Sorry, your browser does not support JavaScript!
UpasanaYoga.org
आत्म-बोध
English translation by A.K. Aruna


Format by A.K. Aruna, 2021 ver.5.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view.
Ātma-Bodha is attributed to Śaṅkarācarya.

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

🔗  ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.

vs.01 vs.02 vs.03 vs.04 vs.05 vs.06 vs.07 vs.08 vs.09 vs.10 vs.11 vs.12 vs.13 vs.14 vs.15 vs.16 vs.17 vs.18 vs.19 vs.20 vs.21 vs.22 vs.23 vs.24 vs.25 vs.26 vs.27 vs.28 vs.29 vs.30 vs.31 vs.32 vs.33 vs.34 vs.35 vs.36 vs.37 vs.38 vs.39 vs.40 vs.41 vs.42 vs.43 vs.44 vs.45 vs.46 vs.47 vs.48 vs.49 vs.50 vs.51 vs.52 vs.53 vs.54 vs.55 vs.56 vs.57 vs.58 vs.59 vs.60 vs.61 vs.62 vs.63 vs.64 vs.65 vs.66 vs.67 vs.68

tapobhiḥ kṣīṇa-pāpānāṃ śāntānāṃ vīta-rāgiṇām।
mumukṣūṇām apekṣyo'yam ātma-bodho vidhīyate॥

tapas, kṣīṇa-pāpa, śānta, vīta-rāgin;
mumukṣu, apekṣya, idam, ātma-bodha, vi-√dhā.

तपोभिः क्षीण-पापानां वीत-रागिणां शान्तानां मुमुक्षूणाम् अपेक्ष्यः अयम् आत्म-बोधः विधीयते॥
iyam – this; ātma-bodha – Self Knowledge; vidhīyate – is presented; mumukṣu – for those who seek freedom; kṣīṇa-pāpa – who have (adequately) reduced their karma obstacles; tapas – by religious austerities; śānta – and (thus) are at peace; vīta-rāgin – and who have weakened other binding desires.
bodho'nya-sādhanebhyo hi sākṣān mokṣaika-sādhanam।
pākasya bahnivat jñānaṃ vinā mokṣo na siddhyati॥

bodha, anya-sādhana, hi, sa-akṣāt, mokṣa-eka-sādhana;
pāka, bahnivat, jñāna, vinā, mokṣa, na, √sidh.

[सर्वेभ्यः] अन्य-साधनेभ्यः [पृथक्], [आत्म-]बोधः हि (यस्मात्) साक्षात् मोक्ष-एक-साधनम् [एव] पाकस्य बह्निवत्, [तस्मात्] ज्ञानं विना मोक्षः न सिद्ध्यति॥
avirodhitayā karma nāvidyāṃ vinivartayet।
vidyā'vidyāṃ nihanty eva tejas timira-saṅghavat॥

a-virodhitā, karman, na, a-vidyā, vi-ni-√vṛt;
vidyā, a-vidyā, ni-√han, eva, tejas, timara-saṅghavat.

अ-विद्या-अ-विरोधितया, कर्म न अ-विद्यां विनिवर्तयेत्। विद्या एव अ-विद्यां निहन्ति, तेजस् तिमिर-सङ्घवत् यथा तेजस् एव अन्धकार-समूहं निहन्ति॥
paricchinna ivājñānāt tan-nāśe sati kevalaḥ। (avacchinna)
svayaṃ prakāśate hy ātmā meghāpāyeṃ'śumān iva॥

paricchinna (avacchinna), iva, a-jñāna, tad-nāśa, sat, kevala;
svayam, pra-√kāś, hi, ātman, megha-apāya, aṃśumat, iva.

अ-ज्ञानात् आत्मा परिच्छिन्नः (अवच्छिन्नः) इव [प्रकाशते], तद्-[आत्म-अ-ज्ञान]-नाशे सति केवलः आत्मा स्वयं प्रकाशते हि, मेघ-अपाये [सति] अंशुमान् (सूर्यः) इव [केवलः स्वयं प्रकाशते]॥
ajñāna-kaluṣaṃ jīvaṃ jñānābhyāsād vinir-malam। (hi nir-malam)
kṛtvā jñānaṃ svayaṃ naśyej jalaṃ kataka-reṇuvat॥

a-jñāna-kaluṣa, jīva, jñāna-abhyāsa, vi-nis-mala (hi, nis-mala);
kṛtvā, jñāna, svayam, √naś, jala, kataka-reṇuvat.

अ-ज्ञान-कलुषं जीवं [श्रवण-मनन-निदिध्यासन-रूप-]ज्ञान-अभ्यासात् (AtB.66) विनिस्-मलं (हि निस्-मलं) कृत्वा, ज्ञानं [तद्-ज्ञान-साधनं] स्वयं नश्येत्, जलं कतक-रेणुवत्॥
saṃsāraḥ svapna-tulyo hi rāga-dveṣādi-saṃkulaḥ।
sva-kāle satyavad bhāti prabodhe saty asad bhavet॥

saṃsāra, svapna-tulya, hi, rāga-dveṣa-ādi-saṅkula;
sva-kāla, satyavat, √bhā, prabodha, sat, a-sat, √bhū.

राग-द्वेष-आदि-संकुलः संसारः स्वप्न-तुल्यः हि – [यतस्] स्व-काले सत्यवत् भाति, प्रबोधे सति अ-सत् भवेत्॥
tāvat satyaṃ jagad bhāti śuktikā-rajataṃ yathā।
yāvan na jñāyate brahma sarvādhiṣṭhānam advayam॥

tāvat, satya, jagat, √bhā, śuktikā-rajata, yathā;
yāvat, na, √jñā, brahman, sarva-adhiṣṭhāna, a-dvaya.

