedicated to Indra (God the Destroyer of all miseries) to whom the sun, the cloud, the Matter, the earth bow down for glorification with their acceptable and admirable attributes. It is to Indra (God the of the whole Universe) that all enlightened truthful persons who equally love and serve one another offer their homage and meditate upon is reverence. It is to that Indra (God) that all wealth is to be dedicated as He is its Lord. All this you must know and bow before Him.
(Griffith:) With ritual I purge both earth and heaven: I burn up great she-fiends who serve not Indra,
Where throttled by your hand the foes were slaughtered, and in the pit of death lay pierced and mangled.


ubhé, ubhá-.Nom/acc.Du.F/n; punāmi, √pū.1.Sg.Prs.Ind.Act; ródasī, ródasī-.Nom/acc.Du.F; ṛténa, ṛtá-.Ins.Sg.N; drúhaḥ, drúh-.Acc.Pl.F; dahāmi, √dah.1.Sg.Prs.Ind.Act; sám, sám; mahī́ḥ, máh-.Acc.Pl.F; anindrā́ḥ, anindrá-.Acc.Pl.F; abhivlágya, √vlag; yátra, yátra; hatā́ḥ, √han.Nom.Pl.M; amítrāḥ, amítra-.Nom.Pl.M; vailasthānám, vailasthāná-.Nom/acc.Sg.N; pári, pári; tṛḷhā́ḥ, √tṛh.Nom.Pl.M; áśeran, √śī.3.Pl.Prs.Med.

(सायणभाष्यम्)
इन्द्राय हि इति सप्तर्चं पञ्चमं सूक्तम्। इन्द्राय सप्त इत्यनुक्रमणिका। परुच्छेप ऋषिः। अत्यष्टिश्छन्दः। इन्द्रो देवता। पृष्ठ्यस्य षष्ठेऽहनि माध्यंदिनसवने होत्रकाः स्वस्वशस्त्रे एतत्सूक्तं तृचत्रयं कृत्वा आरम्भणीयाभ्य ऊर्ध्वमावपेयुः। अत्रायं विभागः। आद्यास्तिस्रो मैत्रावरुणस्य। तृतीयाद्यास्तिस्रो ब्राह्मणाच्छंसिनः। पञ्चम्याद्यास्तिस्रोऽच्छावाकस्य। एतत् चतुर्थेऽहनि इति खण्डे सूत्रितं – षष्ठेऽहनीन्द्राय हि द्यौरसुरो अनम्नतेत्येवमेव (आश्व.श्रौ.७.११) इति। तत्रैवाहनि तस्मिन्नेव सवने प्रशास्त्रादीनां प्रस्थितयाज्याभ्यः पुरस्तादादितः षडृचः एकैकशः प्रक्षेपणीयाः। षष्ठस्य इति खण्डे सूत्रितम् – इन्द्राय हि द्यौरसुरो अनम्नतेति षट् (आश्व.श्रौ.८.१) इति। महाव्रते निष्केवल्ये इन्द्राय हि इति तृचो वैकल्पिकानुरूपद्वितीयः। महाव्रतस्य इति खण्डे सूत्रितम् – एन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अनम्नत (ऐ.आ.५.१.१) इति॥
द्यौः द्योतनशीलो द्युलोकः तन्निवासी देवसंघः वा स च असुरः निरसनशीलः शत्रूणां पुण्यकृतामेव तन्निवासात् इन्द्राय हि इन्द्रायैव अनम्नत स्वयमेव प्रह्वो भवति॥ नमेश्छान्दसे लङि कर्मकर्तरि आत्मनेपदम्।न दुहस्नुनमाम् (पा.सू.३.१.८९) इति यगभावः। छान्दसः शपः श्लुः। हलादिशेषाभावश्च। अनुनासिकलोपः॥ हिशब्दः प्रसिद्ध्यर्थो वा। तथा इन्द्राय इन्द्रार्थं मही महती पृथिवी भूमिः तत्रत्यः सर्वो जनो वा अनम्नत। उभयत्र आश्रयवाचिशब्देन आश्रयी लक्ष्यते ग्रामः आगतः इतिवत्। केन साधनेन इति तदुच्यते। वरीमभिः वरणीयैः स्तोत्रैर्हविर्भिर्वा। किंच द्युम्नसाता द्युम्नसातौ अन्नस्य यशसो वा लाभे निमित्ते सति वरीमभिः वरणीयैर्हविभिर्युक्ता यजमानाः प्रह्वा भवन्ति। किंच इन्द्रम् एव विश्वे सर्वे देवासः देवाः सजोषसः समानप्रीतियुक्ता ऐकमत्यभाजः पूर्वमसुरजयार्थं पुरः दधिरे पुरतः स्थापितवन्तः इन्द्रमुखेनैवासुरान् जितवन्तः इत्यर्थः। तथा मानुषा सवनानि मनुष्याणां संबन्धीनि अभिषवयुक्तानि प्रातरादिसवनानि इन्द्राय सन्तु इन्द्रायैव भवन्तु। तथा मानुषा मनुष्याणामृत्विजां संबन्धीनि रातानि दातव्यानि पुरोडाशादीनि इन्द्राय हि इन्द्रायैव सन्तु इन्द्रं प्रीणयितुं समर्थानि भवन्त्वित्यर्थः॥
víśveṣu hí tvā sávaneṣu tuñjáte
samānám ékaṁ vṛ́ṣamaṇyavaḥ pṛ́thak
svàḥ saniṣyávaḥ pṛ́thak
táṁ tvā nā́vaṁ ná parṣáṇiṁ
śūṣásya dhurí dhīmahi
índraṁ ná yajñaíś citáyanta āyávaḥ-
stómebhir índram āyávaḥ.

O God, possessing righteous indignation like mighty persons, worshiping You individually, we also adore You Collectively in all Yajnas and on the occasions of getting all prosperity, as You are ever the same, pervading all equally One and One only. We meditate on You, the Sustainer of our strength, like a boat that bears passengers across a stream, we mortals being industrious, propitiate or please You with Yajnas in the form of association with and service of the wise enlightened persons. We adore You, who are giver of all great wealth and are the Sun of the suns. We always sing hymns in Your praise.
(Griffith:) For Indra all libations must be set apart, all man’s libations set apart.
In all libations men with hero spirit urge the Universal One, each seeking several light, each fain to win the light apart.


víśveṣu, víśva-.Loc.Pl.N; , hí; tvā, tvám.Acc.Sg; sávaneṣu, sávana-.Loc.Pl.N; tuñjáte, √tuj.3.Pl.Prs.Ind.Med; samānám, samāná-.Acc.Sg.M; ékam, éka-.Acc.Sg.M; vṛ́ṣamaṇyavaḥ, vṛ́ṣamaṇyu-.Nom.Pl.M; pṛ́thak, pṛ́thak; svàr, svàr-.Acc.Sg.N; saniṣyávaḥ, saniṣyú-.Nom.Pl.M/f; pṛ́thak, pṛ́thak; tám, sá- ~ tá-.Acc.Sg.M; tvā, tvám.Acc.Sg; nā́vam, naú- ~ nā́v-.Acc.Sg.F; , ná; parṣáṇim, parṣáṇi-.Acc.Sg.F; śūṣásya, śūṣá-.Gen.Sg.M; dhurí, dhúr-.Loc.Sg.F; dhīmahi, √dhā.1.Pl.Aor.Opt.Med; índram, índra-.Acc.Sg.M; , ná; yajñaíḥ, yajñá-.Ins.Pl.M; citáyantaḥ, √cit.Nom.Pl.M.Prs.Act; āyávaḥ, āyú-.Nom.Pl.M/f; stómebhiḥ, stóma-.Ins.Pl.M; índram, índra-.Acc.Sg.M; āyávaḥ, āyú-.Nom.Pl.M/f.

(सायणभाष्यम्)
हे इन्द्र त्वा त्वाम् एकम् एकमेव सन्तं विश्वेषु सर्वेषु सवनेषु तद्वत्सु एकाहाहीनसत्ररूपेषु सर्वेषु सोमयागेषु यजमानाः तुञ्जते त्वरयन्ति हविरादीनि ददते। कीदृशं त्वाम्। समानं सर्वेषामेकरूपम्। कीदृशा यजमानाः। वृषमण्यवः अभिमतवर्षणाय त्वामेव मन्यमानाः पृथक् विविच्य स्वस्वयागे। किमिच्छन्तः। स्वः स्वर्ग सुखविशेषं वा सनिष्यवः संभक्तुकामाः पृथक् तुञ्जते पृथगेव त्वरयन्ति। तुञ्जतिर्दानार्थः, शिक्षति तुञ्जते (नि.३.२०.८) इति तन्नामसु पाठात्। तं तादृशं त्वा त्वां शूषस्य बलस्य सेनारूपस्य धुरि वहने तज्जयाय धीमहि स्थापयामः। यद्वा। शूषस्य अस्मदीयशारीरबलस्य धुरि धीमहि। शूषमिति बलनाम, शूषं सहः (नि.२.९.१६) इति तन्नामसु पाठात्। तत्र दृष्टान्तः। पर्षणिं नावं न पारस्य संभक्त्रीं पूरयित्रीं वा – फलस्य नावमिव। तां यथा भारवहने स्थापयन्ति॥ पार तीर कर्मसमाप्तौ। छन्दसि वनसन (पा.सू.३.२.२७) इति सनेः इन्प्रत्ययः। पृषोदरादिः। पिपर्तेः औणादिकः सनिप्रत्ययो वा॥ कीदृशा ववम्। आयवः मनुष्या यजमानाः यज्ञैः साधनैः इन्द्रं न चितयन्तः परमेश्वरमिव वां चेतयन्तः परमेश्वरबुद्ध्या भावयन्त इत्यर्थः। यद्वा नशब्दः एवकारार्थः। इन्द्रमेव त्वां जानन्तः। तथा स्तोमेभिः स्तोत्रैः इन्द्रम् इन्द्रमेव आयवः गच्छन्तो वयं धीमहि॥ दधातेर्लिङि छान्दसः शपो लुक्॥
ví tvā tatasre mithunā́ avasyávo
vrajásya sātā́ gávyasya niḥsṛ́jaḥ
sákṣanta indra niḥsṛ́jaḥ
yád gavyántā dvā́ jánā
svàr yántā samū́hasi
āvíṣ kárikrad vṛ́ṣaṇaṁ sacābhúvaṁ
vájram indra sacābhúvam.

O Lord, we who worship You individually do also adore You Collectively, desirous of protection. The married couples adore You and get rid of all misery, putting up bravely with all sorts of obstacles. They desire to serve the cattle and have noble refined speech and true delight. You give them true knowledge. You display Your thunderbolt of justice for the wicked, but shower happiness upon Your true devotees. Let all the couples always adore You sincerely, as You are showerer of peace and bliss and enabled Your worshipers to attain Truth.
(Griffith:) You, furthering like a ship, will we set to the chariot-pole of strength,
As men who win with rituals Indra’s thought, men who win Indra with their lauds.


, ví; tvā, tvám.Acc.Sg; tatasre, √taṁs.3.Pl.Prf.Ind.Med; mithunā́ḥ, mithuná-.Nom.Pl.M; avasyávaḥ, avasyú-.Nom.Pl.M; vrajásya, vrajá-.Gen.Sg.M; sātā́, sātí-.Loc.Sg.F; gávyasya, gávya-.Gen.Sg.M; niḥsṛ́jaḥ, niḥsṛ́j-.Nom.Pl.M; sákṣantaḥ, √sah.Nom.Pl.M.Aor.Act; indra, índra-.Voc.Sg.M; niḥsṛ́jaḥ, niḥsṛ́j-.Nom.Pl.M; yát, yá-.Nom/acc.Sg.N; gavyántā, √gavy.Acc.Du.M.Prs.Act; dvā́, dvá-.Acc.Du.M; jánā, jána-.Acc.Du.M; svàr, svàr-.Acc.Sg.N; yántā, √i.Acc.Du.M.Prs.Act; samū́hasi, √ūh.2.Sg.Prs.Ind.Act; āvís, āvís; kárikrat, √kṛ.Nom.Sg.M.Prs.Act; vṛ́ṣaṇam, vṛ́ṣan-.Acc.Sg.M; sacābhúvam, sacābhū́-.Acc.Sg.M; vájram, vájra-.Acc.Sg.M; indra, índra-.Voc.Sg.M; sacābhúvam, sacābhū́-.Acc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र त्वा त्वामुद्दिश्य मिथुनाः पत्नीसहिता यजमानाः वि ततस्रे यज्ञं वितन्वते। यद्वा। यज्ञे पयोव्रतादिना आत्मानमुपक्षयन्ति॥ तसु उपक्षये। छान्दसे लिटि इरयो रे इति रेभावः॥ किमर्थम्। गव्यस्य व्रजस्य साता गवां संबन्धिनो यूथस्य लाभे निमित्तभूते सति। न च सर्वत्र अग्निहोत्रादिनित्यवाक्येषु कारीरीचित्रादिकाम्यवाक्येषु यस्योदयं यस्य गृहान् इत्यादिनैमित्तिकवाक्येषु पुरुषस्यैव अर्थित्वादेः सद्भावात् तस्यैवाधिकारः स्त्रियास्तु सत्यप्यर्थित्वे अध्ययनाभावेन विद्वत्ताया अभावात् अत एव सामर्थ्याभावाच्च नास्त्यधिकारः इति वाच्यम्। यद्यपि स्त्रियाः नास्ति पृथगधिकारस्तथापि पूर्वमीमांसायां षष्ठेऽधिकाराध्याये तृतीयचतुर्थाभ्यामधिकरणाभ्यां अस्त्येव स्त्रिया अधिकारः स च पत्या सहेति प्रपञ्चितत्वात् जायापती अग्निमादधीयाताम् इत्याधानविधानात् स्मृतिषु च नास्ति स्त्रीणां पृथग्यज्ञो न व्रतम् (मनु.५.१५५) इति पृथगधिकारस्यैव निवारितत्वात् अस्त्येव स्त्रियाः पत्या सहाधिकारः। अध्ययनाभावेऽपि वेदं पत्न्यै प्रदाय वाचयेत् (आश्व.श्रौ.१.११) इति सूत्रकारवचनात् पत्न्यन्वास्ते इत्यादिविधिषु सुप्रजसस्त्वा वयम् (तै.सं.१.१.१०.१) इत्यादिमन्त्रविधानात् यत्र वचनमस्ति तत्र अस्त्येव मन्त्रेऽधिकारः किं हि वचनेन कुर्यात् नास्ति वचनस्यातिभारः इति न्यायात्। तस्मात् मिथुना यज्ञं ततस्रे इत्येतत् युक्तम्। कीदृशास्ते। अवस्यवः इन्द्राय आत्मने वा तृप्तिमिच्छन्तः निःसृजः निःशेषेण हविस्त्यजन्तः सक्षन्तः॥ सक्षतिर्गत्यर्थः। त्वां संभजमानाः। पुनस्त एव विशेष्यन्ते। निःसृजः फलप्रतिबन्धकं पापं निर्गमयन्तः। कस्तव विशेष इति तदुच्यते। यत् यस्मात् कारणात् गव्यन्ता गामात्मनः इच्छन्तौ॥ गोशब्दात् सुप आत्मनः क्यच्। वान्तो यि प्रत्यये इति अवादेशः स्वर्यन्ता स्वर्गं यन्तौ गन्तुमुद्युक्तौ द्वा जना द्वौ जायापतिरूपौ जनौ समूहसि संयुक्तयोः एव अभिमतं स्वर्गादिकं प्रापयसि। यद्वा। सम्यगनुष्ठितवन्तौ इत्यूहसि निश्चिनोषि। अतः पत्नीसहिता अनुतिष्ठन्तीत्यर्थः। किंच हे इन्द्र त्वं वृषण वर्षकं कामानां सचाभुवं सहैवोत्पन्नं त्वया अविनाभूतं तथा सचाभुवं शत्रुवधादिव्यापारसामर्थ्येन सहैवोत्पन्नं वज्रम् आविष्करिक्रत् आविष्कुर्वन् प्रकटयन् वर्तसे इति शेषः॥
vidúṣ ṭe asyá vīryàsya pūrávaḥ
púro yád indra śā́radīr avā́tiraḥ
sāsahānó avā́tiraḥ
śā́sas tám indra mártyam
áyajyuṁ śavasas pate
mahī́m amuṣṇāḥ pṛthivī́m imā́ apó
mandasāná imā́ apáḥ.

O Indra (King or President of the Assembly or Council of ministers), let all men know your ancient power as good learned persons know it well. When O upholder of men, endowed with the power of endurance, you destroy the titles of the Rakshasas or wicked people, humiliating their defenders like the sun bringing down the waters in the autumn season. O Lord of strength, you chastise the man who does not perform Yajnas and other good acts. You takes, away the right of rulership of the person who desiring wealth gives trouble to these living beings. May we also give such persons good teachings, so that they may refrain from doing such ignoble deeds.
(Griffith:) Couples desirous of yours aid are storming you, pouring their presents forth to win a stall of cows, pouring gifts, Indra, seeking you. When two men seeking spoil or heaven you bring face to face in war,

vidúḥ, √vid.3.Pl.Prf.Ind.Act; te, tvám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; vīryàsya, vīryà-.Gen.Sg.N; pūrávaḥ, pūrú-.Nom.Pl.M; púraḥ, púr-.Acc.Pl.F; yát, yá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; śā́radīḥ, śā́rada-.Acc.Pl.F; avā́tiraḥ, √tṝ.2.Sg.Iprf.Ind.Act; sāsahānáḥ, √sah.Nom.Sg.M.Prf.Med; avā́tiraḥ, √tṝ.2.Sg.Iprf.Ind.Act; śā́saḥ, √śās.2.Sg.Prs.Sbjv.Act; tám, sá- ~ tá-.Acc.Sg.M; indra, índra-.Voc.Sg.M; mártyam, mártya-.Acc.Sg.M; áyajyum, áyajyu-.Acc.Sg.M; śavasaḥ, śávas-.Gen.Sg.N; pate, páti-.Voc.Sg.M; mahī́m, máh-.Acc.Sg.F; amuṣṇāḥ, √muṣ.2.Sg.Iprf.Ind.Act; pṛthivī́m, pṛthivī́-.Acc.Sg.F; imā́ḥ, ayám.Acc.Pl.F; apáḥ, áp-.Acc.Pl.F; mandasānáḥ, mandasāná-.Nom.Sg.M; imā́ḥ, ayám.Acc.Pl.F; apáḥ, áp-.Acc.Pl.F.

(सायणभाष्यम्)
हे इन्द्र ते वीर्यस्य तव संबन्धिनः अस्य वीर्यस्य॥ कर्मणि षष्ठी॥ वक्ष्यमाणमेतद्वीर्यं विदुः। ये पूरवः मनुष्या यजमानास्तव महत्त्वं जानानाः त्वामेव यजन्ति ते विदुः। यद्वा। अस्य वीर्यस्य माहात्म्यम् इति शेषः॥ विदुष्टे इत्यत्र युष्मत्तत्ततक्षुषु° इति विसर्जनीयस्य सत्वम्॥ वीर्यमेव विशेष्यते। हे इन्द्र.यत् यस्मात् कारणात् शारदीः संवत्सरसंबन्धिनीः संवत्सरपर्यन्तं प्राकारपरिखादिभिर्दृढीकृताः पुरः शत्रूणां पुरीः अवातिरः अनाशयः॥ अवपूर्वस्तिरतिर्नाशनार्थः॥ किं कुर्वन्। ससहानः तत्रत्यानभिभवन् धनाद्यपहारेण पीडयन्॥ सहतेर्यङ्लुगन्तात् ताच्छीलिकः चानश्। अवातिरः। किंच हे इन्द्र तं मर्त्यं मरणधर्माणम् अयज्युम् अयष्टारं यज्ञविघातिनं राक्षसादि शासः निगृहीतवानसि। हे शवसस्पते बलस्य पालकेन्द्र त्वं महीं महतीं पृथिवीम् इमाः अपः च समुद्रनद्यात्मकान्युदकानि च अमुष्णाः बलात् अपहृतवानसि। असुरैरन्यैर्वा यज्ञविद्वेषिभिः आक्रान्तां भूमिं तत्संबन्धिनीरपश्च तेषां पुराणि भित्त्वा अपहृतवानसीत्यर्थः। किं दुःखेन। नेत्याह। मन्दसानः हृष्यन्नेव इमाः अपः इमानि अप्कार्याणि व्रीह्याद्यन्नानि अमुष्णाः लब्धवानसि॥
ā́d ít te asyá vīryàsya carkiran
mádeṣu vṛṣann uśíjo yád ā́vitha
sakhīyató yád ā́vitha
cakártha kārám ebhyaḥ
pṛ́tanāsu právantave
té anyā́m-anyāṁ nadyàṁ saniṣṇata
śravasyántaḥ saniṣṇata.

O learned showerer of bliss! Those absolutely truthful persons who are impressed by your strength, are always in an exhilarated or cheerful mood, desiring righteousness, throw away or overcome all wicked ignoble persons. Desirous of getting food in order to distribute it among the needy persons, they gladly do so to help others. As a cloud produces rivers by raining down water, so they do many things to benefit others. You defend or protect those who desire to be your friends and make them industrious. With the help and co-operation of these righteous persons, you protect the whole State. Let your servants or subordinates also protect the people righteously.
(Griffith:) You show, Indra, then the bolt your constant friend, the Bull that ever waits on you. This yours heroic power men of old time have known, wherewith you break down, Indra, autumnal forts, break them down with conquering might.

ā́t, ā́t; ít, ít; te, tvám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; vīryàsya, vīryà-.Gen.Sg.N; carkiran, √kṝ.3.Pl.Prs.Sbjv.Act; mádeṣu, máda-.Loc.Pl.M; vṛṣan, vṛ́ṣan-.Voc.Sg.M; uśíjaḥ, uśíj-.Acc.Pl; yát, yá-.Nom/acc.Sg.N; ā́vitha, √av.2.Sg.Prf.Ind.Act; sakhīyatáḥ, √sakhīy.Acc/gen.Sg/pl.M/n.Prs.Act; yát, yá-.Nom/acc.Sg.N; ā́vitha, √av.2.Sg.Prf.Ind.Act; cakártha, √kṛ.2.Sg.Prf.Ind.Act; kārám, kārá-.Acc.Sg.M; ebhyaḥ, ayám.Dat/abl.Pl.M/n; pṛ́tanāsu, pṛ́tanā-.Loc.Pl.F; právantave, √van.Dat.Sg; , sá- ~ tá-.Nom.Pl.M; anyā́m-anyām, anyá-.Acc.Sg.F; nadyàm, nadī́-.Acc.Sg.F; saniṣṇata, √san.3.Pl.Prs.Inj.Med; śravasyántaḥ, √śravasy.Nom.Pl.M.Prs.Act; saniṣṇata, √san.3.Pl.Prs.Inj.Med.

(सायणभाष्यम्)
हे इन्द्र आत् अत एव हेतोः ते वीर्यस्य तव संबन्धिने वीर्याय तदभिवृद्धये चर्किरन् पुनः पुनः सोमं विकिरन्ति। किरतेर्यङ्लुगन्तात् व्यत्ययेन शः॥ सर्वेषु सवनेषु वितरन्ति यजमानाः। अत इत्युक्तं कुत इत्याह। मदेषु वृषन् सोमजनितमदेषु सत्सु हे कामानां वर्षितः उशिजः त्वां कामयमानान् यजमानान् यत् यतः कारणात् आविथ रक्षसि। किंच सखीयतः तव सखित्वमात्मन इच्छतोऽस्मान् यत् यस्मात् आविथ तर्पयसि अभिमतेन प्रीणयसि अतश्चर्किरन्। किंच हे इन्द्र एभ्यः यजमानेभ्यः कारं शब्दं सिंहनादलक्षणं चकर्थ करोषि॥ करोतेः कर्मणि घञ्। कर्षात्वतः इत्यन्तोदात्तत्वम्॥ कुत्रेति तदुच्यते। पृतनासु संग्रामेषु। किमर्थम्। प्रवन्तवे प्रकर्षेण वनितुं संभक्तुम्। युद्धाय हि धीराः संभजन्ते॥ वनतेस्तुमर्थे तवेन्प्रत्ययः। तादौ च° इति गतेः प्रकृतिस्वरत्वम्॥ किंच ते तव संग्रामवासिनः त्वयि अन्यामन्याम् अन्यांश्चान्यांश्च अन्यमन्यं प्रति॥ कर्मव्यतिहारे सर्वनाम्नो द्विर्वचनम्॥ नद्यं नदिं सन्तोषं समृद्धिम्॥ टुनदि समृद्धौ। पूर्वरूपत्वं बाधित्वा छान्दसो यणादेशः॥ सनिष्णत संभजन्ते॥ सनेलेंटि सिब्बहुलम् इति सिप्। इट्। व्यत्ययेन पुनः श्नाप्रत्ययः। आत्मनेपदेष्वनतः इत्यदादेशे श्नाभ्यस्तयोरातः इत्याकारलोपः। छान्दसः टेः एत्वाभावः॥ तथा श्रवस्यन्तः अन्नमिच्छन्तो जयाल्लब्धमन्नं काङ्क्षन्तः सनिष्णत संभजन्ते॥
utó no asyā́ uṣáso juṣéta hí-
-arkásya bodhi havíṣo hávīmabhiḥ
svàrṣātā hávīmabhiḥ
yád indra hántave mṛ́dho
vṛ́ṣā vajriñ cíketasi
ā́ me asyá vedháso návīyaso
mánma śrudhi návīyasaḥ.

O Indra destroyer of the malevolent) O possessor of strong weapons, You wake us up as at the advent of the Dawn and the rise of the Sun, people get up. In order to distribute happiness among the people, by the admirable and imitable noble acts, accept our gifts. You enlighten us to kill our wicked enemies standing in the battle field. Listen to me – who am an intelligent learner of a new science and a new teacher about a Scientific teaching.
(Griffith:) You have chastised, O Indra, Lord of Strength, the man who worships not, And they have bruited far this hero-might when you, O Strong One, in your joy help your suppliants, who sought to win you for their Friend.

utá, utá; u, u; naḥ, ahám.Acc/dat/gen.Pl; asyā́ḥ, ayám.Abl/gen.Sg.F; uṣásaḥ, uṣás-.Gen.Sg.F; juṣéta, √juṣ.3.Sg.Aor.Opt.Med; , hí; arkásya, arká-.Gen.Sg.M; bodhi, √budh.2.Sg.Aor.Imp.Act; havíṣaḥ, havís-.Abl/gen.Sg.N; hávīmabhiḥ, hávīman-.Ins.Pl.M/n; svàrṣātā, svàrṣāti-.Loc.Sg.F; hávīmabhiḥ, hávīman-.Ins.Pl.M/n; yát, yá-.Nom/acc.Sg.N; indra, índra-.Voc.Sg.M; hántave, √han.Dat.Sg; mṛ́dhaḥ, mṛ́dh-.Nom/voc/acc.Pl.F; vṛ́ṣā, vṛ́ṣan-.Nom.Sg.M; vajrin, vajrín-.Voc.Sg.M; cíketasi, √cit.2.Sg.Prf.Sbjv.Act; ā́, ā́; me, ahám.Dat/gen.Sg; asyá, ayám.Gen.Sg.M/n; vedhásaḥ, vedhás-.Gen.Sg.M; návīyasaḥ, návīyaṁs-.Gen.Sg.M; mánma, mánman-.Acc.Sg.N; śrudhi, √śru.2.Sg.Aor.Imp.Act; návīyasaḥ, návīyaṁs-.Gen.Sg.M.

(सायणभाष्यम्)
अयमिन्द्रः नः अस्माकं संबन्धिनीम् अस्याः उषसः। कर्मणि षष्ठी॥ एतामुषसं सुत्याहःसंबन्धिनमुषःकालम् उतो जुषेत अपि नाम सेवेत। उषस्येव अस्माकमयमिन्द्रो यज्ञं गच्छेदित्यर्थः। हिः पूरणार्थः। गत्वा च अर्कस्य हविषः॥ पूर्ववत्कर्मणि षष्ठी॥ अर्चनसाधनं हविः हवीमभिः हवनप्रकारविशेषैः दत्तं हविः उतो बोधि अपि नाम जानीहि। किंच स्वर्षाता स्वर्गस्यान्यस्य सुखविशेषस्य वा संभजनस्थाने यज्ञे हवीमभिः आह्वानैः आहूतो भवेति शेषः। अस्माभिराहूतः सन् उषस्येवागत्य हविः स्वीकरोषीत्यर्थः। कस्मादिदमुच्यते। यत् यस्मात् कारणात् हे वज्रिन् वज्रयुक्त इन्द्र मृधः हिंसकाञ्छत्रून् हन्तवे हन्तुं वृषा वर्षिता सन् कामानां चिकेतसि अवबुध्यसे॥ कित ज्ञाने। जौहोत्यादिकः। लेट्यडागमः। नाभ्यस्तस्याचि पिति° इत्यत्र छन्दसि बहुलम् इति वचनात् लघूपधगुणप्रतिषेधाभावः। अभ्यस्तानामादिः इत्याद्युदात्तत्वम्। तस्मात् ब्रूमः। हे इन्द्र मे मम मन्म मननीयं स्तोत्रम् आ श्रुधि सर्वतः शृणु। कीदृशस्य मे। वेधसः मेधाविनः नवीयसः नवतरस्य। दीक्षितसंस्कारैः संस्कृतत्वात् नवीयस्त्वम्। पुनर्विशेष्यते। नवीयसः अतिशयेन नवनवतः असाधारणस्तुतिमतः। अत्र यजमानविशेषणैः तत्कर्तृकं स्तोत्रमेव विशिष्टं भवति॥
tváṁ tám indra vāvṛdhānó asmayúr
amitrayántaṁ tuvijāta mártyaṁ
vájreṇa śūra mártyam
jahí yó no aghāyáti
śṛṇuṣvá suśrávastamaḥ
riṣṭáṁ ná yā́mann ápa bhūtu durmatír
víśvā́pa bhūtu durmatíḥ.

O Indra (lord of wealth of wisdom) endowed with many excellent virtues, do you who are exalted by our praises and are well disposed towards us, slay the man who is inimical to us, slay such a man O hero. destroyer of your foes, with your strong weapons, kill him who sins against us, ever most prompt to hear us, let every ill-intent toward us, such as alarms a worried traveler on the road be counter-acted, let every evil-thought be kept away.
(Griffith:) Their battle-cry you made sound victorious in the shocks of war. One stream after another have they gained from you, eager for glory have they gained.

tvám, tvám.Nom.Sg; tám, sá- ~ tá-.Acc.Sg.M; indra, índra-.Voc.Sg.M; vāvṛdhānáḥ, √vṛdh.Nom.Sg.M.Prf.Med; asmayúḥ, asmayú-.Nom.Sg.M/f; amitrayántam, √amitray.Acc.Sg.M.Prs.Act; tuvijāta, tuvijātá-.Voc.Sg.M; mártyam, mártya-.Acc.Sg.M; vájreṇa, vájra-.Ins.Sg.M; śūra, śū́ra-.Voc.Sg.M; mártyam, mártya-.Acc.Sg.M; jahí, √han.2.Sg.Prs.Imp.Act; yáḥ, yá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; aghāyáti, √aghāy.3.Sg.Prs.Ind.Act; śṛṇuṣvá, √śru.2.Sg.Prs.Imp.Med; suśrávastamaḥ, suśrávastama-.Nom.Sg.M; riṣṭám, √riś.Nom/acc.Sg.M/n; , ná; yā́man, yā́man-.Loc.Sg.N; ápa, ápa; bhūtu, √bhū.3.Sg.Aor.Imp.Act; durmatíḥ, durmatí-.Nom.Sg.F; víśvā, víśva-.Nom.Sg.F; ápa, ápa; bhūtu, √bhū.3.Sg.Aor.Imp.Act; durmatíḥ, durmatí-.Nom.Sg.F.

(सायणभाष्यम्)
हे इन्द्र तुविजात अस्मत्स्तुत्या बहुभावमापन्न शूर विक्रान्त त्वं ववृधानः अत्यर्थं वर्धमानः अस्मयुः अस्मान् त्वद्भक्तान् कामयमानस्त्वम् अमित्रयन्तम् अस्मासु शत्रुत्वमाचरन्तं मर्त्यं मरणस्वभावं तं मर्त्यं वज्रेण जहि॥ हन्तेर्जः इति जादेशः। तस्य असिद्धवदत्रा भात् इत्यसिद्धत्वात् हेर्लुगभावः॥ तमित्युक्तं कमित्याह। यः मर्त्यः नः अस्माकम् अघायति अघं पापं दुःखं वा इच्छति तं जहि॥ अश्वाघस्यात् इति आत्वम्॥ किंच सुश्रवस्तमः अतिशयेन शोभनश्रवणः त्वं शृणुष्व श्रावय अस्मद्वाक्यम्। कीदृशं तदिति तदुच्यते। हे इन्द्र त्वत्प्रसादात् दुर्मतिः अस्मज्जिघांसाविषया दुष्टा बुद्धिः अप भूतु अपगता भवतु॥ छान्दसः शपो लुक्॥ भूसुवोस्तिङि इति गुणप्रतिषेधः॥ न केवलं हिंसारूपा अपि तु विश्वा सर्वापि क्रोधपरिवादादिरूपा अप भूतु। तत्र दृष्टान्तः। यामन् यामनि अध्वनि रिष्टं न। अध्वनः श्रमेण हिंसितं परिश्रान्तं यथा दुर्मतिश्चौरादिविषया बाधते तद्वत् अस्मान् बाधमाना दुर्मतिः अपगच्छतु। यद्वा। यामनि मार्गे यज्ञादिरूपे रिष्टम् असुरकृतहिंसादिरूपं विघ्नं परिहरसि तद्वत्॥

(<== Prev Sūkta Next ==>)
 
tváyā vayám maghavan pū́rvye dháne-
índratvotāḥ sāsahyāma pṛtanyató
vanuyā́ma vanuṣyatáḥ
nédiṣṭhe asmínn áhani-
ádhi vocā nú sunvaté
asmín yajñé ví cayemā bháre kṛtáṁ
vājayánto bháre kṛtám.

