UpasanaYoga.org आत्म-बोधEnglish translation by A.K. Aruna
Format information
Format by A.K. Aruna, 2021 ver.5.0: UpasanaYoga . If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga . If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red . Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view.
Ātma-Bodha is attributed to Śaṅkarācarya .
by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
ओं, स॒ ह ना॑व् अवतु…(कृष्ण-यजुर्-वेदः — कठोपनिषद् ६.१९, तैत्तिरीयोपनिषद् २.१.१)
🔗
ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.
आत्म-बोध
तपोभिः क्षीण-पापानां शान्तानां वीत-रागिणाम्। मुमुक्षूणाम् अपेक्ष्योऽयम् आत्म-बोधो विधीयते॥AtB.1 ॥ This presentation named Ātma Bodha (Self Knowledge) is for those who seek freedom (mokṣa , from all sorrow), who have adequately reduced their karma obstacles by religious austerities, and thus are at peace (with themselves and others), and who have weakened other binding desires (enough to choose only this mokṣa ).
tapobhiḥ kṣīṇa-pāpānāṃ śāntānāṃ vīta-rāgiṇām। mumukṣūṇām apekṣyo'yam ātma-bodho vidhīyate॥
tapas, kṣīṇa-pāpa, śānta, vīta-rāgin; mumukṣu, apekṣya, idam, ātma-bodha, vi-√dhā.
तपोभिः क्षीण-पापानां वीत-रागिणां शान्तानां मुमुक्षूणाम् अपेक्ष्यः अयम् आत्म-बोधः विधीयते॥
iyam – this; ātma-bodha – Self Knowledge; vidhīyate – is presented; mumukṣu – for those who seek freedom; kṣīṇa-pāpa – who have (adequately) reduced their karma obstacles; tapas – by religious austerities; śānta – and (thus) are at peace; vīta-rāgin – and who have weakened other binding desires.
बोधोऽन्य-साधनेभ्यो हि साक्षान् मोक्षैक-साधनम्। पाकस्य बह्निवत् ज्ञानं विना मोक्षो न सिद्ध्यति॥AtB.2 ॥ Apart from all other disciplines, this knowledge is the direct and only means for mokṣa . Just as fire for cooking, without this knowledge, mokṣa is not attained.
bodho'nya-sādhanebhyo hi sākṣān mokṣaika-sādhanam। pākasya bahnivat jñānaṃ vinā mokṣo na siddhyati॥
bodha, anya-sādhana, hi, sa-akṣāt, mokṣa-eka-sādhana; pāka, bahnivat, jñāna, vinā, mokṣa, na, √sidh.
[सर्वेभ्यः] अन्य-साधनेभ्यः [पृथक्], [आत्म-]बोधः हि (यस्मात्) साक्षात् मोक्ष-एक-साधनम् [एव] पाकस्य बह्निवत्, [तस्मात्] ज्ञानं विना मोक्षः न सिद्ध्यति॥
अविरोधितया कर्म नाविद्यां विनिवर्तयेत्। विद्याऽविद्यां निहन्त्य् एव तेजस् तिमिर-सङ्घवत्॥AtB.3 ॥ Action (karma , including the gathering, memorization, of unassimilated information), since it does not by its nature oppose ignorance, cannot remove ignorance. Knowledge (vidyā , assimilated understanding) alone displaces ignorance, just as light alone displaces the densest darkness.
avirodhitayā karma nāvidyāṃ vinivartayet। vidyā'vidyāṃ nihanty eva tejas timira-saṅghavat॥
a-virodhitā, karman, na, a-vidyā, vi-ni-√vṛt; vidyā, a-vidyā, ni-√han, eva, tejas, timara-saṅghavat.
अ-विद्या-अ-विरोधितया, कर्म न अ-विद्यां विनिवर्तयेत्। विद्या एव अ-विद्यां निहन्ति, तेजस् तिमिर-सङ्घवत् यथा तेजस् एव अन्धकार-समूहं निहन्ति॥
परिच्छिन्न इवाज्ञानात् तन्-नाशे सति केवलः। (अवच्छिन्न) स्वयं प्रकाशते ह्य् आत्मा मेघापायेंऽशुमान् इव॥AtB.4 ॥ The self (ātman ) appears as though limited (paricchinna ) due to ignorance. Only when this ignorance is removed, does the self alone (without limitation) fully shine, like the sun when the clouds are dispelled.
paricchinna ivājñānāt tan-nāśe sati kevalaḥ। (avacchinna) svayaṃ prakāśate hy ātmā meghāpāyeṃ'śumān iva॥
paricchinna (avacchinna), iva, a-jñāna, tad-nāśa, sat, kevala; svayam, pra-√kāś, hi, ātman, megha-apāya, aṃśumat, iva.
अ-ज्ञानात् आत्मा परिच्छिन्नः (अवच्छिन्नः) इव [प्रकाशते], तद्-[आत्म-अ-ज्ञान]-नाशे सति केवलः आत्मा स्वयं प्रकाशते हि, मेघ-अपाये [सति] अंशुमान् (सूर्यः) इव [केवलः स्वयं प्रकाशते]॥
अज्ञान-कलुषं जीवं ज्ञानाभ्यासाद् विनिर्-मलम् । (हि निर्-मलम्) कृत्वा ज्ञानं स्वयं नश्येज् जलं कतक-रेणुवत्॥AtB.5 ॥ An individual (jīva) is the one who is defiled by ignorance. After removing this defiling ignorance by repeated exposure to this teaching knowledge, then the teaching knowledge itself (because it is addressed to and thus assumes a self that is defiled) goes away (as no longer needed), like the cleansing powder of the kataka nut (settles to the bottom, clearing impurites from the water, and is discarded, having done its job).
ajñāna-kaluṣaṃ jīvaṃ jñānābhyāsād vinir-malam । (hi nir-malam) kṛtvā jñānaṃ svayaṃ naśyej jalaṃ kataka-reṇuvat॥
a-jñāna-kaluṣa, jīva, jñāna-abhyāsa, vi-nis-mala (hi, nis-mala); kṛtvā, jñāna, svayam, √naś, jala, kataka-reṇuvat.
अ-ज्ञान-कलुषं जीवं [श्रवण-मनन-निदिध्यासन-रूप-]ज्ञान-अभ्यासात् (AtB.66 ) विनिस्-मलं (हि निस्-मलं) कृत्वा, ज्ञानं [तद्-ज्ञान-साधनं] स्वयं नश्येत्, जलं कतक-रेणुवत्॥
संसारः स्वप्न-तुल्यो हि राग-द्वेषादि-संकुलः। स्व-काले सत्यवद् भाति प्रबोधे सत्य् असद् भवेत्॥AtB.6 ॥Saṃsāra (a life of unbecoming becoming, defiling the individual) is full of attachment, anger, etcetera, but is like a dream. It appears as though real only in its time, but (becomes known as) unreal (a-sat ) upon waking up.
saṃsāraḥ svapna-tulyo hi rāga-dveṣādi-saṃkulaḥ। sva-kāle satyavad bhāti prabodhe saty asad bhavet॥
saṃsāra, svapna-tulya, hi, rāga-dveṣa-ādi-saṅkula; sva-kāla, satyavat, √bhā, prabodha, sat, a-sat, √bhū.
राग-द्वेष-आदि-संकुलः संसारः स्वप्न-तुल्यः हि – [यतस्] स्व-काले सत्यवत् भाति, प्रबोधे सति अ-सत् भवेत्॥
तावत् सत्यं जगद् भाति शुक्तिका-रजतं यथा। यावन् न ज्ञायते ब्रह्म सर्वाधिष्ठानम् अद्वयम्॥AtB.7 ॥ Like an attractive piece of silver that is really a seashell, the entire universe also appears to be attractively real, as long as brahman (limitless reality) is not known to be the nondual basis of this universe of appearances.
tāvat satyaṃ jagad bhāti śuktikā-rajataṃ yathā। yāvan na jñāyate brahma sarvādhiṣṭhānam advayam॥
tāvat, satya, jagat, √bhā, śuktikā-rajata, yathā; yāvat, na, √jñā, brahman, sarva-adhiṣṭhāna, a-dvaya.
यथा शुक्तिका-रजतं, यावत् सर्व-अधिष्ठानम् अ-द्वयं ब्रह्म न ज्ञायते तावत् जगत् सत्यं भाति॥
उपादानेऽखिलाधारे जगन्ति परमेश्वरे। सर्ग-स्थिति-लयान् यान्ति बुद्बुदानीव वारिणि॥AtB.8 ॥ Successive universes (jagats ) undergo a rise, persistence and dissolution within their material cause (upādāna ), which is their entire basis and is called parama-īśvara (the ultimate Lord). They are like temporary bubbles within water.
upādāne'khilādhāre jaganti parameśvare। sarga-sthiti-layān yānti budbudānīva vāriṇi॥
upādāna, a-khila-ādhāra, √gam, parama-īśvara; sarga-sthiti-laya, √yā, budbuda, iva, vārin.
उपादाने अ-खिल-आधारे परम-ईश्वरे जगन्ति [जगत्-व्यक्ताः] सर्ग-स्थिति-लयान् यान्ति, वारिणि (जले) बुद्बुदानि इव॥
सच्-चिद्-आत्मन्य् अनुस्यूते नित्ये विष्णौ प्रकल्पिताः। व्यक्तयो विविधाः सर्वा हाटके कटकादिवत्॥AtB.9 ॥ All distinct appearances are imagined (projected) upon the underlying reality-consciousness (anusyūta sat-cit ) self which is timeless (nitya ) and all-pervading (Viṣṇu , the Lord), like bracelet, etcetera forms upon gold alone.
sac-cid-ātmany anusyūte nitye viṣṇau prakalpitāḥ। vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat॥
sat-cit-ātman, anusyūta, nitya, viṣṇu, prakalpita; vyakti, vividha, sarva, hāṭaka, kaṭaka-ādivat.