यथा शुक्तिका-रजतं, यावत् सर्व-अधिष्ठानम् अ-द्वयं ब्रह्म न ज्ञायते तावत् जगत् सत्यं भाति॥
upādāne'khilādhāre jaganti parameśvare।
sarga-sthiti-layān yānti budbudānīva vāriṇi॥

upādāna, a-khila-ādhāra, √gam, parama-īśvara;
sarga-sthiti-laya, √yā, budbuda, iva, vārin.

उपादाने अ-खिल-आधारे परम-ईश्वरे जगन्ति [जगत्-व्यक्ताः] सर्ग-स्थिति-लयान् यान्ति, वारिणि (जले) बुद्बुदानि इव॥
sac-cid-ātmany anusyūte nitye viṣṇau prakalpitāḥ।
vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat॥

sat-cit-ātman, anusyūta, nitya, viṣṇu, prakalpita;
vyakti, vividha, sarva, hāṭaka, kaṭaka-ādivat.

सर्वाः विविधाः व्यक्तयः नित्ये अनुस्यूते [सूत्र-आत्मिके] सत्-चित्-आत्मनि (सत्-चित्-स्व-रूपे सत्-चित्-स्व-रूप-आत्मनि च) विष्णौ (परम-ईश्वरे) प्रकल्पिताः, हाटके [सुवर्णे] कटक-आदिवत्॥
yathākāśo hṛṣīkeśo nānopādhi-gato vibhuḥ।
tad-bhedād bhinnavad bhāti tan-nāśe kevalo bhavet॥ (sati kevalaḥ)

yathā, ākāśa, hṛsika-īśa, nānā-upādhi-gata, vibhu;
tad-bheda, bhinnavat, √bhā, tad-nāśa, kevala, √bhū (sat, kevala).

यथा आकाशः, नाना-उपाधि-गतः विभुः हृषीक-ईशः [सर्व-इन्द्रिय-ईशः परम-ईश्वरः] तद्-भेदात् भिन्नवत् भाति, तद्-नाशे [सति] केवलः भवेत्॥
nānopādhi-vaśād eva jāti-nāmāśramādayaḥ।
ātmany āropitāḥ toye rasa-varṇādi-bhedavat॥

nānā-upādhi-vaśa, eva, jāti-nāma-āśrama-ādi;
ātman, āropita, toya, rasa-varṇa-ādi-bhedavat.

नाना-उपाधि-वशात् एव जाति-नाम-आश्रम-आदयः आत्मनि आरोपिताः, तोये (जले) रस-वर्ण-आदि-भेदवत्॥
pañcī-kṛta-mahā-bhūta-saṃbhavaṃ karma-sañcitam।
śarīraṃ sukha-duḥkhānāṃ bhogāyatanam ucyate॥

pañcī-kṛta-mahā-bhuta-saṃbhava, karma-sañcita;
śarīra, sukha-duḥkha, bhoga-āyatana, √vac.

पञ्ची-कृत-महा-भूत-संभवं कर्म-सञ्चितं शरीरं सुख-दुःखानां भोग-आयतनम् उच्यते॥
pañca-prāṇa-mano-buddhi-daśendriya-samanvitam।
apañcī-kṛta-bhūtotthaṃ sūkṣmāṅgaṃ bhoga-sādhanam॥

pañca-prāṇa-manas-buddhi-daśa-indriya-samanvita;
a-pañcī-kṛta-bhūta-uttha, sūkṣma-aṅga, bhoga-sādhana.

अ-पञ्ची-कृत-[महा]-भूत-उत्थं पञ्च-प्राण-मनस्-बुद्धि-दश-इन्द्रिय-समन्वितं सूक्ष्म-अङ्गं (सूक्ष्म-शरीरं) भोग-साधनम्॥
anādy-avidyānirvāācayāā kāraṇopādhir ucyate।
upādhi-tritayād anyam ātmānam avadhārayet॥

an-ādi-a-vidyā, a-nirvācyā, kāraṇa-upādhi, √vac;
upādhi-tritā, anya, ātman, ava-√dhṛ.

अ-निर्वााचयाा अन्-आदि-अ-विद्या कारण-उपाधिः उच्यते। उपाधि-त्रितयात् अन्यं (पृथक्) आत्मानं अवधारयेत्॥
pañca-kośādi-yogena tat-tanmaya iva sthitaḥ।
śuddhātmā nīla-vastrādi-yogena sphaṭiko yathā॥

pañca-kośa-ādi-yoga, tad-tanmaya, iva, sthita;
śuddha-ātman, nīla-vastra-ādi-yoga, sphaṭika, yathā.

शुद्ध-आत्मा पञ्च-कोश-आदि-योगेन (पञ्च-कोश-आदि-सन्निधिना) तद्-तन्मयः [देह-इन्द्रिय-आदि-ताद्-आत्म्यः] इव स्थितः, यथा स्फटिकः नील-वस्त्र-आदि-योगेन॥
vapus-tuṣādibhiḥ kośair yuktaṃ yuktyāvaghātataḥ।
ātmānam antaraṃ śuddhaṃ vivicyāt taṇḍulaṃ yathā॥

vapus-tuṣa-ādi, kośa, yukta, yukti, avaghātatas;
ātman, antara, śuddha, vi-√vic, taṇḍula, yathā.

वपुस्-तुष-आदिभिः कोशैः युक्तं [यदि अपि], [तद्] शुद्धम् अन्तरम् आत्मानं [विवेकी] युक्त्या विविच्यात्, यथा अवघाततस् (अवहननात्) तण्डुलम्॥
sadā sarva-gato'py ātmā na sarvatrāvabhāsate।
buddhāv evāvabhāseta sv-accheṣu pratibimbavat॥

sadā, sarva-gata, api, ātman, na, sarvatra, ava-√bhās;
buddhi, eva, ava-√bhās, su-accha, prati-bimbavat.