O Indra (Chief Commander of the Army) possessor of much admirable wealth, protected by you, may we overcome those who are arrayed in hostile posts, in the conquest of former opulence. May we gather together what we have achieved to protect others and utilize well what has been achieved in the battle, giving knowledge to others. Give true teachings in this Yajna that is being performed today to the person who deals with others, so that he may act righteously and may discharge his duties properly.
(Griffith:) Helped, Indra Maghavan, by you in war of old, may we subdue in fight the men who strive with us, conquer the men who war with us. This day that now is close at hand bless him who pours the Soma juice.

tváyā, tvám.Ins.Sg; vayám, ahám.Nom.Pl; maghavan, maghávan-.Voc.Sg.M; pū́rvye, pū́rvya-.Loc.Sg.N; dháne, dhána-.Loc.Sg.N; índratvotāḥ, índratvota-.Nom.Pl.M; sāsahyāma, √sah.1.Pl.Prf.Opt.Act; pṛtanyatáḥ, √pṛtany.Acc/gen.Sg/pl.M/n.Prs.Act; vanuyā́ma, √van.1.Pl.Prs.Opt.Act; vanuṣyatáḥ, √vanuṣ(y).Acc/abl.Sg/pl.M.Prs.Act; nédiṣṭhe, nédiṣṭha-.Loc.Sg.N; asmín, ayám.Loc.Sg.N; áhani, áhar ~ áhan-.Loc.Sg.N; ádhi, ádhi; voca, √vac.2.Sg.Aor.Imp.Act; , nú; sunvaté, √su.Dat.Sg.M/n.Prs.Act; asmín, ayám.Loc.Sg.M/n; yajñé, yajñá-.Loc.Sg.M; , ví; cayema, √ci.1.Pl.Aor.Opt.Act; bháre, bhára-.Loc.Sg.M; kṛtám, √kṛ.Nom/acc.Sg.M/n; vājayántaḥ, √vājay.Nom.Pl.M.Prs.Act; bháre, bhára-.Loc.Sg.M; kṛtám, √kṛ.Nom/acc.Sg.M/n.

(सायणभाष्यम्)
त्वया वयम् इति षडृचं षष्ठं सूक्तं पारुच्छेपमात्यष्टमैन्द्रम्। युवं तम् इत्ययमैन्द्रापार्वतोऽर्धर्चः। त्वया वयं षड्युवं तमैन्द्रापार्वतोऽर्धर्चः इत्यनुक्रमणिका। विनियोगो लैङ्गिकः॥
हे मघवन्। मघः सौख्यम्। तद्वन्निन्द्र त्वया साधनेन युक्ताः वयम्। अत एव इन्द्रत्वोताः अतिप्रबलेनेन्द्रेण त्वया रक्षिताः सन्तः॥ प्रत्ययोत्तरपदयोश्च इति त्वादेशः। छान्दसम् आत्वम्॥ पृतन्यतः पृतनाम् आत्मन इच्छतः प्रबलसेनायुक्तान् शत्रून् ससह्याम अभिभवेम। तथा वनुष्यतः अस्मत्प्रहाराय आगच्छतः शत्रून् वनुयाम तेषामागमनात्पूर्वमेव वयं संभजेम। किंच पूर्व्ये धने अस्मिन्यज्ञे नेदिष्ठे अत्यन्तसंनिहिते अस्मिन्नहनि अभिषवयुक्ते अद्यतने अहनि सुन्वते यजमानाय तदर्थम् अधि वोच। तं हविष्प्रदं यजमानं यज्ञं वा नु क्षिप्रमधिकं ब्रूहि॥ लोटि व्यत्ययेन अङ्। वच उम्। किंच हे इन्द्र वयं यजमानाः भरे संग्रामे कृतं जयस्य कर्तारं त्वामुद्दिश्य तज्जयार्थं वाजयन्तः हविर्लक्षणान्नम् उपाचरन्तः वि चयेम। स्तोत्रादिकं हविरादिकं वा विचिनुयाम॥ चिनोतेर्व्यत्ययेन शप्॥ पुनः कीदृशं त्वाम्। भरे देवानां संग्रामे असुरजये देवानां सम्यग्भरणे वा कृतं कर्तारम्। भर इति संग्रामनाम, भरतेर्वा हरतेर्वा (निरु.४.२४) इति यास्कः॥
svarjeṣé bhára āprásya vákmani-
uṣarbúdhaḥ svásminn áñjasi
krāṇásya svásminn áñjasi
áhann índro yáthā vidé
śīrṣṇā́-śīrṣṇopavā́cyaḥ
asmatrā́ te sadhryàk santu rātáyo
bhadrā́ bhadrásya rātáyaḥ.

As the sun dispels darkness, in order that people may acquire knowledge of all visible objects and is therefore admired by all, in the same manner, Indra (the President of the Assembly) arranges in his State to eradicate the darkness of ignorance by diffusing knowledge and is therefore praised reverentially by all who conquer happiness, as reverence is by prostration to a holy sage. Following such a mighty President, who is most powerful in battles and acting upon his instructions, you should destroy wicked enemies as the sun destroys the clouds. Let your gifts O Indra, be for our use O auspicious one and let our presents be for your pleasure.
(Griffith:) In this our ritual may we divide the spoil, showing our strength, the spoil of war. In war which wins the light, at the free-giver’s call, at due oblation of the early-rising one, oblation of the active one,

svarjeṣé, svarjeṣá-.Loc.Sg.M; bháre, bhára-.Loc.Sg.M; āprásya, āprá-.Gen.Sg.M/n; vákmani, vákman-.Loc.Sg.N; uṣarbúdhaḥ, uṣarbúdh-.Acc.Pl; svásmin, svá-.Loc.Sg.N; áñjasi, áñjas-.Loc.Sg.N; krāṇásya, √kṛ.Gen.Sg.M/n.Aor.Med; svásmin, svá-.Loc.Sg.N; áñjasi, áñjas-.Loc.Sg.N; áhan, áhar ~ áhan-.Loc.Sg.N; índraḥ, índra-.Nom.Sg.M; yáthā, yáthā; vidé, √vid.3.Sg.Prf.Ind.Med; śīrṣṇā́-śīrṣṇā, śíras- ~ śīrṣán-.Ins.Sg.N; upavā́cyaḥ, upavā́cya-.Nom.Sg.M; asmatrā́, asmatrā́; te, tvám.Dat/gen.Sg; sadhryàk, sadhryàñc-.Acc.Sg.N; santu, √as.3.Pl.Prs.Imp.Act; rātáyaḥ, rātí-.Nom.Pl.F; bhadrā́ḥ, bhadrá-.Nom.Pl.F; bhadrásya, bhadrá-.Gen.Sg.M; rātáyaḥ, rātí-.Nom.Pl.F.

(सायणभाष्यम्)
अयमिन्द्रः स्वर्जेषे स्वर्गगमनसाधने भरे संग्रामे। युद्धे आभिमुख्येन हतस्य स्वर्गो द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ (परा.३.२५) इत्यादिस्मृतिषु प्रसिद्धः। आप्रस्य आपनशीलस्य शत्रुवधाय इतस्ततः व्याप्तस्य॥ औणादिको रः॥ शूरस्य वक्मनि मार्गभूते स्वस्मिन् स्वभूते अञ्जसि अभिव्यक्तिमति कपटादिरहिते। पुनः स एव विशेष्यते। स्वस्मिन् अञ्जसि स्वकीयेऽञ्जसि मुख्ये महति संग्रामे। यद्वा। स्वस्मिन् अञ्जसि शत्रौ स्वयमेव अप्रच्छन्नत्वेनागते सति अहन् शत्रून् हिनस्ति। कस्य संग्रामे इति तदुच्यते। आप्रस्य आपनशीलस्य आ समन्तात् इन्द्रस्य प्रीणयितुर्वा उषर्बुधः उषःकाले अनुष्ठानाय प्रबुध्यमानस्य क्राणस्य यागं कुर्वाणस्य॥ करोतेः शतरि छान्दसः शपो लुक्॥ अस्य यजमानस्य शत्रून् अहन् हिनस्ति। अतः कारणात् अयम् इन्द्रः शीर्ष्णाशीर्ष्णोपवाच्यः सर्वेषां शिरसा प्रणम्यः स्तुत्यः॥ शीर्षश्छन्दसि (पा.सू.६.१.६०) इति उदात्तनिवृत्तिस्वरेण अन्तोदात्तत्वम्। नित्यवीप्सयोः इति द्विर्भावः॥ तत्र दृष्टान्तः। यथा विदे सर्वज्ञाय शिरसा प्रणतिः क्रियते स्तूयते च तथैनमित्यर्थः। यद्वा यथा विदे येन प्रकारेण हन्तव्यं शत्रुं जानासि तं तं प्रहंसि॥ वेत्तेर्व्यत्ययेनात्मनेपदम्। पुरुषव्यत्ययः। लोपस्त आत्मनेपदेषु इति तलोपः॥ अथवा। यथा विदे यं यं विन्दसे लभसे शत्रुं तं तं मारयसि। अतः कारणात् स्तुत्यः इत्यर्थः॥ अस्मिन् पक्षे छान्दसो विकरणस्य लुक्। पूर्ववत् तलोपः॥ किंच हे इन्द्र ते रातयः तव संबन्धीनि धनानि दानानि अस्मत्रा अस्मास्वेव सध्र्यक् सह एकोद्योगेन सन्तु भवन्तु॥ सहपूर्वादञ्चतेः ऋत्विक् इत्यादिना क्विन्। सहस्य सध्रिः इति सध्र्यादेशः। अद्रिसध्र्योः अन्तोदात्तनिपातनं कृत्स्वरनिवृत्यर्थमिति स चान्तोदात्तः। उदात्तस्वरितयोर्यण: इति स्वरितः॥ किंच भद्रस्य स्तुत्यस्य रातयः अस्मासु दत्तानि दानानि भद्राः अतिस्थिराणि सन्तु॥
tát tú práyaḥ pratnáthā te śuśukvanáṁ
yásmin yajñé vā́ram ákṛṇvata kṣáyam
ṛtásya vā́r asi kṣáyam
ví tád vocer ádha dvitā́-
-antáḥ paśyanti raśmíbhiḥ
sá ghā vide ánv índro gavéṣaṇo
bandhukṣídbhyo gavéṣaṇaḥ.

O learned person, you are like the sun, who are conveyor of the illuminated abode of truth seated in the Yajna in a prominent place and therefore men utter pleasing words to you. You give peace like the water. As men see everything visible with the help of the rays of the sun, in the same manner, teach us, so that we may see well what is with in and without. As I praise a person who is kind to his kith and kin, and know what is to be known, in the same manner, you should also be.
(Griffith:) Indra slew, even as we know – whom each bowed head must reverence. May all your bounteous gifts be gathered up for us, indeed, the good gifts of you the Good.

tát, sá- ~ tá-.Nom/acc.Sg.N; , tú; práyaḥ, práyas-.Nom/acc.Sg.N; pratnáthā, pratnáthā; te, tvám.Dat/gen.Sg.M/f; śuśukvanám, śuśukvaná-.Nom/acc.Sg.N; yásmin, yá-.Loc.Sg.M; yajñé, yajñá-.Loc.Sg.M; vā́ram, vā́ra-.Acc.Sg.M; ákṛṇvata, √kṛ.3.Pl.Iprf.Ind.Med; kṣáyam, kṣáya-.Acc.Sg.M; ṛtásya, ṛtá-.Gen.Sg.M/n; vā́r, vā́r-.Nom/acc.Sg.N; asi, √as.2.Sg.Prs.Ind.Act; kṣáyam, kṣáya-.Acc.Sg.M; , ví; tát, sá- ~ tá-.Nom/acc.Sg.N; voceḥ, √vac.2.Sg.Aor.Opt.Act; ádha, ádha; dvitā́, dvitā́; antár, antár; paśyanti, √paś.3.Pl.Prs.Ind.Act; raśmíbhiḥ, raśmí-.Ins.Pl.M; , sá- ~ tá-.Nom.Sg.M; gha, gha; vide, √vid.3.Sg.Prf.Ind.Med; ánu, ánu; índraḥ, índra-.Nom.Sg.M; gavéṣaṇaḥ, gavéṣaṇa-.Nom.Sg.M; bandhukṣídbhyaḥ, bandhukṣít-.Dat.Pl.M; gavéṣaṇaḥ, gavéṣaṇa-.Nom.Sg.M.

(सायणभाष्यम्)
हे इन्द्र तत्तु खलु प्रसिद्धं प्रयः हविर्लक्षणमन्नं शुशुक्वनम् आज्यादिसंयोगेन भृशं दीप्तम्॥ शुचेर्दीप्तिकर्मणः एतद्रूपम्॥ ते तव स्वभूतं प्रत्नथा पूर्वम् इतःपूर्वं यथा यागकाले हविः ते तव स्वं भवति तथा अद्यतनमपि। सर्वदा त्वामेव यजन्ते इति भावः। प्रत्नपूर्वविश्व इत्यादिना इवार्थे थाल्। लित्स्वरः॥ कीदृशं तदिति उच्यते। यज्ञे यागे यस्मिन् हविषि दातव्ये सति वारं वरणीयं क्षयं स्थानं वेदिलक्षणम् अकृण्वत कुर्वन्ति ऋत्विजः। कस्तव विशेष इति चेत् उच्यते। ऋतस्य सत्यफलस्य यज्ञस्य वाः असि क्षयं निवासस्थानं संभक्तोऽसि। यद्वा। ऋतमित्युदकनाम। तस्य क्षयं स्थानं प्राप्तोऽसि। वृष्टिप्रदोऽसीत्यर्थः। अथवा। ऋतस्यादित्यस्य क्षयं स्थानं द्युलोकाख्यं वाः असि यजमानं गमयितासि। तत् तादृशं वक्ष्यमाणं कर्म वि वोचेः विब्रूहि।अध अतः कारणात् द्वितान्तः द्वित्वोपेतयोः द्यावापृथिव्योर्मध्ये अन्तरिक्षे रश्मिभिः आदित्यकिरणैः पश्यन्ति। मेघं निर्भिद्य रश्मिद्वारा प्रवर्षणरूपं कर्म सर्वे जनाः प्रत्यक्षतः पश्यन्ति। अस्मद्दत्तं हविः आदित्यं प्रापयित्वा तद्रश्मिद्वारा वृष्टिं जनयसीत्येतत् सर्वैर्दृश्यते इत्यर्थः। इदानीं परोक्षतया स्तौति। सः घ स खलु इन्द्रः गवेषणः उदकस्यान्वेषणशीलः। तथा बन्धुक्षिद्यः्म हविष्प्रदानादिना बन्धुभावं प्राप्तवद्भ्यः यजमानेभ्यः गवेषणः गवां प्रसिद्धानाम् एषणकर्ता॥ इषेर्बाहुलकात् कर्तरि ल्युट्। यद्वा। गवेष मार्गणे। पूर्ववत् ल्युट्॥ यजमानफलस्य मृगयितेत्यर्थः। अनु उक्तक्रमेणैव कर्ता सन् विदे विन्दते उदकप्राप्तिप्रकारं जानाति॥
nū́ itthā́ te pūrváthā ca pravā́cyaṁ
yád áṅgirobhyó vṛṇor ápa vrajám
índra śíkṣann ápa vrajám
aíbhyaḥ samānyā́ diśā́-
-asmábhyaṁ jeṣi yótsi ca
sunvádbhyo randhayā káṁ cid avratáṁ
hṛṇāyántaṁ cid avratám.

O Indra (Destroyer of ignorance by good teaching)! giving good knowledge, you remove the person who is treading upon the path of crookedness and unrighteousness. Take always what is praiseworthy for leaned persons who should be loved like one’s own self. For the benefit of the performers of Yajnas and other good deeds, you fight with and conquer enemies from all sides. Slay him who behaves like an animal and who is devoid of truthfulness and other vows, acting falsely. Don’t leave any wicked person without giving proper punishment. You should know that it is only doing like this that you wouldst attain bliss here and hereafter.
(Griffith:) This food glows for you as of old at ritual, wherein they made you chooser of the place, for you choose the place of ritual. Speak you and make it known to us: they see within with beams of light.

, nú; itthā́, itthā́; te, tvám.Dat/gen.Sg; pūrváthā, pūrváthā; ca, ca; pravā́cyam, pravā́cya-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; áṅgirobhyaḥ, áṅgiras-.Dat/abl.Pl.M; ávṛṇoḥ, √vṛ.2.Sg.Iprf.Ind.Act; ápa, ápa; vrajám, vrajá-.Acc.Sg.M; índra, índra-.Voc.Sg.M; śíkṣan, √śak.Nom.Sg.M.Prs.Des.Act; ápa, ápa; vrajám, vrajá-.Acc.Sg.M; ā́, ā́; ebhyaḥ, ayám.Dat/abl.Pl.M/n; samānyā́, samāná-.Ins.Sg.F; diśā́, díś-.Ins.Sg.F; asmábhyam, ahám.Dat.Pl; jeṣi, √ji.2.Sg.Imp.Act; yótsi, √yudh.2.Sg.Imp.Act; ca, ca; sunvádbhyaḥ, √su.Dat.Pl.M.Prs.Act; randhaya, √randh.2.Sg.Prs.Imp.Act; kám, ká-.Acc.Sg.M; cit, cit; avratám, avratá-.Nom/acc.Sg.M/n; hṛṇāyántam, √hṛṇāy.Acc.Sg.M.Prs.Act; cit, cit; avratám, avratá-.Nom/acc.Sg.M/n.

(सायणभाष्यम्)
हे इन्द्र ते तव संबन्धि कर्म इत्था इत्थमुक्तप्रकारं वक्ष्यमाणरूपं वा पूर्वथा पूर्वमिव पूर्वं यथा नु क्षिप्रं प्रवाच्यं सर्वैः स्तोतव्यं तद्वत् इदानींतनमपि स्तुत्यम्॥ नू इत्था इत्यत्र ईषाअक्षादित्वात्। प्रकृतिभावः॥ कीदृशं तदिति तदुच्यते। यत् त्वम् अङ्गिरोभ्यः एतद्गोत्रोत्पन्नेभ्यो महर्षिभ्यः तेषामर्थाय व्रजम् अन्तरिक्षे गच्छन्तं मेघम् अप अवृणोः अपवृतवानसि मेघम् उत्पाट्य वृष्टिमुत्पादितवानसि। व्रज इति मेघनाम, व्रजः वराहः (नि.१.१०.११) इति तन्नामसु पाठात्। किंच हे इन्द्र व्रजं गवां समूहम् अप अयष्टृभ्योऽपहृत्य तेभ्य एवाङ्गिरोभ्यः शिक्षन् वितरन् रक्षितवानसि। यद्वा। पणिभिरपहृतं बिले स्थितं गवां व्रजम् अपहर्तुमपावृणोः अपवृतद्वारमकारोः। किंच हे इन्द्र एभ्यः उक्तेभ्यः ऋषिभ्यः समान्या दिशा समानया रीत्या तेभ्यो यथा ददासि तद्वत् अस्मभ्यम् अपि जेषि धनं संग्रामं वा जय। तदर्थं योत्सि युध्यस्व च॥ छान्दसो विकरणस्य लुक्। व्यत्ययेन परस्मैपदम्॥ किंच त्वं सुन्वद्भ्यः त्वदर्थमभिषवं कुर्वद्यःलु अस्मभ्यं कं चिदव्रतं सर्वमप्ययज्वानं यागविरोधिनं रन्धय बाधय मदधीनं कुर्वित्यर्थः। न केवलमयज्वानं किंतु हृणायन्तं चिदव्रतम्॥ चिदित्यवकुत्सिते। अस्मासु रोषं कुर्वन्तं तमेव अयष्टारं स्वयं रोषवन्तं वा। यद्वा। हृणायन्तं चित् रोषं कुर्वन्तम् अपि अव्रतम् अकर्माणं पुनर्हननासमर्थं कुर्वन् रन्धय॥ हृणीङ् रोषे। कण्ड्वादिः। व्यत्ययेन आकारः॥
sáṁ yáj jánān krátubhiḥ śū́ra īkṣáyad
dháne hité taruṣanta śravasyávaḥ
prá yakṣanta śravasyávaḥ
tásmā ā́yuḥ prajā́vad íd
bā́dhe arcanty ójasā
índra okyàṁ didhiṣanta dhītáyo
devā́m̐ áchā ná dhītáyaḥ.

O learned persons, acting like those men who desire knowledge and reputation, you take people away from misery by giving them good knowledge (advice) and by teaching them how to act to achieve the wealth that leads to happiness, also punishing the evil-doers. The hero who thus shows the right path, may get long life with good progeny. O wise men! you should act like men who bear good virtues and wisdom, having abode in the Lord (always thinking of Him) and teaching enlightened persons and for the removal of the wicked, worship God with all their might.
(Griffith:) Indra, indeed, is found a seeker after spoil, spoil-seeker for his own allies. So now must your great deed be lauded as of old, when for the Angirases you opened the stall, opened, giving aid, the stall.

sám, sám; yát, yá-.Nom/acc.Sg.N; jánān, jána-.Acc.Pl.M; krátubhiḥ, krátu-.Ins.Pl.M; śū́raḥ, śū́ra-.Nom.Sg.M; īkṣáyat, √īkṣ.3.Sg.Prs.Inj/des.Act; dháne, dhána-.Loc.Sg.N; hité, √dhā.Loc.Sg.N; taruṣanta, √taruṣy.3.Pl.Med; śravasyávaḥ, śravasyú-.Nom.Pl.M/f; prá, prá; yakṣanta, √yakṣ.3.Pl.Prs.Inj.Med; śravasyávaḥ, śravasyú-.Nom.Pl.M/f; tásmai, sá- ~ tá-.Dat.Sg.M/n; ā́yuḥ, ā́yus-.Nom/acc.Sg.N; prajā́vat, prajā́vant-.Nom/acc.Sg.N; ít, ít; bā́dhe, bā́dh-.Dat.Sg.M/f/n; arcanti, √ṛc.3.Pl.Prs.Ind.Act; ójasā, ójas-.Ins.Sg.N; índraḥ, índra-.Nom.Sg.M; okyàm, okyà-.Nom/acc.Sg.N; didhiṣanta, √dhā.3.Pl.Prs.Inj/sbjv/des.Med; dhītáyaḥ, dhītí-.Nom.Pl.F; devā́n, devá-.Acc.Pl.M; ácha, ácha; , ná; dhītáyaḥ, dhītí-.Nom.Pl.F.

(सायणभाष्यम्)
यत् यः इन्द्रः शूरः विक्रान्तः सन् जनान् सर्वान् प्राणिनः क्रतुभिः प्रज्ञाभिः सम् ईक्षयत् सम्यगीक्षयति तत्तद्विषयान्। अन्तर्यामिरूपेण सर्वेषां बुद्धिषु स्थित्वा तैर्विषयानुल्लेखयतीत्यर्थः। यद्वा। क्रतुभिः कर्मभिः सुकृतदुष्कृतरूपैर्निमित्तभूतैस्तत्तत्फलैर्योजयति। एवं प्रेरयति सति श्रवस्यवः अन्नमिच्छन्तो यजमानाः धने गवादिरूपे हिते अभिमते सति। यद्वा। हिते धने अभिप्रेते सति। तरुषन्त हिंसन्ति शत्रून्॥ तरुष्यतिर्वधकर्मा। छान्दसे लुङि व्यत्ययेन च्लेः अङ्। तरतेर्वा लङि उकारसिप्शपः त्रयो विकरणाः॥ तरन्तीत्यर्थः। अतः कारणात् श्रवस्यवः अन्नं हविर्लक्षणम् इन्द्राय आरमने वा इच्छन्तः सन्तः प्र यक्षन्त प्रकर्षेण यजन्ते॥ छान्दसे लुङि व्यत्ययेन क्सः॥ किंच तस्मै इत् तस्मै प्रसिद्धायेन्द्रायैव आयुः हविर्लक्षणमन्नं प्रजावत् पुत्रादिसहितं भवति। तैः सहितैर्दीयते इत्यर्थः। किंच यजमानाः ओजसा स्वकीयेन बलेन युक्ताः बाधे शत्रूणां बाधने निमितभूते सति बाधितुं वा॥ कृत्यार्थे तवैकेन्केन्यत्वनः इति केन्प्रत्ययः॥ अर्चन्ति पूजयन्ति। यद्वा। तस्मै इत् यजमानायैव बाधे बले निमित्तभूते सति। बाध इति बलनाम, बाधः तविषी (नि.२.९.८) इति तन्नामसु पाठात्। प्रजावत् पुत्राद्युपेतम् आयुः अन्नं लब्धुम् ओजसा बलेन युक्ताः अर्चन्ति इन्द्रं पूजयन्ति ऋत्विजः इति शेषः। किंच धीतयः कर्मवन्तो यजमानाः इन्द्रे इन्द्रसमीपे। गङ्गायां घोषः इतिवत् तत्सामीप्यं लक्ष्यते। इन्द्रलोके इत्यर्थः। तत्र ओक्यम् ओको निवासस्थानम्॥ स्वार्थे यत्॥ दिधिषन्त धारयन्ति॥ धिष शब्दे। अत्र धारणार्थः। जौहोत्यादिकः। व्यत्ययेन अन्तादेशः॥ ते एव पुनर्विशेष्यन्ते। धीतयः स्वर्गसाधनकर्मवन्तः सन्तः देवाँ अच्छा न देवान् आभिमुख्येन प्राप्तुमिव ओक्यं दिधिषन्तेत्यन्वयः॥
yuváṁ tám indrāparvatā puroyúdhā
yó naḥ pṛtanyā́d ápa táṁ-tam íd dhataṁ
vájreṇa táṁ-tam íd dhatam
dūré cattā́ya chantsad
gáhanaṁ yád ínakṣat
asmā́kaṁ śátrūn pári śūra viśváto
darmā́ darṣīṣṭa viśvátaḥ.

O President of the assembly and the Chief-Commander of the army, who are like the sun and the cloud and foremost in battles, slay every one who wants to bring his army against us (righteous persons); slay every such wicked adversary with the thunderbolt-like strong weapon, the strong weapon that is bent upon his destruction, pursue him, however far to whatever hiding place he may have fled. You hero destroyer of wicked persons, tear our enemies, entirely to pieces, the tearer of foes, the thunder-bolt or strong weapon sends them entirely asunder.
(Griffith:) In the same manner for us here fight you and be victorious: To him who pours the juice give up the lawless man, the lawless who is wroth with us.

yuvám, tvám.Nom.Du; tám, sá- ~ tá-.Acc.Sg.M; indrāparvatā, indrāparvata-.Voc.Du.M; puroyúdhā, puroyúdh-.Nom.Du.M; yáḥ, yá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; pṛtanyā́t, √pṛtany.3.Sg.Prs.Sbjv.Act; ápa, ápa; táṁ-tam, sá- ~ tá-.Acc.Sg.M; ít, ít; hatam, √han.2.Du.Prs.Imp.Act; vájreṇa, vájra-.Ins.Sg.M; táṁ-tam, sá- ~ tá-.Acc.Sg.M; ít, ít; hatam, √han.2.Du.Prs.Imp.Act; dūré, dūrá-.Loc.Sg.N; cattā́ya, √cat.Dat.Sg.M/n; chantsat, √chand.3.Sg.Aor.Sbjv.Act; gáhanam, gáhana-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ínakṣat, √naś.3.Sg.Prs.Inj/des.Act; asmā́kam, ahám.Gen.Pl; śátrūn, śátru-.Acc.Pl.M; pári, pári; śūra, śū́ra-.Voc.Sg.M; viśvátas, viśvátas; darmā́, darmán-.Nom.Sg.M; darṣīṣṭa, √dṛ- ~ dṝ.3.Sg.Aor.Opt/prec.Med; viśvátas, viśvátas.

(सायणभाष्यम्)
अविवाक्येऽहनि मानसग्रहभक्षणानन्तरं नक्षत्रेषु दृश्यमानेषु अध्वर्युप्रमुखाः सर्वे युवं तम् इत्येतां जपेयुः। गार्हपत्ये जुह्वति इति खण्डे सूत्रितं – युवं – तमिन्द्रापर्वता पुरोयुधेति जपन्तः (आश्व.श्रौ.८.१३) इति॥
हे इन्द्रापर्वता। इन्द्रः प्रसिद्धः। पर्वतः पर्ववान्मेघः। तदभिमानी देवः। तौ युवं युवां पुरोयुधा संग्रामे पुरतो योद्धारौ नः अस्माकं यः शत्रुः पृतन्यात् अस्मान् हन्तुं पृतनामात्मन इच्छति तंतमित् सर्वमपि शत्रुम् अप हतं नाशयतम्॥ हन्तेर्लोटि अनुदात्तोपदेश इत्यनुनासिकलोपः॥ केन साधनेनेति तदुच्यते। तंतमित् सर्वमपि शत्रुं हन्तुं वज्रेण साधनेन प्राप्नुतम्। ईदृक् सामर्थ्यमस्तीति दर्शयति। यत् यो वज्रः। लिङ्गव्यत्ययः॥ दूरे चत्ताय अत्यन्तदूरदेशे गताय॥ चातयतेर्वा नाशकर्मणः॥ नष्टाय अदर्शनमापन्नायेत्यर्थः॥ ग्रसितस्कभित० इत्यादौ निपातनात् इडभावः॥ तादृशं शत्रुं छंत्सत् छन्दयति कामयते हन्तुम्। छन्दतेः कान्तिकर्मणः इदं रूपम्॥ किंच गहनं दुरवगाहं स्थानम् अतिकठिनं हृदयं शत्रुसमीपं वा इनक्षत् व्याप्नोति॥ नक्ष गतौ। छान्दसः इकारोपजनः। इनक्षतिर्वा प्रकृत्यन्तरम्॥ इदानीम् इन्द्र एव स्तूयते। हे शूर शौर्योपेतेन्द्र अस्माकं विरोधिनः शत्रून् विश्वतः विश्वान्॥ सार्वविभक्तिकस्तसिल्॥ परि परितः विश्वतः विश्वैः उपायैः दर्षीष्ट दारयसि। किंच दर्मा शत्रूणां दारकः॥ दारयतेः अन्येभ्योऽपि दृश्यन्ते इति मनिन्। णिलोपे उदात्तनिवृत्तिस्वरेण मनिन उदात्तत्वम्। ह्रस्वश्छान्दसः। यद्वा। दॄ भये। घटादित्वात् मितां ह्रस्वः इति ह्रस्वत्वम्॥ तव पूर्वोक्तो वज्रः विश्वतः सर्वान् शत्रून् सर्वैरुपायैर्वा दर्षीष्ट दारयति। यद्वा। दर्मा शत्रूणां दारकः इन्द्रः दर्षीष्ट कार्स्न्ये न दारयति शत्रून्॥

(<== Prev Sūkta Next ==>)
 
yuváṁ tám indrāparvatā puroyúdhā
yó naḥ pṛtanyā́d ápa táṁ-tam íd dhataṁ
vájreṇa táṁ-tam íd dhatam
dūré cattā́ya chantsad
gáhanaṁ yád ínakṣat
asmā́kaṁ śátrūn pári śūra viśváto
darmā́ darṣīṣṭa viśvátaḥ.

O men, I purify by Truth both heaven and earth, going to places of the big earth where there are no good kings or which are anarchic and therefore haunts of the wicked. I burn those wicked persons who desire to slay others. Wherever the wicked enemies congregate, I slay them and destroy them utterly. They sleep in deep pit – so do the same.
(Griffith:) With ritual I purge both earth and heaven: I burn up great she-fiends who serve not Indra, Where throttled by your hand the foes were slaughtered, and in the pit of death lay pierced and mangled.

yuvám, tvám.Nom.Du; tám, sá- ~ tá-.Acc.Sg.M; indrāparvatā, indrāparvata-.Voc.Du.M; puroyúdhā, puroyúdh-.Nom.Du.M; yáḥ, yá-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; pṛtanyā́t, √pṛtany.3.Sg.Prs.Sbjv.Act; ápa, ápa; táṁ-tam, sá- ~ tá-.Acc.Sg.M; ít, ít; hatam, √han.2.Du.Prs.Imp.Act; vájreṇa, vájra-.Ins.Sg.M; táṁ-tam, sá- ~ tá-.Acc.Sg.M; ít, ít; hatam, √han.2.Du.Prs.Imp.Act; dūré, dūrá-.Loc.Sg.N; cattā́ya, √cat.Dat.Sg.M/n; chantsat, √chand.3.Sg.Aor.Sbjv.Act; gáhanam, gáhana-.Nom/acc.Sg.N; yát, yá-.Nom/acc.Sg.N; ínakṣat, √naś.3.Sg.Prs.Inj/des.Act; asmā́kam, ahám.Gen.Pl; śátrūn, śátru-.Acc.Pl.M; pári, pári; śūra, śū́ra-.Voc.Sg.M; viśvátas, viśvátas; darmā́, darmán-.Nom.Sg.M; darṣīṣṭa, √dṛ- ~ dṝ.3.Sg.Aor.Opt/prec.Med; viśvátas, viśvátas.