सर्वाः विविधाः व्यक्तयः नित्ये अनुस्यूते [सूत्र-आत्मिके] सत्-चित्-आत्मनि (सत्-चित्-स्व-रूपे सत्-चित्-स्व-रूप-आत्मनि च) विष्णौ (परम-ईश्वरे) प्रकल्पिताः, हाटके [सुवर्णे] कटक-आदिवत्॥
यथाकाशो हृषीकेशो नानोपाधि-गतो विभुः। तद्-भेदाद् भिन्नवद् भाति तन्-नाशे केवलो भवेत् ॥AtB.10 ॥ (सति केवलः) Like undifferentiated space (apparently divided in various pots, etcetera), the all-pervading (vibhu ) Lord (hṛṣīkā-iśa , the Lord of the senses), in which are many different upādhis (apparently limiting adjuncts), itself appears as though divided on account of the differences in the upādhis . When those upādhis are destroyed, it as though becomes one again.
yathākāśo hṛṣīkeśo nānopādhi-gato vibhuḥ। tad-bhedād bhinnavad bhāti tan-nāśe kevalo bhavet ॥ (sati kevalaḥ)
yathā, ākāśa, hṛsika-īśa, nānā-upādhi-gata, vibhu; tad-bheda, bhinnavat, √bhā, tad-nāśa, kevala, √bhū (sat, kevala).
यथा आकाशः, नाना-उपाधि-गतः विभुः हृषीक-ईशः [सर्व-इन्द्रिय-ईशः परम-ईश्वरः] तद्-भेदात् भिन्नवत् भाति, तद्-नाशे [सति] केवलः भवेत्॥
नानोपाधि-वशाद् एव जाति-नामाश्रमादयः। आत्मन्य् आरोपिताः तोये रस-वर्णादि-भेदवत्॥AtB.11 ॥ Upon the self are imposed classes, names, stages, etcetera due to the variety of upādhis (apparently limiting adjuncts), like tastes, colors, etcetera upon pure water.
nānopādhi-vaśād eva jāti-nāmāśramādayaḥ। ātmany āropitāḥ toye rasa-varṇādi-bhedavat॥
nānā-upādhi-vaśa, eva, jāti-nāma-āśrama-ādi; ātman, āropita, toya, rasa-varṇa-ādi-bhedavat.
नाना-उपाधि-वशात् एव जाति-नाम-आश्रम-आदयः आत्मनि आरोपिताः, तोये (जले) रस-वर्ण-आदि-भेदवत्॥
पञ्ची-कृत-महा-भूत-संभवं कर्म-सञ्चितम्। शरीरं सुख-दुःखानां भोगायतनम् उच्यते॥AtB.12 ॥ Born of the mixed five subtle elements (the sensible mixtures of the five subtle elements: space, air, fire, water and earth, i.e., dimension, movement, form, fluidity, and solidity) and of the accumulated results of a person’s past life actions – this (physical, sthūla ) body (śarīra ) is said be be the seat of experience of physical pleasures and pains.
pañcī-kṛta-mahā-bhūta-saṃbhavaṃ karma-sañcitam। śarīraṃ sukha-duḥkhānāṃ bhogāyatanam ucyate॥
pañcī-kṛta-mahā-bhuta-saṃbhava, karma-sañcita; śarīra, sukha-duḥkha, bhoga-āyatana, √vac.
पञ्ची-कृत-महा-भूत-संभवं कर्म-सञ्चितं शरीरं सुख-दुःखानां भोग-आयतनम् उच्यते॥
पञ्च-प्राण-मनो-बुद्धि-दशेन्द्रिय-समन्वितम्। अपञ्ची-कृत-भूतोत्थं सूक्ष्माङ्गं भोग-साधनम्॥AtB.13 ॥ Born of the unperceptible unmixed five subtle elements, and consisting of the five prāṇas (life energies: prāṇa outward exhalation, apāna downward inhalation and energy, vyāna dispersing circulation, udāna upward ejecting energy, and samāna uniting digestion), the mind (manas , which tenders sense perceptions, and which is any vacillation in thinking and any emotion), the intellect (buddhi , fixed, determined thought), and the five organs each of sensing (hearing, touching, seeing, tasting, and smelling) and of activity (speaking, fashioning, locomotion, evacuation, and generation) – this subtle body (sūkṣma-liṅga ) is the means of experiencing (bhoga-sādhana ).
pañca-prāṇa-mano-buddhi-daśendriya-samanvitam। apañcī-kṛta-bhūtotthaṃ sūkṣmāṅgaṃ bhoga-sādhanam॥
pañca-prāṇa-manas-buddhi-daśa-indriya-samanvita; a-pañcī-kṛta-bhūta-uttha, sūkṣma-aṅga, bhoga-sādhana.
अ-पञ्ची-कृत-[महा]-भूत-उत्थं पञ्च-प्राण-मनस्-बुद्धि-दश-इन्द्रिय-समन्वितं सूक्ष्म-अङ्गं (सूक्ष्म-शरीरं) भोग-साधनम्॥
अनाद्य्-अविद्यानिर्वााचयाा कारणोपाधिर् उच्यते। उपाधि-त्रितयाद् अन्यम् आत्मानम् अवधारयेत्॥AtB.14 ॥ Ignorance is not born and is not definable (a-nirvācaya ). It is called the causal body (kāraṇa-upādhi ). One should know oneself, the ātman , to be other (anya ) than these three upādhis (the sthūla , sukṣma and kāraṇa śarīra ).
anādy-avidyānirvāācayāā kāraṇopādhir ucyate। upādhi-tritayād anyam ātmānam avadhārayet॥
an-ādi-a-vidyā, a-nirvācyā, kāraṇa-upādhi, √vac; upādhi-tritā, anya, ātman, ava-√dhṛ.
अ-निर्वााचयाा अन्-आदि-अ-विद्या कारण-उपाधिः उच्यते। उपाधि-त्रितयात् अन्यं (पृथक्) आत्मानं अवधारयेत्॥
पञ्च-कोशादि-योगेन तत्-तन्मय इव स्थितः। शुद्धात्मा नील-वस्त्रादि-योगेन स्फटिको यथा॥AtB.15 ॥ (Now starts an analysis of who “you” is in the Upaniṣad expression of identity, “That Lord you are.”) The pure self through association with (presence of) the five kośas (locations , namely, the body consisting of food, prāṇa , manas , intellect, and the varied bliss of ignorance), etcetera (the three upādhis above, etc.) appears to be as if predominently each one of these (tat-tan-maya ), like a clear crystal in the presence of a blue cloth, etcetera (appears blue, etc.).
pañca-kośādi-yogena tat-tanmaya iva sthitaḥ। śuddhātmā nīla-vastrādi-yogena sphaṭiko yathā॥
pañca-kośa-ādi-yoga, tad-tanmaya, iva, sthita; śuddha-ātman, nīla-vastra-ādi-yoga, sphaṭika, yathā.
शुद्ध-आत्मा पञ्च-कोश-आदि-योगेन (पञ्च-कोश-आदि-सन्निधिना) तद्-तन्मयः [देह-इन्द्रिय-आदि-ताद्-आत्म्यः] इव स्थितः, यथा स्फटिकः नील-वस्त्र-आदि-योगेन॥
वपुस्-तुषादिभिः कोशैर् युक्तं युक्त्यावघाततः। आत्मानम् अन्तरं शुद्धं विविच्यात् तण्डुलं यथा॥AtB.16 ॥ One should (repeatedly) distinguish through reasoning the essential pure self seemingly associated with the koṣas , like the husks (tuṣas ) from the grain (vapus ), and so on by a process of repeated pounding to get to the desired grain (taṇḍula ).
vapus-tuṣādibhiḥ kośair yuktaṃ yuktyāvaghātataḥ। ātmānam antaraṃ śuddhaṃ vivicyāt taṇḍulaṃ yathā॥
vapus-tuṣa-ādi, kośa, yukta, yukti, avaghātatas; ātman, antara, śuddha, vi-√vic, taṇḍula, yathā.
वपुस्-तुष-आदिभिः कोशैः युक्तं [यदि अपि], [तद्] शुद्धम् अन्तरम् आत्मानं [विवेकी] युक्त्या विविच्यात्, यथा अवघाततस् (अवहननात्) तण्डुलम्॥
सदा सर्व-गतोऽप्य् आत्मा न सर्वत्रावभासते। बुद्धाव् एवावभासेत स्व्-अच्छेषु प्रतिबिम्बवत्॥AtB.17 ॥ Even though the self (sat-cit , AtB.9 ) is always all-pervading, it does not appear (as cit , consciousness) everywhere. It appears only in the intellect (buddhi , as cit-ābhāsa, a reflection of consciousness), like a reflection (pratibimba ) appears only in shinning (su-accha ) surfaces.
sadā sarva-gato'py ātmā na sarvatrāvabhāsate। buddhāv evāvabhāseta sv-accheṣu pratibimbavat॥
sadā, sarva-gata, api, ātman, na, sarvatra, ava-√bhās; buddhi, eva, ava-√bhās, su-accha, prati-bimbavat.