सदा सर्व-गतः अपि आत्मा न सर्वत्र अवभासते (प्रकाश्यते)। बुद्धौ एव अवभासेत, सु-अच्छेषु [दर्पण-आदिषु एव] प्रतिबिम्बवत्॥
dehendriya-mano-buddhi-prakṛtibhyo vi-lakṣaṇam।
tad-vṛtti-sākṣiṇaṃ vidyād ātmānaṃ rājavat sadā॥

deha-indriya-manas-buddhi-prakṛti, vi-lakṣaṇa;
tad-vṛtti-sa-akṣin, √vid, ātman, rājavat, sadā.

देह-इन्द्रिय-मनस्-बुद्धि-प्रकृतिभ्यः वि-लक्षणं सदा तद्-वृत्ति-साक्षिणम् आत्मानं विद्यात्, राजवत्॥
vyāpṛteṣv indriyeṣv ātmā vyāpārīvāvivekinām।
dṛśyate'bhreṣu dhāvatsu dhāvann iva yathā śaśī॥

vyāpṛta, indriya, ātman, vyāpārin, iva, a-vivekin;
√dṛś, abhra, dhāvat, dhāvat, iva, yathā, śaśin.

अ-विवेकिनाम् आत्मा व्यापृतेषु इन्द्रियेषु व्यापारी इव दृश्यते, यथा अभ्रेषु धावत्सु शशी धावन् इव॥
ātma-caitanyam āśritya dehendriya-mano-dhiyaḥ।
svakīyārtheṣu vartante sūryālokaṃ yathā janāḥ॥

ātma-caitanya, āśritya, deha-indriya-manas-dhī;
svakīya-artha, √vṛt, sūrya-loka, yathā, jana.

आत्म-चैतन्यम् आश्रित्य देह-इन्द्रिय-मनस्-धियः स्वकीय-अर्थेषु वर्तन्ते, यथा जनाः सूर्य-आलोकं (सूर्य-प्रकाशम्) [आश्रित्य]॥
dehendriya-guṇān karmāṇy amale sac-cid-ātmani।
adhyasyanty avivekena gagane nīlatādivat॥

deha-indriya-guṇa, karman, a-mala, sat-cit-ātman;
adhi-√as, a-viveka, gagana, nīlatā-ādivat (nīlima-ādivat).

अ-विवेकेन [जनाः] देह-इन्द्रिय-गुणान् कर्माणि [च] अ-मले सत्-चित्-आत्मनि अध्यस्यन्ति, गगने नीलता-आदिवत्॥
ajñānān manasopādheḥ kartṛtvādīni cātmani। (mānasopādheḥ)
kalpyante'mbu-gate candre calanādi yathāmbhasaḥ॥

a-jñāna, manasa-upādhi (mānasa-upādhi), kartṛtva-ādi, ca, ātman;
√kḷp, ambu-gata, candra, calana-ādi, yathā, ambhas.

अ-ज्ञानात् [जनाः] मनस-उपाधेः कर्तृत्व-आदीनि च आत्मनि कल्प्यन्ते, यथा अम्भसः चलन-आदि अम्बु-गते चन्द्रे (चन्द्र-प्रतिबिम्बे)॥
rāgecchā-sukha-duḥkhādi buddhau satyāṃ pravartate।
suṣuptau nāsti tan-nāśe tasmād buddhes tu nātmanaḥ॥

rāga-icchā-sukha-duḥkha-ādi, buddhi, satya, pra-√vṛt;
suṣupti, na, √as, tad-nāśa, tad, buddhi, tu, na, ātman.

बुद्धौ सत्यां राग-इच्छा-सुख-दुःख-आदि प्रवर्तते, सुषुप्तौ तद्-[बुद्धि[-नाशे [सति राग-आदि] न अस्ति। तस्मात् [राग-आदि] बुद्धेः, न तु आत्मनः॥
prakāśo'rkasya toyasya śaityam agner yathoṣṇatā।
sva-bhāvaḥ sac-cid-ānanda-nitya-nir-malatātmanaḥ॥

prakāśa, arka, toya, śaitya, agni, yathā, uṣṇatā;
sva-bhāva, sat-cit-ānanda-nitya-nis-malatā, ātman.

यथा अर्कस्य प्रकाशः तोयस्य शैत्यं अग्नेः उष्णता च, आत्मनः स्व-भावः सत्-चित्-आनन्द-नित्य-निस्-मलता॥
ātmanaḥ sac-cid-aṃśaś ca buddher vṛttir iti dvayam।
saṃyojya cāvivekena jānāmīti pravartate

ātman, sat-cit-aṃśa, ca, buddhi, vṛtti, iti, dvaya;
saṃyojya, ca, a-viveka, √jñā, iti, pra-√vṛt.

‘आत्मनः सत्-चित्-अंशः’ च ‘बुद्धेः वृत्तिः’ च इति द्वयं अ-विवेकेन संयोज्य, [जनः] ‘[अहं] जानामि’ इति प्रवर्तते॥
ātmano vikriyā nāsti buddher bodho na jātv api। (iti)
jīvaḥ sarvam alaṃ jñātvā kartā draṣṭeti muhyati॥

ātman, vivkriyā, na, √as, buddhi, bodha, na, jātu, api (iti);
jīva, sarva, alam, jñātvā, kartṛ, draṣṭṛ, iti, √muh.