(सायणभाष्यम्)
उभे पुनामि इति सप्तर्चं सप्तमं सूक्तं पारुच्छेपमैन्द्रम्। आद्या त्रिष्टुप्। अभिव्लग्या इत्याद्यास्तिस्रोऽनुष्टुभः। पिशङ्गभृष्टिम् इत्येषा गायत्री। अवर्महः इत्येषा धृतिः। वनोति हि इत्यनभिधानादत्यष्टिः। अत्रानुक्रमणिका – उभे सप्तादौ त्रिष्टुप् तिस्रोऽनुष्टुभो गायत्री धृतिः इति॥ अस्य सूक्तस्य विनियोगमाह शौनकः। उभे पुनामीति पुरा रिपुघ्न्यस्तु प्रकीर्तिताः। ता जपन् प्रयतो नित्यमिष्टान् कामान्समश्नुते। ता जपन् हन्ति रक्षांसि सपत्नांश्च नियच्छति (ऋग्वि०१.२५)॥
हे इन्द्र ऋतेन त्वदुद्देश्येन यज्ञेन बलेन उभे रोदसी द्यावापृथिव्यौ पुनामि लोकद्वयं हिंसकानां तव अयष्टॄणां वा अपगमनेन पावयामि। किंच भूलोके अनिन्द्राः इन्द्रविरहितानाम् आश्रयभूताः महीः उर्वीः अत एव द्रुहः द्रोहिणामाधारभूतत्वात् स्वयमपि द्रोग्धीः सं दहामि संभूय एकहेलया दहामि। पुनस्ता एव विशेष्यन्ते। यत्र यासु भूमिषु अमित्राः शत्रवः अभिव्लग्य अभितो गत्वा हताः सर्वतः प्राप्ताः अस्माभिर्घातिता वा॥ व्लगतिर्गतिकर्मा छान्दसो धातुः॥ ते सर्वे परि तृळ्हाः हिंसिताः॥ तृहू हिंसार्थः। ऊदित्त्वात् यस्य विभाषा इति इट्प्रतिषेधः॥ हिंसिताः सन्तः अशेरन् शयनं प्राप्ताः॥ शेतेर्व्यत्ययेन परस्मैपदम्। शीङो रुट् (पा.सू.७.१.६)। शीङः सार्वधातुके गुणः॥ वैलस्थानम्। बिलशब्दो गर्तसमानार्थः। स च गर्तः श्मशानवचनः। अतः अयमपि श्मशानवाची। अथवा बिलसंबन्धिस्थानं नागलोकः। तत्र वा अशेरन्। यद्वा। विल क्षेपे इति धातुः। घञर्थे कः। स्वार्थिकः अण्। तत्र शवाः क्षिप्यन्ते इति वैलस्थानं श्मशानम्॥ तत्र त्वया हताः भूमिं श्मशानवत्कृत्वा सर्वत्र शेरते। तान् दहामीत्यर्थः॥
abhivlágyā cid adrivaḥ, śīrṣā́ yātumátīnām
chindhí vaṭūríṇā padā́, mahā́vaṭūriṇā padā́

O hero benefactor, like the cloud, I having acquired good strength, trample on the head of the malignant hosts, crush them with your wide-spreading foot, your vast wide-spreading foot.
(Griffith:) O you who cast forth the stones crushing the sorceresses’ heads, Break them with your wide-spreading foot, with your wide-spreading mighty foot.

abhivlágya, √vlag; cit, cit; adrivaḥ, adrivant-.Voc.Sg.M; śīrṣā́, śíras- ~ śīrṣán-.Acc.Pl.N; yātumátīnām, yātumánt-.Gen.Pl.F; chindhí, √chid.2.Sg.Prs.Imp.Act; vaṭūríṇā, vaṭūrín-.Ins.Sg.M; padā́, pád-.Ins.Sg.M; mahā́vaṭūriṇā, mahā́vaṭūrin-.Ins.Sg.M; padā́, pád-.Ins.Sg.M.

(सायणभाष्यम्)
अद्रिवः वैरिणां भक्षक। यद्वा अद्रेः मेघस्य आदर्तः इन्द्र त्वं यातुमतीनां हिंसावतीनां सेनानाम्। यद्वा। यातनसाधनानि आयुधानि यातूनि तद्वतीनाम्। अथवा। यातवो रक्षांसि तद्वतीनां सेनानाम्॥ कर्मणि षष्ठी। शत्रूणां सेनाः। शीर्षा शीर्षाणि अभिव्लग्या चित् अभितः प्राप्यैव च्छिन्धि चूर्णय। यद्वा। तासां संबन्धीनि रथादीनि च्छिन्धि। केन साधनेनेति तदुच्यते। वटूरिणा पदा वेष्टनशीलेन सर्वव्याप्तेन त्वदीयपादेन अतिविस्तृतेनेत्यर्थः। यद्वा। वटूरिणा पदा वेष्टनशीलेन हस्तिनः संबन्धिना पादेन ऐरावतपादेनेत्यर्थः। न केवलेन येन केन पादेनेत्याह। महावटूरिणा पदा महावेष्टनवता स्वीयेन ऐरावतसंबन्धिना वा पादेन च्छिन्धि चूर्णय॥ वट वेष्टने। खर्जिपिञ्ज्यादिभ्य ऊरोलचौ (उ.सू.४.५३०) इति ऊरप्रत्ययः। अत इनिठनौ इति इनिः॥
ávāsām maghavañ jahi, śárdho yātumátīnām
vailasthānaké armaké, mahā́vailasthe armaké

O Commander of the Army, possessor of much admirable wealth, annihilate the might of malignant hosts, hurl them into the vile pit, the vast and vile pit or fort.
(Griffith:) Do you, O Maghavan, beat off these sorceresses’ daring strength. Cast them within the narrow pit. within the deep and narrow pit.

áva, áva; āsām, ayám.Gen.Pl.F; maghavan, maghávan-.Voc.Sg.M; jahi, √han.2.Sg.Prs.Imp.Act; śárdhaḥ, śárdhas-.Nom/acc.Sg.N; yātumátīnām, yātumánt-.Gen.Pl.F; vailasthānaké, vailasthānaká-.Loc.Sg.M; armaké, armaká-.Loc.Sg.M; mahā́vailasthe, mahā́vailastha-.Loc.Sg.M; armaké, armaká-.Loc.Sg.M.

(सायणभाष्यम्)
हे इन्द्र मघवन् धनवन् आसां यातुमतीनाम्। यातनसाधनानि आयुधानि यातूनि तद्वतीनां यातुधानवतां वा सेनानां शर्धः बलम् अव जहि चूर्णय। तथा कृत्वा च अर्मके कुत्सिते शवैः अरणीये वैलस्थानके कुत्सिते पूर्वोक्तलक्षणे श्मशाने क्षपय इति शेषः। यद्वा। वैलस्थानके बिलसंबन्धिनि कुत्सिते स्थाने अन्धकारावृते अधोलोके स्थापयेति शेषः। ननु यत्र क्वचित् क्षुद्रे न इत्याह। महावैलस्थे सर्वैर्गन्तव्ये महाश्मशाने नागलोके वा। पुनः कीदृशे। अर्मके कुत्सिते गतासुभिः अरणीये॥
yā́sāṁ tisráḥ pañcāśáto, -abhivlaṅgaír apā́vapaḥ
tát sú te manāyati, takát sú te manāyati

O Commander of the army, you destroy by your assaults with weapons thrice fifty of such hosts, is a deed that well becomes you. That well becomes you.
(Griffith:) Of whom you have ere now destroyed thrice-fifty with your fierce attacks. That deed they count a glorious deed, though small to you, a glorious deed.

yā́sām, yá-.Gen.Pl.F; tisráḥ, trí-.Acc.Pl.F; pañcāśátaḥ, pañcāśát-.Acc.Pl.F; abhivlaṅgaíḥ, abhivlaṅgá-.Ins.Pl.M/n; apā́vapaḥ, √vap.2.Sg.Iprf.Ind.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; , sú; te, tvám.Dat/gen.Sg; manāyati, √manāy.3.Sg.Prs.Ind.Act; takát, taká-.Acc.Sg.N; , sú; te, tvám.Dat/gen.Sg; manāyati, √manāy.3.Sg.Prs.Ind.Act.

(सायणभाष्यम्)
हे इन्द्र यासां पूर्वमन्त्रोक्तलक्षणानां सेनानां तिस्रः पञ्चाशतः त्रिगुणितपञ्चाशत्संख्यां सार्धशतम् अभिव्लङ्गैः अभिगमनैः॥ व्लङ्गतिर्गतिकर्मेत्युक्तम्। अभिगम्य अपावपः नाशितवानसि। हे इन्द्र तत् तादृशं सेनावधादिरूपं कर्म सु मनायति सुष्ठु संभावयतीत्यर्थः। किंच हे इन्द्र ते तव अध्यर्धशतशत्रुसेनाजयरूपं महदपि तकत् इति सु मनायति अत्यल्पमिदमिति सुष्ठु मन्यते॥
piśáṅgabhṛṣṭim ambhṛṇám, piśā́cim indra sám mṛṇa
sárvaṁ rákṣo ní barhaya

O destroyer of the wicked, destroy the tawny-colored, fearfully roaring Pishacha (Oppressor), annihilate all the Rakshasas.
(Griffith:) O Indra, crush and bray to bits the fearful fiery-weaponed fiend: Strike every demon to the ground.

piśáṅgabhṛṣṭim, piśáṅgabhṛṣṭi-.Acc.Sg.M; ambhṛṇám, ambhṛṇá-.Acc.Sg.M; piśā́cim, piśā́ci-.Acc.Sg.M; indra, índra-.Voc.Sg.M; sám, sám; mṛṇa, √mṝ.2.Sg.Prs.Imp.Act; sárvam, sárva-.Nom/acc.Sg.M/n; rákṣaḥ, rákṣas-.Nom/acc.Sg.N; , ní; barhaya, √bṛh.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे इन्द्र पिशङ्गभृष्टिम् ईषद्रक्तवर्णम् अम्भृणम् अतिभयंकरं शब्दायमानम्॥ भ्रण शब्दे। यङ्लुगन्तात् पचाद्यचि छान्दसो भलोपश्च॥ यद्वा। महान्तम् अतिप्रवृद्धमित्यर्थः। अम्भृण इति महन्नाम, अम्भृणः माहिनः (नि.३.३.१६) इति तत्र पाठात्। उक्तविधिं पिशाचिं पिशाचविशेषं जरामित्येके। सं मृण सम्यग्हिंसय। न केवलं तमेकं किंतु सर्वं रक्षः रक्षणनिमित्तभूतं राक्षसादिकं नि बर्हय निषूदय॥ बृह हिंसायाम्। चौरादिकः॥ नामय। वधकर्मैतत्। नितोशयति निबर्हयति (नि.२.१९.३०) इति तत्रोक्तत्वात्॥
avár mahá indra dādṛhí śrudhī́ naḥ
śuśóca hí dyaúḥ kṣā́ ná bhīṣā́m̐ adrivo
ghṛṇā́n ná bhīṣā́m̐ adrivaḥ
śuṣmíntamo hí śuṣmíbhir
vadhaír ugrébhir ī́yase
ápūruṣaghno apratīta śūra sátvabhis
trisaptaíḥ śūra sátvabhiḥ.

O Indra (Commander of the Army) who are like the sun, fall down your enemy and make us shine with glory and protect us well. Listen to our just demands. O wielder of the thunder bolt, who has mountains in the State, most powerful with mighty energies, you assail your enemies with terrible blows. By your fear, like the lightning, the earth and the heaven tremble. Doing no injury or harm to good men, you march invincible, by your enemies, O hero – slayer of your foes, be surrounded by learned wise men and be like the soul, doing noble deeds with ten Pranas (Vital energies). ten senses and soul force). Be the possessor of good articles.
(Griffith:) Tear down the mighty ones. O Indra, hear you us. For heaven has glowed like earth in fear, O Thunder-armed, as dreading fierce heat, Thunder-armed! Most Mighty mid the Mighty Ones you speed with strong bolts of death,

avár, avár; maháḥ, mahá-.Nom.Sg.M; indra, índra-.Voc.Sg.M; dādṛhí, √dṛ- ~ dṝ.2.Sg.Prs/prf.Imp.Act; śrudhí, √śru.2.Sg.Aor.Imp.Act; naḥ, ahám.Acc/dat/gen.Pl; śuśóca, √śuc.3.Sg.Prf.Ind.Act; , hí; dyaúḥ, dyú- ~ div-.Nom.Sg.M; kṣā́ḥ, kṣám-.Nom.Sg.F; , ná; bhīṣā́, bhiyás-.Ins.Sg.F; adrivaḥ, adrivant-.Voc.Sg.M; ghṛṇā́t, ghṛṇá-.Abl.Sg.M; , ná; bhīṣā́, bhiyás-.Ins.Sg.F; adrivaḥ, adrivant-.Voc.Sg.M; śuṣmíntamaḥ, śuṣmíntama-.Nom.Sg.M; , hí; śuṣmíbhiḥ, śuṣmín-.Ins.Pl.M; vadhaíḥ, vadhá-.Ins.Pl.M; ugrébhiḥ, ugrá-.Ins.Pl.M; ī́yase, √i.2.Sg.Prs.Ind.Med; ápūruṣaghnaḥ, ápūruṣaghna-.Nom.Sg.M; apratīta, ápratīta-.Voc.Sg.M; śūra, śū́ra-.Voc.Sg.M; sátvabhiḥ, sátvan-.Ins.Pl.M; trisaptaíḥ, trisaptá-.Ins.Sg.M/n; śūra, śū́ra-.Voc.Sg.M; sátvabhiḥ, sátvan-.Ins.Pl.M.

(सायणभाष्यम्)
दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे ऐन्द्रतृचस्य अवर्मह इन्द्र इत्यादिके प्रथमाद्वितीये। षष्ठस्य इति खण्डे सूत्रितम् – अवर्मह इन्द्र वृषन्निन्द्र (आश्व.श्रौ.८.१) इति॥
हे इन्द्र महः महतो मेघस्य॥ कर्मणि षष्ठी॥ महान्तं जलधारिणं मेघं महान्तं वृत्रं वा अवः अवस्तात् अवाङ्मुखम्॥ पूर्वाधरा इत्यादिना असिप्रत्ययोऽवादेशश्च। अम्नरूधरवरित्युभयथा छन्दसि (पा.सू.८.२.७०) इति रेफः॥ ददृहि विदारय। किंच नः अस्मद्वाक्यं श्रुधि शृणु। हे अद्रिवः। अद्रिर्मेघः। तद्वन्निन्द्र हि यस्मात् कारणात् द्यौः द्युलोको देवानामाश्रयभूतः शुशोच शोचति। वृष्ट्यभावेन हविराद्यभावादिति भावः। तत्र दृष्टान्तः। क्षाः न। क्षेति भूनाम। क्षायन्ति निवसन्त्यस्यामिति क्षाः। क्षै जै षै क्षये। अधिकरणे क्विप्॥ क्षाः न सर्वनिवासाश्रयभूमिरिव। सा यथा भीषा वृष्ट्यभावात् सस्यादिशोषभीत्या शोचति तद्वत्। लोकद्वयमपि वृष्ट्यभावेन शोचतीत्यर्थः। असुरपक्षं लोकद्वयमावृत्य प्रवर्धमानं धर्तुम् असहमाने द्यावापृथिव्यौ शोचतः इत्यर्थः। तस्माच्छ्रुधीति पूर्वत्रान्वयः। भीतौ दृष्टान्तः। हे अद्रिवः शत्रूणां भक्षक। यद्वा। अद्रिर्वज्रः तेन तद्वन्। हे इन्द्र घृणात् भीषा न दीप्तात् अग्नेर्मूर्त्यन्तरात् त्वष्टुर्भीत्येव। त्वष्टुर्भीत्या पूर्वं यथा द्यावापृथिव्यौ शोचतः तद्वत्। अत्रेतिहासमाहुः। पूर्वं जगति महान्धकारेण आवृते सति देवा विचिन्त्य अग्निं प्रार्थितवन्तः। स च त्वष्टृरूपेण द्यावापृथिवीभ्यां सकाशात् तमो व्युदस्यन् उदपद्यत। तं दृष्ट्वा द्यावापृथिव्यौ बिभ्यतुरिति। स च उभे त्वष्टुर्बिभ्यतुः (ऋ.सं.१.९५.५) इत्यादिश्रुतितोऽवगन्तव्यः। यद्वा। घृणः केवलोऽग्निः। तस्माद्यथा बिभीतस्तद्वत्। सा च भीतिः अरेजेतां रोदसी (ऋ.सं.१.३१.३) इत्यादिश्रुतितोऽवगन्तव्या। तादृशभीतिं वृष्टिप्रदानेन परिहरेत्यर्थः। हे इन्द्र त्वं शुष्मिभिः बलैः शुष्मिन्तमो हि अतिशयेन बलवान् खलु। अतः कारणात् उग्रेभिः उद्गूर्णैरतिक्रूरैः वधैः तदुपायैः सहितः त्वम् ईयसे शत्रून् मेघान् वा गच्छसि॥ ईङ् गतौ। देवादिकत्वात् श्यन्॥ यद्वा। शुष्मिभिर्वधैरिति संबन्धः। हे शूर विक्रान्त सत्वभिः अप्रतीत अवसन्नैः रक्षःप्रभृतिभिः अप्रतिगत युद्धे शत्रुभिः अनाक्रान्त। यद्वा। सत्वभिः प्राणिभिः असंस्कृतमनस्कैः अनधिगत। अपुरुषघ्नः पौरुषोपेतानां यजनसमर्थानाम् अहननः त्वम्। त्रिसप्तैः सत्वभिः त्रिभिः सप्तभिर्वा सत्वभिः अनुचरैरुपेतः सन् ईयसे इत्यन्वयः॥
vanóti hí sunván kṣáyam párīṇasaḥ
sunvānó hí ṣmā yájaty áva dvíṣo
devā́nām áva dvíṣaḥ
sunvāná ít siṣāsati
sahásrā vājy ávṛtaḥ
sunvānā́yéndro dadāty ābhúvaṁ
rayíṁ dadāty ābhúvam.

Indra, the learned President of the assembly, gives to the performer of the Yajnas much wealth that leads him to happiness from all sides. He the performer of the Yajnas being full of knowledge, destroys thousands of his wicked enemies bravely manifesting his power. He distinguishes between good and bad men. He destroys the foes of enlightened truthful persons. He who gives to all prosperity, conferring delight from all sides, putting Soma and other nourishing herbs in the fire, gets good dwelling place and happiness, by God’s grace, to Whom he prays for his welfare of all kinds.
(Griffith:) Not slaying men, unconquered Hero with the brave, O Hero, with the thrice-seven brave.
The pourer of libations gains the home of wealth, pouring his gift conciliates hostilities, indeed, the hostilities of Deities.


vanóti, √van.3.Sg.Prs.Ind.Act; , hí; sunván, √su.Nom.Sg.M.Prs.Act; kṣáyam, kṣáya-.Acc.Sg.M; párīṇasaḥ, párīṇas-.Gen.Sg.N; sunvānáḥ, √su.Nom.Sg.M.Prs.Med; , hí; sma, sma; yájati, √yaj.3.Sg.Prs.Ind.Act; áva, áva; dvíṣaḥ, dvíṣ-.Acc.Pl.F; devā́nām, devá-.Gen.Pl.M; áva, áva; dvíṣaḥ, dvíṣ-.Acc.Pl.F; sunvānáḥ, √su.Nom.Sg.M.Prs.Med; ít, ít; siṣāsati, √san.3.Sg.Prs.Ind/des.Act; sahásrā, sahásra-.Acc.Pl.N; vājī́, vājín-.Nom.Sg.M; ávṛtaḥ, ávṛta-.Nom.Sg.M; sunvānā́ya, √su.Dat.Sg.M/n.Prs.Med; índraḥ, índra-.Nom.Sg.M; dadāti, √dā.3.Sg.Prs.Ind.Act; ābhúvam, ābhū́-.Acc.Sg.M; rayím, rayí- ~ rāy-.Acc.Sg.M; dadāti, √dā.3.Sg.Prs.Ind.Act; ābhúvam, ābhū́-.Acc.Sg.M.

(सायणभाष्यम्)
प्रातःसवने ब्राह्मणाच्छंसिनः प्रस्थितयाज्यायाः पुरस्तात् वनोति हि इत्येषा प्रक्षेपणीया। तत्रैव खण्डे सूत्रितं – वनोति हि सुन्वन्क्षयं परीणसो मो षु वो अस्मदभि तानि पौंस्या (आश्व.श्रौ.८, १) इति॥
हे इन्द्र सुन्वन् त्वामुद्दिश्य अभिषवं कुर्वन् यजमानः क्षयं सर्वेर्वस्तव्यं गन्तव्यं वा गृहं वनोति हि त्वत्प्रसादात् संभजते। हिः प्रसिद्ध्यर्थः। किंच सुन्वानो हि सोमयागं कुर्वाणः एव परीणसः परितो नद्धान् संबद्धान् द्विषः द्वेष्टॄन् अव यजति नाशयति। न केवलं यागद्वेषिणः देवानां द्विषः अपि अव यजति। किंच सुन्वान इत् अभिषवोपलक्षितं यागं कुर्वाणो हे इन्द्र त्वत्प्रसादात् वाजी वाजवान् अन्नवान् अवृतः परैरनाक्रान्तः सन् सहस्रा सहस्राण्यपरिमितानि गवादिधनानि सिषासति साधयितुं संभक्तुं वा इच्छति॥ सनेः सनि सनीवन्तर्ध इति विकल्पनात् इडभावे जनसनखन इति आत्वम्॥ केनेदं लभ्यते इति तत्राह। सुन्वानाय इन्द्रमुद्दिश्य सोमयागं कुर्वाणाय यजमानाय वा अयम् इन्द्रः आभुवं समन्ताद्भवनशीलं तथा आभुवं पुनर्भवनशीलम् अतिसमृद्धं रयिं गवादिरूपं धनं ददाति प्रयच्छति। तस्मात् सुन्वानः सिषासतीत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
ā́ tvā júvo rārahāṇā́ abhí práyo
vā́yo váhantv ihá pūrvápītaye
sómasya pūrvápītaye
ūrdhvā́ te ánu sūnṛ́tā
mánas tiṣṭhatu jānatī́
niyútvatā ráthenā́ yāhi dāváne
vā́yo makhásya dāváne.

O learned person powerful like the wind, may the swift winds, keeping away all diseases, be source of love and happiness to you for drinking the Soma – the Juice of nourishing and invigorating herbs as prepared by the experienced people. May our up-raised, discriminating and sincere praise be acceptable to your mind. May your wife who is sublime, sweet tongued and highly educated be of one mind with you. Come with your steed-yoked car along with your wife, to the dwelling of the performer of the Yajna who is a generous donor.
(Griffith:) Vayu, let fleet-foot coursers bring you speedily to this our feast, to drink first of the juice we pour, to the first draught of Soma juice.
May our glad hymn, discerning well, uplifted, gratify your mind.


ā́, ā́; tvā, tvám.Acc.Sg; júvaḥ, jū́-.Nom.Pl.M; rārahāṇā́ḥ, √raṁh.Nom.Pl.M.Prf.Med; abhí, abhí; práyaḥ, práyas-.Nom/acc.Sg.N; vā́yo, vāyú-.Voc.Sg.M; váhantu, √vah.3.Pl.Prs.Imp.Act; ihá, ihá; pūrvápītaye, pūrvápīti-.Dat.Sg.F; sómasya, sóma-.Gen.Sg.M; pūrvápītaye, pūrvápīti-.Dat.Sg.F; ūrdhvā́, ūrdhvá-.Nom.Sg.F; te, tvám.Dat/gen.Sg; ánu, ánu; sūnṛ́tā, sūnṛ́ta-.Nom.Sg.F; mánaḥ, mánas-.Nom/acc.Sg.N; tiṣṭhatu, √sthā.3.Sg.Prs.Imp.Act; jānatī́, √jñā.Nom.Sg.F.Prs.Act; niyútvatā, niyútvant-.Ins.Sg.M; ráthena, rátha-.Ins.Sg.M; ā́, ā́; yāhi, √yā.2.Sg.Prs.Imp.Act; dāváne, √dā.Dat.Sg; vā́yo, vāyú-.Voc.Sg.M; makhásya, makhá-.Gen.Sg.M; dāváne, √dā.Dat.Sgv.

(सायणभाष्यम्)
विंशेऽनुवाके षट् सूक्तानि। तत्र आ त्वा जुवः इति षडृचं प्रथम सूक्तं पारुच्छेपमात्यष्टम्। त्वं नो वायो इत्यन्त्या अष्टिः चतुःषष्ट्यक्षरा। वायव्यं तु इत्युच्यमानत्वात् इदमुत्तरं च वायुदेवत्यम्। अत्रानुक्रमणिका – आ त्वा षड्वायव्यं त्वन्त्याष्टिः इति। विनियोगो लैङ्गिकः॥
हे वायो त्वा त्वां जुवः गमनशीलाः ररहाणाः शीघ्रगामिनो बलवन्तो वा सामर्थ्यात् नियुत्संज्ञकाः अश्वाः॥ रहि गतौ। लिटः कानच्। छान्दसोऽनुनासिकलोपः॥ इह अस्मिन् यज्ञे प्रयः चरुपुरोडाशादि हविर्लक्षणमन्नं वहन्तु प्रापयन्तु। किमर्थम्। पूर्वपीतये° पूर्ववत्पानाय। पुनः किमर्थम्। पूर्वपीतये इतरदेवेभ्यः पुरा पानाय। मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्॥ किंच हे वायो ते तव संबन्धि मनः अनु सूनृता प्रियसत्यात्मिका स्तुतिरूपा अस्मदीया वाक् तिष्ठतु आश्रित्य सर्वदा वर्ततां हर्षयत्वित्यर्थः। सूनृतेति वाङ्नाम, सूनृता ब्रह्म इति तन्नामसु उक्तत्वात्। ऊर्ध्वा उन्नता तथा जानती तव गुणान् विशेषेणावगच्छन्ती। सोमपानार्थं स्तुत्यर्थं च हे वायो मखस्य यज्ञस्य दावने दातव्याय हविषे तत्स्वीकाराय। पुनः किमर्थम्। दावने अस्मभ्यमभिमतदानाय। उभयत्र ददातेः कर्मणि भावे च क्रमेण औणादिको वनिः। छान्दसः उपधालोपः॥ नियुत्वता रथेन नियुद्भिर्युक्तेन रथेन आ याहि आगच्छ॥
mándantu tvā mandíno vāyav índavo
-asmát krāṇā́saḥ súkṛtā abhídyavo
góbhiḥ krāṇā́ abhídyavaḥ
yád dha krāṇā́ irádhyai
dákṣaṁ sácanta ūtáyaḥ
sadhrīcīnā́ niyúto dāváne dhíyaḥ-
úpa bruvata īṁ dhíyaḥ.

O learned person desired by all as the air, those persons who receive the light of knowledge from us, are pious and engaged always in doing noble deeds, industriously being illumined like the rays of the sun, desiring happiness, kind-hearted desire to associate with you, protecting others and doing benevolent deeds unitedly, they acquire great strength on earth and going together for giving donation appointed by the authorities of the State, give good advice to all and achieve good results of the actions done with pure intentions.
(Griffith:) Come with your team-drawn chariot, O Vayu, to the gift, come to the sacrificer’s gift.
May the joy-giving drops, O Vayu gladden you, effectual, well prepared, directed to the heavens, strong, blent with milk and seeking heaven;


mándantu, √mand.3.Pl.Prs.Imp.Act; tvā, tvám.Acc.Sg; mandínaḥ, mandín-.Nom.Pl.M; vāyo, vāyú-.Voc.Sg.M; índavaḥ, índu-.Nom.Pl.M; asmát, ahám.Abl.Pl; krāṇā́saḥ, √kṛ.Nom.Pl.M.Aor.Med; súkṛtāḥ, súkṛta-.Nom.Pl.M; abhídyavaḥ, abhídyu-.Nom.Pl.M; góbhiḥ, gáv- ~ gó-.Ins.Pl.F; krāṇā́ḥ, √kṛ.Nom.Pl.M.Aor.Med; abhídyavaḥ, abhídyu-.Nom.Pl.M; yát, yá-.Nom/acc.Sg.N; ha, ha; krāṇā́ḥ, √kṛ.Nom.Pl.F.Aor.Med; irádhyai, √iradh.Dat.Sg; dákṣam, dákṣa-.Acc.Sg.M; sácante, √sac.3.Pl.Prs.Ind.Med; ūtáyaḥ, ūtí-.Nom.Pl.F; sadhrīcīnā́ḥ, sadhrīcīná-.Nom.Pl.F; niyútaḥ, niyút-.Acc.Pl.F; dāváne, √dā.Dat.Sg; dhíyaḥ, dhī́-.Nom.Pl.F; úpa, úpa; bruvate, √brū.3.Pl.Prs.Ind.Med; īm, īm; dhíyaḥ, dhī́-.Nom.Pl.F.

(सायणभाष्यम्)
हे वायो त्वा त्वाम् अस्मत् अस्माकं संबन्धिनः इन्दवः क्लेदयितारः सोमाः मन्दन्तु मादयन्तु। व्यत्ययेन परस्मैपदम्॥ कीदृशाः सोमाः। मन्दिनः मादयितारः क्राणासः कुर्वाणाः स्वकार्य हर्षादिकं सुकृताः अभिषवदशापवित्रशोधनग्रहणादिभिः सुष्ठु कृताः अभिद्यवः अभितो द्योतयन्तः गोभिः वाग्भिर्मन्त्ररूपाभिः क्राणाः क्रियमाणा हूयमानाः। यद्वा। गोभिः गन्तृभिः आहवनीयं प्रति आनेतृभिः क्राणा हूयमानाः॥ करोतेः शानच्। छान्दसः शपो लुक्। तथा अभिद्यवः अभिगन्तारः। हे वायो यत् यस्मात् कारणात्। हशब्दः प्रसिद्धौ। दक्षम् अस्मद्यागदेशं प्रति गन्तुमुत्साहवन्तं समर्धयितारम् ईं त्वां नियुतः एतसंज्ञकास्तवाश्वा: दावने दानाय हविःस्वीकारनिमित्तं धियः कर्माणि उद्दिश्य सचन्ते त्वां संगच्छन्ते यागदेशं वा। किमर्थम्। इरध्यै प्रापयितुं परिचरितुं वा॥ ईर गतौ। तुमर्थे कध्यैप्रत्ययः। ह्रस्वश्छान्दसः॥ इरध्यतिः परिचरणकर्मा, इरध्यति विधेम (नि.३.५.१) इति तन्नामसूक्तत्वात्। कीदृशास्ताः। क्राणाः स्वव्यापारं रथवाहनादिकं कुर्वाणाः। क्राणाः कुर्वाणाः (निरु.४.१९) इति यास्कः। ऊतयः रक्षणवत्यः प्रीतियुक्ता वा तथा सध्रीचीनाः त्वया सह अञ्चन्त्यो गच्छन्त्यः॥ सहस्य सध्रिः। विभाषाञ्चेः० इति स्वार्थे खः। व्यत्ययेनान्तोदात्तः॥ किंच धियः कर्मवन्तो बुद्धिमन्तो वा ऋत्विजो यजमाना वा उप ब्रुवते उपेत्य ब्रुवन्ति स्वाभिमतं विज्ञापयन्ति वा॥
vāyúr yuṅkte róhitā vāyúr aruṇā́
vāyū́ ráthe ajirā́ dhurí vóḷhave
váhiṣṭhā dhurí vóḷhave
prá bodhayā púraṁdhiṁ
jārá ā́ sasatī́m iva
prá cakṣaya ródasī vāsayoṣásaḥ
śrávase vāsayoṣásaḥ.

O learned person, as the air yokes its power to carry articles to distant places when combined with red fire etc. used in machines, you should give the scientific knowledge to men and women, awakening them. As a lover awakens his sleeping wife, you should awaken your highly intelligent wife, giving her this scientific knowledge about air, fire etc. Teach about the attributes of the heaven and the earth. Use in machines burning substances and with the knowledge of electricity arrange to send messages to distant places the dawn and other parts of the day.
(Griffith:) That aids, effectual to fulfil, may wait upon our skilful power.
Associate teams come here to grant our prayers: they shall address the hymns we sing.


vāyúḥ, vāyú-.Nom.Sg.M; yuṅkte, √yuj.3.Sg.Prs.Ind.Med; róhitā, róhita-.Acc.Du.M; vāyúḥ, vāyú-.Nom.Sg.M; aruṇā́, aruṇá-.Acc.Du.M; vāyúḥ, vāyú-.Nom.Sg.M; ráthe, rátha-.Loc.Sg.M; ajirā́, ajirá-.Acc.Du.M; dhurí, dhúr-.Loc.Sg.F; vóḷhave, √vah.Dat.Sg; váhiṣṭhā, váhiṣṭha-.Acc.Du.M; dhurí, dhúr-.Loc.Sg.F; vóḷhave, √vah.Dat.Sg; prá, prá; bodhaya, √budh.2.Sg.Prs.Imp.Act; púraṁdhim, púraṁdhi-.Acc.Sg.F; jāráḥ, jārá-.Nom.Sg.M; ā́, ā́; sasatī́m, √sas.Acc.Sg.F.Prs.Act; iva, iva; prá, prá; cakṣaya, √cakṣ.2.Sg.Prs.Imp.Act; ródasī, ródasī-.Nom/acc.Du.F; vāsaya, √vas.2.Sg.Prs.Imp.Act; uṣásaḥ, uṣás-.Acc.Pl.F; śrávase, śrávas-.Dat.Sg.N; vāsaya, √vas.2.Sg.Prs.Imp.Act; uṣásaḥ, uṣás-.Acc.Pl.F.