सदा सर्व-गतः अपि आत्मा न सर्वत्र अवभासते (प्रकाश्यते)। बुद्धौ एव अवभासेत, सु-अच्छेषु [दर्पण-आदिषु एव] प्रतिबिम्बवत्॥
देहेन्द्रिय-मनो-बुद्धि-प्रकृतिभ्यो वि-लक्षणम्। तद्-वृत्ति-साक्षिणं विद्याद् आत्मानं राजवत् सदा॥AtB.18 ॥ One should know the self as of a different character (vi-lakṣaṇa ) from the body, senses, mind, intellect, and prakṛti (the varied bliss of ignorance related to the ānandamaya-koṣa per AtB.14–15 , or the retinue of assistants starting with the body, etc. per the analogy of the king’s assistants), and as the witness sākṣin of their activities, like a king (is a non-participant witness of his assistants and their activities).
dehendriya-mano-buddhi-prakṛtibhyo vi-lakṣaṇam। tad-vṛtti-sākṣiṇaṃ vidyād ātmānaṃ rājavat sadā॥
deha-indriya-manas-buddhi-prakṛti, vi-lakṣaṇa; tad-vṛtti-sa-akṣin, √vid, ātman, rājavat, sadā.
देह-इन्द्रिय-मनस्-बुद्धि-प्रकृतिभ्यः वि-लक्षणं सदा तद्-वृत्ति-साक्षिणम् आत्मानं विद्यात्, राजवत्॥
व्यापृतेष्व् इन्द्रियेष्व् आत्मा व्यापारीवाविवेकिनाम्। दृश्यतेऽभ्रेषु धावत्सु धावन्न् इव यथा शशी॥AtB.19 ॥ The self appears as if a participant in the activities of the senses to those who lack discernment (of the distinctness of oneself from them), like the moon appears to be quickly moving (in the opposite direction) of quickly moving clouds.
vyāpṛteṣv indriyeṣv ātmā vyāpārīvāvivekinām। dṛśyate'bhreṣu dhāvatsu dhāvann iva yathā śaśī॥
vyāpṛta, indriya, ātman, vyāpārin, iva, a-vivekin; √dṛś, abhra, dhāvat, dhāvat, iva, yathā, śaśin.
अ-विवेकिनाम् आत्मा व्यापृतेषु इन्द्रियेषु व्यापारी इव दृश्यते, यथा अभ्रेषु धावत्सु शशी धावन् इव॥
आत्म-चैतन्यम् आश्रित्य देहेन्द्रिय-मनो-धियः। स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः॥AtB.20 ॥ (Nevertheless) the body, senses, mind, and intellect engage in their duties depending upon (āśritya ) the consciousness (caitanya ) that is oneself, like people depended upon the light of the sun (before modern electrical lighting).
ātma-caitanyam āśritya dehendriya-mano-dhiyaḥ। svakīyārtheṣu vartante sūryālokaṃ yathā janāḥ॥
ātma-caitanya, āśritya, deha-indriya-manas-dhī; svakīya-artha, √vṛt, sūrya-loka, yathā, jana.
आत्म-चैतन्यम् आश्रित्य देह-इन्द्रिय-मनस्-धियः स्वकीय-अर्थेषु वर्तन्ते, यथा जनाः सूर्य-आलोकं (सूर्य-प्रकाशम्) [आश्रित्य]॥
देहेन्द्रिय-गुणान् कर्माण्य् अमले सच्-चिद्-आत्मनि। अध्यस्यन्त्य् अविवेकेन गगने नीलतादिवत्॥AtB.21 ॥ Due to this lack of discernment, the activities and the attributes of the body and senses are mistakenly imposed (adhyasya ) upon the pure existence-consciousness self, like sky-blueness, etcetera on colorless space.
dehendriya-guṇān karmāṇy amale sac-cid-ātmani। adhyasyanty avivekena gagane nīlatādivat॥
deha-indriya-guṇa, karman, a-mala, sat-cit-ātman; adhi-√as, a-viveka, gagana, nīlatā-ādivat (nīlima-ādivat).
अ-विवेकेन [जनाः] देह-इन्द्रिय-गुणान् कर्माणि [च] अ-मले सत्-चित्-आत्मनि अध्यस्यन्ति, गगने नीलता-आदिवत्॥
अज्ञानान् मनसोपाधेः कर्तृत्वादीनि चात्मनि। (मानसोपाधेः) कल्प्यन्तेऽम्बु-गते चन्द्रे चलनादि यथाम्भसः॥AtB.22 ॥ Due to lack of discerning knowledge, the notion of doership, (enjoyership) etcetera belonging to the mind upādhi (the manas , the collection of unthoughtout notions and emotions) are imagined as (assumed to be) belonging to the self (ātman ), like fluctuation, etcetera belonging to water are assumed to be in the moon (but really only belongs to its reflection) in the water.
ajñānān manasopādheḥ kartṛtvādīni cātmani। (mānasopādheḥ) kalpyante'mbu-gate candre calanādi yathāmbhasaḥ॥
a-jñāna, manasa-upādhi (mānasa-upādhi), kartṛtva-ādi, ca, ātman; √kḷp, ambu-gata, candra, calana-ādi, yathā, ambhas.
अ-ज्ञानात् [जनाः] मनस-उपाधेः कर्तृत्व-आदीनि च आत्मनि कल्प्यन्ते, यथा अम्भसः चलन-आदि अम्बु-गते चन्द्रे (चन्द्र-प्रतिबिम्बे)॥
रागेच्छा-सुख-दुःखादि बुद्धौ सत्यां प्रवर्तते। सुषुप्तौ नास्ति तन्-नाशे तस्माद् बुद्धेस् तु नात्मनः॥AtB.23 ॥ When the intellect (buddhi , the collection of determinations) is present, then (“I am…) attached to or longing for this or that, and happy or sad,” etcetera take place, but in deep sleep (suṣupti ) where the intellect is not present, these do not take place. Therefore, they must belong to the intellect, not to the self (which is present in deep sleep, as well as waking and dreaming).
rāgecchā-sukha-duḥkhādi buddhau satyāṃ pravartate। suṣuptau nāsti tan-nāśe tasmād buddhes tu nātmanaḥ॥
rāga-icchā-sukha-duḥkha-ādi, buddhi, satya, pra-√vṛt; suṣupti, na, √as, tad-nāśa, tad, buddhi, tu, na, ātman.
बुद्धौ सत्यां राग-इच्छा-सुख-दुःख-आदि प्रवर्तते, सुषुप्तौ तद्-[बुद्धि[-नाशे [सति राग-आदि] न अस्ति। तस्मात् [राग-आदि] बुद्धेः, न तु आत्मनः॥
प्रकाशोऽर्कस्य तोयस्य शैत्यम् अग्नेर् यथोष्णता। स्व-भावः सच्-चिद्-आनन्द-नित्य-निर्-मलतात्मनः॥AtB.24 ॥ Like light (is the nature) of the sun, coolness of water, and heat of fire, the (one) nature (sva-bhāva ) of the self is existence-consciousness-fullness-timelessness-purity.
prakāśo'rkasya toyasya śaityam agner yathoṣṇatā। sva-bhāvaḥ sac-cid-ānanda-nitya-nir-malatātmanaḥ॥
prakāśa, arka, toya, śaitya, agni, yathā, uṣṇatā; sva-bhāva, sat-cit-ānanda-nitya-nis-malatā, ātman.
यथा अर्कस्य प्रकाशः तोयस्य शैत्यं अग्नेः उष्णता च, आत्मनः स्व-भावः सत्-चित्-आनन्द-नित्य-निस्-मलता॥
आत्मनः सच्-चिद्-अंशश् च बुद्धेर् वृत्तिर् इति द्वयम्। संयोज्य चाविवेकेन जानामीति प्रवर्तते॥AtB.25 ॥ Combining the “I am” (the existence-consciousness of the self) with “this thought of the intellect,” as an undistinguished pair out of lack of discernment, then the person arrives at the notion, “I am the active knower (of this or that).”
ātmanaḥ sac-cid-aṃśaś ca buddher vṛttir iti dvayam। saṃyojya cāvivekena jānāmīti pravartate
ātman, sat-cit-aṃśa, ca, buddhi, vṛtti, iti, dvaya; saṃyojya, ca, a-viveka, √jñā, iti, pra-√vṛt.
‘आत्मनः सत्-चित्-अंशः’ च ‘बुद्धेः वृत्तिः’ च इति द्वयं अ-विवेकेन संयोज्य, [जनः] ‘[अहं] जानामि’ इति प्रवर्तते॥
आत्मनो विक्रिया नास्ति बुद्धेर् बोधो न जात्व् अपि । (इति) जीवः सर्वम् अलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति॥AtB.26 ॥ The self has no modification (vikriyā ), and the intellect (being an object of consciousness) has not the least consciousness. Knowing very little of this, the individual (jīva ) mistakenly thinks, “I am the doer,” “I am the knower.”
ātmano vikriyā nāsti buddher bodho na jātv api । (iti) jīvaḥ sarvam alaṃ jñātvā kartā draṣṭeti muhyati॥
ātman, vivkriyā, na, √as, buddhi, bodha, na, jātu, api (iti); jīva, sarva, alam, jñātvā, kartṛ, draṣṭṛ, iti, √muh.