आत्मनः न विक्रिया अस्ति, बुद्धेः न जातु बोधः अपि [अस्ति]। जीवः सर्वं [प्रति] अलं (अल्पं) ज्ञात्वा, ‘[अहं] कर्ता द्रष्टा’ इति मुह्यति॥
rajju-sarpavad ātmānaṃ jīvaṃ jñātvā bhayaṃ vaheta।
nāhaṃ jīvaḥ parātmeti jñātaś cen nir-bhayo bhavet॥ (jñātaṃ)

rajju-sarpavat, ātman, jīva, jñātvā, bhaya, √vah;
na, asmad, jīva, para-ātman, iti, jñāta (jñāna), ced, nis-bhaya, √bhū.

रज्जु-सर्पवत्, आत्मानं जीवं ज्ञात्वा, [सः] भयं वहेत। ‘अहं न जीवः, [अहं तु] पर-आत्मा’ इति चेद् ज्ञातः, [सः] निस्-भयः भवेत्॥
ātmāvabhāsayaty eko buddhy-ādīn indriyāṇy api। (indriyāṇi ca)
dīpo ghaṭādivat svātmā jaḍais tair nāvabhāsyate॥

ātman, ava-√bhās, eka, buddhi-ādi, indriya, api (indriya, ca);
dīpa, ghaṭa-ādivat, sva-ātman, jaḍa, tad, na, ava-√bhās.

एकः आत्मा बुद्धि-आदीन् इन्द्रियाणि अपि [च] अभासयति, दीपः घट-आदिवत्। तैः जडैः स्व-आत्मा न अवभास्यते॥
sva-bodhe nānya-bodhecchā bodha-rūpatayātmanaḥ।
na dīpasyānya-dīpecchā yathā svātma-prakāśane॥

sva-bodha, na, anya-bodha-icchā, bodha-rūpatā, ātman;
na, dīpa, anya-dīpa-icchā, yathā, sva-ātma-prakāśana.

स्व-बोधे आत्मनः बोध-रूपतया न अन्य-बोध-इच्छा (अन्य-बोध-अपेक्षिता), यथा स्व-आत्म-प्रकाशने दीपस्य न अन्य-दीप-इच्छा॥
niṣidhya nikhilopādhīn neti netīti vākyataḥ।
vidyād aikyaṃ mahā-vākyair jīvātma-paramātmanoḥ॥

niṣidhya, nikhila-upādhi, na, iti, na, iti, iti, vākyatas;
√vid, aikya, mahā-vākya, jīva-ātma-parama-ātman.

‘न इति न इति’ इति वाक्यतस् निखिल-उपाधीन् निषिध्य, महा-वाक्यैः जीव-आत्म-परम-आत्मनोः ऐक्यं विद्यात्॥
* “Not this, not that” (BrhU.2.3.6, 3.9.26, 4.2.4, 4.4.22, 4.5.15) (per AtB.15–29, and arriving at the meaning of ātman, the ‘tvampada)
āvidyakaṃ śarīrādi-dṛśyaṃ budbudvat kṣaram।
etad-vi-lakṣaṇaṃ vidyād ahaṃ brahmeti nir-malam॥

ā-vidyaka, śarīra-ādi-dṛśya, budbudvat, kṣara;
etad-vi-lakṣaṇa, √vid, asmad, brahman, iti, nis-mala.

आविद्यकं शरीर-आदि-दृश्यं क्षरं, बुद्बुद्वत् – एतद्-वि-लक्षणम् ‘अहं निस्-मलं ब्रह्म’ इति विद्यात्॥
dehānyatvān na me janma-jarā-kārśya-layādayaḥ।
śabdādi-viṣayaiḥ saṅgo nir-indriyatayā na ca॥

deha-anyatva, na, asmad, janma-jarā-kārśya-laya-ādi;
śabda-ādi-viṣaya, saṅga, nis-indriyatā, na, ca.

देह-अन्यत्वात् मे (मम आत्मनः) न जन्म-जरा-कार्श्य(=अपक्षय)-लय-आदयः, निस्-इन्द्रियतया च न शब्द-आदि-विषयैः सङ्गः॥
amanastvān na me duḥkha-rāga-dveṣa-bhayādayaḥ।
aprāṇo hy amanāḥ śubhra ity-ādi-śruti-śāsanāt॥

a-manastva, na, asmad, duḥkha-rāga-dveṣa-bhaya-ādi;
a-prāṇa, hi, a-manas, śubhra, iti-ādi-śruti-śāsana.

अ-मनस्त्वात् मे (मम आत्मनः) न दुःख-राग-द्वेष-भय-आदयः, ‘अ-प्राणः हि अ-मनाः शुभ्रः’ इति-आदि-श्रुति-शासनात् च॥
* (MunU.2.1.2)
nir-guṇo niṣ-kriyo nityo nir-vikalpo nir-añjanaḥ।
nir-vikāro nir-ākāro nitya-mukto'smi nir-malaḥ॥

nis-guṇa, nis-kriya, nitya, nis-vikalpa, nis-añjana;
nis-vikāra, nis-ākāra, nitya-mukta, √as, nis-mala.

[अहं बुद्धि-आदि-अ-भावात्] निस्-गुणः, [इन्द्रिय-आदि-अ-भावात्] निस्-क्रियः, [अ-परोक्षात्] नित्यः निस्-विकल्पः [च], [अ-सङ्गत्वात्] निस्-अञ्जनः, [निस्-अवयवत्वात्] निस्-विकारः निस्-आकारः [च], [बन्ध-अ-भावात्] नित्य-मुक्तः, [अ-विद्या-तद्-कार्य-रहितत्वात्] निस्-मलः अस्मि॥
aham ākāśavat sarvaṃ bahir-antar-gato'cyutaḥ।
sadā sarva-samaḥ siddho niḥ-saṅgo nir-malo'calaḥ॥ (śuddho)

asmad, ākāśavat, sarva, bahis-antar-gata, a-cyuta;
sadā, sarva-sama, siddha (suddha), nis-saṅga, nis-mala, a-cala.