(सायणभाष्यम्)
अयं वायुः रोहिता रोहितवर्णावश्वौ धुरि धारणप्रदेशे रथस्याग्रभागे यद्वा भारवहने युङ्क्ते क्वचिद्योजयति। तथा क्वचित् अरुणा अरुणवर्णौ धुरि युङ्क्ते। तथा अजिरा अजिरौ गमनशीलौ वर्णविशेषयुक्तौ कदाचिद्युङ्क्ते। यद्वा। एतदुभयत्र संबध्यते। किमर्थं युङ्क्ते इति तदाह। वोळ्हवे धुरं वोढुं भारवहनाय। किंच वहिष्ठा वहिष्ठौ अतिशयेन वोढारावश्वौ॥ वोढृशब्दात् इष्टनि तुरिष्ठेमेयःसु इति तृलोपः। ढत्वादिकम् असिद्धत्वान्निवर्तते। द्विवचनस्य आकारः॥ धुरि वोळ्हवे महद्भारं वोढुं महति भारे वोढव्ये सति। पुनःपुनर्वायुग्रहणम् अश्वयोजनवचनं च अतिशीघ्रमागच्छतीति ज्ञापनार्थम्। इदानीं प्रत्यक्षेणाह। हे वायो पुरंधिं बहुप्रज्ञं सामर्थ्यात् यजमानमिति गम्यते। पुरंधिर्बहुधीः (निरु.६.१३) इति यास्कः। तं प्र बोधय। रथेन शीघ्रमागत्य प्रज्ञापय हविःस्वीकारायेति भावः। तत्र दृष्टान्तः। जारः पारदारिकः आ ससतीम् उपपत्यागमनध्यानेन ईषत् स्वपन्तीं पुरंधिमिव प्रकृष्टशरीरधारिणीं योषितमिव। तां यथा स्वसङ्केतेन स प्रबोधयति तद्वत् त्वमपि कर्मव्यग्रेण ईषत्स्वपन्तं यजमानं प्र बोधय। किंच तदर्थं रोदसी द्यावापृथिव्यौ प्र चक्षय प्रकर्षेण प्रख्यापय प्रकाशयेत्यर्थः। तत्प्रकाशार्थम् उषसः वासय उषःकालानपि यथावत्स्थापय प्रभातं कुर्वित्यर्थः। पुनस्तदेव प्रार्थ्यते। श्रवसे। श्रव इत्यन्ननाम। तव हवीरूपान्नस्वीकाराय उषसः वासय॥
túbhyam uṣā́saḥ śúcayaḥ parāváti
bhadrā́ vástrā tanvate dáṁsu raśmíṣu
citrā́ návyeṣu raśmíṣu
túbhyaṁ dhenúḥ sabardúghā
víśvā vásūni dohate
ájanayo marúto vakṣáṇābhyo
divá ā́ vakṣáṇābhyaḥ.

O powerful man, like the wind, you should be like the pure dawns rising from afar, spreading abroad their auspicious raiments in inviting rays, in variegated and glorious rays. You should have the speech that yields all kinds of wealth for you like a cow yielding good milk. You should be like the winds that spread water in the flowing rivers through the rain being in the middle regions.
(Griffith:) Two red steeds Vayu yokes, Vayu two purple steeds, swift-footed, to the chariot, to the pole to draw, most able, at the pole, to draw.
Wake up intelligence, as when a lover wakes his sleeping love.


túbhyam, tvám.Dat.Sg; uṣā́saḥ, uṣás-.Nom.Pl.F; śúcayaḥ, śúci-.Nom.Pl.F; parāváti, parāvát-.Loc.Sg.F; bhadrā́, bhadrá-.Acc.Pl.N; vástrā, vástra-.Acc.Pl.N; tanvate, √tan.3.Pl.Prs.Ind.Med; dáṁsu, dám-.Loc.Pl.M/f/n; raśmíṣu, raśmí-.Loc.Pl.M; citrā́, citrá-.Acc.Pl.N; návyeṣu, návya-.Loc.Pl.M; raśmíṣu, raśmí-.Loc.Pl.M; túbhyam, tvám.Dat.Sg; dhenúḥ, dhenú-.Nom.Sg.F; sabardúghā, sabardúgha-.Nom.Sg.F; víśvā, víśva-.Acc.Pl.N; vásūni, vásu-.Acc.Pl.N; dohate, √duh.3.Sg.Prs.Sbjv.Med; ájanayaḥ, √jan.2.Sg.Iprf.Ind.Act; marútaḥ, marút-.Nom/acc/abl/gen.Sg/pl.M; vakṣáṇābhyaḥ, vakṣáṇā-.Abl.Pl.F; diváḥ, dyú- ~ div-.Abl.Sg.M; ā́, ā́; vakṣáṇābhyaḥ, vakṣáṇā-.Abl.Pl.F.

(सायणभाष्यम्)
हे वायो तुभ्यं त्वदर्थम् उषासः उषसः पूर्वोक्तरीत्या त्वया प्रकाशिताः शुचयः शुद्धा दीप्ता वा परावति अत्यन्तदूरदेशे अन्तरिक्षे दंसु दंसेषु कर्मवत्सु। यद्वा। गृहनामैतत्॥ अन्त्यलोपश्छान्दसः॥ गृहवत् आच्छादकेषु। रश्मिषु स्वकीयेषु तैः भद्रा भन्दनीयानि कल्याणानि वस्त्रा आच्छादनयोग्यानि वस्त्राणि तन्वते विस्तारयन्ति। यद्वा। उषसो दंसु यागगृहेषु देवयजनेषु रश्मिषु होमाय प्रदीप्ताग्निज्वालावत्सु आगताय तुभ्यं भद्रा वस्त्रा तन्वते अग्निज्वाला एव वस्त्राणि विस्तारयन्तीत्यर्थः। उषःकाले अग्नीनां प्रज्वाल्यमानत्वात् ता एव वस्त्राणीत्युपचर्यते। ननु केवलं साधारणानि वस्त्राणि नेत्याह। नव्येषु नूतनेषु स्तूयमानेषु॥ णु स्तुतौ। अचो यत्। वान्तो यि प्रत्यये इति अवादेशः। यतोऽनावः इत्याद्युदात्तत्वम्॥ रश्मिषु चित्राणि नानावर्णयुक्तानि आश्चर्यभूतानि तन्वते। उषःकाले रश्मीनां नानावर्णत्वादिति भावः। अग्निद्वारेति पक्षे ज्वालानां कालीकरालीत्यादिरूपेण नानावर्णत्वाच्चित्रत्वम्॥ किंच हे वायो तुभ्यं त्वदर्थं त्वद्यागार्थमेव धेनुः घृतादिना प्रीणयित्री गौः। जातानेकवचनम्। सबर्दुघा। सबरिति अमृतनाम। तस्य दोग्ध्री॥ दुहः कब्धश्च इति कप्॥ सती विश्वा वसूनि सर्वाणि धनानि आज्यादिरूपाणि दोहते स्वयमेव दुग्धे प्रीणयतीत्यर्थः। कर्मकर्तरि न दुहस्नुनमाम् (पा.सू.३.१.८९) इति यगभावः। छान्दसः शपो लुगभावः॥ कस्तत्र विशेषः इति चेत् उच्यते। हे वायो दिवः दीप्तादन्तरिक्षात् मरुतः एतन्नामकान् मेघं विशीर्य वृष्ट्युत्पादकान् त्वदंशभूतान् देवान् अजनयः जनयसि उत्पादयसि। किमर्थमिति तदुच्यते। वक्षणाभ्यः प्रवहणशीलाभ्यः अद्भ्यो वृष्टिलक्षणाभ्यः। तथा वक्षणाभ्यः। नदीनामैतत्, वक्षणाः रुजानाः (नि.१.१३.९) इति तन्नामसु पाठात्। तासामर्थाय॥
túbhyaṁ śukrā́saḥ śúcayas turaṇyávo
mádeṣūgrā́ iṣaṇanta bhurváṇi-
apā́m iṣanta bhurváṇi
tvā́ṁ tsārī́ dásamāno
bhágam īṭṭe takvavī́ye
tváṁ víśvasmād bhúvanāt pāsi dhármaṇā-
-asuryā̀t pāsi dhármaṇā.

O learned person, as you protect us with your upholding power from the fear of evil-doers and protect us from the world by your Dharma or righteousness, you going about everywhere and destroying internal as well as external enemies, praise wealth in a safe thief-less (where there is no fear of the thieves and robbers) path, therefore those, who desire you in the performance of good actions, being pure, virile and purifiers, protectors of all and mighty may attain you on the occasion of all joy in doing acts that uphold and support all.
(Griffith:) Illumine heaven and earth, make you the Dawns to shine, for glory make the Dawns to shine.
For you the radiant Dawns in the far-distant sky broaden their lovely garments forth in wondrous beams, bright-coloured in their new-born beams.


túbhyam, tvám.Dat.Sg; śukrā́saḥ, śukrá-.Nom.Pl.M; śúcayaḥ, śúci-.Nom.Pl.M; turaṇyávaḥ, turaṇyú-.Nom.Pl.M; mádeṣu, máda-.Loc.Pl.M; ugrā́ḥ, ugrá-.Nom.Pl.M; iṣaṇanta, √iṣaṇ.3.Pl.Aor.Inj.Med; bhurváṇi, bhurváṇi-; apā́m, áp-.Gen.Pl.F; iṣanta, √iṣ.3.Pl.Aor.Inj.Med; bhurváṇi, bhurváṇi-; tvā́m, tvám.Acc.Sg; tsārī́, tsārín-.Nom.Sg.M; dásamānaḥ, √das.Nom.Sg.M.Aor.Med; bhágam, bhága-.Acc.Sg.M; īṭṭe, √īḍ- ~ √īḷ.3.Sg.Prs.Ind.Med; takvavī́ye, takvavī́ya-.Loc.Sg.M; tvám, tvám.Nom.Sg; víśvasmāt, víśva-.Abl.Sg.N; bhúvanāt, bhúvana-.Abl.Sg.N; pāsi, √pā.2.Sg.Prs.Ind.Act; dhármaṇā, dhárman-.Ins.Sg.N; asuryā̀t, asuryà-.Abl.Sg.N; pāsi, √pā.2.Sg.Prs.Ind.Act; dhármaṇā, dhárman-.Ins.Sg.N.

(सायणभाष्यम्)
हे वायो तुभ्यं त्वदर्थं शुक्रासः दीप्ताः शुचयः शुद्धाः। सोमस्य पातारोऽत्यन्तं शुद्धा भवन्ति। किमु वक्तव्यं तेषां शुद्धत्वे। तुरण्यवः त्वरणयुक्ताः त्वां प्राप्तुं उग्राः उद्गूर्णतेजसः सोमाः मदेषु तव मदेषु निमित्तभूतेषु भुर्वणि भरणवति यागे इषणन्त आहवनीयं प्रति गच्छन्ति इच्छन्ति वा॥ व्यत्ययेन आत्मनेपदम्। शश्नमौ द्वौ विकरणौ॥ किंच अपां भुर्वणि मेघे इषन्त उदकमिच्छन्ति उत्पादयितुम्। अग्नौ हूयमानस्य आहुतेरादित्यद्वारा वृष्ट्युत्पादकत्वात्। यद्वा। यजमानाः त्वामुद्दिश्य आजुह्वाना अपां वर्षणम् इषन्त इच्छन्ति। किंच हे वायो भगं भजनीयं त्वां त्सारी त्सरणवान् अत्यन्तभीतः दसमानः उपक्षीणो यज्ञविघातकैः पयोव्रतादिनियमैर्वा यजमानः तक्ववीये तस्कराणां यज्ञविघातिनाम् अन्यत्र गमनाय ईट्टे स्तौति॥ ईड स्तुतौ। अदादित्वात् शपो लुक्॥ यतः त्वं विश्वस्माद्भुवनात् सर्वस्माल्लोकात् भूतजाताद्वा लोकत्रयसंबन्धिनो भयात् धर्मणा अस्मदीयहविषां धारणेन पासि पालयसि। किंच असुर्यात् असुरसंबन्धिनो भयात् विशेषेण पासि धर्मणा अस्मद्धारणेन पोषणेन वा युक्तः सन्। यत एवं करोषि अतः स्तौमीत्यर्थः॥
tváṁ no vāyav eṣām ápūrvyaḥ
sómānām prathamáḥ pītím arhasi
sutā́nām pītím arhasi
utó vihútmatīnāṁ
viśā́ṁ vavarjúṣīṇām
víśvā ít te dhenávo duhra āśíraṁ
ghṛtáṁ duhrata āśíram.

O learned person powerful like the wind and dear to us like the piano, you being the best among wise persons and most wonderful and distinguished are entitled to drink first of the Soma (Juice of Soma and other nourishing plants) prepared by us. Your cows yield milk, they yield Ghee or clarified butter. It is your duty to protect all people who are of pure intellect and who give up all evils and defects.
(Griffith:) For you the nectar-yielding Cow pours all rich treasures forth as milk.
The Marut host have you engendered from the womb, the Maruts from the womb of heaven.


tvám, tvám.Nom.Sg; naḥ, ahám.Acc/dat/gen.Pl; vāyo, vāyú-.Voc.Sg.M; eṣām, ayám.Gen.Pl.M/n; ápūrvyaḥ, ápūrvya-.Nom.Sg.M; sómānām, sóma-.Gen.Pl.M; prathamáḥ, prathamá-.Nom.Sg.M; pītím, pītí-.Acc.Sg.F; arhasi, √arh.2.Sg.Prs.Ind.Act; sutā́nām, √su.Gen.Pl.M/n; pītím, pītí-.Acc.Sg.F; arhasi, √arh.2.Sg.Prs.Ind.Act; utá, utá; u, u; vihútmatīnām, vihútmant-.Gen.Pl.F; viśā́m, víś-.Gen.Pl.F; vavarjúṣīṇām, √vṛj.Gen.Pl.F.Prf.Act; víśvāḥ, víśva-.Nom.Pl.F; ít, ít; te, tvám.Dat/gen.Sg; dhenávaḥ, dhenú-.Nom.Pl.F; duhre, √duh.3.Pl.Prs.Ind.Med; āśíram, āśír-.Acc.Sg.F; ghṛtám, ghṛtá-.Nom/acc.Sg.N; duhrate, √duh.3.Pl.Prs.Ind.Med; āśíram, āśír-.Acc.Sg.F.

(सायणभाष्यम्)
हे वायो त्वम् अपूर्व्यः। न विद्यते पूर्वं यस्मात् तत्पानमपूर्वम्। तदर्हतीत्यपूर्व्यः। तादृशः अत एव प्रथमः इतरदेवेभ्यः पूर्वभूतः सन् सोमानां पीतिं पानम् अर्हसि प्राप्नोषि। सुतानाम् अभिषवकृतानां सोमानां पीतिं पानम् अर्हसि। यत्र यत्र अभिषवोऽस्ति तत्र सर्वत्र नियमेन पिबसीत्यर्थः। पूर्वं प्राथम्याभिप्रायेण इदानीं तु सर्वत्र सोमवति यागे अस्य पानमस्तीति ज्ञापयितुं पृथगभिधानम्। न केवलं सोमपानमात्रम् उतो अपि तु विहुत्मतीनां विशेषेण होमवतीनामाह्वानवतीनां वा॥ जुहोतेः संपदादिलक्षणो भावे क्विप्। ततो मतुब्ङीपौ॥ ववर्जुषीणाम् अनभिमतपापं वर्जयन्तीनाम्॥ वर्जयतेर्लिटः क्वसुङीप्संप्रसारणत्वानि॥ विशाम् ऋत्विग्यजमानरूपाणां प्रजानां संबन्धि हविः स्वीकरोषीति शेषः। यद्वा। तेषां यष्टॄणां विश्वाः इत् धेनवः सर्वा अपि गावः ते त्वदर्थम् आशिरम् आश्रयणद्रव्यं क्षीरं दुहे दुहन्ति स्वयमेव॥ कर्मकर्तरि न दुहस्नुनमाम्° इति यगभावः। लोपस्त आत्मनेपदेषु इति तलोपः। बहुलं छन्दसि इति रुट्॥ तथा आशिरं घृतम् उपस्तरणाभिघारणाद्याश्रयणाय योग्यं करणं द्रव्यं दुह्रते॥

(<== Prev Sūkta Next ==>)
 
stīrṇám barhír úpa no yāhi vītáye
sahásreṇa niyútā niyutvate
śatínībhir niyutvate
túbhyaṁ hí pūrvápītaye
devā́ devā́ya yemiré
prá te sutā́so mádhumanto asthiran
mádāya krátve asthiran.

O learned person, it is you to whom enlightened truthful men have given the first and foremost place for drinking Soma (Juice of Soma Plant), as you are possessor of divine virtues. It is for your pleasure and intellectual growth that sweet effused juices (of Soma) are ready. They the bestowers of happiness, have been particularly prepared for you. Come therefore with thousands of your powers and hundreds of your followers, to our good and spacious home for the attainment of bliss and the pleasure of the Master of many horses.
(Griffith:) Strewn is the sacred grass; come Vayu, to our feast, with team of thousands, come, Lord of the harnessed team, with hundreds, Lord of harnessed steeds!
The drops divine are lifted up for you, the Deity, to drink them first.


stīrṇám, √stṝ.Nom/acc.Sg.M/n; barhíḥ, barhís-.Nom/acc.Sg.N; úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; yāhi, √yā.2.Sg.Prs.Imp.Act; vītáye, vītí-.Dat.Sg.F; sahásreṇa, sahásra-.Ins.Sg.N; niyútā, niyút-.Ins.Sg.F; niyutvate, niyútvant-.Voc.Sg.M; śatínībhiḥ, śatín-.Ins.Pl.F; niyutvate, niyútvant-.Voc.Sg.M; túbhyam, tvám.Dat.Sg; , hí; pūrvápītaye, pūrvápīti-.Dat.Sg.F; devā́ḥ, devá-.Nom.Pl.M; devā́ya, devá-.Dat.Sg.M; yemiré, √yam.3.Pl.Prf.Ind.Med; prá, prá; te, tvám.Dat/gen.Sg; sutā́saḥ, √su.Nom.Pl.M; mádhumantaḥ, mádhumant-.Nom.Pl.M; asthiran, √sthā.3.Pl.Aor.Ind.Med/pass; mádāya, máda-.Dat.Sg.M; krátve, krátu-.Dat.Sg.M; asthiran, √sthā.3.Pl.Aor.Ind.Med/pass.

(सायणभाष्यम्)
स्तीर्णं बर्हिः इति नवर्चं सूक्तं पारुच्छेपमात्यष्टं पूर्वत्र तुशब्दात् वायुदेवत्यम्। आ वां रथः इत्यादि ऋक्पञ्चकमैन्द्रम्। सप्तम्यष्टम्यौ अष्टी। अत्रानुक्रमणिका – स्तीर्णं नव चतुर्थ्याद्याः पञ्चैन्द्र्यश्चोपान्त्ये अष्टी इति॥ सूक्तस्य विशेषविनियोगो लैङ्गिकः। दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे आद्यौ तृचौ प्राकृतयोः वायव्यैन्द्रवायव्ययोः स्थाने० विनियुक्तौ। षष्ठस्य प्रातःसवने इति खण्डे सूत्रितं – स्तीर्णं बर्हिरिति तृचौ (आश्व.श्रौ.८.१) इति॥
हे वायो नः अस्मद्यज्ञार्थं स्तीर्णम् आस्तृतं बर्हिः अभिलक्ष्य उप याहि आगच्छ। किमर्थम्। वीतये हविषां भक्षणाय। केन साधनेनेति तदुच्यते। सहस्रेण सहस्रसंख्याकेन नियुता। जातावेकवचनम्॥ नियुत इति वायोरश्वानां नामधेयं, नियुतो वायोः (नि.१.१५.१०) इति निरुक्तत्वात्। तथा शतिनीभिः शतसंख्योपेताभिः नियुद्भिः आगच्छेति शेषः। यद्वा। सहस्रेण नियुता शतिनीभिश्च नियुद्भिः नियुत्वते तद्वते देवाय हविर्दीयते इति शेषः। यद्वा। तुभ्यमित्यनेन संबन्धः। उक्तसंख्याकाभिर्नियुद्भिः तद्वते देवाय द्योतमानाय तुभ्यम्॥ ङयि च (पा.सू.६.१.२१२) इति आद्युदात्तत्वम्॥ पूर्वपीतये इतरदेवेभ्यः पूर्वं पानाय देवाः येमिरे यमितवन्तः। यद्वा। स्तोतारः ऋत्विजो देवाय तुभ्यं येमिरे। आहवनीयं प्रति सोमं नियमितवन्तः। अग्रं पिबा मधूनां सुतं वायो (ऋ.सं.४.४६.१) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थो हिशब्दः। किंच एते त्वदर्थं सुतासः अभिषुताः मधुमन्तः माधुर्योपेताः सोमाः मदाय तव मोदाय अस्थिरन् तिष्ठन्ति। किंच क्रत्वे कर्मणे तत्सिद्ध्यर्थम् अस्थिरन्। ऋत्विग्भिः धृताः तिष्ठन्ति। अतः त्वं पिबेति शेषः॥ तिष्ठतेश्छान्दसे लुङि व्यत्ययेन झस्य रन्। स्थाध्वोरिञ्च इति सिचः कित्त्वं धातोः इत्वं च। ह्रस्वादङ्गात् इति सिचोलोपः॥
túbhyāyáṁ sómaḥ páripūto ádribhiḥ-
spārhā́ vásānaḥ pári kóśam arṣati
śukrā́ vásāno arṣati
távāyám bhāgá āyúṣu
sómo devéṣu hūyate
váha vāyo niyúto yāhy asmayúr
juṣāṇó yāhy asmayúḥ.

O learned person who are benevolent like the air, harness your horses like the air and take your chariot to distant places well-disposed towards and loving us, come to us and go wherever you desire. You who has among ordinary men as well as enlightened persons a venerable band of divine virtues and who are therefore invoked by all, putting on pure decent clean clothes, do always noble deeds and be like the Soma plant that is clothed with admirable splendor, produced by the clouds and purified. He attains God who is the treasure of all good virtues and showerer of Peace and Bliss like the cloud.
(Griffith:) The juices rich in sweets have raised them for your joy, have raised themselves to give you strength.
Purified by the stones the Soma flows for you, clothed with its lovely splendours, to the reservoir, flows clad in its refulgent light.


túbhya, tvám.Dat.Sg; ayám, ayám.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; páripūtaḥ, √pū.Nom.Sg.M; ádribhiḥ, ádri-.Ins.Pl.M; spārhā́, spārhá-.Acc.Pl.N; vásānaḥ, √vas.Nom.Sg.M.Prs.Med; pári, pári; kóśam, kóśa-.Acc.Sg.M; arṣati, √arṣ.3.Sg.Prs.Ind.Act; śukrā́, śukrá-.Acc.Pl.N; vásānaḥ, √vas.Nom.Sg.M.Prs.Med; arṣati, √arṣ.3.Sg.Prs.Ind.Act; táva, tvám.Gen.Sg; ayám, ayám.Nom.Sg.M; bhāgáḥ, bhāgá-.Nom.Sg.M; āyúṣu, āyú-.Loc.Pl.M; sómaḥ, sóma-.Nom.Sg.M; devéṣu, devá-.Loc.Pl.M; hūyate, √hu.3.Sg.Prs.Ind.Pass; váha, √vah.2.Sg.Prs.Imp.Act; vāyo, vāyú-.Voc.Sg.M; niyútaḥ, niyút-.Acc.Pl.F; yāhi, √yā.2.Sg.Prs.Imp.Act; asmayúḥ, asmayú-.Nom.Sg.M; juṣāṇáḥ, √juṣ.Nom.Sg.M.Aor.Med; yāhi, √yā.2.Sg.Prs.Imp.Act; asmayúḥ, asmayú-.Nom.Sg.M.

(सायणभाष्यम्)
हे वायो तुभ्यं तुभ्यं त्वदर्थम्॥ सुपां सुलुक् इति चतुर्थ्या लुक्॥ अयं सोमः हूयमानः कोशं कोशस्थानीयं ग्रहम् अर्षति गच्छति प्राप्नोति। कीदृशः सोमः। अद्रिभिः परिपूतः अभिषवसाधनैः अपगतर्जीषत्वेन शोधितः। यद्वा। अद्रिभिरभिषुतो शापवित्रशोधनेन ग्रहणेन वा शोधितः। तथा स्पार्हा स्पृहणीयानि तेजांसि वसानः पिधानः। किंच शुक्रा निर्मलानि दीप्तानि वा तेजांसि वसानः सोमः अर्षति त्वां प्राप्नोति॥ ऋषी गतौ। व्यत्ययेन शप्। हे वायो आयुषु मनुष्येषु यष्टव्यत्वेन स्थितः भागः भजनीयः सोमः तव त्वदर्थं देवेषु मध्ये हूयते। सत्स्वपि इतरेषु देवेषु यतः सोमस्तव भागः अतः प्रथमं तुभ्यं हूयते इत्यर्थः। किंच हे वायो एवं तं सोमम् अस्मयुः अस्माभिः तद्वान्॥ मत्वर्थीयो युः॥ त्वं नियुतः वह नियुत्संज्ञकानश्वान् वाहनाय प्रापय। ततः परं याहि दिवं प्रति गच्छ। तथा कुर्वन् अस्मयुः अस्माभिर्युक्तः सन् अस्माननुगृह्णन् अस्मान् कामयमानो वा॥ क्यचि छान्दसेऽन्त्यलोपे क्याच्छन्दसि इति उः॥ जुषाणः प्रीयमाणः याहि गच्छ॥
ā́ no niyúdbhiḥ śatínībhir adhvaráṁ
sahasríṇībhir úpa yāhi vītáye
vā́yo havyā́ni vītáye
távāyám bhāgá ṛtvíyaḥ
sáraśmiḥ sū́rye sácā
adhvaryúbhir bháramāṇā ayaṁsata
vā́yo śukrā́ ayaṁsata.

O learned person, powerful like the wind, those of your followers who are supported or upheld by men desiring to lead non-violent noble lives, refrain from evil deeds, they are not attached to worldly pleasures. You who possess venerable portion of Divine virtues like the rays of the sun, come to us to partake of our acceptable articles of food to fulfill your noble desires. Come to us O mighty learned leader, along with speedy horses, hundreds of armies and thousands of brave warriors to co-operate in the administration of the State which is like a Yajna.
(Griffith:) For you the Soma is poured forth, your portioned share mid Deities and men.
Drive you your horses, Vayu, come to us with love, come well-inclined and loving us.


ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; niyúdbhiḥ, niyút-.Ins.Pl.F; śatínībhiḥ, śatín-.Ins.Pl.F; adhvarám, adhvará-.Acc.Sg.M; sahasríṇībhiḥ, sahasrín-.Ins.Pl.F; úpa, úpa; yāhi, √yā.2.Sg.Prs.Imp.Act; vītáye, vītí-.Dat.Sg.F; vā́yo, vāyú-.Voc.Sg.M; havyā́ni, havyá-.Nom/acc.Pl.N; vītáye, vītí-.Dat.Sg.F; táva, tvám.Gen.Sg; ayám, ayám.Nom.Sg.M; bhāgáḥ, bhāgá-.Nom.Sg.M; ṛtvíyaḥ, ṛtvíya-.Nom.Sg.M; sáraśmiḥ, sáraśmi-.Nom.Sg.M/f; sū́rye, sū́rya-.Loc.Sg.M; sácā, sácā; adhvaryúbhiḥ, adhvaryú-.Ins.Pl.M; bháramāṇāḥ, √bhṛ.Nom.Pl.M.Prs.Med; ayaṁsata, √yam.3.Pl.Aor.Ind.Med; vā́yo, vāyú-.Voc.Sg.M; śukrā́ḥ, śukrá-.Nom.Pl.M; ayaṁsata, √yam.3.Pl.Aor.Ind.Med.

(सायणभाष्यम्)
हे वायो त्वं नः अध्वरम् अस्मत्संबन्धिनं यज्ञं शतिनीभिः नियुद्भिः सहस्रिणीभिः च ताभिस्त्वदीयैरश्वैः नः अस्मद्यज्ञम् उप आ याहि उपागच्छ। किमर्थम्। वीतये त्वदभिमतकामाय तत्पूर्तये। आगत्य च हव्यानि वीतये सोमादिहविर्भक्षणाय। अध्वरं हव्यानि च उपलक्ष्य तेषामेव भक्षणाय शतसहस्रैरश्वैः अतिशीघ्रमागच्छेत्यर्थः। किंच अयं तव भागः भजनीयः सोमः ऋत्वियः प्राप्तकालः प्रदानावसरं प्राप्तः। ऋतुशब्देन प्रदानकालो लक्ष्यते॥ छन्दसि घस् (पा.सू.५.१.१०६), सिति च (पा.सू.१.४.१६) इति पदसंज्ञया भसंज्ञाया बाधात् ओर्गुणाभावे यण्॥ किंच सोमः सूर्ये उदिते सति तस्य रश्मिभिः सचा सह सरश्मिः भवति समानदीप्तिर्भवति। यद्वा। तैः सहितो भवति। यतः सूर्ये उदिते सति रश्मिः भवति अतः प्राप्तकालः इत्यर्थः। किंच सोमाः अध्वर्युभिः चमसाध्वर्युभिः। तेषां दशत्वाद्बहुवचनम्। तैः भरमाणाः भ्रियमाणाः अयंसत नियता अभवन्। किंच हे वायो ते सोमाः शुक्राः अयंसत अत्यन्तदीप्ताः उद्यताः। अतः तेषां भक्षणाय अयाहीत्यर्थः॥
ā́ vāṁ rátho niyútvān vakṣad ávase
-abhí práyāṁsi súdhitāni vītáye
vā́yo havyā́ni vītáye
píbatam mádhvo ándhasaḥ
pūrvapéyaṁ hí vāṁ hitám
vā́yav ā́ candréṇa rā́dhasā́ gatam
índraś ca rā́dhasā́ gatam.

O President of the Council of Ministers and Commander in-chief of the army, with your quick-going chariot come to us like the electricity and the air, for the attainment of joy and for victory, to partake of the sweet food and other lovely articles prepared by us for you, come with joy-bestowing wealth and gold with which many purposes are accomplished. Drink of the sweet beverage, for the first drought is your joint due.
(Griffith:) Come you with hundreds, come with thousands in your team to this our solemn rite, to taste the sacred food, Vayu, to taste the offerings.
This is your seasonable share, that comes co-radiant with the Sun.


ā́, ā́; vām, tvám.Acc/dat/gen.Du; ráthaḥ, rátha-.Nom.Sg.M; niyútvān, niyútvant-.Nom.Sg.M; vakṣat, √vah.3.Sg.Aor.Sbjv.Act; ávase, ávas-.Dat.Sg.N; abhí, abhí; práyāṁsi, práyas-.Nom/acc.Pl.N; súdhitāni, súdhita-.Nom/acc.Pl.N; vītáye, vītí-.Dat.Sg.F; vā́yo, vāyú-.Voc.Sg.M; havyā́ni, havyá-.Nom/acc.Pl.N; vītáye, vītí-.Dat.Sg.F; píbatam, √pā.2.Du.Prs.Imp.Act; mádhvaḥ, mádhu-.Gen.Sg.N; ándhasaḥ, ándhas-.Gen.Sg.N; pūrvapéyam, pūrvapéya-.Nom/acc.Sg.N; , hí; vām, tvám.Acc/dat/gen.Du; hitám, √hi.Nom/acc.Sg.M/n; vā́yo, vāyú-.Voc.Sg.M; ā́, ā́; candréṇa, candrá-.Ins.Sg.N; rā́dhasā, rā́dhas-.Ins.Sg.N; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act; índraḥ, índra-.Nom.Sg.M; ca, ca; rā́dhasā, rā́dhas-.Ins.Sg.N; ā́, ā́; gatam, √gam.2.Du.Aor.Imp.Act.

(सायणभाष्यम्)
केवलं वायुं स्तुत्वा व्यासक्ततया इन्द्रवायू स्तौति। हे वायो त्वामिन्द्रं च वां युष्मान् रथः युवयोः संबन्धी रथः नियुत्वान् नियुद्भिरश्वैः तद्वान् सन् आ वक्षत् देवयजनं प्रति युष्मानावहतु॥ वहेर्लेटि अडागमः। सिब्बहुलम् इति सिप्॥ यद्यपि नियुतो वायोरेव रथस्योचिताः तथापि व्यासक्तदेवतात्वात् सहैवागमनात् इन्द्रार्थमपि वहन्ति। किमर्थम्। अवसे गमनाय रक्षणाय वा। पुनश्च किमर्थम्। प्रयांसि अन्नानि सोमलक्षणानि सुधितानि सुष्ठु गृहीतानि वीतये तेषां भक्षणाय। तथा हव्यानि वीतये इतरेषां सवनीयपुरोडाशादीनां खादनाय॥ वेतेः क्तिन्। मन्त्रे वृष° इत्यादिना तस्योदात्तत्वम्॥ किंच मध्वः मधुररसस्य अन्धसः अन्नस्य सोमरूपस्य॥ कर्मणि षष्ठी॥ मधुरं सोमं पिबतम्। यतः पूर्वपेयम् इतरदेवेभ्यः पूर्वपानं वां युवयोः हितम्॥ पातेः अचो यत् इति यत्। ईद्यति इति ईकारः॥ अभिमतम्। अतः प्रथमं पिबतमित्यर्थः। यद्यपि इन्द्रादपि वायोः पूर्वपानं त्वं हि पूर्वपा असि (ऋ.सं.४.४६.१), देव दधिषे पूर्वपेयम् (ऋ.सं.७.९२.१) इत्यादिषु सर्वत्र प्रसिद्धं तथापि इन्द्रस्य इतरदेवेभ्यः पूर्वं वायुना सह पानं च इन्द्रतुरीयार्थवादनब्राह्मणे देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन् (ऐ.ब्रा.२.२५) इत्यत्र प्रतिपादितम्। किंच आगमनसमये हे वायो त्वम् इन्द्रश्च चन्द्रेण अस्मदाह्लादकेन हिरण्येन राधसा गवादिरूपेण धनेन च सह आ गतम् आगच्छतम्। राधसा रत्नेन धनेन सह आ गतम्॥ गमेर्लोटि छान्दसः शपो लुक्। अनुदात्तोपदेश इति अनुनासिकलोपः। लुङि च मन्त्रे घस इति च्लेर्लुक्॥
ā́ vāṁ dhíyo vavṛtyur adhvarā́m̐ úpa-
-imám índum marmṛjanta vājínam
āśúm átyaṁ ná vājínam
téṣām pibatam asmayū́
ā́ no gantam ihótyā́
índravāyū sutā́nām ádribhir yuvám
mádāya vājadā yuvám.