आत्मनः न विक्रिया अस्ति, बुद्धेः न जातु बोधः अपि [अस्ति]। जीवः सर्वं [प्रति] अलं (अल्पं) ज्ञात्वा, ‘[अहं] कर्ता द्रष्टा’ इति मुह्यति॥
रज्जु-सर्पवद् आत्मानं जीवं ज्ञात्वा भयं वहेत। नाहं जीवः परात्मेति ज्ञातश् चेन् निर्-भयो भवेत्॥AtB.27 ॥ (ज्ञातं) Like mistaking rope for a snake, one invites fear thinking oneself is a jīva (who is born, suffers limitations, then dies, over and over again). If knowing, “I am not the jīva ; I am limitless ātman ,” then one is now fearless.
rajju-sarpavad ātmānaṃ jīvaṃ jñātvā bhayaṃ vaheta। nāhaṃ jīvaḥ parātmeti jñātaś cen nir-bhayo bhavet॥ (jñātaṃ)
rajju-sarpavat, ātman, jīva, jñātvā, bhaya, √vah; na, asmad, jīva, para-ātman, iti, jñāta (jñāna), ced, nis-bhaya, √bhū.
रज्जु-सर्पवत्, आत्मानं जीवं ज्ञात्वा, [सः] भयं वहेत। ‘अहं न जीवः, [अहं तु] पर-आत्मा’ इति चेद् ज्ञातः, [सः] निस्-भयः भवेत्॥
आत्मावभासयत्य् एको बुद्ध्य्-आदीन् इन्द्रियाण्य् अपि । (इन्द्रियाणि च) दीपो घटादिवत् स्वात्मा जडैस् तैर् नावभास्यते॥AtB.28 ॥ The one self alone illumines the intellect, etcetera, as well as the sense organs, like one lamp illumines pots, etcetera. But oneself is not illumined by these (non-unconsciousness entities).
ātmāvabhāsayaty eko buddhy-ādīn indriyāṇy api । (indriyāṇi ca) dīpo ghaṭādivat svātmā jaḍais tair nāvabhāsyate॥
ātman, ava-√bhās, eka, buddhi-ādi, indriya, api (indriya, ca); dīpa, ghaṭa-ādivat, sva-ātman, jaḍa, tad, na, ava-√bhās.
एकः आत्मा बुद्धि-आदीन् इन्द्रियाणि अपि [च] अभासयति, दीपः घट-आदिवत्। तैः जडैः स्व-आत्मा न अवभास्यते॥
स्व-बोधे नान्य-बोधेच्छा बोध-रूपतयात्मनः। न दीपस्यान्य-दीपेच्छा यथा स्वात्म-प्रकाशने॥AtB.29 ॥ Since awareness is the very nature of oneself, there can be no need of another awareness for revealing the self-aware self, just as one light does not need another light for illumining itself.
sva-bodhe nānya-bodhecchā bodha-rūpatayātmanaḥ। na dīpasyānya-dīpecchā yathā svātma-prakāśane॥
sva-bodha, na, anya-bodha-icchā, bodha-rūpatā, ātman; na, dīpa, anya-dīpa-icchā, yathā, sva-ātma-prakāśana.
स्व-बोधे आत्मनः बोध-रूपतया न अन्य-बोध-इच्छा (अन्य-बोध-अपेक्षिता), यथा स्व-आत्म-प्रकाशने दीपस्य न अन्य-दीप-इच्छा॥
निषिध्य निखिलोपाधीन् नेति नेतीति वाक्यतः। विद्याद् ऐक्यं महा-वाक्यैर् जीवात्म-परमात्मनोः॥AtB.30 ॥ Dismissing all the upādhis in keeping with the Upaniṣad statements “Not this, not that”,* one should now come to know the identity (aikya ) of the individual self with the limitless self (the jīva with the parama-ātman ) through the Upaniṣad statements that are great (mahā-vākyas , because they reveal that identity, such as ‘tad tvam asi ,’ “That Lord you are”).
niṣidhya nikhilopādhīn neti netīti vākyataḥ। vidyād aikyaṃ mahā-vākyair jīvātma-paramātmanoḥ॥
niṣidhya, nikhila-upādhi, na, iti, na, iti, iti, vākyatas; √vid, aikya, mahā-vākya, jīva-ātma-parama-ātman.
‘न इति न इति’ इति वाक्यतस् निखिल-उपाधीन् निषिध्य, महा-वाक्यैः जीव-आत्म-परम-आत्मनोः ऐक्यं विद्यात्॥
* “Not this, not that” (BrhU.2.3.6 , 3.9.26 , 4.2.4 , 4.4.22 , 4.5.15 ) (per AtB.15–29 , and arriving at the meaning of ātman , the ‘tvam ’ pada )
आविद्यकं शरीरादि-दृश्यं बुद्बुद्वत् क्षरम्। एतद्-वि-लक्षणं विद्याद् अहं ब्रह्मेति निर्-मलम्॥AtB.31 ॥ Objects, starting with the body, etcetera, are born of ignorance (as vyāvahārika , practically but not absolutely real, born of karma from avyakta , from māyā , the potential projecting power of the Lord which, if thought of as separately real from the Lord, is ignorance). These are perishable, like bubbles in water (so they are not absolutely real, unlike brahman ). Distinct (vi-lakṣaṇa ) from these, one should know (the Upaniṣad mahā-vākya ), “I am brahman ,” the one who is pure (a-mala ).
āvidyakaṃ śarīrādi-dṛśyaṃ budbudvat kṣaram। etad-vi-lakṣaṇaṃ vidyād ahaṃ brahmeti nir-malam॥
ā-vidyaka, śarīra-ādi-dṛśya, budbudvat, kṣara; etad-vi-lakṣaṇa, √vid, asmad, brahman, iti, nis-mala.
आविद्यकं शरीर-आदि-दृश्यं क्षरं, बुद्बुद्वत् – एतद्-वि-लक्षणम् ‘अहं निस्-मलं ब्रह्म’ इति विद्यात्॥
देहान्यत्वान् न मे जन्म-जरा-कार्श्य-लयादयः। शब्दादि-विषयैः सङ्गो निर्-इन्द्रियतया न च॥AtB.32 ॥ Since being other than the body, I (as brahman ) have no birth, old age, decay, death, and so on. I do not have any connection with sense objects starting from sound onward, since I (as brahman , absolute reality) am free of any sense organ (like one who is now awake has no connection whatsoever with the dream senses and objects, it is a different level of reality completely).
dehānyatvān na me janma-jarā-kārśya-layādayaḥ। śabdādi-viṣayaiḥ saṅgo nir-indriyatayā na ca॥
deha-anyatva, na, asmad, janma-jarā-kārśya-laya-ādi; śabda-ādi-viṣaya, saṅga, nis-indriyatā, na, ca.
देह-अन्यत्वात् मे (मम आत्मनः) न जन्म-जरा-कार्श्य(=अपक्षय)-लय-आदयः, निस्-इन्द्रियतया च न शब्द-आदि-विषयैः सङ्गः॥
अमनस्त्वान् न मे दुःख-राग-द्वेष-भयादयः। अप्राणो ह्य् अमनाः शुभ्र इत्य्-आदि-श्रुति-शासनात्॥AtB.33 ॥ (Manana is understanding the implications of the teaching:) Since being other than the mind, I have no sorrow, no attraction or repulsion, and no fear, etcetera. This is from the scripture teaching, such as, “(The limitless puruṣa , the Lord) is indeed without prāṇa , without mind, and pure”*.
amanastvān na me duḥkha-rāga-dveṣa-bhayādayaḥ। aprāṇo hy amanāḥ śubhra ity-ādi-śruti-śāsanāt॥
a-manastva, na, asmad, duḥkha-rāga-dveṣa-bhaya-ādi; a-prāṇa, hi, a-manas, śubhra, iti-ādi-śruti-śāsana.
अ-मनस्त्वात् मे (मम आत्मनः) न दुःख-राग-द्वेष-भय-आदयः, ‘अ-प्राणः हि अ-मनाः शुभ्रः’ इति-आदि-श्रुति-शासनात् च॥
* (MunU.2.1.2 )
निर्-गुणो निष्-क्रियो नित्यो निर्-विकल्पो निर्-अञ्जनः। निर्-विकारो निर्-आकारो नित्य-मुक्तोऽस्मि निर्-मलः॥AtB.34 ॥ (Nididhyāsana is contemplation to free one from any habitual identification, labeling me as not yet complete:) I am free from any attributes. I am free from any action. I am timeless. I am without any duality. I am unsullied. I am changeless. I am formless. I am ever free. I am pure.
nir-guṇo niṣ-kriyo nityo nir-vikalpo nir-añjanaḥ। nir-vikāro nir-ākāro nitya-mukto'smi nir-malaḥ॥
nis-guṇa, nis-kriya, nitya, nis-vikalpa, nis-añjana; nis-vikāra, nis-ākāra, nitya-mukta, √as, nis-mala.