अहं आकाशवत् सर्वं बहिस्-अन्तर्-गतः, अ-च्युतः, सदा सर्व-समः, सिद्धः (शुद्धः), निस्-सङ्गः, निस्-मलः, अ-चलः॥
nitya-śuddha-vimuktaikam akhaṇḍānandam advayam।
satyaṃ jñānam anantaṃ yat paraṃ brahmāham eva tat॥ (para-brahmāham)

nitya-śuddha-vimukta-eka, a-khaṇḍa-ānanda, a-dvaya;
satya, jñāna, an-anta, yad, para, brahman, asmad (para-brahman, asmad), eva, tad.

अहं तद् परं ब्रह्म एव यद् ‘सत्यं ज्ञानम् अन्-अन्तं’, नित्य-शुद्ध-विमुक्त-एकं, [नित्य-]अ-खण्ड-आनन्दं, [नित्य-]अ-द्वयम्॥
* (TaitU.2.1.1).
evaṃ nir-antara-kṛtā brahmaivāsmīti vāsanā। (nir-antarābhyastā)
haraty avidyā-vikṣepān rogān iva rasāyanam॥

evam, nis-antara-kṛta (nis-antara-abhyasta), brahman, eva, √as, iti, vāsanā;
√hṛ, a-vidyā-vikṣepa, roga, iva, rasa-ayana.

एवं ‘ब्रह्म एव अस्मि’ इति निस्-अन्तर-कृता (निस्-अन्तर-अभ्यस्ता) वासना अ-विद्या-विक्षेपान् रोगान् हरति, रस-अयनम् इव॥
vivikta-deśa āsīno virāgo vijitendriyaḥ।
bhāvayed ekam ātmānaṃ tam anantam ananya-dhīḥ॥

vivikta-deśa, āsīna, vi-rāga, vijita-indriya;
√bhū, eka, ātman, tad, an-anta, an-anya-dhī.

विविक्त-देशः आसीनः वि-रागः विजित-इन्द्रियः अन्-अन्य-धीः तं एकम् अन्-अन्तम् आत्मानं भावयेत्॥
ātmany evākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ।
bhāvayed ekam ātmānaṃ nir-malākāśavat sadā॥

ātman, eva, a-khila, dṛśya, pravilāypa, dhī, su-dhī;
√bhū, eka, ātman, nis-mala-ākāśavat, sadā.

आत्मनि एव अ-खिलं दृश्यं धिया (ज्ञानेन) प्रविलाप्य, सु-धीः एकम् आत्मानं सदा भावयेत्, निस्-मला-आकाशवत्॥
rūpa-varṇādikaṃ sarvaṃ vihāya paramārthavit।
paripūrṇa-cid-ānanda-sva-rūpeṇāvatiṣṭhate॥

rūpa-varṇa-ādika, sarva, vihāya, parama-artha-vid;
paripūrṇa-cit-ānanda-sva-rūpa, ava-√sthā.

सर्वं रूप-वर्ण-आदिकं विहाय, परम-अर्थ-विद् परिपूर्ण-चित्-आनन्द-स्व-रूपेण अवतिष्ठते॥
jñātṛ-jñāna-jñeya-bhedaḥ pare nātmani vidyate। (parātmani na)
cid-ānandaika-rūpatvād dīpyate svayam eva tat॥ (hi)

jñātṛ-jñāna-jñeya-bheda, para, na, ātman (para-ātman, na), √vid;
cit-ānanda-eka-rūpatva, √dīp, svayam, eva, tad (hi).

ज्ञातृ-ज्ञान-ज्ञेय-भेदः परे आत्मनि न विद्यते। चित्-आनन्द-एक-रूपत्वात् तद् (हि) स्वयम् एव दीप्यते॥
evam ātmāraṇau dhyāna-mathane satataṃ kṛte।
uditāvagati-jvālā sarvājñānendhanaṃ dahet॥

evam, ātma-araṇi, dhyāna-mathana, sa-tatam, kṛta;
udita-avagati-jvāla, sarva-a-jñāna-indhana, √dah.

एवम् आत्म-अरणौ [अन्तः-करण-अधर-अरणौ उत्तर-अरणि-रूपेण महा-वाक्य-प्रणवस्य] ध्यान-मथने स-ततं कृते [सति] (KaivU.11) उदित-अवगति-ज्वाला सर्व-अ-ज्ञान-इन्धनं दहेत्॥
aruṇeneva bodhena pūrvaṃ santamase hṛte।
tata āvir bhaved ātmā svayam evāṃśumān iva॥

aruṇa, iva, bodha, pūrva, santamasa, hṛta;
tatas, āvis, √bhū, ātman, svayam, eva, aṃśumat, iva.

अरुणेन (उषसा) इव सन्तमसे हृते [सति] बोधेन पूर्वं ततस् आत्मा स्वयम् एव आविर् भवेत्, अशुमान् (सूर्यः) इव॥
ātmā tu satataṃ prāpto'py aprāptavad avidyayā।
tan-nāśe prāptavad bhāti sva-kaṇṭhābharaṇaṃ yathā॥

ātman, tu, sa-tatam, prāpta, api, a-prāptavat, a-vidyā;
tad-nāśa, prāptavat, √bhā, sva-kaṇṭha-ābharaṇa, yathā.