O President of the Council of Ministers and Commender-in-chief of the army who are like the sun and the wind, those teachers and preachers who follow your intelligence and good actions and as the grooms rub down a fleet, quick-running horse, in the same way, purify all great wealth, making all good and non-violent. Drink their juices of various nourishing herbs that they have prepared with the help of the grinding stones etc. for your delight. Come to us being well-disposed towards us or desiring our welfare, come to us for our protection as you are givers of knowledge and strength.
(Griffith:) Brought by attendant priests pure juice is offered up, Vayu, pure juice is offered up.
The chariot with its team of horses bring you both, to guard us and to taste the well-appointed food, Vayu, to taste the offerings!


ā́, ā́; vām, tvám.Acc/dat/gen.Du; dhíyaḥ, dhī́-.Nom.Pl.F; vavṛtyuḥ, √vṛt.3.Pl.Prf.Opt.Act; adhvarā́n, adhvará-.Acc.Pl.M; úpa, úpa; imám, ayám.Acc.Sg.M; índum, índu-.Acc.Sg.M; marmṛjanta, √mṛj.3.Pl.Prs.Sbjv.Med; vājínam, vājín-.Acc.Sg.M; āśúm, āśú-.Acc.Sg.M; átyam, átya-.Acc.Sg.M; , ná; vājínam, vājín-.Acc.Sg.M; téṣām, sá- ~ tá-.Gen.Pl.M/n; pibatam, √pā.2.Du.Prs.Imp.Act; asmayū́, asmayú-.Nom.Du.M; ā́, ā́; naḥ, ahám.Acc/dat/gen.Pl; gantam, √gam.2.Du.Aor.Imp.Act; ihá, ihá; ūtyā́, ūtí-.Ins.Sg.F; índravāyū, indra-vāyú-.Voc.Du.M; sutā́nām, √su.Gen.Pl.M/n; ádribhiḥ, ádri-.Ins.Pl.M; yuvám, tvám.Nom.Du; mádāya, máda-.Dat.Sg.M; vājadā, vājadā́-.Voc.Du.M; yuvám, tvám.Nom.Du.

(सायणभाष्यम्)
हे इन्द्रवायू वां युवां धियः कर्माणि स्तोत्रादिलक्षणानि अध्वरान् उप अस्मदीयान् यज्ञान् लक्षीकृत्य ववृत्युः अतिशयेन वर्तयन्ति प्रवर्तयन्ति। किंच युष्मदर्थं वाजिनं ग्रहणाय द्रोणकलशात् ग्रहान् प्रति गमनवन्तम् आमिक्षावन्तं वा इममिन्दुं पुरतो वर्तमानं सोमं मर्मृजन्त अध्वर्यवो दशापवित्रेण संमार्जयन्ति। मार्जने दृष्टान्तः। आशुम् अतिशीघ्रगामिनम् अत्यं न सततं गन्तारं वाजिनं वेजनवन्तमश्वमिव। तं यथा स्वेदाद्यपनयनेन संमार्जयन्ति तद्वत्। किंच हे इन्द्रवायू तेषाम् अध्वर्यूणां संबन्धिनः शोधितान् सोमान् पिबतं पानं कुरुतम्। तदर्थं नः अस्माकं यज्ञं प्रति इह इदानीम् ऊत्या अस्मद्रक्षणेन सह आ गन्तम् आगच्छतम्। किंच हे इन्द्रवायू अस्मयू अस्मद्यज्ञमिच्छन्तौ युवं युवाम् अद्रिभिः ग्रावभिः सुतानाम् अभिषुतानाम्॥ पूर्ववत्कर्मणि षष्ठी॥ तान् पिबतमिति शेषः। किमर्थम्। मदाय तृप्तये मोदाय वा। यतः युवं युवां वाजदा वाजस्यान्नस्य दातारौ अतः पिबतमित्यन्वयः॥
imé vāṁ sómā apsv ā́ sutā́ ihá-
adhvaryúbhir bháramāṇā ayaṁsata
vā́yo śukrā́ ayaṁsata
eté vām abhy àsṛkṣata
tiráḥ pavítram āśávaḥ
yuvāyávó ti rómāṇy avyáyā
sómāso áty avyáyā.

O Indra and Vayu (Wealthy President of the council of Ministers and Chief-Commander of the army) who are like the sun and the wind, the Some Juices, produced in waters and borne by those who desire Yajna (non-violent sacrifices) are prepared for you both, these pure juices have been prepared for you both. Drink them both of you with gladness and delight. These wealthy persons who desire you and are active, have been appointed for your help and to give you abiding joy by doing pure deeds, like the Soma passed through the woolly fleece and filter and thus made pure or cleansed, associate yourselves with them, taking their co-operation.
(Griffith:) Drink of the pleasant-flavoured juice: the first draught is assigned to you.
O Vayu, with your splendid bounty come you both, Indra, with bounty come you both.


imé, ayám.Nom.Pl.M; vām, tvám.Acc/dat/gen.Du; sómāḥ, sóma-.Nom.Pl.M; apsú, áp-.Loc.Pl.F; ā́, ā́; sutā́ḥ, √su.Nom.Pl.M; ihá, ihá; adhvaryúbhiḥ, adhvaryú-.Ins.Pl.M; bháramāṇāḥ, √bhṛ.Nom.Pl.M.Prs.Med; ayaṁsata, √yam.3.Pl.Aor.Ind.Med; vā́yo, vāyú-.Voc.Sg.M; śukrā́ḥ, śukrá-.Nom.Pl.M; ayaṁsata, √yam.3.Pl.Aor.Ind.Med; eté, eṣá.Nom.Pl.M; vām, tvám.Acc/dat/gen.Du; abhí, abhí; asṛkṣata, √sṛj.3.Pl.Aor.Ind.Med; tirás, tirás; pavítram, pavítra-.Nom/acc.Sg.N; āśávaḥ, āśú-.Nom.Pl.M; yuvāyávaḥ, yuvāyú-.Nom.Pl.M; áti, áti; rómāṇi, róman-.Acc.Pl.N; avyáyā, avyáya-.Acc.Pl.N; sómāsaḥ, sóma-.Nom.Pl.M; áti, áti; avyáyā, avyáya-.Acc.Pl.N.

(सायणभाष्यम्)
हे वायो वां युवयोः तव च इन्द्रस्य च स्वभूताः इमे सोमाः अप्सु अस्मदीयेषु कर्मसु॥ ऊडिदम् इत्यादिना विभक्तेरुदात्तत्वम्॥ इह अस्मिन् अभिषवस्थाने सुताः अध्वर्युभिः भरमाणाः तैर्भ्रियमाणाः गृहीता होतुं वा ह्रियमाणाः॥ कर्मणि कर्तृप्रत्ययः॥सन्तः आ अयंसत आगच्छन्त युवयोर्नियता भवन्ति। किंच त एव सोमाः शुक्राः शुभ्रा दीप्ताः अयंसत नियता भवन्ति। किंच एते आशवः व्यापकाः सोमाः वां युबां प्रीणयितुमिति शेषः। तिरः पवित्रं तिर्यग्भूतं सोमान्तर्धायकं वा ऊर्णामयं पवित्रम् अभ्यसृक्षत अभिलक्ष्य असृज्यन्त सृष्टा भवन्ति॥ सृजेः कर्मणि लुङि लिङ्सिचावात्मनेपदेषु इति सिचः कित्त्वात् गुणाभावः अमागमाभावश्च॥ किंच युवायवः युवां कामयमानाः सोमासः सोमाः अव्यया अव्ययानि अच्छिन्नानि रोमाणि पवित्रसंबन्धीनि अविरोमाणि। यद्वा। अव्यया अविमयानि॥ मकारो लुप्यते। तादृशानि रोमाणि अति अतिक्रम्य पात्रात् गच्छन्तीति शेषः। पुनस्त एवं विशेष्यन्ते। अति अतिशयेम अव्यया व्ययरहिताः सोमासः सोमाः असृक्षतेति शेषः॥
áti vāyo sasató yāhi śáśvato
yátra grā́vā vádati tátra gachataṁ
gṛhám índraś ca gachatam
ví sūnṛ́tā dádṛśe rī́yate ghṛtám
ā́ pūrṇáyā niyútā yātho adhvarám
índraś ca yātho adhvarám.

O mighty learned person, like the wind, go to those persons who are rising above the slumber of ignorance and have acquired eternal wisdom. Go you both – a wealthy and a mighty person who are like the sun and the wind, to that house where a very wise man or a genius delivers sermons. Go quickly to that non-violent sacrifice where pleasant and true speech is uttered and shining or bright knowledge is diffused, so that you may attain the knowledge of true Dharma consisting of Ahimsa (non-violence) kindness, purity and other virtues.
(Griffith:) May our songs bring you here to our solemn rites: these drops of mighty vigour have they beautified, like a swift steed of mighty strength.
Drink of them well-inclined to us, come here to be our help.


áti, áti; vāyo, vāyú-.Voc.Sg.M; sasatáḥ, √sas.Acc/gen.Sg/pl.M/n.Prs.Act; yāhi, √yā.2.Sg.Prs.Imp.Act; śáśvataḥ, śáśvant-.Acc.Pl.M; yátra, yátra; grā́vā, grā́van-.Nom.Sg.M; vádati, √vad.3.Sg.Prs.Ind.Act; tátra, tátra; gachatam, √gam.2.Du.Prs.Imp.Act; gṛhám, gṛhá-.Acc.Sg.M; índraḥ, índra-.Nom.Sg.M; ca, ca; gachatam, √gam.2.Du.Prs.Imp.Act; , ví; sūnṛ́tā, sūnṛ́ta-.Nom.Sg.F; dádṛśe, √dṛś.3.Sg.Prf.Ind.Med; rī́yate, √rī.3.Sg.Prs.Ind.Med; ghṛtám, ghṛtá-.Nom/acc.Sg.N; ā́, ā́; pūrṇáyā, √pṝ.Ins.Sg.F; niyútā, niyút-.Ins.Sg.F; yāthaḥ, √yā.2.Du.Prs.Ind.Act; adhvarám, adhvará-.Acc.Sg.M; índraḥ, índra-.Nom.Sg.M; ca, ca; yāthaḥ, √yā.2.Du.Prs.Ind.Act; adhvarám, adhvará-.Acc.Sg.M.

(सायणभाष्यम्)
हे वायो त्वं ससतः आलस्यादिना निद्रां कुर्वतः शश्वतः बहून् यजमानान्। शश्वदि बहुनाम, शश्वत् विश्वम् (नि.३.१.५) इति तन्नामसु पाठात्। अति अतिक्रम्य उपेक्ष्य अस्मद्यज्ञं याहि गच्छ। इन्द्रश्च तथा करोतु। कं देशमिति तमाह। यत्र ग्रावा वदति यस्मिन्देशे अभिषवार्थः पाषाणध्वनिः श्रूयते तत्र गच्छतं तं देशं प्रति आगच्छतम्। गृहं यज्ञगृहं गच्छतम्। पुनः स्थानमेव विशेष्यते। सूनृता प्रियतथ्यात्मिका स्तुतिरूपा वाक् यत्र वि ददृशे विशेषेण दृश्यते श्रूयते इत्यर्थः। तत्र गच्छतम्। यत्र च घृतम् अत्यन्तदीप्तमाज्यं होमार्थं गृहीतं रीयते गच्छति आहवनीयं प्रति नीयते॥ रीङ स्रवणे। दिवादित्वात् श्यन्॥ तत्र गच्छतम्। गमनप्रकारः एव विशेष्यते। पूर्णया संपूर्णया पुष्टाङ्गया नियुता॥ जातावेकवचनम्॥ नियुज्जात्या अध्वरम् अस्मदीयं यज्ञम् आ याथः अभिमुख्येन प्रयाथः। किंच हे वायो त्वम् इन्द्रश्च युवाम् अध्वरम् अस्मदीयं यागम् आ याथः सहैवागच्छतम्। तथा अस्माभिरपि सहैव गच्छतमित्यर्थः॥
átrā́ha tád vahethe mádhva ā́hutiṁ
yám aśvatthám upatíṣṭhanta jāyávo
-asmé té santu jāyávaḥ
sākáṁ gā́vaḥ súvate pácyate yávo
ná te vāya úpa dasyanti dhenávo
nā́pa dasyanti dhenávaḥ.

O learned person mighty like the wind, those teachers and preachers who carry on or spread this sweet knowledge stand by you, as the birds have their nests on the Pippal tree. Let those victorious persons who approach you and accept the sweet knowledge given by teachers and preachers take shelter in you. When you behave righteously, the cows give birth to good progeny, all dealing whether united or separate (individual or collective) is matured well, the cows will not grow meager and your noble speech will not fail to create good effect.
(Griffith:) Drink, Indra-Vayu, of these Juices pressed with stones, Strength-givers! till they gladden you.
These Soma juices pressed for you in waters here, borne by attendant priests, are offered up to you: bright, Vayu, are they offered up.


átra, átra; áha, áha; tát, sá- ~ tá-.Nom/acc.Sg.N; vahethe, √vah.2.Du.Prs.Ind.Med; mádhvaḥ, mádhu-.Gen.Sg.N; ā́hutim, ā́huti-.Acc.Sg.F; yám, yá-.Acc.Sg.M; aśvatthám, aśvatthá-.Acc.Sg.M; upatíṣṭhanta, √sthā.3.Pl.Iprf.Ind.Med; jāyávaḥ, jāyú-.Nom.Pl.M/f; asmé, ahám.Dat/loc.Pl; , sá- ~ tá-.Nom.Pl.M; santu, √as.3.Pl.Prs.Imp.Act; jāyávaḥ, jāyú-.Nom.Pl.M/f; sākám, sākám; gā́vaḥ, gáv- ~ gó-.Nom.Pl.F; súvate, √sū.3.Pl.Prs.Ind.Med; pácyate, √pac.3.Sg.Prs.Ind.Med; yávaḥ, yáva-.Nom.Sg.M; , ná; te, tvám.Dat/gen.Sg; vāyo, vāyú-.Voc.Sg.M; úpa, úpa; dasyanti, √das.3.Pl.Prs.Ind.Act; dhenávaḥ, dhenú-.Nom.Pl.F; , ná; ápa, ápa; dasyanti, √das.3.Pl.Prs.Ind.Act; dhenávaḥ, dhenú-.Nom.Pl.F.

(सायणभाष्यम्)
हे इन्द्रवायू अत्र अह अस्मिन्नेव यज्ञे॥ अहेति विनिग्रहार्थीयः॥ मध्वः मधुरस्य मधुसदृशस्य वा तत् तस्य आहुतिं प्रदेयद्रव्यं वहेथे धारयतम्। यं सोमम् अश्वत्थं पर्वतादिव्याप्तिप्रदेशे स्थितं जायवः जेतारो यजमानाः उपतिष्ठन्त उपेत्य तिष्ठन्ति क्रयाद्यर्थम्। किंच अस्मे अस्माकं संबन्धिनः जायवः जेतारः कर्मनिर्वहितारः ते ऋत्विजः सन्तु समर्था भवन्तु यज्ञं निर्वहन्त्वित्यर्थः। यद्वा। ते प्रसिद्धाः प्रयोगकुशला जायवो जेतारः ऋत्विजः अस्मे सन्तु नान्यस्य। अत्र वहेथे इत्युक्तम्। कोऽत्र विशेष इति तत्राह। हे इन्द्रवायू अस्मिन् यज्ञे गावः धेनवः साकं सहैव सुवते युष्मदर्थमेव क्षीरमुत्पादयन्ति दोग्ध्र्यो भवन्तीत्यर्थः। यद्वा। गावः साकं सहैव सुवते अपत्यमुत्पादयन्ति त्वद्दोहनार्थम्॥ आदादिकः। ङित्त्वात् तास्यनुदात्तेत् इति लसार्वधातुकानुदात्तत्वे धातुस्वरः॥ किंच यवः। जातावेकवचनम्। उपलक्षणमेतत्। यवादिभिः पुरोडाशादिकं पच्यते इत्यर्थः। किंच हे वायो इन्द्र च यतो गावः एवं सुवते अतः ते त्वदर्थाः धेनवः न उप दस्यन्ति नोपक्षीणा भवन्ति रोगादिना कृशा न भवन्ति। न केवलमनुपक्षीणाः किंतु धेनवः युष्मत्प्रीणयित्र्यः गावः नाप दस्यन्ति चौराद्युपहारैः उपक्षीणा नष्टा न भवन्ति॥
imé yé te sú vāyo bāhvòjaso
-antár nadī́ te patáyanty ukṣáṇo
máhi vrā́dhanta ukṣáṇaḥ
dhánvañ cid yé anāśávo
jīrā́ś cid ágiraukasaḥ
sū́ryasyeva raśmáyo durniyántavo
hástayor durniyántavaḥ.

O learned person, Commander of the army mighty like the wind, make those warriors who by the strength of their arms, rule over others or are self-controlled, those who are strong, youthful and vigorous, make them more virile and givers of strength. honor those brave persons who like the Milky Way in the sky, shine, cannot be overcome, are never lost but hold on their speed. unretarded by reviling, difficult are they to be arrested as the beams of the sun, difficult are they to be arrested by force.
(Griffith:) Swift through the strainer have they flowed, and here are shed for both of you,
Soma-drops, fain for you, over the wether’s fleece, Somas over the wether’s fleece.


imé, ayám.Nom.Pl.M; , yá-.Nom.Pl.M; te, tvám.Gen.Sg.M; , sú; vāyo, vāyú-.Voc.Sg.M; bāhvòjasaḥ, bāhvòjas-.Nom.Pl.M; antár, antár; nadī́, nadī́-.Loc.Sg.F; te, tvám.Dat/gen.Sg; patáyanti, √pat.3.Pl.Prs.Ind.Act; ukṣáṇaḥ, ukṣán-.Nom.Pl.M; máhi, máh-.Nom/acc.Sg.N; vrā́dhantaḥ, √vrādh.Nom.Pl.M.Prs.Act; ukṣáṇaḥ, ukṣán-.Nom.Pl.M; dhánvan, dhánvan-.Loc.Sg.N; cit, cit; , yá-.Nom.Pl.M; anāśávaḥ, anāśú-.Nom.Pl.M; jīrā́ḥ, jīrá-.Nom.Pl.M; cit, cit; ágiraukasaḥ, ágiraukas-.Nom.Pl.M; sū́ryasya, sū́rya-.Gen.Sg.M; iva, iva; raśmáyaḥ, raśmí-.Nom.Pl.M; durniyántavaḥ, durniyántu-.Nom.Pl.M; hástayoḥ, hásta-.Loc.Du.M; durniyántavaḥ, durniyántu-.Nom.Pl.M.

(सायणभाष्यम्)
हे सु वायो शोभनफलप्रद वायुदेव ते तव स्वभूताः इमे पुरतो दृश्यमानाः ये अश्वाः सन्ति ते नदी नदने द्यावापृथिव्यौ अन्तः तयोरन्तराले तं त्वां पतयन्ति पातयन्ति गमयन्ति। यद्वा। ते तव संबन्धिनोऽश्वाः पतयन्ति पतन्ति यज्ञदेशं गच्छन्ति॥ पत गतौ। चौरादिरदन्तः॥ कीदृशास्ते। बाह्रोजसः बाहुषु प्रकृष्टबलवन्तः। उपलक्षणमेतत्। सर्वाङ्गबला इत्यर्थः। किंच उक्षणः सेक्तारः। युवान इत्यर्थः। महि महदतिप्रभूतं व्राधन्तः वर्धमानाः तथा उक्षणः उक्षाणः तत्सदृशाः इत्यर्थः॥वा षपूर्वस्य निगमे इति दीर्घाभावः॥ किंच धन्वन् चित् धन्वनि उदकनिर्गमनापादानभूतेऽन्तरिक्षेऽपि निरालम्बे अनाशवः नाशरहिता अव्याप्ता वा। आकाशे विलम्बमकुर्वाणा इत्यर्थः। अत एव जीराश्चित्। चिच्छब्दः पूजायाम्। अत्यन्तं क्षिप्रगतयः। यद्वा। अनाशवः इत्यनेन सह समुच्चयार्थश्चिच्छब्दः। आकाशमार्गेऽक्षीणाः शीघ्रगतयश्चेत्यर्थः। किंच अगिरौकसः। गिरा ओकः स्थानं येषां नास्ति ते तादृशाः। भर्त्सनादिना स्थितिमलभमाना इत्यर्थः॥ छान्दसः तृतीयाया अलुक्॥ तदेव स्पष्टयति। सूर्यस्य रश्मयः इव दुर्नियन्तवः दुःखेन नियन्तव्याः। ते यथा क्षणेन दश दिशो व्याप्नुवन्ति बहवश्व तद्वदेतेऽपीत्यर्थः। पूर्वं गिरा अनिर्ग्राह्यत्वमुक्तम्। इदानीं हस्तेनापि अनिर्ग्राह्यत्वमाह। हस्तयोः दुर्नियन्तवः उभाभ्यामपि हस्ताभ्यां दुःखेन नियन्तव्याः देवयजनगमनाय शीघ्रगामिन इत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
prá sú jyéṣṭhaṁ nicirā́bhyām bṛhán námo
havyám matím bharatā mṛḷayádbhyāṁ
svā́diṣṭham mṛḷayádbhyām
tā́ samrā́jā ghṛtā́sutī
yajñé-yajña úpastutā
áthainoḥ kṣatráṁ ná kútaś canā́dhṛ́ṣe
devatváṁ nū́ cid ādhṛ́ṣe.

O men, offer excellent and ample adoration, reverence and most delicious and acceptable food to the teacher and preacher who confers happiness along with your joy-conferring parents and take advice or knowledge from those old or experienced persons. They shine well on account of their virtues, are honored by the gift of Ghee and other nourishing articles of food at every Yajna (non-violent benevolent act) being well glorified. Their divinity and Kingdom (guided by them) can in no way be opposed, it cannot be resisted.
(Griffith:) Bring adoration ample and most excellent, hymn, offerings, to the watchful Twain, the bountiful, your sweetest to the bounteous Ones.
Sovrans adored with streams of oil and praised at every ritual.


prá, prá; , sú; jyéṣṭham, jyéṣṭha-.Nom/acc.Sg.N; nicirā́bhyām, nicirá-.Dat.Du.M; bṛhát, bṛhánt-.Nom/acc.Sg.N; námaḥ, námas-.Nom/acc.Sg.N; havyám, havyá-.Nom/acc.Sg.N; matím, matí-.Acc.Sg.F; bharata, √bhṛ.2.Pl.Prs.Imp.Act; mṛḷayádbhyām, √mṛḍ.Dat.Du.M.Prs.Act; svā́diṣṭham, svā́diṣṭha-.Nom/acc.Sg.N; mṛḷayádbhyām, √mṛḍ.Dat.Du.M.Prs.Act; tā́, sá- ~ tá-.Nom.Du.M; samrā́jā, samrā́j-.Nom.Du.M; ghṛtā́sutī, ghṛtā́suti-.Nom.Du.M; yajñé-yajñe, yajñá-.Loc.Sg.M; úpastutā, √stu.Nom.Du.M; átha, átha; enoḥ, ena-.Gen.Du.M; kṣatrám, kṣatrá-.Nom/acc.Sg.N; , ná; kútas, kútas; caná, caná; ādhṛ́ṣe, √dhṛṣ.Dat.Sg; devatvám, devatvá-.Nom/acc.Sg.N; , nú; cit, cit; ādhṛ́ṣe, √dhṛṣ.Dat.Sg.

(सायणभाष्यम्)
प्र सु ज्येष्ठम् इति सप्तर्चं तृतीयं सूक्तम्। ऋषिश्चान्यस्मात् इति परिभाषया परुच्छेप ऋषिः। अत्यष्टिश्छन्दः। ऊती देवानाम् इत्यन्त्या त्रिष्टुप्। अत्र त्रिष्टुबन्तपरिभाषा नाश्रीयते सर्वमात्यष्टम् इति विशेषपरिभाषया बाधितत्वात्। मित्रावरुणौ देवता। अन्त्ययोस्तु तन्मन्त्रलिङ्गोक्तदेवता। तथा चानुक्रान्तं – प्र सु सप्त मैत्रावरुणं त्वन्त्ये लिङ्गोक्तदेवते अन्त्या त्रिष्टुप् इति। तुशब्दप्रयोगात् इदमादिके द्वे सूक्ते मैत्रावरुणदेवताके। विनियोगो लैङ्गिकः॥
हे ऋत्विजः मित्रावरुणाभ्यां ज्येष्ठं प्रशस्यं बृहत् महदतिप्रवृद्धं नमः नमस्कारोपलक्षितं स्तोत्रं तदुपलक्षितं हविर्लक्षणमन्नं वा प्र भरत संपादयत। नम इत्यन्ननाम, नमः आयुः (नि.२.७.२२) इति तन्नामसु पाठात्। किंच हव्यं हव्यां मतिं तत्प्रदानविषयां बुद्धिं भरत। यद्वा मतिं पूज्यं हव्यं हविर्भरत। पूर्वत्र पुरोडाशाद्यदनीयमन्नं इदानीं तु सोमाज्यादिरूपं निपेयं हविः इति विवेकः। कीदृशाभ्यां ताभ्याम्। निचिराभ्यां नितरां चिरकालाभ्यां नित्याभ्यामित्यर्थः। प्रवाहरूपेणेति भावः। किंच मृळयद्भ्यां स्तुत्या हविःस्वीकारेण स्वयं मृडित्वा यजमानमपि सुखयद्यांचि तथा स्वादिष्ठं स्वादुतरं मृळयद्भ्यां हविः सुखयद्यां क भक्षयद्याेणमित्यर्थः। कस्तयोर्विशेषः इति तत्राह। ता तौ मित्रावरुणौ सम्राजा सम्यक् राजमानौ॥ राजतेः क्विप्। मो राजि समः क्वौ इति समो मकारस्य मकारः॥ घृतासुती। घृतमासूयते आदीयते याभ्यां तौ तादृशौ। यद्वा। घृतमुदकं वृष्टिलक्षणं प्रसूयते सर्वत्रानुज्ञायते याभ्यां तौ। एतयोः अहोरात्राभिमानिदेवत्वात् अहोरात्रद्वारा वृष्ट्युत्पादकत्वात् अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति (तै.सं.२.१.७.३) इति श्रुतेर्वृष्ट्यनुज्ञाप्रदत्वं प्रसिद्धम्। किंच एतौ यज्ञेयज्ञे सर्वेष्वपि यज्ञेषु उपस्तुता सर्वैर्ऋत्विग्भिः स्तूयमानौ। गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम्॥ अथ अपि च एनोः एनयोः॥ संज्ञापूर्वकस्य विधेरनित्यत्वात् ओसि च (पा.सू.७.३.१०४) इति गुणाभावे। अतो गुणे : इति पररूपत्वम्॥ क्षत्रं बलं कुतश्चन कस्मादपि च शत्रोः राक्षसादेः सकाशात् कस्मादप्युपायाद्वा न आधृषे आधर्षितुं शक्यं न भवति॥ कृत्यार्थे तवैकेन् इति केन्प्रत्ययः॥ किंच तयोः देवत्वं नू चित् देवभावोऽपि न आधृषे अधर्षणायोग्यः। यद्वा। पूर्वमिव इदानीमपि। नू चिदिति निपातः पुराणनवयोः (निरु.४.१७) इति यास्केनोक्तत्वात्। आधृषे न केनाप्याधर्षणीयो भवति। एतयोर्बलं नाधृष्यं किमु तद्देवत्वमिति भावः॥
ádarśi gātúr uráve várīyasī
pánthā ṛtásya sám ayaṁsta raśmíbhiś
cákṣur bhágasya raśmíbhiḥ
dyukṣám mitrásya sā́danam
aryamṇó váruṇasya ca
áthā dadhāte bṛhád ukthyàṁ váyaḥ-
upastútyam bṛhád váyaḥ.

This earth is seen fine or beautiful for a person of great might. As by the rays of the sun the eyes of men are opened and the path of true knowledge of external objects including that of water is clear, so by the rays of knowledge of the Divine Adorable Sun (God) the internal eyes of men are opened enabling them to acquire true knowledge. The seat of Mitra (a man who looks upon all beings as his friends), Varuna (an excellent, most acceptable person dispenser of all darkness) and Aryama (dispenser of justice or a judge) is very high, being in the world of light, in the sky so to speak. As the birds move freely, so those persons who desire the welfare of all and are always engaged in the performance of admirable and praise worthy great works, enjoy happiness.
(Griffith:) Their high imperial might may nowhere be assailed, never may their Godhead be assailed.
For the broad Sun was seen a path more widely laid, the path of holy law has been maintained with rays, the eye with Bhaga’s rays of light.


ádarśi, √dṛś.3.Sg.Aor.Ind.Pass; gātúḥ, gātú-.Nom.Sg.F; uráve, urú-.Dat.Sg.M/n/f; várīyasī, várīyaṁs-.Nom.Sg.F; pánthāḥ, pánthā- ~ path-.Nom.Sg.M; ṛtásya, ṛtá-.Gen.Sg.M/n; sám, sám; ayaṁsta, √yam.3.Sg.Aor.Ind.Med; raśmíbhiḥ, raśmí-.Ins.Pl.M; cákṣuḥ, cákṣus-.Nom/acc.Sg.N; bhágasya, bhága-.Gen.Sg.M; raśmíbhiḥ, raśmí-.Ins.Pl.M; dyukṣám, dyukṣá-.Nom/acc.Sg.N; mitrásya, mitrá-.Gen.Sg.M; sā́danam, sā́dana-.Nom/acc.Sg.N; aryamṇáḥ, áryaman-.Gen.Sg.M; váruṇasya, váruṇa-.Gen.Sg.M; ca, ca; átha, átha; dadhāte, √dhā.3.Du.Prs.Ind.Med; bṛhát, bṛhánt-.Nom/acc.Sg.N; ukthyàm, ukthyà-.Nom/acc.Sg.N; váyaḥ, váyas-.Nom/acc.Sg.N; upastútyam, upastútya-.Nom/acc.Sg.N; bṛhát, bṛhánt-.Nom/acc.Sg.N; váyaḥ, váyas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
गातुः गमनशीला वरीयसी उरुतरा उषाः उरवे विस्तीर्णाय यागाय गमनादिव्यापाराय अदर्शि सर्वेर्दृष्टा अभूत्। तथा ऋतस्य गमनशीलस्यादित्यस्य पन्थाः मार्गः आकाशलक्षणः रश्मिभिः समयंस्त प्रकाशैः संगतोऽभूत्। भगस्य सर्वैर्भजनीयस्य एतन्नामकस्य देवस्य रश्मिभिः चक्षुः सर्वप्राणिनां लोचनं समयंस्त संगतमभूत्। सर्वे स्वस्वद्रव्यदर्शनाय समर्था अभवन्नित्यर्थः। तदेव स्पष्टीक्रियते। मित्रस्य प्रकाशकारित्वात् सर्वजनमित्रस्य सदनं गृहमन्तरिक्षं द्युक्षं दीप्तानां निवासस्थानं रश्मिभिः समयंस्त संगतमभूत्। तथा अर्यम्णः एतन्नामकस्य देवस्य॥ उदात्तनिवृत्तिस्वरेण विभक्तेः उदात्तत्वम्॥ द्युक्षं सदनं रश्मिभिः समयंस्त। किंच वरुणस्य तमोनिवारकस्य एतन्नामकस्य देवस्य सदनं तथाभूत्। यद्यपि सूर्यस्य एकत्वेऽपि उपाधिभेदेन भेदात् पृथक् स्तुतिः तथा यद्यपि त्रिभिरपि प्रकाश्यमप्यन्तरिक्षमेकं तथापि प्रकाशकानां भेदात् त्रिधा स्तूयते। उदयानन्तरं कर्मानुष्ठानाय प्रकाशः अभवदित्यर्थः। अथ अतः कारणात् उदितत्वादेव उक्थ्यं स्तुत्यं बृहत् प्रभूतं वयः हविर्लक्षणमन्नं दधाते धारयतः। किंच उपस्तुत्यम् उपेत्य स्तोतव्यम्॥ एतिस्तुशासु (पा.सू.३.१.१०९) इत्यादिना क्यप्। बृहत् स्तोमादिना महत्स्तोत्रं वयः हविर्लक्षणमन्नं च दधाते॥
jyótiṣmatīm áditiṁ dhārayátkṣitiṁ
svàrvatīm ā́ sacete divé-dive
jāgṛvā́ṁsā divé-dive
jyótiṣmat kṣatrám āśāte
ādityā́ dā́nunas pátī
mitrás táyor váruṇo yātayájjano
-aryamā́ yātayájjanaḥ.