[अहं बुद्धि-आदि-अ-भावात्] निस्-गुणः, [इन्द्रिय-आदि-अ-भावात्] निस्-क्रियः, [अ-परोक्षात्] नित्यः निस्-विकल्पः [च], [अ-सङ्गत्वात्] निस्-अञ्जनः, [निस्-अवयवत्वात्] निस्-विकारः निस्-आकारः [च], [बन्ध-अ-भावात्] नित्य-मुक्तः, [अ-विद्या-तद्-कार्य-रहितत्वात्] निस्-मलः अस्मि॥
अहम् आकाशवत् सर्वं बहिर्-अन्तर्-गतोऽच्युतः। सदा सर्व-समः सिद्धो निः-सङ्गो निर्-मलोऽचलः॥AtB.35 ॥ (शुद्धो) Like space, I pervade all, outside and inside. I am free from any failure. I am always same in everything. I am eternally accomplished. I am unattached. (again) I am pure, I am steady.
aham ākāśavat sarvaṃ bahir-antar-gato'cyutaḥ। sadā sarva-samaḥ siddho niḥ-saṅgo nir-malo'calaḥ॥ (śuddho)
asmad, ākāśavat, sarva, bahis-antar-gata, a-cyuta; sadā, sarva-sama, siddha (suddha), nis-saṅga, nis-mala, a-cala.
अहं आकाशवत् सर्वं बहिस्-अन्तर्-गतः, अ-च्युतः, सदा सर्व-समः, सिद्धः (शुद्धः), निस्-सङ्गः, निस्-मलः, अ-चलः॥
नित्य-शुद्ध-विमुक्तैकम् अखण्डानन्दम् अद्वयम्। सत्यं ज्ञानम् अनन्तं यत् परं ब्रह्माहम् एव तत्॥AtB.36 ॥ (पर-ब्रह्माहम्) I am indeed that ultimate Brahman which is one only, ever pure and free, indivisible fullness, and non-dual. It is indicated as “limitless existence-consciousness”*.
nitya-śuddha-vimuktaikam akhaṇḍānandam advayam। satyaṃ jñānam anantaṃ yat paraṃ brahmāham eva tat॥ (para-brahmāham)
nitya-śuddha-vimukta-eka, a-khaṇḍa-ānanda, a-dvaya; satya, jñāna, an-anta, yad, para, brahman, asmad (para-brahman, asmad), eva, tad.
अहं तद् परं ब्रह्म एव यद् ‘सत्यं ज्ञानम् अन्-अन्तं’, नित्य-शुद्ध-विमुक्त-एकं, [नित्य-]अ-खण्ड-आनन्दं, [नित्य-]अ-द्वयम्॥
* (TaitU.2.1.1 ).
एवं निर्-अन्तर-कृता ब्रह्मैवास्मीति वासना। (निर्-अन्तराभ्यस्ता) हरत्य् अविद्या-विक्षेपान् रोगान् इव रसायनम्॥AtB.37 ॥ In this way, contemplating continuously, “I am brahman alone,” (in the conscious intellect) there arises that (same continuous) latent impression (vāsanā , in the unconscious mind, overriding the other unhelpful tendencies in thinking that you have been dwelling on your entire life). Like medicine counteracts infections, this vāsanā (once strong enough) wards off the natural projections of (past or current) ignorance.
evaṃ nir-antara-kṛtā brahmaivāsmīti vāsanā। (nir-antarābhyastā) haraty avidyā-vikṣepān rogān iva rasāyanam॥
evam, nis-antara-kṛta (nis-antara-abhyasta), brahman, eva, √as, iti, vāsanā; √hṛ, a-vidyā-vikṣepa, roga, iva, rasa-ayana.
एवं ‘ब्रह्म एव अस्मि’ इति निस्-अन्तर-कृता (निस्-अन्तर-अभ्यस्ता) वासना अ-विद्या-विक्षेपान् रोगान् हरति, रस-अयनम् इव॥
विविक्त-देश आसीनो विरागो विजितेन्द्रियः। भावयेद् एकम् आत्मानं तम् अनन्तम् अनन्य-धीः॥AtB.38 ॥ Seated in a solitary place, with suspended passions and sufficient mastery over the naturally distracting senses, may one, with no other unhelpful thought intruding, contemplate the only ātman (you have) as that limitless one (indicated in the teaching).
vivikta-deśa āsīno virāgo vijitendriyaḥ। bhāvayed ekam ātmānaṃ tam anantam ananya-dhīḥ॥
vivikta-deśa, āsīna, vi-rāga, vijita-indriya; √bhū, eka, ātman, tad, an-anta, an-anya-dhī.
विविक्त-देशः आसीनः वि-रागः विजित-इन्द्रियः अन्-अन्य-धीः तं एकम् अन्-अन्तम् आत्मानं भावयेत्॥
आत्मन्य् एवाखिलं दृश्यं प्रविलाप्य धिया सुधीः। भावयेद् एकम् आत्मानं निर्-मलाकाशवत् सदा॥AtB.39 ॥ Having resolved by this knowledge (dhī ) the entire known universe into the reality of oneself alone, may one always contemplate on this one ātman only, like (one factually, doubtlessly knows) the element space itself is not polluted (though it contains all this universe within it).
ātmany evākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ। bhāvayed ekam ātmānaṃ nir-malākāśavat sadā॥
ātman, eva, a-khila, dṛśya, pravilāypa, dhī, su-dhī; √bhū, eka, ātman, nis-mala-ākāśavat, sadā.
आत्मनि एव अ-खिलं दृश्यं धिया (ज्ञानेन) प्रविलाप्य, सु-धीः एकम् आत्मानं सदा भावयेत्, निस्-मला-आकाशवत्॥
रूप-वर्णादिकं सर्वं विहाय परमार्थवित्। परिपूर्ण-चिद्-आनन्द-स्व-रूपेणावतिष्ठते॥AtB.40 ॥ Completely giving up (knowledgewise) any appearance of forms (as limiting oneself), the one who knows the absolute reality (paramārtha , as including the relative and imaginary appearances within but not polluting it) remains within one’s own nature as complete consciousness-fullness (cit-ānanda , even while still experiencing this multifarious universe).
rūpa-varṇādikaṃ sarvaṃ vihāya paramārthavit। paripūrṇa-cid-ānanda-sva-rūpeṇāvatiṣṭhate॥
rūpa-varṇa-ādika, sarva, vihāya, parama-artha-vid; paripūrṇa-cit-ānanda-sva-rūpa, ava-√sthā.
सर्वं रूप-वर्ण-आदिकं विहाय, परम-अर्थ-विद् परिपूर्ण-चित्-आनन्द-स्व-रूपेण अवतिष्ठते॥
ज्ञातृ-ज्ञान-ज्ञेय-भेदः परे नात्मनि विद्यते। (परात्मनि न) चिद्-आनन्दैक-रूपत्वाद् दीप्यते स्वयम् एव तत् ॥AtB.41 ॥ (हि) The distinction of knower, knowing, and known does not exist in the limitless self (whether in contemplation or not, or whether one knows the self or not). Due to its very nature itself as only consciousness-fullness, it reveals itself (not as an object known apart from a subject knower knowing about a self, which are all only mental activities and undiscerning notions).
jñātṛ-jñāna-jñeya-bhedaḥ pare nātmani vidyate। (parātmani na) cid-ānandaika-rūpatvād dīpyate svayam eva tat ॥ (hi)
jñātṛ-jñāna-jñeya-bheda, para, na, ātman (para-ātman, na), √vid; cit-ānanda-eka-rūpatva, √dīp, svayam, eva, tad (hi).
ज्ञातृ-ज्ञान-ज्ञेय-भेदः परे आत्मनि न विद्यते। चित्-आनन्द-एक-रूपत्वात् तद् (हि) स्वयम् एव दीप्यते॥
एवम् आत्मारणौ ध्यान-मथने सततं कृते। उदितावगति-ज्वाला सर्वाज्ञानेन्धनं दहेत्॥AtB.42 ॥ Constant effort is made in contemplating ātman , like in churning a tinder-stick to start a fire. The flame of knowledge that arises (from the tinder-stick) burns up every log of doubt.
evam ātmāraṇau dhyāna-mathane satataṃ kṛte। uditāvagati-jvālā sarvājñānendhanaṃ dahet॥
evam, ātma-araṇi, dhyāna-mathana, sa-tatam, kṛta; udita-avagati-jvāla, sarva-a-jñāna-indhana, √dah.
एवम् आत्म-अरणौ [अन्तः-करण-अधर-अरणौ उत्तर-अरणि-रूपेण महा-वाक्य-प्रणवस्य] ध्यान-मथने स-ततं कृते [सति] (KaivU.11 ) उदित-अवगति-ज्वाला सर्व-अ-ज्ञान-इन्धनं दहेत्॥
अरुणेनेव बोधेन पूर्वं सन्तमसे हृते। तत आविर् भवेद् आत्मा स्वयम् एवांशुमान् इव॥AtB.43 ॥ Like the dawn (aruṇa ) itself removes the darkness even before (the sun appears on the horizon), so too is this waking up from doubts (bodha , the destruction of ignorance) prior to the ātman manifestating itself fully, like the sun.
aruṇeneva bodhena pūrvaṃ santamase hṛte। tata āvir bhaved ātmā svayam evāṃśumān iva॥
aruṇa, iva, bodha, pūrva, santamasa, hṛta; tatas, āvis, √bhū, ātman, svayam, eva, aṃśumat, iva.
अरुणेन (उषसा) इव सन्तमसे हृते [सति] बोधेन पूर्वं ततस् आत्मा स्वयम् एव आविर् भवेत्, अशुमान् (सूर्यः) इव॥
आत्मा तु सततं प्राप्तोऽप्य् अप्राप्तवद् अविद्यया। तन्-नाशे प्राप्तवद् भाति स्व-कण्ठाभरणं यथा॥AtB.44 ॥ Even though the pure self is ever available, by ignorance is appears as if it is not attained. When that ignorance is removed, the pure self as though appears attained, like a necklace discovered as already on one’s neck.