आत्मा तु स-ततं प्राप्तः अपि – अ-विद्यया अ-प्राप्तवत् (अ-प्राप्तः इव) तद्-नाशे [च] प्राप्तवत् (प्राप्तः इव) भाति, यथा स्व-कण्ठा-भरणं (स्व-माला)॥
sthāṇau puruṣavad bhrāntyā kṛtā brahmaṇi jīvatā।
jīvasya tāttvike rūpe tasmin dṛṣṭe nivartate॥

sthāṇu, puruṣavat, bhrānti, kṛta, brahman, jīvatā;
jīva, tāttvika, rūpa, tad, dṛṣṭa, ni-√vṛt.

स्थाणौ पुरुषवत्, भ्रान्त्या ब्रह्मणि जीवता कृता [अध्यस्ता इत्यर्थः]। जीवस्य तात्त्विके रूपे तस्मिन् [ब्रह्मणि] दृष्टे [ज्ञाते सति भ्रान्ति-ज-जीविता] निवर्तते॥
tattva-sva-rūpānubhavād utpannaṃ jñānam añjasā।
ahaṃ mameti cājñānaṃ bādhate dig-bhramādivat॥

tattva-sva-rūpa-anubhāva, utpanna, jñāna, añjasā;
asmad, asmad, iti, ca, a-jñāna, √bādh, diś-bhrama-ādivat.

तत्त्व-स्व-रूप-अनुभवात् उत्पन्नं ज्ञानं, [तद् ज्ञानम्] ‘अहं मम’ इति अ-ज्ञानं [अ-ज्ञान-कार्यं] च अञ्जसा बाधते (निवर्तयति), [सूर्य-उदयात् सर्व-]दिक्-भ्रम-आदिवत्॥
samyag-vijñānavān yogī svātmany evākhilaṃ sthitam।
ekaṃ ca sarvam ātmānam īkṣate jñāna-cakṣuṣā॥

samyak-vijñānavat, yogin, sva-ātman, eva, a-khila, sthita;
eka, ca, sarva, ātman, √īkṣ, jñāna-cakṣus.

सम्यक्-विज्ञानवान् योगी ज्ञान-चक्षुषा स्व-आत्मनि एव स्थितम् अ-खिलं [जगत्], सर्वं [जगत्] च एकम् आत्मानं [स्व-आत्मानम् एव इत्यर्थः] ईक्षते॥
ātmaivedaṃ jagat sarvam ātmano'nyan na kiñcana। (vidyate)
mṛdā yadvad ghaṭādīni svātmānaṃ sarvam īkṣate

ātman, eva, idam, jagat, sarva, ātman, anyad, na, kim-cana (√vid);
mṛd, yadvat, ghaṭa-ādi, sva-ātman, sarva, √īkṣ.

आत्मा एव इदं सर्वं जगत्, आत्मनः अन्यद् न किम्-चन (विद्यते)। यद्वत् घट-आदीनि मृदा, [सः योगी] सर्वं [जगत्] स्व-आत्मानम् [एव] ईक्षते॥
jīvan-muktis tu tad-vidvān pūrvopādhi-guṇāṃs tyajet।
sa sac-cidādi-dharmatvād bheje bhramara-kīṭavat॥ (sac-cid-ānanda-rūpatvaṃ)

jīvat-mukti, tu, tad-vidvat, pūrva-upādhi-guṇa, √tyaj;
tad, sat-cit-ādi-dharmatva (sat-cit-ānanda-rūpatva), √bhaj, bhramara-kīṭavat.

जीवन्-मुक्तिः तु तद्-विद्वान् पूर्व-उपाधि-गुणान् त्यजेत्, सः सत्-चित्-आदि-धर्मत्वात् (सत्-चित्-आनन्द-रूपत्वं) [ब्रह्म] भेजे [भक्तः प्राप्नोति इत्यर्थः च], भ्रमर-कीटवत् [कीट-देह-कोशात् भ्रमर-नित्य-ध्यायन् भ्रमर-बीज-रूपः नचिरेण वृद्ध-भ्रमरः भवेत्]॥
* (An analogy that is outdated by its explanation: the worm put in the wasp cocoon-upādhi emerges as a wasp. It can be fixed by explaining the upādhi as the worm placed by the mother in the cocoon, which the small, baby wasp consumes, while constantly seeing, meditating upon, its mother as what it could become through the small opening of the cocoon, and in time emerges as a freed, fully matured wasp).
tīrtvā mohārṇavaṃ hatvā rāga-dveṣādi-rākṣasān।
yogī śānti-samāyuktaḥ ātmārāmo virājate॥ (hy ātmārāmo)

tīrtvā, moha-arṇava, hatvā, rāga-dveṣa-ādi-rākṣasa;
yogin, śānti-samāyukta, ātma-ārāma (hi, ātma-ārāma), vi-√rāj.

मोह-अर्णवं तीर्त्वा, राग-द्वेष-आदि-राक्षसान् हत्वा, शान्ति-समायुक्तः आत्म-आरामः (हि आत्म-आरामः) योगी विराजते, [सीता-समायुक्त-श्री-रामवत्]॥
bāhyānitya-sukhāsaktiṃ hitvātma-sukha-nirvṛtaḥ।
ghaṭa-stha-dīpavac chaśvad antar eva prakāśate॥ (-dīpavat sv-acchaḥ svāntar)

bāhya-a-nitya-sukha-āsakti, hitvā, ātma-sukha-nirvṛta;
ghaṭa-stha-dīpavat, śaśvat, antar (-dīpavat, su-accha, sva-antar), eva, pra-√kāś.