As the sun and the Prana uphold the bright and happiness conferring heaven, which is the upholder of the earth, in the same manner, the President of the Assembly and commander-in-chief of the army who are like the sun and Prana are vigilant every day. They are protectors of munificence. They are animators or inspires of mankind, making all men industrious. All these three including the dispenser of justice are animators of mankind, prompting all to become industrious. They rule over a State which is full of the light of justice.
(Griffith:) Firm-set in heaven is Mitra’s home, and Aryaman’s and Varuna’s.
Thence they give forth great vital strength which merits praise, high power of life that men shall praise.


jyótiṣmatīm, jyótiṣmant-.Acc.Sg.F; áditim, áditi-.Acc.Sg.F; dhārayátkṣitim, dhārayátkṣiti-.Acc.Sg.F; svàrvatīm, svàrvant-.Acc.Sg.F; ā́, ā́; sacete, √sac.3.Du.Prs.Ind.Med; divé-dive, dyú- ~ div-.Loc.Sg.N; jāgṛvā́ṁsā, √gṛ.Nom.Du.M.Prf.Act; divé-dive, dyú- ~ div-.Loc.Sg.N; jyótiṣmat, jyótiṣmant-.Nom/acc.Sg.N; kṣatrám, kṣatrá-.Nom/acc.Sg.N; āśāte, √naś.3.Du.Prf.Ind.Med; ādityā́, ādityá-.Nom.Du.M; dā́nunaḥ, dā́nu-.Gen.Sg.N; pátī, páti-.Nom/acc.Du.M; mitráḥ, mitrá-.Nom.Sg.M; táyoḥ, sá- ~ tá-.Gen/loc.Du.M; váruṇaḥ, váruṇa-.Nom.Sg.M; yātayájjanaḥ, yātayájjana-.Nom.Sg.M; aryamā́, áryaman-.Nom.Sg.M; yātayájjanaḥ, yātayájjana-.Nom.Sg.M.

(सायणभाष्यम्)
अयं यजमानः ज्योतिष्मतीम् आहवनीयाग्नेस्तेजोयुक्ताम् अदितिम् अदीनां संपूर्णलक्षणां क्षितिम् अग्नेर्निवासयोग्यां भूमिम् उत्तरवेदिलक्षणां धारयत् धारयति स्वयं कृतवानित्यर्थः। एतावती वै पृथिवी यावती वेदिः (तै.सं २.६, ४, १) इति श्रुतेः। तथा स्वर्वतीं यज्ञनिष्पत्तिद्वारा स्वर्गवतीं ईदृशीं ताम् आ सचेते मित्रावरूणौ संगतौ भवतः। न केवलम् एतस्मिन् एव अहनि किंतु दिवेदिवे सर्वेष्वप्यहःसु। कीदृशौ तौ। दिवेदिवे प्रतिदिनं जागृवांसा प्रबोधं कुर्वाणौ। यज्ञं गन्तुम् अनलसौ इत्यर्थः। किंच वेदिमागत्य ज्योतिष्मत् आज्यादिस्वीकारेण अतिशयेन तेजोयुक्तं क्षत्रं बलम् आशाते अश्नुवाते प्राप्नुतः॥ अश्नोतेश्छान्दसे लिटि अनित्यमागमशासनम् इति वचनात् नुडभावः। लटि वा छान्दसः शपः श्लुः। कीदृशौ इति तावाह। आदित्या अदितेः पुत्रौ दानुनस्पती दानस्य आज्यादिप्रदानस्य स्वामिनौ अभिमतदानस्य पालयितारौ वा॥ षष्ठ्याः पतिपुत्र इति संहितायां सत्वम्॥ मित्रः च वरुणः च तावुभौ देवौ। अर्यमाख्यस्तु देवः तयोः मित्रावरुणयोः यातयज्जनः। तयोरेव संबन्धादुभयोर्मध्ये स्थितो यातयज्जनः स्वस्वव्यापारनियोजितसर्वजनः। मित्रावरुणौ अहोरात्रदेवौ। अर्यमा तु तयोरेव सामर्थ्यात् सर्वप्राणिनः प्रेरयतीत्यर्थः। किंच यातयज्जनः। यातयन्ति लोकं यदीया जनाः प्रेष्याः स तादृशः। यद्वा। यात्यमाना नरके निपात्यमाना जनाः प्राणिनः अयष्टारो येन स तादृशः। कर्मसाक्षित्वात् स्वस्वकर्मानुरोधेन प्राणिनः सुकृते यातयतीत्यर्थः। तादृशः अर्यमा मित्रावरुणयोरधीनो वर्तते इति शेषः॥
ayám mitrā́ya váruṇāya śáṁtamaḥ
sómo bhūtv avapā́neṣv ā́bhago
devó devéṣv ā́bhagaḥ
táṁ devā́so juṣerata
víśve adyá sajóṣasaḥ
táthā rājānā karatho yád ī́mahe-
ṛ́tāvānā yád ī́mahe.

May this justice which leads to happiness and prosperity be the source of joy to the Mitra (friend of all) and Varuna (the excellent or most acceptable) in all protective actions. May the learned person who is giver of happiness among the enlightened or divine virtues be endowed with all prosperity. May all enlightened persons, observing the same Dharma equally, serve and please him. May the President of the Assembly and Commander-In-chief of the army who shine on account of their virtues do as we desire, may they who are ever truthful, do as we request.
(Griffith:) With Aditi the luminous, the celestial, upholder of the people, come you day by day, you who watch sleepless, day by day.
Resplendent might have you obtained, Adityas, Lords of liberal gifts.


ayám, ayám.Nom.Sg.M; mitrā́ya, mitrá-.Dat.Sg.M; váruṇāya, váruṇa-.Dat.Sg.M; śáṁtamaḥ, śáṁtama-.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; bhūtu, √bhū.3.Sg.Aor.Imp.Act; avapā́neṣu, avapā́na-.Loc.Pl.N; ā́bhagaḥ, ā́bhaga-.Nom.Sg.M; deváḥ, devá-.Nom.Sg.M; devéṣu, devá-.Loc.Pl.M; ā́bhagaḥ, ā́bhaga-.Nom.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; devā́saḥ, devá-.Nom.Pl.M; juṣerata, √juṣ.3.Pl.Aor.Opt.Med; víśve, víśva-; adyá, adyá; sajóṣasaḥ, sajóṣas-.Nom.Pl.M; táthā, táthā; rājānā, rā́jan-.Voc.Du.M; karathaḥ, √kṛ.2.Du.Aor.Sbjv.Act; yát, yá-.Nom/acc.Sg.N; ī́mahe, √yā.1.Pl.Prs.Ind.Med; ṛ́tāvānā, ṛ́tāvan-.Voc.Du.M; yát, yá-.Nom/acc.Sg.N; ī́mahe, √yā.1.Pl.Prs.Ind.Med.

(सायणभाष्यम्)
अयम् अस्माभिर्हूयमानः सोमः मित्राय वरुणाय च शंतमः पीयमानः सन् सुखतमः भूतु भवतु॥ छान्दसः शपो लुक्। भूसुवोस्तिङि इति गुणाभावः॥ अवपानेषु अवाङ्मुखचमसपानेषु विषयेषु आ सर्वतः भगः भजनीयः ताभ्याम्। किंच देवः दीप्यमानः देवेषु मित्रावरुणानुचरेषु इतरदेवेषु तैः आभगः आभजनीयः। यद्वा। देवेषु स्तोतृषु यजमानेषु मध्ये देवो दीप्यमानः। तथा आभगस्तैरेव आ सर्वतो भजनीयः। किंच तं सोमं विश्वे सर्वे देवासः देवाः अद्य अस्मिन्नहनि जुषेरत सेवन्ते॥ छान्दसो झस्य रन्नादेशाभावः। बहुलं छन्दसि इति रुडागमः॥ कीदृशास्ते। सजोषसः समानप्रीतियुक्ताः। तथा राजाना राजमाना मित्रावरुणौ युवां करथः कुरुतं सेवेथे इत्यर्थः। व्यत्ययेन शप्॥ यत् यस्मात् कारणात् यत् ईमहे यत् प्राप्नुमः तत् देवान् याचामहे॥ ईङ् गतौ। दैवादिकः। छान्दसो विकरणस्य लुक्॥ तस्मात् जुषेरत। तथा ऋतावाना ऋतवन्तौ सत्यवन्तौ यज्ञवन्तौ वा मित्रावरुणौ ईमहे अभिमतफलं तयोः पानं वा याचामहे॥
yó mitrā́ya váruṇāyā́vidhaj jáno
-anarvā́ṇaṁ tám pári pāto áṁhaso
dāśvā́ṁsam mártam áṁhasaḥ
tám aryamā́bhí rakṣati-
ṛjūyántam ánu vratám
ukthaír yá enoḥ paribhū́ṣati vratáṁ
stómair ābhū́ṣati vratám.

O President of the Assembly and Commander of the Army: You protect (preserve) the person who serves you both who are friendly to all and possessing the most acceptable temperament, you protect the person from sin from all sides who is free from malice and other evils and who is giver of knowledge to others. You also protect the person who is just and preserves the man of upright or straight forward and truthful nature. It is the duty of all enlightened persons to protect a man who serves them (Mitra and Varuna as explained above) with good sermons and who adorns good temper and conduct with admirable praises and acts.
(Griffith:) Movers of men, mild both, are Mitra, Varuna, mover of men is Aryaman.
This Soma be most sweet to Mitra, Varuna: he in the drinking-feasts, shall have a share thereof, sharing, a Deity, among the Deities.


yáḥ, yá-.Nom.Sg.M; mitrā́ya, mitrá-.Dat.Sg.M; váruṇāya, váruṇa-.Dat.Sg.M; ávidhat, √vidh.3.Sg.Aor.Ind.Act; jánaḥ, jána-.Nom.Sg.M; anarvā́ṇam, anarván-.Acc.Sg.M; tám, sá- ~ tá-.Acc.Sg.M; pári, pári; pātaḥ, √pā.3.Du.Prs.Ind.Act; áṁhasaḥ, áṁhas-.Abl.Sg.N; dāśvā́ṁsam, dāśváṁs-.Acc.Sg.M; mártam, márta-.Acc.Sg.M; áṁhasaḥ, áṁhas-.Abl.Sg.N; tám, sá- ~ tá-.Acc.Sg.M; aryamā́, áryaman-.Nom.Sg.M; abhí, abhí; rakṣati, √rakṣ.3.Sg.Prs.Ind.Act; ṛjūyántam, √ṛjūy.Acc.Sg.M.Prs.Act; ánu, ánu; vratám, vratá-.Nom/acc.Sg.N; ukthaíḥ, ukthá-.Ins.Pl.N; yáḥ, yá-.Nom.Sg.M; enoḥ, ena-.Gen.Du.M; paribhū́ṣati, √bhūṣ.3.Sg.Prs.Ind.Act; vratám, vratá-.Nom/acc.Sg.N; stómaiḥ, stóma-.Ins.Pl.M; ābhū́ṣati, √bhūṣ.3.Sg.Prs.Ind.Act; vratám, vratá-.Nom/acc.Sg.N.

(सायणभाष्यम्)
यः जनः यजमानः मित्राय वरुणाय च॥ कर्मणः संप्रदानत्वाच्चतुर्थी। मित्रं वरुणं च अविधत् परिचरति तं जनं युष्मत्परिचारकम् अनर्वाणम् अद्वेषिणम्। भ्रातृव्यो वा अर्वा (तै.सं.६.३.८.४)इति श्रुतेः। अनल्पं वा अनन्यसेविनं परि पातः परितो रक्षताम्। कस्मादिति तदुच्यते। अंहसः न्यूनातिरेकजनितात् पापात्। न केवलं सामान्यं जनम् अपि तु दाश्वांसं हविर्दत्तवन्तं मर्तं मरणधर्माणम् अंहसः सर्वस्मादपि पापात्। न केवलं भवन्तावेव अपि तु अर्यमा सर्वेषां नियन्ता देव: ऋजूयन्तं देवेष्वार्जवमाचरन्तं यजमानम् अनु व्रतं तदीयं कर्मानुलक्ष्य अभि रक्षति अभितो रक्षति। कोऽस्य जनस्य विशेषः इति तत्राह। यः यजमानः उक्थैः शस्त्रैः एनोः एनयोर्मित्रावरुणयोः व्रतं कर्म परिभूषति परिगृह्णाति तथा यजमानो युष्मदीयं व्रतं कर्म स्तोमैः स्तोत्रैर्गानयुक्तमन्त्रसाध्यैः आभूषति सर्वतोऽलंकरोति॥ भूष अलंकारे। भौवादिकः॥ तम् अभिरक्षति इत्यन्वयः॥
námo divé bṛhaté ródasībhyām
mitrā́ya vocaṁ váruṇāya mīḷhúṣe
sumṛḷīkā́ya mīḷhúṣe
índram agním úpa stuhi
dyukṣám aryamáṇam bhágam
jyóg jī́vantaḥ prajáyā sacemahi
sómasyotī́ sacemahi.

As I proclaim veneration for a great person shining on account of his virtues, always engaged in doing noble deeds for the benefit of the heaven and earth, for the person who is friendly to all, who is noble, benevolent, conferee of happiness, showerer of peace, so you should also do. As I praise a man who is the possessor of great wealth of wisdom, who is full of splendor like the fire, who is just observer of the rules of righteousness, so you should also do. May we enjoy long life, being blessed with good progeny and be ever happy with the protection of God and well earned wealth (of all kinds).
(Griffith:) May all the Deities of one accord accept it joyfully to-day.
Therefore do you, O Kings, accomplish what we ask, you Righteous Ones, whatever we ask.


námaḥ, námas-.Nom/acc.Sg.N; divé, dyú- ~ div-.Dat.Sg.M; bṛhaté, bṛhánt-.Dat.Sg.M/n; ródasībhyām, ródasī-.Dat.Du.F; mitrā́ya, mitrá-.Dat.Sg.M; vocam, √vac.1.Sg.Aor.Inj.Act; váruṇāya, váruṇa-.Dat.Sg.M; mīḷhúṣe, mīḍhváṁs-.Dat.Sg.M; sumṛḷīkā́ya, sumṛḷīká-.Dat.Sg.M; mīḷhúṣe, mīḍhváṁs-.Dat.Sg.M; índram, índra-.Acc.Sg.M; agním, agní-.Acc.Sg.M; úpa, úpa; stuhi, √stu.2.Sg.Prs.Imp.Act; dyukṣám, dyukṣá-.Acc.Sg.M; aryamáṇam, áryaman-.Acc.Sg.M; bhágam, bhága-.Acc.Sg.M; jyók, jyók; jī́vantaḥ, √jīv.Nom.Pl.M.Prs.Act; prajáyā, prajā́-.Ins.Sg.F; sacemahi, √sac.1.Pl.Prs.Opt.Med; sómasya, sóma-.Gen.Sg.M; ūtī́, ūtí-.Ins.Sg.F; sacemahi, √sac.1.Pl.Prs.Opt.Med.

(सायणभाष्यम्)
दिवे द्योतमानाय सूर्याय नमः वोचं नमस्कारोपलक्षितं स्तोत्रं वोचं ब्रवीमि स्तौमीत्यर्थः। कीदृशाय तस्मै। बृहते महते॥ बृहन्महतोरुपसंख्यानम् इति विभक्तिरुदाता॥ स्तुत्याय। तथा रोदसीभ्यां द्यावापृथिवीभ्यां तदभिमानिदेवाभ्यां नमो वोचम्। तथा मित्राय सर्वजनहिताय अहरभिमानिदेवाय नमः वोचम्। तथा वरुणाय आवरकाय रात्र्यभिमानिदेवाय। तथा मीळ्हुषे अभिमतफलस्य सेक्त्रे रुद्राय। कीदृशाय तस्मै। सुमृळीकाय शोभनसुखयित्रे। पुनः स एव विशेष्यते। मीळ्हुषे सुमृळीकाय इति द्वे प्रत्येकविशेषणभूते। इदानीं यजमानः ऋत्विजं स्वात्मानं वा प्रति ब्रवीति। हे होतः हे आत्मन् वा इन्द्रम् अग्निं द्युक्षं दीप्तिमन्तम् अर्यमणं भगं च उप उपेत्य बुद्ध्या प्राप्य स्तुहि स्तुतिं कुरु। युष्मदनुग्रहात् ज्योक् चिरकालं जीवन्तः जीवनोपेता वयं प्रजया पुत्रभृत्यादिना सचेमहि संगता भूयास्म। किंच सोमस्य इन्दोः ऊती ऊत्या सचेमहि तमपि स्तुत्वा तत्कारितेन रक्षणेन सहिता भूयास्मेत्यर्थः॥
ūtī́ devā́nāṁ vayám índravanto, maṁsīmáhi sváyaśaso marúdbhiḥ
agnír mitró váruṇaḥ śárma yaṁsan, tád aśyāma maghávāno vayáṁ ca

May Agni (in the form of electricity etc.), Mitra (Sun), Varuna (Moon) give us happiness along with the Maruts (learned wise men who are dear to us like our own Prana). May we being affluent or prosperous by the protection of the enlightened persons who always desire truth, and having good reputation of our own, enjoy happiness and delight, being endowed with knowledge.
(Griffith:) Whoso, with worship serves Mitra and Varuna, him guard you carefully, uninjured, from distress, guard from distress the liberal man.
Aryaman guards him well who acts uprightly following his law.


ūtī́, ūtí-.Ins.Sg.F; devā́nām, devá-.Gen.Pl.M; vayám, ahám.Nom.Pl; índravantaḥ, índravant-.Nom.Pl.M; maṁsīmáhi, √man.1.Pl.Aor.Opt.Med; sváyaśasaḥ, sváyaśas-.Nom.Pl.M; marúdbhiḥ, marút-.Ins.Pl.M; agníḥ, agní-.Nom.Sg.M; mitráḥ, mitrá-.Nom.Sg.M; váruṇaḥ, váruṇa-.Nom.Sg.M; śárma, śárman-.Acc.Sg.N; yaṁsan, √yam.3.Pl.Aor.Sbjv.Act; tát, sá- ~ tá-.Nom/acc.Sg.N; aśyāma, √naś.1.Pl.Aor.Opt.Act; maghávānaḥ, maghávan-.Nom.Pl.M; vayám, ahám.Nom.Pl; ca, ca.

(सायणभाष्यम्)
इन्द्रवन्तः प्रीतेनेन्द्रेण तद्वन्तः वयं देवानां देवान्॥ कर्मणि षष्ठी॥ उती ऊत्या तर्पणेन हविरादिना मंसीमहि मन्येमहि। कीदृशा वयम्। स्वयशसः स्वायत्तकीर्तयः मरुद्भिः स्तुत्या हृद्यैर्मरुद्देवैरनुगृहीताः। यद्वा। देवानाम् ऊत्या रक्षणेन रक्षिता मंसीमहि ज्ञातारो भवेम सामर्थ्यात् तेषामेव महत्त्वस्य। किंच अग्निमित्रवरुणाः देवाः शर्म यंसन् अस्माकं सुखं प्रायच्छन् तं तं वरम्। मघवानः वयं च तैर्दत्तान्नवन्तः सन्तः तत् सुखम् अश्याम व्याप्नुयाम॥ अश्नोतेराशिषि लिङि छन्दस्युभयथा इति सार्वधातुकत्वात् सलोपः॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके प्रथमोऽध्यायः समाप्तः॥

(<== Prev Sūkta Next ==>)
 
suṣumā́ yātam ádribhir
góśrītā matsarā́ imé
sómāso matsarā́ imé
ā́ rājānā divispṛśā-
-asmatrā́ gantam úpa naḥ
imé vām mitrāvaruṇā gávāśiraḥ
sómāḥ śukrā́ gávāśiraḥ.

O Mitra and Varuna (President of the State and Commander-in-Chief of the Army), you are like Prana and Udana, who shine on account of your virtues; where conduct is pure. You both come to our Yajna where we extract the juice of Soma and other herbs watered by the clouds. These juices mixed with milk are givers of great joy, and are exhilarating. These juices with showers of the sun rays are givers of great delight. Come to us, to partake of the precious nutritive articles which are pure and are touched by the rays of the sun.
(Griffith:) With stones have we pressed out: O come; these gladdening drops are blent with milk, these Soma-drops which gladden you.
Come to us, Kings who reach to heaven, approach us, coming here.


suṣumá, √su.1.Pl.Prf.Ind.Act; ā́, ā́; yātam, √yā.2.Du.Prs.Imp.Act; ádribhiḥ, ádri-.Ins.Pl.M; góśrītāḥ, góśrīta-.Nom.Pl.M; matsarā́ḥ, matsará-.Nom.Pl.M; imé, ayám.Nom.Pl.M; sómāsaḥ, sóma-.Nom.Pl.M; matsarā́ḥ, matsará-.Nom.Pl.M; imé, ayám.Nom.Pl.M; ā́, ā́; rājānā, rā́jan-.Voc.Du.M; divispṛśā, divispṛ́ś-.Voc.Du.M; asmatrā́, asmatrā́; gantam, √gam.2.Du.Aor.Imp.Act; úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; imé, ayám.Nom.Pl.M; vām, tvám.Acc/dat/gen.Du; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; gávāśiraḥ, gávāśir-.Nom.Pl.M; sómāḥ, sóma-.Nom.Pl.M; śukrā́ḥ, śukrá-.Nom.Pl.M; gávāśiraḥ, gávāśir-.Nom.Pl.M.

(सायणभाष्यम्)
॥श्रीगणेशाय नमः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
अथ द्वितीयाष्टके द्वितीयोऽध्याय आरभ्यते। सुषुमा यातम् इति तृचात्मकं चतुर्थं सूक्तं पारुच्छेपम् अतिशाक्करं षट्यक्षरोपेतत्वात्। पूर्वत्र तुशब्दप्रयोगात् मैत्रावरुणम्। अत्र अत्यष्टिपरिभाषा नाश्रीयते अतिशाक्वरम् इति विशेषितत्वात्। अत्रानुक्रमणिका – सुषुम तृचमतिशाक्वरम् इति॥ दशरात्रस्य षष्ठेऽहनि प्रातःसवने प्रउगशस्त्रे इदं सूक्तं मित्रावरुणदेवत्यं तृतीयतृचम्। सूत्रितं च – स्तीर्णं बर्हिरिति तृचौ सुषुमा यातमद्रिभिः (आश्व.श्रौ.८.१) इति। तथा अस्मिन्नेव मैत्रावरुणस्य प्रस्थितयाज्यायाः पुरस्तात् आद्या प्रक्षेपणीया। षष्ठस्य प्रातःसवने इति खण्डे सूत्रितं सुषुमा यातमद्रिभिः (आश्व.श्रौ.८.१) इति॥
हे मित्रावरुणौ आ यातम् अस्मद्यज्ञं प्रति आगच्छतम्। आगमनाय किमस्तीति चेत् तत्राह। अद्रिभिः अभिषवसाधनैर्ग्रावभिः सुषुम सोमं सुतवन्तो वयम्॥ सुनोतेर्लिटि रूपम्। अतः गोश्रीताः। विकारे प्रकृतिशब्दः। पयोभिर्मिश्रिताः। तस्मान्मैत्रावरुणं पयसा श्रीणाति (तै.सं.६.४.८.१) इति हि ब्राह्मणम्। मत्सराः तृप्तिहेतवः सोमाः। मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः। (निरु.२.५) इति यास्कः। इमे पुरतो गृहीता वर्तन्ते। अतः आ यातम्। पुनस्त एव विशेष्यन्ते। इमे सोमासो मत्सराः मदहेतवो मादने मात्सर्यवन्तो वा इतरयज्ञगतसोमेभ्यः सोमाः। कीदृशौ युवाम्। राजाना राजनशीलौ दिविस्पृशा द्युलोकवासिनौ॥ हृद्यु्तभ्यां ङेरुपसंख्यानम्। (पा.सू.६.३.९.१) इति अलुक्॥ ईदृशौ युवाम् अस्मत्रा अस्मासु मध्ये अस्मत्पालकौ वा युवां नः अस्मत्संबन्धिनं यज्ञम् उप गन्तम् आगच्छतम्। किंच हे मित्रावरुणा एतन्नामानौ देवौ वां युवयोरर्थाय इमे सोमाः गवाशिरः। पूर्ववत् विकारे प्रकृतिशब्दः। गोभिः क्षीरैः आशिरो मिश्रिताः संजाताः। किंच गवाशिरः गोभिः उदकैः मिश्रिताः संजाताः। यद्वा। गोभिः स्तुतिलक्षणैर्मन्त्रैः मिश्रिताः। अत एव शुक्राः दीप्ताः संजाताः। आशिरमव नयति सशुक्रत्वाय (तै.सं.६.१.६.५) इति श्रुतेः॥
imá ā́ yātam índavaḥ
sómāso dádhyāśiraḥ
sutā́so dádhyāśiraḥ
utá vām uṣáso budhí
sākáṁ sū́ryasya raśmíbhiḥ
sutó mitrā́ya váruṇāya pītáye
cā́rur ṛtā́ya pītáye.

O teachers and taught, you all come for these dripping Soma juices mixed with curds; they are extracted and then mixed with curds; and they be prepared for you at the ushering of the dawn, so as to be associated with the rays of the sun. The juice is offered for Mitra (a friend), Varuna (a noble person) and Rita (a person of truthful conduct) for their drinking. This is a delicious juice of the Soma and other herbs and plants.
(Griffith:) These milky drops are yours, Mitra and Varuna, bright Soma juices blent with milk.
Here are the droppings; come you near the Soma-droppings blent with curd, juices expressed and blent with curd.


imé, ayám.Nom.Pl.M; ā́, ā́; yātam, √yā.2.Du.Prs.Imp.Act; índavaḥ, índu-.Nom.Pl.M; sómāsaḥ, sóma-.Nom.Pl.M; dádhyāśiraḥ, dádhyāśir-.Nom.Pl.M; sutā́saḥ, √su.Nom.Pl.M; dádhyāśiraḥ, dádhyāśir-.Nom.Pl.M; utá, utá; vām, tvám.Acc/dat/gen.Du; uṣásaḥ, uṣás-.Gen.Sg.F; budhí, búdh-.Loc.Sg.M/f/n; sākám, sākám; sū́ryasya, sū́rya-.Gen.Sg.M; raśmíbhiḥ, raśmí-.Ins.Pl.M; sutáḥ, √su.Nom.Sg.M; mitrā́ya, mitrá-.Dat.Sg.M; váruṇāya, váruṇa-.Dat.Sg.M; pītáye, pītí-.Dat.Sg.F; cā́ruḥ, cā́ru-.Nom.Sg.M/f; ṛtā́ya, ṛtá-.Dat.Sg.M; pītáye, pītí-.Dat.Sg.F.

(सायणभाष्यम्)
हे मित्रावरुणौ आ यातम् आगच्छतम्। यतो युष्मदर्थम् इन्दवः क्लेदनसमर्थाः सोमासः सोमाः दध्याशिरः दध्नाश्रयणवन्तः सन्तः इमे पुरतो ग्रहेण गृहीता वर्तन्ते अतः आ यातम्। किंच दध्याशिरः धीयमानाशिरः सोमाः सुतासः मन्त्रेण ग्रावभिरभिषुताः संपन्नाः। अत आ यातमिति शेषः। आदित्यग्रहे दध्यवनयसद्भावात् तदपेक्षया दध्याशिर इत्युक्तम्। उत अपि च वां युवयोः प्रीतये पालनाय उषसो बुधि उषसः संबन्धिनि बोधे सति॥ संपदादिलक्षणो भावे क्विप्। सावेकाचः। इति विभक्तेरुदात्तत्वम्॥ प्रकाशे संजाते सति। न केवलमुषस एव बोधे अपि तु सूर्यस्य रश्मिभिः साकं सूर्यकिरणैः सह प्रकाशे हविष्प्रदानाय संजाते सति सुतः सोमोऽभिषुतः। इदानीं वियुज्य उच्यते। मित्राय सर्वहिताय एतन्नामकाय अहरभिमानिदेवाय तथा वरणाय आवरकाय रात्र्यभिमानिदेवाय च तदर्थं सोमः सुतः इति शेषः। किंच ऋताय यज्ञाय तन्निर्वाहकाय तदर्थं पीतये पानाय। यज्ञसिद्ध्यर्थं हि देवानां सोमपानम्। यद्वा॥ कर्तरि क्तिच्॥ पीतये पात्रे ऋत्विगादये ऋताय यज्ञाय तन्निर्वाहकाय। चारुः चरणीयो भक्षणीयः सोमः सुतोऽभिषुतः॥
tā́ṁ vāṁ dhenúṁ ná vāsarī́m
aṁśúṁ duhanty ádribhiḥ
sómaṁ duhanty ádribhiḥ
-asmatrā́ gantam úpa naḥ
-arvā́ñcā sómapītaye
ayáṁ vām mitrāvaruṇā nṛ́bhiḥ sutáḥ
sóma ā́ pītáye sutáḥ.

O Mitra and Varuna (Men like Prana and Udana)! they milk for you both, the juices of that succulent creeper (Soma) like a milk cow; they extract that Soma juice with pounding stones. Come to us as our protector; be with us to drink the Soma juice. This Soma juice has been offered to you, both, for your drinking.
(Griffith:) Now for the wakening of your Dawn together with the Sun-God’s rays,
juice waits for Mitra and for Varuna to drink, fair juice for drink, for ritual.


tā́m, sá- ~ tá-.Acc.Sg.F; vām, tvám.Acc/dat/gen.Du; dhenúm, dhenú-.Acc.Sg.F; , ná; vāsarī́m, vāsará-.Acc.Sg.F; aṁśúm, aṁśú-.Acc.Sg.M; duhanti, √duh.3.Pl.Prs.Ind.Act; ádribhiḥ, ádri-.Ins.Pl.M; sómam, sóma-.Acc.Sg.M; duhanti, √duh.3.Pl.Prs.Ind.Act; ádribhiḥ, ádri-.Ins.Pl.M; asmatrā́, asmatrā́; gantam, √gam.2.Du.Aor.Imp.Act; úpa, úpa; naḥ, ahám.Acc/dat/gen.Pl; arvā́ñcā, arvā́ñc-.Nom.Du.M; sómapītaye, sómapīti-.Dat.Sg.F; ayám, ayám.Nom.Sg.M; vām, tvám.Acc/dat/gen.Du; mitrāvaruṇā, mitrā́váruṇa-.Voc.Du.M; nṛ́bhiḥ, nár-.Ins.Pl.M; sutáḥ, √su.Nom.Sg.M; sómaḥ, sóma-.Nom.Sg.M; ā́, ā́; pītáye, pītí-.Dat.Sg.F; sutáḥ, √su.Nom.Sg.M.

(सायणभाष्यम्)
वां युवयोः संबन्धिनम् अंशुं वल्लीरूपं सोमं दुहन्ति संपादयन्त्यध्वर्यवः। किमिव। तां प्रसिद्धामग्निहोत्राद्यर्थां वासरीं सर्वाङ्गाच्छादितपयस्कां बहुक्षीरामित्यर्थः। यद्वा। पयआदिनाच्छादयित्रीम्॥ वस आच्छादने। औणादिकः अरिप्रत्ययः। कृतिकारादक्तिनः इति ङीष्। यद्वा। केवलः औणादिकः अरप्रत्ययः स्वार्थिकः अण्॥ धेनुं न प्रीणयित्रीं गामिव। केन साधनेनेति तदाह। अद्रिभिः अभिषवसाधनैर्ग्रावभिः। किच अद्रिभिः तैरेव साधनैः सोमं युष्मदर्थमेव दुहन्ति वल्लीरूपं सोमं युष्मदर्थमेव उदकेन आप्लाव्य रसं दुहन्ति। किंच अर्वाञ्चा अस्मदभिमुखौ सन्तौ सोमपीतये सोमपानाय अस्मत्रा अस्मत्त्रातारौ युवां नः अस्मदीयं यज्ञम् उप गन्तम् उपागच्छतम्। किंच वां युष्मदर्थम् अयं सोमः नृभिः नेतृभिर्यज्ञनिर्वाहकैर्ऋत्विग्भिः सुतः अभिषुतः। किंच आ पीतये संपूर्णपानाय सुतः अतः आगच्छतमित्यर्थः॥

(<== Prev Sūkta Next ==>)
 
prá-pra pūṣṇás tuvijātásya śasyate
mahitvám asya taváso ná tandate
stotrám asya ná tandate
árcāmi sumnayánn ahám
ántyūtim mayobhúvam
víśvasya yó mána āyuyuvé makhó
devá āyuyuvé makháḥ.

Greatness and strength of the renowned Pushan (nourisher of all) is universally lauded, no one detracts from his praise; no one can challenge his knowledge or wisdom. A learned person who has acquired good knowledge, unites the human mind. Being the very embodiment of Yajna (self-sacrifice and service), he is the fountain-head of happiness. I adore him, because his protection is readily available and he is always giver of happiness.
(Griffith:) Strong Pusan’s majesty is lauded evermore, the glory of his lordly might is never faint, his song of praise is never faint.
Seeking felicity I laud him near to help, the source, of bliss,


prá-pra, prá; pūṣṇáḥ, pūṣán-.Gen.Sg.M; tuvijātásya, tuvijātá-.Gen.Sg.M; śasyate, √śaṁs.3.Sg.Prs.Ind.Pass; mahitvám, mahitvá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; tavásaḥ, tavás-.Gen.Sg.M; , ná; tandate, √tand.3.Sg.Prs.Ind.Med; stotrám, stotrá-.Nom/acc.Sg.N; asya, ayám.Gen.Sg.M/n; , ná; tandate, √tand.3.Sg.Prs.Ind.Med; árcāmi, √ṛc.1.Sg.Prs.Ind.Act; sumnayán, √sumnay.Nom.Sg.M.Prs.Act; ahám, ahám.Nom.Sg; ántyūtim, ántyūti-.Acc.Sg.M; mayobhúvam, mayobhū́-.Acc.Sg.M; víśvasya, víśva-.Gen.Sg.M; yáḥ, yá-.Nom.Sg.M; mánaḥ, mánas-.Nom/acc.Sg.N; āyuyuvé, √yu.3.Sg.Prf.Ind.Med; makháḥ, makhá-.Nom.Sg.M; deváḥ, devá-.Nom.Sg.M; āyuyuvé, √yu.3.Sg.Prf.Ind.Med; makháḥ, makhá-.Nom.Sg.M.