ātmā tu satataṃ prāpto'py aprāptavad avidyayā। tan-nāśe prāptavad bhāti sva-kaṇṭhābharaṇaṃ yathā॥
ātman, tu, sa-tatam, prāpta, api, a-prāptavat, a-vidyā; tad-nāśa, prāptavat, √bhā, sva-kaṇṭha-ābharaṇa, yathā.
आत्मा तु स-ततं प्राप्तः अपि – अ-विद्यया अ-प्राप्तवत् (अ-प्राप्तः इव) तद्-नाशे [च] प्राप्तवत् (प्राप्तः इव) भाति, यथा स्व-कण्ठा-भरणं (स्व-माला)॥
स्थाणौ पुरुषवद् भ्रान्त्या कृता ब्रह्मणि जीवता। जीवस्य तात्त्विके रूपे तस्मिन् दृष्टे निवर्तते॥AtB.45 ॥ Like in the gloom a person appears where there is only a tree stump, the status of an individual person (jīvatā ) where there is only brahman appears out of delusion. When the truth of the nature of the jīva is known, it disappears (like the person disappears into the post, simply by seeing the imagination as only an imagination).
sthāṇau puruṣavad bhrāntyā kṛtā brahmaṇi jīvatā। jīvasya tāttvike rūpe tasmin dṛṣṭe nivartate॥
sthāṇu, puruṣavat, bhrānti, kṛta, brahman, jīvatā; jīva, tāttvika, rūpa, tad, dṛṣṭa, ni-√vṛt.
स्थाणौ पुरुषवत्, भ्रान्त्या ब्रह्मणि जीवता कृता [अध्यस्ता इत्यर्थः]। जीवस्य तात्त्विके रूपे तस्मिन् [ब्रह्मणि] दृष्टे [ज्ञाते सति भ्रान्ति-ज-जीविता] निवर्तते॥
तत्त्व-स्व-रूपानुभवाद् उत्पन्नं ज्ञानम् अञ्जसा। अहं ममेति चाज्ञानं बाधते दिग्-भ्रमादिवत्॥AtB.46 ॥ When full knowledge arises due to anubhāva (‘being in keeping with,’ being in assimilation of, i.e., due to aparokṣa , being at one with) the true nature of reality, the ignorance concerning “me” and “mine” (all the subsequent confusions from not knowing oneself) are immediately dispelled, like the confusion of all other directions, etcetera (once one direction is known, such as the east by the sunrise or from a knowledgeable guide).
tattva-sva-rūpānubhavād utpannaṃ jñānam añjasā। ahaṃ mameti cājñānaṃ bādhate dig-bhramādivat॥
tattva-sva-rūpa-anubhāva, utpanna, jñāna, añjasā; asmad, asmad, iti, ca, a-jñāna, √bādh, diś-bhrama-ādivat.
तत्त्व-स्व-रूप-अनुभवात् उत्पन्नं ज्ञानं, [तद् ज्ञानम्] ‘अहं मम’ इति अ-ज्ञानं [अ-ज्ञान-कार्यं] च अञ्जसा बाधते (निवर्तयति), [सूर्य-उदयात् सर्व-]दिक्-भ्रम-आदिवत्॥
सम्यग्-विज्ञानवान् योगी स्वात्मन्य् एवाखिलं स्थितम्। एकं च सर्वम् आत्मानम् ईक्षते ज्ञान-चक्षुषा॥AtB.47 ॥ The yogin is one who has clear, assimilated knowledge (with the help of this contemplation, called nididhyāsana ). This one knows as clear as seeing (īkṣate ) with the eye of wisdom everything as in one’s self (as the Lord) and everything as one’s self (as the only reality, brahman ).
samyag-vijñānavān yogī svātmany evākhilaṃ sthitam। ekaṃ ca sarvam ātmānam īkṣate jñāna-cakṣuṣā॥
samyak-vijñānavat, yogin, sva-ātman, eva, a-khila, sthita; eka, ca, sarva, ātman, √īkṣ, jñāna-cakṣus.
सम्यक्-विज्ञानवान् योगी ज्ञान-चक्षुषा स्व-आत्मनि एव स्थितम् अ-खिलं [जगत्], सर्वं [जगत्] च एकम् आत्मानं [स्व-आत्मानम् एव इत्यर्थः] ईक्षते॥
आत्मैवेदं जगत् सर्वम् आत्मनोऽन्यन् न किञ्चन । (विद्यते) मृदा यद्वद् घटादीनि स्वात्मानं सर्वम् ईक्षते॥AtB.48 ॥ This entire universe indeed is oneself; other than oneself there is nothing. One sees all as oneself (as reality in apparent forms), like the entire world of clay pot forms, etcetera as nothing else but clay (in apparent forms).
ātmaivedaṃ jagat sarvam ātmano'nyan na kiñcana । (vidyate) mṛdā yadvad ghaṭādīni svātmānaṃ sarvam īkṣate
ātman, eva, idam, jagat, sarva, ātman, anyad, na, kim-cana (√vid); mṛd, yadvat, ghaṭa-ādi, sva-ātman, sarva, √īkṣ.
आत्मा एव इदं सर्वं जगत्, आत्मनः अन्यद् न किम्-चन (विद्यते)। यद्वत् घट-आदीनि मृदा, [सः योगी] सर्वं [जगत्] स्व-आत्मानम् [एव] ईक्षते॥
जीवन्-मुक्तिस् तु तद्-विद्वान् पूर्वोपाधि-गुणांस् त्यजेत्।स सच्-चिदादि-धर्मत्वाद् भेजे भ्रमर-कीटवत्॥AtB.49 ॥ (सच्-चिद्-आनन्द-रूपत्वं) The jivan-mukta (the “free while living”) is one who simply has this self knowledge (not some other secret knowledge or mystic power), who giving up identification with the used to be (pūrva ) upādhis and their attributes, now fully enjoys the very nature of existence-consciousness in this life itself, like out of a worm emerges a freed wasp*.
jīvan-muktis tu tad-vidvān pūrvopādhi-guṇāṃs tyajet।sa sac-cidādi-dharmatvād bheje bhramara-kīṭavat॥ (sac-cid-ānanda-rūpatvaṃ)
jīvat-mukti, tu, tad-vidvat, pūrva-upādhi-guṇa, √tyaj;tad, sat-cit-ādi-dharmatva (sat-cit-ānanda-rūpatva), √bhaj, bhramara-kīṭavat.
जीवन्-मुक्तिः तु तद्-विद्वान् पूर्व-उपाधि-गुणान् त्यजेत्, सः सत्-चित्-आदि-धर्मत्वात् (सत्-चित्-आनन्द-रूपत्वं) [ब्रह्म] भेजे [भक्तः प्राप्नोति इत्यर्थः च], भ्रमर-कीटवत् [कीट-देह-कोशात् भ्रमर-नित्य-ध्यायन् भ्रमर-बीज-रूपः नचिरेण वृद्ध-भ्रमरः भवेत्]॥
* (An analogy that is outdated by its explanation: the worm put in the wasp cocoon-upādhi emerges as a wasp. It can be fixed by explaining the upādhi as the worm placed by the mother in the cocoon, which the small, baby wasp consumes, while constantly seeing, meditating upon, its mother as what it could become through the small opening of the cocoon, and in time emerges as a freed, fully matured wasp).
तीर्त्वा मोहार्णवं हत्वा राग-द्वेषादि-राक्षसान्। योगी शान्ति-समायुक्तः आत्मारामो विराजते॥AtB.50 ॥ (ह्य् आत्मारामो) (Like Rāma losing his Sītā ) Having crossed over the ocean of delusion, and killed the attachment and aversion demons, the yogin gains back the peace of one’s true nature and, having the fullness of ātman , shines (rules).
tīrtvā mohārṇavaṃ hatvā rāga-dveṣādi-rākṣasān। yogī śānti-samāyuktaḥ ātmārāmo virājate॥ (hy ātmārāmo)
tīrtvā, moha-arṇava, hatvā, rāga-dveṣa-ādi-rākṣasa; yogin, śānti-samāyukta, ātma-ārāma (hi, ātma-ārāma), vi-√rāj.
मोह-अर्णवं तीर्त्वा, राग-द्वेष-आदि-राक्षसान् हत्वा, शान्ति-समायुक्तः आत्म-आरामः (हि आत्म-आरामः) योगी विराजते, [सीता-समायुक्त-श्री-रामवत्]॥
बाह्यानित्य-सुखासक्तिं हित्वात्म-सुख-निर्वृतः। घट-स्थ-दीपवच् छश्वद् अन्तर् एव प्रकाशते॥AtB.51 ॥ (-दीपवत् स्व्-अच्छः स्वान्तर्) Giving up attachment to external, fleeting pleasures, by having the fullness that is oneself, one shines always within oneself, like a flame inside a pot.
bāhyānitya-sukhāsaktiṃ hitvātma-sukha-nirvṛtaḥ। ghaṭa-stha-dīpavac chaśvad antar eva prakāśate॥ (-dīpavat sv-acchaḥ svāntar)
bāhya-a-nitya-sukha-āsakti, hitvā, ātma-sukha-nirvṛta; ghaṭa-stha-dīpavat, śaśvat, antar (-dīpavat, su-accha, sva-antar), eva, pra-√kāś.