बाह्य-अ-नित्य-सुख-आसक्तिं हित्वा, [यस्मात् सः योगी] आत्म-सुख-निर्वृतः (आत्म-आनन्द-प्राप्तः), घट-स्थ-दीपवत् शश्वत् अन्तर् (-दीपवत् सु-अच्छः स्व-अन्तर्) एव प्रकाशते॥
उपाधि-स्थोऽपि तद्-धर्मैर् अलिप्तो व्योमवन् मुनिः। (न लिप्तो)
सर्व-विन् मूढवत् तिष्ठेद् असक्तो वायुवच् चरेत्॥

upādhi-stha, api, tad-dharma, a-lipta (na, lipta), vyomavat, muni;
sarva-vid, mūḍhavat, √sthā, a-sakta, vāyuvat, √car.

उपाधि-स्थः अपि मुनिः तद्-धर्मैः अ-लिप्तः (न लिप्तः), व्योमवत्। सर्व-विद् [सन्] मूढवत् (प्राकृतवत्) तिष्ठेत्, अ-सक्तः [सन् च] वायुवत् चरेत्॥
upādhi-vilayād viṣṇau nir-viśeṣaṃ viśen muniḥ।
jale jalaṃ viyad vyomni tejas tejasi vā yathā॥

upādhi-vilaya, viṣṇu, nis-viśeṣam, √viś, muni;
jala, jala, viyat, vyoman, tejas, tejas, vā, yathā.

उपाधि-विलयात् मुनिः विष्णौ [सर्व-व्यापके पर-ब्रह्मणि] निस्-विशेषं विशेत्, यथा जले जलं व्योम्नि वियत् तेजसि तेजस् वा॥
yal-lābhān nāparo lābho yat-sukhān nāparaṃ sukham।
yaj-jñānān nāparaṃ jñānaṃ tad brahmety avadhārayet॥

yad-lābha, na, apara, lābha, yad-sukha, na, apara, sukha;
yad-jñāna, na, apara, jñāna, tad, brahman, ava-√dhṛ.

यद्-लाभात् न अपरः लाभः, यद्-सुखात् न अपरं सुखं, यद्-ज्ञानात् न अपरं ज्ञानं, तद् ब्रह्म इति अवधारयेत्॥
yad dṛṣṭvā na paraṃ dṛśyaṃ yad bhūtvā na punar-bhavaḥ।
yaj jñātvā na paraṃ jñeyaṃ tad brahmety avadhārayet॥ (jñānaṃ)

yad, dṛṣṭvā, na, para, dṛśya, yad, bhutvā, na, punar-bhava;
yad, jñātvā, na, para, jñyeya (jñāna), tad, brahman, iti, ava-√dhṛ.

यद् दृष्ट्वा न परं दृश्यं, यद् भूत्वा न पुनर्-भवः, यद् ज्ञात्वा न परं ज्ञेयं (ज्ञानं), तद् ब्रह्म इति अवधारयेत्॥
tiryag ūrdhvam adhaḥ pūrṇaṃ sac-cid-ānandam advayam।
anantaṃ nityam ekaṃ yat tad brahmety avadhārayet॥

tiryac, ūrdhvam, adhas, pūrṇa, sat-cit-ānanda, a-dvaya;
an-anta, nitya, evam, yad, tad, brahman, iti, ava-√dhṛ.

यद् तिर्यक् ऊर्ध्वम् अधस्, [यद्] पूर्णं सत्-चित्-आनन्दम् अ-द्वयम् अन्-अन्तं नित्यम् एकं, तद् ब्रह्म इति अवधारयेत्॥
a-tad-vyāvṛtti-rūpeṇa vedāntair lakṣyate'vyayam।
akhaṇḍānandam ekaṃ yat tad brahmety avadhārayet॥

a-tad-vyāvṛtti-rūpa, veda-anta, √lakṣ, a-vyaya;
a-khaṇḍa-ānanda, eka, yad, tad, brahman, iti, ava-√dhṛ.

यद् अ-तद्-व्यावृत्ति-रूपेण वेद-अन्तैः लक्ष्यते, [यद्] अ-व्ययम् अ-खण्ड-आनन्दम् एकं, तद् ब्रह्म इति अवधारयेत्॥
akhaṇḍānanda-rūpasya tasyānanda-lavāśritāḥ।
brahmādyās tāratamyena bhavanty ānandino lavāḥ॥ ('khilāḥ)

a-khaṇḍa-ānanda-rūpa, tad, ānanda-lava-āśrita;
brahma-ādi, tāratamya, √bhū, ānandin, lava (a-khila).

तस्य अ-खण्ड-आनन्द-रूपस्य [ब्रह्मणः] आनन्द-लव(=अंश)-आश्रिताः लवाः (अ-खिलाः) ब्रह्म-आद्याः आनन्दिनः तारतम्येन भवन्ति॥
* (TaitU.2.8.1–4)
tad-yuktam akhilaṃ vastu vyavahāraś cid-anvitaḥ। (vyavahāras tad-)
tasmāt sarva-gataṃ brahma kṣīre sarpir ivākhile॥

tad-yukta, a-khila, vastu, vyavahāra, cit- (vyavahāra, tad-) anvita;
tasmāt, sarva-gata, brahman, kṣīra, sarpis, iva, a-khila.

अ-खिलं वस्तु तद्-युक्तम्, [अ-खिलः] व्यवहारः चित्-(तद्-)अन्वितः [च]। तस्मात् [तद्] ब्रह्म सर्व-गतं, सर्पिस् (घृतम्) इव अ-खिले क्षीरे॥
* (That is, please know that the brahman-you are partaking of and nourished by brahman all the time. This is a fact to be seriously taken to heart.)
anaṇv asthūlam ahrasvam adīrgham ajam avyayam।
arūpa-guṇa-varṇākhyaṃ tad brahmety avadhārayet॥

an-aṇu, a-sthūla, a-hrasva, a-dīrgha, a-ja, a-vyaya;
a-rūpa-guṇa-varṇa-ākhya, tad, brahman, iti, ava-√dhṛ.