(सायणभाष्यम्)
प्रप्र पूष्णः इति चतुर्ऋचं पञ्चमं सूक्तं पारुच्छेपमात्यष्टं पूषदेवताकम्। प्रप्र चतुष्कं पौष्णम् इत्यनुक्रान्तम्। विनियोगो लैङ्गिकः॥
तुविजातस्य बहुयजमानार्थमुत्पन्नस्य अस्य पूष्णः पोषकस्य एतन्नामकस्य देवस्य तवसः महित्वं बलस्य महत्त्वं प्रप्र शस्यते प्रस्तूयते सर्वैः॥ वीप्सा पादपूरणे॥ न तन्दते न हिनस्ति कश्चित्तदपि। किंच अस्य पूष्णः स्तोत्रं न तन्दते न हिनस्ति न विरमति। सर्वोऽपि जनः एनं स्तौतीत्यर्थः। जगत्पोषकत्वादिति भावः। अतः कारणात् अहं अहमपि यजमानः सुम्नयन् सुखमिच्छन् अर्चामि स्तौमि। कीदृशं तम्। अन्त्यूतिम् आसन्नरक्षणम्॥ कादिलोपो बहुलम् इति कलोपः॥ स्तुत्यनन्तरमेव वरप्रदमित्यर्थः। मयोभुवं सुखस्योत्पादकं भावयितारं वा। यः पूषा मखः यज्ञवान्॥ मत्वर्थों लुप्यते॥ विश्वस्य सर्वस्य स्तोतुर्ऋत्विजः मनः आयुयुवे समन्तात् मिश्रयति। शीघ्रवरप्रदानात् इति भावः। किंच देवः दीप्यमानः एषः मखः मखं यज्ञम् आयुयुवे संपूर्तिपर्यन्तं मिश्रयति। यद्वा। विश्वस्य मनोमिश्रणे यजमाने किमायातमिति चेत् उच्यते। मखो यज्ञनिर्वाहकोऽयं पूषा देवो यजमानस्य मनः आयुयुवे समन्तात् मिश्रयति। सामर्थ्यात् यजमानस्य मन इति लभ्यते॥ यौतेश्छान्दसो लिट्॥
prá hí tvā pūṣann ajiráṁ ná yā́mani
stómebhiḥ kṛṇvá ṛṇávo yáthā mṛ́dhaḥ-
úṣṭro ná pīparo mṛ́dhaḥ
huvé yát tvā mayobhúvaṁ
deváṁ sakhyā́ya mártyaḥ
asmā́kam āṅgūṣā́n dyumnínas kṛdhi
vā́jeṣu dyumnínas kṛdhi.

O Pushan (Nourisher of man)! I exalt you with praises and you like a true wise man in all my dealings may come to our battles and may take us like a camel across the combat. I, a mortal being, invoke you; you are the divine bestower of happiness on us. We seek your friendship. Do make our learned persons glorious and renowned in all the battles.
(Griffith:) Who, Vigorous one, has drawn to him the hearts of all, drawn them, the Vigorous One, the Deity.
You, then, O Pusan, like a swift one on his way, I urge with lauds that you may make the foemen flee, drive, camel-like, our foes afar.


prá, prá; , hí; tvā, tvám.Acc.Sg; pūṣan, pūṣán-.Voc.Sg.M; ajirám, ajirá-.Acc.Sg.M; , ná; yā́mani, yā́man-.Loc.Sg.N; stómebhiḥ, stóma-.Ins.Pl.M; kṛṇvé, √kṛ.1.Sg.Prs.Ind.Med; ṛṇávaḥ, √ṛ.2.Sg.Prs.Sbjv.Act; yáthā, yáthā; mṛ́dhaḥ, mṛ́dh-.Acc.Pl.F; úṣṭraḥ, úṣṭra-.Nom.Sg.M; , ná; pīparaḥ, √pṛ.2.Sg.Aor.Inj.Act; mṛ́dhaḥ, mṛ́dh-.Acc.Pl.F; huvé, √hū.1.Sg.Prs.Ind.Med; yát, yá-.Nom/acc.Sg.N; tvā, tvám.Acc.Sg; mayobhúvam, mayobhū́-.Acc.Sg.M; devám, devá-.Acc.Sg.M; sakhyā́ya, sakhyá-.Dat.Sg.N; mártyaḥ, mártya-.Nom.Sg.M; asmā́kam, ahám.Gen.Pl.M/f; āṅgūṣā́n, āṅgūṣá-.Acc.Pl.M; dyumnínaḥ, dyumnín-.Acc.Pl.M; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act; vā́jeṣu, vā́ja-.Loc.Pl.M; dyumnínaḥ, dyumnín-.Acc.Pl.M; kṛdhi, √kṛ.2.Sg.Aor.Imp.Act.

(सायणभाष्यम्)
हे पूषन् अजिरं यज्ञदेशं प्रति गमनवन्तं त्वा त्वां यामनि गमने निमित्तभूते सति स्तोमेभिः स्तोमैः प्र कृण्वे प्रकृष्टं करोमि। तत्र दृष्टान्तः। यामनि शीघ्रगमनेऽजिरं न शीघ्रगामिनमश्वमिव। स यथा प्रस्तूयते तद्वत्। किंच यथा मृधः संग्रामानुद्दिश्य ऋणवः गच्छेः तथा प्र कृण्वे। यद्वा। यथा ऋणवः अस्मद्यज्ञं प्रति गच्छेः॥ ऋणु गतौ। तानादिकः। लेटि अडागमः॥ तथा त्वां कृण्वे। किंच मृधः हिंसकान् योद्धॄन् संग्रामे पीपरः पारं नयसि॥ पारयतेर्लुङि चडि रूपम्॥ तत्र दृष्टान्तः। उष्ट्रो न। उष्ट्रो यथा भारं वोढा पारयति तद्वत् मृधः संग्रामात् पीपरः पारं नयसि। अतः कारणात् त्वा त्वां मयोभुवं सुखस्य भावयितारं देवं देवनशीलं पूषणं मर्त्यः मरणधर्मा मनुष्योऽहं हुवे आह्वयामि। किमर्थम्। सख्याय समानख्यानाय प्रियकरणाय। एवमाहूतः सन् अस्माकमाङ्गूषान् आघोषान् स्तोमान्। आङ्गूषः स्तोम आघोषः इति यास्कः (५.११)। द्युम्निनस्कृधि द्योतनवतः कुरु। यद्वा। स्तोमान् यशोवतोऽन्नवतो वा कृधि अस्मत्स्तुत्या प्रीतस्त्वम् एवं कुर्वित्यर्थः। किंच वाजेषु संग्रामेषु द्युम्निनः अन्नवतः कृधि अस्मद्वैरिणो जित्वा तेषामन्नं मयि कुर्वित्यर्थः॥
yásya te pūṣan sakhyé vipanyávaḥ
krátvā cit sántó vasā bubhujriré-
íti krátvā bubhujriré
tā́m ánu tvā návīyasīṁ
niyútaṁ rāyá īmahe
áheḷamāna uruśaṁsa sárī bhava
vā́je-vāje sárī bhava.

O learned nourisher of man! through your friendliness and wise and fame-seeking persons, we enjoy all sorts of wealth in abundance because of your protection and through our own intellect and good deeds. We also seek such admirable and ever-new wealth (of wisdom and material prosperity). Because of being never overlooked by us, O Pushan, you deserve our ample praise and thus stand by our side in all the battles and in right dealings, with learned followers.
(Griffith:) As I, a man, call you, a Deity, giver of bliss, to be my Friend,
So make our loudly-chanted praises glorious, in battles make them glorious.


yásya, yá-.Gen.Sg.M/n; te, tvám.Dat/gen.Sg; pūṣan, pūṣán-.Voc.Sg.M; sakhyé, sakhyá-.Loc.Sg.N; vipanyávaḥ, vipanyú-.Nom.Pl.M/f; krátvā, krátu-.Ins.Sg.M; cit, cit; sántaḥ, √as.Nom.Pl.M.Prs.Act; ávasā, ávas-.Ins.Sg.N; bubhujriré, √bhuj.3.Pl.Prf.Ind.Med; íti, íti; krátvā, krátu-.Ins.Sg.M; bubhujriré, √bhuj.3.Pl.Prf.Ind.Med; tā́m, sá- ~ tá-.Acc.Sg.F; ánu, ánu; tvā, tvám.Acc.Sg; návīyasīm, návīyaṁs-.Acc.Sg.F; niyútam, niyút-.Acc.Sg.F; rāyáḥ, rayí- ~ rāy-.Gen.Sg.M; īmahe, √yā.1.Pl.Prs.Ind.Med; áheḷamānaḥ, áheḷamāna-.Nom.Sg.M; uruśaṁsa, uruśáṁsa-.Voc.Sg.M; sárī, sárin-.Nom.Sg.M; bhava, √bhū.2.Sg.Prs.Imp.Act; vā́je-vāje, vā́ja-.Loc.Sg.M; sárī, sárin-.Nom.Sg.M; bhava, √bhū.2.Sg.Prs.Imp.Act.

(सायणभाष्यम्)
हे पूषन् देव यस्य ते रक्षकत्वेन प्रसिद्धस्य तव सख्ये सखित्वे हितकरणे सति क्रत्वा चित क्रतुना प्रकृष्टेन कर्मणैव॥ जसादिषु च्छन्दसि वावचनम् इति नाभावाभावः॥ सन्तः भवन्तं प्रीणयितारः सन्तः विपन्यवः विशेषेण स्तोत्रशीलाः। यद्वा। मेधाविनामैतत्। मेधाविनः यजमानाः अवसा त्वत्कृतेन रक्षणेन रक्षिताः सन्तः बुभुज्रिरे भुञ्जते भोगान्। इति एवमेव सर्वदा क्रत्वा कर्मणा बुभुज्रिरे भुञ्जते सर्वे पाल्यन्ते इति वा॥ भुजेश्छन्दसि लिटि बहुलं छन्दसि इति रुट्॥ तां तादृशीं नवीयसीं नवतरां स्तुत्यां वा रक्षाम् अनु अनुसृत्य रक्षाया अनन्तरं त्वां नियुतं रायः एतत्संख्याकान् धनानि ईमहे याचामहे। किंच हे उरुशंस बहुधा स्तुत्य त्वम् अहेळमानः अक्रुध्यन् अस्मासु सुमनाः सन् सरी भव अस्माभिर्गन्तव्यो भव॥ सर्तेः औणादिकः इनिप्रत्ययः। आद्युदात्तत्वम्॥ किंच त्वं वाजेवाजे सर्वेष्वपि संग्रामेषु सरी भव गमनशीलो भव पुरतो गन्ता भवेत्यर्थः॥
asyā́ ū ṣú ṇa úpa sātáye bhuvaḥ-
-áheḷamāno rarivā́m̐ ajāśva
śravasyatā́m ajāśva
ó ṣú tvā vavṛtīmahi
stómebhir dasma sādhúbhiḥ
nahí tvā pūṣann atimánya āghṛṇe
ná te sakhyám apahnuvé.

O Pushan! you possess animals, goats and horses. You are respected and never overlooked by us; hence benign to us. We seek your wealth of all kinds for the distribution and dissemination of this intelligence or knowledge. We are always a generous donor. We have recourse to you with pious praises. O thrasher of all misfortunes! I never offended you in any way. O Pushan, shining all around due to your virtue, I never disregard and conceal your friendship.
(Griffith:) You, Pusan, in whose friendship they who sing forth praise enjoy advantage, even in wisdom, through your grace, in wisdom even they are advanced.
So, after this most recent course, we come to you with prayers for wealth.


asyā́ḥ, ayám.Abl/gen.Sg.F; u, u; , sú; naḥ, ahám.Acc/dat/gen.Pl; úpa, úpa; sātáye, sātí-.Dat.Sg.F; bhuvaḥ, √bhū.2.Sg.Aor.Inj.Act; áheḷamānaḥ, áheḷamāna-.Nom.Sg.M; rarivā́n, √rā.Nom.Sg.M.Prf.Act; ajāśva, ajā́śva-.Voc.Sg.M; śravasyatā́m, √śravasy.Gen.Pl.M/n.Prs.Act; ajāśva, ajā́śva-.Voc.Sg.M; ā́, ā́; u, u; , sú; tvā, tvám.Acc.Sg; vavṛtīmahi, √vṛt.1.Pl.Prf.Opt.Med; stómebhiḥ, stóma-.Ins.Pl.M; dasma, dasmá-.Voc.Sg.M; sādhúbhiḥ, sādhú-.Ins.Pl.M; nahí, nahí; tvā, tvám.Acc.Sg; pūṣan, pūṣán-.Voc.Sg.M; atimánye, √man.1.Sg.Prs.Ind.Med; āghṛṇe, ā́ghṛṇi-.Voc.Sg.M; , ná; te, tvám.Dat/gen.Sg; sakhyám, sakhyá-.Nom/acc.Sg.N; apahnuvé, √hnu.Dat.Sg.

(सायणभाष्यम्)
हे अजाश्व पूषन्। अजाश्वेति पूषणमाह (निरु.४.२५) इति यास्कः। नः अस्माकम् अस्याः अस्यै॥ चतुर्थ्यर्थे षष्ठी॥ सातये लाभाय अहेळमानः अक्रुध्यन् अनादरमकुर्वन् ररिवान् दाता च सन् सु सुष्ठु उप भुवः समीपस्थो भव॥ रातेश्छान्दसस्य लिटः क्वसुः। पदसंज्ञाया अभावेऽपि पपिवांसं तस्थिवांसमित्यादौ छान्दसोऽवग्रहो दृश्यते। ऊ इति पादपूरणः॥ किंच श्रवस्यताम् अन्नमिच्छतामस्माकं हे अजाश्व अजा एवाश्वस्थानीया यस्य तादृश त्वम्। पूषनामेदम्। ररिवांश्च सन् उप भुवः। अजाः पूष्णः (नि.१.१५, ५) इति यास्कः। ओ इति निपातद्वयसमुदायात्मक एको निपातः। हे दस्म शत्रूणामुपक्षपयितः पूषन् त्वा त्वाम् ओ षु ववृतीमहि सर्वत एव सुतरां वर्तयेमहि॥ वृतेः अन्तर्भावितण्यर्थात् लिङि बहुलं छन्दसि इति शपः श्लुः॥ यज्ञान्तरगमनात निवर्तयामः इत्यर्थः। केन साधनेनेति तदुच्यते। साधुभिः स्तोमेभिः त्वां प्रीणयितुं समर्थैः स्तोत्रैः। किंच हे पूषन् आघृणे सर्वतो वृष्टेः क्षारयितः। यद्वा। आघृणे हविषामाहर्तः स्वीकर्तः त्वां नहि अतिमन्ये अवमति नैव करोमि। न केवलमनतिक्रममात्रं किंतु ते सख्यं तव सखित्वं हितकर्तृत्वं नहि अपह्नुवे नैवापयामि न त्यजामि सर्वतः प्रख्यापयामि इत्यर्थः॥

(<== Prev Sūkta Next ==>)
 
ástu śraúṣaṭ puró agnī́ṁ dhiyā́ dadhe-
ā́ nú tác chárdho divyáṁ vṛṇīmahe-
indravāyū́ vṛṇīmahe
yád dha krāṇā́ vivásvati
nā́bhā saṁdā́yi návyasī
ádha prá sū́ na úpa yantu dhītáyo
devā́m̐ áchā ná dhītáyaḥ.

O men! you are active like moving fingers and are thoughtful; you approach the truthful learned persons. We seek to acquire energy for contemplation and Prana (nuclear power) which have their base in solar energy. Let me have that fire in which oblations are put, which ignite energy and divinity. Let others follow me on the same path and use the power for various useful purposes.
(Griffith:) Heard be our prayer! In thought I honour Agni first: now straightway we elect this heavenly company, Indra and Vayu we elect.
For when our latest thought is raised and on Vivasvan centred well,


ástu, √as.3.Sg.Prs.Imp.Act; śraúṣaṭ, śraúṣaṭ; purás, purás; agním, agní-.Acc.Sg.M; dhiyā́, dhī́-.Ins.Sg.F; dadhe, √dhā.1.Sg.Prs/prf.Ind.Med; ā́, ā́; , nú; tát, sá- ~ tá-.Nom/acc.Sg.N; śárdhaḥ, śárdhas-.Nom/acc.Sg.N; divyám, divyá-.Nom/acc.Sg.N; vṛṇīmahe, √vṛ- ~ vṝ.1.Pl.Prs.Ind.Med; indravāyū́, indra-vāyú-.Acc.Du.M; vṛṇīmahe, √vṛ- ~ vṝ.1.Pl.Prs.Ind.Med; yát, yá-.Nom/acc.Sg.N; ha, ha; krāṇā́, √kṛ.Nom.Sg.F.Aor.Med; vivásvati, vivásvant-.Loc.Sg.M; nā́bhā, nā́bhi-.Loc.Sg.F; saṁdā́yi, √dā.3.Sg.Aor.Ind.Pass; návyasī, návyas-.Nom.Sg.F; ádha, ádha; prá, prá; , sú; naḥ, ahám.Acc/dat/gen.Pl; úpa, úpa; yantu, √i.3.Pl.Prs.Imp.Act; dhītáyaḥ, dhītí-.Nom.Pl.F; devā́n, devá-.Acc.Pl.M; ácha, ácha; , ná; dhītáyaḥ, dhītí-.Nom.Pl.F.

(सायणभाष्यम्)
अस्तु श्रौषट् इति एकादशर्चं षष्ठं सूक्तम्। अत्रानुक्रमणिका – अस्तु श्रौषळेकादश वैश्वदेवी मैत्रावरुण्याश्विन्यस्तिस्र। ऐन्द्र्याग्नेयो मारत्यैन्द्राग्नी बार्हस्पत्या वैश्वदेव्यन्त्या त्रिष्टुप्पञ्चमी बृहती वैश्वदेवमेतदेवमन्यासामपि सूक्तप्रयोगे वैश्वदेवत्वं सूक्तभेदप्रयोगे यल्लिङ्गं सा देवता इति। परुच्छेप ऋषिः। अन्त्या त्रिष्टुप् पञ्चमी बृहती। अन्या अत्यष्टयो विशेषाभावात्। कृत्स्नं सूक्तं वैश्वदेवम्। तत्र आद्याया विश्वे देवा देवता। द्वितीयाया मित्रावरुणौ। अथ तिस्रोऽश्विदेवताकाः। ऐन्द्री षष्ठी। सप्तम्याग्नेयी। अष्टमी मारुती। नवम्यैन्द्राग्नी। दशमी बार्हस्पत्या। एकादशी वैश्वदेवी। सूक्तविनियोगो लैङ्गिकः। दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे आद्या वैश्वदेवतृचे प्रथमा। षष्ठस्य इति खण्डे सूत्रितम् – अस्तु श्रौषळो षु णो अग्ने (आश्व.श्रौ.८.१.१२) इति॥
अहं पुरः पुरत उत्तरवेद्याम् अग्निम् आहवनीयाख्यं धिया प्रणयनादिकर्मणा दधे धारितवानस्मि। तच्छर्धः तादृशं बलवन्तं वा अग्निं यद्वा तच्छर्धः तादृशं मरुतां स्वरूपं बलं दिव्यं दिवि भवं नु क्षिप्रम् आ वृणीमहे आभिमुख्येन संभजामहे। किंच इन्द्रवायू वृणीमहे। यत् यस्मात् कारणात् विवस्वति दीप्तिमति नाभा नाभौ भूम्या नाभिस्थाने देवयजने वेदिरूपे। यद्वा। नाभौ सर्वफलस्य संबन्धके यज्ञे। यज्ञमाहुर्भुवनस्य नाभिम् (तै.सं.७.४.१८.२) इति श्रुतेः। क्राणा कुर्वाणा स्वार्थप्रकाशनं नव्यसी नवतरा स्तुतिरूपा वाक् संदायि संबध्यते॥ छान्दसः कर्मणि लुङ्॥ अस्माभिः प्रयुज्यते इत्यर्थः। यस्मात् स्तुतिः क्रियते तस्मात् अस्तु श्रौषट् अस्याः स्तुतेः श्रवणं भवतु। श्रोता भवतु वा मरुतां गणोऽग्निर्वा। इन्द्रवायुपक्षे प्रत्येकापेक्षा एकवचनम्। अध अनन्तरं नः धीतयः अस्मदीयानि कर्माणि स्तुत्यादिरूपाणि प्र सु उप यन्तु प्रकर्षेण सुष्ठु युष्मानुपगच्छन्तु। किंच देवाँ अच्छा न अग्न्यादिदेवान् आभिमुख्येन प्राप्तमिव धीतयः अस्मदीयानि कर्माणि उप यन्तु ते समीपं प्राप्नुवन्तु॥
yád dha tyán mitrāvaruṇāv ṛtā́d ádhi-
ādadā́the ánṛtaṁ svéna manyúnā
dákṣasya svéna manyúnā
yuvór itthā́dhi sádmasu-
ápaśyāma hiraṇyáyam
dhībhíś caná mánasā svébhir akṣábhiḥ
sómasya svébhir akṣábhiḥ.

O President of the Assembly and the Commander-in-Chief of the Army! you are like the Prana and Udana. You are endowed with intellect and good actions and with powerful senses and breathing power. You are aware of richness and prosperity of the means, of acquiring wealth of all kinds; let us have it in our and your homes. Let us distinguish between truthful and bad conduct and accept only crystal truth. Let us ward off entirely the falsehood and give it up like you.
(Griffith:) Then may our holy songs go forward on their way, our songs as it were unto the Deities.
As there you, Mitra, Varuna, above the true have taken to yourselves the untrue with your mind, with wisdom’s mental energy,


yát, yá-.Nom/acc.Sg.N; ha, ha; tyát, syá- ~ tyá-.Nom/acc.Sg.N; mitrāvaruṇau, mitrā́váruṇa-.Voc.Du.M; ṛtā́t, ṛtá-.Abl.Sg.M/n; ádhi, ádhi; ādadā́the, √dā.2.Du.Prf.Ind.Med; ánṛtam, ánṛta-.Nom/acc.Sg.N; svéna, svá-.Ins.Sg.M; manyúnā, manyú-.Ins.Sg.M; dákṣasya, dákṣa-.Gen.Sg.M; svéna, svá-.Ins.Sg.M; manyúnā, manyú-.Ins.Sg.M; yuvóḥ, tvám.Gen/loc.Du; itthā́, itthā́; ádhi, ádhi; sádmasu, sádman-.Loc.Pl.N; ápaśyāma, √paś.1.Pl.Iprf.Ind.Act; hiraṇyáyam, hiraṇyáya-.Acc.Sg.M; dhībhíḥ, dhī́-.Ins.Pl.F; caná, caná; mánasā, mánas-.Ins.Sg.N; svébhiḥ, svá-.Ins.Pl.N; akṣábhiḥ, ákṣi ~ akṣán-.Ins.Pl.N; sómasya, sóma-.Gen.Sg.M; svébhiḥ, svá-.Ins.Pl.N; akṣábhiḥ, ákṣi ~ akṣán-.Ins.Pl.N.

(सायणभाष्यम्)
हे मित्रावरुणौ ऋतात् आदित्यात् त्यत् तदुदकं यत् यस्मात् कारणात् अधि अधिकम्। आददाथे सर्वतो ददथः। कीदृशमुदकम्। अनृतं नश्वरं शोषणस्वभावम्। केन साधनेन। स्वेन मन्युना स्वकीयेन तेजसा। अहोरात्राभिमानिदेवौ मित्रावरुणौ खलु वृष्टिं मोचयतः। अहोरात्रे वा इत्यादिश्रुतिः पूर्वमेवोदाहृता। मन्युर्विशेष्यते। दक्षस्य समर्थस्य स्वेन मन्युना आत्मभूतेन मननीयेन सामर्थ्येन। किंच हे मित्रावरुणौ युवोः॥ अन्त्यलोपश्छान्दसः॥ युवयोः संबन्धि हिरण्ययं हिरण्मयं रूपम्॥ ऋत्व्यवास्त्व्यवास्त्व° (पा.सू.६.४.१७५) इत्यादौ मयटो मशब्दलोपो निपात्यते॥ इत्था इत्थं वक्ष्यमाणप्रकारेण सद्मसु यज्ञसदनेषु अधि अपश्याम पश्येम। केन साधनेनेति तदुच्यते। धीभिः त्वदुद्देश्यैः कर्मभिर्यज्ञादिरूपैः मनसा चन त्वदासक्तेन चेतसा च स्वेभिरक्षभिः आत्मीयैः अनन्यैश्चक्षुरादीन्द्रियैः। किंच सोमस्य सोम स्वेभिरक्षभिः अस्मदीयैरिन्द्रियैः॥ नासाद्यपेक्षया बहुवचनम्॥
yuvā́ṁ stómebhir devayánto aśvinā-
-āśrāváyanta iva ślókam āyávo
yuvā́ṁ havyā́bhy ā̀yávaḥ
yuvór víśvā ádhi śríyaḥ
pṛ́kṣaś ca viśvavedasā
pruṣāyánte vām paváyo hiraṇyáye
ráthe dasrā hiraṇyáye.

O learned men! you are the harbingers of knowledge and justice. Persons who possess an urge to glorify you with their praises and want to have your company, they come to you with their oblations in the Yajna. We seek your help in it. You ward off all miseries and are endowed with complete knowledge. Like honey, you speak sweet and purposeful. With your help, a man can get all sorts of wealth during his life journey.
(Griffith:) So in the seats wherein you dwell have we beheld the Golden One,
Not with our thoughts or spirit, but with these our eyes, indeed, with the eyes that Soma gives.


yuvā́m, tvám.Acc.Du; stómebhiḥ, stóma-.Ins.Pl.M; devayántaḥ, √devay.Nom.Pl.M.Prs.Act; aśvinā, aśvín-.Voc.Du.M; āśrāváyantaḥ, √śru.Nom.Pl.M.Prs.Act; iva, iva; ślókam, ślóka-.Acc.Sg.M; āyávaḥ, āyú-.Nom.Pl.M; yuvā́m, tvám.Acc.Du; havyā́, havyá-.Acc.Pl.N; abhí, abhí; āyávaḥ, āyú-.Nom.Pl.M; yuvóḥ, tvám.Gen/loc.Du; víśvāḥ, víśva-.Nom.Pl.F; ádhi, ádhi; śríyaḥ, śrī́-.Nom.Pl.F; pṛ́kṣaḥ, pṛ́kṣ-.Nom.Pl.F; ca, ca; viśvavedasā, viśvávedas-.Voc.Du.M; pruṣāyánte, √pruṣ.3.Pl.Prs.Ind.Med; vām, tvám.Acc/dat/gen.Du; paváyaḥ, paví-.Nom.Pl.M; hiraṇyáye, hiraṇyáya-.Loc.Sg.M; ráthe, rátha-.Loc.Sg.M; dasrā, dasrá-.Voc.Du.M; hiraṇyáye, hiraṇyáya-.Loc.Sg.M.

(सायणभाष्यम्)
पृष्ठ्यस्य षष्ठेऽहनि प्रउगशस्त्रे युवां स्तोमेभिः इत्याश्विनस्तृचः। षष्ठस्य इति खण्डे सूत्रितं – युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र (आश्व.श्रौ.८.१) इति॥
हे अश्विना अश्विनौ देवौ युवां स्तोमेभिः स्तोत्रैः देवयन्तः युवाम् आत्मनः इच्छन्तः आयवः। मनुष्यनामैतत्। यजमानाः श्लोकं युष्मदीयस्तुतिरूपां वाचम् आश्रावयन्तइव सर्वतः श्रवणविषयां कुर्वन्त इव स्तुवन्ति। श्लोक इति वाङ्नाम, श्लोकः धारा (नि.१.११.१) इति तन्नासूक्तत्वात्। कीदृशास्ते। युवां हव्या हविषा आज्यादिना अभ्यायवः आभिमुख्येन गन्तारः। प्रीणयितुमिति शेषः। हवींषि आभिमुख्येन प्रापयन्तो वा। किंच हे विश्ववेदसा सर्वधनौ युवोः युवयोः संबन्धिन्यः विश्वाः श्रियः सेवनीयाः सर्वा लक्ष्मीर्धनकनकादिरूपाः अधि अधिकं भजन्ते इति शेषः। किंच पृक्षश्च अन्नमपि युष्मत्प्रसादात् अधि अधिकं लभन्ते। किंच हे दस्रा शत्रूणामुपक्षपयितारौ वां हिरण्यये रथे हिरण्मये मधुपूर्णे रथे पवयः तन्नेमयः प्रुषायन्ते क्षरन्ति स्रवन्ति॥ प्रुष प्लुष स्नेहनसेचनपूरणेषु। छन्दसि शायजपि इत्यहावपि श्नः शायजादेशः॥ मधुपूर्णपात्रोपेतत्वात् शीघ्रगमनेन चक्रेषु मधूनि स्रवन्तीति भावः। पवी रथनेमिर्भवति यद्विपुनाति भूमिम् (निरु.५.५.) इति निरुक्तम्। अश्विनोः रथस्य मधुपूर्णत्वं त्रयः पवयो मधुवाहने रथे (ऋ.सं.१, ३४.२) इत्यादिषु प्रसिद्धम्। किंच तादृशे हिरण्यये हृदयरमणे रथे मधुरं हविर्वहतमिति शेषः॥
áceti dasrā vy ù nā́kam ṛṇvatho
yuñjáte vāṁ rathayújo díviṣṭiṣu-
adhvasmā́no díviṣṭiṣu
ádhi vāṁ sthā́ma vandhúre
ráthe dasrā hiraṇyáye
pathéva yántāv anuśā́satā rájaḥ-
-áñjasā śā́satā rájaḥ.

O Dasras (remover of all miseries)! you lead us to eternal joy and bliss. Electricity, water etc. are like your chariot, and they take you to heavenward journey and divine dealings, never condemnable. This truth is known to everyone. Therefore we will be too glad to take seats in your golden chariot.
(Griffith:) Asvins, the pious call you with their hymns of praise, sounding their loud song forth to you, these living men, to their oblations, living men.
All glories and all nourishment, Lords of all wealth! depend on you.


áceti, √cit.3.Sg.Aor.Ind.Pass; dasrā, dasrá-.Voc.Du.M; , ví; u, u; nā́kam, nā́ka-.Acc.Sg.M; ṛṇvathaḥ, √ṛ.2.Du.Prs.Ind.Act; yuñjáte, √yuj.3.Pl.Prs.Ind.Med; vām, tvám.Acc/dat/gen.Du; rathayújaḥ, rathayúj-.Nom.Pl; díviṣṭiṣu, díviṣṭi-.Loc.Pl.F; adhvasmā́naḥ, adhvasmán-.Nom.Pl.M; díviṣṭiṣu, díviṣṭi-.Loc.Pl.F; ádhi, ádhi; vām, tvám.Acc/dat/gen.Du; sthā́ma, sthā́man-.Nom.Sg.N; vandhúre, vandhúra-.Loc.Sg.N; ráthe, rátha-.Loc.Sg.M; dasrā, dasrá-.Voc.Du.M; hiraṇyáye, hiraṇyáya-.Loc.Sg.M; pathā́, pánthā- ~ path-.Ins.Sg.M; iva, iva; yántau, √i.Nom.Du.M.Prs.Act; anuśā́satā, √śās.Nom.Du.M.Prs.Act; rájaḥ, rájas-.Nom/acc.Sg.N; áñjasā, áñjasā; śā́satā, √śās.Nom.Du.M.Prs.Act; rájaḥ, rájas-.Nom/acc.Sg.N.