बाह्य-अ-नित्य-सुख-आसक्तिं हित्वा, [यस्मात् सः योगी] आत्म-सुख-निर्वृतः (आत्म-आनन्द-प्राप्तः), घट-स्थ-दीपवत् शश्वत् अन्तर् (-दीपवत् सु-अच्छः स्व-अन्तर्) एव प्रकाशते॥
उपाधि-स्थोऽपि तद्-धर्मैर् अलिप्तो व्योमवन् मुनिः। (न लिप्तो) सर्व-विन् मूढवत् तिष्ठेद् असक्तो वायुवच् चरेत्॥AtB.52 ॥ Though remaining amidst the upādhis (the used to be limiting adjuncts), the contemplative wise person (muni ), like space, is not polluted by their attributes. Though knowing the all, this person lives as he or she chooses like anyone else who doesn’t know, and moves around unattached like the wind.
उपाधि-स्थोऽपि तद्-धर्मैर् अलिप्तो व्योमवन् मुनिः। (न लिप्तो) सर्व-विन् मूढवत् तिष्ठेद् असक्तो वायुवच् चरेत्॥
upādhi-stha, api, tad-dharma, a-lipta (na, lipta), vyomavat, muni; sarva-vid, mūḍhavat, √sthā, a-sakta, vāyuvat, √car.
उपाधि-स्थः अपि मुनिः तद्-धर्मैः अ-लिप्तः (न लिप्तः), व्योमवत्। सर्व-विद् [सन्] मूढवत् (प्राकृतवत्) तिष्ठेत्, अ-सक्तः [सन् च] वायुवत् चरेत्॥
उपाधि-विलयाद् विष्णौ निर्-विशेषं विशेन् मुनिः। जले जलं वियद् व्योम्नि तेजस् तेजसि वा यथा॥AtB.53 ॥ After the upādhi dissipates (into its elements upon the death of the body), the contemplative wise person merges completely into the distinctionless all-pervasive (Viṣṇu ), like water into water, space into space, or light into light.
upādhi-vilayād viṣṇau nir-viśeṣaṃ viśen muniḥ। jale jalaṃ viyad vyomni tejas tejasi vā yathā॥
upādhi-vilaya, viṣṇu, nis-viśeṣam, √viś, muni; jala, jala, viyat, vyoman, tejas, tejas, vā, yathā.
उपाधि-विलयात् मुनिः विष्णौ [सर्व-व्यापके पर-ब्रह्मणि] निस्-विशेषं विशेत्, यथा जले जलं व्योम्नि वियत् तेजसि तेजस् वा॥
यल्-लाभान् नापरो लाभो यत्-सुखान् नापरं सुखम्। यज्-ज्ञानान् नापरं ज्ञानं तद् ब्रह्मेत्य् अवधारयेत्॥AtB.54 ॥ From which gain there is no greater gain, from which satisfaction there is no greater satisfaction, from knowing which there is no greater knowledge, know that to be brahman .
yal-lābhān nāparo lābho yat-sukhān nāparaṃ sukham। yaj-jñānān nāparaṃ jñānaṃ tad brahmety avadhārayet॥
yad-lābha, na, apara, lābha, yad-sukha, na, apara, sukha; yad-jñāna, na, apara, jñāna, tad, brahman, ava-√dhṛ.
यद्-लाभात् न अपरः लाभः, यद्-सुखात् न अपरं सुखं, यद्-ज्ञानात् न अपरं ज्ञानं, तद् ब्रह्म इति अवधारयेत्॥
यद् दृष्ट्वा न परं दृश्यं यद् भूत्वा न पुनर्-भवः। यज् ज्ञात्वा न परं ज्ञेयं तद् ब्रह्मेत्य् अवधारयेत्॥AtB.55 ॥ (ज्ञानं) Seeing which there is no greater to be seen, being which there is no more becoming, knowing which there is no greater to be known, know that to be brahman .
yad dṛṣṭvā na paraṃ dṛśyaṃ yad bhūtvā na punar-bhavaḥ। yaj jñātvā na paraṃ jñeyaṃ tad brahmety avadhārayet॥ (jñānaṃ)
yad, dṛṣṭvā, na, para, dṛśya, yad, bhutvā, na, punar-bhava; yad, jñātvā, na, para, jñyeya (jñāna), tad, brahman, iti, ava-√dhṛ.
यद् दृष्ट्वा न परं दृश्यं, यद् भूत्वा न पुनर्-भवः, यद् ज्ञात्वा न परं ज्ञेयं (ज्ञानं), तद् ब्रह्म इति अवधारयेत्॥
तिर्यग् ऊर्ध्वम् अधः पूर्णं सच्-चिद्-आनन्दम् अद्वयम्। अनन्तं नित्यम् एकं यत् तद् ब्रह्मेत्य् अवधारयेत्॥AtB.56 ॥ What is (at all times) across, above and below, which is complete existence-consciousness-fullness, nondual, limitless, timeless, and one alone, know that to be brahman .
tiryag ūrdhvam adhaḥ pūrṇaṃ sac-cid-ānandam advayam। anantaṃ nityam ekaṃ yat tad brahmety avadhārayet॥
tiryac, ūrdhvam, adhas, pūrṇa, sat-cit-ānanda, a-dvaya; an-anta, nitya, evam, yad, tad, brahman, iti, ava-√dhṛ.
यद् तिर्यक् ऊर्ध्वम् अधस्, [यद्] पूर्णं सत्-चित्-आनन्दम् अ-द्वयम् अन्-अन्तं नित्यम् एकं, तद् ब्रह्म इति अवधारयेत्॥
अ-तद्-व्यावृत्ति-रूपेण वेदान्तैर् लक्ष्यतेऽव्ययम्। अखण्डानन्दम् एकं यत् तद् ब्रह्मेत्य् अवधारयेत्॥AtB.57 ॥ What is indicated by the Upaniṣads (Vedāntas ) through dismissing what it is not, which is unchanging, indivisible satisfaction, and which is the only one, know that to be brahman .
a-tad-vyāvṛtti-rūpeṇa vedāntair lakṣyate'vyayam। akhaṇḍānandam ekaṃ yat tad brahmety avadhārayet॥
a-tad-vyāvṛtti-rūpa, veda-anta, √lakṣ, a-vyaya; a-khaṇḍa-ānanda, eka, yad, tad, brahman, iti, ava-√dhṛ.
यद् अ-तद्-व्यावृत्ति-रूपेण वेद-अन्तैः लक्ष्यते, [यद्] अ-व्ययम् अ-खण्ड-आनन्दम् एकं, तद् ब्रह्म इति अवधारयेत्॥
अखण्डानन्द-रूपस्य तस्यानन्द-लवाश्रिताः। ब्रह्माद्यास् तारतम्येन भवन्त्य् आनन्दिनो लवाः ॥AtB.58 ॥ (ऽखिलाः) Dependent (for their mental survival) upon a fraction of the fullness of what is by its nature indivisible fullness, Lord Brahmā and the rest of the individual creatures by gradation partake of that fullness.*
akhaṇḍānanda-rūpasya tasyānanda-lavāśritāḥ। brahmādyās tāratamyena bhavanty ānandino lavāḥ ॥ ('khilāḥ)
a-khaṇḍa-ānanda-rūpa, tad, ānanda-lava-āśrita; brahma-ādi, tāratamya, √bhū, ānandin, lava (a-khila).
तस्य अ-खण्ड-आनन्द-रूपस्य [ब्रह्मणः] आनन्द-लव(=अंश)-आश्रिताः लवाः (अ-खिलाः) ब्रह्म-आद्याः आनन्दिनः तारतम्येन भवन्ति॥
* (TaitU.2.8.1–4 )
तद्-युक्तम् अखिलं वस्तु व्यवहारश् चिद्- अन्वितः। (व्यवहारस् तद्-) तस्मात् सर्व-गतं ब्रह्म क्षीरे सर्पिर् इवाखिले॥AtB.59 ॥ Every entity is united (yukta ) in that brahman . Every transaction is permeated (anvita ) by this consciousness. Therefore, the all-present brahman is within all, like butter fat in whole milk.*
tad-yuktam akhilaṃ vastu vyavahāraś cid- anvitaḥ। (vyavahāras tad-) tasmāt sarva-gataṃ brahma kṣīre sarpir ivākhile॥
tad-yukta, a-khila, vastu, vyavahāra, cit- (vyavahāra, tad-) anvita; tasmāt, sarva-gata, brahman, kṣīra, sarpis, iva, a-khila.
अ-खिलं वस्तु तद्-युक्तम्, [अ-खिलः] व्यवहारः चित्- (तद्-)अन्वितः [च]। तस्मात् [तद्] ब्रह्म सर्व-गतं, सर्पिस् (घृतम्) इव अ-खिले क्षीरे॥
* (That is, please know that the brahman -you are partaking of and nourished by brahman all the time. This is a fact to be seriously taken to heart.)
अनण्व् अस्थूलम् अह्रस्वम् अदीर्घम् अजम् अव्ययम्। अरूप-गुण-वर्णाख्यं तद् ब्रह्मेत्य् अवधारयेत्॥AtB.60 ॥ What is neither subtle nor physical, neither short nor long, is unborn, unchanging, and free of any form, quality, class (varṇa ) or name (ākya ), know that to be brahman .
anaṇv asthūlam ahrasvam adīrgham ajam avyayam। arūpa-guṇa-varṇākhyaṃ tad brahmety avadhārayet॥
an-aṇu, a-sthūla, a-hrasva, a-dīrgha, a-ja, a-vyaya; a-rūpa-guṇa-varṇa-ākhya, tad, brahman, iti, ava-√dhṛ.