[यद्] अन्-अणु अ-स्थूलम् अ-ह्रस्वम् अ-दीर्घम् अ-जम् अ-व्ययम् अ-रूप-गुण-वर्ण-आख्यं, तद् ब्रह्म इति अवधारयेत्॥
yad-bhāsā bhāsate'rkādir bhāsyair yat tu na bhāsyate।
yena sarvam idaṃ bhāti tad brahmety avadhārayet॥

yad-bhās, √bhās, arka-ādi, bhāsya, yad, tu, na, √bhās;
yad, sarva, idam, √bhā, tad, brahman, iti, ava-√dhṛ.

यद्-भासा (यद्-प्रकाशेन) अक्र्-आदिः भासते, यद् तु भास्यैः न भास्यते, येन इदं सर्वं भाति, तद् ब्रह्म इति अवधारयेत्॥
svayam antar-bahir-vyāpya bhāsayann akhilaṃ jagat।
brahma prakāśate vahni-prataptāyasa-piṇḍavata॥

svayam, antar-bahis-vyāpya, bhāsayat, a-khila, jagat;
brahman, pra-√kāś, vahni-pratapta-āyasa-piṇḍavat.

अन्तर्-बहिस्-व्याप्य अ-खिलं जगत् भासयन् ब्रह्म स्वयं प्रकाशते, वह्नि-प्रतप्त-आयस-पिण्डवत॥
etad-vi-lakṣaṇaṃ brahma brahmaṇo'nyan na kiñcana। (jagad-)
brahmānyad bhāti cen mithyā yathā maru-marīcikā॥

etad- (jagat-) vi-lakṣaṇa, brahman, brahman, anyad, na, kim-cana;
brahma-anyad, √bhā, ced, mithyā, yathā, maru-marīcikā.

ब्रह्म एतद्-(जगद्-)वि-लक्षणं, ब्रह्मणः अन्यद् न किम्-चन। ब्रह्म-अन्यद् भाति चेद्, मिथ्या [भवेत्], यथा मरु-मरीचिका॥
dṛśyate śrūyate yad yad brahmaṇo'nyan na tad bhavet।
tattva-jñānāc ca tad brahma sac-cid-ānandam advayam॥

√dṛś, √śru, yad, yad, brahman, anyad, na, tad, √bhū;
tattva-jñāna, ca, tad, brahman, sat-cit-ānanda, a-dvaya.

यद् यद् दृश्यते श्रूयते [वा], तद् न ब्रह्मणः अन्यद् भवेत्। तत्त्व-ज्ञानात् च तद् सत्-चित्-आनन्दं ब्रह्म अ-द्वयम् [एव]॥
sarvagaṃ sac-cid-ātmānaṃ jñāna-cakṣur nirīkṣate।
ajñāna-cakṣur nekṣeta bhāsvantaṃ bhānum andhavat॥

sarva-ga, sat-cit-ātman, jñāna-cakṣus, nir-√īkṣ;
a-jñāna-cakṣus, na, √īkṣ, bhāsvanta, bhānu, andhavat.

ज्ञान-चक्षुस् [पुरुषः] सर्व-गं सत्-चित्-आत्मानं निरीक्षते, अ-ज्ञान-चक्षुस् [तु] न ईक्षेत, अन्धवत् भास्वन्तं भानुम्॥
śravaṇādibhir uddīpta-jñānāgni-paritāpitaḥ। (uddīpto jñānāgni-)
jīvaḥ sarva-malān muktaḥ svarṇavad dyotate svayam॥

śravaṇa-ādi, uddīpta-jñāna-agni- (uddīpta, jñāna-agni-) paritāpita;
jīva, sarva-mala, mukta, svarṇavat, √dyut, svayam.

श्रवण-आदिभिः (उद्दीप्तः ज्ञान-अग्नि-)उद्दीप्त-ज्ञान-अग्नि-परितापितः [सन्] जीवः सर्व-मलात् मुक्तः स्वयं द्योतते, स्वर्णवत्॥
hṛd-ākāśodito hy ātmā bodha-bhānus tamo'pahṛt।
sarva-vyāpī sarva-dhārī bhāti sarvaṃ prakāśate॥ (bhāsayate'khilam)

hṛd-ākāsa-udita, hi, ātman, bodha-bhānu, tamas-apahṛt;
sarva-vyāpin, sarva-dhārin, √bhā, sarva, pra-√kāś (√bhā, a-khila).

आत्मा बोध-भानुः तमस् अपहृत् हृद्-आकाश-उदितः हि, सर्व-व्यापी, सर्व-धारी [च] भाति, सर्वं प्रकाशते (अ-खिलं [स्वयं च] भासयते)॥
dig-deśa-kālādy-anapekṣya sarva-gaṃ śītādi-hṛn nitya-sukhaṃ nir-añjanam।
yaḥ svātma-tīrthaṃ bhajate viniṣ-kriyaḥ sa sarvavit sarva-gato'mṛto bhavet॥

diś-deśa-kāla-ādi-an-apekṣya, sarva-ga, śīta-ādi-hṛt, nitya-sukha, nis-añjana;
yad, sva-ātma-tīrtha, √bhaj, vi-nis-kriya, tad, sarva-vid, sarva-gata, a-mṛta, √bhū.

दिक्-देश-काल-आदि-अन्-पेक्ष्य यः [तद्] सर्व-गं शीत-आदि-हृद् नित्य-सुखं निस्-अञ्जनं स्व-आत्म-तीर्थं भजते, सः [ज्ञानी] विनिस्-क्रियः सर्व-विद् सर्व-गतः अ-मृतः [च] भवेत्॥

Go to Top ('Home' key on many Windows browsers)

🔗  ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om, pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति आत्म-बोधः समाप्तः॥