(सायणभाष्यम्)
हे दस्रा दस्रावश्विनौ अचेति वक्ष्यमाणं युष्मच्चेष्टितं ज्ञायते सर्वैः। किं तदिति तदुच्यते। नाकं स्वर्गं वि ऋण्वथः विशेषेण गच्छथः॥ ऋणु गतौ। तानादिकः। लेटि अडागमः। यज्ञसंपूर्त्यनन्तरमिति यावत्। उशब्दोऽवधारणे। यद्वा। नाकम्। अकं दुःखम्। तद्रहितं यज्ञमृण्वथः। विशेषेण गच्छथ एव। तदर्थं वां रथयुजः युष्मत्संबन्धिनो रथस्य योजयितारः सारथथः दिविष्टिषु स्वर्गस्यैषणेषु द्योतनात्मकस्य यज्ञस्यैषणेषु गमनेषु वा निमित्तभूतेषु युञ्जते अश्वान् योजयन्ति रथे। युक्ते रथे वा युष्मान्। ते एव विशेष्यन्ते। दिविष्टिषु दिवो गमनेषु निरालम्बाकाशगमनेषु अध्वस्मानः रथस्य तदाश्रितस्य च ध्वंसमकुर्वाणाः। किंच हे दस्रा अश्विनौ वां युवयोः बन्धुरे बन्धुरत्रययुक्ते। युगबन्धनाधारः काष्ठविशेषो बन्धुरम्। तादृशत्रययुक्तत्वं रथो यो वां त्रिवन्धुरः (ऋ.सं.८.२२.५) इत्यादिषु प्रसिद्धम्। हिरण्यये हिरण्मये रथे अधि तादृशस्य रथस्योपरि स्थाम अस्थापयाम॥ छान्दसे लङि बहुलं छन्दसि इति अडभावः। आद्युदात्तश्छान्दसः॥ कीदृशौ। पथेव सुपथेन मार्गेण निरालम्बे आकाशे रजः रञ्जनात्मकं स्वर्गं प्रति यन्तौ गच्छन्तौ। लोका रजांस्युच्यन्ते। इत्युक्तत्वात्। अनुशासता अननुकूलाञ्छत्रून् अनुशासतौ विधेयीकुर्वन्तौ॥ शासेः शतरि – जक्षित्यादयः इति अभ्यस्तत्वात् अभ्यस्तानामादिः इत्याद्युदात्तत्वम्॥ किंच अञ्जसा मुख्यत्वेन प्रकृष्टं रजः उदकं वृष्टिलक्षणं शासता शासतौ बलाद्विधेयीकुर्वन्तौ॥
śácībhir naḥ śacīvasū, dívā náktaṁ daśasyatam
mā́ vāṁ rātír úpa dasat kádā caná-, -asmád rātíḥ kádā caná

O teachers and preachers! you enable its to develop intellect and impart knowledge day and night. Your gift of knowledge be unending and likewise our donations should never dry up.
(Griffith:) The fellies of your golden chariot scatter drops, Mighty Ones! of your golden chariot.
Well is it known, O Mighty Ones: you open heaven; for you the chariot-steeds are yoked for morning rites, unswerving steeds for morning rites,


śácībhiḥ, śácī-.Ins.Pl.F; naḥ, ahám.Acc/dat/gen.Pl; śacīvasū, śacīvasu-.Voc.Du.M; dívā, dívā; náktam, nákt-.Acc.Sg.F; daśasyatam, √daśasy.2.Du.Prs.Imp.Act; mā́, mā́; vām, tvám.Acc/dat/gen.Du; rātíḥ, rātí-.Nom.Sg.F; úpa, úpa; dasat, √das.3.Sg.Aor.Inj.Act; kádā, kádā; caná, caná; asmát, ahám.Abl.Pl; rātíḥ, rātí-.Nom.Sg.F; kádā, kádā; caná, caná.

(सायणभाष्यम्)
हे शचीवसू। शचीति कर्मनाम। अस्मदनुष्ठितज्योतिष्टोमादिकर्मधनौ युवां शचीभिः अस्मदीयैः कर्मभिर्यागादिभिर्निमित्तभूतैः दिवा नक्तं अहनि रात्रौ च दशस्यतम् अभिमतं ददेथाम्॥ दाशृ दाने इत्यस्येदं छान्दसं रूपम्। यद्वा। दशस्यतिर्दानार्थः कण्ड्वादिषु द्रष्टव्यः॥ वां युवयोः रातिः दानं कदा चन सर्वदा यागकाले अयागकालेऽपि मा उप दसत् मा उपक्षीणं भूत्॥ दसु उपक्षये। लुङि पुषादिद्युतात् इति च्लेः अङ्॥ न केवलं युष्मदीयम् अपि त्वस्माकमपि रातिः दानं हविरादिप्रदानं सर्वविषयदानं वा अर्थिभ्यः कदा चन सर्वावस्थायामपि मा उप दसत् उपक्षीणं मा भूत् सर्वदा वर्तताम्। अहमपि सर्वदा युष्मानुद्दिश्य दद्यां युवामपि अभिमतं सर्वदा दत्तमित्यर्थः॥
vṛ́ṣann indra vṛṣapā́ṇāsa índavaḥ-
imé sutā́ ádriṣutāsa udbhídas
túbhyaṁ sutā́sa udbhídaḥ
té tvā mandantu dāváne
mahé citrā́ya rā́dhase
gīrbhír girvāha stávamāna ā́ gahi
sumṛḷīkó na ā́ gahi.

Indra is possessor of wealth of all kinds; we offer him juices of herbal plants expelled with pounding stones. They were grown with rain waters and springs flowing from the mountains. May the juices delight you, in order to acquire great wonderful wealth and joy. We glorify you with the choicest words and thus you come to us, to shower all around happiness.
(Griffith:) We set you on the chariot-seat, you Mighty, on the golden chariot.
You seek mid-air as by a path that leads aright, as by a path that leads direct.


vṛ́ṣan, vṛ́ṣan-.Voc.Sg.M; indra, índra-.Voc.Sg.M; vṛṣapā́ṇāsaḥ, vṛṣapā́ṇa-.Nom.Pl.M; índavaḥ, índu-.Nom.Pl.M; imé, ayám.Nom.Pl.M; sutā́ḥ, √su.Nom.Pl.M; ádriṣutāsaḥ, ádriṣuta-.Nom.Pl.M; udbhídaḥ, udbhíd-.Nom.Pl.M; túbhyam, tvám.Dat.Sg; sutā́saḥ, √su.Nom.Pl.M; udbhídaḥ, udbhíd-.Nom.Pl.M; , sá- ~ tá-.Nom.Pl.M; tvā, tvám.Acc.Sg; mandantu, √mand.3.Pl.Prs.Imp.Act; dāváne, √dā.Dat.Sg; mahé, máh-.Dat.Sg.N; citrā́ya, citrá-.Dat.Sg.N; rā́dhase, rā́dhas-.Dat.Sg.N; gīrbhíḥ, gír- ~ gīr-.Ins.Pl.F; girvāhaḥ, gírvāhas-.Voc.Sg.M; stávamānaḥ, √stu.Nom.Sg.M.Prs.Med; ā́, ā́; gahi, √gam.2.Sg.Aor.Imp.Act; sumṛḷīkáḥ, sumṛḷīká-.Nom.Sg.M; naḥ, ahám.Acc/dat/gen.Pl; ā́, ā́; gahi, √gam.2.Sg.Aor.Imp.Act.

(सायणभाष्यम्)
पृष्ठ्यस्य षष्ठेऽहनि प्रउगशस्त्रस्यैन्द्रे तृचे तृतीया – वृषन्निन्द्र इत्येषा। वृषन्निन्द्र वृषपाणास इन्दवः सुषुमा यातमद्रिभिः (आश्व.श्रौ.८.१) इति॥ तत्रैव सवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः प्रक्षिप्य उभयीभिर्यष्टव्यम्। तत्र होतुः प्रस्थितयाज्यायाः पुरस्तादेषा प्रक्षेपणीया। सूत्रितं च – षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति (आश्व.श्रौ.८, १) इति॥
हे इन्द्र वृषन् वर्षितः कामानाम् इमे पुरतो दृश्यमानाः इन्दवः सोमाः सुताः त्वदर्थमभिषुताः। कीदृशास्ते। वृषपानासः अभिमतवर्षकेण त्वया पातव्याः अद्रिसुतासः अद्रिभिर्दृढैः पाषाणैरभिषवसाधनैः सुताः उद्भिदः उद्भेदका वर्षस्य। त एव पुनर्विशेष्यन्ते। उद्भिदः बलस्य उद्भेदका उद्भिन्ना वा पर्वतादौ तादृशाः सोमाः तुभ्यं सुतासः त्वदर्थमेवाभिषुताः। किंच ते तादृशाः सोमाः त्वा त्वां मन्दन्तु तर्पयन्तु। कुत्रेति तदुच्यते। दावने दानवति यागे। अभिमतदानाय वा। तथा महे महते चित्राय चायमानाय विचित्राय नानाविधाय वा राधसे धनाय। किंच हे गिर्वाहः गिरां स्तुतीनामस्मदीयानां वोढः॥ वहिहाधाञ्भ्यः इति असुन्॥ गीर्भिः अस्मत्स्तुतिभिः स्तवमानः सन् आ गहि आगच्छ। नः अस्मान् सुमृळीकः सुष्ठु मृडयिता सन् आ गहि आगच्छ॥
ó ṣū́ ṇo agne śṛṇuhi tvám īḷitó
devébhyo bravasi yajñíyebhyo
rā́jabhyo yajñíyebhyaḥ
yád dha tyā́m áṅgirobhyo
dhenúṁ devā ádattana
ví tā́ṁ duhre aryamā́ kartárī sácām̐
eṣá tā́ṁ veda me sácā.

O learned teacher! we admire because you impart ideal teaching to the scholars and shining honorable judges; they are virtuous. Therefore, our prayers go to the great scholars, because like a milk cow they impart the science of Prana (vital energy). I and my colleagues have full faith in a judge who awards judgment in favor of right persons.
(Griffith:) O Rich in Strength, through your great power grant us blessings day and night.
The offerings which we bring to you shall never fail, gifts brought by us shall never fail.


ā́, ā́; u, u; , sú; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; śṛṇuhi, √śru.2.Sg.Prs.Imp.Act; tvám, tvám.Nom.Sg; īḷitáḥ, √īḍ- ~ √īḷ.Nom.Sg.M; devébhyaḥ, devá-.Dat.Pl.M; bravasi, √brū.2.Sg.Prs.Sbjv.Act; yajñíyebhyaḥ, yajñíya-.Dat.Pl.M; rā́jabhyaḥ, rā́jan-.Dat.Pl.M; yajñíyebhyaḥ, yajñíya-.Dat.Pl.M; yát, yá-.Nom/acc.Sg.N; ha, ha; tyā́m, syá- ~ tyá-.Acc.Sg.F; áṅgirobhyaḥ, áṅgiras-.Dat/abl.Pl.M; dhenúm, dhenú-.Acc.Sg.F; devāḥ, devá-.Voc.Pl.M; ádattana, √dā.2.Pl.Iprf.Ind.Act; , ví; tā́m, sá- ~ tá-.Acc.Sg.F; duhre, √duh.3.Pl.Prs.Ind.Med; aryamā́, áryaman-.Nom.Sg.M; kartári, kartár-.Loc.Sg.M; sácā, sácā; eṣá, eṣá.Nom.Sg.M; tā́m, sá- ~ tá-.Acc.Sg.F; veda, √vid.3.Sg.Prf.Ind.Act; me, ahám.Dat/gen.Sg; sácā, sácā.

(सायणभाष्यम्)
दशरात्रस्य षष्ठेऽहनि प्रातःसवने नेष्टुः प्रस्थितयाज्यायाः पुरस्तात् ओ षू णो अग्ने इत्येषा आवपनीयैकीकृत्योभाभ्यां यागः। षष्ठस्य इति खण्डे सूत्रितम् – ओ षु णो अग्ने शृणुहि त्वमीळितोऽग्निं होतारम् (आश्व.श्रौ.८.१) इति। तस्मिन्नेव सवने प्रउगशस्त्रे द्वितीया। सूत्रितं च – अस्तु श्रौषळो षु णो अग्ने (आश्व.श्रौ.८.१) इति॥
हे अग्ने त्वं नः अस्मदीयमावाहनं स्तुतिं वा ईळितः अस्माभिः स्तुतः सन् ओ षु शृणुहि। ओ इति निपातद्वयसमुदायात्मकः एको निपातः। आभिमुख्येनैव सुष्ठु शृणु॥ उतश्च प्रत्ययात्° इति छन्दसि वावचनम् इति हेर्लुगभावः॥ श्रुत्वा च देवेभ्यः देवनशीलेभ्यः यज्ञियेभ्यः यज्ञार्हेभ्यो हविर्भाग्भ्यः स्तुतिभाग्भ्यश्चेत्यर्थः॥ यज्ञर्त्विग्भ्याम्। इति घः॥ तेभ्यः यज्ञियेभ्यः यज्ञार्हेभ्यो यजमानेभ्यः संबन्धि कर्म ब्रवसि ब्रूहि॥ ब्रवीतेर्लेटि अडागमः॥ कीदृशेभ्यः। राजभ्यः राजमानेभ्यः। इदानीं देवाः प्रत्यक्षेणोच्यन्ते। अत्रेतिहासमाहुः – अङ्गिरसो नाम महर्षयः पूर्वं यज्ञार्थं देवान् स्तुत्या प्रीणयित्वा गा अयाचन्त। ते प्रीताः कामदुघां प्रादुः। लब्धां च तां धेनुं क्षीरं दोग्धुमशक्नुवाना अर्यमणं देवं प्रार्थयन्। स च प्रार्थितोऽग्निहोत्राद्यर्थं क्षीरं दुदोहेति। तदिदमत्रोच्यते। यत् यां त्या तां प्रसिद्धां धेनुं क्षीरादिना प्रीणयित्रीं गां ह देवाः अङ्गिरोभ्यः तदर्थम् अदत्तन दत्तवन्तः॥ तप्तनप्तनथनाश्च इति तनादेशः॥ तां धेनुम् अर्यमा सर्वस्य नियमिता देवः कर्तरि सर्वस्योत्पादके त्वय्यग्नौ सचा इतरदेवेभ्यः साकं वि दुह्रे विविधं दुग्धवान्। दुहेर्लिटि बहुलं छन्दसि इति। छन्दसि वा इति वचनात् द्विर्वचनाभावः। लटि एव वा लोपस्त° इति तलोपः॥ एषः एष एव अर्यमा तां धेनुं मे सचा मत्समवायेन वेद जानाति अर्यमा अहमपि जानामीत्यर्थः। ईदृशी धेनुस्त्वदर्थमेव दुह्यते इत्यग्नेः स्तुतिः॥
ó ṣū́ ṇo agne śṛṇuhi tvám īḷitó
devébhyo bravasi yajñíyebhyo
rā́jabhyo yajñíyebhyaḥ
yád dha tyā́m áṅgirobhyo
dhenúṁ devā ádattana
ví tā́ṁ duhre aryamā́ kartárī sácām̐
eṣá tā́ṁ veda me sácā.

O Maruts – Performers of noble Yajnas or Priests! let us not be deprived of your glorious energies. May our wealth and fame never decline. The previous losses, if any, be regained. We pray you for your wonderful, eternal and admirable fame. We may prove our worth at the difficult assignments and act per your instructions.
(Griffith:) O Rich in Strength, through your great power grant us blessings day and night.
The offerings which we bring to you shall never fail, gifts brought by us shall never fail.


ā́, ā́; u, u; , sú; naḥ, ahám.Acc/dat/gen.Pl; agne, agní-.Voc.Sg.M; śṛṇuhi, √śru.2.Sg.Prs.Imp.Act; tvám, tvám.Nom.Sg; īḷitáḥ, √īḍ- ~ √īḷ.Nom.Sg.M; devébhyaḥ, devá-.Dat.Pl.M; bravasi, √brū.2.Sg.Prs.Sbjv.Act; yajñíyebhyaḥ, yajñíya-.Dat.Pl.M; rā́jabhyaḥ, rā́jan-.Dat.Pl.M; yajñíyebhyaḥ, yajñíya-.Dat.Pl.M; yát, yá-.Nom/acc.Sg.N; ha, ha; tyā́m, syá- ~ tyá-.Acc.Sg.F; áṅgirobhyaḥ, áṅgiras-.Dat/abl.Pl.M; dhenúm, dhenú-.Acc.Sg.F; devāḥ, devá-.Voc.Pl.M; ádattana, √dā.2.Pl.Iprf.Ind.Act; , ví; tā́m, sá- ~ tá-.Acc.Sg.F; duhre, √duh.3.Pl.Prs.Ind.Med; aryamā́, áryaman-.Nom.Sg.M; kartári, kartár-.Loc.Sg.M; sácā, sácā; eṣá, eṣá.Nom.Sg.M; tā́m, sá- ~ tá-.Acc.Sg.F; veda, √vid.3.Sg.Prf.Ind.Act; me, ahám.Dat/gen.Sg; sácā, sácā.

(सायणभाष्यम्)
मो षु वो अस्मत् इति प्रस्थितयाज्या। सूत्रितं च – मो षु वो अस्मदभि तानि पौंस्यौ षू णो अग्ने (आश्व.श्रौ.८.१) इति॥
हे मरुतः वः युष्मत्संबन्धीनि तानि प्रसिद्धानि पौंस्या पौंस्यानि बलानि सना सदातनानि नित्यानि द्युम्नानि प्रकाशयुक्तानि। यद्वा। सना संभजनीयानि द्युम्नानि धनवन्ति यशोवन्ति वा॥ मत्वर्थीयो लुप्यते। मो इति निपातद्वयसमुदाये उशब्दोऽवधारणे॥ अस्मत् अस्मान् मो षु अभि भूवन् सुष्ठु मैवाभिभवन्। यद्वा। अस्मत्तोऽपगतानि मा भूवन्। उत अपि च। यद्वा। द्युम्नानीत्येतदुत्तरत्र संबध्यते। द्युम्नानि धनानि यशांसि वा अस्मदीयानि मा जारिषुः क्षीणानि मा भूवन्। उत अपि च अस्मत् पुरा पुराणि लक्षणया तत्रस्थाः प्राणिनः मा जारिषुः जीर्णा नष्टा मा भूवन्। किंच वः युष्मत्संबन्धि चित्रं चायनीयं नानाविधं नव्यं नूतनं स्तोतव्यं वा अमर्त्यम् अमरणधर्मकं मर्त्येषु दुर्लभं वा यत् अस्ति घोषात् घोषाः॥ व्यत्ययेन पञ्चमी॥ शब्दोपेता गवादयो घोषोपलक्षिता ग्रामनगरादयो वा ये सन्ति तत् सर्वं युगेयुगे युगशब्दोपलक्षिते तत्तत्काले अस्मासु अस्मास्वेव भवन्विति शेषः नान्यस्य। किंच हे मरुतः यच्च दुस्तरं दुःखेन तरणीयं संपादनीयं धनं दिधृत धारयत तदस्मासु। किंच दुस्तरं शत्रुभिरहिंसितं तत्सर्वमपि विशेषेणास्मासु स्थापयत॥
dadhyáṅ ha me janúṣam pū́rvo áṅgirāḥ
priyámedhaḥ káṇvo átrir mánur vidus
té me pū́rve mánur viduḥ
téṣāṁ devéṣv ā́yatir
asmā́kaṁ téṣu nā́bhayaḥ
téṣām padéna máhy ā́ name girā́-
-indrāgnī́ ā́ name girā́.

A virtuous scholar seeks knowledge from the upholders of justice and wisdom, and becomes a scientist in Pranas, brilliant intellectual, a genius, an enjoyer of true happiness, and a thoughtful person. Such noble persons are aware of the depth of my knowledge. They are also aware that I have acquired knowledge in their company. They are deeply attached to me. I adore my noble teacher and preacher. They are like the Prana and energy. I got my best from them.
(Griffith:) You who accept praise come glorified by hymns, come you to us benevolent.
Quickly, O Agni, hear us: magnified by us you shalt speck for us to the Deities adorable indeed, to the Kings adorable:


dadhyáṅ, dadhyáñc-.Nom.Sg.M; ha, ha; me, ahám.Dat/gen.Sg; janúṣam, janúṣ-.Acc.Sg.M; pū́rvaḥ, pū́rva-.Nom.Sg.M; áṅgirāḥ, áṅgiras-.Nom.Sg.M; priyámedhaḥ, priyámedha-.Nom.Sg.M; káṇvaḥ, káṇva-.Nom.Sg.M; átriḥ, átri-.Nom.Sg.M; mánuḥ, mánu-.Nom.Sg.M; viduḥ, √vid.3.Pl.Prf.Ind.Act; , sá- ~ tá-.Nom.Pl.M; me, ahám.Dat/gen.Sg; pū́rve, pū́rva-.Nom.Pl.M; mánuḥ, mánu-.Nom.Sg.M; viduḥ, √vid.3.Pl.Prf.Ind.Act; téṣām, sá- ~ tá-.Gen.Pl.M/n; devéṣu, devá-.Loc.Pl.M; ā́yatiḥ, ā́yati-.Nom.Sg.M/f; asmā́kam, ahám.Gen.Pl; téṣu, sá- ~ tá-.Loc.Pl.M/n; nā́bhayaḥ, nā́bhi-.Nom.Pl.F; téṣām, sá- ~ tá-.Gen.Pl.M/n; padéna, padá-.Ins.Sg.N; máhi, máh-.Nom/acc.Sg.N; ā́, ā́; name, √nam.1.Sg.Prs.Ind.Med; girā́, gír- ~ gīr-.Ins.Sg.F; indrāgnī́, indrāgní-.Nom/acc.Du.M; ā́, ā́; name, √nam.1.Sg.Prs.Ind.Med; girā́, gír- ~ gīr-.Ins.Sg.F.

(सायणभाष्यम्)
पृष्य्ास्य षष्ठेऽहनि अच्छावाकस्य प्रस्थितयाज्यायाः पुरस्तात् दध्यङ् ह मे इत्येषा। सूत्रितं च – दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इत्येवमेव माध्यंदिने (आश्व.श्रौ.८.१) इति॥
दध्यङ् अथर्वगोत्रोत्पन्नः एतन्नामको महर्षिः स च पूर्वः पूरकः सर्वस्य पुरातनो वा अङ्गिराः अङ्गारः तद्वत्तेजस्वीत्यर्थः। यद्वा। अङ्गारा एवाङ्गिरसोऽभवन् येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् (ऐ.ब्रा.३.३४) इति श्रुतेः। अङ्गिरा अङ्गारा अङ्कना अञ्चनाः (निरु.३.१७.) इति निरुक्तम्। एतन्नामा महर्षिश्च प्रियमेधः मेधाप्रियः। प्रियमेधः प्रिया अस्य मेधाः (निरु.३.१७) इति यास्कः। स च कण्वः मेधावी स च अत्रिः दुःखत्रयरहितः। अत्रिर्न श्रयः (निरु.३.१७) इति निरुक्तम्। मनुः मननवान् एतन्नामा महर्षिः। एते सर्वे महात्मानो महर्षयः मे जनुषं दिवोदासपुत्रस्य परुच्छेपस्य जन्म विदुः जानन्ति॥ वेत्तेः विदो लटो वा इति झेः उसादेशः॥ किंच ते पूर्वोक्ताः पूर्वे पूर्वकालीनाः मे अस्मत्पित्रादीन् जानन्त इत्यर्थः। मनुः मनवो ज्ञानवन्तो यतस्ते पूर्वे मनवश्च अतो विदुः इति भावः॥ सुपां सुलुक् इति जसो लुक्॥ तेषां ज्ञाने उपपत्तिमाह। तेषां दध्यङ्ङादीनां देवेषु इतरेषु देवनशीलेषु महर्षिषु मध्ये आयतिः दीर्घकालसंबन्धोऽस्ति। अतो विदुरित्यर्थः। ततश्च किमित्याह। अस्माकं नाभयः जीवेन सह बन्धवन्तः प्राणाः फलेन संबद्धा यागा वा तेषु तेष्वेव वर्तन्ते। असौ विशिष्टजन्मा अतो यज्ञयोग्यः इति तैर्वक्तव्यत्वेन तदधीनत्वम्। तेषां दध्यङ्ङादीनां पदेन आस्पदेन महत्त्वेन निमित्तेन गिरा स्तुतिरूपया वाचा महि महदत्यधिकं नमे नमति सर्वो जनः। किंच तेषामनुग्रहात् यज्ञयोग्यः सन् इन्द्राग्नी गिरा स्तुतिरूपया वाचा युक्तः सन् आ नमे आभिमुख्येन नमामि स्तौमि नमामि चेत्यर्थः॥ नमेर्व्यत्ययेन आत्मनेपदम्॥ यद्वा। कर्मकर्तरि न दुहस्नुनमाम् इति यकः प्रतिषेधः। स्वयमेव नतोऽस्मि॥
hótā yakṣad vaníno vanta vā́ryam
bṛ́haspátir yajati vená ukṣábhiḥ
puruvā́rebhir ukṣábhiḥ
jagṛbhmā́ dūráādiśaṁ
ślókam ádrer ádha tmánā
ádhārayad araríndāni sukrátuḥ
purū́ sádmāni sukrátuḥ.

A virtuous man performs Yajna in the company of his like persons. He promotes the right type of Vedic speech in the company of great men dedicated to the welfare of all, and thus performs his Yajna. Such an intellectual man always pursues to the last with his own efforts and achieves the desirable. Like rain waters from the clouds, such a man attracts many with his power of speech, even if his audiences are at distance. Likewise, men of intellect and wisdom act faithfully.
(Griffith:) When, O you Deities, you gave that Milch-cow to the Angirases,
They milked her: Aryaman, joined with them, did the work: he knows her as well as I.


hótā, hótar-.Nom.Sg.M; yakṣat, √yaj.3.Sg.Aor.Sbjv.Act; vanínaḥ, vanín-.Nom.Pl.M; vanta, √van.3.Pl.Aor.Sbjv.Med; vā́ryam, vā́rya-.Nom/acc.Sg.N; bṛ́haspátiḥ, bṛ́haspáti-.Nom.Sg.M; yajati, √yaj.3.Sg.Prs.Ind.Act; venáḥ, vená-.Nom.Sg.M; ukṣábhiḥ, ukṣán-.Ins.Pl.M; puruvā́rebhiḥ, puruvā́ra-.Ins.Pl.M; ukṣábhiḥ, ukṣán-.Ins.Pl.M; jagṛbhmá, √gṛbh.1.Pl.Prf.Ind.Act; dūráādiśam, dūráādiś-.Acc.Sg.M; ślókam, ślóka-.Acc.Sg.M; ádreḥ, ádri-.Gen.Sg.M; ádha, ádha; tmánā, tmán-.Ins.Sg.M; ádhārayat, √dhṛ.3.Sg.Iprf.Ind.Act; araríndāni, ararínda-.Nom/acc.Pl.N; sukrátuḥ, sukrátu-.Nom.Sg.M; purú, purú-.Acc.Pl.N; sádmāni, sádman-.Acc.Pl.N; sukrátuḥ, sukrátu-.Nom.Sg.M.

(सायणभाष्यम्)
अयं होता दैव्योऽग्निर्मनुषो वा देवानामाह्वाता यक्षत् याज्यां पठतु॥ यजेर्लेटि अडागमः॥ सिब्बहुलम् इति सिप्॥ वनिनः वननवन्तः हविः कामयमाना वा देवाः वार्यं वरणीयं सोमं वन्त संभजन्ताम्॥ वनतेश्छान्दसे लङि व्यत्ययेन आत्मनेपदम्। बहुलं छन्दसि इति शपो लुक्। छान्दसोऽन्त्यलोपः। तदर्थं बृहस्पतिः बृहतो मन्त्रस्य हविषो वा पालकोऽध्वर्युर्दैव्यो बृहस्पतिर्वा स्वयमेव यजति यागं करोति। कीदृशः सः। वेनः कामयमानः। केन साधनेनेति तदुच्यते। उक्षभिः सेचकैः सोमैः पुरुवारेभिः बहुभिर्वरणीयैः तथा उक्षभिः सेचनसमर्थैरुदकैः तन्निमित्तभूतैर्हूयमानैराहुतिभिरादित्यद्वारा वृष्ट्युत्पनैः। वयं यजमानाः दूरआदिशं दूरदेश आदिक् आदेशो यस्य तादृशम्॥ हलदन्तात्सप्तम्या:० (पा.सू.६.३.९) इति अलुक्॥ अद्रेः। जातावेकवचनम्। अभिषवसाधनस्य ग्राव्णः श्लोकं वाचं ध्वनिं जगृभ्म गृह्णीमः श्रोत्राभ्याम्। पूजार्थं बहुवचनम्। इदानीं परोक्षकृतः। सुक्रतुः शोभनकर्मा अयं यजमानः अध अथ यागसंपूर्त्यनन्तरम् अररिन्दानि। उदकनामैतत् , अररिन्दानि ध्वस्मन्वत् (नि.१.१२.२६) इति तन्नामसु पाठात्। वृष्टिलक्षणान्युदकानि त्मना आत्मना अधारयत् धारयति॥ ररिर्दाता। नास्त्यन्यो ररिरस्य पिपासोपशमनस्य तादृशं पिपासोपशमनं ददतीत्यररिन्दानि। यद्वा। अररिः इतश्चेतश्च गमनम्। औणादिकः अरिप्रत्यय:। आतोऽनुपसर्गे कः। पृषोदरादित्वात् अभिमतस्वरूपस्वरसिद्धिः। तद्ददतीत्यररिन्दानि उदकानि। चेष्टाप्रदानीत्यर्थः। आपोमयः प्राणः (छा.उ.६.५.४) इति श्रुतेः। यद्वा। ररिर्दानम्। न विद्यते तादृशं दानमितरभूतेषु तत् अररि। तद्ददतीत्यररिन्दानि। अन्यैरदेयं लोकोपकारिभोगं ददतीत्यर्थः। तादृशान्युदकानि यागेनोत्पादितवानित्यर्थः। किंच सुक्रतुः शोभनकर्मा अयं पुरु पुरूणि बहूनि सद्मानि सदनानि सुखनिवासयोग्यानि गृहाणि अधारयत्। यद्वा। बृहस्पतिः सुक्रतुश्च अयमध्वर्युः अररिन्दानि उक्तलक्षणानि अभिषवसाधनान्युदकानि अधारयत्। धारितवान्। तथा सुक्रतुः शोभनप्रज्ञः पुरु सद्मानि सदनानि हविरासादनस्थानान्यधारयत्॥
yé devāso divy ékādaśa sthá, pṛthivyā́m ádhy ékādaśa sthá
apsukṣíto mahinaíkādaśa sthá, té devāso yajñám imáṁ juṣadhvam

There are eleven Devas in the solar world consisting of the ten Pranas and soul. Similarly, there are eleven Devas on this earth and eleven in waters. These make ten senses and mind. O men of knowledge! you know the Devas and then perform the Yajna.
(Griffith:) Never may these virile deeds of yours for us grow old, never may your bright glories fall into decay, never before our time decay.
What deed of yours, new every age, wondrous, surpassing man, rings forth.


, yá-; devāsaḥ, devá-.Voc.Pl.M; diví, dyú- ~ div-.Loc.Sg.M; ékādaśa, ékādaśa; sthá, √as.2.Pl.Prs.Ind.Act; pṛthivyā́m, pṛthivī́-.Loc.Sg.F; ádhi, ádhi; ékādaśa, ékādaśa; sthá, √as.2.Pl.Prs.Ind.Act; apsukṣítaḥ, apsukṣít-.Nom.Pl.M; mahinā́, mahimán-.Ins.Sg.M; ékādaśa, ékādaśa; sthá, √as.2.Pl.Prs.Ind.Act; , sá- ~ tá-.Nom.Pl.M; devāsaḥ, devá-.Voc.Pl.M; yajñám, yajñá-.Acc.Sg.M; imám, ayám.Acc.Sg.M; juṣadhvam, √juṣ.2.Pl.Aor.Imp.Med.

(सायणभाष्यम्)
दशरात्रे षष्ठेऽहनि प्रउगशस्त्रे वैश्वदेवतृचस्य द्वितीया – ये देवासः इत्येषा। सूत्रितं च – ये देवासो दिव्येकादश स्थेयमददाद्रभसम् (आश्व.श्रौ.४.१) इति॥
हे देवासः देवा द्योतनशीलाः ये यूयं दिवि द्युलोके एकादश स्थ एकं च दश चेत्येतत्संख्याका भवथ तथा पृथिव्यामधि उपरि एकादश स्थ एतत्संख्याका भवथ किंच अप्सुक्षितः। तद्धेतुत्वात् ताच्छब्द्यम्। अप्सु अन्तरिक्षे क्षियन्ति निवसन्तीत्यप्सुक्षितः॥ क्षियतेः क्विप्। तत्पुरुषे कृति° इति अलुक्॥ अन्तरिक्षवासिनो देवाः एकादश स्थ तत्संख्याका भवथ। यद्वा। अन्तरिक्षस्येयं संज्ञा। आपः पृथिवी (नि.१.३.८) इति अन्तरिक्षनामसु पाठात्। यद्यपि तिस्रः एव देवताः (निरु.७.५) इत्युक्तत्वात् क्षित्याद्यभिमानिन्यो देवतास्तिस्र एव तथापि महिना महत्त्वेन स्वस्वविभूत्या त्रयस्त्रिंशत्संख्याका भवन्ति। तत्तत्स्थाना अन्यास्तद्विभूतयः इत्युक्तत्वात्। महिना देवासः इत्येते सर्वत्र संबध्येते। ते यूयं हे देवासः मिलित्वा उक्तसंख्याका देवाः इमम् अस्मदीयं यज्ञं जुषध्वं संभजध्वम्। तत्संबन्धि हविर्वा सेवित्वा प्रीणयध्वम्॥ एकं च दश चैकादश। प्रागेकादशभ्यः० (पा.सू.५, ३.४९) इति निपातनात् दीर्घः। संख्या इति पूर्वपदप्रकृतिस्वरत्वम्॥

Go to Top (Home key on many Windows browsers)


Abbreviation Meanings
1first person
2second person
3third person
ABLablative
ACCaccusative
ACTactive
AORaorist
CONDconditional
CVBconverb
DATdative
DUdual
Ffeminine
FUTfuture
GENgenitive
IMPimperative
INDindicative
INFinfinitive
INJinjuctive
INSinstrumental
IPRFimperfect
LOClocative
Mmascuiline
MEDmiddle voice
Nneuter
NOMnominative
OPToptative
PASSpassive voice
PLplural
PLUPRFpast perfect
PPPna/ta participle perfective passive
PRFperfect
PRSpresent
PTCPparticiple
SBJVsubjunctive
SGsingular
VOCvocative

Go to Top (Home key on many Windows browsers)

॥इति ऋग्-वेद समाप्तम्॥