[यद्] अन्-अणु अ-स्थूलम् अ-ह्रस्वम् अ-दीर्घम् अ-जम् अ-व्ययम् अ-रूप-गुण-वर्ण-आख्यं, तद् ब्रह्म इति अवधारयेत्॥
यद्-भासा भासतेऽर्कादिर् भास्यैर् यत् तु न भास्यते। येन सर्वम् इदं भाति तद् ब्रह्मेत्य् अवधारयेत्॥AtB.61 ॥ By which light the sun, etcetera shines, which cannot be illumined by those illumined lights, and by which all this shines (in your awareness), know that to be brahman .
yad-bhāsā bhāsate'rkādir bhāsyair yat tu na bhāsyate। yena sarvam idaṃ bhāti tad brahmety avadhārayet॥
yad-bhās, √bhās, arka-ādi, bhāsya, yad, tu, na, √bhās; yad, sarva, idam, √bhā, tad, brahman, iti, ava-√dhṛ.
यद्-भासा (यद्-प्रकाशेन) अक्र्-आदिः भासते, यद् तु भास्यैः न भास्यते, येन इदं सर्वं भाति, तद् ब्रह्म इति अवधारयेत्॥
स्वयम् अन्तर्-बहिर्-व्याप्य भासयन्न् अखिलं जगत्। ब्रह्म प्रकाशते वह्नि-प्रतप्तायस-पिण्डवत॥AtB.62 ॥ Itself pervading inside and out, illuminating the entire universe, brahman shines, like fire pervading a glowing hot iron ball.
svayam antar-bahir-vyāpya bhāsayann akhilaṃ jagat। brahma prakāśate vahni-prataptāyasa-piṇḍavata॥
svayam, antar-bahis-vyāpya, bhāsayat, a-khila, jagat; brahman, pra-√kāś, vahni-pratapta-āyasa-piṇḍavat.
अन्तर्-बहिस्-व्याप्य अ-खिलं जगत् भासयन् ब्रह्म स्वयं प्रकाशते, वह्नि-प्रतप्त-आयस-पिण्डवत॥
एतद्- वि-लक्षणं ब्रह्म ब्रह्मणोऽन्यन् न किञ्चन। (जगद्-) ब्रह्मान्यद् भाति चेन् मिथ्या यथा मरु-मरीचिका॥AtB.63 ॥Brahman is completely distinct from this universe, yet there is nothing other than brahman . If anything appears apart from brahman , it is mithyā (unreal and mistaken as real, literally “it appears mistakenly”), like mirage water in a dry desert.
etad- vi-lakṣaṇaṃ brahma brahmaṇo'nyan na kiñcana। (jagad-) brahmānyad bhāti cen mithyā yathā maru-marīcikā॥
etad- (jagat-) vi-lakṣaṇa, brahman, brahman, anyad, na, kim-cana; brahma-anyad, √bhā, ced, mithyā, yathā, maru-marīcikā.
ब्रह्म एतद्- (जगद्-)वि-लक्षणं, ब्रह्मणः अन्यद् न किम्-चन। ब्रह्म-अन्यद् भाति चेद्, मिथ्या [भवेत्], यथा मरु-मरीचिका॥
दृश्यते श्रूयते यद् यद् ब्रह्मणोऽन्यन् न तद् भवेत्। तत्त्व-ज्ञानाच् च तद् ब्रह्म सच्-चिद्-आनन्दम् अद्वयम्॥AtB.64 ॥ Whatever is seen or heard of cannot be other than brahman , (since) from truly knowing (instead of mistakenly), that existence-consciousness-fullness brahman is without a second.
dṛśyate śrūyate yad yad brahmaṇo'nyan na tad bhavet। tattva-jñānāc ca tad brahma sac-cid-ānandam advayam॥
√dṛś, √śru, yad, yad, brahman, anyad, na, tad, √bhū; tattva-jñāna, ca, tad, brahman, sat-cit-ānanda, a-dvaya.
यद् यद् दृश्यते श्रूयते [वा], तद् न ब्रह्मणः अन्यद् भवेत्। तत्त्व-ज्ञानात् च तद् सत्-चित्-आनन्दं ब्रह्म अ-द्वयम् [एव]॥
सर्वगं सच्-चिद्-आत्मानं ज्ञान-चक्षुर् निरीक्षते। अज्ञान-चक्षुर् नेक्षेत भास्वन्तं भानुम् अन्धवत्॥AtB.65 ॥ The one whose knowledge is his or her eye (jñāna-cakṣus ) clearly sees the existence-consciousness self as present everywhere. The one whose ignorance is his or her eye cannot see, like a blind person cannot see the shining sun.
sarvagaṃ sac-cid-ātmānaṃ jñāna-cakṣur nirīkṣate। ajñāna-cakṣur nekṣeta bhāsvantaṃ bhānum andhavat॥
sarva-ga, sat-cit-ātman, jñāna-cakṣus, nir-√īkṣ; a-jñāna-cakṣus, na, √īkṣ, bhāsvanta, bhānu, andhavat.
ज्ञान-चक्षुस् [पुरुषः] सर्व-गं सत्-चित्-आत्मानं निरीक्षते, अ-ज्ञान-चक्षुस् [तु] न ईक्षेत, अन्धवत् भास्वन्तं भानुम्॥
श्रवणादिभिर् उद्दीप्त-ज्ञानाग्नि- परितापितः। (उद्दीप्तो ज्ञानाग्नि-) जीवः सर्व-मलान् मुक्तः स्वर्णवद् द्योतते स्वयम्॥AtB.66 ॥ By śravaṇa-ādi (-manana-nididhyāsana , listening to the teaching, understanding its applicability, and assimilating it in one’s being), an individual (jīva ), purified by the (thus) ignited fire of knowledge, is freed from all impurities (of confusion and doubt) and naturally shines, like gold.
śravaṇādibhir uddīpta-jñānāgni- paritāpitaḥ। (uddīpto jñānāgni-) jīvaḥ sarva-malān muktaḥ svarṇavad dyotate svayam॥
śravaṇa-ādi, uddīpta-jñāna-agni- (uddīpta, jñāna-agni-) paritāpita; jīva, sarva-mala, mukta, svarṇavat, √dyut, svayam.
श्रवण-आदिभिः (उद्दीप्तः ज्ञान-अग्नि-)उद्दीप्त-ज्ञान-अग्नि- परितापितः [सन्] जीवः सर्व-मलात् मुक्तः स्वयं द्योतते, स्वर्णवत्॥
हृद्-आकाशोदितो ह्य् आत्मा बोध-भानुस् तमोऽपहृत्। सर्व-व्यापी सर्व-धारी भाति सर्वं प्रकाशते ॥AtB.67 ॥ (भासयतेऽखिलम्) The self (ātman ) is (like) the sun of knowledge (bodha , awakening) arisen in the space of the heart (the intellect), which removes the darkness. Pervading all and sustaining all, it shines and illumines all.
hṛd-ākāśodito hy ātmā bodha-bhānus tamo'pahṛt। sarva-vyāpī sarva-dhārī bhāti sarvaṃ prakāśate ॥ (bhāsayate'khilam)
hṛd-ākāsa-udita, hi, ātman, bodha-bhānu, tamas-apahṛt; sarva-vyāpin, sarva-dhārin, √bhā, sarva, pra-√kāś (√bhā, a-khila).
आत्मा बोध-भानुः तमस् अपहृत् हृद्-आकाश-उदितः हि, सर्व-व्यापी, सर्व-धारी [च] भाति, सर्वं प्रकाशते (अ-खिलं [स्वयं च] भासयते)॥
दिग्-देश-कालाद्य्-अनपेक्ष्य सर्व-गं शीतादि-हृन् नित्य-सुखं निर्-अञ्जनम्। यः स्वात्म-तीर्थं भजते विनिष्-क्रियः स सर्ववित् सर्व-गतोऽमृतो भवेत्॥AtB.68 ॥ Independent of direction, place or time, it is present everywhere. It dispells the pairs of opposites, like cold, etcetera, is permanent satisfaction, and unsullied. The one who resorts to this holy place (tīrtha ) which is oneself, giving up any other activity (than this self pilgrimage), this one would be knowing the all, be present in all, and be free from death.
dig-deśa-kālādy-anapekṣya sarva-gaṃ śītādi-hṛn nitya-sukhaṃ nir-añjanam। yaḥ svātma-tīrthaṃ bhajate viniṣ-kriyaḥ sa sarvavit sarva-gato'mṛto bhavet॥
diś-deśa-kāla-ādi-an-apekṣya, sarva-ga, śīta-ādi-hṛt, nitya-sukha, nis-añjana; yad, sva-ātma-tīrtha, √bhaj, vi-nis-kriya, tad, sarva-vid, sarva-gata, a-mṛta, √bhū.
दिक्-देश-काल-आदि-अन्-पेक्ष्य यः [तद्] सर्व-गं शीत-आदि-हृद् नित्य-सुखं निस्-अञ्जनं स्व-आत्म-तीर्थं भजते, सः [ज्ञानी] विनिस्-क्रियः सर्व-विद् सर्व-गतः अ-मृतः [च] भवेत्॥
Go to Top ('Home' key on many Windows browsers)
पूर्ण॒म् अदः॒ पूर्ण॒म्… (शुक्ल-यजुर्-वेदः — बृहद्-आरण्यकोपनिषद् ५.१.१)
🔗
ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते। पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते। ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥
Om, pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc. pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ. Om, śānti, śānti, śānti.